nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ caiva tato jayam udīrayet // 1.1.0 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān / vinayāvanato bhūtvā kadā cit sūtanandanaḥ // 1.1.2 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ / citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ // 1.1.3 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ / apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ // 1.1.4 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu / nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ // 1.1.5 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca / athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ // 1.1.6 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā / kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama // 1.1.7 janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ / samīpe pārthivendrasya samyak pārikṣitasya ca // 1.1.8 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ / kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai // 1.1.9 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ / bahūni saṃparikramya tīrthāny āyatanāni ca // 1.1.10 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam / gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā // 1.1.11 pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām // 1.1.11.2 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha / āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ // 1.1.12 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ / kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ // 1.1.13 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ // 1.1.13.2 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ / itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām // 1.1.14 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā / surair brahmarṣibhiś caiva śrutvā yad abhipūjitam // 1.1.15 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ / sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca // 1.1.16 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām / saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām // 1.1.17 janamejayasya yāṃ rājño vaiśaṃpāyana uktavān / yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā // 1.1.18 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ / saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām // 1.1.19 ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam / ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam // 1.1.20 asac ca sac caiva ca yad viśvaṃ sadasataḥ param / parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam // 1.1.21 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim / namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim // 1.1.22 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ / pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // 1.1.23 ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare / ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi // 1.1.24 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam / vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ // 1.1.25 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ / chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam // 1.1.26 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte / bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam // 1.1.27 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate / yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam // 1.1.28 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam / avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam // 1.1.29 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ / brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha // 1.1.30 prācetasas tathā dakṣo dakṣaputrāś ca sapta ye / tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ // 1.1.31 puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ / viśvedevās tathādityā vasavo 'thāśvināv api // 1.1.32 yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā / tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ // 1.1.33 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ / āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā // 1.1.34 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt / yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam // 1.1.35 yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam / punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye // 1.1.36 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tāny eva tathā bhāvā yugādiṣu // 1.1.37 evam etad anādyantaṃ bhūtasaṃhārakārakam / anādinidhanaṃ loke cakraṃ saṃparivartate // 1.1.38 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca / trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā // 1.1.39 divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ / savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ // 1.1.40 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ / devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ // 1.1.41 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ / daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān // 1.1.42 daśa putrasahasrāṇi daśajyoter mahātmanaḥ / tato daśaguṇāś cānye śatajyoter ihātmajāḥ // 1.1.43 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ / tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca // 1.1.44 yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ / saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ // 1.1.45 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat / vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca // 1.1.46 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca / lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ // 1.1.47 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca / iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam // 1.1.48 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt / iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam // 1.1.49 manvādi bhārataṃ ke cid āstīkādi tathāpare / tathoparicarādy anye viprāḥ samyag adhīyate // 1.1.50 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ / vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare // 1.1.51 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam / itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ // 1.1.52 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ / mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ // 1.1.53 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā / trīn agnīn iva kauravyāñ janayām āsa vīryavān // 1.1.54 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca / jagāma tapase dhīmān punar evāśramaṃ prati // 1.1.55 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim / abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ // 1.1.56 janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ / śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike // 1.1.57 sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam / karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ // 1.1.58 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām / kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt // 1.1.59 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām / durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ // 1.1.60 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām / upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ // 1.1.61 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ / anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām // 1.1.62 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam / tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ // 1.1.63 nārado 'śrāvayad devān asito devalaḥ pitṝn / gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ // 1.1.64 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ / duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī // 1.1.65 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ / mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca // 1.1.66 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca / araṇye mṛgayāśīlo nyavasat sajanas tadā // 1.1.67 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam / janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ // 1.1.68 mātror abhyupapattiś ca dharmopaniṣadaṃ prati / dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ // 1.1.69 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ / medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca // 1.1.70 ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam / śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ // 1.1.71 putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ / pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ // 1.1.72 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā / śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam // 1.1.73 āhuḥ ke cin na tasyaite tasyaita iti cāpare / yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare // 1.1.74 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim / ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ // 1.1.75 tasminn uparate śabde diśaḥ sarvā vinādayan / antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat // 1.1.76 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ / āsan praveśe pārthānāṃ tad adbhutam ivābhavat // 1.1.77 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ / śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ // 1.1.78 te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca / nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ // 1.1.79 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan / dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca // 1.1.80 guruśuśrūṣayā kuntyā yamayor vinayena ca / tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca // 1.1.81 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām / prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram // 1.1.82 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām / āditya iva duṣprekṣyaḥ samareṣv api cābhavat // 1.1.83 sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān / ājahārārjuno rājñe rājasūyaṃ mahākratum // 1.1.84 annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ / yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ // 1.1.85 sunayād vāsudevasya bhīmārjunabalena ca / ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam // 1.1.86 duryodhanam upāgacchann arhaṇāni tatas tataḥ / maṇikāñcanaratnāni gohastyaśvadhanāni ca // 1.1.87 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam / īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata // 1.1.88 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām / pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata // 1.1.89 yatrāvahasitaś cāsīt praskandann iva saṃbhramāt / pratyakṣaṃ vāsudevasya bhīmenānabhijātavat // 1.1.90 sa bhogān vividhān bhuñjan ratnāni vividhāni ca / kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ // 1.1.91 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ / tac chrutvā vāsudevasya kopaḥ samabhavan mahān // 1.1.92 nātiprītamanāś cāsīd vivādāṃś cānvamodata / dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata // 1.1.93 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam / vigrahe tumule tasminn ahan kṣatraṃ parasparam // 1.1.94 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam / duryodhanamataṃ jñātvā karṇasya śakunes tathā // 1.1.95 dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt // 1.1.95.2 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi / śrutavān asi medhāvī buddhimān prājñasaṃmataḥ // 1.1.96 na vigrahe mama matir na ca prīye kurukṣaye / na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca // 1.1.97 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ / ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat // 1.1.98 muhyantaṃ cānumuhyāmi duryodhanam acetanam // 1.1.98.2 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ / tac cāvahasanaṃ prāpya sabhārohaṇadarśane // 1.1.99 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe / nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā // 1.1.100 gāndhārarājasahitaś chadmadyūtam amantrayat // 1.1.100.2 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu / śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ // 1.1.101 tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta // 1.1.101.2 yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām / kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.102 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena / indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya // 1.1.103 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena / agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya // 1.1.104 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām / anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya // 1.1.105 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām / rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya // 1.1.106 yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya / jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.107 yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham / bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.108 yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe / avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.109 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat / adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.110 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān / tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya // 1.1.111 yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena / sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.112 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta / praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya // 1.1.113 yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān / virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya // 1.1.114 yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya / tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya // 1.1.115 yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya / akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya // 1.1.116 yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya / ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya // 1.1.117 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam / yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya // 1.1.118 yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya / taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.119 yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām / ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya // 1.1.120 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām / bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.121 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti / hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya // 1.1.122 yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam / trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya // 1.1.123 yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai / kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya // 1.1.124 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām / naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya // 1.1.125 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam / śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya // 1.1.126 yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ / bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya // 1.1.127 yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena / bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.128 yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya / nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya // 1.1.129 yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī / na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya // 1.1.130 yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya / saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya // 1.1.131 yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam / bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.132 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ / mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya // 1.1.133 yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān / krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya // 1.1.134 yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena / satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya // 1.1.135 yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān / punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.136 yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena / sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya // 1.1.137 yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya / yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya // 1.1.138 yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ / dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.139 yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ / amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.140 yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena / ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya // 1.1.141 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim / yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya // 1.1.142 yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam / rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.143 yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye / samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.144 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan / naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.145 yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam / tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya // 1.1.146 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram / yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.147 yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta / sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.148 yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena / hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.149 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ / duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.150 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham / amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya // 1.1.151 yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam / mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya // 1.1.152 yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān / kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya // 1.1.153 yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam / kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.154 yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam / aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.155 yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre / dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa // 1.1.156 śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca / kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ // 1.1.157 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta / dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām // 1.1.158 tamasā tv abhyavastīrṇo moha āviśatīva mām / saṃjñāṃ nopalabhe sūta mano vihvalatīva me // 1.1.159 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ / mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt // 1.1.160 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram / stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe // 1.1.161 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim / gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt // 1.1.162 śrutavān asi vai rājño mahotsāhān mahābalān / dvaipāyanasya vadato nāradasya ca dhīmataḥ // 1.1.163 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca / jātān divyāstraviduṣaḥ śakrapratimatejasaḥ // 1.1.164 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ / asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ // 1.1.165 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam / suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam // 1.1.166 bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam / viśvāmitram amitraghnam ambarīṣaṃ mahābalam // 1.1.167 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca / rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham // 1.1.168 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam / caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā // 1.1.169 iti rājñāṃ caturviṃśan nāradena surarṣiṇā / putraśokābhitaptāya purā śaibyāya kīrtitāḥ // 1.1.170 tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ / mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ // 1.1.171 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ / anenā yuvanāśvaś ca kakutstho vikramī raghuḥ // 1.1.172 vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ / uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ // 1.1.173 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ / ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ // 1.1.174 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ / mahotsāho vinītātmā sukratur naiṣadho nalaḥ // 1.1.175 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ / jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ // 1.1.176 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ / dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ // 1.1.177 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ / mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ // 1.1.178 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ / śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ // 1.1.179 hitvā suvipulān bhogān buddhimanto mahābalāḥ / rājāno nidhanaṃ prāptās tava putrair mahattamāḥ // 1.1.180 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca / māhātmyam api cāstikyaṃ satyatā śaucam ārjavam // 1.1.181 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ / sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ // 1.1.182 tava putrā durātmānaḥ prataptāś caiva manyunā / lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi // 1.1.183 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ / yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata // 1.1.184 nigrahānugrahau cāpi viditau te narādhipa / nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe // 1.1.185 bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi / daivaṃ prajñāviśeṣeṇa ko nivartitum arhati // 1.1.186 vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate / kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe // 1.1.187 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ / nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ // 1.1.188 kālo vikurute bhāvān sarvāṃl loke śubhāśubhān / kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ // 1.1.189 kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ // 1.1.189.2 atītānāgatā bhāvā ye ca vartanti sāṃpratam / tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi // 1.1.190 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt / bhāratādhyayanāt puṇyād api pādam adhīyataḥ // 1.1.191 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ // 1.1.191.2 devarṣayo hy atra puṇyā brahmarājarṣayas tathā / kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ // 1.1.192 bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ / sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca // 1.1.193 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam / yasya divyāni karmāṇi kathayanti manīṣiṇaḥ // 1.1.194 asat sat sad asac caiva yasmād devāt pravartate / saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ // 1.1.195 adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam / avyaktādi paraṃ yac ca sa eva parigīyate // 1.1.196 yat tad yativarā yuktā dhyānayogabalānvitāḥ / pratibimbam ivādarśe paśyanty ātmany avasthitam // 1.1.197 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ / āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate // 1.1.198 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ / āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati // 1.1.199 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt / anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam // 1.1.200 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca / navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā // 1.1.201 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām / yathaitāni variṣṭhāni tathā bhāratam ucyate // 1.1.202 yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ / akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati // 1.1.203 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / bibhety alpaśrutād vedo mām ayaṃ pratariṣyati // 1.1.204 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute / bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ // 1.1.205 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi / adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ // 1.1.206 yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ / sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ // 1.1.207 catvāra ekato vedā bhārataṃ caikam ekataḥ / samāgataiḥ surarṣibhis tulām āropitaṃ purā // 1.1.208 mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam // 1.1.208.2 mahattvād bhāravattvāc ca mahābhāratam ucyate / niruktam asya yo veda sarvapāpaiḥ pramucyate // 1.1.209 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ / prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ // 1.1.210 samantapañcakam iti yad uktaṃ sūtanandana / etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam // 1.2.1 śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ / samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ // 1.2.2 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ / asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ // 1.2.3 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ / samantapañcake pañca cakāra rudhirahradān // 1.2.4 sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ / pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam // 1.2.5 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham / taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha // 1.2.6 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / samantapañcakam iti puṇyaṃ tatparikīrtitam // 1.2.7 yena liṅgena yo deśo yuktaḥ samupalakṣyate / tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ // 1.2.8 antare caiva saṃprāpte kalidvāparayor abhūt / samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ // 1.2.9 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite / aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā // 1.2.10 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ / puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ // 1.2.11 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ / yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ // 1.2.12 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana / etad icchāmahe śrotuṃ sarvam eva yathātatham // 1.2.13 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām / yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava // 1.2.14 eko ratho gajaś caiko narāḥ pañca padātayaḥ / trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate // 1.2.15 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ / trīṇi senāmukhāny eko gulma ity abhidhīyate // 1.2.16 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ / smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ // 1.2.17 camūs tu pṛtanās tisras tisraś camvas tv anīkinī / anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ // 1.2.18 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ / saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśatiḥ // 1.2.19 śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ / gajānāṃ tu parīmāṇam etad evātra nirdiśet // 1.2.20 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava / narāṇām api pañcāśac chatāni trīṇi cānaghāḥ // 1.2.21 pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca / daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā // 1.2.22 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ / yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ // 1.2.23 etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ / akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ // 1.2.24 sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ / kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā // 1.2.25 ahāni yuyudhe bhīṣmo daśaiva paramāstravit / ahāni pañca droṇas tu rarakṣa kuruvāhinīm // 1.2.26 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ / śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param // 1.2.27 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ / prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam // 1.2.28 yat tu śaunakasatre te bhāratākhyānavistaram / ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param // 1.2.29 vicitrārthapadākhyānam anekasamayānvitam / abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ // 1.2.30 ātmeva veditavyeṣu priyeṣv iva ca jīvitam / itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam // 1.2.31 itihāsottame hy asminn arpitā buddhir uttamā / svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk // 1.2.32 asya prajñābhipannasya vicitrapadaparvaṇaḥ / bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ // 1.2.33 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ / pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam // 1.2.34 tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam / dāho jatugṛhasyātra haiḍimbaṃ parva cocyate // 1.2.35 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ / tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate // 1.2.36 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / vidurāgamanaṃ parva rājyalambhas tathaiva ca // 1.2.37 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ / subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam // 1.2.38 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam / sabhāparva tataḥ proktaṃ mantraparva tataḥ param // 1.2.39 jarāsaṃdhavadhaḥ parva parva digvijayas tathā / parva digvijayād ūrdhvaṃ rājasūyikam ucyate // 1.2.40 tataś cārghābhiharaṇaṃ śiśupālavadhas tataḥ / dyūtaparva tataḥ proktam anudyūtam ataḥ param // 1.2.41 tata āraṇyakaṃ parva kirmīravadha eva ca / īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam // 1.2.42 indralokābhigamanaṃ parva jñeyam ataḥ param / tīrthayātrā tataḥ parva kururājasya dhīmataḥ // 1.2.43 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param / tathaivājagaraṃ parva vijñeyaṃ tadanantaram // 1.2.44 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram / saṃvādaś ca tataḥ parva draupadīsatyabhāmayoḥ // 1.2.45 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ / vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate // 1.2.46 draupadīharaṇaṃ parva saindhavena vanāt tataḥ / kuṇḍalāharaṇaṃ parva tataḥ param ihocyate // 1.2.47 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram / kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ // 1.2.48 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam / udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam // 1.2.49 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param / prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā // 1.2.50 parva sānatsujātaṃ ca guhyam adhyātmadarśanam / yānasaṃdhis tataḥ parva bhagavad yānam eva ca // 1.2.51 jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ / niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ // 1.2.52 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram / ulūkadūtāgamanaṃ parvāmarṣavivardhanam // 1.2.53 ambopākhyānam api ca parva jñeyam ataḥ param / bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam // 1.2.54 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram / bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam // 1.2.55 parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ / droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhas tataḥ // 1.2.56 abhimanyuvadhaḥ parva pratijñāparva cocyate / jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ // 1.2.57 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam / mokṣo nārāyaṇāstrasya parvānantaram ucyate // 1.2.58 karṇaparva tato jñeyaṃ śalyaparva tataḥ param / hradapraveśanaṃ parva gadāyuddham ataḥ param // 1.2.59 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam / ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate // 1.2.60 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam / jalapradānikaṃ parva strīparva ca tataḥ param // 1.2.61 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam / ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ // 1.2.62 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ / pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram // 1.2.63 śāntiparva tato yatra rājadharmānukīrtanam / āpaddharmaś ca parvoktaṃ mokṣadharmas tataḥ param // 1.2.64 tataḥ parva parijñeyam ānuśāsanikaṃ param / svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ // 1.2.65 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam / anugītā tataḥ parva jñeyam adhyātmavācakam // 1.2.66 parva cāśramavāsākhyaṃ putradarśanam eva ca / nāradāgamanaṃ parva tataḥ param ihocyate // 1.2.67 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate / mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ // 1.2.68 harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam / bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat // 1.2.69 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā / yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ // 1.2.70 kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu / samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ // 1.2.71 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam / paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ // 1.2.72 āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ / kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā // 1.2.73 yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca / katheyam abhinirvṛttā bhāratānāṃ mahātmanām // 1.2.74 vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi / anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca // 1.2.75 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam / daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām // 1.2.76 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām / anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ // 1.2.77 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām / śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi // 1.2.78 tejoṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ / rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ // 1.2.79 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca / hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ // 1.2.80 vicitravīryasya tathā rājye saṃpratipādanam / dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaśāpajā // 1.2.81 kṛṣṇadvaipāyanāc caiva prasūtir varadānajā / dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ // 1.2.82 vāraṇāvatayātrā ca mantro duryodhanasya ca / vidurasya ca vākyena suruṅgopakramakriyā // 1.2.83 pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam / ghaṭotkacasya cotpattir atraiva parikīrtitā // 1.2.84 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani / bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ // 1.2.85 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā / bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau // 1.2.86 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam / pañcendrāṇām upākhyānam atraivādbhutam ucyate // 1.2.87 pañcānām ekapatnītve vimarśo drupadasya ca / draupadyā devavihito vivāhaś cāpy amānuṣaḥ // 1.2.88 vidurasya ca saṃprāptir darśanaṃ keśavasya ca / khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam // 1.2.89 nāradasyājñayā caiva draupadyāḥ samayakriyā / sundopasundayos tatra upākhyānaṃ prakīrtitam // 1.2.90 pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ / puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca // 1.2.91 dvārakāyāṃ subhadrā ca kāmayānena kāminī / vāsudevasyānumate prāptā caiva kirīṭinā // 1.2.92 haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane / saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam // 1.2.93 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ / mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam // 1.2.94 maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ // 1.2.94.2 ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram / adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā // 1.2.95 aṣṭādaśaiva cādhyāyā vyāsenottamatejasā // 1.2.95.2 sapta ślokasahasrāṇi tathā nava śatāni ca / ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā // 1.2.96 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate / sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam // 1.2.97 lokapālasabhākhyānaṃ nāradād devadarśanāt / rājasūyasya cārambho jarāsaṃdhavadhas tathā // 1.2.98 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam / rājasūye 'rghasaṃvāde śiśupālavadhas tathā // 1.2.99 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca / duryodhanasyāvahāso bhīmena ca sabhātale // 1.2.100 yatrāsya manyur udbhūto yena dyūtam akārayat / yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat // 1.2.101 yatra dyūtārṇave magnān draupadī naur ivārṇavāt / tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ // 1.2.102 punar eva tato dyūte samāhvayata pāṇḍavān // 1.2.102.2 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā / adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā // 1.2.103 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca / ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ // 1.2.104 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat / paurānugamanaṃ caiva dharmaputrasya dhīmataḥ // 1.2.105 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ / yatra saubhavadhākhyānaṃ kirmīravadha eva ca // 1.2.106 astrahetor vivāsaś ca pārthasyāmitatejasaḥ // 1.2.106.2 mahādevena yuddhaṃ ca kirātavapuṣā saha / darśanaṃ lokapālānāṃ svargārohaṇam eva ca // 1.2.107 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ / yudhiṣṭhirasya cārtasya vyasane paridevanam // 1.2.108 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam / damayantyāḥ sthitir yatra nalasya vyasanāgame // 1.2.109 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām / svarge pravṛttir ākhyātā lomaśenārjunasya vai // 1.2.110 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām / jaṭāsurasya tatraiva vadhaḥ samupavarṇyate // 1.2.111 niyukto bhīmasenaś ca draupadyā gandhamādane / yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat // 1.2.112 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ / yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā // 1.2.113 āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam / lopāmudrābhigamanam apatyārtham ṛṣer api // 1.2.114 tataḥ śyenakapotīyam upākhyānam anantaram / indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam // 1.2.115 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ / jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ // 1.2.116 kārtavīryavadho yatra haihayānāṃ ca varṇyate / saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ // 1.2.117 śaryātiyajñe nāsatyau kṛtavān somapīthinau / tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ // 1.2.118 jantūpākhyānam atraiva yatra putreṇa somakaḥ / putrārtham ayajad rājā lebhe putraśataṃ ca saḥ // 1.2.119 aṣṭāvakrīyam atraiva vivāde yatra bandinam / vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ // 1.2.120 avāpya divyāny astrāṇi gurvarthe savyasācinā / nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ // 1.2.121 samāgamaś ca pārthasya bhrātṛbhir gandhamādane / ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ // 1.2.122 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ / jayadrathenāpahāro draupadyāś cāśramāntarāt // 1.2.123 yatrainam anvayād bhīmo vāyuvegasamo jave / mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ // 1.2.124 saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā / vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca // 1.2.125 sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca / rāmāyaṇam upākhyānam atraiva bahuvistaram // 1.2.126 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt / āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam // 1.2.127 jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam // 1.2.127.2 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam / atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā // 1.2.128 ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ // 1.2.128.2 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca / catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam // 1.2.129 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram / virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm // 1.2.130 dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta // 1.2.130.2 yatra praviśya nagaraṃ chadmabhir nyavasanta te / durātmano vadho yatra kīcakasya vṛkodarāt // 1.2.131 gograhe yatra pārthena nirjitāḥ kuravo yudhi / godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ // 1.2.132 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ / abhimanyuṃ samuddiśya saubhadram arighātinam // 1.2.133 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam / atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā // 1.2.134 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu / ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu // 1.2.135 parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā // 1.2.135.2 udyogaparva vijñeyaṃ pañcamaṃ śṛṇv ataḥ param / upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā // 1.2.136 duryodhano 'rjunaś caiva vāsudevam upasthitau // 1.2.136.2 sāhāyyam asmin samare bhavān nau kartum arhati / ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ // 1.2.137 ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau / akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham // 1.2.138 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ / ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ // 1.2.139 saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati / yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān // 1.2.140 śrutvā ca pāṇḍavān yatra vāsudevapurogamān / prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā // 1.2.141 viduro yatra vākyāni vicitrāṇi hitāni ca / śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam // 1.2.142 tathā sanatsujātena yatrādhyātmam anuttamam / manastāpānvito rājā śrāvitaḥ śokalālasaḥ // 1.2.143 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ / aikātmyaṃ vāsudevasya proktavān arjunasya ca // 1.2.144 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ / svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam // 1.2.145 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai / śamārthaṃ yācamānasya pakṣayor ubhayor hitam // 1.2.146 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam / yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam // 1.2.147 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ / upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ // 1.2.148 tataś cāpy abhiniryātrā rathāśvanaradantinām / nagarād dhāstinapurād balasaṃkhyānam eva ca // 1.2.149 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati / śvobhāvini mahāyuddhe dūtyena krūravādinā // 1.2.150 rathātirathasaṃkhyānam ambopākhyānam eva ca // 1.2.150.2 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate / udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam // 1.2.151 adhyāyāḥ saṃkhyayā tv atra ṣaḍaśītiśataṃ smṛtam / ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca // 1.2.152 ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā / vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ // 1.2.153 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate / jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha // 1.2.154 yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam / yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param // 1.2.155 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ / mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ // 1.2.156 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ / vinighnan niśitair bāṇai rathād bhīṣmam apātayat // 1.2.157 ṣaṣṭham etan mahāparva bhārate parikīrtitam / adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare // 1.2.158 pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca / ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ // 1.2.159 vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi // 1.2.159.2 droṇaparva tataś citraṃ bahuvṛttāntam ucyate / yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt // 1.2.160 bhagadatto mahārājo yatra śakrasamo yudhi / supratīkena nāgena saha śastaḥ kirīṭinā // 1.2.161 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ / jayadrathamukhā bālaṃ śūram aprāptayauvanam // 1.2.162 hate 'bhimanyau kruddhena yatra pārthena saṃyuge / akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ // 1.2.163 saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave // 1.2.163.2 alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān / saumadattir virāṭaś ca drupadaś ca mahārathaḥ // 1.2.164 ghaṭotkacādayaś cānye nihatā droṇaparvaṇi // 1.2.164.2 aśvatthāmāpi cātraiva droṇe yudhi nipātite / astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ // 1.2.165 saptamaṃ bhārate parva mahad etad udāhṛtam / atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ // 1.2.166 droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ // 1.2.166.2 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā / aṣṭau ślokasahasrāṇi tathā nava śatāni ca // 1.2.167 ślokā nava tathaivātra saṃkhyātās tattvadarśinā / pārāśaryeṇa muninā saṃcintya droṇaparvaṇi // 1.2.168 ataḥ paraṃ karṇaparva procyate paramādbhutam / sārathye viniyogaś ca madrarājasya dhīmataḥ // 1.2.169 ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam // 1.2.169.2 prayāṇe paruṣaś cātra saṃvādaḥ karṇaśalyayoḥ / haṃsakākīyam ākhyānam atraivākṣepasaṃhitam // 1.2.170 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ / dvairathe yatra pārthena hataḥ karṇo mahārathaḥ // 1.2.171 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ / ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi // 1.2.172 catvāry eva sahasrāṇi nava ślokaśatāni ca // 1.2.172.2 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam / hatapravīre sainye tu netā madreśvaro 'bhavat // 1.2.173 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ / vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate // 1.2.174 śalyasya nidhanaṃ cātra dharmarājān mahārathāt / gadāyuddhaṃ tu tumulam atraiva parikīrtitam // 1.2.175 sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā // 1.2.175.2 navamaṃ parva nirdiṣṭam etad adbhutam arthavat / ekonaṣaṣṭir adhyāyās tatra saṃkhyāviśāradaiḥ // 1.2.176 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate / trīṇi ślokasahasrāṇi dve śate viṃśatis tathā // 1.2.177 muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām // 1.2.177.2 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam / bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam // 1.2.178 vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ / kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ // 1.2.179 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ / ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān // 1.2.180 pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam // 1.2.180.2 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ / pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ // 1.2.181 yatrāmucyanta pārthās te pañca kṛṣṇabalāśrayāt / sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ // 1.2.182 draupadī putraśokārtā pitṛbhrātṛvadhārditā / kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat // 1.2.183 draupadīvacanād yatra bhīmo bhīmaparākramaḥ / anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam // 1.2.184 bhīmasenabhayād yatra daivenābhipracoditaḥ / apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat // 1.2.185 maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ / yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ // 1.2.186 drauṇidvaipāyanādīnāṃ śāpāś cānyonyakāritāḥ / toyakarmaṇi sarveṣāṃ rājñām udakadānike // 1.2.187 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ / sutasyaitad iha proktaṃ daśamaṃ parva sauptikam // 1.2.188 aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā / ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca // 1.2.189 ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā / sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā // 1.2.190 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam / vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ // 1.2.191 krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ // 1.2.191.2 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ / putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe // 1.2.192 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ / rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ // 1.2.193 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat / saptaviṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ // 1.2.194 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate / saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā // 1.2.195 praṇītaṃ sajjanamanovaiklavyāśrupravartakam // 1.2.195.2 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam / yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ // 1.2.196 ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān // 1.2.196.2 śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ / rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ // 1.2.197 āpaddharmāś ca tatraiva kālahetupradarśakāḥ / yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt // 1.2.198 mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ // 1.2.198.2 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam / parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam // 1.2.199 triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ // 1.2.199.2 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa / pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā // 1.2.200 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam / yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam // 1.2.201 bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ // 1.2.201.2 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ / vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ // 1.2.202 tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ / ācāravidhiyogaś ca satyasya ca parā gatiḥ // 1.2.203 etat subahuvṛttāntam uttamaṃ cānuśāsanam / bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā // 1.2.204 etat trayodaśaṃ parva dharmaniścayakārakam / adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca // 1.2.205 ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca // 1.2.205.2 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam / tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam // 1.2.206 suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ / dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ // 1.2.207 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ / tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ // 1.2.208 citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ / saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ // 1.2.209 aśvamedhe mahāyajñe nakulākhyānam eva ca // 1.2.209.2 ity āśvamedhikaṃ parva proktam etan mahādbhutam / atrādhyāyaśataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ // 1.2.210 trīṇi ślokasahasrāṇi tāvanty eva śatāni ca / viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā // 1.2.211 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam / yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ // 1.2.212 dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha // 1.2.212.2 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā / putrarājyaṃ parityajya guruśuśrūṣaṇe ratā // 1.2.213 yatra rājā hatān putrān pautrān anyāṃś ca pārthivān / lokāntaragatān vīrān apaśyat punarāgatān // 1.2.214 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam / tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ // 1.2.215 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ / saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī // 1.2.216 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ / nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat // 1.2.217 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam / dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā // 1.2.218 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca / ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā // 1.2.219 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam / yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi // 1.2.220 brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ // 1.2.220.2 āpāne pānagalitā daivenābhipracoditāḥ / erakārūpibhir vajrair nijaghnur itaretaram // 1.2.221 yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeśavau / nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam // 1.2.222 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām / dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ // 1.2.223 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ / dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat // 1.2.224 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ / saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ // 1.2.225 sa vṛddhabālam ādāya dvāravatyās tato janam / dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam // 1.2.226 sarveṣāṃ caiva divyānām astrāṇām aprasannatām / nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām // 1.2.227 dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ / dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet // 1.2.228 ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam / adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam // 1.2.229 mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam / yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ // 1.2.230 draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ // 1.2.230.2 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā / viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā // 1.2.231 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam / adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā // 1.2.232 ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ // 1.2.232.2 aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ / khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam // 1.2.233 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt / aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā // 1.2.234 tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat // 1.2.234.2 yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ / na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ // 1.2.235 śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate / puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva // 1.2.236 itihāsottamād asmāj jāyante kavibuddhayaḥ / pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ // 1.2.237 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ / antarikṣasya viṣaye prajā iva caturvidhāḥ // 1.2.238 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ / indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ // 1.2.239 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate / āhāram anapāśritya śarīrasyeva dhāraṇam // 1.2.240 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate / udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ // 1.2.241 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca / yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena // 1.2.242 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa / śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena // 1.2.243 pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau / divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā // 1.3.60 hiraṇmayau śakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau / śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat // 1.3.61 grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya / tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan // 1.3.62 ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti / nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam // 1.3.63 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ / anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī // 1.3.64 ekaṃ cakraṃ vartate dvādaśāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam / yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam // 1.3.65 aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī / bhittvā girim aśvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya // 1.3.66 yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti / tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti // 1.3.67 yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā / te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti // 1.3.68 tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya / tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte // 1.3.69 mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte / sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ // 1.3.70 nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ / viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram // 1.3.132 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ / varṣanta iva jīmūtāḥ savidyutpavaneritāḥ // 1.3.139 surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ / ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ // 1.3.140 bahūni nāgavartmāni gaṅgāyās tīra uttare / icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā // 1.3.141 śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ / sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati // 1.3.142 ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ / aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ // 1.3.143 yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā / taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam // 1.3.144 takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau / kurukṣetre nivasatāṃ nadīm ikṣumatīm anu // 1.3.145 jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ / avasadyo mahad dyumni prārthayan nāgamukhyatām // 1.3.146 karavāṇi sadā cāhaṃ namas tasmai mahātmane // 1.3.146.2 trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin / cakre caturviṃśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti // 1.3.150 tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau / kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva // 1.3.151 vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā / kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke // 1.3.152 yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ / namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya // 1.3.153 sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ / samāgacchata rājānam uttaṅko janamejayam // 1.3.178 purā takṣaśilātas taṃ nivṛttam aparājitam / samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam // 1.3.179 tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ / uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā // 1.3.180 anyasmin karaṇīye tvaṃ kārye pārthivasattama / bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama // 1.3.181 evam uktas tu vipreṇa sa rājā pratyuvāca ha / janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim // 1.3.182 āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi / prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam // 1.3.183 sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ / uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat // 1.3.184 takṣakeṇa narendrendra yena te hiṃsitaḥ pitā / tasmai pratikuruṣva tvaṃ pannagāya durātmane // 1.3.185 kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ / tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ // 1.3.186 tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā / pañcatvam agamad rājā vajrāhata iva drumaḥ // 1.3.187 baladarpasamutsiktas takṣakaḥ pannagādhamaḥ / akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava // 1.3.188 rājarṣivaṃśagoptāram amarapratimaṃ nṛpam / jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt // 1.3.189 dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane / sarpasatre mahārāja tvayi tad dhi vidhīyate // 1.3.190 evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi / mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati // 1.3.191 karmaṇaḥ pṛthivīpāla mama yena durātmanā / vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha // 1.3.192 etac chrutvā tu nṛpatis takṣakasya cukopa ha / uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā // 1.3.193 apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ / uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati // 1.3.194 tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat / yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā // 1.3.195 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ / manuṣyoragagandharvakathā veda ca sarvaśaḥ // 1.4.4 sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ / dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ // 1.4.5 satyavādī śamaparas tapasvī niyatavrataḥ / sarveṣām eva no mānyaḥ sa tāvat pratipālyatām // 1.4.6 tasminn adhyāsati gurāv āsanaṃ paramārcitam / tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ // 1.4.7 evam astu gurau tasminn upaviṣṭe mahātmani / tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ // 1.4.8 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam / devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha // 1.4.9 yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ / yajñāyatanam āśritya sūtaputrapuraḥsarāḥ // 1.4.10 ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ / upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam // 1.4.11 purāṇam akhilaṃ tāta pitā te 'dhītavān purā / kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe // 1.5.1 purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām / kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava // 1.5.2 tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam / kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava // 1.5.3 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ / vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ purā // 1.5.4 yad adhītaṃ ca pitrā me samyak caiva tato mayā / tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ // 1.5.5 pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana // 1.5.5.2 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune / nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam // 1.5.6 bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ / cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ // 1.5.7 pramater apy abhūt putro ghṛtācyāṃ rurur ity uta // 1.5.7.2 ruror api suto jajñe śunako vedapāragaḥ / pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt // 1.5.8 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ / dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ // 1.5.9 sūtaputra yathā tasya bhārgavasya mahātmanaḥ / cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ // 1.5.10 bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā / tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ // 1.5.11 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha / samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ // 1.5.12 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare / āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha // 1.5.13 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām / hṛcchayena samāviṣṭo vicetāḥ samapadyata // 1.5.14 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā / nyamantrayata vanyena phalamūlādinā tadā // 1.5.15 tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam / dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām // 1.5.16 athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam / tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā // 1.5.17 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai / satyas tvam asi satyaṃ me vada pāvaka pṛcchate // 1.5.18 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī / paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe // 1.5.19 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā / tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām // 1.5.20 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati / matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām // 1.5.21 tad rakṣa evam āmantrya jvalitaṃ jātavedasam / śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata // 1.5.22 tvam agne sarvabhūtānām antaś carasi nityadā / sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ // 1.5.23 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā / seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi // 1.5.24 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt / jātavedaḥ paśyatas te vada satyāṃ giraṃ mama // 1.5.25 tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam / bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ // 1.5.26 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām / brahman varāharūpeṇa manomārutaraṃhasā // 1.6.1 tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha / roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat // 1.6.2 taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam / tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām // 1.6.3 sā tam ādāya suśroṇī sasāra bhṛgunandanam / cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā // 1.6.4 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ / rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām // 1.6.5 sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ // 1.6.5.2 aśrubindūdbhavā tasyāḥ prāvartata mahānadī / anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ // 1.6.6 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā / nāma tasyās tadā nadyāś cakre lokapitāmahaḥ // 1.6.7 vadhūsareti bhagavāṃś cyavanasyāśramaṃ prati // 1.6.7.2 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān / taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm // 1.6.8 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ / kenāsi rakṣase tasmai kathiteha jihīrṣave // 1.6.9 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm // 1.6.9.2 tat tvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā / bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ // 1.6.10 agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā / tato mām anayad rakṣaḥ krośantīṃ kurarīm iva // 1.6.11 sāhaṃ tava sutasyāsya tejasā parimokṣitā / bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai // 1.6.12 iti śrutvā pulomāyā bhṛguḥ paramamanyumān / śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi // 1.6.13 śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt / kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam // 1.7.1 dharme prayatamānasya satyaṃ ca vadataḥ samam / pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama // 1.7.2 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet / sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān // 1.7.3 yaś ca kāryārthatattvajño jānamāno na bhāṣate / so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ // 1.7.4 śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama / jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat // 1.7.5 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu / agnihotreṣu satreṣu kriyāsv atha makheṣu ca // 1.7.6 vedoktena vidhānena mayi yad dhūyate haviḥ / devatāḥ pitaraś caiva tena tṛptā bhavanti vai // 1.7.7 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā / darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha // 1.7.8 devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ / ekībhūtāś ca pūjyante pṛthaktvena ca parvasu // 1.7.9 devatāḥ pitaraś caiva juhvate mayi yat sadā / tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ // 1.7.10 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ / manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ // 1.7.11 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham // 1.7.11.2 cintayitvā tato vahniś cakre saṃhāram ātmanaḥ / dvijānām agnihotreṣu yajñasatrakriyāsu ca // 1.7.12 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ / vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ // 1.7.13 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ / agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ // 1.7.14 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā // 1.7.14.2 atharṣayaś ca devāś ca brahmāṇam upagamya tu / agner āvedayañ śāpaṃ kriyāsaṃhāram eva ca // 1.7.15 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare / kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā // 1.7.16 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati // 1.7.16.2 śrutvā tu tad vacas teṣām agnim āhūya lokakṛt / uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam // 1.7.17 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca / tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ // 1.7.18 sa tathā kuru lokeśa nocchidyeran kriyā yathā // 1.7.18.2 kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ / tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha // 1.7.19 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi / upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin // 1.7.20 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate / tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati // 1.7.21 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam / svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho // 1.7.22 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam // 1.7.22.2 evam astv iti taṃ vahniḥ pratyuvāca pitāmaham / jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ // 1.7.23 devarṣayaś ca muditās tato jagmur yathāgatam / ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire // 1.7.24 divi devā mumudire bhūtasaṃghāś ca laukikāḥ / agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ // 1.7.25 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ / pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ // 1.7.26 sa cāpi cyavano brahman bhārgavo 'janayat sutam / sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam // 1.8.1 pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat / ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat // 1.8.2 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ / vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ // 1.8.3 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ / sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ // 1.8.4 etasminn eva kāle tu menakāyāṃ prajajñivān / gandharvarājo viprarṣe viśvāvasur iti śrutaḥ // 1.8.5 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana / utsasarja yathākālaṃ sthūlakeśāśramaṃ prati // 1.8.6 utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha / kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā // 1.8.7 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ / sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām // 1.8.8 sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ / jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca // 1.8.9 vavṛdhe sā varārohā tasyāśramapade śubhā // 1.8.9.2 pramadābhyo varā sā tu sarvarūpaguṇānvitā / tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ // 1.8.10 tām āśramapade tasya rurur dṛṣṭvā pramadvarām / babhūva kila dharmātmā madanānugatātmavān // 1.8.11 pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ / pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam // 1.8.12 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām / vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate // 1.8.13 tataḥ katipayāhasya vivāhe samupasthite / sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī // 1.8.14 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam / padā cainaṃ samākrāman mumūrṣuḥ kālacoditā // 1.8.15 sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā / viṣopaliptān daśanān bhṛśam aṅge nyapātayat // 1.8.16 sā daṣṭā sahasā bhūmau patitā gatacetanā / vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ // 1.8.17 prasuptevābhavac cāpi bhuvi sarpaviṣārditā / bhūyo manoharatarā babhūva tanumadhyamā // 1.8.18 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ / viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam // 1.8.19 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ / svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ // 1.8.20 bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ / pramatiḥ saha putreṇa tathānye vanavāsinaḥ // 1.8.21 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām / ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau // 1.8.22 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ / ruruś cukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ // 1.9.1 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu / abravīd vacanaṃ śocan priyāṃ cintya pramadvarām // 1.9.2 śete sā bhuvi tanvaṅgī mama śokavivardhinī / bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param // 1.9.3 yadi dattaṃ tapas taptaṃ guravo vā mayā yadi / samyag ārādhitās tena saṃjīvatu mama priyā // 1.9.4 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ / pramadvarā tathādyaiva samuttiṣṭhatu bhāminī // 1.9.5 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā / na tu martyasya dharmātmann āyur asti gatāyuṣaḥ // 1.9.6 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā / tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana // 1.9.7 upāyaś cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ / taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām // 1.9.8 ka upāyaḥ kṛto devair brūhi tattvena khecara / kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān // 1.9.9 āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana / evam utthāsyati ruro tava bhāryā pramadvarā // 1.9.10 āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama / śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā // 1.9.11 tato gandharvarājaś ca devadūtaś ca sattamau / dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām // 1.9.12 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā / samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase // 1.9.13 pramadvarā ruror bhāryā devadūta yadīcchasi / uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā // 1.9.14 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā / ruros tasyāyuṣo 'rdhena supteva varavarṇinī // 1.9.15 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ / āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti // 1.9.16 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā / vivāhaṃ tau ca remāte parasparahitaiṣiṇau // 1.9.17 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām / vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ // 1.9.18 sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ / abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā // 1.9.19 sa kadā cid vanaṃ vipro rurur abhyāgaman mahat / śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam // 1.9.20 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā / abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ // 1.9.21 nāparādhyāmi te kiṃ cid aham adya tapodhana / saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ // 1.9.22 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha / tatra me samayo ghora ātmanoraga vai kṛtaḥ // 1.10.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta / tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase // 1.10.2 anye te bhujagā vipra ye daśantīha mānavān / ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi // 1.10.3 ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān / ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi // 1.10.4 iti śrutvā vacas tasya bhujagasya rurus tadā / nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham // 1.10.5 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva / kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ // 1.10.6 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt / so 'haṃ śāpena viprasya bhujagatvam upāgataḥ // 1.10.7 kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama / kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati // 1.10.8 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ / bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ // 1.11.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam / agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai // 1.11.2 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ / nirdahann iva kopena satyavāk saṃśitavrataḥ // 1.11.3 yathāvīryas tvayā sarpaḥ kṛto 'yaṃ madbibhīṣayā / tathāvīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi // 1.11.4 tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana / bhṛśam udvignahṛdayas tam avocaṃ vanaukasam // 1.11.5 prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ / sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā // 1.11.6 kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām / so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam // 1.11.7 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ / nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana // 1.11.8 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata / śrutvā ca hṛdi te vākyam idam astu tapodhana // 1.11.9 utpatsyati rurur nāma pramater ātmajaḥ śuciḥ / taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva // 1.11.10 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ / svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam // 1.11.11 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ / tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit // 1.11.12 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ / vedavedāṅgavit tāta sarvabhūtābhayapradaḥ // 1.11.13 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam / brāhmaṇasya paro dharmo vedānāṃ dharaṇād api // 1.11.14 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava / daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam // 1.11.15 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro / janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā // 1.11.16 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api / tapovīryabalopetād vedavedāṅgapāragāt // 1.11.17 āstīkād dvijamukhyād vai sarpasatre dvijottama // 1.11.17.2 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ / sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama // 1.12.1 kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me / āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ // 1.12.2 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat / brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata // 1.12.3 ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ / tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi // 1.12.4 labdhasaṃjño ruruś cāyāt tac cācakhyau pitus tadā / pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat // 1.12.5 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ / sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me // 1.13.1 āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ / mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt // 1.13.2 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat / sa ca dvijātipravaraḥ kasya putro vadasva me // 1.13.3 mahad ākhyānam āstīkaṃ yatraitat procyate dvija / sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara // 1.13.4 śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām / āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ // 1.13.5 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate / kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ // 1.13.6 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ / śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān // 1.13.7 tasmād aham upaśrutya pravakṣyāmi yathātatham / idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate // 1.13.8 āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ / brahmacārī yatāhāras tapasy ugre rataḥ sadā // 1.13.9 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ / yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ // 1.13.10 aṭamānaḥ kadā cit sa svān dadarśa pitāmahān / lambamānān mahāgarte pādair ūrdhvair adhomukhān // 1.13.11 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān / ke bhavanto 'valambante garte 'smin vā adhomukhāḥ // 1.13.12 vīraṇastambake lagnāḥ sarvataḥ paribhakṣite / mūṣakena nigūḍhena garte 'smin nityavāsinā // 1.13.13 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ / saṃtānaprakṣayād brahmann adho gacchāma medinīm // 1.13.14 asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ / mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ // 1.13.15 na sa putrāñ janayituṃ dārān mūḍhaś cikīrṣati / tena lambāmahe garte saṃtānaprakṣayād iha // 1.13.16 anāthās tena nāthena yathā duṣkṛtinas tathā / kas tvaṃ bandhur ivāsmākam anuśocasi sattama // 1.13.17 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ / kimarthaṃ caiva naḥ śocyān anukampitum arhasi // 1.13.18 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ / brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam // 1.13.19 yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ / ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho // 1.13.20 na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ / tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha // 1.13.21 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru / putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam // 1.13.22 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ / bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham // 1.13.23 samayena ca kartāham anena vidhipūrvakam / tathā yady upalapsyāmi kariṣye nānyathā tv aham // 1.13.24 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ / bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ // 1.13.25 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ / pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati // 1.13.26 evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ / anena vidhinā śaśvan na kariṣye 'ham anyathā // 1.13.27 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai / śāśvataṃ sthānam āsādya modantāṃ pitaro mama // 1.13.28 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ / mahīṃ cacāra dārārthī na ca dārān avindata // 1.13.29 sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran / cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva // 1.13.30 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā / na sa tāṃ pratijagrāha na sanāmnīti cintayan // 1.13.31 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi / mano niviṣṭam abhavaj jaratkāror mahātmanaḥ // 1.13.32 tam uvāca mahāprājño jaratkārur mahātapāḥ / kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama // 1.13.33 jaratkāro jaratkāruḥ svaseyam anujā mama / tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama // 1.13.34 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara / janamejayasya vo yajñe dhakṣyaty anilasārathiḥ // 1.13.35 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ / svasāram ṛṣaye tasmai suvratāya tapasvine // 1.13.36 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā / āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ // 1.13.37 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ / samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ // 1.13.38 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ / ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ // 1.13.39 tasmin pravṛtte satre tu sarpāṇām antakāya vai / mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ // 1.13.40 nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān / pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā // 1.13.41 vrataiś ca vividhair brahman svādhyāyaiś cānṛṇo 'bhavat // 1.13.41.2 devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ / ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān // 1.13.42 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ / jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ // 1.13.43 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ / jaratkāruḥ sumahatā kālena svargam īyivān // 1.13.44 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā / prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti // 1.13.45 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ / āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ // 1.14.1 madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā / prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase // 1.14.2 asmacchuśrūṣaṇe nityaṃ pitā hi niratas tava / ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada // 1.14.3 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te / yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā // 1.14.4 purā devayuge brahman prajāpatisute śubhe / āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe // 1.14.5 te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha / prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ // 1.14.6 kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ // 1.14.6.2 varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te / harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau // 1.14.7 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ / dvau putrau vinatā vavre kadrūputrādhikau bale // 1.14.8 ojasā tejasā caiva vikrameṇādhikau sutau // 1.14.8.2 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam / evam astv iti taṃ cāha kaśyapaṃ vinatā tadā // 1.14.9 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau / kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām // 1.14.10 dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ / te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat // 1.14.11 kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa / janayām āsa viprendra dve aṇḍe vinatā tadā // 1.14.12 tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ / sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca // 1.14.13 tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ / aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata // 1.14.14 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī / aṇḍaṃ bibheda vinatā tatra putram adṛkṣata // 1.14.15 pūrvārdhakāyasaṃpannam itareṇāprakāśatā / sa putro roṣasaṃpannaḥ śaśāpainām iti śrutiḥ // 1.14.16 yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā / śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi // 1.14.17 pañca varṣaśatāny asyā yayā vispardhase saha / eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati // 1.14.18 yady enam api mātas tvaṃ mām ivāṇḍavibhedanāt / na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam // 1.14.19 pratipālayitavyas te janmakālo 'sya dhīrayā / viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ // 1.14.20 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ / aruṇo dṛśyate brahman prabhātasamaye sadā // 1.14.21 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ / sa jātamātro vinatāṃ parityajya kham āviśat // 1.14.22 ādāsyann ātmano bhojyam annaṃ vihitam asya yat / vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ // 1.14.23 etasminn eva kāle tu bhaginyau te tapodhana / apaśyatāṃ samāyāntam uccaiḥśravasam antikāt // 1.15.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan / mathyamāne 'mṛte jātam aśvaratnam anuttamam // 1.15.2 mahaughabalam aśvānām uttamaṃ javatāṃ varam / śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam // 1.15.3 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me / yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ // 1.15.4 jvalantam acalaṃ meruṃ tejorāśim anuttamam / ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ // 1.15.5 kāñcanābharaṇaṃ citraṃ devagandharvasevitam / aprameyam anādhṛṣyam adharmabahulair janaiḥ // 1.15.6 vyālair ācaritaṃ ghorair divyauṣadhividīpitam / nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim // 1.15.7 agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam / nānāpatagasaṃghaiś ca nāditaṃ sumanoharaiḥ // 1.15.8 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham / anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ // 1.15.9 te mantrayitum ārabdhās tatrāsīnā divaukasaḥ / amṛtārthe samāgamya taponiyamasaṃsthitāḥ // 1.15.10 tatra nārāyaṇo devo brahmāṇam idam abravīt / cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ // 1.15.11 devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ / bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau // 1.15.12 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi / manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ // 1.15.13 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam / mandaraṃ parvatavaraṃ latājālasamāvṛtam // 1.16.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam / kiṃnarair apsarobhiś ca devair api ca sevitam // 1.16.2 ekādaśa sahasrāṇi yojanānāṃ samucchritam / adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam // 1.16.3 tam uddhartuṃ na śaktā vai sarve devagaṇās tadā / viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan // 1.16.4 bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām / mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ // 1.16.5 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava / tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ // 1.16.6 nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān // 1.16.6.2 atha parvatarājānaṃ tam ananto mahābalaḥ / ujjahāra balād brahman savanaṃ savanaukasam // 1.16.7 tatas tena surāḥ sārdhaṃ samudram upatasthire / tam ūcur amṛtārthāya nirmathiṣyāmahe jalam // 1.16.8 apāṃpatir athovāca mamāpy aṃśo bhavet tataḥ / soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti // 1.16.9 ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ / girer adhiṣṭhānam asya bhavān bhavitum arhati // 1.16.10 kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam / tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat // 1.16.11 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim / devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām // 1.16.12 amṛtārthinas tato brahman sahitā daityadānavāḥ // 1.16.12.2 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ / vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ // 1.16.13 ananto bhagavān devo yato nārāyaṇas tataḥ / śira udyamya nāgasya punaḥ punar avākṣipat // 1.16.14 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ / sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt // 1.16.15 te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ / abhyavarṣan suragaṇāñ śramasaṃtāpakarśitān // 1.16.16 tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ / surāsuragaṇān mālyaiḥ sarvataḥ samavākiran // 1.16.17 babhūvātra mahāghoṣo mahāmegharavopamaḥ / udadher mathyamānasya mandareṇa surāsuraiḥ // 1.16.18 tatra nānājalacarā viniṣpiṣṭā mahādriṇā / vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi // 1.16.19 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ / pātālatalavāsīni vilayaṃ samupānayat // 1.16.20 tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam / nyapatan patagopetāḥ parvatāgrān mahādrumāḥ // 1.16.21 teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ / vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim // 1.16.22 dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān / vigatāsūni sarvāṇi sattvāni vividhāni ca // 1.16.23 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatas tataḥ / vāriṇā meghajenendraḥ śamayām āsa sarvataḥ // 1.16.24 tato nānāvidhās tatra susruvuḥ sāgarāmbhasi / mahādrumāṇāṃ niryāsā bahavaś cauṣadhīrasāḥ // 1.16.25 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca / amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt // 1.16.26 atha tasya samudrasya taj jātam udakaṃ payaḥ / rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam // 1.16.27 tato brahmāṇam āsīnaṃ devā varadam abruvan / śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat // 1.16.28 ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā / cirārabdham idaṃ cāpi sāgarasyāpi manthanam // 1.16.29 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt / vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam // 1.16.30 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ / kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām // 1.16.31 nārāyaṇavacaḥ śrutvā balinas te mahodadheḥ / tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam // 1.16.32 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt / prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ // 1.16.33 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī / surā devī samutpannā turagaḥ pāṇḍuras tathā // 1.16.34 kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ / marīcivikacaḥ śrīmān nārāyaṇa urogataḥ // 1.16.35 śrīḥ surā caiva somaś ca turagaś ca manojavaḥ / yato devās tato jagmur ādityapatham āśritāḥ // 1.16.36 dhanvantaris tato devo vapuṣmān udatiṣṭhata / śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati // 1.16.37 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ / amṛtārthe mahān nādo mamedam iti jalpatām // 1.16.38 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ / strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ // 1.16.39 tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ / striyai dānavadaiteyāḥ sarve tadgatamānasāḥ // 1.16.40 athāvaraṇamukhyāni nānāpraharaṇāni ca / pragṛhyābhyadravan devān sahitā daityadānavāḥ // 1.17.1 tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān / jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ // 1.17.2 tato devagaṇāḥ sarve papus tad amṛtaṃ tadā / viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati // 1.17.3 tataḥ pibatsu tatkālaṃ deveṣv amṛtam īpsitam / rāhur vibudharūpeṇa dānavaḥ prāpibat tadā // 1.17.4 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā / ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā // 1.17.5 tato bhagavatā tasya śiraś chinnam alaṃkṛtam / cakrāyudhena cakreṇa pibato 'mṛtam ojasā // 1.17.6 tac chailaśṛṅgapratimaṃ dānavasya śiro mahat / cakreṇotkṛttam apatac cālayad vasudhātalam // 1.17.7 tato vairavinirbandhaḥ kṛto rāhumukhena vai / śāśvataś candrasūryābhyāṃ grasaty adyāpi caiva tau // 1.17.8 vihāya bhagavāṃś cāpi strīrūpam atulaṃ hariḥ / nānāpraharaṇair bhīmair dānavān samakampayat // 1.17.9 tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ / surāṇām asurāṇāṃ ca sarvaghorataro mahān // 1.17.10 prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ / tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca // 1.17.11 tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu / asiśaktigadārugṇā nipetur dharaṇītale // 1.17.12 chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe / taptakāñcanajālāni nipetur aniśaṃ tadā // 1.17.13 rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ / adrīṇām iva kūṭāni dhāturaktāni śerate // 1.17.14 hāhākāraḥ samabhavat tatra tatra sahasraśaḥ / anyonyaṃ chindatāṃ śastrair āditye lohitāyati // 1.17.15 parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ / nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat // 1.17.16 chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca / vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ // 1.17.17 evaṃ sutumule yuddhe vartamāne bhayāvahe / naranārāyaṇau devau samājagmatur āhavam // 1.17.18 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api / cintayām āsa vai cakraṃ viṣṇur dānavasūdanam // 1.17.19 tato 'mbarāc cintitamātram āgataṃ; mahāprabhaṃ cakram amitratāpanam / vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam // 1.17.20 tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ / mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam // 1.17.21 tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā / vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge // 1.17.22 dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata / praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat // 1.17.23 athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā / mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha // 1.17.24 athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ / mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ // 1.17.25 tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ / parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite // 1.17.26 naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot / vidārayan giriśikharāṇi patribhir; mahābhaye 'suragaṇavigrahe tadā // 1.17.27 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ / viyadgataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca // 1.17.28 tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ / vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam // 1.17.29 tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām / dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha // 1.17.30 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā / yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ // 1.18.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt / uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram // 1.18.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe / brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe // 1.18.3 kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite / ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini // 1.18.4 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ / jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha // 1.18.5 tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī / ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ // 1.18.6 āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā / tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān // 1.18.7 sarpasatre vartamāne pāvako vaḥ pradhakṣyati / janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ // 1.18.8 śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ / atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi // 1.18.9 sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata / bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā // 1.18.10 tigmavīryaviṣā hy ete dandaśūkā mahābalāḥ / teṣāṃ tīkṣṇaviṣatvād dhi prajānāṃ ca hitāya vai // 1.18.11 prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane // 1.18.11.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau / kadrūś ca vinatā caiva bhaginyau te tapodhana // 1.19.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā / jagmatus turagaṃ draṣṭum ucchaiḥśravasam antikāt // 1.19.2 dadṛśāte tadā tatra samudraṃ nidhim ambhasām / timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā // 1.19.3 sattvaiś ca bahusāhasrair nānārūpaiḥ samāvṛtam / ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam // 1.19.4 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca / nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim // 1.19.5 pātālajvalanāvāsam asurāṇāṃ ca bandhanam / bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam // 1.19.6 śubhaṃ divyam amartyānām amṛtasyākaraṃ param / aprameyam acintyaṃ ca supuṇyajalam adbhutam // 1.19.7 ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam / gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram // 1.19.8 velādolānilacalaṃ kṣobhodvegasamutthitam / vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ // 1.19.9 candravṛddhikṣayavaśād udvṛttormidurāsadam / pāñcajanyasya jananaṃ ratnākaram anuttamam // 1.19.10 gāṃ vindatā bhagavatā govindenāmitaujasā / varāharūpiṇā cāntarvikṣobhitajalāvilam // 1.19.11 brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā / anāsāditagādhaṃ ca pātālatalam avyayam // 1.19.12 adhyātmayoganidrāṃ ca padmanābhasya sevataḥ / yugādikālaśayanaṃ viṣṇor amitatejasaḥ // 1.19.13 vaḍavāmukhadīptāgnes toyahavyapradaṃ śubham / agādhapāraṃ vistīrṇam aprameyaṃ saritpatim // 1.19.14 mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ / abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam // 1.19.15 gambhīraṃ timimakarograsaṃkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ / vistīrṇaṃ dadṛśatur ambaraprakāśaṃ; te 'gādhaṃ nidhim urum ambhasām anantam // 1.19.16 ity evaṃ jhaṣamakarormisaṃkulaṃ taṃ; gambhīraṃ vikasitam ambaraprakāśam / pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutam abhipetatus tadānīm // 1.19.17 taṃ samudram atikramya kadrūr vinatayā saha / nyapatat turagābhyāśe nacirād iva śīghragā // 1.20.1 niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān / vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat // 1.20.2 tataḥ sā vinatā tasmin paṇitena parājitā / abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā // 1.20.3 etasminn antare caiva garuḍaḥ kāla āgate / vinā mātrā mahātejā vidāryāṇḍam ajāyata // 1.20.4 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ / pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ // 1.20.5 taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum / praṇipatyābruvaṃś cainam āsīnaṃ viśvarūpiṇam // 1.20.6 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi / asau hi rāśiḥ sumahān samiddhas tava sarpati // 1.20.7 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ / garuḍo balavān eṣa mama tulyaḥ svatejasā // 1.20.8 evam uktās tato gatvā garuḍaṃ vāgbhir astuvan / adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā // 1.20.9 tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ / tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam // 1.20.10 balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva / tapaḥ śrutaṃ sarvam ahīnakīrte; anāgataṃ copagataṃ ca sarvam // 1.20.11 tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase / samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam // 1.20.12 divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha / bhayaṃkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanāntakṛt // 1.20.13 khageśvaraṃ śaraṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram / mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayyavikramam // 1.20.14 evaṃ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā / tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha // 1.20.15 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ / mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ // 1.21.1 yatra sā vinatā tasmin paṇitena parājitā / atīva duḥkhasaṃtaptā dāsībhāvam upāgatā // 1.21.2 tataḥ kadā cid vinatāṃ pravaṇāṃ putrasaṃnidhau / kāla āhūya vacanaṃ kadrūr idam abhāṣata // 1.21.3 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam / samudrakukṣāv ekānte tatra māṃ vinate vaha // 1.21.4 tataḥ suparṇamātā tām avahat sarpamātaram / pannagān garuḍaś cāpi mātur vacanacoditaḥ // 1.21.5 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ / sūryaraśmiparītāś ca mūrcchitāḥ pannagābhavan // 1.21.6 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat // 1.21.6.2 namas te devadeveśa namas te balasūdana / namucighna namas te 'stu sahasrākṣa śacīpate // 1.21.7 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava / tvam eva paramaṃ trāṇam asmākam amarottama // 1.21.8 īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara / tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare // 1.21.9 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam / tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ // 1.21.10 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ / tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ // 1.21.11 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ / tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam // 1.21.12 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ / tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇaḥ // 1.21.13 śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā / saṃvatsarartavo māsā rajanyaś ca dināni ca // 1.21.14 tvam uttamā sagirivanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā / mahodadhiḥ satimitimiṃgilas tathā; mahormimān bahumakaro jhaṣālayaḥ // 1.21.15 mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ / abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāny api ca havīṃṣi bhūtaye // 1.21.16 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca / tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ // 1.21.17 evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ / nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot // 1.22.1 te meghā mumucus toyaṃ prabhūtaṃ vidyudujjvalāḥ / parasparam ivātyarthaṃ garjantaḥ satataṃ divi // 1.22.2 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ / sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ // 1.22.3 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ / meghastanitanirghoṣam ambaraṃ samapadyata // 1.22.4 nāgānām uttamo harśas tadā varṣati vāsave / āpūryata mahī cāpi salilena samantataḥ // 1.22.5 suparṇenohyamānās te jagmus taṃ deśam āśu vai / sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam // 1.23.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam / bhavanair āvṛtaṃ ramyais tathā padmākarair api // 1.23.2 prasannasalilaiś cāpi hradaiś citrair vibhūṣitam / divyagandhavahaiḥ puṇyair mārutair upavījitam // 1.23.3 upajighradbhir ākāśaṃ vṛkṣair malayajair api / śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ // 1.23.4 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ / manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam // 1.23.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam // 1.23.5.2 tat te vanaṃ samāsādya vijahruḥ pannagā mudā / abruvaṃś ca mahāvīryaṃ suparṇaṃ patagottamam // 1.23.6 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam / tvaṃ hi deśān bahūn ramyān patan paśyasi khecara // 1.23.7 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā / kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam // 1.23.8 dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama / paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam // 1.23.9 tasmiṃs tu kathite mātrā kāraṇe gaganecaraḥ / uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ // 1.23.10 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam / dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ // 1.23.11 śrutvā tam abruvan sarpā āharāmṛtam ojasā / tato dāsyād vipramokṣo bhavitā tava khecara // 1.23.12 ity ukto garuḍaḥ sarpais tato mātaram abravīt / gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum // 1.24.1 samudrakukṣāv ekānte niṣādālayam uttamam / sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya // 1.24.2 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃ cana / avadhyaḥ sarvabhūtānāṃ brāhmaṇo hy analopamaḥ // 1.24.3 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ / bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ // 1.24.4 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ / tan me kāraṇato mātaḥ pṛcchato vaktum arhasi // 1.24.5 yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā / dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham // 1.24.6 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ / jānanty apy atulaṃ vīryam āśīrvādasamanvitam // 1.24.7 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka / śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu // 1.24.8 ahaṃ ca te sadā putra śāntisvastiparāyaṇā / ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye // 1.24.9 tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta / tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān // 1.24.10 sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat / samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan // 1.24.11 tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ / tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojinaḥ // 1.24.12 tadānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ / sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane // 1.24.13 tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ / niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā // 1.24.14 tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā / dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ // 1.25.1 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt / na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā // 1.25.2 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata / niṣādī mama bhāryeyaṃ nirgacchatu mayā saha // 1.25.3 etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata / tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā // 1.25.4 tataḥ sa vipro niṣkrānto niṣādīsahitas tadā / vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha // 1.25.5 sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ / vitatya pakṣāv ākāśam utpapāta manojavaḥ // 1.25.6 tato 'paśyat sa pitaraṃ pṛṣṭaś cākhyātavān pituḥ / ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ // 1.25.7 mātur dāsyavimokṣārtham āhariṣye tam adya vai // 1.25.7.2 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai / na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ // 1.25.8 tasmād bhoktavyam aparaṃ bhagavan pradiśasva me / yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho // 1.25.9 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam / bhrātā tasyānujaś cāsīt supratīko mahātapāḥ // 1.25.10 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ / vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ // 1.25.11 athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ / vibhāgaṃ bahavo mohāt kartum icchanti nityadā // 1.25.12 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ // 1.25.12.2 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ / viditvā bhedayanty etān amitrā mitrarūpiṇaḥ // 1.25.13 viditvā cāpare bhinnān antareṣu patanty atha / bhinnānām atulo nāśaḥ kṣipram eva pravartate // 1.25.14 tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ / guruśāstre nibaddhānām anyonyam abhiśaṅkinām // 1.25.15 niyantuṃ na hi śakyas tvaṃ bhedato dhanam icchasi / yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi // 1.25.16 śaptas tv evaṃ supratīko vibhāvasum athābravīt / tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi // 1.25.17 evam anyonyaśāpāt tau supratīkavibhāvasū / gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau // 1.25.18 roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api / parasparadveṣaratau pramāṇabaladarpitau // 1.25.19 sarasy asmin mahākāyau pūrvavairānusāriṇau / tayor ekataraḥ śrīmān samupaiti mahāgajaḥ // 1.25.20 tasya bṛṃhitaśabdena kūrmo 'py antarjaleśayaḥ / utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ // 1.25.21 taṃ dṛṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam / dantahastāgralāṅgūlapādavegena vīryavān // 1.25.22 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam / kūrmo 'py abhyudyataśirā yuddhāyābhyeti vīryavān // 1.25.23 ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ / kūrmas triyojanotsedho daśayojanamaṇḍalaḥ // 1.25.24 tāv etau yuddhasaṃmattau parasparajayaiṣiṇau / upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ // 1.25.25 sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ / nakhena gajam ekena kūrmam ekena cākṣipat // 1.25.26 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ / so 'lambatīrtham āsādya devavṛkṣān upāgamat // 1.25.27 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ / na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ // 1.25.28 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān / anyān atularūpāṅgān upacakrāma khecaraḥ // 1.25.29 kāñcanai rājataiś caiva phalair vaiḍūryaśākhinaḥ / sāgarāmbuparikṣiptān bhrājamānān mahādrumān // 1.25.30 tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ / atipravṛddhaḥ sumahān āpatantaṃ manojavam // 1.25.31 yaiṣā mama mahāśākhā śatayojanam āyatā / etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau // 1.25.32 tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan / khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṃvṛtām // 1.25.33 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā / abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat // 1.26.1 tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan / athātra lambato 'paśyad vālakhilyān adhomukhān // 1.26.2 sa tadvināśasaṃtrāsād anupatya khagādhipaḥ / śākhām āsyena jagrāha teṣām evānvavekṣayā // 1.26.3 śanaiḥ paryapatat pakṣī parvatān praviśātayan // 1.26.3.2 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ / dayārthaṃ vālakhilyānāṃ na ca sthānam avindata // 1.26.4 sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam / dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam // 1.26.5 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam / tejovīryabalopetaṃ manomārutaraṃhasam // 1.26.6 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam / acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram // 1.26.7 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam / apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ // 1.26.8 bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam / lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam // 1.26.9 tam āgatam abhiprekṣya bhagavān kaśyapas tadā / viditvā cāsya saṃkalpam idaṃ vacanam abravīt // 1.26.10 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām / mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ // 1.26.11 prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt / vālakhilyāṃs tapaḥsiddhān idam uddiśya kāraṇam // 1.26.12 prajāhitārtham ārambho garuḍasya tapodhanāḥ / cikīrṣati mahat karma tad anujñātum arhatha // 1.26.13 evam uktā bhagavatā munayas te samabhyayuḥ / muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ // 1.26.14 tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ / śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam // 1.26.15 bhagavan kva vimuñcāmi taruśākhām imām aham / varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama // 1.26.16 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram / agamyaṃ manasāpy anyais tasyācakhyau sa kaśyapaḥ // 1.26.17 taṃ parvatamahākukṣim āviśya manasā khagaḥ / javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ // 1.26.18 na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ / śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ // 1.26.19 tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ / kālena nātimahatā garuḍaḥ patatāṃ varaḥ // 1.26.20 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ / amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ // 1.26.21 pakṣānilahataś cāsya prākampata sa śailarāṭ / mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ // 1.26.22 śṛṅgāṇi ca vyaśīryanta gires tasya samantataḥ / maṇikāñcanacitrāṇi śobhayanti mahāgirim // 1.26.23 śākhino bahavaś cāpi śākhayābhihatās tayā / kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ // 1.26.24 te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ / vyarājañ śākhinas tatra sūryāṃśupratirañjitāḥ // 1.26.25 tatas tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ / bhakṣayām āsa garuḍas tāv ubhau gajakacchapau // 1.26.26 tataḥ parvatakūṭāgrād utpapāta manojavaḥ / prāvartantātha devānām utpātā bhayavedinaḥ // 1.26.27 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam / sadhūmā cāpatat sārcir divolkā nabhasaś cyutā // 1.26.28 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ / sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ // 1.26.29 svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat // 1.26.29.2 abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca / vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ // 1.26.30 nirabhram api cākāśaṃ prajagarja mahāsvanam / devānām api yo devaḥ so 'py avarṣad asṛk tadā // 1.26.31 mamlur mālyāni devānāṃ śemus tejāṃsi caiva hi / utpātameghā raudrāś ca vavarṣuḥ śoṇitaṃ bahu // 1.26.32 rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan // 1.26.32.2 tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ / utpātān dāruṇān paśyann ity uvāca bṛhaspatim // 1.26.33 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ / na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet // 1.26.34 tavāparādhād devendra pramādāc ca śatakrato / tapasā vālakhilyānāṃ bhūtam utpannam adbhutam // 1.26.35 kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ / hartuṃ somam anuprāpto balavān kāmarūpavān // 1.26.36 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ / sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet // 1.26.37 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ / mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ // 1.26.38 yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt / atulaṃ hi balaṃ tasya bṛhaspatir uvāca me // 1.26.39 tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ / parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ // 1.26.40 dhārayanto mahārhāṇi kavacāni manasvinaḥ / kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca // 1.26.41 vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ / śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ // 1.26.42 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ / cakrāṇi parighāṃś caiva triśūlāni paraśvadhān // 1.26.43 śaktīś ca vividhās tīkṣṇāḥ karavālāṃś ca nirmalān / svadeharūpāṇy ādāya gadāś cograpradarśanāḥ // 1.26.44 taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ / bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ // 1.26.45 anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya / asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ // 1.26.46 iti samaravaraṃ surāsthitaṃ; parighasahasraśataiḥ samākulam / vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau // 1.26.47 ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja / tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham // 1.27.1 kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ / adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham // 1.27.2 kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ / etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate // 1.27.3 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi / śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija // 1.27.4 yajataḥ putrakāmasya kaśyapasya prajāpateḥ / sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila // 1.27.5 tatredhmānayane śakro niyuktaḥ kaśyapena ha / munayo vālakhilyāś ca ye cānye devatāgaṇāḥ // 1.27.6 śakras tu vīryasadṛśam idhmabhāraṃ giriprabham / samudyamyānayām āsa nātikṛcchrād iva prabhuḥ // 1.27.7 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ / palāśavṛntikām ekāṃ sahitān vahataḥ pathi // 1.27.8 pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān / kliśyamānān mandabalān goṣpade saṃplutodake // 1.27.9 tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ / avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca // 1.27.10 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ / ārebhire mahat karma tadā śakrabhayaṃkaram // 1.27.11 juhuvus te sutapaso vidhivaj jātavedasam / mantrair uccāvacair viprā yena kāmena tac chṛṇu // 1.27.12 kāmavīryaḥ kāmagamo devarājabhayapradaḥ / indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ // 1.27.13 indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ / tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti // 1.27.14 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ / jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam // 1.27.15 tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ / vālakhilyān upāgamya karmasiddhim apṛcchata // 1.27.16 evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ / tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ // 1.27.17 ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ / indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ // 1.27.18 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ / bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ // 1.27.19 bhavatv eṣa patatrīṇām indro 'tibalasattvavān / prasādaḥ kriyatāṃ caiva devarājasya yācataḥ // 1.27.20 evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ / pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim // 1.27.21 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate / apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ // 1.27.22 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām / tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi // 1.27.23 etasminn eva kāle tu devī dākṣāyaṇī śubhā / vinatā nāma kalyāṇī putrakāmā yaśasvinī // 1.27.24 tapas taptvā vrataparā snātā puṃsavane śuciḥ / upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ // 1.27.25 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ / janayiṣyasi putrau dvau vīrau tribhuvaneśvarau // 1.27.26 tapasā vālakhilyānāṃ mama saṃkalpajau tathā / bhaviṣyato mahābhāgau putrau te lokapūjitau // 1.27.27 uvāca caināṃ bhagavān mārīcaḥ punar eva ha / dhāryatām apramādena garbho 'yaṃ sumahodayaḥ // 1.27.28 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati / lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ // 1.27.29 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ / tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ // 1.27.30 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara / vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi // 1.27.31 na cāpy evaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ / na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ // 1.27.32 evam ukto jagāmendro nirviśaṅkas triviṣṭapam / vinatā cāpi siddhārthā babhūva muditā tadā // 1.27.33 janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā / aruṇas tayos tu vikala ādityasya puraḥsaraḥ // 1.27.34 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata / tasyaitat karma sumahac chrūyatāṃ bhṛgunandana // 1.27.35 tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe / garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati // 1.28.1 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ / parasparaṃ ca pratyaghnan sarvapraharaṇāny api // 1.28.2 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ / bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā // 1.28.3 sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ / muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi // 1.28.4 rajaś coddhūya sumahat pakṣavātena khecaraḥ / kṛtvā lokān nirālokāṃs tena devān avākirat // 1.28.5 tenāvakīrṇā rajasā devā moham upāgaman / na cainaṃ dadṛśuś channā rajasāmṛtarakṣiṇaḥ // 1.28.6 evaṃ saṃloḍayām āsa garuḍas tridivālayam / pakṣatuṇḍaprahāraiś ca devān sa vidadāra ha // 1.28.7 tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat / vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta // 1.28.8 atha vāyur apovāha tad rajas tarasā balī / tato vitimire jāte devāḥ śakunim ārdayan // 1.28.9 nanāda coccair balavān mahāmegharavaḥ khagaḥ / vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan // 1.28.10 utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā // 1.28.10.2 tam utpatyāntarikṣasthaṃ devānām upari sthitam / varmiṇo vibudhāḥ sarve nānāśastrair avākiran // 1.28.11 paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ / kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ // 1.28.12 nānāśastravisargaiś ca vadhyamānaḥ samantataḥ / kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata // 1.28.13 vinardann iva cākāśe vainateyaḥ pratāpavān / pakṣābhyām urasā caiva samantād vyākṣipat surān // 1.28.14 te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ / nakhatuṇḍakṣatāś caiva susruvuḥ śoṇitaṃ bahu // 1.28.15 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam / prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ // 1.28.16 diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam / muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam // 1.28.17 aśvakrandena vīreṇa reṇukena ca pakṣiṇā / krathanena ca śūreṇa tapanena ca khecaraḥ // 1.28.18 ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā / prarujena ca saṃyuddhaṃ cakāra pralihena ca // 1.28.19 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ / yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ // 1.28.20 mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ / rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ // 1.28.21 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān / atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata // 1.28.22 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram / dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam // 1.28.23 tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā / nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena // 1.28.24 jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ / tataḥ pracakre vapur anyad alpaṃ; praveṣṭukāmo 'gnim abhipraśāmya // 1.28.25 jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ / praviveśa balāt pakṣī vārivega ivārṇavam // 1.29.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike / paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam // 1.29.2 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām / ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam // 1.29.3 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ / arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha // 1.29.4 adhaś cakrasya caivātra dīptānalasamadyutī / vidyujjihvau mahāghorau dīptāsyau dīptalocanau // 1.29.5 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau / rakṣārtham evāmṛtasya dadarśa bhujagottamau // 1.29.6 sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau / tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet // 1.29.7 tayoś cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot / adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat // 1.29.8 tayor aṅge samākramya vainateyo 'ntarikṣagaḥ / ācchinat tarasā madhye somam abhyadravat tataḥ // 1.29.9 samutpāṭyāmṛtaṃ tat tu vainateyas tato balī / utpapāta javenaiva yantram unmathya vīryavān // 1.29.10 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān / agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ // 1.29.11 viṣṇunā tu tadākāśe vainateyaḥ sameyivān / tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā // 1.29.12 tam uvācāvyayo devo varado 'smīti khecaram / sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ // 1.29.13 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ / ajaraś cāmaraś ca syām amṛtena vināpy aham // 1.29.14 pratigṛhya varau tau ca garuḍo viṣṇum abravīt / bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api // 1.29.15 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam / dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam // 1.29.16 anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat / vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt // 1.29.17 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ / prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ // 1.29.18 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam / vajrasya ca kariṣyāmi tava caiva śatakrato // 1.29.19 eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase / na hi vajranipātena rujā me 'sti kadā cana // 1.29.20 tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā / surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti // 1.29.21 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ / khago mahad idaṃ bhūtam iti matvābhyabhāṣata // 1.29.22 balaṃ vijñātum icchāmi yat te param anuttamam / sakhyaṃ cānantam icchāmi tvayā saha khagottama // 1.29.23 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara / balaṃ tu mama jānīhi mahac cāsahyam eva ca // 1.30.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam / guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato // 1.30.2 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā / na hy ātmastavasaṃyuktaṃ vaktavyam animittataḥ // 1.30.3 saparvatavanām urvīṃ sasāgaravanām imām / pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam // 1.30.4 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān / vaheyam apariśrānto viddhīdaṃ me mahad balam // 1.30.5 ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ / āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ // 1.30.6 pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam / na kāryaṃ tava somena mama somaḥ pradīyatām // 1.30.7 asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam // 1.30.7.2 kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā / na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham // 1.30.8 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam / tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara // 1.30.9 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja / yad icchasi varaṃ mattas tad gṛhāṇa khagottama // 1.30.10 ity uktaḥ pratyuvācedaṃ kadrūputrān anusmaran / smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ // 1.30.11 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām / bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ // 1.30.12 tathety uktvānvagacchat taṃ tato dānavasūdanaḥ / hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam // 1.30.13 ājagāma tatas tūrṇaṃ suparṇo mātur antikam / atha sarpān uvācedaṃ sarvān paramahṛṣṭavat // 1.30.14 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ / snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ // 1.30.15 adāsī caiva māteyam adyaprabhṛti cāstu me / yathoktaṃ bhavatām etad vaco me pratipāditam // 1.30.16 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta / śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ // 1.30.17 athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā / snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ // 1.30.18 tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat / somasthānam idaṃ ceti darbhāṃs te lilihus tadā // 1.30.19 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā / abhavaṃś cāmṛtasparśād darbhās te 'tha pavitriṇaḥ // 1.30.20 tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane / bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat // 1.30.21 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi / asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt // 1.30.22 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca / vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana // 1.31.1 varapradānaṃ bhartrā ca kadrūvinatayos tathā / nāmanī caiva te prokte pakṣiṇor vainateyayoḥ // 1.31.2 pannagānāṃ tu nāmāni na kīrtayasi sūtaja / prādhānyenāpi nāmāni śrotum icchāmahe vayam // 1.31.3 bahutvān nāmadheyāni bhujagānāṃ tapodhana / na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu // 1.31.4 śeṣaḥ prathamato jāto vāsukis tadanantaram / airāvatas takṣakaś ca karkoṭakadhanaṃjayau // 1.31.5 kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā / nāgas tathā piñjaraka elāpatro 'tha vāmanaḥ // 1.31.6 nīlānīlau tathā nāgau kalmāṣaśabalau tathā / āryakaś cādikaś caiva nāgaś ca śalapotakaḥ // 1.31.7 sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ / āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā // 1.31.8 niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā / bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ // 1.31.9 kambalāśvatarau cāpi nāgaḥ kālīyakas tathā / vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau // 1.31.10 nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ / kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā // 1.31.11 karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ / mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ // 1.31.12 aparājito jyotikaś ca pannagaḥ śrīvahas tathā / kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā // 1.31.13 virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān / hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ // 1.31.14 kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ / kumudaḥ kumudākṣaś ca tittirir halikas tathā // 1.31.15 karkarākarkarau cobhau kuṇḍodaramahodarau // 1.31.15.2 ete prādhānyato nāgāḥ kīrtitā dvijasattama / bahutvān nāmadheyānām itare na prakīrtitāḥ // 1.31.16 eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ / asaṃkhyeyeti matvā tān na bravīmi dvijottama // 1.31.17 bahūnīha sahasrāṇi prayutāny arbudāni ca / aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana // 1.31.18 jātā vai bhujagās tāta vīryavanto durāsadāḥ / śāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param // 1.32.1 teṣāṃ tu bhagavāñ śeṣas tyaktvā kadrūṃ mahāyaśāḥ / tapo vipulam ātasthe vāyubhakṣo yatavrataḥ // 1.32.2 gandhamādanam āsādya badaryāṃ ca taporataḥ / gokarṇe puṣkarāraṇye tathā himavatas taṭe // 1.32.3 teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca / ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ // 1.32.4 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ / pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum // 1.32.5 tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ / kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru // 1.32.6 tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha / brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam // 1.32.7 sodaryā mama sarve hi bhrātaro mandacetasaḥ / saha tair notsahe vastuṃ tad bhavān anumanyatām // 1.32.8 abhyasūyanti satataṃ parasparam amitravat / tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ity uta // 1.32.9 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te / asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha // 1.32.10 taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ / varapradānāt sa pituḥ kaśyapasya mahātmanaḥ // 1.32.11 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram / kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ // 1.32.12 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam / mātuś cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam // 1.32.13 kṛto 'tra parihāraś ca pūrvam eva bhujaṃgama / bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi // 1.32.14 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam / ditsāmi hi varaṃ te 'dya prītir me paramā tvayi // 1.32.15 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama / ato bhūyaś ca te buddhir dharme bhavatu susthirā // 1.32.16 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha / dharme me ramatāṃ buddhiḥ śame tapasi ceśvara // 1.32.17 prīto 'smy anena te śeṣa damena praśamena ca / tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam // 1.32.18 imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca / tvaṃ śeṣa samyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt // 1.32.19 yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ / tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate // 1.32.20 adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati / imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati // 1.32.21 tatheti kṛtvā vivaraṃ praviśya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ / bibharti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ // 1.32.22 śeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ / anantabhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā // 1.32.23 adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān / dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ // 1.32.24 suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ / prādād anantāya tadā vainateyaṃ pitāmahaḥ // 1.32.25 mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ / vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham // 1.33.1 tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ / airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ // 1.33.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vas tathānaghāḥ / tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe // 1.33.3 sarveṣām eva śāpānāṃ pratighāto hi vidyate / na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ // 1.33.4 avyayasyāprameyasya satyasya ca tathāgrataḥ / śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ // 1.33.5 nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ / na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat // 1.33.6 tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam / yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam // 1.33.7 api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe / yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam // 1.33.8 yathā sa yajño na bhaved yathā vāpi parābhavet / janamejayasya sarpāṇāṃ vināśakaraṇāya hi // 1.33.9 tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ / samayaṃ cakrire tatra mantrabuddhiviśāradāḥ // 1.33.10 eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ / janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti // 1.33.11 apare tv abruvan nāgās tatra paṇḍitamāninaḥ / mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ // 1.33.12 sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam / tatra buddhiṃ pravakṣyāmo yathā yajño nivartate // 1.33.13 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ / yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam // 1.33.14 darśayanto bahūn doṣān pretya ceha ca dāruṇān / hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ // 1.33.15 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati / sarpasatravidhānajño rājakāryahite rataḥ // 1.33.16 taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati / tasmin hate yajñakare kratuḥ sa na bhaviṣyati // 1.33.17 ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ / tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati // 1.33.18 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ / abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā // 1.33.19 samyak saddharmamūlā hi vyasane śāntir uttamā / adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat // 1.33.20 apare tv abruvan nāgāḥ samiddhaṃ jātavedasam / varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ // 1.33.21 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ / pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati // 1.33.22 yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ / janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati // 1.33.23 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ / svena mūtrapurīṣeṇa sarvabhojyavināśinā // 1.33.24 apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe / yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti // 1.33.25 vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam // 1.33.25.2 apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam / gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ // 1.33.26 apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ / daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati // 1.33.27 chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati // 1.33.27.2 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā / yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām // 1.33.28 ity uktvā samudaikṣanta vāsukiṃ pannageśvaram / vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān // 1.33.29 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ / sarveṣām eva me buddhiḥ pannagānāṃ na rocate // 1.33.30 kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam / anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau // 1.33.31 śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca / vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam // 1.34.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ / janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam // 1.34.2 daivenopahato rājan yo bhaved iha pūruṣaḥ / sa daivam evāśrayate nānyat tatra parāyaṇam // 1.34.3 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ / daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama // 1.34.4 ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā / mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ // 1.34.5 devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho / pitāmaham upāgamya duḥkhārtānāṃ mahādyute // 1.34.6 kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha / ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ // 1.34.7 tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha / etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā // 1.34.8 bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ / prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā // 1.34.9 ye dandaśūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ / teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ // 1.34.10 yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt / pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate // 1.34.11 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ / jaratkārur iti khyātas tejasvī niyatendriyaḥ // 1.34.12 tasya putro jaratkāror utpatsyati mahātapāḥ / āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā // 1.34.13 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ // 1.34.13.2 sa munipravaro deva jaratkārur mahātapāḥ / kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān // 1.34.14 sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ / apatyaṃ vīryavān devā vīryavaj janayiṣyati // 1.34.15 evam astv iti taṃ devāḥ pitāmaham athābruvan / uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ // 1.34.16 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava / jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya // 1.34.17 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye / ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā // 1.34.18 elāpatrasya tu vacaḥ śrutvā nāgā dvijottama / sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan // 1.35.1 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata / jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca // 1.35.2 tato nātimahān kālaḥ samatīta ivābhavat / atha devāsurāḥ sarve mamanthur varuṇālayam // 1.35.3 tatra netram abhūn nāgo vāsukir balināṃ varaḥ / samāpyaiva ca tat karma pitāmaham upāgaman // 1.35.4 devā vāsukinā sārdhaṃ pitāmaham athābruvan / bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam // 1.35.5 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi / jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ // 1.35.6 hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ / kuru prasādaṃ deveśa śamayāsya manojvaram // 1.35.7 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ / elāpatreṇa nāgena yad asyābhihitaṃ purā // 1.35.8 tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā / vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ // 1.35.9 utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ / tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu // 1.35.10 yad elāpatreṇa vacas tadoktaṃ bhujagena ha / pannagānāṃ hitaṃ devās tat tathā na tad anyathā // 1.35.11 etac chrutvā sa nāgendraḥ pitāmahavacas tadā / sarpān bahūñ jaratkārau nityayuktān samādadhat // 1.35.12 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ / śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati // 1.35.13 jaratkārur iti proktaṃ yat tvayā sūtanandana / icchāmy etad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ // 1.36.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi / jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi // 1.36.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam / śarīraṃ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ // 1.36.3 kṣapayām āsa tīvreṇa tapasety ata ucyate / jaratkārur iti brahman vāsuker bhaginī tathā // 1.36.4 evam uktas tu dharmātmā śaunakaḥ prāhasat tadā / ugraśravasam āmantrya upapannam iti bruvan // 1.36.5 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ / tapasy abhirato dhīmān na dārān abhyakāṅkṣata // 1.36.6 sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san / cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat // 1.36.7 tato 'parasmin saṃprāpte kāle kasmiṃś cid eva tu / parikṣid iti vikhyāto rājā kauravavaṃśabhṛt // 1.36.8 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi / babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ // 1.36.9 mṛgān vidhyan varāhāṃś ca tarakṣūn mahiṣāṃs tathā / anyāṃś ca vividhān vanyāṃś cacāra pṛthivīpatiḥ // 1.36.10 sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā / pṛṣṭhato dhanur ādāya sasāra gahane vane // 1.36.11 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi / anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ // 1.36.12 na hi tena mṛgo viddho jīvan gacchati vai vanam / pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati // 1.36.13 parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ // 1.36.13.2 dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ / pariśrāntaḥ pipāsārta āsasāda muniṃ vane // 1.36.14 gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam / bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ // 1.36.15 tam abhidrutya vegena sa rājā saṃśitavratam / apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ // 1.36.16 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ / mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi // 1.36.17 sa munis tasya novāca kiṃ cin maunavrate sthitaḥ / tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat // 1.36.18 dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata / na ca kiṃ cid uvācainaṃ śubhaṃ vā yadi vāśubham // 1.36.19 sa rājā krodham utsṛjya vyathitas taṃ tathāgatam / dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ // 1.36.20 taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ / śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ // 1.36.21 sa devaṃ param īśānaṃ sarvabhūtahite ratam / brahmāṇam upatasthe vai kāle kāle susaṃyataḥ // 1.36.22 sa tena samanujñāto brahmaṇā gṛham eyivān // 1.36.22.2 sakhyoktaḥ krīḍamānena sa tatra hasatā kila / saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ // 1.36.23 ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama // 1.36.23.2 tejasvinas tava pitā tathaiva ca tapasvinaḥ / śavaṃ skandhena vahati mā śṛṅgin garvito bhava // 1.36.24 vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ / asmadvidheṣu siddheṣu brahmavitsu tapasviṣu // 1.36.25 kva te puruṣamānitvaṃ kva te vācas tathāvidhāḥ / darpajāḥ pitaraṃ yas tvaṃ draṣṭā śavadharaṃ tathā // 1.36.26 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ / mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā // 1.37.1 sa taṃ kṛśam abhipreṣkya sūnṛtāṃ vācam utsṛjan / apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ // 1.37.2 rājñā parikṣitā tāta mṛgayāṃ paridhāvatā / avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ // 1.37.3 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ / brūhi tvaṃ kṛśa tattvena paśya me tapaso balam // 1.37.4 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ / sasāra mṛgam ekākī viddhvā bāṇena patriṇā // 1.37.5 na cāpaśyan mṛgaṃ rājā caraṃs tasmin mahāvane / pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam // 1.37.6 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ / punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava // 1.37.7 sa ca maunavratopeto naiva taṃ pratyabhāṣata / tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat // 1.37.8 śṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ / so 'pi rājā svanagaraṃ pratiyāto gajāhvayam // 1.37.9 śrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ / kopasaṃraktanayanaḥ prajvalann iva manyunā // 1.37.10 āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā / vāry upaspṛśya tejasvī krodhavegabalātkṛtaḥ // 1.37.11 yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca / skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī // 1.37.12 taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ / āśīviṣas tigmatejā madvākyabalacoditaḥ // 1.37.13 saptarātrādito netā yamasya sadanaṃ prati / dvijānām avamantāraṃ kurūṇām ayaśaskaram // 1.37.14 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt / āsīnaṃ gocare tasmin vahantaṃ śavapannagam // 1.37.15 sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai / śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ // 1.37.16 duḥkhāc cāśrūṇi mumuce pitaraṃ cedam abravīt / śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā // 1.37.17 rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam / yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ // 1.37.18 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ / vaivasvatasya bhavanaṃ netā paramadāruṇam // 1.37.19 tam abravīt pitā brahmaṃs tathā kopasamanvitam / na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām // 1.37.20 vayaṃ tasya narendrasya viṣaye nivasāmahe / nyāyato rakṣitās tena tasya pāpaṃ na rocaye // 1.37.21 sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā / kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ // 1.37.22 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet / na śaknuyāma carituṃ dharmaṃ putra yathāsukham // 1.37.23 rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ / carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ // 1.37.24 parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ / rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā // 1.37.25 teneha kṣudhitenādya śrāntena ca tapasvinā / ajānatā vratam idaṃ kṛtam etad asaṃśayam // 1.37.26 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam / na hy arhati nṛpaḥ śāpam asmattaḥ putra sarvathā // 1.37.27 yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam / priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā // 1.38.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te / nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan // 1.38.2 jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā / nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati // 1.38.3 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu / yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ // 1.38.4 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho / vardhate ca prabhavatāṃ kopo 'tīva mahātmanām // 1.38.5 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara / putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam // 1.38.6 sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan / cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi // 1.38.7 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam / tato dharmavihīnānāṃ gatir iṣṭā na vidyate // 1.38.8 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ / kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām // 1.38.9 tasmāc carethāḥ satataṃ kṣamāśīlo jitendriyaḥ / kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān // 1.38.10 mayā tu śamam āsthāya yac chakyaṃ kartum adya vai / tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai // 1.38.11 mama putreṇa śapto 'si bālenākṛtabuddhinā / mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā // 1.38.12 evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ / parikṣite nṛpataye dayāpanno mahātapāḥ // 1.38.13 saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca / śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam // 1.38.14 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam / viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ // 1.38.15 pūjitaś ca narendreṇa dvijo gauramukhas tataḥ / ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ // 1.38.16 śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau // 1.38.16.2 śamīko nāma rājendra viṣaye vartate tava / ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ // 1.38.17 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ / avasakto dhanuṣkoṭyā skandhe bharatasattama // 1.38.18 kṣāntavāṃs tava tat karma putras tasya na cakṣame // 1.38.18.2 tena śapto 'si rājendra pitur ajñātam adya vai / takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati // 1.38.19 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt / tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta // 1.38.20 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam / tato 'haṃ preṣitas tena tava rājan hitārthinā // 1.38.21 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ / paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ // 1.38.22 taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā / bhūya evābhavad rājā śokasaṃtaptamānasaḥ // 1.38.23 anukrośātmatāṃ tasya śamīkasyāvadhārya tu / paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ // 1.38.24 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata / aśocad amaraprakhyo yathā kṛtveha karma tat // 1.38.25 tatas taṃ preṣayām āsa rājā gauramukhaṃ tadā / bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai // 1.38.26 tasmiṃś ca gatamātre vai rājā gauramukhe tadā / mantribhir mantrayām āsa saha saṃvignamānasaḥ // 1.38.27 niścitya mantribhiś caiva sahito mantratattvavit / prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam // 1.38.28 rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca / brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat // 1.38.29 rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ / mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ // 1.38.30 prāpte tu divase tasmin saptame dvijasattama / kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum // 1.38.31 śrutaṃ hi tena tad abhūd adya taṃ rājasattamam / takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam // 1.38.32 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram / tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan // 1.38.33 taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi / gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ // 1.38.34 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam / kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati // 1.38.35 nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam / takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati // 1.38.36 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā / pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam // 1.38.37 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram // 1.38.37.2 ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim / nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum // 1.38.38 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram / kariṣya iti me buddhir vidyābalam upāśritaḥ // 1.38.39 daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum / tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa // 1.39.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca / nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama // 1.39.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase / aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama // 1.39.3 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā / adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ // 1.39.4 sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute / āśīviṣaviṣopetaḥ prajajvāla samantataḥ // 1.39.5 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt / kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim // 1.39.6 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā / bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt // 1.39.7 vidyābalaṃ pannagendra paśya me 'smin vanaspatau / ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama // 1.39.8 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ / bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat // 1.39.9 aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam / palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ // 1.39.10 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā / uvāca takṣako brahmann etad atyadbhutaṃ tvayi // 1.39.11 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā / kaṃ tvam artham abhiprepsur yāsi tatra tapodhana // 1.39.12 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt / aham eva pradāsyāmi tat te yady api durlabham // 1.39.13 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe / ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet // 1.39.14 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam / viraśmir iva gharmāṃśur antardhānam ito vrajet // 1.39.15 dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama / tato 'haṃ vinivartiṣye gṛhāyoragasattama // 1.39.16 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam / ahaṃ te 'dya pradāsyāmi nivartasva dvijottama // 1.39.17 takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ / pradadhyau sumahātejā rājānaṃ prati buddhimān // 1.39.18 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā / kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ // 1.39.19 labdhvā vittaṃ munivaras takṣakād yāvad īpsitam // 1.39.19.2 nivṛtte kāśyape tasmin samayena mahātmani / jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam // 1.39.20 atha śuśrāva gacchan sa takṣako jagatīpatim / mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ // 1.39.21 sa cintayām āsa tadā māyāyogena pārthivaḥ / mayā vañcayitavyo 'sau ka upāyo bhaved iti // 1.39.22 tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān / phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ // 1.39.23 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā / phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam // 1.39.24 te takṣakasamādiṣṭās tathā cakrur bhujaṃgamāḥ / upaninyus tathā rājñe darbhān āpaḥ phalāni ca // 1.39.25 tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān / kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān // 1.39.26 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu / amātyān suhṛdaś caiva provāca sa narādhipaḥ // 1.39.27 bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ / tāpasair upanītāni phalāni sahitā mayā // 1.39.28 tato rājā sasacivaḥ phalāny ādātum aicchata / yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ // 1.39.29 hrasvakaḥ kṛṣṇanayanas tāmro varṇena śaunaka // 1.39.29.2 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt / astam abhyeti savitā viṣād adya na me bhayam // 1.39.30 satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam / takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet // 1.39.31 te cainam anvavartanta mantriṇaḥ kālacoditāḥ / evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha // 1.39.32 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ // 1.39.32.2 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ / tasmāt phalād viniṣkramya yat tad rājñe niveditam // 1.39.33 taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam / vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ // 1.40.1 taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ / apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam // 1.40.2 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam / takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ // 1.40.3 tatas tu te tad gṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ / bhayāt parityajya diśaḥ prapedire; papāta tac cāśanitāḍitaṃ yathā // 1.40.4 tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ / śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ // 1.40.5 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ / nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ // 1.40.6 sa bāla evāryamatir nṛpottamaḥ; sahaiva tair mantripurohitais tadā / śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā // 1.40.7 tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ / suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ // 1.40.8 tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ / sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit // 1.40.9 saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān / tathā sa rājanyavaro vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ // 1.40.10 vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam / bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodhasundarī // 1.40.11 etasminn eva kāle tu jaratkārur mahātapāḥ / cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ // 1.41.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ / tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha // 1.41.2 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ / sa dadarśa pitṝn garte lambamānān adhomukhān // 1.41.3 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān / taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam // 1.41.4 nirāhārān kṛśān dīnān garte ''rtāṃs trāṇam icchataḥ / upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata // 1.41.5 ke bhavanto 'valambante vīraṇastambam āśritāḥ / durbalaṃ khāditair mūlair ākhunā bilavāsinā // 1.41.6 vīraṇastambake mūlaṃ yad apy ekam iha sthitam / tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ // 1.41.7 chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva / tataḥ stha patitāro 'tra garte asminn adhomukhāḥ // 1.41.8 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān / kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ // 1.41.9 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ / ardhena vāpi nistartum āpadaṃ brūta māciram // 1.41.10 athavāpi samagreṇa tarantu tapasā mama / bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām // 1.41.11 ṛddho bhavān brahmacārī yo nas trātum ihecchati / na tu viprāgrya tapasā śakyam etad vyapohitum // 1.41.12 asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara / saṃtānaprakṣayād brahman patāmo niraye 'śucau // 1.41.13 lambatām iha nas tāta na jñānaṃ pratibhāti vai / yena tvāṃ nābhijānīmo loke vikhyātapauruṣam // 1.41.14 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān / śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija // 1.41.15 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ / lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho // 1.41.16 pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai / asti tv eko 'dya nas tantuḥ so 'pi nāsti yathā tathā // 1.41.17 mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule / jaratkārur iti khyāto vedavedāṅgapāragaḥ // 1.41.18 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ // 1.41.18.2 tena sma tapaso lobhāt kṛcchram āpāditā vayam / na tasya bhāryā putro vā bāndhavo vāsti kaś cana // 1.41.19 tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat / sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā // 1.41.20 pitaras te 'valambante garte dīnā adhomukhāḥ / sādhu dārān kuruṣveti prajāyasveti cābhibho // 1.41.21 kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana // 1.41.21.2 yaṃ tu paśyasi no brahman vīraṇastambam āśritān / eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ // 1.41.22 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ / ete nas tantavas tāta kālena paribhakṣitāḥ // 1.41.23 yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam / tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ // 1.41.24 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ / sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan // 1.41.25 jaratkāruṃ tapolubdhaṃ mandātmānam acetasam // 1.41.25.2 na hi nas tat tapas tasya tārayiṣyati sattama / chinnamūlān paribhraṣṭān kālopahatacetasaḥ // 1.41.26 narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā // 1.41.26.2 asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ / chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ // 1.41.27 tapo vāpy athavā yajño yac cānyat pāvanaṃ mahat / tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam // 1.41.28 sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam / yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ // 1.41.29 yathā dārān prakuryāt sa putrāṃś cotpādayed yathā / tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā // 1.41.30 etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ / uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā // 1.42.1 aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ / tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ // 1.42.2 putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā / kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ // 1.42.3 mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate / ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai // 1.42.4 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ / mayā nivartitā buddhir brahmacaryāt pitāmahāḥ // 1.42.5 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ / sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana // 1.42.6 bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā / pratigrahītā tām asmi na bhareyaṃ ca yām aham // 1.42.7 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi / anyathā na kariṣye tu satyam etat pitāmahāḥ // 1.42.8 evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ / na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka // 1.42.9 yadā nirvedam āpannaḥ pitṛbhiś coditas tathā / tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ // 1.42.10 yāni bhūtāni santīha sthāvarāṇi carāṇi ca / antarhitāni vā yāni tāni śṛṇvantu me vacaḥ // 1.42.11 ugre tapasi vartantaṃ pitaraś codayanti mām / niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā // 1.42.12 niveśārthy akhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ / daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ // 1.42.13 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ / te me kanyāṃ prayacchantu carataḥ sarvatodiśam // 1.42.14 mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet / bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata // 1.42.15 tatas te pannagā ye vai jaratkārau samāhitāḥ / tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan // 1.42.16 teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām / pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ // 1.42.17 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane / nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata // 1.42.18 asanāmeti vai matvā bharaṇe cāvicārite / mokṣabhāve sthitaś cāpi dvandvībhūtaḥ parigrahe // 1.42.19 tato nāma sa kanyāyāḥ papraccha bhṛgunandana / vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha // 1.42.20 vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā / sanāmā tava kanyeyaṃ svasā me tapasānvitā // 1.43.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama / rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana // 1.43.2 pratiśrute tu nāgena bhariṣye bhaginīm iti / jaratkārus tadā veśma bhujagasya jagāma ha // 1.43.3 tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ / jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam // 1.43.4 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam / jagāma bhāryām ādāya stūyamāno maharṣibhiḥ // 1.43.5 śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam / tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha // 1.43.6 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ / vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana // 1.43.7 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe / etad gṛhāṇa vacanaṃ mayā yat samudīritam // 1.43.8 tataḥ paramasaṃvignā svasā nāgapates tu sā / atiduḥkhānvitā vācaṃ tam uvācaivam astv iti // 1.43.9 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat / upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī // 1.43.10 ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā / bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim // 1.43.11 tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ / atīva tapasā yukto vaiśvānarasamadyutiḥ // 1.43.12 śuklapakṣe yathā somo vyavardhata tathaiva saḥ // 1.43.12.2 tataḥ katipayāhasya jaratkārur mahātapāḥ / utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat // 1.43.13 tasmiṃś ca supte viprendre savitāstam iyād girim / ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā // 1.43.14 vāsuker bhaginī bhītā dharmalopān manasvinī // 1.43.14.2 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā / duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām // 1.43.15 kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ / dharmalopo garīyān vai syād atrety akaron manaḥ // 1.43.16 utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati / dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam // 1.43.17 iti niścitya manasā jaratkārur bhujaṃgamā / tam ṛṣiṃ dīptatapasaṃ śayānam analopamam // 1.43.18 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī // 1.43.18.2 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati / saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ // 1.43.19 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ / saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho // 1.43.20 evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ / bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt // 1.43.21 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame / samīpe te na vatsyāmi gamiṣyāmi yathāgatam // 1.43.22 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ / astaṃ gantuṃ yathākālam iti me hṛdi vartate // 1.43.23 na cāpy avamatasyeha vastuṃ roceta kasya cit / kiṃ punar dharmaśīlasya mama vā madvidhasya vā // 1.43.24 evam uktā jaratkārur bhartrā hṛdayakampanam / abravīd bhaginī tatra vāsukeḥ saṃniveśane // 1.43.25 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam / dharmalopo na te vipra syād ity etat kṛtaṃ mayā // 1.43.26 uvāca bhāryām ity ukto jaratkārur mahātapāḥ / ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām // 1.43.27 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame / samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ // 1.43.28 sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe / ito mayi gate bhīru gataḥ sa bhagavān iti // 1.43.29 tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi // 1.43.29.2 ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā / jaratkāruṃ jaratkāruś cintāśokaparāyaṇā // 1.43.30 bāṣpagadgadayā vācā mukhena pariśuṣyatā / kṛtāñjalir varārohā paryaśrunayanā tataḥ // 1.43.31 dhairyam ālambya vāmorūr hṛdayena pravepatā // 1.43.31.2 na mām arhasi dharmajña parityaktum anāgasam / dharme sthitāṃ sthito dharme sadā priyahite ratām // 1.43.32 pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama / tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ // 1.43.33 mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama / apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate // 1.43.34 tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet / saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija // 1.43.35 jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye / imam avyaktarūpaṃ me garbham ādhāya sattama // 1.43.36 kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam // 1.43.36.2 evam uktas tu sa munir bhāryāṃ vacanam abravīt / yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ // 1.43.37 asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ / ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ // 1.43.38 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ / ugrāya tapase bhūyo jagāma kṛtaniścayaḥ // 1.43.39 gatamātraṃ tu bhartāraṃ jaratkārur avedayat / bhrātus tvaritam āgamya yathātathyaṃ tapodhana // 1.44.1 tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam / uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam // 1.44.2 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat / pannagānāṃ hitārthāya putras te syāt tato yadi // 1.44.3 sa sarpasatrāt kila no mokṣayiṣyati vīryavān / evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha // 1.44.4 apy asti garbhaḥ subhage tasmāt te munisattamāt / na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ // 1.44.5 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam / kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam // 1.44.6 durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ / nainam anvāgamiṣyāmi kadā cid dhi śapet sa mām // 1.44.7 ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam / śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam // 1.44.8 jaratkārus tato vākyam ity uktā pratyabhāṣata / āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram // 1.44.9 pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ / astīty udaram uddiśya mamedaṃ gatavāṃś ca saḥ // 1.44.10 svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit / uktapūrvaṃ kuto rājan sāṃparāye sa vakṣyati // 1.44.11 na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame / utpatsyati hi te putro jvalanārkasamadyutiḥ // 1.44.12 ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam / tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam // 1.44.13 etac chrutvā sa nāgendro vāsukiḥ parayā mudā / evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata // 1.44.14 sāntvamānārthadānaiś ca pūjayā cānurūpayā / sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ // 1.44.15 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ / yathā somo dvijaśreṣṭha śuklapakṣodito divi // 1.44.16 yathākālaṃ tu sā brahman prajajñe bhujagasvasā / kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham // 1.44.17 vavṛdhe sa ca tatraiva nāgarājaniveśane / vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt // 1.44.18 caritavrato bāla eva buddhisattvaguṇānvitaḥ / nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta // 1.44.19 astīty uktvā gato yasmāt pitā garbhastham eva tam / vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam // 1.44.20 sa bāla eva tatrasthaś carann amitabuddhimān / gṛhe pannagarājasya prayatnāt paryarakṣyata // 1.44.21 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ / vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat // 1.44.22 yad apṛcchat tadā rājā mantriṇo janamejayaḥ / pituḥ svargagatiṃ tan me vistareṇa punar vada // 1.45.1 śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā / ākhyātavantas te sarve nidhanaṃ tat parikṣitaḥ // 1.45.2 jānanti tu bhavantas tad yathāvṛttaḥ pitā mama / āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ // 1.45.3 śrutvā bhavatsakāśād dhi pitur vṛttam aśeṣataḥ / kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit // 1.45.4 mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā / sarvadharmavidaḥ prājñā rājānaṃ janamejayam // 1.45.5 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava / āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat // 1.45.6 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata / dharmato dharmavid rājā dharmo vigrahavān iva // 1.45.7 rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ / dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana // 1.45.8 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat // 1.45.8.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu / sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ // 1.45.9 vidhavānāthakṛpaṇān vikalāṃś ca babhāra saḥ / sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ // 1.45.10 tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ / dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ // 1.45.11 govindasya priyaś cāsīt pitā te janamejaya / lokasya caiva sarvasya priya āsīn mahāyaśāḥ // 1.45.12 parikṣīṇeṣu kuruṣu uttarāyām ajāyata / parikṣid abhavat tena saubhadrasyātmajo balī // 1.45.13 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ / jitendriyaś cātmavāṃś ca medhāvī vṛddhasevitaḥ // 1.45.14 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ / prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat // 1.45.15 tato diṣṭāntam āpannaḥ sarpeṇānativartitam // 1.45.15.2 tatas tvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān / idaṃ varṣasahasrāya rājyaṃ kurukulāgatam // 1.45.16 bāla evābhijāto 'si sarvabhūtānupālakaḥ // 1.45.16.2 nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaś ca / viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām // 1.45.17 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ / ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ // 1.45.18 evaṃ saṃcoditā rājñā mantriṇas te narādhipam / ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ // 1.45.19 babhūva mṛgayāśīlas tava rājan pitā sadā / yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi // 1.45.20 asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ // 1.45.20.2 sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā / viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane // 1.45.21 padātir baddhanistriṃśas tatāyudhakalāpavān / na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava // 1.45.22 pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ / kṣudhitaḥ sa mahāraṇye dadarśa munim antike // 1.45.23 sa taṃ papraccha rājendro muniṃ maunavratānvitam / na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san // 1.45.24 tato rājā kṣucchramārtas taṃ muniṃ sthāṇuvat sthitam / maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau // 1.45.25 na bubodha hi taṃ rājā maunavratadharaṃ munim / sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā // 1.45.26 mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt / tasya śuddhātmanaḥ prādāt skandhe bharatasattama // 1.45.27 na covāca sa medhāvī tam atho sādhv asādhu vā / tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan // 1.45.28 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam / muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau // 1.46.1 ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ / śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ // 1.46.2 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha / anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā // 1.46.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā // 1.46.3.2 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya / vahantaṃ kuruśārdūla skandhenānapakāriṇam // 1.46.4 tapasvinam atīvātha taṃ munipravaraṃ nṛpa / jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇy athādbhute // 1.46.5 tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā / śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam // 1.46.6 akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam / śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava // 1.46.7 śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ / ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ // 1.46.8 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha / pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva // 1.46.9 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat / taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati // 1.46.10 saptarātrād itaḥ pāpaṃ paśya me tapaso balam // 1.46.10.2 ity uktvā prayayau tatra pitā yatrāsya so 'bhavat / dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat // 1.46.11 sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ / śapto 'si mama putreṇa yatto bhava mahīpate // 1.46.12 takṣakas tvāṃ mahārāja tejasā sādayiṣyati // 1.46.12.2 śrutvā tu tad vaco ghoraṃ pitā te janamejaya / yatto 'bhavat paritrastas takṣakāt pannagottamāt // 1.46.13 tatas tasmiṃs tu divase saptame samupasthite / rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata // 1.46.14 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā / tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan // 1.46.15 kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati // 1.46.15.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija / takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai // 1.46.16 gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram / mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati // 1.46.17 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi / brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām // 1.46.18 dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ / tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā // 1.46.19 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam / gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha // 1.46.20 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ / labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam // 1.46.21 tasmin pratigate vipre chadmanopetya takṣakaḥ / taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava // 1.46.22 prāsādasthaṃ yattam api dagdhavān viṣavahninā / tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ // 1.46.23 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama / asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam // 1.46.24 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam / asya carṣer uttaṅkasya vidhatsva yad anantaram // 1.46.25 etat tu śrotum icchāmi aṭavyāṃ nirjane vane / saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā // 1.46.26 kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam / śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim // 1.46.27 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā / samāgamaṃ dvijendrasya pannagendrasya cādhvani // 1.46.28 tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva / vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim // 1.46.29 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau // 1.46.29.2 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā / dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ // 1.46.30 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam / yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca // 1.46.31 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam / śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam // 1.46.32 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ / paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam // 1.46.33 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ / mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ // 1.46.34 uvāca ca mahīpālo duḥkhaśokasamanvitaḥ // 1.46.34.2 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati / niściteyaṃ mama matir yā vai tāṃ me nibodhata // 1.46.35 anantaram ahaṃ manye takṣakāya durātmane / pratikartavyam ity eva yena me hiṃsitaḥ pitā // 1.46.36 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam / yadi gacched asau pāpo nanu jīvet pitā mama // 1.46.37 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ / kāśyapasya prasādena mantriṇāṃ sunayena ca // 1.46.38 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam / saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam // 1.46.39 mahān atikramo hy eṣa takṣakasya durātmanaḥ / dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti // 1.46.40 uttaṅkasya priyaṃ kurvann ātmanaś ca mahat priyam / bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ // 1.46.41 evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ / āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ // 1.47.1 brahman bharataśārdūlo rājā pārikṣitas tadā // 1.47.1.2 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ / abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ // 1.47.2 yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān / pratikuryāṃ yathā tasya tad bhavanto bruvantu me // 1.47.3 api tat karma viditaṃ bhavatāṃ yena pannagam / takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam // 1.47.4 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā / tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam // 1.47.5 asti rājan mahat satraṃ tvadarthaṃ devanirmitam / sarpasatram iti khyātaṃ purāṇe kathyate nṛpa // 1.47.6 āhartā tasya satrasya tvan nānyo 'sti narādhipa / iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ // 1.47.7 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam / hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama // 1.47.8 tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā / āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me // 1.47.9 tatas te ṛtvijas tasya śāstrato dvijasattama / deśaṃ taṃ māpayām āsur yajñāyatanakāraṇāt // 1.47.10 yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ // 1.47.10.2 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam / prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam // 1.47.11 nirmāya cāpi vidhivad yajñāyatanam īpsitam / rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā // 1.47.12 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati / nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā // 1.47.13 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt / sthapatir buddhisaṃpanno vāstuvidyāviśāradaḥ // 1.47.14 ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā / yasmin deśe ca kāle ca māpaneyaṃ pravartitā // 1.47.15 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ // 1.47.15.2 etac chrutvā tu rājā sa prāgdīkṣākālam abravīt / kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti // 1.47.16 tataḥ karma pravavṛte sarpasatre vidhānataḥ / paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ // 1.47.17 paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ / juhuvur mantravac caiva samiddhaṃ jātavedasam // 1.47.18 kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te / sarpān ājuhuvus tatra sarvān agnimukhe tadā // 1.47.19 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane / viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam // 1.47.20 visphurantaḥ śvasantaś ca veṣṭayantas tathā pare / pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire // 1.47.21 śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā / ruvanto bhairavān nādān petur dīpte vibhāvasau // 1.47.22 evaṃ śatasahasrāṇi prayutāny arbudāni ca / avaśāni vinaṣṭāni pannagānāṃ dvijottama // 1.47.23 indurā iva tatrānye hastihastā ivāpare / mattā iva ca mātaṅgā mahākāyā mahābalāḥ // 1.47.24 uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ / ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ // 1.47.25 prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ // 1.47.25.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ / janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ // 1.48.1 ke sadasyā babhūvuś ca sarpasatre sudāruṇe / viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye // 1.48.2 sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati / sarpasatravidhānajñā vijñeyās te hi sūtaja // 1.48.3 hanta te kathayiṣyāmi nāmānīha manīṣiṇām / ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā // 1.48.4 tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ / cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ // 1.48.5 udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ / brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ // 1.48.6 sadasyaś cābhavad vyāsaḥ putraśiṣyasahāyavān / uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ // 1.48.7 asito devalaś caiva nāradaḥ parvatas tathā / ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā // 1.48.8 vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān / kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ // 1.48.9 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ / sadasyā abhavaṃs tatra satre pārikṣitasya ha // 1.48.10 juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau / ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ // 1.48.11 vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ / vavau gandhaś ca tumulo dahyatām aniśaṃ tadā // 1.48.12 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare / aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam // 1.48.13 takṣakas tu sa nāgendraḥ puraṃdaraniveśanam / gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam // 1.48.14 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ / agacchac charaṇaṃ bhīta āgaskṛtvā puraṃdaram // 1.48.15 tam indraḥ prāha suprīto na tavāstīha takṣaka / bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana // 1.48.16 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ / tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ // 1.48.17 evam āśvāsitas tena tataḥ sa bhujagottamaḥ / uvāsa bhavane tatra śakrasya muditaḥ sukhī // 1.48.18 ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ / alpaśeṣaparīvāro vāsukiḥ paryatapyata // 1.48.19 kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram / sa ghūrṇamānahṛdayo bhaginīm idam abravīt // 1.48.20 dahyante 'ṅgāni me bhadre diśo na pratibhānti ca / sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ // 1.48.21 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca / patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau // 1.48.22 pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā / vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam // 1.48.23 ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ / jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān // 1.48.24 āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame / pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ // 1.48.25 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam / mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam // 1.48.26 tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā / vāsuker nāgarājasya vacanād idam abravīt // 1.49.1 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ / kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham // 1.49.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me / tan mamācakṣva tattvena śrutvā kartāsmi tat tathā // 1.49.3 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī / bhaginī nāgarājasya jaratkārur aviklavā // 1.49.4 bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ / tayā śaptā ruṣitayā sutā yasmān nibodha tat // 1.49.5 ucchaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama / vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ // 1.49.6 janamejayasya vo yajñe dhakṣyaty anilasārathiḥ / tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha // 1.49.7 tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ / evam astv iti tad vākyaṃ provācānumumoda ca // 1.49.8 vāsukiś cāpi tac chrutvā pitāmahavacas tadā / amṛte mathite tāta devāñ śaraṇam īyivān // 1.49.9 siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam / bhrātaraṃ me puraskṛtya prajāpatim upāgaman // 1.49.10 te taṃ prasādayām āsur devāḥ sarve pitāmaham / rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti // 1.49.11 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt / abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti // 1.49.12 jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati / tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati // 1.49.13 etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ / prādān mām amaraprakhya tava pitre mahātmane // 1.49.14 prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ // 1.49.14.2 ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi / bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt // 1.49.15 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate / pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase // 1.49.16 evam uktas tathety uktvā so 'stīko mātaraṃ tadā / abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva // 1.49.17 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama / tasmāc chāpān mahāsattva satyam etad bravīmi te // 1.49.18 bhava svasthamanā nāga na hi te vidyate bhayam / prayatiṣye tathā saumya yathā śreyo bhaviṣyati // 1.49.19 na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā // 1.49.19.2 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam / vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula // 1.49.20 yathā sa yajño nṛpater nirvartiṣyati sattama // 1.49.20.2 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate / na te mayi mano jātu mithyā bhavitum arhati // 1.49.21 āstīka parighūrṇāmi hṛdayaṃ me vidīryate / diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ // 1.49.22 na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama / dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam // 1.49.23 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam / nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃ cana // 1.49.24 tataḥ sa vāsuker ghoram apanīya manojvaram / ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam // 1.49.25 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ / mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ // 1.49.26 sa gatvāpaśyad āstīko yajñāyatanam uttamam / vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ // 1.49.27 sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ / abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ // 1.49.28 somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.1 śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.2 yamasya yajño harimedhasaś ca; yathā yajño rantidevasya rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.3 gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.4 nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.5 yajñaḥ śruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.6 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.7 ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā / naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit // 1.50.8 ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me / etasya śiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ // 1.50.9 vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇavartmā / pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ // 1.50.10 neha tvad anyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām / dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā // 1.50.11 śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām / matas tvaṃ naḥ puruṣendreha loke; na ca tvad anyo gṛhapatir asti yajñe // 1.50.12 khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ / ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam // 1.50.13 vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ / prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti // 1.50.14 yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ / śriyāṃ nivāso 'si yathā vasūnāṃ; nidhānabhūto 'si tathā kratūnām // 1.50.15 dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca / aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā // 1.50.16 evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ / teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha // 1.50.17 bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me / icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ // 1.51.1 bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat / sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram // 1.51.2 vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca / hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇy asmiṃs takṣako naiti tāvat // 1.51.3 yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram / tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ // 1.51.4 yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ / indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ // 1.51.5 yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt / sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva // 1.51.6 purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan / vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti // 1.51.7 etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle / hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma // 1.51.8 vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ / balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca // 1.51.9 tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat / tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan // 1.51.10 indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ / tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau // 1.51.11 ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa / śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt // 1.51.12 nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrastakāyaḥ / ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ // 1.51.13 vartate tava rājendra karmaitad vidhivat prabho / asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi // 1.51.14 bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam / vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam // 1.51.15 patiṣyamāṇe nāgendre takṣake jātavedasi / idam antaram ity evaṃ tadāstīko 'bhyacodayat // 1.51.16 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya / satraṃ te viramatv etan na pateyur ihoragāḥ // 1.51.17 evam uktas tato rājā brahman pārikṣitas tadā / nātihṛṣṭamanā vākyam āstīkam idam abravīt // 1.51.18 suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho / tat te dadyāṃ varaṃ vipra na nivartet kratur mama // 1.51.19 suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham / satraṃ te viramatv etat svasti mātṛkulasya naḥ // 1.51.20 āstīkenaivam uktas tu rājā pārikṣitas tadā / punaḥ punar uvācedam āstīkaṃ vadatāṃ varam // 1.51.21 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama / ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana // 1.51.22 tato vedavidas tatra sadasyāḥ sarva eva tam / rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam // 1.51.23 ye sarpāḥ sarpasatre 'smin patitā havyavāhane / teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja // 1.52.1 sahasrāṇi bahūny asmin prayutāny arbudāni ca / na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama // 1.52.2 yathāsmṛti tu nāmāni pannagānāṃ nibodha me / ucyamānāni mukhyānāṃ hutānāṃ jātavedasi // 1.52.3 vāsukeḥ kulajāṃs tāvat prādhānyena nibodha me / nīlaraktān sitān ghorān mahākāyān viṣolbaṇān // 1.52.4 koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ / picchilaḥ koṇapaś cakraḥ koṇavegaḥ prakālanaḥ // 1.52.5 hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ / ete vāsukijā nāgāḥ praviṣṭā havyavāhanam // 1.52.6 takṣakasya kule jātān pravakṣyāmi nibodha tān / pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ // 1.52.7 ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ / śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ // 1.52.8 mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ / ete takṣakajā nāgāḥ praviṣṭā havyavāhanam // 1.52.9 pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ / vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ // 1.52.10 airāvatakulād ete praiviṣṭā havyavāhanam / kauravyakulajān nāgāñ śṛṇu me dvijasattama // 1.52.11 aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ / bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau // 1.52.12 dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham / kīrtyamānān mayā brahman vātavegān viṣolbaṇān // 1.52.13 śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau / pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ // 1.52.14 āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ / bhairavo muṇḍavedāṅgaḥ piśaṅgaś codrapāragaḥ // 1.52.15 ṛṣabho vegavān nāma piṇḍārakamahāhanū / raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau // 1.52.16 varāhako vāraṇakaḥ sumitraś citravedikaḥ / parāśaras taruṇako maṇiskandhas tathāruṇiḥ // 1.52.17 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ / prādhānyena bahutvāt tu na sarve parikīrtitāḥ // 1.52.18 eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ / na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ // 1.52.19 saptaśīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare / kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ // 1.52.20 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ / yojanāyāmavistārā dviyojanasamāyatāḥ // 1.52.21 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ / dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ // 1.52.22 idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ / tathā varaiś chandyamāne rājñā pārikṣitena ha // 1.53.1 indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata / tataś cintāparo rājā babhūva janamejayaḥ // 1.53.2 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā / na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ // 1.53.3 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām / na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ // 1.53.4 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam / āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat // 1.53.5 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā / yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ // 1.53.6 tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam / kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam // 1.53.7 samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ / prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat // 1.53.8 tato halahalāśabdaḥ prītijaḥ samavartata / āstīkasya vare datte tathaivopararāma ca // 1.53.9 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha / prītimāṃś cābhavad rājā bhārato janamejayaḥ // 1.53.10 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ / tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ // 1.53.11 lohitākṣāya sūtāya tathā sthapataye vibhuḥ / yenoktaṃ tatra satrāgre yajñasya vinivartanam // 1.53.12 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu / tataś cakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā // 1.53.13 āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam / rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam // 1.53.14 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt / bhaviṣyasi sadasyo me vājimedhe mahākratau // 1.53.15 tathety uktvā pradudrāva sa cāstīko mudā yutaḥ / kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam // 1.53.16 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam / abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat // 1.53.17 etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ / te ''stīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva // 1.53.18 bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan / prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa // 1.53.19 sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāś cetare 'pi / dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt // 1.53.20 taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ / prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya // 1.53.21 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ / āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu // 1.53.22 asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret / divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet // 1.53.23 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ / jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān // 1.53.24 ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava / yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit // 1.53.25 śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam / āstīkasya kaver vipra śrīmaccaritam āditaḥ // 1.53.26 bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat / ākhyānam akhilaṃ tāta saute prīto 'smi tena te // 1.53.27 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana / yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me // 1.53.28 tasmin paramaduṣprāpe sarpasatre mahātmanām / karmāntareṣu vidhivat sadasyānāṃ mahākave // 1.53.29 yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham / tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ // 1.53.30 karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ / vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat // 1.53.31 mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram / janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā // 1.53.32 śrāvayām āsa vidhivat tadā karmāntareṣu saḥ / tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām // 1.53.33 manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ / kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja // 1.53.34 hanta te kathayiṣyāmi mahad ākhyānam uttamam / kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ // 1.53.35 taj juṣasvottamamate kathyamānaṃ mayā dvija / śaṃsituṃ tan manoharṣo mamāpīha pravartate // 1.53.36 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam / abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā // 1.54.1 janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt / kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham // 1.54.2 jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat / vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ // 1.54.3 yaṃ nātitapasā kaś cin na vedādhyayanena ca / na vratair nopavāsaiś ca na prasūtyā na manyunā // 1.54.4 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ / parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ // 1.54.5 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat / śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ // 1.54.6 janamejayasya rājarṣeḥ sa tad yajñasadas tadā / viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ // 1.54.7 tatra rājānam āsīnaṃ dadarśa janamejayam / vṛtaṃ sadasyair bahubhir devair iva puraṃdaram // 1.54.8 tathā mūrdhāvasiktaiś ca nānājanapadeśvaraiḥ / ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare // 1.54.9 janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam / sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ // 1.54.10 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ / āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ // 1.54.11 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam / pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā // 1.54.12 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ / pitāmahāya kṛṣṇāya tadarhāya nyavedayat // 1.54.13 pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt / gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā // 1.54.14 tathā saṃpūjayitvā taṃ yatnena prapitāmaham / upopaviśya prītātmā paryapṛcchad anāmayam // 1.54.15 bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca / sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat // 1.54.16 tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ / idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ // 1.54.17 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān / teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija // 1.54.18 kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām / tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat // 1.54.19 pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām / kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi // 1.54.20 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā / śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike // 1.54.21 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā / tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi // 1.54.22 guror vacanam ājñāya sa tu viprarṣabhas tadā / ācacakṣe tataḥ sarvam itihāsaṃ purātanam // 1.54.23 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ / bhedaṃ rājyavināśaṃ ca kurupāṇḍavayos tadā // 1.54.24 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ / saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān // 1.55.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ / pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // 1.55.2 śrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām / guror vaktuṃ parispando mudā protsāhatīva mām // 1.55.3 śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt / rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca // 1.55.4 yathā ca yuddham abhavat pṛthivīkṣayakārakam / tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha // 1.55.5 mṛte pitari te vīrā vanād etya svamandiram / nacirād iva vidvāṃso vede dhanuṣi cābhavan // 1.55.6 tāṃs tathā rūpavīryaujaḥsaṃpannān paurasaṃmatān / nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ // 1.55.7 tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ / teṣāṃ nigrahanirvāsān vividhāṃs te samācaran // 1.55.8 dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ / jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ // 1.55.9 pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram / toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat // 1.55.10 yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam / udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ // 1.55.11 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā // 1.55.12 teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ / mokṣaṇe pratighāte ca viduro 'vahito 'bhavat // 1.55.13 svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ / pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ // 1.55.14 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api / nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān // 1.55.15 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ / dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat // 1.55.16 tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ / adāhayac ca visrabdhān pāvakena punas tadā // 1.55.17 vidurasyaiva vacanāt khanitrī vihitā tataḥ / mokṣayām āsa yogena te muktāḥ prādravan bhayāt // 1.55.18 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam / bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ // 1.55.19 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā / brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ // 1.55.20 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam / brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ // 1.55.21 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ / viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ // 1.55.22 ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca / bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti // 1.55.23 asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ // 1.55.23.2 tasmāj janapadopetaṃ suvibhaktamahāpatham / vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ // 1.55.24 tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ / nagaraṃ khāṇḍavaprasthaṃ ratnāny ādāya sarvaśaḥ // 1.55.25 tatra te nyavasan rājan saṃvatsaragaṇān bahūn / vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ // 1.55.26 evaṃ dharmapradhānās te satyavrataparāyaṇāḥ / apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā // 1.55.27 ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ / udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā // 1.55.28 dakṣiṇāṃ sahadevas tu vijigye paravīrahā / evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām // 1.55.29 pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā / ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ // 1.55.30 tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ / vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam // 1.55.31 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat / tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana // 1.55.32 labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām / anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm // 1.55.33 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā / subhadrā yuyuje prītā pāṇḍavenārjunena ha // 1.55.34 atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam / bībhatsur vāsudevena sahito nṛpasattama // 1.55.35 nātibhāro hi pārthasya keśavenābhavat saha / vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva // 1.55.36 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam / iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam // 1.55.37 mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram / sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām // 1.55.38 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ / tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram // 1.55.39 vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca / ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam // 1.55.40 tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu / nālabhanta mahārāja tato yuddham avartata // 1.55.41 tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam / rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ // 1.55.42 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām / bhedo rājyavināśaś ca jayaś ca jayatāṃ vara // 1.55.43 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama / mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat // 1.56.1 kathāṃ tv anagha citrārthām imāṃ kathayati tvayi / vistaraśravaṇe jātaṃ kautūhalam atīva me // 1.56.2 sa bhavān vistareṇemāṃ punar ākhyātum arhati / na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // 1.56.3 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ / avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ // 1.56.4 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ / prayujyamānān saṃkleśān kṣāntavanto durātmanām // 1.56.5 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ / parikliśyann api krodhaṃ dhṛtavān vai dvijottama // 1.56.6 kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ / śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā // 1.56.7 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā / anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ // 1.56.8 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit / anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ // 1.56.9 kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ / asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ // 1.56.10 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana / yad yac ca kṛtavantas te tatra tatra mahārathāḥ // 1.56.11 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ / pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // 1.56.12 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām / satyavatyātmajeneha vyākhyātam amitaujasā // 1.56.13 ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ / te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām // 1.56.14 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam / śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam // 1.56.15 asminn arthaś ca dharmaś ca nikhilenopadiśyate / itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī // 1.56.16 akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān / kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute // 1.56.17 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam / itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ // 1.56.18 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā / mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet // 1.56.19 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat / mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśas tathā // 1.56.20 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param / mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā // 1.56.21 saṃpraty ācakṣate caiva ākhyāsyanti tathāpare / putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ // 1.56.22 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca / sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā // 1.56.23 bhāratānāṃ mahaj janma śṛṇvatām anasūyatām / nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ // 1.56.24 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca / kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā // 1.56.25 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām / anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām // 1.56.26 yathā samudro bhagavān yathā ca himavān giriḥ / khyātāv ubhau ratnanidhī tathā bhāratam ucyate // 1.56.27 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu / dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati // 1.56.28 yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ / akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api // 1.56.29 ahnā yad enaś cājñānāt prakaroti naraś caran / tan mahābhāratākhyānaṃ śrutvaiva pravilīyate // 1.56.30 bhāratānāṃ mahaj janma mahābhāratam ucyate / niruktam asya yo veda sarvapāpaiḥ pramucyate // 1.56.31 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ / mahābhāratam ākhyānaṃ kṛtavān idam uttamam // 1.56.32 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha / yad ihāsti tad anyatra yan nehāsti na tat kva cit // 1.56.33 rājoparicaro nāma dharmanityo mahīpatiḥ / babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ // 1.57.1 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ / indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ // 1.57.2 tam āśrame nyastaśastraṃ nivasantaṃ taporatim / devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim // 1.57.3 indratvam arho rājāyaṃ tapasety anucintya vai / taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat // 1.57.4 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate / taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat // 1.57.5 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ / dharmayuktas tato lokān puṇyān āpsyasi śāśvatān // 1.57.6 diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ / ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa // 1.57.7 paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān / svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair yutaḥ // 1.57.8 aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ / vasupūrṇā ca vasudhā vasa cediṣu cedipa // 1.57.9 dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ / na ca mithyāpralāpo 'tra svaireṣv api kuto 'nyathā // 1.57.10 na ca pitrā vibhajyante narā guruhite ratāḥ / yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca // 1.57.11 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada / na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet // 1.57.12 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat / ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate // 1.57.13 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ / cariṣyasy uparistho vai devo vigrahavān iva // 1.57.14 dadāmi te vaijayantīṃ mālām amlānapaṅkajām / dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam // 1.57.15 lakṣaṇaṃ caitad eveha bhavitā te narādhipa / indramāleti vikhyātaṃ dhanyam apratimaṃ mahat // 1.57.16 yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ / iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm // 1.57.17 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā / praveśaṃ kārayām āsa gate saṃvatsare tadā // 1.57.18 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ / praveśaḥ kriyate rājan yathā tena pravartitaḥ // 1.57.19 aparedyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ / alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ // 1.57.20 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca // 1.57.20.2 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ / svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ // 1.57.21 etāṃ pūjāṃ mahendras tu dṛṣṭvā deva kṛtāṃ śubhām / vasunā rājamukhyena prītimān abravīd vibhuḥ // 1.57.22 ye pūjayiṣyanti narā rājānaś ca mahaṃ mama / kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ // 1.57.23 teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati / tathā sphīto janapado muditaś ca bhaviṣyati // 1.57.24 evaṃ mahātmanā tena mahendreṇa narādhipa / vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ // 1.57.25 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ / bhūmidānādibhir dānair yathā pūtā bhavanti vai // 1.57.26 varadānamahāyajñais tathā śakrotsavena te // 1.57.26.2 saṃpūjito maghavatā vasuś cedipatis tadā / pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām // 1.57.27 indraprītyā bhūmipatiś cakārendramahaṃ vasuḥ // 1.57.27.2 putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ / nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat // 1.57.28 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ / pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam // 1.57.29 macchillaś ca yaduś caiva rājanyaś cāparājitaḥ // 1.57.29.2 ete tasya sutā rājan rājarṣer bhūritejasaḥ / nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca // 1.57.30 vāsavāḥ pañca rājānaḥ pṛthagvaṃśāś ca śāśvatāḥ // 1.57.30.2 vasantam indraprāsāde ākāśe sphāṭike ca tam / upatasthur mahātmānaṃ gandharvāpsaraso nṛpam // 1.57.31 rājoparicarety evaṃ nāma tasyātha viśrutam // 1.57.31.2 puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ / arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila // 1.57.32 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat / niścakrāma nadī tena prahāravivareṇa sā // 1.57.33 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam / tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat // 1.57.34 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ / vasur vasupradaś cakre senāpatim ariṃdamam // 1.57.35 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ // 1.57.35.2 vasoḥ patnī tu girikā kāmāt kāle nyavedayat / ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ // 1.57.36 tadahaḥ pitaraś cainam ūcur jahi mṛgān iti / taṃ rājasattamaṃ prītās tadā matimatāṃ varam // 1.57.37 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ / cacāra mṛgayāṃ kāmī girikām eva saṃsmaran // 1.57.38 atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām // 1.57.38.2 tasya retaḥ pracaskanda carato rucire vane / skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ // 1.57.39 pratijagrāha mithyā me na skanded reta ity uta / ṛtuś ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ // 1.57.40 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ / amoghatvaṃ ca vijñāya retaso rājasattamaḥ // 1.57.41 śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ / abhimantryātha tac chukram ārāt tiṣṭhantam āśugam // 1.57.42 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt // 1.57.42.2 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya / girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai // 1.57.43 gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān / javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ // 1.57.44 tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ / abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā // 1.57.45 tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ / yudhyator apatad retas tac cāpi yamunāmbhasi // 1.57.46 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ / mīnabhāvam anuprāptā babhūva yamunācarī // 1.57.47 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam / jagrāha tarasopetya sādrikā matsyarūpiṇī // 1.57.48 kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ / māse ca daśame prāpte tadā bharatasattama // 1.57.49 ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam // 1.57.49.2 āścaryabhūtaṃ matvā tad rājñas te pratyavedayan / kāye matsyā imau rājan saṃbhūtau mānuṣāv iti // 1.57.50 tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā / sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ // 1.57.51 sāpsarā muktaśāpā ca kṣaṇena samapadyata / puroktā yā bhagavatā tiryagyonigatā śubhe // 1.57.52 mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi // 1.57.52.2 tataḥ sā janayitvā tau viśastā matsyaghātinā / saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca // 1.57.53 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ // 1.57.53.2 yā kanyā duhitā tasyā matsyā matsyasagandhinī / rājñā dattātha dāśāya iyaṃ tava bhavatv iti // 1.57.54 rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ // 1.57.54.2 sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt / āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā // 1.57.55 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale / tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ // 1.57.56 atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām / dṛṣṭvaiva ca sa tāṃ dhīmāṃś cakame cārudarśanām // 1.57.57 vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ // 1.57.57.2 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān / āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ // 1.57.58 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ / yena deśaḥ sa sarvas tu tamobhūta ivābhavat // 1.57.59 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā / vismitā cābravīt kanyā vrīḍitā ca manasvinī // 1.57.60 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām / tvatsaṃyogāc ca duṣyeta kanyābhāvo mamānagha // 1.57.61 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama / gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe // 1.57.62 etat saṃcintya bhagavan vidhatsva yad anantaram // 1.57.62.2 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ / uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi // 1.57.63 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini / vṛthā hi na prasādo me bhūtapūrvaḥ śucismite // 1.57.64 evam uktā varaṃ vavre gātrasaugandhyam uttamam / sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ // 1.57.65 tato labdhavarā prītā strībhāvaguṇabhūṣitā / jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā // 1.57.66 tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi / tasyās tu yojanād gandham ājighranti narā bhuvi // 1.57.67 tato yojanagandheti tasyā nāma pariśrutam / parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam // 1.57.68 iti satyavatī hṛṣṭā labdhvā varam anuttamam / parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā // 1.57.69 jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān // 1.57.69.2 sa mātaram upasthāya tapasy eva mano dadhe / smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt // 1.57.70 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt / dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat // 1.57.71 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge / āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca // 1.57.72 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā / vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ // 1.57.73 vedān adhyāpayām āsa mahābhāratapañcamān / sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam // 1.57.74 prabhur variṣṭho varado vaiśaṃpāyanam eva ca / saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ // 1.57.75 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ / vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ // 1.57.76 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā / aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ // 1.57.77 sa dharmam āhūya purā maharṣir idam uktavān / iṣīkayā mayā bālyād ekā viddhā śakuntikā // 1.57.78 tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare / tan me sahasrasamitaṃ kasmān nehājayat tapaḥ // 1.57.79 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ / tasmāt tvaṃ kilbiṣād asmāc chūdrayonau janiṣyasi // 1.57.80 tena śāpena dharmo 'pi śūdrayonāv ajāyata / vidvān vidurarūpeṇa dhārmī tanur akilbiṣī // 1.57.81 saṃjayo munikalpas tu jajñe sūto gavalgaṇāt / sūryāc ca kuntikanyāyāṃ jajñe karṇo mahārathaḥ // 1.57.82 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ // 1.57.82.2 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ / vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ // 1.57.83 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ / avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam // 1.57.84 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param / puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram // 1.57.85 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum / dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam // 1.57.86 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ / dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu // 1.57.87 astrajñau tu mahāvīryau sarvaśastraviśāradau / sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau // 1.57.88 satyakād dhṛdikāc caiva jajñāte 'straviśāradau // 1.57.88.2 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata / maharṣer ugratapasas tasmād droṇo vyajāyata // 1.57.89 gautamān mithunaṃ jajñe śarastambāc charadvataḥ / aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ // 1.57.90 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ // 1.57.90.2 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ / vaitāne karmaṇi tate pāvakāt samajāyata // 1.57.91 vīro droṇavināśāya dhanuṣā saha vīryavān // 1.57.91.2 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā / vibhrājamānā vapuṣā bibhratī rūpam uttamam // 1.57.92 prahrādaśiṣyo nagnajit subalaś cābhavat tataḥ / tasya prajā dharmahantrī jajñe devaprakopanāt // 1.57.93 gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā / duryodhanasya mātā ca jajñāte 'rthavidāv ubhau // 1.57.94 kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ / kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ // 1.57.95 pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak / dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ // 1.57.96 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ / indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ // 1.57.97 jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau / nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau // 1.57.98 tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ / duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā // 1.57.99 abhimanyuḥ subhadrāyām arjunād abhyajāyata / svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ // 1.57.100 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire / kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ // 1.57.101 prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt / arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ // 1.57.102 tathaiva sahadevāc ca śrutasenaḥ pratāpavān / hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ // 1.57.103 śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā / yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā // 1.57.104 kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha / rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge // 1.57.105 teṣām aparimeyāni nāmadheyāni sarvaśaḥ / na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api // 1.57.106 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam // 1.57.106.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ / samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ // 1.58.1 yadartham iha saṃbhūtā devakalpā mahārathāḥ / bhuvi tan me mahābhāga samyag ākhyātum arhasi // 1.58.2 rahasyaṃ khalv idaṃ rājan devānām iti naḥ śrutam / tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve // 1.58.3 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā / jāmadagnyas tapas tepe mahendre parvatottame // 1.58.4 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati / brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ // 1.58.5 tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ / ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā // 1.58.6 tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ / tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān // 1.58.7 kumārāṃś ca kumārīś ca punaḥ kṣatrābhivṛddhaye // 1.58.7.2 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ / jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam // 1.58.8 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ // 1.58.8.2 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā / tathaivānyāni bhūtāni tiryagyonigatāny api // 1.58.9 ṛtau dārāṃś ca gacchanti tadā sma bharatarṣabha // 1.58.9.2 tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ / tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ // 1.58.10 ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ // 1.58.10.2 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām / adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām // 1.58.11 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām / brāhmaṇādyās tadā varṇā lebhire mudam uttamām // 1.58.12 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ / daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan // 1.58.13 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ / svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ // 1.58.14 na bāla eva mriyate tadā kaś cin narādhipa / na ca striyaṃ prajānāti kaś cid aprāptayauvanaḥ // 1.58.15 evam āyuṣmatībhis tu prajābhir bharatarṣabha / iyaṃ sāgaraparyantā samāpūryata medinī // 1.58.16 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ / sāṅgopaniṣadān vedān viprāś cādhīyate tadā // 1.58.17 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa / na ca śūdrasamābhyāśe vedān uccārayanty uta // 1.58.18 kārayantaḥ kṛṣiṃ gobhis tathā vaiśyāḥ kṣitāv iha / na gām ayuñjanta dhuri kṛśāṅgāś cāpy ajīvayan // 1.58.19 phenapāṃś ca tathā vatsān na duhanti sma mānavāḥ / na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā // 1.58.20 karmāṇi ca naravyāghra dharmopetāni mānavāḥ / dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ // 1.58.21 svakarmaniratāś cāsan sarve varṇā narādhipa / evaṃ tadā naravyāghra dharmo na hrasate kva cit // 1.58.22 kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha / phalanty ṛtuṣu vṛkṣāś ca puṣpāṇi ca phalāni ca // 1.58.23 evaṃ kṛtayuge samyag vartamāne tadā nṛpa / āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam // 1.58.24 tataḥ samudite loke mānuṣe bharatarṣabha / asurā jajñire kṣetre rājñāṃ manujapuṃgava // 1.58.25 ādityair hi tadā daityā bahuśo nirjitā yudhi / aiśvaryād bhraṃśitāś cāpi saṃbabhūvuḥ kṣitāv iha // 1.58.26 iha devatvam icchanto mānuṣeṣu manasvinaḥ / jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho // 1.58.27 goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca / kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca // 1.58.28 jātair iha mahīpāla jāyamānaiś ca tair mahī / na śaśākātmanātmānam iyaṃ dhārayituṃ dharā // 1.58.29 atha jātā mahīpālāḥ ke cid balasamanvitāḥ / diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ // 1.58.30 vīryavanto 'valiptās te nānārūpadharā mahīm / imāṃ sāgaraparyantāṃ parīyur arimardanāḥ // 1.58.31 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caivāpy apīḍayan / anyāni caiva bhūtāni pīḍayām āsur ojasā // 1.58.32 trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃś ca te / viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ // 1.58.33 āśramasthān maharṣīṃś ca dharṣayantas tatas tataḥ / abrahmaṇyā vīryamadā mattā madabalena ca // 1.58.34 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ / pīḍyamānā mahīpāla brahmāṇam upacakrame // 1.58.35 na hīmāṃ pavano rājan na nāgā na nagā mahīm / tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt // 1.58.36 tato mahī mahīpāla bhārārtā bhayapīḍitā / jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham // 1.58.37 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ / dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam // 1.58.38 gandharvair apsarobhiś ca bandikarmasu niṣṭhitaiḥ / vandyamānaṃ mudopetair vavande cainam etya sā // 1.58.39 atha vijñāpayām āsa bhūmis taṃ śaraṇārthinī / saṃnidhau lokapālānāṃ sarveṣām eva bhārata // 1.58.40 tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ / pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ // 1.58.41 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata / surāsurāṇāṃ lokānām aśeṣeṇa manogatam // 1.58.42 tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ / prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ // 1.58.43 yadartham asi saṃprāptā matsakāśaṃ vasuṃdhare / tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ // 1.58.44 ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca / ādideśa tadā sarvān vibudhān bhūtakṛt svayam // 1.58.45 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak / asyām eva prasūyadhvaṃ virodhāyeti cābravīt // 1.58.46 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān / uvāca bhagavān sarvān idaṃ vacanam uttamam // 1.58.47 svair aṃśaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti // 1.58.47.2 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ / tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā // 1.58.48 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ / nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ // 1.58.49 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ / padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ // 1.58.50 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam / aṃśenāvatarasveti tathety āha ca taṃ hariḥ // 1.58.51 atha nārāyaṇenendraś cakāra saha saṃvidam / avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ // 1.59.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ / nirjagāma punas tasmāt kṣayān nārāyaṇasya ha // 1.59.2 te 'marārivināśāya sarvalokahitāya ca / avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ // 1.59.3 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca / jajñire rājaśārdūla yathākāmaṃ divaukasaḥ // 1.59.4 dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā / puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ // 1.59.5 dānavā rākṣasāś caiva gandharvāḥ pannagās tathā / na tān balasthān bālye 'pi jaghnur bharatasattama // 1.59.6 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā / mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām // 1.59.7 śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ / prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi // 1.59.8 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve / surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam // 1.59.9 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ / marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ // 1.59.10 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ / prajajñire mahābhāgā dakṣakanyās trayodaśa // 1.59.11 aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ / krodhā prāvā ariṣṭā ca vinatā kapilā tathā // 1.59.12 kadrūś ca manujavyāghra dakṣakanyaiva bhārata / etāsāṃ vīryasaṃpannaṃ putrapautram anantakam // 1.59.13 adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ / ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata // 1.59.14 dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca / bhago vivasvān pūṣā ca savitā daśamas tathā // 1.59.15 ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate / jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ // 1.59.16 eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ / nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ // 1.59.17 prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram / anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau // 1.59.18 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata / virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ // 1.59.19 virocanasya putro 'bhūd balir ekaḥ pratāpavān / baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ // 1.59.20 catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata / teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ // 1.59.21 śambaro namuciś caiva pulomā ceti viśrutaḥ / asilomā ca keśī ca durjayaś caiva dānavaḥ // 1.59.22 ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān / tathā gaganamūrdhā ca vegavān ketumāṃś ca yaḥ // 1.59.23 svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā / aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ // 1.59.24 isṛpā ekacakraś ca virūpākṣo harāharau / nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā // 1.59.25 śarabhaḥ śalabhaś caiva sūryācandramasau tathā / iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ // 1.59.26 anyau tu khalu devānāṃ sūryācandramasau smṛtau // 1.59.26.2 ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ / danuputrā mahārāja daśa dānavapuṅgavāḥ // 1.59.27 ekākṣo mṛtapā vīraḥ pralambanarakāv api / vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ // 1.59.28 gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ / asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata // 1.59.29 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam / sucandraṃ candrahantāraṃ tathā candravimardanam // 1.59.30 krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam / gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ // 1.59.31 anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ / vikṣaro balavīrau ca vṛtraś caiva mahāsuraḥ // 1.59.32 kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ / bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ // 1.59.33 vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ / krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ // 1.59.34 asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat / khyātāś cośanasaḥ putrāś catvāro 'surayājakāḥ // 1.59.35 tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau / tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ // 1.59.36 ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām / asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā // 1.59.37 eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ / prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam // 1.59.38 tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau / āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ // 1.59.39 śeṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ / kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ // 1.59.40 bhīmasenograsenau ca suparṇo varuṇas tathā / gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ // 1.59.41 patravān arkaparṇaś ca prayutaś caiva viśrutaḥ / bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī // 1.59.42 tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ / kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ // 1.59.43 ity ete devagandharvā mauneyāḥ parikīrtitāḥ // 1.59.43.2 atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata / anavadyām anuvaśām anūnām aruṇāṃ priyām // 1.59.44 anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata // 1.59.44.2 siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ / brahmacārī ratiguṇaḥ suparṇaś caiva saptamaḥ // 1.59.45 viśvāvasuś ca bhānuś ca sucandro daśamas tathā / ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ // 1.59.46 imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam / prāvāsūta mahābhāgā devī devarṣitaḥ purā // 1.59.47 alambusā miśrakeṣī vidyutparṇā tulānaghā / aruṇā rakṣitā caiva rambhā tadvan manoramā // 1.59.48 asitā ca subāhuś ca suvratā subhujā tathā / supriyā cātibāhuś ca vikhyātau ca hahāhuhū // 1.59.49 tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ // 1.59.49.2 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā / apatyaṃ kapilāyās tu purāṇe parikīrtitam // 1.59.50 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā / yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā // 1.59.51 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā / gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām // 1.59.52 āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ / śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā // 1.59.53 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadevasaṃnidhau / apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim // 1.59.54 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ / ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ // 1.60.1 mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ / ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ // 1.60.2 dahano 'theśvaraś caiva kapālī ca mahādyutiḥ / sthāṇur bhavaś ca bhagavān rudrā ekādaśa smṛtāḥ // 1.60.3 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ / ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ // 1.60.4 trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ / bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ // 1.60.5 atres tu bahavaḥ putrāḥ śrūyante manujādhipa / sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ // 1.60.6 rākṣasās tu pulastyasya vānarāḥ kiṃnarās tathā / pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā // 1.60.7 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ / viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ // 1.60.8 dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ / brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ // 1.60.9 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ / tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ // 1.60.10 tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ / putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ // 1.60.11 dadau sa daśa dharmāya saptaviṃśatim indave / divyena vidhinā rājan kaśyapāya trayodaśa // 1.60.12 nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me / kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā // 1.60.13 buddhir lajjā matiś caiva patnyo dharmasya tā daśa / dvārāṇy etāni dharmasya vihitāni svayaṃbhuvā // 1.60.14 saptaviṃśati somasya patnyo loke pariśrutāḥ / kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ // 1.60.15 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ // 1.60.15.2 pitāmaho munir devas tasya putraḥ prajāpatiḥ / tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram // 1.60.16 dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ // 1.60.17 dhūmrāyāś ca dharaḥ putro brahmavidyo dhruvas tathā / candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā // 1.60.18 ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ / pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau // 1.60.19 dharasya putro draviṇo hutahavyavahas tathā / dhruvasya putro bhagavān kālo lokaprakālanaḥ // 1.60.20 somasya tu suto varcā varcasvī yena jāyate / manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā // 1.60.21 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ / agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ // 1.60.22 tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ / kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ // 1.60.23 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ / avijñātagatiś caiva dvau putrāv anilasya tu // 1.60.24 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam / dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // 1.60.25 bṛhaspates tu bhaginī varastrī brahmacāriṇī / yogasiddhā jagat sarvam asaktaṃ vicaraty uta // 1.60.26 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha // 1.60.26.2 viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ / kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ // 1.60.27 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ / yo divyāni vimānāni devatānāṃ cakāra ha // 1.60.28 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ / pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam // 1.60.29 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ / niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ // 1.60.30 trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ / śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ // 1.60.31 kāmasya tu ratir bhāryā śamasya prāptir aṅganā / nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ // 1.60.32 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ / jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ // 1.60.33 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī / asūyata mahābhāgā sāntarikṣe 'śvināv ubhau // 1.60.34 dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa / teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ // 1.60.35 trayas triṃśata ity ete devās teṣām ahaṃ tava / anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān // 1.60.36 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā / vasūnāṃ bhārgavaṃ vidyād viśvedevāṃs tathaiva ca // 1.60.37 vainateyas tu garuḍo balavān aruṇas tathā / bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate // 1.60.38 aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn / eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ // 1.60.39 yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate // 1.60.39.2 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ / bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ // 1.60.40 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye / svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati // 1.60.41 yogācāryo mahābuddhir daityānām abhavad guruḥ / surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ // 1.60.42 tasmin niyukte vibhunā yogakṣemāya bhārgave / anyam utpādayām āsa putraṃ bhṛgur aninditam // 1.60.43 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam / yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata // 1.60.44 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ / aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ // 1.60.45 mahātapā mahātejā bāla eva guṇair yutaḥ // 1.60.45.2 ṛcīkas tasya putras tu jamadagnis tato 'bhavat / jamadagnes tu catvāra āsan putrā mahātmanaḥ // 1.60.46 rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ / sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī // 1.60.47 aurvasyāsīt putraśataṃ jamadagnipurogamam / teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ // 1.60.48 dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam / loke dhātā vidhātā ca yau sthitau manunā saha // 1.60.49 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā / tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ // 1.60.50 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata / tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm // 1.60.51 prajānām annakāmānām anyonyaparibhakṣaṇāt / adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ // 1.60.52 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ / ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā // 1.60.53 bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā // 1.60.53.2 kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm / tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ // 1.60.54 ulūkān suṣuve kākī śyenī śyenān vyajāyata / bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa // 1.60.55 dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ / cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī // 1.60.56 śukī vijajñe dharmajña śukān eva manasvinī / kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā // 1.60.57 nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ / mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api // 1.60.58 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca / sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm // 1.60.59 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja / ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api // 1.60.60 tatas tv airāvataṃ nāgaṃ jajñe bhadramanā sutam / airāvataḥ sutas tasyā devanāgo mahāgajaḥ // 1.60.61 haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ / golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate // 1.60.62 prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata / dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ // 1.60.63 mātaṅgyās tv atha mātaṅgā apatyāni narādhipa / diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam // 1.60.64 tathā duhitarau rājan surabhir vai vyajāyata / rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm // 1.60.65 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ // 1.60.65.2 surasājanayan nāgān rājan kadrūś ca pannagān / sapta piṇḍaphalān vṛkṣān analāpi vyajāyata // 1.60.66 analāyāḥ śukī putrī kadrvās tu surasā sutā // 1.60.66.2 aruṇasya bhāryā śyenī tu vīryavantau mahābalau / saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam // 1.60.67 dvau putrau vinatāyās tu vikhyātau garuḍāruṇau // 1.60.67.2 ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa / prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara // 1.60.68 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ / sarvajñatāṃ ca labhate gatim agryāṃ ca vindati // 1.60.69 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām / anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham // 1.61.1 śrotum icchāmi tattvena mānuṣeṣu mahātmanām / janma karma ca bhūtānām eteṣām anupūrvaśaḥ // 1.61.2 mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ / prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ // 1.61.3 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ / jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ // 1.61.4 diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ / sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ // 1.61.5 saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ / sa śalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ // 1.61.6 anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ / dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ // 1.61.7 yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ / druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ // 1.61.8 bāṣkalo nāma yas teṣām āsīd asurasattamaḥ / bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ // 1.61.9 ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān / tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ // 1.61.10 pañcaite jajñire rājan vīryavanto mahāsurāḥ / kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ // 1.61.11 ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān / amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ // 1.61.12 svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ / ugrasena iti khyāta ugrakarmā narādhipaḥ // 1.61.13 yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ / aśoko nāma rājāsīn mahāvīryaparākramaḥ // 1.61.14 tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ / daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ // 1.61.15 vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ / dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.16 ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ / sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ // 1.61.17 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ / rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.18 sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ / bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ // 1.61.19 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ / senābindur iti khyātaḥ sa babhūva narādhipaḥ // 1.61.20 isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ / pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ // 1.61.21 ekacakra iti khyāta āsīd yas tu mahāsuraḥ / prativindhya iti khyāto babhūva prathitaḥ kṣitau // 1.61.22 virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ / citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ // 1.61.23 haras tv ariharo vīra āsīd yo dānavottamaḥ / suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ // 1.61.24 aharas tu mahātejāḥ śatrupakṣakṣayaṃkaraḥ / bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau // 1.61.25 nicandraś candravaktraś ca ya āsīd asurottamaḥ / muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ // 1.61.26 nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata / bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ // 1.61.27 śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ / pauravo nāma rājarṣiḥ sa babhūva nareṣv iha // 1.61.28 dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ / prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ // 1.61.29 candras tu ditijaśreṣṭho loke tārādhipopamaḥ / ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ // 1.61.30 mṛtapā iti vikhyāto ya āsīd asurottamaḥ / paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama // 1.61.31 gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ / drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.32 mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ / sa viśva iti vikhyāto babhūva pṛthivīpatiḥ // 1.61.33 suparṇa iti vikhyātas tasmād avarajas tu yaḥ / kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.34 candrahanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ / śunako nāma rājarṣiḥ sa babhūva narādhipaḥ // 1.61.35 vināśanas tu candrasya ya ākhyāto mahāsuraḥ / jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ // 1.61.36 dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ / kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ // 1.61.37 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam / krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ // 1.61.38 anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ / vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ // 1.61.39 dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ / pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ // 1.61.40 balavīra iti khyāto yas tv āsīd asurottamaḥ / pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ // 1.61.41 vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ / maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ // 1.61.42 krodhahanteti yas tasya babhūvāvarajo 'suraḥ / daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau // 1.61.43 krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ / daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ // 1.61.44 kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ / jajñire rājaśārdūla śārdūlasamavikramāḥ // 1.61.45 magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ / aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ // 1.61.46 dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ / aparājita ity eva sa babhūva narādhipaḥ // 1.61.47 tṛtīyas tu mahārāja mahābāhur mahāsuraḥ / niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ // 1.61.48 teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ / śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ // 1.61.49 pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ / mahaujā iti vikhyāto babhūveha paraṃtapaḥ // 1.61.50 ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ / abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ // 1.61.51 samudrasenaś ca nṛpas teṣām evābhavad gaṇāt / viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit // 1.61.52 bṛhan nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ / babhūva rājan dharmātmā sarvabhūtahite rataḥ // 1.61.53 gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ / tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ // 1.61.54 nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā / suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ // 1.61.55 krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ / vīradhāmā ca kauravya bhūmipālaś ca nāmataḥ // 1.61.56 dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ / rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ // 1.61.57 āṣāḍho vāyuvegaś ca bhūritejās tathaiva ca / ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ // 1.61.58 kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca / śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca // 1.61.59 kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ / matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ // 1.61.60 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau / jātaḥ purā mahārāja mahākīrtir mahābalaḥ // 1.61.61 yas tv āsīd devako nāma devarājasamadyutiḥ / sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ // 1.61.62 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata / aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam // 1.61.63 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ / bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣv iha // 1.61.64 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ / variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam // 1.61.65 mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata / ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ // 1.61.66 aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ / vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa // 1.61.67 jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ / vasiṣṭhasya ca śāpena niyogād vāsavasya ca // 1.61.68 teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ / matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ // 1.61.69 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ / ayudhyata mahātejā bhārgaveṇa mahātmanā // 1.61.70 yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau / rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam // 1.61.71 śakunir nāma yas tv āsīd rājā loke mahārathaḥ / dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam // 1.61.72 sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ / pakṣāt sa jajñe marutāṃ devānām arimardanaḥ // 1.61.73 drupadaś cāpi rājarṣis tata evābhavad gaṇāt / mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ // 1.61.74 tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam / jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam // 1.61.75 marutāṃ tu gaṇād viddhi saṃjātam arimardanam / virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam // 1.61.76 ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ / sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ // 1.61.77 dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api / dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ // 1.61.78 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata // 1.61.78.2 atres tu sumahābhāgaṃ putraṃ putravatāṃ varam / viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam // 1.61.79 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ / durbuddhir durmatiś caiva kurūṇām ayaśaskaraḥ // 1.61.80 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ / yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ // 1.61.81 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat // 1.61.81.2 paulastyā bhrātaraḥ sarve jajñire manujeṣv iha / śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām // 1.61.82 durmukho duḥsahaś caiva ye cānye nānuśabditāḥ / duryodhanasahāyās te paulastyā bharatarṣabha // 1.61.83 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram / bhīmasenaṃ tu vātasya devarājasya cārjunam // 1.61.84 aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi / nakulaḥ sahadevaś ca sarvalokamanoharau // 1.61.85 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān / abhimanyur bṛhatkīrtir arjunasya suto 'bhavat // 1.61.86 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham / śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam // 1.61.87 draupadeyāś ca ye pañca babhūvur bharatarṣabha / viśvedevagaṇān rājaṃs tān viddhi bharatarṣabha // 1.61.88 āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ / divākarasya taṃ viddhi devasyāṃśam anuttamam // 1.61.89 yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ / tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān // 1.61.90 śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ / sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam // 1.61.91 evam anye manuṣyendra bahavo 'ṃśā divaukasām / jajñire vasudevasya kule kulavivardhanāḥ // 1.61.92 gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ / tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca // 1.61.93 tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa / babhūvur mānuṣe loke nārāyaṇaparigrahaḥ // 1.61.94 śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale / drupadasya kule kanyā vedimadhyād aninditā // 1.61.95 nātihrasvā na mahatī nīlotpalasugandhinī / padmāyatākṣī suśroṇī asitāyatamūrdhajā // 1.61.96 sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā / pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ // 1.61.97 siddhir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te / kuntī mādrī ca jajñāte matis tu subalātmajā // 1.61.98 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā / aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam // 1.61.99 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ / mahātmāno yadūnāṃ ca ye jātā vipule kule // 1.61.100 dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham / idam aṃśāvataraṇaṃ śrotavyam anasūyatā // 1.61.101 aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām / prabhavāpyayavit prājño na kṛcchreṣv avasīdati // 1.61.102 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām / aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā // 1.62.1 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ / kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau // 1.62.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān / pṛthivyāś caturantāyā goptā bharatasattama // 1.62.3 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ / samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ // 1.62.4 āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ / ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān // 1.62.5 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ / na pāpakṛt kaś cid āsīt tasmin rājani śāsati // 1.62.6 dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire / tadā narā naravyāghra tasmiñ janapadeśvare // 1.62.7 nāsīc corabhayaṃ tāta na kṣudhābhayam aṇv api / nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare // 1.62.8 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ / tam āśritya mahīpālam āsaṃś caivākutobhayāḥ // 1.62.9 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca / sarvaratnasamṛddhā ca mahī vasumatī tadā // 1.62.10 sa cādbhutamahāvīryo vajrasaṃhanano yuvā / udyamya mandaraṃ dorbhyāṃ haret savanakānanam // 1.62.11 dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca / nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ // 1.62.12 bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ / akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ // 1.62.13 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān / bhūyo dharmaparair bhāvair viditaṃ janam āvasat // 1.62.14 sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ / vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ // 1.63.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ / prāsatomarahastaiś ca yayau yodhaśatair vṛtaḥ // 1.63.2 siṃhanādaiś ca yodhānāṃ śaṅkhadundubhinisvanaiḥ / rathanemisvanaiś cāpi sanāgavarabṛṃhitaiḥ // 1.63.3 heṣitasvanamiśraiś ca kṣveḍitāsphoṭitasvanaiḥ / āsīt kilakilāśabdas tasmin gacchati pārthive // 1.63.4 prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā / dadṛśus taṃ striyas tatra śūram ātmayaśaskaram // 1.63.5 śakropamam amitraghnaṃ paravāraṇavāraṇam / paśyantaḥ strīgaṇās tatra śastrapāṇiṃ sma menire // 1.63.6 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ / yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ // 1.63.7 iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam / tuṣṭuvuḥ puṣpavṛṣṭīś ca sasṛjus tasya mūrdhani // 1.63.8 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ / niryayau parayā prītyā vanaṃ mṛgajighāṃsayā // 1.63.9 sudūram anujagmus taṃ paurajānapadās tadā / nyavartanta tataḥ paścād anujñātā nṛpeṇa ha // 1.63.10 suparṇapratimenātha rathena vasudhādhipaḥ / mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā // 1.63.11 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam / bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam // 1.63.12 viṣamaṃ parvataprasthair aśmabhiś ca samāvṛtam / nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam // 1.63.13 mṛgasaṃghair vṛtaṃ ghorair anyaiś cāpi vanecaraiḥ // 1.63.13.2 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ / loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān // 1.63.14 bāṇagocarasaṃprāptāṃs tatra vyāghragaṇān bahūn / pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ // 1.63.15 dūrasthān sāyakaiḥ kāṃś cid abhinat sa nararṣabhaḥ / abhyāśam āgatāṃś cānyān khaḍgena nirakṛntata // 1.63.16 kāṃś cid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ / gadāmaṇḍalatattvajñaś cacārāmitavikramaḥ // 1.63.17 tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ / cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān // 1.63.18 rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ / loḍyamānaṃ mahāraṇyaṃ tatyajuś ca mahāmṛgāḥ // 1.63.19 tatra vidrutasaṃghāni hatayūthapatīni ca / mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ // 1.63.20 śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ / vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ // 1.63.21 kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi / ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ // 1.63.22 ke cid agnim athotpādya samidhya ca vanecarāḥ / bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā // 1.63.23 tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ / saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ // 1.63.24 śakṛnmūtraṃ sṛjantaś ca kṣarantaḥ śoṇitaṃ bahu / vanyā gajavarās tatra mamṛdur manujān bahūn // 1.63.25 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam / vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam // 1.63.26 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ / rājā mṛgaprasaṅgena vanam anyad viveśa ha // 1.64.1 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ / sa vanasyāntam āsādya mahad īriṇam āsadat // 1.64.2 tac cāpy atītya nṛpatir uttamāśramasaṃyutam / manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca // 1.64.3 śītamārutasaṃyuktaṃ jagāmānyan mahad vanam // 1.64.3.2 puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam / vipulaṃ madhurārāvair nāditaṃ vihagais tathā // 1.64.4 pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam / ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam // 1.64.5 nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī / ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat // 1.64.6 vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca / sarvartukusumair vṛkṣair atīva sukhaśādvalam // 1.64.7 manoramaṃ maheṣvāso viveśa vanam uttamam // 1.64.7.2 mārutāgalitās tatra drumāḥ kusumaśālinaḥ / puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ // 1.64.8 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ / virejuḥ pādapās tatra vicitrakusumāmbarāḥ // 1.64.9 teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu / ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu // 1.64.10 tatra pradeśāṃś ca bahūn kusumotkaramaṇḍitān / latāgṛhaparikṣiptān manasaḥ prītivardhanān // 1.64.11 saṃpaśyan sa mahātejā babhūva muditas tadā // 1.64.11.2 parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ / aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ // 1.64.12 sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ / parikrāman vane vṛkṣān upaitīva riraṃsayā // 1.64.13 evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ / nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham // 1.64.14 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam / āśramapravaraṃ ramyaṃ dadarśa ca manoramam // 1.64.15 nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam / yatibhir vālakhilyaiś ca vṛtaṃ munigaṇānvitam // 1.64.16 agnyāgāraiś ca bahubhiḥ puṣpasaṃstarasaṃstṛtam / mahākacchair bṛhadbhiś ca vibhrājitam atīva ca // 1.64.17 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām / naikapakṣigaṇākīrṇāṃ tapovanamanoramām // 1.64.18 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ // 1.64.18.2 taṃ cāpy atirathaḥ śrīmān āśramaṃ pratyapadyata / devalokapratīkāśaṃ sarvataḥ sumanoharam // 1.64.19 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ / sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām // 1.64.20 sacakravākapulināṃ puṣpaphenapravāhinīm / sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām // 1.64.21 puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām / mattavāraṇaśārdūlabhujagendraniṣevitām // 1.64.22 nadīm āśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā / cakārābhipraveśāya matiṃ sa nṛpatis tadā // 1.64.23 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā / naranārāyaṇasthānaṃ gaṅgayevopaśobhitam // 1.64.24 mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam // 1.64.24.2 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ / atīva guṇasaṃpannam anirdeśyaṃ ca varcasā // 1.64.25 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam // 1.64.25.2 rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām / avasthāpya vanadvāri senām idam uvāca saḥ // 1.64.26 muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam / kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama // 1.64.27 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ / kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam // 1.64.28 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ / purohitasahāyaś ca jagāmāśramam uttamam // 1.64.29 didṛkṣus tatra tam ṛṣiṃ taporāśim athāvyayam // 1.64.29.2 brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca / ṣaṭpadodgītasaṃghuṣṭaṃ nānādvija gaṇāyutam // 1.64.30 ṛco bahvṛcamukhyaiś ca preryamāṇāḥ padakramaiḥ / śuśrāva manujavyāghro vitateṣv iha karmasu // 1.64.31 yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api / amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ // 1.64.32 atharvavedapravarāḥ pūgayājñika saṃmatāḥ / saṃhitām īrayanti sma padakramayutāṃ tu te // 1.64.33 śabdasaṃskārasaṃyuktaṃ bruvadbhiś cāparair dvijaiḥ / nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ // 1.64.34 yajñasaṃskāravidbhiś ca kramaśikṣā viśāradaiḥ / nyāyatattvārthavijñānasaṃpannair vedapāragaiḥ // 1.64.35 nānāvākyasamāhārasamavāyaviśāradaiḥ / viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ // 1.64.36 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ / lokāyatikamukhyaiś ca samantād anunāditam // 1.64.37 tatra tatra ca viprendrān niyatān saṃśitavratān / japahomaparān siddhān dadarśa paravīrahā // 1.64.38 āsanāni vicitrāṇi puṣpavanti mahīpatiḥ / prayatnopahitāni sma dṛṣṭvā vismayam āgamat // 1.64.39 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ / brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ // 1.64.40 sa kāśyapatapoguptam āśramapravaraṃ śubham / nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam // 1.64.41 sa kāśyapasyāyatanaṃ mahāvratair; vṛtaṃ samantād ṛṣibhis tapodhanaiḥ / viveśa sāmātyapurohito 'rihā; viviktam atyarthamanoharaṃ śivam // 1.64.42 tato gacchan mahābāhur eko 'mātyān visṛjya tān / nāpaśyad āśrame tasmiṃs tam ṛṣiṃ saṃśitavratam // 1.65.1 so 'paśyamānas tam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam / uvāca ka ihety uccair vanaṃ saṃnādayann iva // 1.65.2 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī / niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī // 1.65.3 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā / svāgataṃ ta iti kṣipram uvāca pratipūjya ca // 1.65.4 āsanenārcayitvā ca pādyenārghyeṇa caiva hi / papracchānāmayaṃ rājan kuśalaṃ ca narādhipam // 1.65.5 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā / uvāca smayamāneva kiṃ kāryaṃ kriyatām iti // 1.65.6 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm / dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ // 1.65.7 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum / kva gato bhagavān bhadre tan mamācakṣva śobhane // 1.65.8 gataḥ pitā me bhagavān phalāny āhartum āśramāt / muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam // 1.65.9 apaśyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ / tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm // 1.65.10 vibhrājamānāṃ vapuṣā tapasā ca damena ca / rūpayauvanasaṃpannām ity uvāca mahīpatiḥ // 1.65.11 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam / evaṃrūpaguṇopetā kutas tvam asi śobhane // 1.65.12 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ / icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane // 1.65.13 evam uktā tadā kanyā tena rājñā tadāśrame / uvāca hasatī vākyam idaṃ sumadhurākṣaram // 1.65.14 kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā / tapasvino dhṛtimato dharmajñasya yaśasvinaḥ // 1.65.15 ūrdhvaretā mahābhāgo bhagavāṃl lokapūjitaḥ / caled dhi vṛttād dharmo 'pi na calet saṃśitavrataḥ // 1.65.16 kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī / saṃśayo me mahān atra taṃ me chettum ihārhasi // 1.65.17 yathāyam āgamo mahyaṃ yathā cedam abhūt purā / śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ // 1.65.18 ṛṣiḥ kaś cid ihāgamya mama janmābhyacodayat / tasmai provāca bhagavān yathā tac chṛṇu pārthiva // 1.65.19 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ / subhṛśaṃ tāpayām āsa śakraṃ suragaṇeśvaram // 1.65.20 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti / bhītaḥ puraṃdaras tasmān menakām idam abravīt // 1.65.21 guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase / śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu // 1.65.22 asāv ādityasaṃkāśo viśvāmitro mahātapāḥ / tapyamānas tapo ghoraṃ mama kampayate manaḥ // 1.65.23 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame / saṃśitātmā sudurdharṣa ugre tapasi vartate // 1.65.24 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya / cara tasya tapovighnaṃ kuru me priyam uttamam // 1.65.25 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ / lobhayitvā varārohe tapasaḥ saṃnivartaya // 1.65.26 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ / kopanaś ca tathā hy enaṃ jānāti bhagavān api // 1.65.27 tejasas tapasaś caiva kopasya ca mahātmanaḥ / tvam apy udvijase yasya nodvijeyam ahaṃ katham // 1.65.28 mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat / kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt // 1.65.29 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ / yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ // 1.65.30 babhāra yatrāsya purā kāle durge mahātmanaḥ / dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ // 1.65.31 atītakāle durbhikṣe yatraitya punar āśramam / muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ // 1.65.32 mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam / tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara // 1.65.33 ati nakṣatravaṃśāṃś ca kruddho nakṣatrasaṃpadā / prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ // 1.65.34 etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije / yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho // 1.65.35 tejasā nirdahel lokān kampayed dharaṇīṃ padā / saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā // 1.65.36 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam / katham asmadvidhā bālā jitendriyam abhispṛśet // 1.65.37 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam / kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet // 1.65.38 yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve / ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛśī nodvijeta // 1.65.39 tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra / rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam // 1.65.40 kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva / bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt // 1.65.41 vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam ṛṣiṃ lobhayantyāḥ / tathety uktvā vihite caiva tasmiṃs; tato yayau sāśramaṃ kauśikasya // 1.65.42 evam uktas tayā śakraḥ saṃdideśa sadāgatim / prātiṣṭhata tadā kāle menakā vāyunā saha // 1.66.1 athāpaśyad varārohā tapasā dagdhakilbiṣam / viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame // 1.66.2 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau / apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham // 1.66.3 sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī / utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī // 1.66.4 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ / anirdeśyavayorūpām apaśyad vivṛtāṃ tadā // 1.66.5 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā / cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ // 1.66.6 nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā / tau tatra suciraṃ kālaṃ vane vyaharatām ubhau // 1.66.7 ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā // 1.66.7.2 janayām āsa sa munir menakāyāṃ śakuntalām / prasthe himavato ramye mālinīm abhito nadīm // 1.66.8 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu / kṛtakāryā tatas tūrṇam agacchac chakrasaṃsadam // 1.66.9 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule / dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan // 1.66.10 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ / paryarakṣanta tāṃ tatra śakuntā menakātmajām // 1.66.11 upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām / nirjane vipine 'raṇye śakuntaiḥ parivāritām // 1.66.12 ānayitvā tataś caināṃ duhitṛtve nyayojayam // 1.66.12.2 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate / krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye // 1.66.13 nirjane ca vane yasmāc chakuntaiḥ parirakṣitā / śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā // 1.66.14 evaṃ duhitaraṃ viddhi mama saumya śakuntalām / śakuntalā ca pitaraṃ manyate mām aninditā // 1.66.15 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye / sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa // 1.66.16 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī / iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā // 1.66.17 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase / bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te // 1.67.1 suvarṇamālā vāsāṃsi kuṇḍale parihāṭake / nānāpattanaje śubhre maṇiratne ca śobhane // 1.67.2 āharāmi tavādyāhaṃ niṣkādīny ajināni ca / sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane // 1.67.3 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari / vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate // 1.67.4 phalāhāro gato rājan pitā me ita āśramāt / taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati // 1.67.5 icchāmi tvāṃ varārohe bhajamānām anindite / tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama // 1.67.6 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ / ātmanaivātmano dānaṃ kartum arhasi dharmataḥ // 1.67.7 aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ / brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ // 1.67.8 gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ / teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt // 1.67.9 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya / ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite // 1.67.10 rājñāṃ tu rākṣaso 'py ukto viṭśūdreṣv āsuraḥ smṛtaḥ / pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha // 1.67.11 paiśācaś cāsuraś caiva na kartavyau kathaṃ cana / anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā // 1.67.12 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ / pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ // 1.67.13 sā tvaṃ mama sakāmasya sakāmā varavarṇini / gāndharveṇa vivāhena bhāryā bhavitum arhasi // 1.67.14 yadi dharmapathas tv eṣa yadi cātmā prabhur mama / pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho // 1.67.15 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ / mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram // 1.67.16 yuvarājo mahārāja satyam etad bravīhi me / yady etad evaṃ duḥṣanta astu me saṃgamas tvayā // 1.67.17 evam astv iti tāṃ rājā pratyuvācāvicārayan / api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite // 1.67.18 yathā tvam arhā suśroṇi satyam etad bravīmi te // 1.67.18.2 evam uktvā sa rājarṣis tām aninditagāminīm / jagrāha vidhivat pāṇāv uvāsa ca tayā saha // 1.67.19 viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ / preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm // 1.67.20 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite // 1.67.20.2 iti tasyāḥ pratiśrutya sa nṛpo janamejaya / manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ // 1.67.21 bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati / evaṃ saṃcintayann eva praviveśa svakaṃ puram // 1.67.22 muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat / śakuntalā ca pitaraṃ hriyā nopajagāma tam // 1.67.23 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ / uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā // 1.67.24 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ / puṃsā saha samāyogo na sa dharmopaghātakaḥ // 1.67.25 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate / sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ // 1.67.26 dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ / abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale // 1.67.27 mahātmā janitā loke putras tava mahābalaḥ / ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm // 1.67.28 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ / bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ // 1.67.29 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt / vinidhāya tato bhāraṃ saṃnidhāya phalāni ca // 1.67.30 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ / tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi // 1.67.31 prasanna eva tasyāhaṃ tvatkṛte varavarṇini / gṛhāṇa ca varaṃ mattas tatkṛte yad abhīpsitam // 1.67.32 tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā / śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā // 1.67.33 pratijñāya tu duḥṣante pratiyāte śakuntalā / garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam // 1.68.1 triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim / rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya // 1.68.2 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ / tasyātha kārayām āsa vardhamānasya dhīmataḥ // 1.68.3 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā / cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ // 1.68.4 kumāro devagarbhābhaḥ sa tatrāśu vyavardhata // 1.68.4.2 ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati / vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā // 1.68.5 baddhvā vṛkṣeṣu balavān āśramasya samantataḥ / ārohan damayaṃś caiva krīḍaṃś ca paridhāvati // 1.68.6 tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ / astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam // 1.68.7 sa sarvadamano nāma kumāraḥ samapadyata / vikrameṇaujasā caiva balena ca samanvitaḥ // 1.68.8 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam / samayo yauvarājyāyety abravīc ca śakuntalām // 1.68.9 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha / śakuntalām imāṃ śīghraṃ sahaputrām ito ''śramāt // 1.68.10 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām // 1.68.10.2 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate / kīrticāritradharmaghnas tasmān nayata māciram // 1.68.11 tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ / śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam // 1.68.12 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam / ājagāma tataḥ śubhrā duḥṣantaviditād vanāt // 1.68.13 abhisṛtya ca rājānaṃ viditā sā praveśitā / saha tenaiva putreṇa taruṇādityavarcasā // 1.68.14 pūjayitvā yathānyāyam abravīt taṃ śakuntalā / ayaṃ putras tvayā rājan yauvarājye 'bhiṣicyatām // 1.68.15 tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ / yathāsamayam etasmin vartasva puruṣottama // 1.68.16 yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā / taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati // 1.68.17 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api / abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi // 1.68.18 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha / gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru // 1.68.19 saivam uktā varārohā vrīḍiteva manasvinī / visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā // 1.68.20 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā / kaṭākṣair nirdahantīva tiryag rājānam aikṣata // 1.68.21 ākāraṃ gūhamānā ca manyunābhisamīritā / tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā // 1.68.22 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā / bhartāram abhisaṃprekṣya kruddhā vacanam abravīt // 1.68.23 jānann api mahārāja kasmād evaṃ prabhāṣase / na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā // 1.68.24 atra te hṛdayaṃ veda satyasyaivānṛtasya ca / kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ // 1.68.25 yo 'nyathā santam ātmānam anyathā pratipadyate / kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // 1.68.26 eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam / yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi // 1.68.27 manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti / vidanti cainaṃ devāś ca svaś caivāntarapūruṣaḥ // 1.68.28 ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca / ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam // 1.68.29 yamo vaivasvatas tasya niryātayati duṣkṛtam / hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati // 1.68.30 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ / taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam // 1.68.31 avamanyātmanātmānam anyathā pratipadyate / devā na tasya śreyāṃso yasyātmāpi na kāraṇam // 1.68.32 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām / arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām // 1.68.33 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi / na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me // 1.68.34 yadi me yācamānāyā vacanaṃ na kariṣyasi / duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati // 1.68.35 bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ / jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ // 1.68.36 yad āgamavataḥ puṃsas tad apatyaṃ prajāyate / tat tārayati saṃtatyā pūrvapretān pitāmahān // 1.68.37 pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ / tasmāt putra iti proktaḥ svayam eva svayambhuvā // 1.68.38 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī / sā bhāryā yā patiprāṇā sā bhāryā yā pativratā // 1.68.39 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā / bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // 1.68.40 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ / bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ // 1.68.41 sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ / pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ // 1.68.42 kāntāreṣv api viśrāmo narasyādhvanikasya vai / yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ // 1.68.43 saṃsarantam api pretaṃ viṣameṣv ekapātinam / bhāryaivānveti bhartāraṃ satataṃ yā pativratā // 1.68.44 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate / pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati // 1.68.45 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate / yad āpnoti patir bhāryām iha loke paratra ca // 1.68.46 ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ / tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram // 1.68.47 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam / hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt // 1.68.48 dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ / hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva // 1.68.49 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ / ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca // 1.68.50 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam / ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ // 1.68.51 paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ / pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ // 1.68.52 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam / prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase // 1.68.53 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ / na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam // 1.68.54 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ / śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ // 1.68.55 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām / gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ // 1.68.56 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ / putrasparśāt sukhataraḥ sparśo loke na vidyate // 1.68.57 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama / imaṃ kumāraṃ rājendra tava śokapraṇāśanam // 1.68.58 āhartā vājimedhasya śatasaṃkhyasya paurava / iti vāg antarikṣe māṃ sūtake 'bhyavadat purā // 1.68.59 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ / mūrdhni putrān upāghrāya pratinandanti mānavāḥ // 1.68.60 vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ / jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā // 1.68.61 aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase / ātmā vai putranāmāsi sa jīva śaradaḥ śatam // 1.68.62 poṣo hi tvadadhīno me saṃtānam api cākṣayam / tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam // 1.68.63 tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ / sarasīvāmale ''tmānaṃ dvitīyaṃ paśya me sutam // 1.68.64 yathā hy āhavanīyo 'gnir gārhapatyāt praṇīyate / tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ // 1.68.65 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā / aham āsāditā rājan kumārī pitur āśrame // 1.68.66 urvaśī pūrvacittiś ca sahajanyā ca menakā / viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ // 1.68.67 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ / divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat // 1.68.68 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ / avakīrya ca māṃ yātā parātmajam ivāsatī // 1.68.69 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani / yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā // 1.68.70 kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam / imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā // 1.68.71 na putram abhijānāmi tvayi jātaṃ śakuntale / asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ // 1.68.72 menakā niranukrośā bandhakī jananī tava / yayā himavataḥ pṛṣṭhe nirmālyeva praveritā // 1.68.73 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava / viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ // 1.68.74 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā / tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi // 1.68.75 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase / viśeṣato matsakāśe duṣṭatāpasi gamyatām // 1.68.76 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā / kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī // 1.68.77 atikāyaś ca putras te bālo 'pi balavān ayam / katham alpena kālena śālaskandha ivodgataḥ // 1.68.78 sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me / yadṛcchayā kāmarāgāj jātā menakayā hy asi // 1.68.79 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi / nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā // 1.68.80 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi / ātmano bilvamātrāṇi paśyann api na paśyasi // 1.69.1 menakā tridaśeṣv eva tridaśāś cānu menakām / mamaivodricyate janma duḥṣanta tava janmataḥ // 1.69.2 kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham / āvayor antaraṃ paśya merusarṣapayor iva // 1.69.3 mahendrasya kuberasya yamasya varuṇasya ca / bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa // 1.69.4 satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha / nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi // 1.69.5 virūpo yāvad ādarśe nātmanaḥ paśyate mukham / manyate tāvad ātmānam anyebhyo rūpavattaram // 1.69.6 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate / tadetaraṃ vijānāti ātmānaṃ netaraṃ janam // 1.69.7 atīva rūpasaṃpanno na kiṃ cid avamanyate / atīva jalpan durvāco bhavatīha viheṭhakaḥ // 1.69.8 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ / aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ // 1.69.9 prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ / guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ // 1.69.10 anyān parivadan sādhur yathā hi paritapyate / tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ // 1.69.11 abhivādya yathā vṛddhān santo gacchanti nirvṛtim / evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ // 1.69.12 sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ / yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān // 1.69.13 ato hāsyataraṃ loke kiṃ cid anyan na vidyate / yatra durjana ity āha durjanaḥ sajjanaṃ svayam // 1.69.14 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva / anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ // 1.69.15 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate / tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute // 1.69.16 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan / uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet // 1.69.17 svapatnīprabhavān pañca labdhān krītān vivardhitān / kṛtān anyāsu cotpannān putrān vai manur abravīt // 1.69.18 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ / trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn // 1.69.19 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi / ātmānaṃ satyadharmau ca pālayāno mahīpate // 1.69.20 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi // 1.69.20.2 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ / varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam // 1.69.21 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrād dhi satyam eva viśiṣyate // 1.69.22 sarvavedādhigamanaṃ sarvatīrthāvagāhanam / satyaṃ ca vadato rājan samaṃ vā syān na vā samam // 1.69.23 nāsti satyāt paro dharmo na satyād vidyate param / na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate // 1.69.24 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ / mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te // 1.69.25 anṛte cet prasaṅgas te śraddadhāsi na cet svayam / ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam // 1.69.26 ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām / caturantām imām urvīṃ putro me pālayiṣyati // 1.69.27 etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā / athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī // 1.69.28 ṛtvikpurohitācāryair mantribhiś cāvṛtaṃ tadā // 1.69.28.2 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ / bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām // 1.69.29 retodhāḥ putra unnayati naradeva yamakṣayāt / tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā // 1.69.30 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam / tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa // 1.69.31 abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam / śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava // 1.69.32 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api / tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ // 1.69.33 tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām / purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam // 1.69.34 śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam / aham apy evam evainaṃ jānāmi svayam ātmajam // 1.69.35 yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam / bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam // 1.69.36 taṃ viśodhya tadā rājā devadūtena bhārata / hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam // 1.69.37 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje / sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ // 1.69.38 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ // 1.69.38.2 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ / abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ // 1.69.39 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha / tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam // 1.69.40 manyate caiva lokas te strībhāvān mayi saṃgatam / putraś cāyaṃ vṛto rājye mayā tasmād vicāritam // 1.69.41 yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye / praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe // 1.69.42 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām / vāsobhir annapānaiś ca pūjayām āsa bhārata // 1.69.43 duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā / bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat // 1.69.44 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ / bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat // 1.69.45 sa vijitya mahīpālāṃś cakāra vaśavartinaḥ / cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ // 1.69.46 sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān / īje ca bahubhir yajñair yathā śakro marutpatiḥ // 1.69.47 yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam / śrīmān govitataṃ nāma vājimedham avāpa saḥ // 1.69.48 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau // 1.69.48.2 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam / apare ye ca pūrve ca bhāratā iti viśrutāḥ // 1.69.49 bharatasyānvavāye hi devakalpā mahaujasaḥ / babhūvur brahmakalpāś ca bahavo rājasattamāḥ // 1.69.50 yeṣām aparimeyāni nāmadheyāni sarvaśaḥ / teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata // 1.69.51 mahābhāgān devakalpān satyārjavaparāyaṇān // 1.69.51.2 prajāpates tu dakṣasya manor vaivasvatasya ca / bharatasya kuroḥ pūror ajamīḍhasya cānvaye // 1.70.1 yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ / tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat // 1.70.2 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha // 1.70.2.2 tejobhir uditāḥ sarve maharṣisamatejasaḥ / daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ // 1.70.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ // 1.70.3.2 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ / saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ // 1.70.4 vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ / ātmatulyān ajanayat sahasraṃ saṃśitavratān // 1.70.5 sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ / mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam // 1.70.6 tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe / prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya // 1.70.7 dadau sa daśa dharmāya kaśyapāya trayodaśa / kālasya nayane yuktāḥ saptaviṃśatim indave // 1.70.8 trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā / mārīcaḥ kaśyapas tasyām ādityān samajījanat // 1.70.9 indrādīn vīryasaṃpannān vivasvantam athāpi ca // 1.70.9.2 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ / mārtaṇḍaś ca yamasyāpi putro rājann ajāyata // 1.70.10 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ / manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat // 1.70.11 brahmakṣatrādayas tasmān manor jātās tu mānavāḥ // 1.70.11.2 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam / brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan // 1.70.12 venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca / karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām // 1.70.13 pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān / nābhāgāriṣṭadaśamān manoḥ putrān mahābalān // 1.70.14 pañcāśataṃ manoḥ putrās tathaivānye 'bhavan kṣitau / anyonyabhedāt te sarve vineśur iti naḥ śrutam // 1.70.15 purūravās tato vidvān ilāyāṃ samapadyata / sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam // 1.70.16 trayodaśa samudrasya dvīpān aśnan purūravāḥ / amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ // 1.70.17 vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ / jahāra ca sa viprāṇāṃ ratnāny utkrośatām api // 1.70.18 sanatkumāras taṃ rājan brahmalokād upetya ha / anudarśayāṃ tataś cakre pratyagṛhṇān na cāpy asau // 1.70.19 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata / lobhānvito madabalān naṣṭasaṃjño narādhipaḥ // 1.70.20 sa hi gandharvalokastha urvaśyā sahito virāṭ / ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā // 1.70.21 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ / dṛḍhāyuś ca vanāyuś ca śrutāyuś corvaśīsutāḥ // 1.70.22 nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam / svarbhānavīsutān etān āyoḥ putrān pracakṣate // 1.70.23 āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ / rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ // 1.70.24 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān / nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ // 1.70.25 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat / paśuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān // 1.70.26 kārayām āsa cendratvam abhibhūya divaukasaḥ / tejasā tapasā caiva vikrameṇaujasā tathā // 1.70.27 yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam / nahuṣo janayām āsa ṣaṭ putrān priyavāsasi // 1.70.28 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ / sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ // 1.70.29 atiśaktyā pitṝn arcan devāṃś ca prayataḥ sadā / anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ // 1.70.30 tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ / devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire // 1.70.31 devayānyām ajāyetāṃ yadus turvasur eva ca / druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṃ prajajñire // 1.70.32 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan / jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // 1.70.33 jarābhibhūtaḥ putrān sa rājā vacanam abravīt / yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata // 1.70.34 yauvanena caran kāmān yuvā yuvatibhiḥ saha / vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ // 1.70.35 taṃ putro devayāneyaḥ pūrvajo yadur abravīt / kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca // 1.70.36 yayātir abravīt taṃ vai jarā me pratigṛhyatām / yauvanena tvadīyena careyaṃ viṣayān aham // 1.70.37 yajato dīrghasatrair me śāpāc cośanaso muneḥ / kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ // 1.70.38 māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ / ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām // 1.70.39 na te tasya pratyagṛhṇan yaduprabhṛtayo jarām / tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ // 1.70.40 rājaṃś carābhinavayā tanvā yauvanagocaraḥ / ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ''jñayā // 1.70.41 evam uktaḥ sa rājarṣis tapovīryasamāśrayāt / saṃcārayām āsa jarāṃ tadā putre mahātmani // 1.70.42 pauraveṇātha vayasā rājā yauvanam āsthitaḥ / yāyātenāpi vayasā rājyaṃ pūrur akārayat // 1.70.43 tato varṣasahasrānte yayātir aparājitaḥ / atṛpta eva kāmānāṃ pūruṃ putram uvāca ha // 1.70.44 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ / pauravo vaṃśa iti te khyātiṃ loke gamiṣyati // 1.70.45 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca / kālena mahatā paścāt kāladharmam upeyivān // 1.70.46 yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ / kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // 1.71.1 etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama / ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak // 1.71.2 yayātir āsīd rājarṣir devarājasamadyutiḥ / taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // 1.71.3 tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya / devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca // 1.71.4 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ / aiśvaryaṃ prati saṃgharṣas trailokye sacarācare // 1.71.5 jigīṣayā tato devā vavrire ''ṅgirasaṃ munim / paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare // 1.71.6 brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam // 1.71.6.2 tatra devā nijaghnur yān dānavān yudhi saṃgatān / tān punar jīvayām āsa kāvyo vidyābalāśrayāt // 1.71.7 tatas te punar utthāya yodhayāṃ cakrire surān // 1.71.7.2 asurās tu nijaghnur yān surān samaramūrdhani / na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ // 1.71.8 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān / saṃjīvanīṃ tato devā viṣādam agaman param // 1.71.9 te tu devā bhayodvignāḥ kāvyād uśanasas tadā / ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // 1.71.10 bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam / yāsau vidyā nivasati brāhmaṇe 'mitatejasi // 1.71.11 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi // 1.71.11.2 vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ / rakṣate dānavāṃs tatra na sa rakṣaty adānavān // 1.71.12 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim / devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ // 1.71.13 tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate / śīladākṣiṇyamādhuryair ācāreṇa damena ca // 1.71.14 devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // 1.71.14.2 tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ / tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ // 1.71.15 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ / asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha // 1.71.16 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ / nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // 1.71.17 brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau / anumanyasva māṃ brahman sahasraṃ parivatsarān // 1.71.18 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ / arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ // 1.71.19 kacas tu taṃ tathety uktvā pratijagrāha tad vratam / ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // 1.71.20 vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata / ārādhayann upādhyāyaṃ devayānīṃ ca bhārata // 1.71.21 nityam ārādhayiṣyaṃs tāṃ yuvā yauvanago ''mukhe / gāyan nṛtyan vādayaṃś ca devayānīm atoṣayat // 1.71.22 saṃśīlayan devayānīṃ kanyāṃ saṃprāptayauvanām / puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata // 1.71.23 devayāny api taṃ vipraṃ niyamavratacāriṇam / anugāyamānā lalanā rahaḥ paryacarat tadā // 1.71.24 pañca varṣaśatāny evaṃ kacasya carato vratam / tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam // 1.71.25 gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ / jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca // 1.71.26 hatvā śālāvṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam // 1.71.26.2 tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam / tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt // 1.71.27 uvāca vacanaṃ kāle devayāny atha bhārata // 1.71.27.2 ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho / agopāś cāgatā gāvaḥ kacas tāta na dṛśyate // 1.71.28 vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati / taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te // 1.71.29 [01.71.30aayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham / tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat / āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā // 1.71.31 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā // 1.71.31.2 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā / vanaṃ yayau tato vipro dadṛśur dānavāś ca tam // 1.71.32 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ / prāyacchan brāhmaṇāyaiva surāyām asurās tadā // 1.71.33 devayāny atha bhūyo 'pi vākyaṃ pitaram abravīt / puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate // 1.71.34 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ / vidyayā jīvito 'py evaṃ hanyate karavāṇi kim // 1.71.35 maivaṃ śuco mā ruda devayāni; na tvādṛśī martyam anupraśocet / surāś ca viśve ca jagac ca sarvam; upasthitāṃ vaikṛtim ānamanti // 1.71.36 yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhanaḥ / ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām // 1.71.37 sa brahmacārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ / kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ // 1.71.38 asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti / abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi // 1.71.39 apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram // 1.71.39.2 saṃcodito devayānyā maharṣiḥ punar āhvayat / saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam // 1.71.40 guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājahāra / tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra // 1.71.41 bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam / na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi // 1.71.42 asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya / brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet // 1.71.43 kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya / nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato devayāni // 1.71.44 dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ / kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā // 1.71.45 saṃsiddharūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate devayānī / vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kacarūpī tvam adya // 1.71.46 na nivartet punar jīvan kaś cid anyo mamodarāt / brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi // 1.71.47 putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta / samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ // 1.71.48 guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ / kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ // 1.71.49 dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi / vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca // 1.71.50 ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām / ye nādriyante gurum arcanīyaṃ; pāpāṃl lokāṃs te vrajanty apratiṣṭhān // 1.71.51 surāpānād vañcanāṃ prāpayitvā; saṃjñānāśaṃ caiva tathātighoram / dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena // 1.71.52 samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ / kāvyaḥ svayaṃ vākyam idaṃ jagāda; surāpānaṃ prati vai jātaśaṅkaḥ // 1.71.53 yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ / apetadharmo brahmahā caiva sa syād; asmiṃl loke garhitaḥ syāt pare ca // 1.71.54 mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke / santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve // 1.71.55 itīdam uktvā sa mahānubhāvas; taponidhīnāṃ nidhir aprameyaḥ / tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca // 1.71.56 ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe / saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ // 1.71.57 guror uṣya sakāśe tu daśa varṣaśatāni saḥ / anujñātaḥ kaco gantum iyeṣa tridaśālayam // 1.71.58 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā / prasthitaṃ tridaśāvāsaṃ devayāny abravīd idam // 1.72.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca / bhrājase vidyayā caiva tapasā ca damena ca // 1.72.2 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ / tathā mānyaś ca pūjyaś ca bhūyo mama bṛhaspatiḥ // 1.72.3 evaṃ jñātvā vijānīhi yad bravīmi tapodhana / vratasthe niyamopete yathā vartāmy ahaṃ tvayi // 1.72.4 sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi / gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // 1.72.5 pūjyo mānyaś ca bhagavān yathā tava pitā mama / tathā tvam anavadyāṅgi pūjanīyatarā mama // 1.72.6 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ / tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // 1.72.7 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava / devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi // 1.72.8 guruputrasya putro vai na tu tvam asi me pituḥ / tasmān mānyaś ca pūjyaś ca mamāpi tvaṃ dvijottama // 1.72.9 asurair hanyamāne ca kaca tvayi punaḥ punaḥ / tadā prabhṛti yā prītis tāṃ tvam eva smarasva me // 1.72.10 sauhārde cānurāge ca vettha me bhaktim uttamām / na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam // 1.72.11 aniyojye niyoge māṃ niyunakṣi śubhavrate / prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe // 1.72.12 yatroṣitaṃ viśālākṣi tvayā candranibhānane / tatrāham uṣito bhadre kukṣau kāvyasya bhāmini // 1.72.13 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane / sukham asmy uṣito bhadre na manyur vidyate mama // 1.72.14 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi / avirodhena dharmasya smartavyo 'smi kathāntare // 1.72.15 apramattotthitā nityam ārādhaya guruṃ mama // 1.72.15.2 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ / tataḥ kaca na te vidyā siddhim eṣā gamiṣyati // 1.72.16 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ / guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām // 1.72.17 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā / śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ // 1.72.18 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati / ṛṣiputro na te kaś cij jātu pāṇiṃ grahīṣyati // 1.72.19 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā / adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati // 1.72.20 evam uktvā dvijaśreṣṭho devayānīṃ kacas tadā / tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // 1.72.21 tam āgatam abhiprekṣya devā indrapurogamāḥ / bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ // 1.72.22 yat tvam asmaddhitaṃ karma cakartha paramādbhutam / na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi // 1.72.23 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ / kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha // 1.73.1 sarva eva samāgamya śatakratum athābruvan / kālas te vikramasyādya jahi śatrūn puraṃdara // 1.73.2 evam uktas tu sahitais tridaśair maghavāṃs tadā / tathety uktvopacakrāma so 'paśyata vane striyaḥ // 1.73.3 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame / vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat // 1.73.4 tato jalāt samuttīrya kanyās tāḥ sahitās tadā / vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ // 1.73.5 tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā / vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ // 1.73.6 tatas tayor mithas tatra virodhaḥ samajāyata / devayānyāś ca rājendra śarmiṣṭhāyāś ca tatkṛte // 1.73.7 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri / samudācārahīnāyā na te śreyo bhaviṣyati // 1.73.8 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama / stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat // 1.73.9 yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ / sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ // 1.73.10 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki / lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham // 1.73.11 samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi / śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat // 1.73.12 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā / anavekṣya yayau veśma krodhavegaparāyaṇā // 1.73.13 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ / śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ // 1.73.14 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam / dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva // 1.73.15 tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm / sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // 1.73.16 kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā / dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā // 1.73.17 kathaṃ ca patitāsy asmin kūpe vīruttṛṇāvṛte / duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // 1.73.18 yo 'sau devair hatān daityān utthāpayati vidyayā / tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate // 1.73.19 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ / samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ // 1.73.20 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam / tasmān māṃ patitām asmāt kūpād uddhartum arhasi // 1.73.21 tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ / gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt // 1.73.22 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ / āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // 1.73.23 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ / nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ // 1.73.24 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram / dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā // 1.73.25 ācakṣe te mahāprājña devayānī vane hatā / śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ // 1.73.26 śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām / tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // 1.73.27 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane / bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt // 1.73.28 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ / manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā // 1.73.29 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama / śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ // 1.73.30 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ // 1.73.30.2 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī / vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam // 1.73.31 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ / sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ // 1.73.32 iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ / krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ // 1.73.33 yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ / prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā // 1.73.34 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ / astotuḥ stūyamānasya duhitā devayāny asi // 1.73.35 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ / acintyaṃ brahma nirdvandvam aiśvaraṃ hi balaṃ mama // 1.73.36 yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati / devayāni vijānīhi tena sarvam idaṃ jitam // 1.74.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā / sa yantety ucyate sadbhir na yo raśmiṣu lambate // 1.74.2 yaḥ samutpatitaṃ krodham akrodhena nirasyati / devayāni vijānīhi tena sarvam idaṃ jitam // 1.74.3 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati / yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate // 1.74.4 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati / yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam // 1.74.5 yo yajed apariśrānto māsi māsi śataṃ samāḥ / na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ // 1.74.6 yat kumārāḥ kumāryaś ca vairaṃ kuryur acetasaḥ / na tat prājño 'nukurvīta vidus te na balābalam // 1.74.7 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram / akrodhe cātivāde ca veda cāpi balābalam // 1.74.8 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā / tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate // 1.74.9 pumāṃso ye hi nindanti vṛttenābhijanena ca / na teṣu nivaset prājñaḥ śreyorthī pāpabuddhiṣu // 1.74.10 ye tv enam abhijānanti vṛttenābhijanena ca / teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate // 1.74.11 vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ / na hy ato duṣkarataraṃ manye lokeṣv api triṣu // 1.74.12 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate // 1.74.12.2 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha / vṛṣaparvāṇam āsīnam ity uvācāvicārayan // 1.75.1 nādharmaś carito rājan sadyaḥ phalati gaur iva / putreṣu vā naptṛṣu vā na ced ātmani paśyati // 1.75.2 phalaty eva dhruvaṃ pāpaṃ gurubhuktam ivodare // 1.75.2.2 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā / apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam // 1.75.3 vadhād anarhatas tasya vadhāc ca duhitur mama / vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam // 1.75.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha // 1.75.4.2 aho mām abhijānāsi daitya mithyāpralāpinam / yathemam ātmano doṣaṃ na niyacchasy upekṣase // 1.75.5 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava / tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān // 1.75.6 yady asmān apahāya tvam ito gacchasi bhārgava / samudraṃ saṃpravekṣyāmo nānyad asti parāyaṇam // 1.75.7 samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ / duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // 1.75.8 prasādyatāṃ devayānī jīvitaṃ hy atra me sthitam / yogakṣemakaras te 'ham indrasyeva bṛhaspatiḥ // 1.75.9 yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava / bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // 1.75.10 yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura / tasyeśvaro 'smi yadi te devayānī prasādyatām // 1.75.11 yadi tvam īśvaras tāta rājño vittasya bhārgava / nābhijānāmi tat te 'haṃ rājā tu vadatu svayam // 1.75.12 yaṃ kāmam abhikāmāsi devayāni śucismite / tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham // 1.75.13 dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye / anu māṃ tatra gacchet sā yatra dāsyati me pitā // 1.75.14 uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya / yaṃ ca kāmayate kāmaṃ devayānī karotu tam // 1.75.15 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt / uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha // 1.75.16 tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ / sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe // 1.75.17 sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam / mā tv evāpagamac chukro devayānī ca matkṛte // 1.75.18 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā / pitur niyogāt tvaritā niścakrāma purottamāt // 1.75.19 ahaṃ kanyāsahasreṇa dāsī te paricārikā / anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā // 1.75.20 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ / stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // 1.75.21 yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet / atas tvām anuyāsyāmi yatra dāsyati te pitā // 1.75.22 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ / devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt // 1.75.23 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama / amoghaṃ tava vijñānam asti vidyābalaṃ ca te // 1.75.24 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ / praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // 1.75.25 atha dīrghasya kālasya devayānī nṛpottama / vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī // 1.76.1 tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā / tam eva deśaṃ saṃprāptā yathākāmaṃ cacāra sā // 1.76.2 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam // 1.76.2.2 krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm / khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca // 1.76.3 punaś ca nāhuṣo rājā mṛgalipsur yadṛcchayā / tam eva deśaṃ saṃprāpto jalārthī śramakarśitaḥ // 1.76.4 dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāś ca yoṣitaḥ / pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ // 1.76.5 upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām / rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām // 1.76.6 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // 1.76.6.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite / gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham // 1.76.7 ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa / śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām // 1.76.8 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī / duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // 1.76.9 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī / asurendrasutā subhru paraṃ kautūhalaṃ hi me // 1.76.10 sarva eva naravyāghra vidhānam anuvartate / vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ // 1.76.11 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca / kiṃnāmā tvaṃ kutaś cāsi kasya putraś ca śaṃsa me // 1.76.12 brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ / rājāhaṃ rājaputraś ca yayātir iti viśrutaḥ // 1.76.13 kenāsy arthena nṛpate imaṃ deśam upāgataḥ / jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā // 1.76.14 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ / bahu cāpy anuyukto 'smi tan mānujñātum arhasi // 1.76.15 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha / tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava // 1.76.16 viddhy auśanasi bhadraṃ te na tvām arho 'smi bhāmini / avivāhyā hi rājāno devayāni pitus tava // 1.76.17 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam / ṛṣiś ca ṛṣiputraś ca nāhuṣāṅga vahasva mām // 1.76.18 ekadehodbhavā varṇāś catvāro 'pi varāṅgane / pṛthagdharmāḥ pṛthakśaucās teṣāṃ tu brāhmaṇo varaḥ // 1.76.19 pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā / taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ // 1.76.20 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet / gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā // 1.76.21 kruddhād āśīviṣāt sarpāj jvalanāt sarvatomukhāt / durādharṣataro vipraḥ puruṣeṇa vijānatā // 1.76.22 katham āśīviṣāt sarpāj jvalanāt sarvatomukhāt / durādharṣataro vipra ity āttha puruṣarṣabha // 1.76.23 ekam āśīviṣo hanti śastreṇaikaś ca vadhyate / hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ // 1.76.24 durādharṣataro vipras tasmād bhīru mato mama / ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham // 1.76.25 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā / ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // 1.76.26 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ / śrutvaiva ca sa rājānaṃ darśayām āsa bhārgavaḥ // 1.76.27 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ / vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ // 1.76.28 rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt / namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe // 1.76.29 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā / gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // 1.76.30 adharmo na spṛśed evaṃ mahān mām iha bhārgava / varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham // 1.76.31 adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam / asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te // 1.76.32 vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām / anayā saha saṃprītim atulāṃ samavāpsyasi // 1.76.33 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī / saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ // 1.76.34 evam ukto yayātis tu śukraṃ kṛtvā pradakṣiṇam / jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā // 1.76.35 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham / praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // 1.77.1 devayānyāś cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ / aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // 1.77.2 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm / vāsobhir annapānaiś ca saṃvibhajya susatkṛtām // 1.77.3 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ / vijahāra bahūn abdān devavan mudito bhṛśam // 1.77.4 ṛtukāle tu saṃprāpte devayānī varāṅganā / lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata // 1.77.5 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī / dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat // 1.77.6 ṛtukālaś ca saṃprāpto na ca me 'sti patir vṛtaḥ / kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet // 1.77.7 devayānī prajātāsau vṛthāhaṃ prāptayauvanā / yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam // 1.77.8 rājñā putraphalaṃ deyam iti me niścitā matiḥ / apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ // 1.77.9 atha niṣkramya rājāsau tasmin kāle yadṛcchayā / aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ // 1.77.10 tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī / pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt // 1.77.11 somasyendrasya viṣṇor vā yamasya varuṇasya vā / tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati // 1.77.12 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā / sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa // 1.77.13 vedmi tvāṃ śīlasaṃpannāṃ daityakanyām aninditām / rūpe ca te na paśyāmi sūcyagram api ninditam // 1.77.14 abravīd uśanā kāvyo devayānīṃ yadāvaham / neyam āhvayitavyā te śayane vārṣaparvaṇī // 1.77.15 na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle / prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni // 1.77.16 pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra / ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti // 1.77.17 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan / arthakṛcchram api prāpya na mithyā kartum utsahe // 1.77.18 samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ / samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ // 1.77.19 dātavyaṃ yācamānebhya iti me vratam āhitam / tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te // 1.77.20 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya / tvatto 'patyavatī loke careyaṃ dharmam uttamam // 1.77.21 traya evādhanā rājan bhāryā dāsas tathā sutaḥ / yat te samadhigacchanti yasya te tasya tad dhanam // 1.77.22 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī / sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām // 1.77.23 evam uktas tu rājā sa tathyam ity eva jajñivān / pūjayām āsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat // 1.77.24 samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca / anyonyam abhisaṃpūjya jagmatus tau yathāgatam // 1.77.25 tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī / lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt // 1.77.26 prajajñe ca tataḥ kāle rājan rājīvalocanā / kumāraṃ devagarbhābhaṃ rājīvanibhalocanam // 1.77.27 śrutvā kumāraṃ jātaṃ tu devayānī śucismitā / cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata // 1.78.1 abhigamya ca śarmiṣṭhāṃ devayāny abravīd idam / kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā // 1.78.2 ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ / sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam // 1.78.3 nāham anyāyataḥ kāmam ācarāmi śucismite / tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // 1.78.4 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ / gotranāmābhijanato vettum icchāmi taṃ dvijam // 1.78.5 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā / taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chucismite // 1.78.6 yady etad evaṃ śarmiṣṭhe na manyur vidyate mama / apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt // 1.78.7 anyonyam evam uktvā ca saṃprahasya ca te mithaḥ / jagāma bhārgavī veśma tathyam ity eva jajñuṣī // 1.78.8 yayātir devayānyāṃ tu putrāv ajanayan nṛpaḥ / yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // 1.78.9 tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī / druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat // 1.78.10 tataḥ kāle tu kasmiṃś cid devayānī śucismitā / yayātisahitā rājan nirjagāma mahāvanam // 1.78.11 dadarśa ca tadā tatra kumārān devarūpiṇaḥ / krīḍamānān suviśrabdhān vismitā cedam abravīt // 1.78.12 kasyaite dārakā rājan devaputropamāḥ śubhāḥ / varcasā rūpataś caiva sadṛśā me matās tava // 1.78.13 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata / kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā // 1.78.14 vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham // 1.78.14.2 te 'darśayan pradeśinyā tam eva nṛpasattamam / śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ // 1.78.15 ity uktvā sahitās te tu rājānam upacakramuḥ / nābhyanandata tān rājā devayānyās tadāntike // 1.78.16 rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ // 1.78.16.2 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati / buddhvā ca tattvato devī śarmiṣṭhām idam abravīt // 1.78.17 madadhīnā satī kasmād akārṣīr vipriyaṃ mama / tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim // 1.78.18 yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini / nyāyato dharmataś caiva carantī na bibhemi te // 1.78.19 yadā tvayā vṛto rājā vṛta eva tadā mayā / sakhībhartā hi dharmeṇa bhartā bhavati śobhane // 1.78.20 pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī / tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat // 1.78.21 śrutvā tasyās tato vākyaṃ devayāny abravīd idam / rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā // 1.78.22 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām / tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā // 1.78.23 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ / nyavartata na caiva sma krodhasaṃraktalocanā // 1.78.24 avibruvantī kiṃ cit tu rājānaṃ cārulocanā / acirād iva saṃprāptā kāvyasyośanaso 'ntikam // 1.78.25 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā / anantaraṃ yayātis tu pūjayām āsa bhārgavam // 1.78.26 adharmeṇa jito dharmaḥ pravṛttam adharottaram / śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ // 1.78.27 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā / durbhagāyā mama dvau tu putrau tāta bravīmi te // 1.78.28 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha / atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te // 1.78.29 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam / tasmāj jarā tvām acirād dharṣayiṣyati durjayā // 1.78.30 ṛtuṃ vai yācamānāyā bhagavan nānyacetasā / duhitur dānavendrasya dharmyam etat kṛtaṃ mayā // 1.78.31 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ / bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ // 1.78.32 abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ / nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ // 1.78.33 ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha / adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // 1.78.34 nanv ahaṃ pratyavekṣyas te madadhīno 'si pārthiva / mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa // 1.78.35 kruddhenośanasā śapto yayātir nāhuṣas tadā / pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // 1.78.36 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha / prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // 1.78.37 nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa / jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi // 1.78.38 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā / yo me dadyād vayaḥ putras tad bhavān anumanyatām // 1.78.39 saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja / mām anudhyāya bhāvena na ca pāpam avāpsyasi // 1.78.40 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati / āyuṣmān kīrtimāṃś caiva bahvapatyas tathaiva ca // 1.78.41 jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha / putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ // 1.79.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ / kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // 1.79.2 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha / yauvanena tvadīyena careyaṃ viṣayān aham // 1.79.3 pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham / dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha // 1.79.4 sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ / valīsaṃtatagātraś ca durdarśo durbalaḥ kṛśaḥ // 1.79.5 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ / sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye // 1.79.6 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / tasmād arājyabhāk tāta prajā te vai bhaviṣyati // 1.79.7 turvaso pratipadyasva pāpmānaṃ jarayā saha / yauvanena careyaṃ vai viṣayāṃs tava putraka // 1.79.8 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam / svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha // 1.79.9 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm / balarūpāntakaraṇīṃ buddhiprāṇavināśinīm // 1.79.10 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / tasmāt prajā samucchedaṃ turvaso tava yāsyati // 1.79.11 saṃkīrṇācāradharmeṣu pratilomacareṣu ca / piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi // 1.79.12 gurudāraprasakteṣu tiryagyonigateṣu ca / paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi // 1.79.13 evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ / śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt // 1.79.14 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm / jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca // 1.79.15 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // 1.79.16 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam / vāgbhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye // 1.79.17 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit // 1.79.18 uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati / arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ // 1.79.19 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha / ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // 1.79.20 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā / na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // 1.79.21 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase // 1.79.22 prajāś ca yauvanaprāptā vinaśiṣyanty ano tava / agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi // 1.79.23 pūro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi / jarā valī ca me tāta palitāni ca paryaguḥ // 1.79.24 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // 1.79.24.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha / kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava // 1.79.25 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha // 1.79.26 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā / yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ // 1.79.27 pratipatsyāmi te rājan pāpmānaṃ jarayā saha / gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān // 1.79.28 jarayāhaṃ praticchanno vayorūpadharas tava / yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām // 1.79.29 pūro prīto 'smi te vatsa prītaś cedaṃ dadāmi te / sarvakāmasamṛddhā te prajā rājye bhaviṣyati // 1.79.30 pauraveṇātha vayasā yayātir nahuṣātmajaḥ / prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān // 1.80.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham / dharmāviruddhān rājendro yathārhati sa eva hi // 1.80.2 devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api / dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān // 1.80.3 atithīn annapānaiś ca viśaś ca paripālanaiḥ / ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca // 1.80.4 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan / yayātiḥ pālayām āsa sākṣād indra ivāparaḥ // 1.80.5 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ / avirodhena dharmasya cacāra sukham uttamam // 1.80.6 sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ / kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // 1.80.7 parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān / pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha // 1.80.8 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama / sevitā viṣayāḥ putra yauvanena mayā tava // 1.80.9 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam / rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ // 1.80.10 pratipede jarāṃ rājā yayātir nāhuṣas tadā / yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ // 1.80.11 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam / brāhmaṇapramukhā varṇā idaṃ vacanam abruvan // 1.80.12 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho / jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi // 1.80.13 yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ / śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca // 1.80.14 kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati / etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya // 1.80.15 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ / jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana // 1.80.16 mama jyeṣṭhena yadunā niyogo nānupālitaḥ / pratikūlaḥ pitur yaś ca na sa putraḥ satāṃ mataḥ // 1.80.17 mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ / sa putraḥ putravad yaś ca vartate pitṛmātṛṣu // 1.80.18 yadunāham avajñātas tathā turvasunāpi ca / druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam // 1.80.19 pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ / kanīyān mama dāyādo jarā yena dhṛtā mama // 1.80.20 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā // 1.80.20.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam / putro yas tvānuvarteta sa rājā pṛthivīpatiḥ // 1.80.21 bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām // 1.80.21.2 yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā / sarvam arhati kalyāṇaṃ kanīyān api sa prabho // 1.80.22 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava / varadānena śukrasya na śakyaṃ vaktum uttaram // 1.80.23 paurajānapadais tuṣṭair ity ukto nāhuṣas tadā / abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam // 1.80.24 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ / purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha // 1.80.25 yados tu yādavā jātās turvasor yavanāḥ sutāḥ / druhyor api sutā bhojā anos tu mlecchajātayaḥ // 1.80.26 pūros tu pauravo vaṃśo yatra jāto 'si pārthiva / idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī // 1.80.27 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam / rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ // 1.81.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ / phalamūlāśano dānto yathā svargam ito gataḥ // 1.81.2 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham / kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // 1.81.3 nipatan pracyutaḥ svargād aprāpto medinītalam / sthita āsīd antarikṣe sa tadeti śrutaṃ mayā // 1.81.4 tata eva punaś cāpi gataḥ svargam iti śrutiḥ / rājñā vasumatā sārdham aṣṭakena ca vīryavān // 1.81.5 pratardanena śibinā sametya kila saṃsadi // 1.81.5.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ / sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ // 1.81.6 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau // 1.81.6.2 devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ / vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // 1.81.7 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ / caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ // 1.81.8 hanta te kathayiṣyāmi yayāter uttarāṃ kathām / divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // 1.81.9 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam / rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // 1.81.10 anteṣu sa vinikṣipya putrān yadupurogamān / phalamūlāśano rājā vane saṃnyavasac ciram // 1.81.11 saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ / agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ // 1.81.12 atithīn pūjayām āsa vanyena haviṣā vibhuḥ / śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ // 1.81.13 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ / abbhakṣaḥ śaradas triṃśad āsīn niyatavāṅmanāḥ // 1.81.14 tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ / pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ // 1.81.15 ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ / puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī // 1.81.16 svargataḥ sa tu rājendro nivasan devasadmani / pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā // 1.82.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī / avasat pṛthivīpālo dīrghakālam iti śrutiḥ // 1.82.2 sa kadā cin nṛpaśreṣṭho yayātiḥ śakram āgamat / kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // 1.82.3 yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau / tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam // 1.82.4 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava / madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava // 1.82.5 akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ / amānuṣebhyo mānuṣāś ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ // 1.82.6 ākruśyamāno nākrośen manyur eva titikṣataḥ / ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // 1.82.7 nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta / yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām // 1.82.8 aruṃtudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān / vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam // 1.82.9 sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt / sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītāryavṛttaḥ // 1.82.10 vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni / parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu // 1.82.11 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate / yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk // 1.82.12 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kva cit / pūjyān saṃpūjayed dadyān na ca yācet kadā cana // 1.82.13 sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si / tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte // 1.83.1 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu / ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava // 1.83.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāviditaprabhāvaḥ / tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan // 1.83.3 surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ / iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja // 1.83.4 satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ / evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca // 1.83.5 tataḥ prahāyāmararājajuṣṭān; puṇyāṃl lokān patamānaṃ yayātim / saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca saddharmavidhānagoptā // 1.83.6 kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ / patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṃ pravaro yathārkaḥ // 1.83.7 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārkadyutim aprameyam / kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ // 1.83.8 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārkaviṣṇupratimaprabhāvam / abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ // 1.83.9 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ / tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ // 1.83.10 bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa / tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ // 1.83.11 santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa / te saṃgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu // 1.83.12 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ / prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ // 1.83.13 ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt / prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ // 1.84.1 ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje / yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām // 1.84.2 avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit / yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām // 1.84.3 pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam / santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī // 1.84.4 abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi / evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan // 1.84.5 nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ / tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā // 1.84.6 sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaśaktyā / tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit // 1.84.7 duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ / diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit // 1.84.8 bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit / dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā // 1.84.9 saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ / tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante // 1.84.10 anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam / kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ // 1.84.11 ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca / tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān // 1.84.12 rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai / tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ // 1.84.13 tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām / adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ // 1.84.14 tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam / tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ // 1.84.15 devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam / saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāvadyutir īśvarāṇām // 1.84.16 tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām / sahāpsarobhir viharan puṇyagandhān; paśyan nagān puṣpitāṃś cārurūpān // 1.84.17 tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram / dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa // 1.84.18 etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ / vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra // 1.84.19 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ / tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu // 1.84.20 tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi / havirgandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ // 1.84.21 yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām / kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ // 1.85.1 jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi / tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ // 1.85.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram / kiṃviśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me // 1.85.3 imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve / te kaṅkagomāyubalāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti // 1.85.4 tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma / ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi // 1.85.5 yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ / kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi // 1.85.6 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti / imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān // 1.85.7 ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi / tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // 1.85.8 yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ / kathaṃ bhavanti katham ābhavanti; kathaṃbhūtā garbhabhūtā bhavanti // 1.85.9 asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam / sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra // 1.85.10 vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam / catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃbhūtā garbhabhūtā bhavanti // 1.85.11 anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti / āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi // 1.85.12 śarīradehādisamucchrayaṃ ca; cakṣuḥśrotre labhate kena saṃjñām / etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve // 1.85.13 vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam / sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham // 1.85.14 sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ / sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca // 1.85.15 ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam / ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre // 1.85.16 yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā / abhāvabhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt // 1.85.17 hitvā so 'sūn suptavan niṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca / anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha // 1.85.18 puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti / kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva // 1.85.19 catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathābhūtā garbhabhūtā bhavanti / ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha // 1.85.20 kiṃ svit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā / tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṃl lokān yena gacchet krameṇa // 1.85.21 tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā / naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ // 1.85.22 adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām / tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti // 1.85.23 catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni / mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ // 1.85.24 na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt / santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante // 1.85.25 iti dadyād iti yajed ity adhīyīta me vratam / ity asminn abhayāny āhus tāni varjyāni nityaśaḥ // 1.85.26 yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam / tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha // 1.85.27 caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācāryakarmā / vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti // 1.86.1 āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī / mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī // 1.86.2 dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca / anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī // 1.86.3 svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī / tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāraceṣṭaḥ // 1.86.4 aśilpajīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ / anokasārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ // 1.86.5 rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca / tām eva rātriṃ prayateta vidvān; araṇyasaṃstho bhavituṃ yatātmā // 1.86.6 daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaikaviṃśam / araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn // 1.86.7 kati svid eva munayo maunāni kati cāpy uta / bhavantīti tad ācakṣva śrotum icchāmahe vayam // 1.86.8 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ / grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa // 1.86.9 kathaṃ svid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ / grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // 1.86.10 na grāmyam upayuñjīta ya āraṇyo munir bhavet / tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // 1.86.11 anagnir aniketaś ca agotracaraṇo muniḥ / kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram // 1.86.12 yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam / tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // 1.86.13 yas tu kāmān parityajya tyaktakarmā jitendriyaḥ / ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt // 1.86.14 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam / asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati // 1.86.15 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ / yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ // 1.86.16 atha lokam imaṃ jitvā lokaṃ vijayate param // 1.86.16.2 āsyena tu yadāhāraṃ govan mṛgayate muniḥ / athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate // 1.86.17 kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām / ubhayor dhāvato rājan sūryācandramasor iva // 1.87.1 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ / grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ // 1.87.2 aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret / tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ // 1.87.3 yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ / asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam // 1.87.4 kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ / kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti // 1.87.5 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ / uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ // 1.87.6 satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve / śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra // 1.87.7 pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra / yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.87.8 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca / tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha // 1.87.9 tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi / yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha // 1.87.10 nāsmadvidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya / yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra // 1.87.11 nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī / so 'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu // 1.87.12 pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano 'haṃ yadi me santi lokāḥ / yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.87.13 santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni / madhucyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti // 1.87.14 tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu / yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ // 1.87.15 na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san / daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā // 1.87.16 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ / na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha // 1.87.17 kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu / bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīt tam // 1.87.18 pṛcchāmi tvāṃ vasumanā rauśadaśvir; yady asti loko divi mahyaṃ narendra / yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.88.1 yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca / lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti // 1.88.2 tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu / krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ // 1.88.3 na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ / kuryāṃ na caivākṛtapūrvam anyair; vivitsamānaḥ kim u tatra sādhu // 1.88.4 tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te / ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu // 1.88.5 pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta / yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.88.6 na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra / tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ // 1.88.7 tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te / na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān // 1.88.8 yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ / tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam // 1.88.9 na ced ekaikaśo rājaṃl lokān naḥ pratinandasi / sarve pradāya bhavate gantāro narakaṃ vayam // 1.88.10 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ / ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā // 1.88.11 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ / uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // 1.88.12 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ / uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // 1.88.13 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā / vayam apy anuyāsyāmo yadā kālo bhaviṣyati // 1.88.14 sarvair idānīṃ gantavyaṃ sahasvargajito vayam / eṣa no virajāḥ panthā dṛśyate devasadmanaḥ // 1.88.15 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ / ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī // 1.88.16 ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā / kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān // 1.88.17 adadād devayānāya yāvad vittam avindata / uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ // 1.88.18 dānaṃ tapaḥ satyam athāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā / rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā // 1.88.19 evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena // 1.88.19.2 athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam / pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya // 1.88.20 kṛtaṃ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā // 1.88.20.2 yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam / guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ // 1.88.21 sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ / medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti // 1.88.22 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya / gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni // 1.88.23 satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu / na me vṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti // 1.88.24 sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam // 1.88.24.2 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet / anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām // 1.88.25 evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ / tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm // 1.88.26 bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān / yadvīryā yādṛśāś caiva yāvanto yatparākramāḥ // 1.89.1 na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ / prajāvirahito vāpi bhūtapūrvaḥ kadā cana // 1.89.2 teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām / caritaṃ śrotum icchāmi vistareṇa tapodhana // 1.89.3 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi / pūror vaṃśadharān vīrāñ śakrapratimatejasaḥ // 1.89.4 pravīreśvararaudrāśvās trayaḥ putrā mahārathāḥ / pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṃśakṛt // 1.89.5 manasyur abhavat tasmāc chūraḥ śyenīsutaḥ prabhuḥ / pṛthivyāś caturantāyā goptā rājīvalocanaḥ // 1.89.6 subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ / manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ // 1.89.7 raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ / yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ // 1.89.8 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ // 1.89.8.2 ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān / sthaṇḍilepur vanepuś ca sthalepuś ca mahārathaḥ // 1.89.9 tejepur balavān dhīmān satyepuś cendravikramaḥ / dharmepuḥ saṃnatepuś ca daśamo devavikramaḥ // 1.89.10 anādhṛṣṭisutās tāta rājasūyāśvamedhinaḥ // 1.89.10.2 matināras tato rājā vidvāṃś carceputo 'bhavat / matinārasutā rājaṃś catvāro 'mitavikramāḥ // 1.89.11 taṃsur mahān atiratho druhyuś cāpratimadyutiḥ // 1.89.11.2 teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan / ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām // 1.89.12 ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān / so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ // 1.89.13 rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃs tataḥ / ilino janayām āsa duḥṣantaprabhṛtīn nṛpa // 1.89.14 duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca / teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya // 1.89.15 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ / tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ // 1.89.16 bharatas tisṛṣu strīṣu nava putrān ajījanat / nābhyanandanta tān rājā nānurūpā mamety uta // 1.89.17 tato mahadbhiḥ kratubhir ījāno bharatas tadā / lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata // 1.89.18 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ / bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat // 1.89.19 tatas tasya mahīndrasya vitathaḥ putrako 'bhavat / tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ // 1.89.20 suhotraś ca suhotā ca suhaviḥ suyajus tathā / puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ // 1.89.21 teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām / rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ // 1.89.22 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām / pūrṇāṃ hastigavāśvasya bahuratnasamākulām // 1.89.23 mamajjeva mahī tasya bhūribhārāvapīḍitā / hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam // 1.89.24 suhotre rājani tadā dharmataḥ śāsati prajāḥ / caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ // 1.89.25 pravṛddhajanasasyā ca sahadevā vyarocata // 1.89.25.2 aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ / ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata // 1.89.26 ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ / ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata // 1.89.27 ṛkṣaṃ dhūminy atho nīlī duḥṣantaparameṣṭhinau / keśiny ajanayaj jahnum ubhau ca janarūpiṇau // 1.89.28 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ / anvayāḥ kuśikā rājañ jahnor amitatejasaḥ // 1.89.29 janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam / ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava // 1.89.30 ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām / saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ // 1.89.31 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā / kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam // 1.89.32 abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca // 1.89.32.2 cālayan vasudhāṃ caiva balena caturaṅgiṇā / abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm // 1.89.33 akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat // 1.89.33.2 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ / rājā saṃvaraṇas tasmāt palāyata mahābhayāt // 1.89.34 sindhor nadasya mahato nikuñje nyavasat tadā / nadīviṣayaparyante parvatasya samīpataḥ // 1.89.35 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ // 1.89.35.2 teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān / athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ // 1.89.36 tam āgataṃ prayatnena pratyudgamyābhivādya ca / arghyam abhyāharaṃs tasmai te sarve bhāratās tadā // 1.89.37 nivedya sarvam ṛṣaye satkāreṇa suvarcase // 1.89.37.2 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā / purohito bhavān no 'stu rājyāya prayatāmahe // 1.89.38 om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata // 1.89.38.2 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam / viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam // 1.89.39 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam / punar balibhṛtaś caiva cakre sarvamahīkṣitaḥ // 1.89.40 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ / ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ // 1.89.41 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum / rājatve taṃ prajāḥ sarvā dharmajña iti vavrire // 1.89.42 tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam / kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ // 1.89.43 aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim / janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ // 1.89.44 pañcaitān vāhinī putrān vyajāyata manasvinī // 1.89.44.2 abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān / abhirājo virājaś ca śalmalaś ca mahābalaḥ // 1.89.45 uccaiḥśravā bhadrakāro jitāriś cāṣṭamaḥ smṛtaḥ / eteṣām anvavāye tu khyātās te karmajair guṇaiḥ // 1.89.46 janamejayādayaḥ sapta tathaivānye mahābalāḥ / parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ // 1.89.47 kakṣasenograsenau ca citrasenaś ca vīryavān / indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ // 1.89.48 janamejayasya tanayā bhuvi khyātā mahābalāḥ / dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca // 1.89.49 niṣadhaś ca mahātejās tathā jāmbūnado balī / kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ // 1.89.50 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ // 1.89.50.2 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ / hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ // 1.89.51 haviḥśravās tathendrābhaḥ sumanyuś cāparājitaḥ // 1.89.51.2 pratīpasya trayaḥ putrā jajñire bharatarṣabha / devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahārathaḥ // 1.89.52 devāpis tu pravavrāja teṣāṃ dharmaparīpsayā / śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahārathaḥ // 1.89.53 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ / devarṣikalpā nṛpate bahavo rājasattamāḥ // 1.89.54 evaṃvidhāś cāpy apare devakalpā mahārathāḥ / jātā manor anvavāye ailavaṃśavivardhanāḥ // 1.89.55 śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān / udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ // 1.90.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati / prīṇāty ato bhavān bhūyo vistareṇa bravītu me // 1.90.2 etām eva kathāṃ divyām ā prajāpatito manoḥ / teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet // 1.90.3 saddharmaguṇamāhātmyair abhivardhitam uttamam / viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam // 1.90.4 guṇaprabhāvavīryaujaḥsattvotsāhavatām aham / na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām // 1.90.5 śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam / procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham // 1.90.6 yaduṃ ca turvasuṃ caiva devayānī vyajāyata / druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // 1.90.9 taṃsuṃ sarasvatī putraṃ matinārād ajījanat / ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam // 1.90.28 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ / bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām // 1.90.31 retodhāḥ putra unnayati naradeva yamakṣayāt / tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā // 1.90.32 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute / punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ // 1.90.48 ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ / pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate // 1.90.96 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ / mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ // 1.91.1 so 'śvamedhasahasreṇa vājapeyaśatena ca / toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ // 1.91.2 tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ / tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ // 1.91.3 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham / tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham // 1.91.4 tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā / mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm // 1.91.5 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ / uktaś ca jāto martyeṣu punar lokān avāpsyasi // 1.91.6 sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān / pratīpaṃ rocayām āsa pitaraṃ bhūrivarcasam // 1.91.7 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam / tam eva manasādhyāyam upāvartat saridvarā // 1.91.8 sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ / dadarśa pathi gacchantī vasūn devān divaukasaḥ // 1.91.9 tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā / kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām // 1.91.10 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi / alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā // 1.91.11 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam / saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā // 1.91.12 tena kopād vayaṃ śaptā yonau saṃbhavateti ha / na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā // 1.91.13 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi / na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam // 1.91.14 ity uktā tān vasūn gaṅgā tathety uktvābravīd idam / martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati // 1.91.15 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ / bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati // 1.91.16 mamāpy evaṃ mataṃ devā yathāvadata mānaghāḥ / priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam // 1.91.17 jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi / yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage // 1.91.18 evam etat kariṣyāmi putras tasya vidhīyatām / nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha // 1.91.19 turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam / tena vīryeṇa putras te bhavitā tasya cepsitaḥ // 1.91.20 na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ / tasmād aputraḥ putras te bhaviṣyati sa vīryavān // 1.91.21 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha / jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā // 1.91.22 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ / niṣasāda samā bahvīr gaṅgātīragato japan // 1.92.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī / uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ // 1.92.2 adhīyānasya rājarṣer divyarūpā manasvinī / dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā // 1.92.3 pratīpas tu mahīpālas tām uvāca manasvinīm / karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam // 1.92.4 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām / tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ // 1.92.5 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini / na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam // 1.92.6 nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit / bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam // 1.92.7 mayātivṛttam etat te yan māṃ codayasi priyam / anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ // 1.92.8 prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane / apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam // 1.92.9 savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ / tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane // 1.92.10 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham / snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā // 1.92.11 evam apy astu dharmajña saṃyujyeyaṃ sutena te / tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam // 1.92.12 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam / guṇā na hi mayā śakyā vaktuṃ varṣaśatair api // 1.92.13 kulasya ye vaḥ prasthitās tatsādhutvam anuttamam // 1.92.13.2 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho / tat sarvam eva putras te na mīmāṃseta karhi cit // 1.92.14 evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam / putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te sutaḥ // 1.92.15 tathety uktvā tu sā rājaṃs tatraivāntaradhīyata / putrajanma pratīkṣaṃs tu sa rājā tad adhārayat // 1.92.16 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ / tapas tepe sutasyārthe sabhāryaḥ kurunandana // 1.92.17 tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ / śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ // 1.92.18 saṃsmaraṃś cākṣayāṃl lokān vijitān svena karmaṇā / puṇyakarmakṛd evāsīc chaṃtanuḥ kurusattama // 1.92.19 pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt / purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava // 1.92.20 tvām āvrajed yadi rahaḥ sā putra varavarṇinī / kāmayānābhirūpāḍhyā divyā strī putrakāmyayā // 1.92.21 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane // 1.92.21.2 yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha / manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam // 1.92.22 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā / sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha // 1.92.23 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ / babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ // 1.92.24 sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ / gaṅgām anucacāraikaḥ siddhacāraṇasevitām // 1.92.25 sa kadā cin mahārāja dadarśa paramastriyam / jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam // 1.92.26 sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām / sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām // 1.92.27 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā / pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ // 1.92.28 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim / snehād āgatasauhārdā nātṛpyata vilāsinī // 1.92.29 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā / devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ // 1.92.30 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame / yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane // 1.92.31 etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca / vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā // 1.92.32 uvāca caiva rājñaḥ sā hlādayantī mano girā / bhaviṣyāmi mahīpāla mahiṣī te vaśānugā // 1.92.33 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham / na tad vārayitavyāsmi na vaktavyā tathāpriyam // 1.92.34 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva / vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam // 1.92.35 tatheti rājñā sā tūktā tadā bharatasattama / praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam // 1.92.36 āsādya śaṃtanus tāṃ ca bubhuje kāmato vaśī / na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān // 1.92.37 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca / upacāreṇa ca rahas tutoṣa jagatīpatiḥ // 1.92.38 divyarūpā hi sā devī gaṅgā tripathagā nadī / mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī // 1.92.39 bhāgyopanatakāmasya bhāryevopasthitābhavat / śaṃtano rājasiṃhasya devarājasamadyuteḥ // 1.92.40 saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ / rājānaṃ ramayām āsa yathā reme tathaiva saḥ // 1.92.41 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ / saṃvatsarān ṛtūn māsān na bubodha bahūn gatān // 1.92.42 ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ / aṣṭāv ajanayat putrāṃs tasyām amaravarṇinaḥ // 1.92.43 jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata / prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat // 1.92.44 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā / na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ // 1.92.45 atha tām aṣṭame putre jāte prahasitām iva / uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ // 1.92.46 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti / putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite // 1.92.47 putrakāma na te hanmi putraṃ putravatāṃ vara / jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ // 1.92.48 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā / devakāryārthasiddhyartham uṣiṭāhaṃ tvayā saha // 1.92.49 aṣṭeme vasavo devā mahābhāgā mahaujasaḥ / vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ // 1.92.50 teṣāṃ janayitā nānyas tvad ṛte bhuvi vidyate / madvidhā mānuṣī dhātrī na caivāstīha kā cana // 1.92.51 tasmāt tajjananīhetor mānuṣatvam upāgatā / janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ // 1.92.52 devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā / jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti // 1.92.53 tat te śāpād vinirmuktā āpavasya mahātmanaḥ / svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam // 1.92.54 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ / matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam // 1.92.55 āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam / yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ // 1.93.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam / yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati // 1.93.2 īśānāḥ sarvalokasya vasavas te ca vai katham / mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi // 1.93.3 saivam uktā tato gaṅgā rājānam idam abravīt / bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham // 1.93.4 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama / vasiṣṭho nāma sa muniḥ khyāta āpava ity uta // 1.93.5 tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam / meroḥ pārśve nagendrasya sarvartukusumāvṛtam // 1.93.6 sa vāruṇis tapas tepe tasmin bharatasattama / vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake // 1.93.7 dakṣasya duhitā yā tu surabhīty atigarvitā / gāṃ prajātā tu sā devī kaśyapād bharatarṣabha // 1.93.8 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām / tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ // 1.93.9 sā tasmiṃs tāpasāraṇye vasantī munisevite / cacāra ramye dharmye ca gaur apetabhayā tadā // 1.93.10 atha tad vanam ājagmuḥ kadā cid bharatarṣabha / pṛthvādyā vasavaḥ sarve devadevarṣisevitam // 1.93.11 te sadārā vanaṃ tac ca vyacaranta samantataḥ / remire ramaṇīyeṣu parvateṣu vaneṣu ca // 1.93.12 tatraikasya tu bhāryā vai vasor vāsavavikrama / sā carantī vane tasmin gāṃ dadarśa sumadhyamā // 1.93.13 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā // 1.93.13.2 sā vismayasamāviṣṭā śīladraviṇasaṃpadā / dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa // 1.93.14 svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām / upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca // 1.93.15 evaṃguṇasamāyuktāṃ vasave vasunandinī / darśayām āsa rājendra purā pauravanandana // 1.93.16 dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama / uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan // 1.93.17 eṣā gaur uttamā devi vāruṇer asitekṣaṇe / ṛṣes tasya varārohe yasyedaṃ vanam uttamam // 1.93.18 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame / daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ // 1.93.19 etac chrutvā tu sā devī nṛpottama sumadhyamā / tam uvācānavadyāṅgī bhartāraṃ dīptatejasam // 1.93.20 asti me mānuṣe loke naradevātmajā sakhī / nāmnā jinavatī nāma rūpayauvanaśālinī // 1.93.21 uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ / duhitā prathitā loke mānuṣe rūpasaṃpadā // 1.93.22 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām / ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana // 1.93.23 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada / mānuṣeṣu bhavatv ekā jarārogavivarjitā // 1.93.24 etan mama mahābhāga kartum arhasy anindita / priyaṃ priyataraṃ hy asmān nāsti me 'nyat kathaṃ cana // 1.93.25 etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā / pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām // 1.93.26 tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa / ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum // 1.93.27 hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ // 1.93.27.2 athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ / na cāpaśyata gāṃ tatra savatsāṃ kānanottame // 1.93.28 tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ / nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ // 1.93.29 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ / yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā // 1.93.30 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim / tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ // 1.93.31 evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ / vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha // 1.93.32 śaptvā ca tān mahābhāgas tapasy eva mano dadhe / evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ // 1.93.33 mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ // 1.93.33.2 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ / śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ // 1.93.34 prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha / na lebhire ca tasmāt te prasādam ṛṣisattamāt // 1.93.35 āpavāt puruṣavyāghra sarvadharmaviśāradāt // 1.93.35.2 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ / anu saṃvatsarāc chāpamokṣaṃ vai samavāpsyatha // 1.93.36 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati / dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā // 1.93.37 nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam / na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ // 1.93.38 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ / pituḥ priyahite yuktaḥ strībhogān varjayiṣyati // 1.93.39 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ // 1.93.39.2 tato mām upajagmus te samastā vasavas tadā / ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ // 1.93.40 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi // 1.93.40.2 evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama / mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham // 1.93.41 ayaṃ śāpād ṛṣes tasya eka eva nṛpottama / dyau rājan mānuṣe loke ciraṃ vatsyati bhārata // 1.93.42 etad ākhyāya sā devī tatraivāntaradhīyata / ādāya ca kumāraṃ taṃ jagāmātha yathepsitam // 1.93.43 sa tu devavrato nāma gāṅgeya iti cābhavat / dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ // 1.93.44 śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ / tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān // 1.93.45 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ / yasyetihāso dyutimān mahābhāratam ucyate // 1.93.46 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ / dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ // 1.94.1 damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam / nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe // 1.94.2 evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ / āsīd bharatavaṃśasya goptā sādhujanasya ca // 1.94.3 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ // 1.94.4 etāny āsan mahāsattve śaṃtanau bharatarṣabha / na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat // 1.94.5 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam / taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan // 1.94.6 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ / prati bhāratagoptāraṃ samapadyanta bhūmipāḥ // 1.94.7 śaṃtanupramukhair gupte loke nṛpatibhis tadā / niyamāt sarvavarṇānāṃ brahmottaram avartata // 1.94.8 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ / brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ // 1.94.9 sa hāstinapure ramye kurūṇāṃ puṭabhedane / vasan sāgaraparyantām anvaśād vai vasuṃdharām // 1.94.10 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ / dānadharmatapoyogāc chriyā paramayā yutaḥ // 1.94.11 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ / tejasā sūryasaṃkāśo vāyuvegasamo jave // 1.94.12 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ // 1.94.12.2 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām / śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa // 1.94.13 dharmabrahmottare rājye śaṃtanur vinayātmavān / samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ // 1.94.14 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ / na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ // 1.94.15 asukhānām anāthānāṃ tiryagyoniṣu vartatām / sa eva rājā bhūtānāṃ sarveṣām abhavat pitā // 1.94.16 tasmin kurupatiśreṣṭhe rājarājeśvare sati / śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ // 1.94.17 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ / ratim aprāpnuvan strīṣu babhūva vanagocaraḥ // 1.94.18 tathārūpas tathācāras tathāvṛttas tathāśrutaḥ / gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ // 1.94.19 sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca / mahābalo mahāsattvo mahāvīryo mahārathaḥ // 1.94.20 sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm / bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ // 1.94.21 tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ / syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā // 1.94.22 tato nimittam anvicchan dadarśa sa mahāmanāḥ / kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam // 1.94.23 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram / kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam // 1.94.24 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike / abhavad vismito rājā karma dṛṣṭvātimānuṣam // 1.94.25 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā / nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam // 1.94.26 sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā / saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata // 1.94.27 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ / śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha // 1.94.28 darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam / gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam // 1.94.29 alaṃkṛtām ābharaṇair arajombaradhāriṇīm / dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ // 1.94.30 yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ / sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam // 1.94.31 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān / kṛtāstraḥ parameṣvāso devarājasamo yudhi // 1.94.32 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata / uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ // 1.94.33 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ / yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam // 1.94.34 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani // 1.94.34.2 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān / yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam // 1.94.35 maheṣvāsam imaṃ rājan rājadharmārthakovidam / mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya // 1.94.36 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ / bhrājamānaṃ yathādityam āyayau svapuraṃ prati // 1.94.37 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam / sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā // 1.94.38 pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat // 1.94.38.2 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ / rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha // 1.94.39 sa tathā saha putreṇa ramamāṇo mahīpatiḥ / vartayām āsa varṣāṇi catvāry amitavikramaḥ // 1.94.40 sa kadā cid vanaṃ yāto yamunām abhito nadīm / mahīpatir anirdeśyam ājighrad gandham uttamam // 1.94.41 tasya prabhavam anvicchan vicacāra samantataḥ / sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm // 1.94.42 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām / kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi // 1.94.43 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm / pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ // 1.94.44 rūpamādhuryagandhais tāṃ saṃyuktāṃ devarūpiṇīm / samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ // 1.94.45 sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā / paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt // 1.94.46 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim / jātamātraiva me deyā varāya varavarṇinī // 1.94.47 hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara // 1.94.47.2 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha / satyavāg asi satyena samayaṃ kuru me tataḥ // 1.94.48 samayena pradadyāṃ te kanyām aham imāṃ nṛpa / na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati // 1.94.49 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā / dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana // 1.94.50 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ / tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva // 1.94.51 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ / śarīrajena tīvreṇa dahyamāno 'pi bhārata // 1.94.52 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ / pratyayād dhāstinapuraṃ śokopahatacetanaḥ // 1.94.53 tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam / putro devavrato 'bhyetya pitaraṃ vākyam abravīt // 1.94.54 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ / tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ // 1.94.55 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana // 1.94.55.2 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata / asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta // 1.94.56 apatyaṃ nas tvam evaikaḥ kule mahati bhārata / anityatā ca martyānām ataḥ śocāmi putraka // 1.94.57 kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam / asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ // 1.94.58 na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe / saṃtānasyāvināśāya kāmaye bhadram astu te // 1.94.59 anapatyataikaputratvam ity āhur dharmavādinaḥ // 1.94.59.2 agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ / sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm // 1.94.60 evam eva manuṣyeṣu syāc ca sarvaprajāsv api / yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ // 1.94.61 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī // 1.94.61.2 tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata / nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha // 1.94.62 so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet / iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ // 1.94.63 tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ / devavrato mahābuddhiḥ prayayāv anucintayan // 1.94.64 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam / tam apṛcchat tadābhyetya pitus tac chokakāraṇam // 1.94.65 tasmai sa kurumukhyāya yathāvat paripṛcchate / varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha // 1.94.66 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā / abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam // 1.94.67 taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca / abravīc cainam āsīnaṃ rājasaṃsadi bhārata // 1.94.68 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha / putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ // 1.94.69 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam / atikrāman na tapyeta sākṣād api śatakratuḥ // 1.94.70 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ / yasya śukrāt satyavatī prādurbhūtā yaśasvinī // 1.94.71 tena me bahuśas tāta pitā te parikīrtitaḥ / arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata // 1.94.72 asito hy api devarṣiḥ pratyākhyātaḥ purā mayā / satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ // 1.94.73 kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha / balavat sapatnatām atra doṣaṃ paśyāmi kevalam // 1.94.74 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā / na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa // 1.94.75 etāvān atra doṣo hi nānyaḥ kaś cana pārthiva / etaj jānīhi bhadraṃ te dānādāne paraṃtapa // 1.94.76 evam uktas tu gāṅgeyas tadyuktaṃ pratyabhāṣata / śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata // 1.94.77 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara / naiva jāto na vājāta īdṛśaṃ vaktum utsahet // 1.94.78 evam etat kariṣyāmi yathā tvam anubhāṣase / yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati // 1.94.79 ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata / cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha // 1.94.80 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ / kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ // 1.94.81 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me / kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama // 1.94.82 yat tvayā satyavatyarthe satyadharmaparāyaṇa / rājamadhye pratijñātam anurūpaṃ tavaiva tat // 1.94.83 nānyathā tan mahābāho saṃśayo 'tra na kaś cana / tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān // 1.94.84 tasya tan matam ājñāya satyadharmaparāyaṇaḥ / pratyajānāt tadā rājan pituḥ priyacikīrṣayā // 1.94.85 dāśarāja nibodhedaṃ vacanaṃ me nṛpottama / śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte // 1.94.86 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa / apatyahetor api ca karomy eṣa viniścayam // 1.94.87 adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati / aputrasyāpi me lokā bhaviṣyanty akṣayā divi // 1.94.88 tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanūruhaḥ / dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata // 1.94.89 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā / abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan // 1.94.90 tataḥ sa pitur arthāya tām uvāca yaśasvinīm / adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti // 1.94.91 evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm / āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat // 1.94.92 tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ / sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan // 1.94.93 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ / svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam // 1.94.94 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ / tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat // 1.95.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata / vīraś citrāṅgado nāma vīryeṇa manujān ati // 1.95.2 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ / vicitravīryaṃ rājānaṃ janayām āsa vīryavān // 1.95.3 aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha / sa rājā śaṃtanur dhīmān kāladharmam upeyivān // 1.95.4 svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam / sthāpayām āsa vai rājye satyavatyā mate sthitaḥ // 1.95.5 sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān / manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ // 1.95.6 taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā / gandharvarājo balavāṃs tulyanāmābhyayāt tadā // 1.95.7 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha // 1.95.7.2 tayor balavatos tatra gandharvakurumukhyayoḥ / nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ // 1.95.8 tasmin vimarde tumule śastravṛṣṭisamākule / māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam // 1.95.9 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam / antāya kṛtvā gandharvo divam ācakrame tataḥ // 1.95.10 tasmin nṛpatiśārdūle nihate bhūrivarcasi / bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat // 1.95.11 vicitravīryaṃ ca tadā bālam aprāptayauvanam / kururājye mahābāhur abhyaṣiñcad anantaram // 1.95.12 vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ / anvaśāsan mahārāja pitṛpaitāmahaṃ padam // 1.95.13 sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ / pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat // 1.95.14 hate citrāṅgade bhīṣmo bāle bhrātari cānagha / pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ // 1.96.1 saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam / bhīṣmo vicitravīryasya vivāhāyākaron matim // 1.96.2 atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥsamāḥ / śuśrāva sahitā rājan vṛṇvatīr vai svayaṃ varam // 1.96.3 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt / jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati // 1.96.4 tatra rājñaḥ samuditān sarvataḥ samupāgatān / dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ // 1.96.5 kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ / bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ // 1.96.6 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ / ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ // 1.96.7 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ / alaṃkṛtya yathāśakti pradāya ca dhanāny api // 1.96.8 prayacchanty apare kanyāṃ mithunena gavām api / vittena kathitenānye balenānye 'numānya ca // 1.96.9 pramattām upayānty anye svayam anye ca vindate / aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam // 1.96.10 svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca / pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ // 1.96.11 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ / te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā // 1.96.12 sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ // 1.96.12.2 evam uktvā mahīpālān kāśirājaṃ ca vīryavān / sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam // 1.96.13 āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ // 1.96.13.2 tatas te pārthivāḥ sarve samutpetur amarṣitāḥ / saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān // 1.96.14 teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām / āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt // 1.96.15 tārāṇām iva saṃpāto babhūva janamejaya / bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ // 1.96.16 savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ / sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā // 1.96.17 sūtopakḷptān rucirān sadaśvodyatadhūrgatān / rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ // 1.96.18 prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ // 1.96.18.2 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata / ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam // 1.96.19 te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan / aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat // 1.96.20 tatas te pārthivāḥ sarve sarvataḥ parivārayan / vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ // 1.96.21 sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ / tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ // 1.96.22 tasyāti puruṣān anyāṃl lāghavaṃ rathacāriṇaḥ / rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan // 1.96.23 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ / kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati // 1.96.24 tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ / abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe // 1.96.25 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā / vāśitām anusaṃprāpto yūthapo balināṃ varaḥ // 1.96.26 strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ / śālvarājo mahābāhur amarṣeṇābhicoditaḥ // 1.96.27 tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ / tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan // 1.96.28 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ / nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ // 1.96.29 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te / prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame // 1.96.30 tau vṛṣāv iva nardantau balinau vāśitāntare / anyonyam abhivartetāṃ balavikramaśālinau // 1.96.31 tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ / śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ // 1.96.32 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ / vismitāḥ samapadyanta sādhu sādhv iti cābruvan // 1.96.33 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ / apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ // 1.96.34 kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ / kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata // 1.96.35 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ / yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ // 1.96.36 tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ / tenāśvāṃś caturo 'mṛdnāc chālvarājño narādhipa // 1.96.37 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ / bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim // 1.96.38 astreṇa cāpy athaikena nyavadhīt turagottamān // 1.96.38.2 kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā / jitvā visarjayām āsa jīvantaṃ nṛpasattamam // 1.96.39 tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha // 1.96.39.2 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ / svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya // 1.96.40 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ / prayayau hāstinapuraṃ yatra rājā sa kauravaḥ // 1.96.41 so 'cireṇaiva kālena atyakrāman narādhipa / vanāni saritaś caiva śailāṃś ca vividhadrumān // 1.96.42 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ / ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ // 1.96.43 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ / yathā duhitaraś caiva pratigṛhya yayau kurūn // 1.96.44 tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase / bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ // 1.96.45 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam / bhrātur vicitravīryasya vivāhāyopacakrame // 1.96.46 satyavatyā saha mithaḥ kṛtvā niścayam ātmavān // 1.96.46.2 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā / jyeṣṭhā tāsām idaṃ vākyam abravīd dha satī tadā // 1.96.47 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ / tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ // 1.96.48 mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare / etad vijñāya dharmajña tatas tvaṃ dharmam ācara // 1.96.49 evam uktas tayā bhīṣmaḥ kanyayā viprasaṃsadi / cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ // 1.96.50 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ / anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām // 1.96.51 ambikāmbālike bhārye prādād bhrātre yavīyase / bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā // 1.96.52 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ / vicitravīryo dharmātmā kāmātmā samapadyata // 1.96.53 te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje / raktatuṅganakhopete pīnaśroṇipayodhare // 1.96.54 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite / vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te // 1.96.55 sa cāśvirūpasadṛśo devasattvaparākramaḥ / sarvāsām eva nārīṇāṃ cittapramathano 'bhavat // 1.96.56 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ / vicitravīryas taruṇo yakṣmāṇaṃ samapadyata // 1.96.57 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ / jagāmāstam ivādityaḥ kauravyo yamasādanam // 1.96.58 pretakāryāṇi sarvāṇi tasya samyag akārayat / rājño vicitravīryasya satyavatyā mate sthitaḥ // 1.96.59 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ // 1.96.59.2 tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī / putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata // 1.97.1 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī / prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt // 1.97.2 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ / tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam // 1.97.3 yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam / yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ // 1.97.4 vettha dharmāṃś ca dharmajña samāsenetareṇa ca / vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ // 1.97.5 vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye / pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva // 1.97.6 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara / kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi // 1.97.7 mama putras tava bhrātā vīryavān supriyaś ca te / bāla eva gataḥ svargam aputraḥ puruṣarṣabha // 1.97.8 ime mahiṣyau bhrātus te kāśirājasute śubhe / rūpayauvanasaṃpanne putrakāme ca bhārata // 1.97.9 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ / manniyogān mahābhāga dharmaṃ kartum ihārhasi // 1.97.10 rājye caivābhiṣicyasva bhāratān anuśādhi ca / dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān // 1.97.11 tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ / pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ // 1.97.12 asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ / tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām // 1.97.13 jānāsi ca yathāvṛttaṃ śulkahetos tvadantare / sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ // 1.97.14 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ / yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana // 1.97.15 tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ / jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet // 1.97.16 prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām / tyajec chabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet // 1.97.17 vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ / na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana // 1.97.18 evam uktā tu putreṇa bhūridraviṇatejasā / mātā satyavatī bhīṣmam uvāca tadanantaram // 1.97.19 jānāmi te sthitiṃ satye parāṃ satyaparākrama / icchan sṛjethās trīṃl lokān anyāṃs tvaṃ svena tejasā // 1.97.20 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ / āpaddharmam avekṣasva vaha paitāmahīṃ dhuram // 1.97.21 yathā te kulatantuś ca dharmaś ca na parābhavet / suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa // 1.97.22 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm / dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam // 1.97.23 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ / satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate // 1.97.24 śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi / tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam // 1.97.25 śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ / āpaddharmārthakuśalair lokatantram avekṣya ca // 1.97.26 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā / kruddhena ca mahābhāge haihayādhipatir hataḥ // 1.98.1 śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai // 1.98.1.2 punaś ca dhanur ādāya mahāstrāṇi pramuñcatā / nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm // 1.98.2 evam uccāvacair astrair bhārgaveṇa mahātmanā / triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā // 1.98.3 tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ / utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ // 1.98.4 pāṇigrāhasya tanaya iti vedeṣu niścitam / dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ // 1.98.5 loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ // 1.98.5.2 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā / mamatā nāma tasyāsīd bhāryā paramasaṃmatā // 1.98.6 utathyasya yavīyāṃs tu purodhās tridivaukasām / bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata // 1.98.7 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam / antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti // 1.98.8 ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate / autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata // 1.98.9 amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi / tasmād evaṃgate 'dya tvam upāramitum arhasi // 1.98.10 evam uktas tayā samyag bṛhattejā bṛhaspatiḥ / kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum // 1.98.11 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā / utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata // 1.98.12 bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ / amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ // 1.98.13 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ / utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ // 1.98.14 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati / evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi // 1.98.15 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata / bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā // 1.98.16 sa putrāñ janayām āsa gautamādīn mahāyaśāḥ / ṛṣer utathyasya tadā saṃtānakulavṛddhaye // 1.98.17 lobhamohābhibhūtās te putrās taṃ gautamādayaḥ / kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan // 1.98.18 na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te / cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān // 1.98.19 so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ / jagāma subahūn deśān andhas tenoḍupena ha // 1.98.20 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ / apaśyan majjanagataḥ srotasābhyāśam āgatam // 1.98.21 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ / jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha // 1.98.22 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada / putrān dharmārthakuśalān utpādayitum arhasi // 1.98.23 evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ / tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā // 1.98.24 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha / svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā // 1.98.25 tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī / janayām āsa dharmātmā putrān ekādaśaiva tu // 1.98.26 kākṣīvadādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ / uvāca tam ṛṣiṃ rājā mamaita iti vīryavān // 1.98.27 nety uvāca maharṣis taṃ mamaivaita iti bruvan / śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ // 1.98.28 andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava / avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me // 1.98.29 tataḥ prasādayām āsa punas tam ṛṣisattamam / baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ // 1.98.30 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt / bhaviṣyati kumāras te tejasvī satyavāg iti // 1.98.31 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata / evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi // 1.98.32 jātāḥ paramadharmajñā vīryavanto mahābalāḥ / etac chrutvā tvam apy atra mātaḥ kuru yathepsitam // 1.98.33 punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye / vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛṇu // 1.99.1 brāhmaṇo guṇavān kaś cid dhanenopanimantryatām / vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ // 1.99.2 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā / vihasantīva savrīḍam idaṃ vacanam abravīt // 1.99.3 satyam etan mahābāho yathā vadasi bhārata / viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca // 1.99.4 na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā // 1.99.4.2 tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ / tasmān niśamya vākyaṃ me kuruṣva yad anantaram // 1.99.5 dharmayuktasya dharmātman pitur āsīt tarī mama / sā kadā cid ahaṃ tatra gatā prathamayauvane // 1.99.6 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ / ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm // 1.99.7 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā / sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu // 1.99.8 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata / varair asulabhair uktā na pratyākhyātum utsahe // 1.99.9 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat / tamasā lokam āvṛtya naugatām eva bhārata // 1.99.10 matsyagandho mahān āsīt purā mama jugupsitaḥ / tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ // 1.99.11 tato mām āha sa munir garbham utsṛjya māmakam / dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi // 1.99.12 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ / kanyāputro mama purā dvaipāyana iti smṛtaḥ // 1.99.13 yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ / loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca // 1.99.14 satyavādī śamaparas tapasvī dagdhakilbiṣaḥ / sa niyukto mayā vyaktaṃ tvayā ca amitadyute // 1.99.15 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati // 1.99.15.2 sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti / taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi // 1.99.16 tava hy anumate bhīṣma niyataṃ sa mahātapāḥ / vicitravīryakṣetreṣu putrān utpādayiṣyati // 1.99.17 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt / dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati // 1.99.18 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam / kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak // 1.99.19 yo vicintya dhiyā samyag vyavasyati sa buddhimān // 1.99.19.2 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ / uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama // 1.99.20 tatas tasmin pratijñāte bhīṣmeṇa kurunandana / kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim // 1.99.21 sa vedān vibruvan dhīmān mātur vijñāya cintitam / prādurbabhūvāviditaḥ kṣaṇena kurunandana // 1.99.22 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam / pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca // 1.99.23 mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam // 1.99.23.2 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca / mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt // 1.99.24 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ / śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava // 1.99.25 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye / sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam // 1.99.26 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam / satyavaty abhivīkṣyainam uvācedam anantaram // 1.99.27 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave / teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ // 1.99.28 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ / vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ // 1.99.29 yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ / bhrātā vicitravīryasya yathā vā putra manyase // 1.99.30 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ / buddhiṃ na kurute 'patye tathā rājyānuśāsane // 1.99.31 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca / bhīṣmasya cāsya vacanān niyogāc ca mamānagha // 1.99.32 anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca / ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi // 1.99.33 yavīyasas tava bhrātur bhārye surasutopame / rūpayauvanasaṃpanne putrakāme ca dharmataḥ // 1.99.34 tayor utpādayāpatyaṃ samartho hy asi putraka / anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca // 1.99.35 vettha dharmaṃ satyavati paraṃ cāparam eva ca / yathā ca tava dharmajñe dharme praṇihitā matiḥ // 1.99.36 tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam / īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam // 1.99.37 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān / vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā // 1.99.38 saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ / na hi mām avratopetā upeyāt kā cid aṅganā // 1.99.39 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru / arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ // 1.99.40 katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho / tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati // 1.99.41 yadi putraḥ pradātavyo mayā kṣipram akālikam / virūpatāṃ me sahatām etad asyāḥ paraṃ vratam // 1.99.42 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ / adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām // 1.99.43 samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ / tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām // 1.99.44 dharmyam arthasamāyuktam uvāca vacanaṃ hitam // 1.99.44.2 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me / bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt // 1.99.45 vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam / bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye // 1.99.46 sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha / naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara // 1.99.47 putraṃ janaya suśroṇi devarājasamaprabham / sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ // 1.99.48 sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm / bhojayām āsa viprāṃś ca devarṣīn atithīṃs tathā // 1.99.49 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā / saṃveśayantī śayane śanakair vākyam abravīt // 1.100.1 kausalye devaras te 'sti so 'dya tvānupravekṣyati / apramattā pratīkṣainaṃ niśīthe āgamiṣyati // 1.100.2 śvaśrvās tad vacanaṃ śrutvā śayānā śayane śubhe / sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān // 1.100.3 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ / dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha // 1.100.4 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane / babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat // 1.100.5 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā / bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum // 1.100.6 tato niṣkrāntam āsādya mātā putram athābravīt / apy asyāṃ guṇavān putra rājaputro bhaviṣyati // 1.100.7 niśamya tad vaco mātur vyāsaḥ paramabuddhimān / provācātīndriyajñāno vidhinā saṃpracoditaḥ // 1.100.8 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ / mahābhāgo mahāvīryo mahābuddhir bhaviṣyati // 1.100.9 tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ / kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati // 1.100.10 tasya tad vacanaṃ śrutvā mātā putram athābravīt / nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana // 1.100.11 jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam / dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi // 1.100.12 sa tatheti pratijñāya niścakrāma mahātapāḥ / sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam // 1.100.13 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ / ṛṣim āvāhayat satyā yathāpūrvam aninditā // 1.100.14 tatas tenaiva vidhinā maharṣis tām apadyata / ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam // 1.100.15 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata // 1.100.15.2 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva / vyāsaḥ satyavatīputra idaṃ vacanam abravīt // 1.100.16 yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api / tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati // 1.100.17 nāma cāsya tad eveha bhaviṣyati śubhānane / ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ // 1.100.18 tato niṣkrāntam ālokya satyā putram abhāṣata / śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām // 1.100.19 taṃ mātā punar evānyam ekaṃ putram ayācata / tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata // 1.100.20 tataḥ kumāraṃ sā devī prāptakālam ajījanat / pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā // 1.100.21 tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ // 1.100.21.2 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat / sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam // 1.100.22 nākarod vacanaṃ devyā bhayāt surasutopamā // 1.100.22.2 tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām / preṣayām āsa kṛṣṇāya tataḥ kāśipateḥ sutā // 1.100.23 dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca / saṃviveśābhyanujñātā satkṛtyopacacāra ha // 1.100.24 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ / tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā // 1.100.25 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi / ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ // 1.100.26 dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ // 1.100.26.2 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ / dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān // 1.100.27 dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ / māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ // 1.100.28 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca / tasyai garbhaṃ samāvedya tatraivāntaradhīyata // 1.100.29 evaṃ vicitravīryasya kṣetre dvaipāyanād api / jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ // 1.100.30 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān / kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata // 1.101.1 babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ / dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ // 1.101.2 sa āśramapadadvāri vṛkṣamūle mahātapāḥ / ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ // 1.101.3 tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ / tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ // 1.101.4 anusāryamāṇā bahubhī rakṣibhir bharatarṣabha // 1.101.4.2 te tasyāvasathe loptraṃ nidadhuḥ kurusattama / nidhāya ca bhayāl līnās tatraivānvāgate bale // 1.101.5 teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam / ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ // 1.101.6 tam apṛcchaṃs tato rājaṃs tathāvṛttaṃ tapodhanam / katareṇa pathā yātā dasyavo dvijasattama // 1.101.7 tena gacchāmahe brahman pathā śīghrataraṃ vayam // 1.101.7.2 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ / na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā // 1.101.8 tatas te rājapuruṣā vicinvānās tadāśramam / dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca // 1.101.9 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati / saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan // 1.101.10 taṃ rājā saha taiś corair anvaśād vadhyatām iti / sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ // 1.101.11 tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā / pratijagmur mahīpālaṃ dhanāny ādāya tāny atha // 1.101.12 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ / nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat // 1.101.13 dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat // 1.101.13.2 śūlāgre tapyamānena tapas tena mahātmanā / saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa // 1.101.14 te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ / darśayanto yathāśakti tam apṛcchan dvijottamam // 1.101.15 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi // 1.101.15.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān / doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati // 1.101.16 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ / prasādayām āsa tadā śūlastham ṛṣisattamam // 1.101.17 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama / prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi // 1.101.18 evam uktas tato rājñā prasādam akaron muniḥ / kṛtaprasādo rājā taṃ tataḥ samavatārayat // 1.101.19 avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha / aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide // 1.101.20 sa tathāntargatenaiva śūlena vyacaran muniḥ / sa tena tapasā lokān vijigye durlabhān paraiḥ // 1.101.21 aṇīmāṇḍavya iti ca tato lokeṣu kathyate // 1.101.21.2 sa gatvā sadanaṃ vipro dharmasya paramārthavit / āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ // 1.101.22 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā / yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā // 1.101.23 śīghram ācakṣva me tattvaṃ paśya me tapaso balam // 1.101.23.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā / karmaṇas tasya te prāptaṃ phalam etat tapodhana // 1.101.24 alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ / śūdrayonāv ato dharma mānuṣaḥ saṃbhaviṣyasi // 1.101.25 maryādāṃ sthāpayāmy adya loke dharmaphalodayām / ā caturdaśamād varṣān na bhaviṣyati pātakam // 1.101.26 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati // 1.101.26.2 etena tv aparādhena śāpāt tasya mahātmanaḥ / dharmo vidurarūpeṇa śūdrayonāv ajāyata // 1.101.27 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ / dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ // 1.101.28 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam / kuravo 'tha kurukṣetraṃ trayam etad avardhata // 1.102.1 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca / yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ // 1.102.2 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ / gandhavanti ca mālyāni rasavanti phalāni ca // 1.102.3 vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ / śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan // 1.102.4 nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ / pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata // 1.102.5 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ / anyonyaprītisaṃyuktā vyavardhanta prajās tadā // 1.102.6 mānakrodhavihīnāś ca janā lobhavivarjitāḥ / anyonyam abhyavardhanta dharmottaram avartata // 1.102.7 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata / dvāratoraṇaniryūhair yuktam abhracayopamaiḥ // 1.102.8 prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham // 1.102.8.2 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu / kānaneṣu ca ramyeṣu vijahrur muditā janāḥ // 1.102.9 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravas tadā / vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ // 1.102.10 nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ // 1.102.10.2 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ / kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā // 1.102.11 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite // 1.102.11.2 babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ / sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ // 1.102.12 bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata // 1.102.12.2 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām / paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ // 1.102.13 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa / dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ // 1.102.14 dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ / janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ // 1.102.15 saṃskāraiḥ saṃskṛtās te tu vratādhyayanasaṃyutāḥ / śramavyāyāmakuśalāḥ samapadyanta yauvanam // 1.102.16 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi / tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ // 1.102.17 itihāsapurāṇeṣu nānāśikṣāsu cābhibho / vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ // 1.102.18 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat / aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ // 1.102.19 triṣu lokeṣu na tv āsīt kaś cid vidurasaṃmitaḥ / dharmanityas tato rājan dharme ca paramaṃ gataḥ // 1.102.20 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam / tato nirvacanaṃ loke sarvarāṣṭreṣv avartata // 1.102.21 vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam / sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam // 1.102.22 dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata / karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ // 1.102.23 guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam / aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk // 1.103.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ / notsādam agamac cedaṃ kadā cid iha naḥ kulam // 1.103.2 mayā ca satyavatyā ca kṛṣṇena ca mahātmanā / samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu // 1.103.3 vardhate tad idaṃ putra kulaṃ sāgaravad yathā / tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ // 1.103.4 śrūyate yādavī kanyā anurūpā kulasya naḥ / subalasyātmajā caiva tathā madreśvarasya ca // 1.103.5 kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ / ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ // 1.103.6 manye varayitavyās tā ity ahaṃ dhīmatāṃ vara / saṃtānārthaṃ kulasyāsya yad vā vidura manyase // 1.103.7 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ / tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam // 1.103.8 atha śuśrāva viprebhyo gāndhārīṃ subalātmajām / ārādhya varadaṃ devaṃ bhaganetraharaṃ haram // 1.103.9 gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā // 1.103.9.2 iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ / tato gāndhārarājasya preṣayām āsa bhārata // 1.103.10 acakṣur iti tatrāsīt subalasya vicāraṇā / kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ // 1.103.11 dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm // 1.103.11.2 gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam / ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata // 1.103.12 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā / babandha netre sve rājan pativrataparāyaṇā // 1.103.13 nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā // 1.103.13.2 tato gāndhārarājasya putraḥ śakunir abhyayāt / svasāraṃ parayā lakṣmyā yuktām ādāya kauravān // 1.103.14 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam / punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ // 1.103.15 gāndhāry api varārohā śīlācāraviceṣṭitaiḥ / tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata // 1.103.16 vṛttenārādhya tān sarvān pativrataparāyaṇā / vācāpi puruṣān anyān suvratā nānvakīrtayat // 1.103.17 śūro nāma yaduśreṣṭho vasudevapitābhavat / tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi // 1.104.1 paitṛṣvaseyāya sa tām anapatyāya vīryavān / agryam agre pratijñāya svasyāpatyasya vīryavān // 1.104.2 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe / pradadau kuntibhojāya sakhā sakhye mahātmane // 1.104.3 sā niyuktā pitur gehe devatātithipūjane / ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam // 1.104.4 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat // 1.104.5 tasyai sa pradadau mantram āpaddharmānvavekṣayā / abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ // 1.104.6 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / tasya tasya prasādena putras tava bhaviṣyati // 1.104.7 tathoktā sā tu vipreṇa tena kautūhalāt tadā / kanyā satī devam arkam ājuhāva yaśasvinī // 1.104.8 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam / vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam // 1.104.9 prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ / ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam // 1.104.10 āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ // 1.104.10.2 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ // 1.104.11 prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ / dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ // 1.104.12 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā / utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam // 1.104.13 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ / putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ // 1.104.14 nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau / vasunā saha jāto 'yaṃ vasuṣeṇo bhavatv iti // 1.104.15 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat / ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān // 1.104.16 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ / nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ // 1.104.17 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ / kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ // 1.104.18 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam / karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ // 1.104.19 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt / devāsuramanuṣyāṇāṃ gandharvoragarakṣasām // 1.104.20 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati // 1.104.20.2 purā nāma tu tasyāsīd vasuṣeṇa iti śrutam / tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat // 1.104.21 rūpasattvaguṇopetā dharmārāmā mahāvratā / duhitā kuntibhojasya kṛte pitrā svayaṃvare // 1.105.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam / bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata // 1.105.2 sa tayā kuntibhojasya duhitrā kurunandanaḥ / yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva // 1.105.3 yātvā devavratenāpi madrāṇāṃ puṭabhedanam / viśrutā triṣu lokeṣu mādrī madrapateḥ sutā // 1.105.4 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi / pāṇḍor arthe parikrītā dhanena mahatā tadā // 1.105.5 vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ // 1.105.5.2 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam / pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi // 1.105.6 kṛtodvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ / jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ // 1.105.7 pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ / pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā // 1.105.8 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām / prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām // 1.105.9 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām / goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ // 1.105.10 tataḥ kośaṃ samādāya vāhanāni balāni ca / pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ // 1.105.11 tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha / svabāhubalavīryeṇa kurūṇām akarod yaśaḥ // 1.105.12 taṃ śaraughamahājvālam astrārciṣam ariṃdamam / pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ // 1.105.13 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ / pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ // 1.105.14 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ / tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram // 1.105.15 taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ / upājagmur dhanaṃ gṛhya ratnāni vividhāni ca // 1.105.16 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā / goratnāny aśvaratnāni ratharatnāni kuñjarān // 1.105.17 kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam / tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ // 1.105.18 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ / harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam // 1.105.19 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ / pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ // 1.105.20 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca / te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ // 1.105.21 ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ / pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha // 1.105.22 pratyudyayus taṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ / te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ // 1.105.23 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ // 1.105.23.2 nānāyānasamānītai ratnair uccāvacais tathā / hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ // 1.105.24 nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ // 1.105.24.2 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ / yathārhaṃ mānayām āsa paurajānapadān api // 1.105.25 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam / putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat // 1.105.26 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ / harṣayan sarvaśaḥ paurān viveśa gajasāhvayam // 1.105.27 dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam / bhīṣmāya satyavatyai ca mātre copajahāra saḥ // 1.106.1 vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam / suhṛdaś cāpi dharmātmā dhanena samatarpayat // 1.106.2 tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm / śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata // 1.106.3 nananda mātā kausalyā tam apratimatejasam / jayantam iva paulomī pariṣvajya nararṣabham // 1.106.4 tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ / aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ // 1.106.5 saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha / jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ // 1.106.6 hitvā prāsādanilayaṃ śubhāni śayanāni ca / araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ // 1.106.7 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ / uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca // 1.106.8 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan / kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ // 1.106.9 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam / vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam // 1.106.10 devo 'yam ity amanyanta carantaṃ vanavāsinaḥ // 1.106.10.2 tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ / upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ // 1.106.11 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ / rūpayauvanasaṃpannāṃ sa śuśrāvāpagāsutaḥ // 1.106.12 tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ / vivāhaṃ kārayām āsa vidurasya mahāmateḥ // 1.106.13 tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ / putrān vinayasaṃpannān ātmanaḥ sadṛśān guṇaiḥ // 1.106.14 tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya / dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ // 1.107.1 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ / devebhyaḥ samapadyanta saṃtānāya kulasya vai // 1.107.2 kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama / kiyatā caiva kālena teṣām āyuś ca kiṃ param // 1.107.3 kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat / kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm // 1.107.4 ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata // 1.107.4.2 kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā / samutpannā daivatebhyaḥ pañca putrā mahārathāḥ // 1.107.5 etad vidvan yathāvṛttaṃ vistareṇa tapodhana / kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu // 1.107.6 kṣucchramābhipariglānaṃ dvaipāyanam upasthitam / toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau // 1.107.7 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ / tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt // 1.107.8 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam / aprajā dhārayām āsa tatas tāṃ duḥkham āviśat // 1.107.9 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam / udarasyātmanaḥ sthairyam upalabhyānvacintayat // 1.107.10 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ / sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā // 1.107.11 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā / dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame // 1.107.12 atha dvaipāyano jñātvā tvaritaḥ samupāgamat / tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ // 1.107.13 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam / sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye // 1.107.14 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham / duḥkhena parameṇedam udaraṃ pātitaṃ mayā // 1.107.15 śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā / iyaṃ ca me māṃsapeśī jātā putraśatāya vai // 1.107.16 evam etat saubaleyi naitaj jātv anyathā bhavet / vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā // 1.107.17 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām / śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata // 1.107.18 sā sicyamānā aṣṭhīlā abhavac chatadhā tadā / aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu // 1.107.19 ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate / māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt // 1.107.20 tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā / svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ // 1.107.21 śaśāsa caiva bhagavān kālenaitāvatā punaḥ / vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm // 1.107.22 ity uktvā bhagavān vyāsas tathā pratividhāya ca / jagāma tapase dhīmān himavantaṃ śiloccayam // 1.107.23 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ / janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ // 1.107.24 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam / samānīya bahūn viprān bhīṣmaṃ viduram eva ca // 1.107.25 yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ / prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ // 1.107.26 ayaṃ tv anantaras tasmād api rājā bhaviṣyati / etad dhi brūta me satyaṃ yad atra bhavitā dhruvam // 1.107.27 vākyasyaitasya nidhane dikṣu sarvāsu bhārata / kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṃsinaḥ // 1.107.28 lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ / te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ // 1.107.29 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutas tava / tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān // 1.107.30 śatam ekonam apy astu putrāṇāṃ te mahīpate / ekena kuru vai kṣemaṃ lokasya ca kulasya ca // 1.107.31 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // 1.107.32 sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ / na cakāra tathā rājā putrasnehasamanvitaḥ // 1.107.33 tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva / māsamātreṇa saṃjajñe kanyā caikā śatādhikā // 1.107.34 gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā / dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila // 1.107.35 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ / jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa // 1.107.36 evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ / mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā // 1.107.37 jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho / dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya // 1.108.1 duryodhano yuyutsuś ca rājan duḥśāsanas tathā / duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ // 1.108.2 vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ / durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca // 1.108.3 viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ / citropacitrau citrākṣaś cārucitraḥ śarāsanaḥ // 1.108.4 durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ / ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau // 1.108.5 senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau / citrabāṇaś citravarmā suvarmā durvimocanaḥ // 1.108.6 ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ / bhīmavego bhīmabalo balākī balavardhanaḥ // 1.108.7 ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ / dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ // 1.108.8 dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk / ugraśravā aśvasenaḥ senānīr duṣparājayaḥ // 1.108.9 aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ / dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau // 1.108.10 ādityaketur bahvāśī nāgadantograyāyinau / kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ // 1.108.11 ugro bhīmaratho vīro vīrabāhur alolupaḥ / abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ // 1.108.12 anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ / dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ // 1.108.13 kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā / etad ekaśataṃ rājan kanyā caikā prakīrtitā // 1.108.14 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa / sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ // 1.108.15 sarve vedavidaś caiva rājaśāstreṣu kovidāḥ / sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ // 1.108.16 sarveṣām anurūpāś ca kṛtā dārā mahīpate / dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā // 1.108.17 duḥśalāṃ samaye rājā sindhurājāya bhārata / jayadrathāya pradadau saubalānumate tadā // 1.108.18 kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ / amānuṣo mānuṣāṇāṃ bhavatā brahmavittama // 1.109.1 nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaśaḥ / tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya // 1.109.2 te hi sarve mahātmāno devarājaparākramāḥ / tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ // 1.109.3 tasmād icchāmy ahaṃ śrotum atimānuṣakarmaṇām / teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya // 1.109.4 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite / vane maithunakālasthaṃ dadarśa mṛgayūthapam // 1.109.5 tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ / nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ // 1.109.6 sa ca rājan mahātejā ṛṣiputras tapodhanaḥ / bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ // 1.109.7 saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram / kṣaṇena patito bhūmau vilalāpākulendriyaḥ // 1.109.8 kāmamanyuparītāpi buddhyaṅgarahitāpi ca / varjayanti nṛśaṃsāni pāpeṣv abhiratā narāḥ // 1.109.9 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ / vidhiparyāgatān arthān prajñā na pratipadyate // 1.109.10 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata / kāmalobhābhibhūtasya kathaṃ te calitā matiḥ // 1.109.11 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā / rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi // 1.109.12 acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate / sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase // 1.109.13 agastyaḥ satram āsīnaś cacāra mṛgayām ṛṣiḥ / āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane // 1.109.14 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase / agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā // 1.109.15 na ripūn vai samuddiśya vimuñcanti purā śarān / randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate // 1.109.16 pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā / upāyair iṣubhis tīkṣṇaiḥ kasmān mṛga vigarhase // 1.109.17 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt / maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ // 1.109.18 sarvabhūtahite kāle sarvabhūtepsite tathā / ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane // 1.109.19 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam // 1.109.19.2 pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām / vaṃśe jātasya kauravya nānurūpam idaṃ tava // 1.109.20 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam / asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata // 1.109.21 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit / nārhas tvaṃ surasaṃkāśa kartum asvargyam īdṛśam // 1.109.22 tvayā nṛśaṃsakartāraḥ pāpācārāś ca mānavāḥ / nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ // 1.109.23 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam / muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa // 1.109.24 vasamānam araṇyeṣu nityaṃ śamaparāyaṇam // 1.109.24.2 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃśayam / dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam // 1.109.25 jīvitāntakaro bhāva evam evāgamiṣyati // 1.109.25.2 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ / vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram // 1.109.26 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane / na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ // 1.109.27 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam // 1.109.27.2 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi / priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ // 1.109.28 tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi // 1.109.28.2 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā / pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam // 1.109.29 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati // 1.109.29.2 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitas tvayā / tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati // 1.109.30 evam uktvā suduḥkhārto jīvitāt sa vyayujyata / mṛgaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata // 1.109.31 taṃ vyatītam atikramya rājā svam iva bāndhavam / sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ // 1.110.1 satām api kule jātāḥ karmaṇā bata durgatim / prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ // 1.110.2 śaśvad dharmātmanā jāto bāla eva pitā mama / jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam // 1.110.3 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ / kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat // 1.110.4 tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā / tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ // 1.110.5 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat / suvṛttim anuvartiṣye tām ahaṃ pitur avyayām // 1.110.6 atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam // 1.110.6.2 tasmād eko 'ham ekāham ekaikasmin vanaspatau / caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām // 1.110.7 pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ / vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ // 1.110.8 na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ / nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ // 1.110.9 na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit / prasannavadano nityaṃ sarvabhūtahite rataḥ // 1.110.10 jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham / svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati // 1.110.11 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca / asaṃbhave vā bhaikṣasya carann anaśanāny api // 1.110.12 alpam alpaṃ yathābhojyaṃ pūrvalābhena jātu cit / nityaṃ nāticaraṃl lābhe alābhe sapta pūrayan // 1.110.13 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ // 1.110.14 na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran / maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan // 1.110.15 yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ / tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ // 1.110.16 tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ / saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ // 1.110.17 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ / na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ // 1.110.18 etayā satataṃ vṛttyā carann evaṃprakārayā / dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ // 1.110.19 nāhaṃ śvācarite mārge avīryakṛpaṇocite / svadharmāt satatāpete rameyaṃ vīryavarjitaḥ // 1.110.20 satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā / upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi // 1.110.21 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ / avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata // 1.110.22 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ / āryā satyavatī bhīṣmas te ca rājapurohitāḥ // 1.110.23 brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ / pauravṛddhāś ca ye tatra nivasanty asmadāśrayāḥ // 1.110.24 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam // 1.110.24.2 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ / tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām // 1.110.25 anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabha / āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat // 1.110.26 tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ // 1.110.26.2 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe / tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ // 1.110.27 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate / adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ // 1.110.28 yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam / svavṛttim anuvartiṣye tām ahaṃ pitur avyayām // 1.110.29 tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ / valkalī phalamūlāśī cariṣyāmi mahāvane // 1.110.30 agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan / kṛśaḥ parimitāhāraś cīracarmajaṭādharaḥ // 1.110.31 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ / tapasā duścareṇedaṃ śarīram upaśoṣayan // 1.110.32 ekāntaśīlī vimṛśan pakvāpakvena vartayan / pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan // 1.110.33 vānaprasthajanasyāpi darśanaṃ kulavāsinām / nāpriyāṇy ācarañ jātu kiṃ punar grāmavāsinām // 1.110.34 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim / kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt // 1.110.35 ity evam uktvā bhārye te rājā kauravavaṃśajaḥ / tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca // 1.110.36 vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca // 1.110.36.2 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata / gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam // 1.110.37 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām / pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ // 1.110.38 tatas tasyānuyātrāṇi te caiva paricārakāḥ / śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ // 1.110.39 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ // 1.110.39.2 uṣṇam aśru vimuñcantas taṃ vihāya mahīpatim / yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ // 1.110.40 śrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane / dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata // 1.110.41 rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ / jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim // 1.110.42 sa caitraratham āsādya vāriṣeṇam atītya ca / himavantam atikramya prayayau gandhamādanam // 1.110.43 rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ / uvāsa sa tadā rājā sameṣu viṣameṣu ca // 1.110.44 indradyumnasaraḥ prāpya haṃsakūṭam atītya ca / śataśṛṅge mahārāja tāpasaḥ samapadyata // 1.110.45 tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān / siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ // 1.111.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ / svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata // 1.111.2 keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā / ṛṣayas tv apare cainaṃ putravat paryapālayan // 1.111.3 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ / brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha // 1.111.4 svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ / pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ // 1.111.5 upary upari gacchantaḥ śailarājam udaṅmukhāḥ // 1.111.5.2 dṛṣṭavanto girer asya durgān deśān bahūn vayam / ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā // 1.111.6 udyānāni kuberasya samāni viṣamāṇi ca / mahānadīnitambāṃś ca durgāṃś ca girigahvarān // 1.111.7 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ / santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ // 1.111.8 atikrāmen na pakṣī yān kuta evetare mṛgāḥ / vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ // 1.111.9 gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime / na sīdetām aduḥkhārhe mā gamo bharatarṣabha // 1.111.10 aprajasya mahābhāgā na dvāraṃ paricakṣate / svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ // 1.111.11 ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi / pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ // 1.111.12 etāni tu yathākālaṃ yo na budhyati mānavaḥ / na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam // 1.111.13 yajñaiś ca devān prīṇāti svādhyāyatapasā munīn / putraiḥ śrāddhaiḥ pitṝṃś cāpi ānṛśaṃsyena mānavān // 1.111.14 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ / pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ // 1.111.15 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ / iha tasmāt prajāhetoḥ prajāyante narottamāḥ // 1.111.16 yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā / tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā // 1.111.17 asti vai tava dharmātman vidma devopamaṃ śubham / apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā // 1.111.18 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya / akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ // 1.111.19 tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi / apatyaṃ guṇasaṃpannaṃ labdhvā prītim avāpsyasi // 1.111.20 tac chrutvā tāpasavacaḥ pāṇḍuś cintāparo 'bhavat / ātmano mṛgaśāpena jānann upahatāṃ kriyām // 1.111.21 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm / apatyotpādane yogam āpadi prasamarthayan // 1.111.22 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā / iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ // 1.111.23 iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ / sarvam evānapatyasya na pāvanam ihocyate // 1.111.24 so 'ham evaṃ viditvaitat prapaśyāmi śucismite / anapatyaḥ śubhāṃl lokān nāvāpsyāmīti cintayan // 1.111.25 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ / nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā // 1.111.26 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane / ṣaḍ evābandhudāyādāḥ putrās tāñ śṛṇu me pṛthe // 1.111.27 svayaṃjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ / paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate // 1.111.28 dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ / sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ // 1.111.29 pūrvapūrvatamābhāve matvā lipseta vai sutam / uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi // 1.111.30 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ / ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt // 1.111.31 tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam / sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini // 1.111.32 śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati / yā vīrapatnī gurubhir niyuktāpatyajanmani // 1.111.33 puṣpeṇa prayatā snātā niśi kunti catuṣpathe / varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam // 1.111.34 karmaṇy avasite tasmin sā tenaiva sahāvasat / tatra trīñ janayām āsa durjayādīn mahārathān // 1.111.35 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt / manniyogād yata kṣipram apatyotpādanaṃ prati // 1.111.36 evam uktā mahārāja kuntī pāṇḍum abhāṣata / kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim // 1.112.1 na mām arhasi dharmajña vaktum evaṃ kathaṃ cana / dharmapatnīm abhiratāṃ tvayi rājīvalocana // 1.112.2 tvam eva tu mahābāho mayy apatyāni bhārata / vīra vīryopapannāni dharmato janayiṣyasi // 1.112.3 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā / apatyāya ca māṃ gaccha tvam eva kurunandana // 1.112.4 na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvad ṛte naram / tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ // 1.112.5 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām / pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham // 1.112.6 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ / purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ // 1.112.7 tasmiṃś ca yajamāne vai dharmātmani mahātmani / upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ // 1.112.8 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ / vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ // 1.112.9 vyuṣitāśvas tato rājann ati martyān vyarocata / sarvabhūtāny ati yathā tapanaḥ śiśirātyaye // 1.112.10 sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ / prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat // 1.112.11 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān / babhūva sa hi rājendro daśanāgabalānvitaḥ // 1.112.12 apy atra gāthāṃ gāyanti ye purāṇavido janāḥ / vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām // 1.112.13 apālayat sarvavarṇān pitā putrān ivaurasān // 1.112.13.2 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam / anantaratnāny ādāya ājahāra mahākratūn // 1.112.14 suṣāva ca bahūn somān somasaṃsthās tatāna ca // 1.112.14.2 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā / bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi // 1.112.15 kāmayām āsatus tau tu parasparam iti śrutiḥ / sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata // 1.112.16 tenācireṇa kālena jagāmāstam ivāṃśumān / tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā // 1.112.17 aputrā puruṣavyāghra vilalāpeti naḥ śrutam / bhadrā paramaduḥkhārtā tan nibodha narādhipa // 1.112.18 nārī paramadharmajña sarvā putravinākṛtā / patiṃ vinā jīvati yā na sā jīvati duḥkhitā // 1.112.19 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava / tvadgatiṃ gantum icchāmi prasīdasva nayasva mām // 1.112.20 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe / prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām // 1.112.21 pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca / tvām ahaṃ naraśārdūla gacchantam anivartinam // 1.112.22 chāyevānapagā rājan satataṃ vaśavartinī / bhaviṣyāmi naravyāghra nityaṃ priyahite ratā // 1.112.23 adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ / ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa // 1.112.24 abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ / saṃyogā viprayuktā vā pūrvadeheṣu pārthiva // 1.112.25 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam / duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvadviprayogajam // 1.112.26 adya prabhṛty ahaṃ rājan kuśaprastaraśāyinī / bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā // 1.112.27 darśayasva naravyāghra sādhu mām asukhānvitām / dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara // 1.112.28 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ / taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt // 1.112.29 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava / janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini // 1.112.30 ātmīye ca varārohe śayanīye caturdaśīm / aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha // 1.112.31 evam uktā tu sā devī tathā cakre pativratā / yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā // 1.112.32 sā tena suṣuve devī śavena manujādhipa / trīñ śālvāṃś caturo madrān sutān bharatasattama // 1.112.33 tathā tvam api mayy eva manasā bharatarṣabha / śakto janayituṃ putrāṃs tapoyogabalānvayāt // 1.112.34 evam uktas tayā rājā tāṃ devīṃ punar abravīt / dharmavid dharmasaṃyuktam idaṃ vacanam uttamam // 1.113.1 evam etat purā kunti vyuṣitāśvaś cakāra ha / yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ // 1.113.2 atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me / purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ // 1.113.3 anāvṛtāḥ kila purā striya āsan varānane / kāmacāravihāriṇyaḥ svatantrāś cārulocane // 1.113.4 tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn / nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat // 1.113.5 taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ / adyāpy anuvidhīyante kāmadveṣavivarjitāḥ // 1.113.6 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ // 1.113.6.2 uttareṣu ca rambhoru kuruṣv adyāpi vartate / strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ // 1.113.7 asmiṃs tu loke nacirān maryādeyaṃ śucismite / sthāpitā yena yasmāc ca tan me vistarataḥ śṛṇu // 1.113.8 babhūvoddālako nāma maharṣir iti naḥ śrutam / śvetaketur iti khyātaḥ putras tasyābhavan muniḥ // 1.113.9 maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ śrutam / kopāt kamalapatrākṣi yadarthaṃ tan nibodha me // 1.113.10 śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ / jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt // 1.113.11 ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā / mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva // 1.113.12 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha / mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ // 1.113.13 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi / yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ // 1.113.14 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame / cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi // 1.113.15 mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu / tadā prabhṛti maryādā sthiteyam iti naḥ śrutam // 1.113.16 vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam / bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham // 1.113.17 bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm / pativratām etad eva bhavitā pātakaṃ bhuvi // 1.113.18 patyā niyuktā yā caiva patny apatyārtham eva ca / na kariṣyati tasyāś ca bhaviṣyaty etad eva hi // 1.113.19 iti tena purā bhīru maryādā sthāpitā balāt / uddālakasya putreṇa dharmyā vai śvetaketunā // 1.113.20 saudāsena ca rambhoru niyuktāpatyajanmani / madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam // 1.113.21 tasmāl lebhe ca sā putram aśmakaṃ nāma bhāminī / bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā // 1.113.22 asmākam api te janma viditaṃ kamalekṣaṇe / kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye // 1.113.23 ata etāni sarvāṇi kāraṇāni samīkṣya vai / mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite // 1.113.24 ṛtāv ṛtau rājaputri striyā bhartā yatavrate / nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ // 1.113.25 śeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati / dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate // 1.113.26 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā / yad brūyāt tat tathā kāryam iti dharmavido viduḥ // 1.113.27 viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam / yathāham anavadyāṅgi putradarśanalālasaḥ // 1.113.28 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe / prasādārthaṃ mayā te 'yaṃ śirasy abhyudyato 'ñjaliḥ // 1.113.29 manniyogāt sukeśānte dvijātes tapasādhikāt / putrān guṇasamāyuktān utpādayitum arhasi // 1.113.30 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim // 1.113.30.2 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam / pratyuvāca varārohā bhartuḥ priyahite ratā // 1.113.31 pitṛveśmany ahaṃ bālā niyuktātithipūjane / ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam // 1.113.32 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam // 1.113.33 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam / mantragrāmaṃ ca me prādād abravīc caiva mām idam // 1.113.34 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / akāmo vā sakāmo vā sa te vaśam upaiṣyati // 1.113.35 ity uktāhaṃ tadā tena pitṛveśmani bhārata / brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ // 1.113.36 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa / tena mantreṇa rājarṣe yathā syān nau prajā vibho // 1.113.37 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara / tvatto 'nujñāpratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām // 1.113.38 adyaiva tvaṃ varārohe prayatasva yathāvidhi / dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk // 1.113.39 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana / lokaś cāyaṃ varārohe dharmo 'yam iti maṃsyate // 1.113.40 dhārmikaś ca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ / dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ // 1.113.41 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite / upacārābhicārābhyāṃ dharmam ārādhayasva vai // 1.113.42 sā tathoktā tathety uktvā tena bhartrā varāṅganā / abhivādyābhyanujñātā pradakṣiṇam avartata // 1.113.43 saṃvatsarāhite garbhe gāndhāryā janamejaya / āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam // 1.114.1 sā baliṃ tvaritā devī dharmāyopajahāra ha / jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā // 1.114.2 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai / lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam // 1.114.3 aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame / divā madhyagate sūrye tithau puṇye 'bhipūjite // 1.114.4 samṛddhayaśasaṃ kuntī suṣāva samaye sutam / jātamātre sute tasmin vāg uvācāśarīriṇī // 1.114.5 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ / yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ // 1.114.6 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ / yaśasā tejasā caiva vṛttena ca samanvitaḥ // 1.114.7 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt / prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu // 1.114.8 tatas tathoktā patyā tu vāyum evājuhāva sā / tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ // 1.114.9 tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam / sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata // 1.114.10 idam atyadbhutaṃ cāsīj jātamātre vṛkodare / yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat // 1.114.11 kuntī vyāghrabhayodvignā sahasotpatitā kila / nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram // 1.114.12 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau / patatā tena śatadhā śilā gātrair vicūrṇitā // 1.114.13 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat // 1.114.13.2 yasminn ahani bhīmas tu jajñe bharatasattama / duryodhano 'pi tatraiva prajajñe vasudhādhipa // 1.114.14 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat / kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti // 1.114.15 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ / tatra daivaṃ tu vidhinā kālayuktena labhyate // 1.114.16 indro hi rājā devānāṃ pradhāna iti naḥ śrutam / aprameyabalotsāho vīryavān amitadyutiḥ // 1.114.17 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam / yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati // 1.114.18 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ // 1.114.18.2 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ / dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham // 1.114.19 ātmanā ca mahābāhur ekapādasthito 'bhavat / ugraṃ sa tapa ātasthe parameṇa samādhinā // 1.114.20 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram / sūryeṇa saha dharmātmā paryavartata bhārata // 1.114.21 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata / putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam // 1.114.22 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam / sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam // 1.114.23 ity uktaḥ kauravo rājā vāsavena mahātmanā / uvāca kuntīṃ dharmātmā devarājavacaḥ smaran // 1.114.24 nītimantaṃ mahātmānam ādityasamatejasam / durādharṣaṃ kriyāvantam atīvādbhutadarśanam // 1.114.25 putraṃ janaya suśroṇi dhāma kṣatriyatejasām / labdhaḥ prasādo devendrāt tam āhvaya śucismite // 1.114.26 evam uktā tataḥ śakram ājuhāva yaśasvinī / athājagāma devendro janayām āsa cārjunam // 1.114.27 jātamātre kumāre tu vāg uvācāśarīriṇī / mahāgambhīranirghoṣā nabho nādayatī tadā // 1.114.28 kārtavīryasamaḥ kunti śibitulyaparākramaḥ / eṣa śakra ivājeyo yaśas te prathayiṣyati // 1.114.29 adityā viṣṇunā prītir yathābhūd abhivardhitā / tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ // 1.114.30 eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ / cedikāśikarūṣāṃś ca kurulakṣma sudhāsyati // 1.114.31 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ / medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām // 1.114.32 grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ / bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati // 1.114.33 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ / eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ // 1.114.34 tathā divyāni cāstrāṇi nikhilāny āhariṣyati / vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ // 1.114.35 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake / uktavān vāyur ākāśe kuntī śuśrāva cāsya tām // 1.114.36 vācam uccāritām uccais tāṃ niśamya tapasvinām / babhūva paramo harṣaḥ śataśṛṅganivāsinām // 1.114.37 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām / ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ // 1.114.38 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ / samavetya ca devānāṃ gaṇāḥ pārtham apūjayan // 1.114.39 kādraveyā vainateyā gandharvāpsarasas tathā / prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ // 1.114.40 bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ / yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma // 1.114.41 marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ / dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā // 1.114.42 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ / upagāyanti bībhatsum upanṛtyanti cāpsarāḥ // 1.114.43 gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ // 1.114.43.2 bhīmasenograsenau ca ūrṇāyur anaghas tathā / gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ // 1.114.44 yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā / trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ // 1.114.45 kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ / sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ // 1.114.46 brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ / viśvāvasur bhumanyuś ca sucandro daśamas tathā // 1.114.47 gītamādhuryasaṃpannau vikhyātau ca hahāhuhū / ity ete devagandharvā jagus tatra nararṣabham // 1.114.48 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ / nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ // 1.114.49 anūnā cānavadyā ca priyamukhyā guṇāvarā / adrikā ca tathā sācī miśrakeśī alambusā // 1.114.50 marīciḥ śicukā caiva vidyutparṇā tilottamā / agnikā lakṣaṇā kṣemā devī rambhā manoramā // 1.114.51 asitā ca subāhuś ca supriyā suvapus tathā / puṇḍarīkā sugandhā ca surathā ca pramāthinī // 1.114.52 kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ / menakā sahajanyā ca parṇikā puñjikasthalā // 1.114.53 kratusthalā ghṛtācī ca viśvācī pūrvacitty api / umlocety abhivikhyātā pramloceti ca tā daśa // 1.114.54 urvaśy ekādaśīty etā jagur āyatalocanāḥ // 1.114.54.2 dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā / indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā // 1.114.55 parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ / mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ // 1.114.56 mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ / ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ // 1.114.57 dahano 'theśvaraś caiva kapālī ca viśāṃ pate / sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire // 1.114.58 aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ / viśvedevās tathā sādhyās tatrāsan parisaṃsthitāḥ // 1.114.59 karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ / kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ // 1.114.60 āyayus tejasā yuktā mahākrodhā mahābalāḥ / ete cānye ca bahavas tatra nāgā vyavasthitāḥ // 1.114.61 tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsitadhvajaḥ / aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ // 1.114.62 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ / adhikāṃ sma tato vṛttim avartan pāṇḍavān prati // 1.114.63 pāṇḍus tu punar evaināṃ putralobhān mahāyaśāḥ / prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt // 1.114.64 nātaś caturthaṃ prasavam āpatsv api vadanty uta / ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet // 1.114.65 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām / apatyārthaṃ samutkramya pramādād iva bhāṣase // 1.114.66 kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca / madrarājasutā pāṇḍuṃ raho vacanam abravīt // 1.115.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa / nāvaratve varārhāyāḥ sthitvā cānagha nityadā // 1.115.2 gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā / śrutvā na me tathā duḥkham abhavat kurunandana // 1.115.3 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā / diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ // 1.115.4 yadi tv apatyasaṃtānaṃ kuntirājasutā mayi / kuryād anugraho me syāt tava cāpi hitaṃ bhavet // 1.115.5 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati / yadi tu tvaṃ prasanno me svayam enāṃ pracodaya // 1.115.6 mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate / na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā // 1.115.7 tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param / manye dhruvaṃ mayoktā sā vaco me pratipatsyate // 1.115.8 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt / kulasya mama saṃtānaṃ lokasya ca kuru priyam // 1.115.9 mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ / matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam // 1.115.10 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram / prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśorthinā // 1.115.11 tathā mantravido viprās tapas taptvā suduṣkaram / gurūn abhyupagacchanti yaśaso 'rthāya bhāmini // 1.115.12 tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ / cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram // 1.115.13 sā tvaṃ mādrīṃ plaveneva tārayemām anindite / apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi // 1.115.14 evam uktābravīn mādrīṃ sakṛc cintaya daivatam / tasmāt te bhavitāpatyam anurūpam asaṃśayam // 1.115.15 tato mādrī vicāryaiva jagāma manasāśvinau / tāv āgamya sutau tasyāṃ janayām āsatur yamau // 1.115.16 nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi / tathaiva tāv api yamau vāg uvācāśarīriṇī // 1.115.17 rūpasattvaguṇopetāv etāv anyāñ janān ati / bhāsatas tejasātyarthaṃ rūpadraviṇasaṃpadā // 1.115.18 nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ / bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate // 1.115.19 jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam / arjuneti tṛtīyaṃ ca kuntīputrān akalpayan // 1.115.20 pūrvajaṃ nakulety evaṃ sahadeveti cāparam / mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ // 1.115.21 anusaṃvatsaraṃ jātā api te kurusattamāḥ // 1.115.21.2 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat / tam uvāca pṛthā rājan rahasy uktā satī sadā // 1.115.22 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā / bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī // 1.115.23 nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam / tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama // 1.115.24 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ / saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ // 1.115.25 śubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ / siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ // 1.115.26 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ // 1.115.26.2 vivardhamānās te tatra puṇye haimavate girau / vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām // 1.115.27 te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ / sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ // 1.115.28 darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane / tān paśyan parvate reme svabāhubalapālitān // 1.116.1 supuṣpitavane kāle kadā cin madhumādhave / bhūtasaṃmohane rājā sabhāryo vyacarad vanam // 1.116.2 palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ / anyaiś ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ // 1.116.3 jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam / pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ // 1.116.4 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram / taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham // 1.116.5 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam / tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ // 1.116.6 rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām / na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ // 1.116.7 tata enāṃ balād rājā nijagrāha rahogatām / vāryamāṇas tayā devyā visphurantyā yathābalam // 1.116.8 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata / mādrīṃ maithunadharmeṇa gacchamāno balād iva // 1.116.9 jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ / śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām // 1.116.10 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā / saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā // 1.116.11 sa tayā saha saṃgamya bhāryayā kurunandana / pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā // 1.116.12 tato mādrī samāliṅgya rājānaṃ gatacetasam / mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha // 1.116.13 saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau / ājagmuḥ sahitās tatra yatra rājā tathāgataḥ // 1.116.14 tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ / ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ // 1.116.15 tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān / hatāham iti vikruśya sahasopajagāma ha // 1.116.16 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale / kuntī śokaparītāṅgī vilalāpa suduḥkhitā // 1.116.17 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān / kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ // 1.116.18 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ / sā kathaṃ lobhitavatī vijane tvaṃ narādhipam // 1.116.19 kathaṃ dīnasya satataṃ tvām āsādya rahogatām / taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata // 1.116.20 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā / dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ // 1.116.21 vilobhyamānena mayā vāryamāṇena cāsakṛt / ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā // 1.116.22 ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama / avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya // 1.116.23 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam / uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān // 1.116.24 aham evānuyāsyāmi bhartāram apalāyinam / na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām // 1.116.25 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ / tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane // 1.116.26 na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te / vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām // 1.116.27 tasmān me sutayoḥ kunti vartitavyaṃ svaputravat / māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ // 1.116.28 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram / dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru // 1.116.29 dārakeṣv apramattā ca bhavethāś ca hitā mama / ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana // 1.116.30 ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham / madrarājātmajā tūrṇam anvārohad yaśasvinī // 1.116.31 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ / tato mantram akurvanta te sametya tapasvinaḥ // 1.117.1 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ / asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ // 1.117.2 sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha / pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ // 1.117.3 te parasparam āmantrya sarvabhūtahite ratāḥ / pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam // 1.117.4 udāramanasaḥ siddhā gamane cakrire manaḥ / bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi // 1.117.5 tasminn eva kṣaṇe sarve tān ādāya pratasthire / pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ // 1.117.6 sukhinī sā purā bhūtvā satataṃ putravatsalā / prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata // 1.117.7 sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam / vardhamānapuradvāram āsasāda yaśasvinī // 1.117.8 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā / śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata // 1.117.9 muhūrtodita āditye sarve dharmapuraskṛtāḥ / sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ // 1.117.10 strīsaṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ / brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ // 1.117.11 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat / na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ // 1.117.12 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ / prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam // 1.117.13 sā ca satyavatī devī kausalyā ca yaśasvinī / rājadāraiḥ parivṛtā gāndhārī ca viniryayau // 1.117.14 dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ / bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ // 1.117.15 tān maharṣigaṇān sarvāñ śirobhir abhivādya ca / upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ // 1.117.16 tathaiva śirasā bhūmāv abhivādya praṇamya ca / upopaviviśuḥ sarve paurajānapadā api // 1.117.17 tam akūjam ivājñāya janaughaṃ sarvaśas tadā / bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat // 1.117.18 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī / maharṣimatam ājñāya maharṣir idam abravīt // 1.117.19 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ / kāmabhogān parityajya śataśṛṅgam ito gataḥ // 1.117.20 brahmacaryavratasthasya tasya divyena hetunā / sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ // 1.117.21 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ / mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam // 1.117.22 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ / yasya kīritr maheṣvāsān sarvān abhibhaviṣyati // 1.117.23 yau tu mādrī maheṣvāsāv asūta kurusattamau / aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ // 1.117.24 caratā dharmanityena vanavāsaṃ yaśasvinā / eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ // 1.117.25 putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca / paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata // 1.117.26 vartamānaḥ satāṃ vṛtte putralābham avāpya ca / pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani // 1.117.27 taṃ citāgatam ājñāya vaiśvānaramukhe hutam / praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ // 1.117.28 sā gatā saha tenaiva patilokam anuvratā / tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram // 1.117.29 ime tayoḥ śarīre dve sutāś ceme tayor varāḥ / kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ // 1.117.30 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ / labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ // 1.117.31 evam uktvā kurūn sarvān kurūṇām eva paśyatām / kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha // 1.117.32 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ / ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ // 1.117.33 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya / rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ // 1.118.1 paśūn vāsāṃsi ratnāni dhanāni vividhāni ca / pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam // 1.118.2 yathā ca kuntī satkāraṃ kuryān mādryās tathā kuru / yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām // 1.118.3 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ / yasya pañca sutā vīrā jātāḥ surasutopamāḥ // 1.118.4 viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata / pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte // 1.118.5 tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ / nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ // 1.118.6 athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ / śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ // 1.118.7 tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ / amātyā jñātayaś caiva suhṛdaś copatasthire // 1.118.8 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam / avahan yānamukhyena saha mādryā susaṃvṛtam // 1.118.9 pāṇḍureṇātapatreṇa cāmaravyajanena ca / sarvavāditranādaiś ca samalaṃcakrire tataḥ // 1.118.10 ratnāni cāpy upādāya bahūni śataśo narāḥ / pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam // 1.118.11 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca / ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca // 1.118.12 yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ / agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ // 1.118.13 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ / rudantaḥ śokasaṃtaptā anujagmur narādhipam // 1.118.14 ayam asmān apāhāya duḥkhe cādhāya śāśvate / kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ // 1.118.15 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca / ramaṇīye vanoddeśe gaṅgātīre same śubhe // 1.118.16 nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ / sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ // 1.118.17 tatas tasya śarīraṃ tat sarvagandhaniṣevitam / śucikālīyakādigdhaṃ mukhyasnānādhivāsitam // 1.118.18 paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ // 1.118.18.2 candanena ca mukhyena śuklena samalepayan / kālāguruvimiśreṇa tathā tuṅgarasena ca // 1.118.19 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan / ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ // 1.118.20 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ // 1.118.20.2 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ / ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam // 1.118.21 tuṅgapadmakamiśreṇa candanena sugandhinā / anyaiś ca vividhair gandhair analpaiḥ samadāhayan // 1.118.22 tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā / hāhā putreti kausalyā papāta sahasā bhuvi // 1.118.23 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ / ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ // 1.118.24 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ / mānuṣaiḥ saha bhūtāni tiryagyonigatāny api // 1.118.25 tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ / sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ // 1.118.26 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ / udakaṃ cakrire tasya sarvāś ca kuruyoṣitaḥ // 1.118.27 kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān / sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan // 1.118.28 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ / tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ // 1.118.29 tad anānandam asvastham ākumāram ahṛṣṭavat / babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ // 1.118.30 tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ / daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā // 1.119.1 kurūṃś ca vipramukhyāṃś ca bhojayitvā sahasraśaḥ / ratnaughān dvijamukhyebhyo dattvā grāmavarān api // 1.119.2 kṛtaśaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān / ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam // 1.119.3 satataṃ smānvatapyanta tam eva bharatarṣabham / paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam // 1.119.4 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam / saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt // 1.119.5 atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ / śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā // 1.119.6 bahumāyāsamākīrṇo nānādoṣasamākulaḥ / luptadharmakriyācāro ghoraḥ kālo bhaviṣyati // 1.119.7 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane / mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ // 1.119.8 tatheti samanujñāya sā praviśyābravīt snuṣām / ambike tava putrasya durnayāt kila bhāratāḥ // 1.119.9 sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam // 1.119.9.2 tat kausalyām imām ārtāṃ putraśokābhipīḍitām / vanam ādāya bhadraṃ te gacchāvo yadi manyase // 1.119.10 tathety ukte ambikayā bhīṣmam āmantrya suvratā / vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata // 1.119.11 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama / dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā // 1.119.12 avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā / avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveśmani // 1.119.13 dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani / bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan // 1.119.14 jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe / dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati // 1.119.15 harṣād etān krīḍamānān gṛhya kākanilīyane / śiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ // 1.119.16 śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām / eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ // 1.119.17 pādeṣu ca nigṛhyainān vinihatya balād balī / cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān // 1.119.18 daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ / āste sma salile magnaḥ pramṛtāṃś ca vimuñcati // 1.119.19 phalāni vṛkṣam āruhya pracinvanti ca te yadā / tadā pādaprahāreṇa bhīmaḥ kampayate drumam // 1.119.20 prahāravegābhihatād drumād vyāghūrṇitās tataḥ / saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ // 1.119.21 na te niyuddhe na jave na yogyāsu kadā cana / kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram // 1.119.22 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ / apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā // 1.119.23 tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān / bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat // 1.119.24 tasya dharmād apetasya pāpāni paripaśyataḥ / mohād aiśvaryalobhāc ca pāpā matir ajāyata // 1.119.25 ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ / madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām // 1.119.26 atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram / prasahya bandhane baddhvā praśāsiṣye vasuṃdharām // 1.119.27 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanas tadā / nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ // 1.119.28 tato jalavihārārthaṃ kārayām āsa bhārata / celakambalaveśmāni vicitrāṇi mahānti ca // 1.119.29 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃ cid upetya ca / krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ // 1.119.30 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ // 1.119.30.2 divasānte pariśrāntā vihṛtya ca kurūdvahāḥ / vihārāvasatheṣv eva vīrā vāsam arocayan // 1.119.31 khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā / vāhayitvā kumārāṃs tāñ jalakrīḍāgatān vibhuḥ // 1.119.32 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam // 1.119.32.2 śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ / niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat // 1.119.33 tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ / gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat // 1.119.34 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam / udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ // 1.119.35 suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ / kupitair daṃśayām āsa sarveṣv evāṅgamarmasu // 1.119.36 daṃṣṭrāś ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ / tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ // 1.119.37 pratibuddhas tu bhīmas tān sarvān sarpān apothayat / sārathiṃ cāsya dayitam apahastena jaghnivān // 1.119.38 bhojane bhīmasenasya punaḥ prākṣepayad viṣam / kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // 1.119.39 vaiśyāputras tadācaṣṭa pārthānāṃ hitakāmyayā / tac cāpi bhuktvājarayad avikāro vṛkodaraḥ // 1.119.40 vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam / bhīmasaṃhanano bhīmas tad apy ajarayat tataḥ // 1.119.41 evaṃ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ / anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān // 1.119.42 pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ / udbhāvanam akurvanto vidurasya mate sthitāḥ // 1.119.43 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi / śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān // 1.120.1 maharṣer gautamasyāsīc charadvān nāma nāmataḥ / putraḥ kila mahārāja jātaḥ saha śarair vibho // 1.120.2 na tasya vedādhyayane tathā buddhir ajāyata / yathāsya buddhir abhavad dhanurvede paraṃtapa // 1.120.3 adhijagmur yathā vedāṃs tapasā brahmavādinaḥ / tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha // 1.120.4 dhanurvedaparatvāc ca tapasā vipulena ca / bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ // 1.120.5 tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ / prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava // 1.120.6 sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ / dhanurbāṇadharaṃ bālā lobhayām āsa gautamam // 1.120.7 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane / loke 'pratimasaṃsthānām utphullanayano 'bhavat // 1.120.8 dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi / vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata // 1.120.9 sa tu jñānagarīyastvāt tapasaś ca samanvayāt / avatasthe mahāprājño dhairyeṇa parameṇa ha // 1.120.10 yas tv asya sahasā rājan vikāraḥ samapadyata / tena susrāva reto 'sya sa ca tan nāvabudhyata // 1.120.11 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ / jagāma retas tat tasya śarastambe papāta ha // 1.120.12 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa / tasyātha mithunaṃ jajñe gautamasya śaradvataḥ // 1.120.13 mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā / kaś cit senācaro 'raṇye mithunaṃ tad apaśyata // 1.120.14 dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca / vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat // 1.120.15 sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā // 1.120.15.2 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ / ājagāma gṛhān eva mama putrāv iti bruvan // 1.120.16 tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat / gautamo 'pi tadāpetya dhanurvedaparo 'bhavat // 1.120.17 kṛpayā yan mayā bālāv imau saṃvardhitāv iti / tasmāt tayor nāma cakre tad eva sa mahīpatiḥ // 1.120.18 nihitau gautamas tatra tapasā tāv avindata / āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā // 1.120.19 caturvidhaṃ dhanurvedam astrāṇi vividhāni ca / nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā // 1.120.20 so 'cireṇaiva kālena paramācāryatāṃ gataḥ // 1.120.20.2 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ / dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ // 1.120.21 vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ // 1.120.21.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā / iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān // 1.121.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ / nādevasattvo vinayet kurūn astre mahābalān // 1.121.2 maharṣis tu bharadvājo havirdhāne caran purā / dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ // 1.121.3 tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata / tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe // 1.121.4 tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ / adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ // 1.121.5 agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān / pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ // 1.121.6 agniṣṭuj jātaḥ sa munis tato bharatasattama / bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat // 1.121.7 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ / tasyāpi drupado nāma tadā samabhavat sutaḥ // 1.121.8 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ / cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ // 1.121.9 tato vyatīte pṛṣate sa rājā drupado 'bhavat / pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ // 1.121.10 bharadvājo 'pi bhagavān āruroha divaṃ tadā / tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ // 1.121.11 śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata // 1.121.11.2 agnihotre ca dharme ca dame ca satataṃ ratā / alabhad gautamī putram aśvatthāmānam eva ca // 1.121.12 sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ / tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt // 1.121.13 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam / aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati // 1.121.14 sutena tena suprīto bhāradvājas tato 'bhavat / tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat // 1.121.15 sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam / brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ // 1.121.16 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt / āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham // 1.121.17 hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate / brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana // 1.121.18 tathaiveyaṃ dharā devī sāgarāntā sapattanā / kaśyapāya mayā dattā kṛtsnā nagaramālinī // 1.121.19 śarīramātram evādya mayedam avaśeṣitam / astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca // 1.121.20 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat // 1.121.20.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava / saprayogarahasyāni dātum arhasy aśeṣataḥ // 1.121.21 tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ / sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ // 1.121.22 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ / priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati // 1.121.23 tato drupadam āsādya bhāradvājaḥ pratāpavān / abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti // 1.122.1 akṛteyaṃ tava prajñā brahman nātisamañjasī / yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija // 1.122.2 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit / sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ // 1.122.3 sauhṛdāny api jīryante kālena parijīryatām / sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam // 1.122.4 na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit / kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati // 1.122.5 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru / āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam // 1.122.6 na daridro vasumato nāvidvān viduṣaḥ sakhā / śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate // 1.122.7 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam / tayoḥ sakhyaṃ vivāhaś ca na tu puṣṭavipuṣṭayoḥ // 1.122.8 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate // 1.122.9 drupadenaivam uktas tu bhāradvājaḥ pratāpavān / muhūrtaṃ cintayām āsa manyunābhipariplutaḥ // 1.122.10 sa viniścitya manasā pāñcālaṃ prati buddhimān / jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam // 1.122.11 kumārās tv atha niṣkramya sametā gajasāhvayāt / krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā // 1.122.12 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā / na ca te pratyapadyanta karma vīṭopalabdhaye // 1.122.13 atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā / prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān // 1.122.14 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām / bharatasyānvaye jātā ye vīṭāṃ nādhigacchata // 1.122.15 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ / asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate // 1.122.16 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā / tām anyayā samāyogo vīṭāyā grahaṇe mama // 1.122.17 tad apaśyan kumārās te vismayotphullalocanāḥ / aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan // 1.122.18 abhivādayāmahe brahman naitad anyeṣu vidyate / ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe // 1.122.19 ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām / sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate // 1.122.20 tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham / brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat // 1.122.21 bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata / yuktarūpaḥ sa hi gurur ity evam anucintya ca // 1.122.22 athainam ānīya tadā svayam eva susatkṛtam / paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ // 1.122.23 hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat // 1.122.23.2 maharṣer agniveśyasya sakāśam aham acyuta / astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā // 1.122.24 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ / avasaṃ tatra suciraṃ dhanurvedacikīrṣayā // 1.122.25 pāñcālarājaputras tu yajñaseno mahābalaḥ / mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ // 1.122.26 sa me tatra sakhā cāsīd upakārī priyaś ca me / tenāhaṃ saha saṃgamya ratavān suciraṃ bata // 1.122.27 bālyāt prabhṛti kauravya sahādhyayanam eva ca // 1.122.27.2 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ / abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam // 1.122.28 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ / abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā // 1.122.29 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape / mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca // 1.122.30 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā / abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan // 1.122.31 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam / saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat // 1.122.32 tato drupadam āgamya sakhipūrvam ahaṃ prabho / abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti // 1.122.33 upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam / sa māṃ nirākāram iva prahasann idam abravīt // 1.122.34 akṛteyaṃ tava prajñā brahman nātisamañjasī / yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija // 1.122.35 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kva cit / sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ // 1.122.36 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate // 1.122.37 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ / abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ // 1.122.38 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha / pautrān ādāya tān sarvān vasūni vividhāni ca // 1.122.39 śiṣyā iti dadau rājan droṇāya vidhipūrvakam / sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān // 1.122.40 pratigṛhya ca tān sarvān droṇo vacanam abravīt / rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā // 1.122.41 kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate / kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ // 1.122.42 tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate / arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ // 1.122.43 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ / prītipūrvaṃ pariṣvajya praruroda mudā tadā // 1.122.44 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca / grāhayām āsa divyāni mānuṣāṇi ca vīryavān // 1.122.45 rājaputrās tathaivānye sametya bharatarṣabha / abhijagmus tato droṇam astrārthe dvijasattamam // 1.122.46 vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ // 1.122.46.2 sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā / spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ // 1.122.47 duryodhanam upāśritya pāṇḍavān atyamanyata // 1.122.47.2 arjunas tu paraṃ yatnam ātasthe gurupūjane / astre ca paramaṃ yogaṃ priyo droṇasya cābhavat // 1.123.1 droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ / andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana // 1.123.2 tataḥ kadā cid bhuñjāne pravavau vāyur arjune / tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ // 1.123.3 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata / hastas tejasvino nityam annagrahaṇakāraṇāt // 1.123.4 tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ // 1.123.4.2 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata / upetya cainam utthāya pariṣvajyedam abravīt // 1.123.5 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ / tvatsamo bhavitā loke satyam etad bravīmi te // 1.123.6 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca / aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat // 1.123.7 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu / droṇaḥ saṃkīrṇayuddheṣu śikṣayām āsa pāṇḍavam // 1.123.8 tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ / rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ // 1.123.9 tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ / ekalavyo mahārāja droṇam abhyājagāma ha // 1.123.10 na sa taṃ pratijagrāha naiṣādir iti cintayan / śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā // 1.123.11 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ / araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam // 1.123.12 tasminn ācāryavṛttiṃ ca paramām āsthitas tadā / iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ // 1.123.13 parayā śraddhayā yukto yogena parameṇa ca / vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ // 1.123.14 atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ / rathair viniryayuḥ sarve mṛgayām arimardanāḥ // 1.123.15 tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā / rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān // 1.123.16 teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām / śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān // 1.123.17 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane / naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tadantike // 1.123.18 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe / lāghavaṃ darśayann astre mumoca yugapad yathā // 1.123.19 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha / taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ // 1.123.20 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā / prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ // 1.123.21 taṃ tato 'nveṣamāṇās te vane vananivāsinam / dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān // 1.123.22 na cainam abhyajānaṃs te tadā vikṛtadarśanam / athainaṃ paripapracchuḥ ko bhavān kasya vety uta // 1.123.23 niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam / droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam // 1.123.24 te tam ājñāya tattvena punar āgamya pāṇḍavāḥ / yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam // 1.123.25 kaunteyas tv arjuno rājann ekalavyam anusmaran / raho droṇaṃ samāgamya praṇayād idam abravīt // 1.123.26 nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ / bhavatokto na me śiṣyas tvadviśiṣṭo bhaviṣyati // 1.123.27 atha kasmān madviśiṣṭo lokād api ca vīryavān / asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ // 1.123.28 muhūrtam iva taṃ droṇaś cintayitvā viniścayam / savyasācinam ādāya naiṣādiṃ prati jagmivān // 1.123.29 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam / ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān // 1.123.30 ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt / abhigamyopasaṃgṛhya jagāma śirasā mahīm // 1.123.31 pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ / nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ // 1.123.32 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ / yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām // 1.123.33 ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam / kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ // 1.123.34 na hi kiṃ cid adeyaṃ me gurave brahmavittama / tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama // 1.123.35 ekalavyas tu tac chrutvā vaco droṇasya dāruṇam / pratijñām ātmano rakṣan satye ca nirataḥ sadā // 1.123.36 tathaiva hṛṣṭavadanas tathaivādīnamānasaḥ / chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ // 1.123.37 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata / na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa // 1.123.38 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ / droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam // 1.123.39 droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ / duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām // 1.123.40 aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat / tathāti puruṣān anyān tsārukau yamajāv ubhau // 1.123.41 yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ // 1.123.41.2 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ / buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ // 1.123.42 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ / tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān // 1.123.43 ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ // 1.123.43.2 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa // 1.123.44 tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān / droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha // 1.123.45 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam / avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat // 1.123.46 śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ / bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ // 1.123.47 madvākyasamakālaṃ ca śiro 'sya vinipātyatām / ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ // 1.123.48 tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ / saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca // 1.123.49 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam / tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ // 1.123.50 tato vitatadhanvānaṃ droṇas taṃ kurunandanam / sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha // 1.123.51 paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja / paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ // 1.123.52 sa muhūrtād iva punar droṇas taṃ pratyabhāṣata / atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi // 1.123.53 tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim / bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ // 1.123.54 tam uvācāpasarpeti droṇo 'prītamanā iva / naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan // 1.123.55 tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ / tenaiva kramayogena jijñāsuḥ paryapṛcchata // 1.123.56 anyāṃś ca śiṣyān bhīmādīn rājñaś caivānyadeśajān / tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ // 1.123.57 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata / tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām // 1.123.58 madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ / vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam // 1.123.59 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ / tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ // 1.123.60 muhūrtād iva taṃ droṇas tathaiva samabhāṣata / paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta // 1.123.61 paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata / na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata // 1.123.62 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ / pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham // 1.123.63 bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ / śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt // 1.123.64 arjunenaivam uktas tu droṇo hṛṣṭatanūruhaḥ / muñcasvety abravīt pārthaṃ sa mumocāvicārayan // 1.123.65 tatas tasya nagasthasya kṣureṇa niśitena ha / śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ // 1.123.66 tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam / mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam // 1.123.67 kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ / jagāma gaṅgām abhito majjituṃ bharatarṣabha // 1.123.68 avagāḍham atho droṇaṃ salile salilecaraḥ / grāho jagrāha balavāñ jaṅghānte kālacoditaḥ // 1.123.69 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat / grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva // 1.123.70 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ / āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat // 1.123.71 itare tu visaṃmūḍhās tatra tatra prapedire // 1.123.71.2 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam / viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā // 1.123.72 sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ / grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ // 1.123.73 athābravīn mahātmānaṃ bhāradvājo mahāratham / gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam // 1.123.74 astraṃ brahmaśiro nāma saprayoganivartanam // 1.123.74.2 na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana / jagad vinirdahed etad alpatejasi pātitam // 1.123.75 asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate / tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama // 1.123.76 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana / tadvadhāya prayuñjīthās tadāstram idam āhave // 1.123.77 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ / jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ // 1.123.78 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ // 1.123.78.2 kṛtāstrān dhārtarāṣṭrāṃś ca pāṇḍuputrāṃś ca bhārata / dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram // 1.124.1 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ / gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca // 1.124.2 rājan saṃprāptavidyās te kumarāḥ kurusattama / te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava // 1.124.3 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā / bhāradvāja mahat karma kṛtaṃ te dvijasattama // 1.124.4 yadā tu manyase kālaṃ yasmin deśe yathā yathā / tathā tathā vidhānāya svayam ājñāpayasva mām // 1.124.5 spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām / astrahetoḥ parākrāntān ye me drakṣyanti putrakān // 1.124.6 kṣattar yad gurur ācāryo bravīti kuru tat tathā / na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala // 1.124.7 tato rājānam āmantrya vidurānugato bahiḥ / bhāradvājo mahāprājño māpayām āsa medinīm // 1.124.8 samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām // 1.124.8.2 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite / avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara // 1.124.9 raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi / prekṣāgāraṃ suvihitaṃ cakrus tatra ca śilpinaḥ // 1.124.10 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha // 1.124.10.2 mañcāṃś ca kārayām āsus tatra jānapadā janāḥ / vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ // 1.124.11 tasmiṃs tato 'hani prāpte rājā sasacivas tadā / bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam // 1.124.12 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam / śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat // 1.124.13 gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara / striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ // 1.124.14 harṣād āruruhur mañcān meruṃ devastriyo yathā // 1.124.14.2 brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam / darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām // 1.124.15 pravāditaiś ca vāditrair janakautūhalena ca / mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā // 1.124.16 tataḥ śuklāmbaradharaḥ śuklayajñopavītavān / śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ // 1.124.17 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha / nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān // 1.124.18 sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ / brāhmaṇāṃś cātra mantrajñān vācayām āsa maṅgalam // 1.124.19 atha puṇyāhaghoṣasya puṇyasya tadanantaram / viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ // 1.124.20 tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ / baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ // 1.124.21 anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ / cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam // 1.124.22 ke cic charākṣepabhayāc chirāṃsy avananāmire / manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ // 1.124.23 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ / vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam // 1.124.24 tat kumārabalaṃ tatra gṛhītaśarakārmukam / gandharvanagarākāraṃ prekṣya te vismitābhavan // 1.124.25 sahasā cukruśus tatra narāḥ śatasahasraśaḥ / vismayotphullanayanāḥ sādhu sādhv iti bhārata // 1.124.26 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt / gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ // 1.124.27 gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ / tsarumārgān yathoddiṣṭāṃś ceruḥ sarvāsu bhūmiṣu // 1.124.28 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām / dadṛśus tatra sarveṣāṃ prayoge khaḍgacarmaṇām // 1.124.29 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau / avatīrṇau gadāhastāv ekaśṛṅgāv ivācalau // 1.124.30 baddhakakṣyau mahābāhū pauruṣe paryavasthitau / bṛṃhantau vāśitāhetoḥ samadāv iva kuñjarau // 1.124.31 tau pradakṣiṇasavyāni maṇḍalāni mahābalau / ceratur nirmalagadau samadāv iva govṛṣau // 1.124.32 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ / nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam // 1.124.33 kururāje ca raṅgasthe bhīme ca balināṃ vare / pakṣapātakṛtasnehaḥ sa dvidhevābhavaj janaḥ // 1.125.1 hā vīra kururājeti hā bhīmeti ca nardatām / puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ // 1.125.2 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān / bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt // 1.125.3 vārayaitau mahāvīryau kṛtayogyāv ubhāv api / mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ // 1.125.4 tatas tāv udyatagadau guruputreṇa vāritau / yugāntānilasaṃkṣubdhau mahāvegāv ivārṇavau // 1.125.5 tato raṅgāṅgaṇagato droṇo vacanam abravīt / nivārya vāditragaṇaṃ mahāmeghanibhasvanam // 1.125.6 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ / aindrir indrānujasamaḥ sa pārtho dṛśyatām iti // 1.125.7 ācāryavacanenātha kṛtasvastyayano yuvā / baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ // 1.125.8 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ / sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ // 1.125.9 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān / prāvādyanta ca vādyāni saśaṅkhāni samantataḥ // 1.125.10 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ / eṣa putro mahendrasya kurūṇām eṣa rakṣitā // 1.125.11 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ / eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ // 1.125.12 ity evam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ / kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat // 1.125.13 tena śabdena mahatā pūrṇaśrutir athābravīt / dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ // 1.125.14 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ / sahasaivotthito raṅge bhindann iva nabhastalam // 1.125.15 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ / avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ // 1.125.16 dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate / pṛthāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ // 1.125.17 tasmin samudite raṅge kathaṃ cit paryavasthite / darśayām āsa bībhatsur ācāryād astralāghavam // 1.125.18 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ / vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān // 1.125.19 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn / antardhānena cāstreṇa punar antarhito 'bhavat // 1.125.20 kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ / kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm // 1.125.21 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ / sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ // 1.125.22 bhramataś ca varāhasya lohasya pramukhe samam / pañca bāṇān asaṃsaktān sa mumocaikabāṇavat // 1.125.23 gavye viṣāṇakośe ca cale rajjvavalambite / nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim // 1.125.24 ity evamādi sumahat khaḍge dhanuṣi cābhavat / gadāyāṃ śastrakuśalo darśanāni vyadarśayat // 1.125.25 tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata / mandībhūte samāje ca vāditrasya ca nisvane // 1.125.26 dvāradeśāt samudbhūto māhātmya balasūcakaḥ / vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ // 1.125.27 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate / kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ // 1.125.28 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa / dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā // 1.125.29 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau / pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ // 1.125.30 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam / duryodhanam amitraghnam utthitaṃ paryavārayat // 1.125.31 sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ / babhau yathā dānavasaṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ // 1.125.32 datte 'vakāśe puruṣair vismayotphullalocanaiḥ / viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ // 1.126.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ // 1.126.2 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ / tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ // 1.126.3 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ / dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ // 1.126.4 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā / asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ // 1.126.5 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam / praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot // 1.126.6 sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ / ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat // 1.126.7 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ / bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim // 1.126.8 pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ / kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ // 1.126.9 asamāpte tatas tasya vacane vadatāṃ vara / yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ // 1.126.10 prītiś ca puruṣavyāghra duryodhanam athāspṛśat / hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha // 1.126.11 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā / yat kṛtaṃ tatra pārthena tac cakāra mahābalaḥ // 1.126.12 atha duryodhanas tatra bhrātṛbhiḥ saha bhārata / karṇaṃ pariṣvajya mudā tato vacanam abravīt // 1.126.13 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada / ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām // 1.126.14 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe / dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata // 1.126.15 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava / durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama // 1.126.16 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata / karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam // 1.126.17 anāhūtopasṛptānām anāhūtopajalpinām / ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase // 1.126.18 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna / vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate // 1.126.19 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata / guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ // 1.126.20 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ / bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam // 1.126.21 tato duryodhanenāpi sabhrātrā samarodyataḥ / pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ // 1.126.22 tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ / āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ // 1.126.23 tataḥ snehād dharihayaṃ dṛṣṭvā raṅgāvalokinam / bhāskaro 'py anayan nāśaṃ samīpopagatān ghanān // 1.126.24 meghacchāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ / sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata // 1.126.25 dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ / bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan // 1.126.26 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata / kuntibhojasutā mohaṃ vijñātārthā jagāma ha // 1.126.27 tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit / kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ // 1.126.28 tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau / putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana // 1.126.29 tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt / dvandvayuddhasamācāre kuśalaḥ sarvadharmavit // 1.126.30 ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ / kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati // 1.126.31 tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam / kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ // 1.126.32 tato viditvā pārthas tvāṃ pratiyotsyati vā na vā // 1.126.32.2 evam uktasya karṇasya vrīḍāvanatam ānanam / babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā // 1.126.33 ācārya trividhā yonī rājñāṃ śāstraviniścaye / tatkulīnaś ca śūraś ca senāṃ yaś ca prakarṣati // 1.126.34 yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati / tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate // 1.126.35 tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ / kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ // 1.126.36 abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ // 1.126.36.2 sacchatravālavyajano jayaśabdāntareṇa ca / uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā // 1.126.37 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te / prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa // 1.126.38 atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ // 1.126.38.2 evam uktas tataḥ karṇas tatheti pratyabhāṣata / harṣāc cobhau samāśliṣya parāṃ mudam avāpatuḥ // 1.126.39 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ / viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva // 1.127.1 tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ / karṇo 'bhiṣekārdraśirāḥ śirasā samavandata // 1.127.2 tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ / putreti paripūrṇārtham abravīd rathasārathiḥ // 1.127.3 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ / aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ // 1.127.4 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ / bhīmasenas tadā vākyam abravīt prahasann iva // 1.127.5 na tvam arhasi pārthena sūtaputra raṇe vadham / kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā // 1.127.6 aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama / śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare // 1.127.7 evam uktas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ / gaganasthaṃ viniḥśvasya divākaram udaikṣata // 1.127.8 tato duryodhanaḥ kopād utpapāta mahābalaḥ / bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ // 1.127.9 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam / vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam // 1.127.10 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā / śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila // 1.127.11 salilād utthito vahnir yena vyāptaṃ carācaram / dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam // 1.127.12 āgneyaḥ kṛttikāputro raudro gāṅgeya ity api / śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ // 1.127.13 kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ / ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ // 1.127.14 bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ // 1.127.14.2 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam / katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati // 1.127.15 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ / anena bāhuvīryeṇa mayā cājñānuvartinā // 1.127.16 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam / ratham āruhya padbhyāṃ vā vināmayatu kārmukam // 1.127.17 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt / sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat // 1.127.18 tato duryodhanaḥ karṇam ālambyātha kare nṛpa / dīpikāgnikṛtālokas tasmād raṅgād viniryayau // 1.127.19 pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate / bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam // 1.127.20 arjuneti janaḥ kaś cit kaś cit karṇeti bhārata / kaś cid duryodhanety evaṃ bruvantaḥ prasthitās tadā // 1.127.21 kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam / putram aṅgeśvaraṃ snehāc channā prītir avardhata // 1.127.22 duryodhanasyāpi tadā karṇam āsādya pārthiva / bhayam arjunasāṃjātaṃ kṣipram antaradhīyata // 1.127.23 sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam / yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo 'sti dhanurdharaḥ kṣitau // 1.127.24 tataḥ śiṣyān samānīya ācāryārtham acodayat / droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate // 1.128.1 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani / paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā // 1.128.2 tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ / ācāryadhanadānārthaṃ droṇena sahitā yayuḥ // 1.128.3 tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ / mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ // 1.128.4 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani / upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ // 1.128.5 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam / sa vairaṃ manasā dhyātvā droṇo drupadam abravīt // 1.128.6 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā / prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate // 1.128.7 evam uktvā prahasyainaṃ niścitya punar abravīt / mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam // 1.128.8 āśrame krīḍitaṃ yat tu tvayā bālye mayā saha / tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha // 1.128.9 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha / varaṃ dadāmi te rājan rājyasyārdham avāpnuhi // 1.128.10 arājā kila no rājñāṃ sakhā bhavitum arhati / ataḥ prayatitaṃ rājye yajñasena mayā tava // 1.128.11 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare / sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase // 1.128.12 anāścaryam idaṃ brahman vikrānteṣu mahātmasu / prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm // 1.128.13 evam uktas tu taṃ droṇo mokṣayām āsa bhārata / satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat // 1.128.14 mākandīm atha gaṅgāyās tīre janapadāyutām / so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam // 1.128.15 dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī // 1.128.15.2 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha / kṣātreṇa ca balenāsya nāpaśyat sa parājayam // 1.128.16 hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca / putrajanma parīpsan vai sa rājā tad adhārayat // 1.128.17 ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata // 1.128.17.2 evaṃ rājann ahicchatrā purī janapadāyutā / yudhi nirjitya pārthena droṇāya pratipāditā // 1.128.18 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / duryodhano lakṣayitva paryatapyata durmatiḥ // 1.129.1 tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ / anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān // 1.129.2 pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ / udbhāvanam akurvanto vidurasya mate sthitāḥ // 1.129.3 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā / kathayanti sma saṃbhūya catvareṣu sabhāsu ca // 1.129.4 prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ / rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet // 1.129.5 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ / pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati // 1.129.6 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam / abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam // 1.129.7 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit / saputraṃ vividhair bhogair yojayiṣyati pūjayan // 1.129.8 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām / yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ // 1.129.9 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame / īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat // 1.129.10 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ / paurānurāgasaṃtaptaḥ paścād idam abhāṣata // 1.129.11 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ / tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam // 1.129.12 matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati / asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ // 1.129.13 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā / tvam apy aguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān // 1.129.14 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ / tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ // 1.129.15 te vayaṃ rājavaṃśena hīnāḥ saha sutair api / avajñātā bhaviṣyāmo lokasya jagatīpate // 1.129.16 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ / na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām // 1.129.17 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa / dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaśe jane // 1.129.18 dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam / muhūrtam iva saṃcintya duryodhanam athābravīt // 1.130.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ / sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ // 1.130.2 nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam / nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ // 1.130.3 tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ / guṇavāṃl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ // 1.130.4 sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ / pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ // 1.130.5 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam / bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ // 1.130.6 te purā satkṛtās tāta pāṇḍunā pauravā janāḥ / kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān // 1.130.7 evam etan mayā tāta bhāvitaṃ doṣam ātmani / dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ // 1.130.8 dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ / arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate // 1.130.9 sa bhavān pāṇḍavān āśu vivāsayitum arhati / mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam // 1.130.10 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati / tadā kuntī sahāpatyā punar eṣyati bhārata // 1.130.11 duryodhana mamāpy etad dhṛdi saṃparivartate / abhiprāyasya pāpatvān naitat tu vivṛṇomy aham // 1.130.12 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ / vivāsyamānān kaunteyān anumaṃsyanti karhi cit // 1.130.13 samā hi kauraveyāṇāṃ vayam ete ca putraka / naite viṣamam iccheyur dharmayuktā manasvinaḥ // 1.130.14 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām / kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā // 1.130.15 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ / yataḥ putras tato droṇo bhavitā nātra sāṃśayaḥ // 1.130.16 kṛpaḥ śāradvataś caiva yata ete trayas tataḥ / droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit // 1.130.17 kṣattārthabaddhas tv asmākaṃ pracchannaṃ tu yataḥ pare / na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum // 1.130.18 sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya / vāraṇāvatam adyaiva nātra doṣo bhaviṣyati // 1.130.19 vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam / śokapāvakam udbhūtaṃ karmaṇaitena nāśaya // 1.130.20 tato duryodhano rājā sarvās tāḥ prakṛtīḥ śanaiḥ / arthamānapradānābhyāṃ saṃjahāra sahānujaḥ // 1.131.1 dhṛtarāṣṭraprayuktās tu ke cit kuśalamantriṇaḥ / kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam // 1.131.2 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi / upasthitaḥ paśupater nagare vāraṇāvate // 1.131.3 sarvaratnasamākīrṇe puṃsāṃ deśe manorame / ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ // 1.131.4 kathyamāne tathā ramye nagare vāraṇāvate / gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa // 1.131.5 yadā tv amanyata nṛpo jātakautūhalā iti / uvācainān atha tadā pāṇḍavān ambikāsutaḥ // 1.131.6 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ / ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam // 1.131.7 te tāta yadi manyadhvam utsavaṃ vāraṇāvate / sagaṇāḥ sānuyātrāś ca viharadhvaṃ yathāmarāḥ // 1.131.8 brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ / prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ // 1.131.9 kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam / idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha // 1.131.10 dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ / ātmanaś cāsahāyatvaṃ tatheti pratyuvāca tam // 1.131.11 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim / droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam // 1.131.12 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm / yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacas tadā // 1.131.13 ramaṇīye janākīrṇe nagare vāraṇāvate / sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt // 1.131.14 prasannamanasaḥ sarve puṇyā vāco vimuñcata / āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati // 1.131.15 evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ / prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān // 1.131.16 svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ / mā ca vo 'stv aśubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ // 1.131.17 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ / kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam // 1.131.18 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu / duryodhanaḥ paraṃ harṣam ājagāma durātmavān // 1.132.1 sa purocanam ekāntam ānīya bharatarṣabha / gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt // 1.132.2 mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā / yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi // 1.132.3 na hi me kaś cid anyo 'sti vaiśvāsikataras tvayā / sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā // 1.132.4 saṃrakṣa tāta mantraṃ ca sapatnāṃś ca mamoddhara / nipuṇenābhyupāyena yad bravīmi tathā kuru // 1.132.5 pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam / utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt // 1.132.6 sa tvaṃ rāsabhayuktena syandanenāśugāminā / vāraṇāvatam adyaiva yathā yāsi tathā kuru // 1.132.7 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam / āyudhāgāram āśritya kārayethā mahādhanam // 1.132.8 śaṇasarjarasādīni yāni dravyāṇi kāni cit / āgneyāny uta santīha tāni sarvāṇi dāpaya // 1.132.9 sarpiṣā ca satailena lākṣayā cāpy analpayā / mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ // 1.132.10 śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca / tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ // 1.132.11 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ / āgneyam iti tat kāryam iti cānye ca mānavāḥ // 1.132.12 veśmany evaṃ kṛte tatra kṛtvā tān paramārcitān / vāsayeḥ pāṇḍaveyāṃś ca kuntīṃ ca sasuhṛjjanām // 1.132.13 tatrāsanāni mukhyāni yānāni śayanāni ca / vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā // 1.132.14 yathā rameran viśrabdhā nagare vāraṇāvate / tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ // 1.132.15 jñātvā tu tān suviśvastāñ śayānān akutobhayān / agnis tatas tvayā deyo dvāratas tasya veśmanaḥ // 1.132.16 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ / jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit // 1.132.17 tat tatheti pratijñāya kauravāya purocanaḥ / prāyād rāsabhayuktena nagaraṃ vāraṇāvatam // 1.132.18 sa gatvā tvarito rājan duryodhanamate sthitaḥ / yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ // 1.132.19 pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ / ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat // 1.133.1 rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ / anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca // 1.133.2 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ / samāliṅgya samānāṃś ca bālaiś cāpy abhivāditāḥ // 1.133.3 sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam / sarvāḥ prakṛtayaś caiva prayayur vāraṇāvatam // 1.133.4 viduraś ca mahāprājñas tathānye kurupuṃgavāḥ / paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ // 1.133.5 tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā / śocamānāḥ pāṇḍuputrān atīva bharatarṣabha // 1.133.6 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ / dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati // 1.133.7 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ / bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ // 1.133.8 kuta eva mahāprājñau mādrīputrau kariṣyataḥ // 1.133.8.2 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate / adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate // 1.133.9 vivāsyamānān asthāne kaunteyān bharatarṣabhān // 1.133.9.2 piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā / vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ // 1.133.10 sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati / rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate // 1.133.11 vayam etad amṛṣyantaḥ sarva eva purottamāt / gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ // 1.133.12 tāṃs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ / uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ // 1.133.13 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ / aśaṅkamānais tat kāryam asmābhir iti no vratam // 1.133.14 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam / āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham // 1.133.15 yadā tu kāryam asmākaṃ bhavadbhir upapatsyate / tadā kariṣyatha mama priyāṇi ca hitāni ca // 1.133.16 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam / āśīrbhir abhinandyaināñ jagmur nagaram eva hi // 1.133.17 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit / bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt // 1.133.18 prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān // 1.133.18.2 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā / alohaṃ niśitaṃ śastraṃ śarīraparikartanam // 1.133.19 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ // 1.133.19.2 kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ / na dahed iti cātmānaṃ yo rakṣati sa jīvati // 1.133.20 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ / nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ // 1.133.21 anāptair dattam ādatte naraḥ śastram alohajam / śvāvic charaṇam āsādya pramucyeta hutāśanāt // 1.133.22 caran mārgān vijānāti nakṣatrair vindate diśaḥ / ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate // 1.133.23 anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam / pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān // 1.133.24 nivṛtte vidure caiva bhīṣme paurajane tathā / ajātaśatrum āmantrya kuntī vacanam abravīt // 1.133.25 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva / tvayā ca tat tathety ukto jānīmo na ca tad vayam // 1.133.26 yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat / śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca // 1.133.27 viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt / panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt // 1.133.28 jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt / vijñātam iti tat sarvam ity ukto viduro mayā // 1.133.29 aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te / vāraṇāvatam āsādya dadṛśur nāgaraṃ janam // 1.133.30 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt / sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ // 1.134.1 śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ / abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā // 1.134.2 te samāsādya kaunteyān vāraṇāvatakā janāḥ / kṛtvā jayāśiṣaḥ sarve parivāryopatasthire // 1.134.3 tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ / vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ // 1.134.4 satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ / alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam // 1.134.5 te praviśya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān / brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu // 1.134.6 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā / upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api // 1.134.7 arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ / jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ // 1.134.8 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca / āsanāni ca mukhyāni pradadau sa purocanaḥ // 1.134.9 tatra te satkṛtās tena sumahārhaparicchadāḥ / upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ // 1.134.10 daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ / nivedayām āsa gṛhaṃ śivākhyam aśivaṃ tadā // 1.134.11 tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ / purocanasya vacanāt kailāsam iva guhyakāḥ // 1.134.12 tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ / uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ // 1.134.13 jighran somya vasāgandhaṃ sarpir jatuvimiśritam // 1.134.13.2 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa / śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi // 1.134.14 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam // 1.134.14.2 śilpibhiḥ sukṛtaṃ hy āptair vinītair veśmakarmaṇi / viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ // 1.134.15 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā / āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā // 1.134.16 te vayaṃ bodhitās tena buddhavanto 'śivaṃ gṛham / ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ // 1.134.17 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān / tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam // 1.134.18 iha yattair nirākārair vastavyam iti rocaye / naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ // 1.134.19 yadi vindeta cākāram asmākaṃ hi purocanaḥ / śīghrakārī tato bhūtvā prasahyāpi daheta naḥ // 1.134.20 nāyaṃ bibhety upakrośād adharmād vā purocanaḥ / tathā hi vartate mandaḥ suyodhanamate sthitaḥ // 1.134.21 api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ / kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ // 1.134.22 dharma ity eva kupyeta tathānye kurupuṃgavāḥ // 1.134.22.2 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi / spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ // 1.134.23 apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ / hīnakośān mahākośaḥ prayogair ghātayed dhruvam // 1.134.24 tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam / vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit // 1.134.25 te vayaṃ mṛgayāśīlāś carāma vasudhām imām / tathā no viditā mārgā bhaviṣyanti palāyatām // 1.134.26 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam / gūḍhocchvasān na nas tatra hutāśaḥ saṃpradhakṣyati // 1.134.27 vasato 'tra yathā cāsmān na budhyeta purocanaḥ / pauro vāpi janaḥ kaś cit tathā kāryam atandritaiḥ // 1.134.28 vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit / vivikte pāṇḍavān rājann idaṃ vacanam abravīt // 1.135.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam / pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ // 1.135.2 pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān / pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ // 1.135.3 kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ / bhavanasya tava dvāri pradāsyati hutāśanam // 1.135.4 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ / iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam // 1.135.5 kiṃ cic ca vidureṇokto mlecchavācāsi pāṇḍava / tvayā ca tat tathety uktam etad viśvāsakāraṇam // 1.135.6 uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai // 1.135.7 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam / na vidyate kaveḥ kiṃ cid abhijñānaprayojanam // 1.135.8 yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi / bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ // 1.135.9 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ / purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt // 1.135.10 sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ / asmān api ca duṣṭātmā nityakālaṃ prabādhate // 1.135.11 sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt / asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ // 1.135.12 samṛddham āyudhāgāram idaṃ tasya durātmanaḥ / vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat // 1.135.13 idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam / prāg eva viduro veda tenāsmān anvabodhayat // 1.135.14 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā / purocanasyāviditān asmāṃs tvaṃ vipramocaya // 1.135.15 sa tatheti pratiśrutya khanako yatnam āsthitaḥ / parikhām utkiran nāma cakāra sumahad bilam // 1.135.16 cakre ca veśmanas tasya madhye nātimahan mukham / kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata // 1.135.17 purocanabhayāc caiva vyadadhāt saṃvṛtaṃ mukham / sa tatra ca gṛhadvāri vasaty aśubhadhīḥ sadā // 1.135.18 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa / divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam // 1.135.19 viśvastavad aviśvastā vañcayantaḥ purocanam / atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ // 1.135.20 na cainān anvabudhyanta narā nagaravāsinaḥ / anyatra vidurāmātyāt tasmāt khanakasattamāt // 1.135.21 tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān / viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ // 1.136.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ / bhīmasenārjunau caiva yamau covāca dharmavit // 1.136.2 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ / vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane // 1.136.3 āyudhāgāram ādīpya dagdhvā caiva purocanam / ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ // 1.136.4 atha dānāpadeśena kuntī brāhmaṇabhojanam / cakre niśi mahad rājann ājagmus tatra yoṣitaḥ // 1.136.5 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata / jagmur niśi gṛhān eva samanujñāpya mādhavīm // 1.136.6 niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā / annārthinī samabhyāgāt saputrā kālacoditā // 1.136.7 sā pītvā madirāṃ mattā saputrā madavihvalā / saha sarvaiḥ sutai rājaṃs tasminn eva niveśane // 1.136.8 suṣvāpa vigatajñānā mṛtakalpā narādhipa // 1.136.8.2 atha pravāte tumule niśi supte jane vibho / tad upādīpayad bhīmaḥ śete yatra purocanaḥ // 1.136.9 tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ / prādurāsīt tadā tena bubudhe sa janavrajaḥ // 1.136.10 duryodhanaprayuktena pāpenākṛtabuddhinā / gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat // 1.136.11 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī / yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā // 1.136.12 diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ / anāgasaḥ suviśvastān yo dadāha narottamān // 1.136.13 evaṃ te vilapanti sma vāraṇāvatakā janāḥ / parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ // 1.136.14 pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ / bilena tena nirgatya jagmur gūḍham alakṣitāḥ // 1.136.15 tena nidroparodhena sādhvasena ca pāṇḍavāḥ / na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ // 1.136.16 bhīmasenas tu rājendra bhīmavegaparākramaḥ / jagāma bhrātṝn ādāya sarvān mātaram eva ca // 1.136.17 skandham āropya jananīṃ yamāv aṅkena vīryavān / pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau // 1.136.18 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan / sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ // 1.136.19 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ / tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān // 1.137.1 nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ / jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam // 1.137.2 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā / pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ // 1.137.3 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ / dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān // 1.137.4 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate / droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ // 1.137.5 te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ / saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi // 1.137.6 tato vyapohamānās te pāṇḍavārthe hutāśanam / niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam // 1.137.7 khanakena tu tenaiva veśma śodhayatā bilam / pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam // 1.137.8 tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ / pāṇḍavān agninā dagdhān amātyaṃ ca purocanam // 1.137.9 śrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam / vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ // 1.137.10 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ / teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ // 1.137.11 gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam / satkārayantu tān vīrān kuntirājasutāṃ ca tām // 1.137.12 kārayantu ca kulyāni śubhrāṇi ca mahānti ca / ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api // 1.137.13 evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam / pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanaiḥ // 1.137.14 evam uktvā tataś cakre jñātibhiḥ parivāritaḥ / udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ // 1.137.15 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ / viduras tv alpaśaś cakre śokaṃ veda paraṃ hi saḥ // 1.137.16 pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt / javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ // 1.137.17 vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ / yatamānā vanaṃ rājan gahanaṃ pratipedire // 1.137.18 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ / punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ // 1.137.19 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane / diśaś ca na prajānīmo gantuṃ caiva na śaknumaḥ // 1.137.20 taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ / kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ // 1.137.21 punar asmān upādāya tathaiva vraja bhārata / tvaṃ hi no balavān eko yathā satatagas tathā // 1.137.22 ity ukto dharmarājena bhīmaseno mahābalaḥ / ādāya kuntīṃ bhrātṝṃś ca jagāmāśu mahābalaḥ // 1.137.23 tena vikramatā tūrṇam ūruvegasamīritam / pravavāv anilo rājañ śuciśukrāgame yathā // 1.138.1 sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn / ārujan dārugulmāṃś ca pathas tasya samīpajān // 1.138.2 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ / tasya vegena pāṇḍūnāṃ mūrccheva samajāyata // 1.138.3 asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ / pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā // 1.138.4 kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm / avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca // 1.138.5 āgamaṃs te vanoddeśam alpamūlaphalodakam / krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ // 1.138.6 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ / aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ // 1.138.7 te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ / nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā // 1.138.8 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat / nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat // 1.138.9 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ / pānīyaṃ mṛgayāmīha viśramadhvam iti prabho // 1.138.10 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ / dhruvam atra jalasthāyo mahān iti matir mama // 1.138.11 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata / jagāma tatra yatra sma ruvanti jalacāriṇaḥ // 1.138.12 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha / uttarīyeṇa pānīyam ājahāra tadā nṛpa // 1.138.13 gavyūtimātrād āgatya tvarito mātaraṃ prati / sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale // 1.138.14 bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ // 1.138.14.2 śayaneṣu parārdhyeṣu ye purā vāraṇāvate / nādhijagmus tadā nidrāṃ te 'dya suptā mahītale // 1.138.15 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ / kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām // 1.138.16 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ / prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām // 1.138.17 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām / śayānāṃ paśyatādyeha pṛthivyām atathocitām // 1.138.18 dharmād indrāc ca vāyoś ca suṣuve yā sutān imān / seyaṃ bhūmau pariśrāntā śete hy adyātathocitā // 1.138.19 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param / yo 'ham adya naravyāghrān suptān paśyāmi bhūtale // 1.138.20 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ / so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham // 1.138.21 ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi / śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim // 1.138.22 aśvināv iva devānāṃ yāv imau rūpasaṃpadā / tau prākṛtavad adyemau prasuptau dharaṇītale // 1.138.23 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ / sa jīvet susukhaṃ loke grāme druma ivaikajaḥ // 1.138.24 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ / caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ // 1.138.25 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ / te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ // 1.138.26 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ / jīvanty anyonyam āśritya drumāḥ kānanajā iva // 1.138.27 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā / vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt // 1.138.28 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ / kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam // 1.138.29 nātidūre ca nagaraṃ vanād asmād dhi lakṣaye / jāgartavye svapantīme hanta jāgarmy ahaṃ svayam // 1.138.30 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ / iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā // 1.138.31 tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ / avidūre vanāt tasmāc chālavṛkṣam upāśritaḥ // 1.139.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ / virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ // 1.139.2 piśitepsuḥ kṣudhārtas tān apaśyata yadṛcchayā // 1.139.2.2 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān / jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca // 1.139.3 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ / āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt // 1.139.4 upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ / snehasravān prasravati jihvā paryeti me mukham // 1.139.5 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ / deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca // 1.139.6 ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api / uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu // 1.139.7 gaccha jānīhi ke tv ete śerate vanam āśritāḥ / mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me // 1.139.8 hatvaitān mānuṣān sarvān ānayasva mamāntikam / asmadviṣayasuptebhyo naitebhyo bhayam asti te // 1.139.9 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ / bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama // 1.139.10 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī / jagāma tatra yatra sma pāṇḍavā bharatarṣabha // 1.139.11 dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha / śayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam // 1.139.12 dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam / rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi // 1.139.13 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ / kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama // 1.139.14 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam / patisneho 'tibalavān na tathā bhrātṛsauhṛdam // 1.139.15 muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca / hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ // 1.139.16 sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam / upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ // 1.139.17 vilajjamāneva latā divyābharaṇabhūṣitā / smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt // 1.139.18 kutas tvam asi saṃprāptaḥ kaś cāsi puruṣarṣabha / ka ime śerate ceha puruṣā devarūpiṇaḥ // 1.139.19 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha / śete vanam idaṃ prāpya viśvastā svagṛhe yathā // 1.139.20 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam / vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ // 1.139.21 tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā / bibhakṣayiṣatā māṃsaṃ yuṣmākam amaropama // 1.139.22 sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham / nānyaṃ bhartāram icchāmi satyam etad bravīmi te // 1.139.23 etad vijñāya dharmajña yuktaṃ mayi samācara / kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām // 1.139.24 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt / vatsyāvo giridurgeṣu bhartā bhava mamānagha // 1.139.25 antarikṣacarā hy asmi kāmato vicarāmi ca / atulām āpnuhi prītiṃ tatra tatra mayā saha // 1.139.26 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān / parityajeta ko nv adya prabhavann iva rākṣasi // 1.139.27 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam / mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ // 1.139.28 yat te priyaṃ tat kariṣye sarvān etān prabodhaya / mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt // 1.139.29 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi / na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ // 1.139.30 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam / na manuṣyā na gandharvā na yakṣāś cārulocane // 1.139.31 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru / taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam // 1.139.32 tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ / avatīrya drumāt tasmād ājagāmātha pāṇḍavān // 1.140.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ / meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ // 1.140.2 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam / hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ // 1.140.3 āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ / tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru // 1.140.4 ahaṃ kāmagamā vīra rakṣobalasamanvitā / āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā // 1.140.5 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa / sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā // 1.140.6 mā bhais tvaṃ vipulaśroṇi naiṣa kaś cin mayi sthite / aham enaṃ haniṣyāmi prekṣantyās te sumadhyame // 1.140.7 nāyaṃ pratibalo bhīru rākṣasāpasado mama / soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ // 1.140.8 paśya bāhū suvṛttau me hastihastanibhāv imau / ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama // 1.140.9 vikramaṃ me yathendrasya sādya drakṣyasi śobhane / māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam // 1.140.10 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam / dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ // 1.140.11 tathā saṃjalpatas tasya bhīmasenasya bhārata / vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ // 1.140.12 avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ / sragdāmapūritaśikhaṃ samagrendunibhānanam // 1.140.13 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam / sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam // 1.140.14 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam / puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādakaḥ // 1.140.15 saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama / utphālya vipule netre tatas tām idam abravīt // 1.140.16 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ / na bibheṣi hiḍimbe kiṃ matkopād vipramohitā // 1.140.17 dhik tvām asati puṃskāme mama vipriyakāriṇi / pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari // 1.140.18 yān imān āśritākārṣīr apriyaṃ sumahan mama / eṣa tān adya vai sarvān haniṣyāmi tvayā saha // 1.140.19 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ / vadhāyābhipapātaināṃ dantair dantān upaspṛśan // 1.140.20 tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ / bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt // 1.140.21 bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva / bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt // 1.141.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ / mām āsādaya durbuddhe tarasā tvaṃ narāśana // 1.141.2 mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi / viśeṣato 'napakṛte pareṇāpakṛte sati // 1.141.3 na hīyaṃ svavaśā bālā kāmayaty adya mām iha / coditaiṣā hy anaṅgena śarīrāntaracāriṇā // 1.141.4 bhaginī tava durbuddhe rākṣasānāṃ yaśohara // 1.141.4.2 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca / kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam // 1.141.5 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa / mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi // 1.141.6 samāgaccha mayā sārdham ekenaiko narāśana / aham eva nayiṣyāmi tvām adya yamasādanam // 1.141.7 adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām / kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ // 1.141.8 adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te / karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe // 1.141.9 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam / purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān // 1.141.10 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi / drakṣaty adripratīkāśaṃ siṃheneva mahādvipam // 1.141.11 nirābādhās tvayi hate mayā rākṣasapāṃsana / vanam etac cariṣyanti puruṣā vanacāriṇaḥ // 1.141.12 garjitena vṛthā kiṃ te katthitena ca mānuṣa / kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ // 1.141.13 balinaṃ manyase yac ca ātmānam aparākramam / jñāsyasy adya samāgamya mayātmānaṃ balādhikam // 1.141.14 na tāvad etān hiṃsiṣye svapantv ete yathāsukham / eṣa tvām eva durbuddhe nihanmy adyāpriyaṃvadam // 1.141.15 pītvā tavāsṛg gātrebhyas tataḥ paścād imān api / haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm // 1.141.16 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ / abhyadhāvata saṃkruddho bhīmasenam ariṃdamam // 1.141.17 tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ / vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva // 1.141.18 nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha / tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā // 1.141.19 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ / bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam // 1.141.20 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ / mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti // 1.141.21 anyonyaṃ tau samāsādya vicakarṣatur ojasā / rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param // 1.141.22 babhañjatur mahāvṛkṣāṃl latāś cākarṣatus tataḥ / mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau // 1.141.23 tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ / saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām // 1.141.24 prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam / vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha // 1.142.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā / uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ // 1.142.2 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini / kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava // 1.142.3 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ / ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi // 1.142.4 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat / nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca // 1.142.5 tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini / bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā // 1.142.6 krūrabuddher ahaṃ tasya vacanād āgatā iha / adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam // 1.142.7 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe / coditā tava putrasya manmathena vaśānugā // 1.142.8 tato vṛto mayā bhartā tava putro mahābalaḥ / apanetuṃ ca yatito na caiva śakito mayā // 1.142.9 cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ / svayam evāgato hantum imān sarvāṃs tavātmajān // 1.142.10 sa tena mama kāntena tava putreṇa dhīmatā / balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā // 1.142.11 vikarṣantau mahāvegau garjamānau parasparam / paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau // 1.142.12 tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ / arjuno nakulaś caiva sahadevaś ca vīryavān // 1.142.13 tau te dadṛśur āsaktau vikarṣantau parasparam / kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau // 1.142.14 tāv anyonyaṃ samāśliṣya vikarṣantau parasparam / dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ // 1.142.15 vasudhāreṇusaṃvītau vasudhādharasaṃnibhau / vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau // 1.142.16 rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu / uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva // 1.142.17 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam / sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ // 1.142.18 sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam / nakulaḥ sahadevaś ca mātaraṃ gopayiṣyataḥ // 1.142.19 udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā / na jātv ayaṃ punar jīven madbāhvantaram āgataḥ // 1.142.20 kim anena ciraṃ bhīma jīvatā pāparakṣasā / gantavyaṃ na ciraṃ sthātum iha śakyam ariṃdama // 1.142.21 purā saṃrajyate prācī purā saṃdhyā pravartate / raudre muhūrte rakṣāṃsi prabalāni bhavanti ca // 1.142.22 tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam / purā vikurute māyāṃ bhujayoḥ sāram arpaya // 1.142.23 arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ / utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam // 1.142.24 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ / vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi // 1.142.25 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi / karomi tava sāhāyyaṃ śīghram eva nihanyatām // 1.142.26 atha vāpy aham evainaṃ haniṣyāmi vṛkodara / kṛtakarmā pariśrāntaḥ sādhu tāvad upārama // 1.142.27 tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ / niṣpiṣyainaṃ balād bhūmau paśumāram amārayat // 1.142.28 sa māryamāṇo bhīmena nanāda vipulaṃ svanam / pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ // 1.142.29 bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ / madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān // 1.142.30 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ / apūjayan naravyāghraṃ bhīmasenam ariṃdamam // 1.142.31 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam / punar evārjuno vākyam uvācedaṃ vṛkodaram // 1.142.32 nadūre nagaraṃ manye vanād asmād ahaṃ prabho / śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ // 1.142.33 tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ / prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī // 1.142.34 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm / hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam // 1.143.1 kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ / śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava // 1.143.2 vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam / rakṣasas tasya bhaginī kiṃ naḥ kruddhā kariṣyati // 1.143.3 hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ / yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt // 1.143.4 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam / tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe // 1.143.5 soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā / so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai // 1.143.6 mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā / vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe // 1.143.7 vareṇāpi tathānena tvayā cāpi yaśasvini / tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati // 1.143.8 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā / bhartrānena mahābhāge saṃyojaya sutena te // 1.143.9 tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam / punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe // 1.143.10 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā / vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān // 1.143.11 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ / yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām // 1.143.12 āpadas taraṇe prāṇān dhārayed yena yena hi / sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā // 1.143.13 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ / vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate // 1.143.14 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate / yena yenācared dharmaṃ tasmin garhā na vidyate // 1.143.15 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ / sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame // 1.143.16 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam / bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ // 1.143.17 ahaḥsu viharānena yathākāmaṃ manojavā / ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi // 1.143.18 tatheti tat pratijñāya hiḍimbā rākṣasī tadā / bhīmasenam upādāya ūrdhvam ācakrame tataḥ // 1.143.19 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca / mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā // 1.143.20 kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā / saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam // 1.143.21 tathaiva vanadurgeṣu puṣpitadrumasānuṣu / saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca // 1.143.22 nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca / sutīrthavanatoyāsu tathā girinadīṣu ca // 1.143.23 sagarasya pradeśeṣu maṇihemaciteṣu ca / pattaneṣu ca ramyeṣu mahāśālavaneṣu ca // 1.143.24 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu / guhyakānāṃ nivāseṣu tāpasāyataneṣu ca // 1.143.25 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca / bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam // 1.143.26 ramayantī tathā bhīmaṃ tatra tatra manojavā / prajajñe rākṣasī putraṃ bhīmasenān mahābalam // 1.143.27 virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam / bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam // 1.143.28 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam / mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam // 1.143.29 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam / yaḥ piśācān atīvānyān babhūvāti sa mānuṣān // 1.143.30 bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate / sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī // 1.143.31 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca / kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ // 1.143.32 praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā / mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ // 1.143.33 ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata / abhavat tena nāmāsya ghaṭotkaca iti sma ha // 1.143.34 anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ / teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ // 1.143.35 saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ / hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata // 1.143.36 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ / āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam // 1.143.37 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā / karṇasyāprativīryasya vināśāya mahātmanaḥ // 1.143.38 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn / apakramya yayū rājaṃs tvaramāṇā mahārathāḥ // 1.144.1 matsyāṃs trigartān pāñcālān kīcakān antareṇa ca / ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca // 1.144.2 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ / saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ // 1.144.3 kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ / kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ // 1.144.4 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ / nītiśāstraṃ ca dharmajñā dadṛśus te pitāmaham // 1.144.5 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā / tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ // 1.144.6 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ / yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ // 1.144.7 tad viditvāsmi saṃprāptaś cikīrṣuḥ paramaṃ hitam / na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ // 1.144.8 samās te caiva me sarve yūyaṃ caiva na saṃśayaḥ / dīnato bālataś caiva snehaṃ kurvanti bāndhavāḥ // 1.144.9 tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam / snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata // 1.144.10 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam / vasateha praticchannā mamāgamanakāṅkṣiṇaḥ // 1.144.11 evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān / ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ // 1.144.12 jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ / pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ // 1.144.13 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī / bhīmasenārjunabalād bhokṣyaty ayam asaṃśayaḥ // 1.144.14 putrās tava ca mādryāś ca sarva eva mahārathāḥ / svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā // 1.144.15 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām / rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ // 1.144.16 anugṛhya suhṛdvargaṃ dhanena ca sukhena ca / pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ // 1.144.17 evam uktvā niveśyainān brāhmaṇasya niveśane / abravīt pārthivaśreṣṭham ṛṣir dvaipāyanas tadā // 1.144.18 iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ / deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam // 1.144.19 sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa / jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ // 1.144.20 ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ / ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ // 1.145.1 ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ / ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane // 1.145.2 ramaṇīyāni paśyanto vanāni vividhāni ca / pārthivān api coddeśān saritaś ca sarāṃsi ca // 1.145.3 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate / babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ // 1.145.4 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi / tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak // 1.145.5 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ / ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ // 1.145.6 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām / aticakrāma sumahān kālo 'tha bharatarṣabha // 1.145.7 tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ / saṃgatyā bhīmasenas tu tatrāste pṛthayā saha // 1.145.8 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane / bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata // 1.145.9 rorūyamāṇāṃs tān sarvān paridevayataś ca sā / kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame // 1.145.10 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ / uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ // 1.145.11 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane / ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ // 1.145.12 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham / priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham // 1.145.13 etāvān puruṣas tāta kṛtaṃ yasmin na naśyati / yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ // 1.145.14 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam / tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet // 1.145.15 jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam / vidite vyavasiṣyāmi yady api syāt suduṣkaram // 1.145.16 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam / ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate // 1.145.17 antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ / viveśa kuntī tvaritā baddhavatseva saurabhī // 1.145.18 tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca / duhitrā caiva sahitaṃ dadarśa vikṛtānanam // 1.145.19 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam / duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca // 1.145.20 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ / jīvite vartamānasya dvandvānām āgamo dhruvaḥ // 1.145.21 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate / etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam // 1.145.22 āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana / arthaprāptau ca narakaḥ kṛtsna evopapadyate // 1.145.23 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam / jātasnehasya cārtheṣu viprayoge mahattaram // 1.145.24 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ / putradāreṇa vā sārdhaṃ prādraveyām anāmayam // 1.145.25 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi / yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam // 1.145.26 iha jātā vivṛddhāsmi pitā ceha mameti ca / uktavaty asi durmedhe yācyamānā mayāsakṛt // 1.145.27 svargato hi pitā vṛddhas tathā mātā ciraṃ tava / bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ // 1.145.28 so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama / bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama // 1.145.29 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃ cana / parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat // 1.145.30 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama / sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim // 1.145.31 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm / varayitvā yathānyāyaṃ mantravat pariṇīya ca // 1.145.32 kulīnāṃ śīlasaṃpannām apatyajananīṃ mama / tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm // 1.145.33 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām // 1.145.33.2 kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svayam / bālām aprāptavayasam ajātavyañjanākṛtim // 1.145.34 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā / yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha // 1.145.35 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe // 1.145.35.2 manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ / kanyāyāṃ naiva tu punar mama tulyāv ubhau matau // 1.145.36 yasmiṃl lokāḥ prasūtiś ca sthitā nityam atho sukham / apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe // 1.145.37 ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ / tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum // 1.145.38 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ / ātmatyāge kṛte ceme mariṣyanti mayā vinā // 1.145.39 sa kṛcchrām aham āpanno na śaktas tartum āpadam / aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ // 1.145.40 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam // 1.145.40.2 na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit / na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate // 1.146.1 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ / avaśyabhāviny arthe vai saṃtāpo neha vidyate // 1.146.2 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate / vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai // 1.146.3 etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam / prāṇān api parityajya yad bhartṛhitam ācaret // 1.146.4 tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham / bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaskaram // 1.146.5 eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava / arthaś ca tava dharmaś ca bhūyān atra pradṛśyate // 1.146.6 yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi / kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā // 1.146.7 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā / na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe // 1.146.8 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ / kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham // 1.146.9 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā / mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi // 1.146.10 ahaṃkṛtāvaliptaiś ca prārthyamānām imāṃ sutām / ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum // 1.146.11 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ / prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam // 1.146.12 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ / sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama // 1.146.13 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām / pitṛpaitāmahe mārge niyoktum aham utsahe // 1.146.14 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān / anāthe sarvato lupte yathā tvaṃ dharmadarśivān // 1.146.15 imām api ca te bālām anāthāṃ paribhūya mām / anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā // 1.146.16 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām / pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt // 1.146.17 saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ / anarhavaśam āpannām imāṃ cāpi sutāṃ tava // 1.146.18 avajñātā ca lokasya tathātmānam ajānatī / avaliptair narair brahman mariṣyāmi na saṃśayaḥ // 1.146.19 tau vihīnau mayā bālau tvayā caiva mamātmajau / vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye // 1.146.20 tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam / tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi // 1.146.21 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ / na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum // 1.146.22 parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā / bāndhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me // 1.146.23 yajñais tapobhir niyamair dānaiś ca vividhais tathā / viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ // 1.146.24 tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam / iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca // 1.146.25 iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ / āpaddharmavimokṣāya bhāryā cāpi satāṃ matam // 1.146.26 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana / na samaṃ sarvam eveti budhānām eṣa niścayaḥ // 1.146.27 sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā / anujānīhi mām ārya sutau me parirakṣa ca // 1.146.28 avadhyāḥ striya ity āhur dharmajñā dharmaniścaye / dharmajñān rākṣasān āhur na hanyāt sa ca mām api // 1.146.29 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ / ato mām eva dharmajña prasthāpayitum arhasi // 1.146.30 bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā / tvatprasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam // 1.146.31 jātaputrā ca vṛddhā ca priyakāmā ca te sadā / samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ // 1.146.32 utsṛjyāpi ca mām ārya vetsyasy anyām api striyam / tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava // 1.146.33 na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām / strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane // 1.146.34 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam / ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau // 1.146.35 evam uktas tayā bhartā tāṃ samāliṅgya bhārata / mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ // 1.146.36 tayor duḥkhitayor vākyam atimātraṃ niśamya tat / bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata // 1.147.1 kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat / mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam // 1.147.2 dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ / tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā // 1.147.3 ity artham iṣyate 'patyaṃ tārayiṣyati mām iti / tasminn upasthite kāle tarataṃ plavavan mayā // 1.147.4 iha vā tārayed durgād uta vā pretya tārayet / sarvathā tārayet putraḥ putra ity ucyate budhaiḥ // 1.147.5 ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ / tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ // 1.147.6 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi / acireṇaiva kālena vinaśyeta na saṃśayaḥ // 1.147.7 tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje / piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet // 1.147.8 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam / duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā // 1.147.9 tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ / saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam // 1.147.10 ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila / sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya // 1.147.11 anāthā kṛpaṇā bālā yatrakvacanagāminī / bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata // 1.147.12 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam / phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram // 1.147.13 athavā yāsyase tatra tyaktvā māṃ dvijasattama / pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api // 1.147.14 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama / ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja // 1.147.15 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam / tvayā dattena toyena bhaviṣyati hitaṃ ca me // 1.147.16 kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi / yācamānāḥ parād annaṃ paridhāvemahi śvavat // 1.147.17 tvayi tv aroge nirmukte kleśād asmāt sabāndhave / amṛte vasatī loke bhaviṣyāmi sukhānvitā // 1.147.18 evaṃ bahuvidhaṃ tasyā niśamya paridevitam / pitā mātā ca sā caiva kanyā prarurudus trayaḥ // 1.147.19 tataḥ praruditān sarvān niśamyātha sutas tayoḥ / utphullanayano bālaḥ kalam avyaktam abravīt // 1.147.20 mā rodīs tāta mā mātar mā svasas tvam iti bruvan / prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati // 1.147.21 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt / anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam // 1.147.22 tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat / bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān // 1.147.23 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān / gatāsūn amṛteneva jīvayantīdam abravīt // 1.147.24 kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ / viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum // 1.148.1 upapannaṃ satām etad yad bravīṣi tapodhane / na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum // 1.148.2 samīpe nagarasyāsya bako vasati rākṣasaḥ / īśo janapadasyāsya purasya ca mahābalaḥ // 1.148.3 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ / rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī // 1.148.4 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ / tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam // 1.148.5 vetanaṃ tasya vihitaṃ śālivāhasya bhojanam / mahiṣau puruṣaś caiko yas tad ādāya gacchati // 1.148.6 ekaikaś caiva puruṣas tat prayacchati bhojanam / sa vāro bahubhir varṣair bhavaty asutaro naraiḥ // 1.148.7 tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit / saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta // 1.148.8 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ / anāmayaṃ janasyāsya yena syād adya śāśvatam // 1.148.9 etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye / viṣaye nityam udvignāḥ kurājānam upāśritāḥ // 1.148.10 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ / guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā // 1.148.11 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet // 1.148.12 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam / ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam // 1.148.13 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ / bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā // 1.148.14 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit / suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana // 1.148.15 gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ // 1.148.15.2 so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam / sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam // 1.148.16 tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati // 1.148.16.2 na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana / upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ // 1.149.1 ekas tava suto bālaḥ kanyā caikā tapasvinī / na te tayos tathā patnyā gamanaṃ tatra rocaye // 1.149.2 mama pañca sutā brahmaṃs teṣām eko gamiṣyati / tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ // 1.149.3 nāham etat kariṣyāmi jīvitārthī kathaṃ cana / brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam // 1.149.4 na tv etad akulīnāsu nādharmiṣṭhāsu vidyate / yad brāhmaṇārthe visṛjed ātmānam api cātmajam // 1.149.5 ātmanas tu mayā śreyo boddhavyam iti rocaye / brahmavadhyātmavadhyā vā śreya ātmavadho mama // 1.149.6 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate / abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama // 1.149.7 na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe / paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate // 1.149.8 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā / niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca // 1.149.9 āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ / yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam // 1.149.10 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana / iti pūrve mahātmāna āpaddharmavido viduḥ // 1.149.11 śreyāṃs tu sahadārasya vināśo 'dya mama svayam / brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana // 1.149.12 mamāpy eṣā matir brahman viprā rakṣyā iti sthirā / na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet // 1.149.13 na cāsau rākṣasaḥ śakto mama putravināśane / vīryavān mantrasiddhaś ca tejasvī ca suto mama // 1.149.14 rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam / mokṣayiṣyati cātmānam iti me niścitā matiḥ // 1.149.15 samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ / balavanto mahākāyā nihatāś cāpy anekaśaḥ // 1.149.16 na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana / vidyārthino hi me putrān viprakuryuḥ kutūhalāt // 1.149.17 guruṇā cānanujñāto grāhayed yaṃ suto mama / na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam // 1.149.18 evam uktas tu pṛthayā sa vipro bhāryayā saha / hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam // 1.149.19 tataḥ kuntī ca vipraś ca sahitāv anilātmajam / tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau // 1.149.20 kariṣya iti bhīmena pratijñāte tu bhārata / ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ // 1.150.1 ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ / rahaḥ samupaviśyaikas tataḥ papraccha mātaram // 1.150.2 kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ / bhavaty anumate kaccid ayaṃ kartum ihecchati // 1.150.3 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ / brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca // 1.150.4 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam / parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ // 1.150.5 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi / lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā // 1.150.6 yasya bāhū samāśritya sukhaṃ sarve svapāmahe / rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ // 1.150.7 yasya duryodhano vīryaṃ cintayann amitaujasaḥ / na śete vasatīḥ sarvā duḥkhāc chakuninā saha // 1.150.8 yasya vīrasya vīryeṇa muktā jatugṛhād vayam / anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ // 1.150.9 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām / imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān // 1.150.10 tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā / kaccin na duḥkhair buddhis te viplutā gatacetasaḥ // 1.150.11 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram / na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā // 1.150.12 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ / tasya pratikriyā tāta mayeyaṃ prasamīkṣitā // 1.150.13 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati // 1.150.13.2 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat / hiḍimbasya vadhāc caiva viśvāso me vṛkodare // 1.150.14 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat / yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt // 1.150.15 vṛkodarabalo nānyo na bhūto na bhaviṣyati / yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam // 1.150.16 jātamātraḥ purā caiṣa mamāṅkāt patito girau / śarīragauravāt tasya śilā gātrair vicūrṇitā // 1.150.17 tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava / pratīkāraṃ ca viprasya tataḥ kṛtavatī matim // 1.150.18 nedaṃ lobhān na cājñānān na ca mohād viniścitam / buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā // 1.150.19 arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ / pratīkāraś ca vāsasya dharmaś ca carito mahān // 1.150.20 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit / kṣatriyaḥ sa śubhāṃl lokān prāpnuyād iti me śrutam // 1.150.21 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam / vipulāṃ kīrtim āpnoti loke 'smiṃś ca paratra ca // 1.150.22 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi / sa sarveṣv api lokeṣu prajā rañjayate dhruvam // 1.150.23 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam / prāpnotīha kule janma sadravye rājasatkṛte // 1.150.24 evaṃ sa bhagavān vyāsaḥ purā kauravanandana / provāca sutarāṃ prājñas tasmād etac cikīrṣitam // 1.150.25 upapannam idaṃ mātas tvayā yad buddhipūrvakam / ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam // 1.150.26 dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam // 1.150.26.2 yathā tv idaṃ na vindeyur narā nagaravāsinaḥ / tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaś ca yatnataḥ // 1.150.27 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ / bhīmaseno yayau tatra yatrāsau puruṣādakaḥ // 1.151.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī / ājuhāva tato nāmnā tadannam upayojayan // 1.151.2 tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ / ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ // 1.151.3 mahākāyo mahāvego dārayann iva medinīm / triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam // 1.151.4 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ / vivṛtya nayane kruddha idaṃ vacanam abravīt // 1.151.5 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam / paśyato mama durbuddhir yiyāsur yamasādanam // 1.151.6 bhīmasenas tu tac chrutvā prahasann iva bhārata / rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ // 1.151.7 tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau / abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ // 1.151.8 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ / rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā // 1.151.9 amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ / jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ // 1.151.10 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ / naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ // 1.151.11 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ / tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī // 1.151.12 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ / vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ // 1.151.13 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān / savyena pāṇinā bhīmaḥ prahasann iva bhārata // 1.151.14 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī / prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ // 1.151.15 tad vṛkṣayuddham abhavan mahīruhavināśanam / ghorarūpaṃ mahārāja bakapāṇḍavayor mahat // 1.151.16 nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam / bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam // 1.151.17 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ / visphurantaṃ mahāvegaṃ vicakarṣa balād balī // 1.151.18 sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam / samayujyata tīvreṇa śrameṇa puruṣādakaḥ // 1.151.19 tayor vegena mahatā pṛthivī samakampata / pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā // 1.151.20 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha / niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ // 1.151.21 tato 'sya jānunā pṛṣṭham avapīḍya balād iva / bāhunā parijagrāha dakṣiṇena śirodharām // 1.151.22 savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ / tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān // 1.151.23 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate / bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ // 1.151.24 tena śabdena vitrasto janas tasyātha rakṣasaḥ / niṣpapāta gṛhād rājan sahaiva paricāribhiḥ // 1.152.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ / sāntvayām āsa balavān samaye ca nyaveśayat // 1.152.2 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit / hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti // 1.152.3 tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata / evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam // 1.152.4 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata / nagare pratyadṛśyanta narair nagaravāsibhiḥ // 1.152.5 tato bhimas tam ādāya gatāsuṃ puruṣādakam / dvāradeśe vinikṣipya jagāmānupalakṣitaḥ // 1.152.6 tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇaveśma tat / ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ // 1.152.7 tato narā viniṣkrāntā nagarāt kālyam eva tu / dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam // 1.152.8 tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham / ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare // 1.152.9 tataḥ sahasraśo rājan narā nagaravāsinaḥ / tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ // 1.152.10 tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam / daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate // 1.152.11 tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane / jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat // 1.152.12 evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān / uvāca nāgarān sarvān idaṃ viprarṣabhas tadā // 1.152.13 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ / dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ // 1.152.14 paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca / abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva // 1.152.15 prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane / mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān // 1.152.16 sa tadannam upādāya gato bakavanaṃ prati / tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam // 1.152.17 tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ / vaiśyāḥ śūdrāś ca muditāś cakrur brahmamahaṃ tadā // 1.152.18 tato jānapadāḥ sarve ājagmur nagaraṃ prati / tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan // 1.152.19 te tathā puruṣavyāghrā nihatya bakarākṣasam / ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ // 1.153.1 tatraiva nyavasan rājan nihatya bakarākṣasam / adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane // 1.153.2 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ / pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha // 1.153.3 sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā / dadau pratiśrayaṃ tasmai sadā sarvātithivratī // 1.153.4 tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ / upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā // 1.153.5 kathayām āsa deśān sa tīrthāni vividhāni ca / rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca // 1.153.6 sa tatrākathayad vipraḥ kathānte janamejaya / pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram // 1.153.7 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ / ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe // 1.153.8 tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ / vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ // 1.153.9 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt / vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ // 1.153.10 kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata / kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca // 1.153.11 evaṃ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ / kathayām āsa tat sarvaṃ draupadīsaṃbhavaṃ tadā // 1.153.12 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ / bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ // 1.154.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm / dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ // 1.154.2 tasyā vāyur nadītīre vasanaṃ vyaharat tadā / apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ // 1.154.3 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ / hṛṣṭasya retaś caskanda tad ṛṣir droṇa ādadhe // 1.154.4 tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ / adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ // 1.154.5 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ / tasyāpi drupado nāma tadā samabhavat sutaḥ // 1.154.6 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ / cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ // 1.154.7 tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat / droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ // 1.154.8 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt / āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha // 1.154.9 śarīramātram evādya mayedam avaśeṣitam / astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu // 1.154.10 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca / prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān // 1.154.11 tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ / pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā // 1.154.12 saṃprahṛṣṭamanāś cāpi rāmāt paramasaṃmatam / brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat // 1.154.13 tato drupadam āsādya bhāradvājaḥ pratāpavān / abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti // 1.154.14 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate // 1.154.15 sa viniścitya manasā pāñcālyaṃ prati buddhimān / jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam // 1.154.16 tasmai pautrān samādāya vasūni vividhāni ca / prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate // 1.154.17 droṇaḥ śiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt / samānīya tadā vidvān drupadasyāsukhāya vai // 1.154.18 ācāryavetanaṃ kiṃ cid dhṛdi saṃparivartate / kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ // 1.154.19 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ / tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ // 1.154.20 pārṣato drupado nāma chatravatyāṃ nareśvaraḥ / tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām // 1.154.21 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi / droṇāya darśayām āsur baddhvā sasacivaṃ tadā // 1.154.22 prārthayāmi tvayā sakhyaṃ punar eva narādhipa / arājā kila no rājñaḥ sakhā bhavitum arhati // 1.154.23 ataḥ prayatitaṃ rājye yajñasena mayā tava / rājāsi dakṣiṇe kūle bhāgīrathyāham uttare // 1.154.24 asatkāraḥ sa sumahān muhūrtam api tasya tu / na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat // 1.154.25 amarṣī drupado rājā karmasiddhān dvijarṣabhān / anvicchan paricakrāma brāhmaṇāvasathān bahūn // 1.155.1 putrajanma parīpsan vai śokopahatacetanaḥ / nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat // 1.155.2 jātān putrān sa nirvedād dhig bandhūn iti cābravīt / niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā // 1.155.3 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca / kṣātreṇa ca balenāsya cintayan nānvapadyata // 1.155.4 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata // 1.155.4.2 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman / brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ // 1.155.5 tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ / tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau // 1.155.6 yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ / saṃhitādhyayane yuktau gotrataś cāpi kāśyapau // 1.155.7 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau / sa tāv āmantrayām āsa sarvakāmair atandritaḥ // 1.155.8 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare / prapede chandayan kāmair upayājaṃ dhṛtavratam // 1.155.9 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ / arhayitvā yathānyāyam upayājam uvāca saḥ // 1.155.10 yena me karmaṇā brahman putraḥ syād droṇamṛtyave / upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam // 1.155.11 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet / sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ // 1.155.12 ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha / ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ // 1.155.13 tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ / upayājo 'bravīd rājan kāle madhurayā girā // 1.155.14 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare / aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam // 1.155.15 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan / vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana // 1.155.16 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ / vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet // 1.155.17 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ / bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā // 1.155.18 kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ // 1.155.18.2 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā / taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati // 1.155.19 jugupsamāno nṛpatir manasedaṃ vicintayan / upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit // 1.155.20 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha // 1.155.20.2 ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho / droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi // 1.155.21 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ / tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe // 1.155.22 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ / kauravācāryamukhyasya bhāradvājasya dhīmataḥ // 1.155.23 droṇasya śarajālāni prāṇidehaharāṇi ca / ṣaḍaratni dhanuś cāsya dṛśyate 'pratimaṃ mahat // 1.155.24 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam / pratihanti maheṣvāso bhāradvājo mahāmanāḥ // 1.155.25 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ / tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi // 1.155.26 brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ / sametya sa dahaty ājau kṣatraṃ brahmapuraḥsaraḥ // 1.155.27 brahmakṣatre ca vihite brahmatejo viśiṣyate // 1.155.27.2 so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān / droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam // 1.155.28 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam / tat karma kuru me yāja nirvapāmy arbudaṃ gavām // 1.155.29 tathety uktvā tu taṃ yājo yājyārtham upakalpayat / gurvartha iti cākāmam upayājam acodayat // 1.155.30 yājo droṇavināśāya pratijajñe tathā ca saḥ // 1.155.30.2 tatas tasya narendrasya upayājo mahātapāḥ / ācakhyau karma vaitānaṃ tadā putraphalāya vai // 1.155.31 sa ca putro mahāvīryo mahātejā mahābalaḥ / iṣyate yadvidho rājan bhavitā te tathāvidhaḥ // 1.155.32 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ / ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye // 1.155.33 yājas tu havanasyānte devīm āhvāpayat tadā / praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam // 1.155.34 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca / sutārthenoparuddhāsmi tiṣṭha yāja mama priye // 1.155.35 yājena śrapitaṃ havyam upayājena mantritam / kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā // 1.155.36 evam ukte tu yājena hute haviṣi saṃskṛte / uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ // 1.155.37 jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam / bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ // 1.155.38 so 'dhyārohad rathavaraṃ tena ca prayayau tadā / tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti // 1.155.39 bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ / rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai // 1.155.40 ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā // 1.155.40.2 kumārī cāpi pāñcālī vedimadhyāt samutthitā / subhagā darśanīyāṅgī vedimadhyā manoramā // 1.155.41 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā / mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī // 1.155.42 nīlotpalasamo gandho yasyāḥ krośāt pravāyati / yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi // 1.155.43 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī / sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati // 1.155.44 surakāryam iyaṃ kāle kariṣyati sumadhyamā / asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam // 1.155.45 tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat / na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā // 1.155.46 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī / na vai mad anyāṃ jananīṃ jānīyātām imāv iti // 1.155.47 tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā / tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ // 1.155.48 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api / dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti // 1.155.49 kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ / tathā tan mithunaṃ jajñe drupadasya mahāmakhe // 1.155.50 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam / upākarod astrahetor bhāradvājaḥ pratāpavān // 1.155.51 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ / tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt // 1.155.52 etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan / sarve cāsvasthamanaso babhūvus te mahārathāḥ // 1.156.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ / yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī // 1.156.2 cirarātroṣitāḥ smeha brāhmaṇasya niveśane / ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira // 1.156.3 yānīha ramaṇīyāni vanāny upavanāni ca / sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama // 1.156.4 punar dṛṣṭāni tāny eva prīṇayanti na nas tathā / bhaikṣaṃ ca na tathā vīra labhyate kurunandana // 1.156.5 te vayaṃ sādhu pāñcālān gacchāma yadi manyase / apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati // 1.156.6 subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana / yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ // 1.156.7 ekatra ciravāso hi kṣamo na ca mato mama / te tatra sādhu gacchāmo yadi tvaṃ putra manyase // 1.156.8 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam / anujāṃs tu na jānāmi gaccheyur neti vā punaḥ // 1.156.9 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā / uvāca gamanaṃ te ca tathety evābruvaṃs tadā // 1.156.10 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha / pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ // 1.156.11 vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu / ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ // 1.157.1 tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ / praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā // 1.157.2 samanujñāpya tān sarvān āsīnān munir abravīt / prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ // 1.157.3 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ / api vipreṣu vaḥ pūjā pūjārheṣu na hīyate // 1.157.4 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ / vicitrāś ca kathās tās tāḥ punar evedam abravīt // 1.157.5 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ / vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā // 1.157.6 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata / nādhyagacchat patiṃ sā tu kanyā rūpavatī satī // 1.157.7 tapas taptum athārebhe patyartham asukhā tataḥ / toṣayām āsa tapasā sā kilogreṇa śaṃkaram // 1.157.8 tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm / varaṃ varaya bhadraṃ te varado 'smīti bhāmini // 1.157.9 atheśvaram uvācedam ātmanaḥ sā vaco hitam / patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ // 1.157.10 tām atha pratyuvācedam īśāno vadatāṃ varaḥ / pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ // 1.157.11 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram / punar evābravīd deva idaṃ vacanam uttamam // 1.157.12 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ / deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati // 1.157.13 drupadasya kule jātā kanyā sā devarūpiṇī / nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣaty aninditā // 1.157.14 pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ / sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ // 1.157.15 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ / pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ // 1.157.16 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ / samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ // 1.158.1 te gacchantas tv ahorātraṃ tīrthaṃ somaśravāyaṇam / āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ // 1.158.2 ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ / prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ // 1.158.3 tatra gaṅgājale ramye vivikte krīḍayan striyaḥ / īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ // 1.158.4 śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām / tena śabdena cāviṣṭaś cukrodha balavad balī // 1.158.5 sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān / visphārayan dhanur ghoram idaṃ vacanam abravīt // 1.158.6 saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā / aśītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate // 1.158.7 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām / śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam // 1.158.8 lobhāt pracāraṃ caratas tāsu velāsu vai narān / upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān // 1.158.9 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ / garhayanti narān sarvān balasthān nṛpatīn api // 1.158.10 ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata / kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam // 1.158.11 aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam / ahaṃ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā // 1.158.12 aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama / anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham // 1.158.13 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ / idaṃ samupasarpanti tat kiṃ samupasarpatha // 1.158.14 samudre himavatpārśve nadyām asyāṃ ca durmate / rātrāv ahani saṃdhau ca kasya kḷptaḥ parigrahaḥ // 1.158.15 vayaṃ ca śaktisaṃpannā akāle tvām adhṛṣṇumaḥ / aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ // 1.158.16 purā himavataś caiṣā hemaśṛṅgād viniḥsṛtā / gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate // 1.158.17 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ / deveṣu gaṅgā gandharva prāpnoty alakanandatām // 1.158.18 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ / gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt // 1.158.19 asaṃbādhā devanadī svargasaṃpādanī śubhā / katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ // 1.158.20 anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam / na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam // 1.158.21 aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam / mumoca sāyakān dīptān ahīn āśīviṣān iva // 1.158.22 ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaś carma cottamam / vyapovāha śarāṃs tasya sarvān eva dhanaṃjayaḥ // 1.158.23 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate / astrajñeṣu prayuktaiṣā phenavat pravilīyate // 1.158.24 mānuṣān ati gandharvān sarvān gandharva lakṣaye / tasmād astreṇa divyena yotsye 'haṃ na tu māyayā // 1.158.25 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ / bharadvājasya gandharva guruputraḥ śatakratoḥ // 1.158.26 bharadvājād agniveśyo agniveśyād gurur mama / sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ // 1.158.27 ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha / pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat // 1.158.28 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam / astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham // 1.158.29 śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ / bhrātṝn prati cakarṣātha so 'strapātād acetasam // 1.158.30 yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī / nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī // 1.158.31 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me / gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho // 1.158.32 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam / ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana // 1.158.33 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ / pradiśaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ // 1.158.34 jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām / na ca ślāghe balenādya na nāmnā janasaṃsadi // 1.158.35 sādhv imaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam / gāndharvyā māyayā yoddhum icchāmi vayasā varam // 1.158.36 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ / so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam // 1.158.37 saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā / nivedayiṣye tām adya prāṇadāyā mahātmane // 1.158.38 saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam / yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati // 1.158.39 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ / dadau sa viśvāvasave mahyaṃ viśvāvasur dadau // 1.158.40 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati / āgamo 'syā mayā prokto vīryaṃ pratinibodha me // 1.158.41 yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana / tat paśyed yādṛśaṃ cecchet tādṛṣaṃ draṣṭum arhati // 1.158.42 samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām / anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte // 1.158.43 vidyayā hy anayā rājan vayaṃ nṛbhyo viśeṣitāḥ / aviśiṣṭāś ca devānām anubhāvapravartitāḥ // 1.158.44 gandharvajānām aśvānām ahaṃ puruṣasattama / bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā śataṃ śatam // 1.158.45 devagandharvavāhās te divyagandhā manogamāḥ / kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ // 1.158.46 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe / daśadhā śatadhā caiva tac chīrṇaṃ vṛtramūrdhani // 1.158.47 tato bhāgīkṛto devair vajrabhāga upāsyate / loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā // 1.158.48 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam / vaiśyā vai dānavajrāś ca karmavajrā yavīyasaḥ // 1.158.49 vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ / rathāṅgaṃ vaḍavā sūte sūtāś cāśveṣu ye matāḥ // 1.158.50 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ / ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ // 1.158.51 yadi prītena vā dattaṃ saṃśaye jīvitasya vā / vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye // 1.158.52 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate / jīvitasya pradānena prīto vidyāṃ dadāmi te // 1.158.53 tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam / tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha // 1.158.54 tvatto 'streṇa vṛṇomy aśvān saṃyogaḥ śāśvato 'stu nau / sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet // 1.158.55 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ / yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama // 1.159.1 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ / yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana // 1.159.2 yakṣarākṣasagandharvāḥ piśācoragamānavāḥ / vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te // 1.159.3 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam / guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām // 1.159.4 svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām / imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te // 1.159.5 vede dhanuṣi cācāryam abhijānāmi te 'rjuna / viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam // 1.159.6 dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā / pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān // 1.159.7 pitṝn etān ahaṃ pārtha devamānuṣasattamān // 1.159.7.2 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ / bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ // 1.159.8 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām / jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām // 1.159.9 strīsakāśe ca kauravya na pumān kṣantum arhati / dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ // 1.159.10 naktaṃ ca balam asmākaṃ bhūya evābhivardhate / yatas tato māṃ kaunteya sadāraṃ manyur āviśat // 1.159.11 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana / yena teneha vidhinā kīrtyamānaṃ nibodha me // 1.159.12 brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi / yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā // 1.159.13 yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa / naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana // 1.159.14 yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare / jayen naktaṃcarān sarvān sa purohitadhūrgataḥ // 1.159.15 tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam / tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ // 1.159.16 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ / dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ // 1.159.17 jayaś ca niyato rājñaḥ svargaś ca syād anantaram / yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ // 1.159.18 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum / purohitaṃ prakurvīta rājā guṇasamanvitam // 1.159.19 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ / prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām // 1.159.20 na hi kevalaśauryeṇa tāpatyābhijanena ca / jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit // 1.159.21 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana / brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram // 1.159.22 tāpatya iti yad vākyam uktavān asi mām iha / tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam // 1.160.1 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam / kaunteyā hi vayaṃ sādho tattvam icchāmi veditum // 1.160.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam / viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām // 1.160.3 hanta te kathayiṣyāmi kathām etāṃ manoramām / yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara // 1.160.4 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ / tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama // 1.160.5 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā / etasya tapatī nāma babhūvāsadṛśī sutā // 1.160.6 vivasvato vai kaunteya sāvitryavarajā vibho / viśrutā triṣu lokeṣu tapatī tapasā yutā // 1.160.7 na devī nāsurī caiva na yakṣī na ca rākṣasī / nāpsarā na ca gandharvī tathārūpeṇa kā cana // 1.160.8 suvibhaktānavadyāṅgī svasitāyatalocanā / svācārā caiva sādhvī ca suveṣā caiva bhāminī // 1.160.9 na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata / bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ // 1.160.10 saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām / nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan // 1.160.11 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī / sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā // 1.160.12 arghyamālyopahāraiś ca śaśvac ca nṛpatir yataḥ / niyamair upavāsaiś ca tapobhir vividhair api // 1.160.13 śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ / aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān // 1.160.14 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi / tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim // 1.160.15 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām / nṛpottamāya kauravya viśrutābhijanāya vai // 1.160.16 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā / tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat // 1.160.17 yathārcayanti cādityam udyantaṃ brahmavādinaḥ / tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ // 1.160.18 sa somam ati kāntatvād ādityam ati tejasā / babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api // 1.160.19 evaṃguṇasya nṛpates tathāvṛttasya kaurava / tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam // 1.160.20 sa kadā cid atho rājā śrīmān uruyaśā bhuvi / cacāra mṛgayāṃ pārtha parvatopavane kila // 1.160.21 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ / mamāra rājñaḥ kaunteya girāv apratimo hayaḥ // 1.160.22 sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ / dadarśāsadṛśīṃ loke kanyām āyatalocanām // 1.160.23 sa eka ekām āsādya kanyāṃ tām arimardanaḥ / tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ // 1.160.24 sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam / punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām // 1.160.25 giriprasthe tu sā yasmin sthitā svasitalocanā / sa savṛkṣakṣupalato hiraṇmaya ivābhavat // 1.160.26 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ / avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam // 1.160.27 janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ / rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana // 1.160.28 tayā baddhamanaścakṣuḥ pāśair guṇamayais tadā / na cacāla tato deśād bubudhe na ca kiṃ cana // 1.160.29 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam / lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam // 1.160.30 evaṃ sa tarkayām āsa rūpadraviṇasaṃpadā / kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā // 1.160.31 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ / jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ // 1.160.32 dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā / apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm // 1.160.33 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi / kathaṃ ca nirjane 'raṇye carasy ekā śucismite // 1.160.34 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā / vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam // 1.160.35 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm / na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm // 1.160.36 yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ / na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini // 1.160.37 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā / kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana // 1.160.38 tato lālapyamānasya pārthivasyāyatekṣaṇā / saudāminīva sābhreṣu tatraivāntaradhīyata // 1.160.39 tām anvicchan sa nṛpatiḥ paricakrāma tat tadā / vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā // 1.160.40 apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca / niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata // 1.160.41 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ / pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale // 1.161.1 tasmin nipatite bhūmāv atha sā cāruhāsinī / punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam // 1.161.2 athābabhāṣe kalyāṇī vācā madhurayā nṛpam / taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam // 1.161.3 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama / mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau // 1.161.4 evam ukto 'tha nṛpatir vācā madhurayā tadā / dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām // 1.161.5 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ / manmathāgniparītātmā saṃdigdhākṣarayā girā // 1.161.6 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini / bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām // 1.161.7 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ / kāmaḥ kamalagarbhābhe pratividhyan na śāmyati // 1.161.8 grastam evam anākrande bhadre kāmamahāhinā / sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane // 1.161.9 tvayy adhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi / cārusarvānavadyāṅgi padmendusadṛśānane // 1.161.10 na hy ahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā / tasmāt kuru viśālākṣi mayy anukrośam aṅgane // 1.161.11 bhaktaṃ mām asitāpāṅge na parityaktum arhasi / tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini // 1.161.12 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari / vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate // 1.161.13 nāham īśātmano rājan kanyā pitṛmatī hy aham / mayi ced asti te prītir yācasva pitaraṃ mama // 1.161.14 yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara / darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ // 1.161.15 na cāham īśā dehasya tasmān nṛpatisattama / samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ // 1.161.16 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam / kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam // 1.161.17 tasmād evaṃgate kāle yācasva pitaraṃ mama / ādityaṃ praṇipātena tapasā niyamena ca // 1.161.18 sa cet kāmayate dātuṃ tava mām arimardana / bhaviṣyāmy atha te rājan satataṃ vaśavartinī // 1.161.19 ahaṃ hi tapatī nāma sāvitryavarajā sutā / asya lokapradīpasya savituḥ kṣatriyarṣabha // 1.161.20 evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā / sa tu rājā punar bhūmau tatraiva nipapāta ha // 1.162.1 amātyaḥ sānuyātras tu taṃ dadarśa mahāvane / kṣitau nipatitaṃ kāle śakradhvajam ivocchritam // 1.162.2 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau / babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā // 1.162.3 tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ / taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam // 1.162.4 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam / prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca // 1.162.5 amātyas taṃ samutthāpya babhūva vigatajvaraḥ / uvāca cainaṃ kalyāṇyā vācā madhurayotthitam // 1.162.6 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha // 1.162.6.2 kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam / patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale // 1.162.7 vāriṇātha suśītena śiras tasyābhyaṣecayat / aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā // 1.162.8 tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ / sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā // 1.162.9 tatas tasyājñayā rājño vipratasthe mahad balam / sa tu rājā giriprasthe tasmin punar upāviśat // 1.162.10 tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ / ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau // 1.162.11 jagāma manasā caiva vasiṣṭham ṛṣisattamam / purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ // 1.162.12 naktaṃdinam athaikasthe sthite tasmiñ janādhipe / athājagāma viprarṣis tadā dvādaśame 'hani // 1.162.13 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam / divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ // 1.162.14 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam / ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā // 1.162.15 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ / ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ // 1.162.16 sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ / vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat // 1.162.17 tam uvāca mahātejā vivasvān munisattamam / maharṣe svāgataṃ te 'stu kathayasva yathecchasi // 1.162.18 yaiṣā te tapatī nāma sāvitryavarajā sutā / tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso // 1.163.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ / yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama // 1.163.2 ity uktaḥ savitā tena dadānīty eva niścitaḥ / pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ // 1.163.3 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune / tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt // 1.163.4 tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam / dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane // 1.163.5 pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā // 1.163.5.2 vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha / yatra vikhyatakīrtiḥ sa kurūṇām ṛṣabho 'bhavat // 1.163.6 sa rājā manmathāviṣṭas tadgatenāntarātmanā / dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm // 1.163.7 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau // 1.163.7.2 kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite / ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ // 1.163.8 tapasārādhya varadaṃ devaṃ gopatim īśvaram / lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā // 1.163.9 tatas tasmin giriśreṣṭhe devagandharvasevite / jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ // 1.163.10 vasiṣṭhenābhyanujñātas tasminn eva dharādhare / so 'kāmayata rājarṣir vihartuṃ saha bhāryayā // 1.163.11 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca / ādideśa mahīpālas tam eva sacivaṃ tadā // 1.163.12 nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame / so 'pi rājā girau tasmin vijahārāmaropamaḥ // 1.163.13 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca / reme tasmin girau rājā tayaiva saha bhāryayā // 1.163.14 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ / na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ // 1.163.15 tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ / abhavat pretarājasya puraṃ pretair ivāvṛtam // 1.163.16 tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ / abhyapadyata dharmātmā vasiṣṭho rājasattamam // 1.163.17 taṃ ca pārthivaśārdūlam ānayām āsa tat puram / tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ // 1.163.18 tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā / tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ // 1.163.19 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā / tena pārthivamukhyena bhāvitaṃ bhāvitātmanā // 1.163.20 tato dvādaśa varṣāṇi punar īje narādhipaḥ / patnyā tapatyā sahito yathā śakro marutpatiḥ // 1.163.21 evam āsīn mahābhāgā tapatī nāma paurvikī / tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ // 1.163.22 tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ / tapatyāṃ tapatāṃ śreṣṭha tāpatyas tvaṃ tato 'rjuna // 1.163.23 sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha / arjunaḥ parayā prītyā pūrṇacandra ivābabhau // 1.164.1 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ / jātakautūhalo 'tīva vasiṣṭhasya tapobalāt // 1.164.2 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam / etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me // 1.164.3 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ / āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ // 1.164.4 tapasā nirjitau śaśvad ajeyāv amarair api / kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ // 1.164.5 yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ / viśvāmitrāparādhena dhārayan manyum uttamam // 1.164.6 putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ / viśvāmitravināśāya na mene karma dāruṇam // 1.164.7 mṛtāṃś ca punar āhartuṃ yaḥ sa putrān yamakṣayāt / kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ // 1.164.8 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ / ikṣvākavo mahīpālā lebhire pṛthivīm imām // 1.164.9 purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam / ījire kratubhiś cāpi nṛpās te kurunandana // 1.164.10 sa hi tān yājayām āsa sarvān nṛpatisattamān / brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān // 1.164.11 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ / brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām // 1.164.12 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā / pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye // 1.164.13 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram / tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ // 1.164.14 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ / vasator āśrame puṇye śaṃsa naḥ sarvam eva tat // 1.165.1 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate / pārtha sarveṣu lokeṣu yathāvat tan nibodha me // 1.165.2 kanyakubje mahān āsīt pārthivo bharatarṣabha / gādhīti viśruto loke satyadharmaparāyaṇaḥ // 1.165.3 tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ / viśvāmitra iti khyāto babhūva ripumardanaḥ // 1.165.4 sa cacāra sahāmātyo mṛgayāṃ gahane vane / mṛgān vidhyan varāhāṃś ca ramyeṣu marudhanvasu // 1.165.5 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ / ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati // 1.165.6 tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ / viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā // 1.165.7 pādyārghyācamanīyena svāgatena ca bhārata / tathaiva pratijagrāha vanyena haviṣā tathā // 1.165.8 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ / uktā kāmān prayaccheti sā kāmān duduhe tataḥ // 1.165.9 grāmyāraṇyā oṣadhīś ca duduhe paya eva ca / ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam // 1.165.10 bhojanīyāni peyāni bhakṣyāṇi vividhāni ca / lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna // 1.165.11 taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ / sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpaḥ // 1.165.12 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām / maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām // 1.165.13 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām / puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām // 1.165.14 abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm / abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā // 1.165.15 arbudena gavāṃ brahman mama rājyena vā punaḥ / nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune // 1.165.16 devatātithipitrartham ājyārthaṃ ca payasvinī / adeyā nandinīyaṃ me rājyenāpi tavānagha // 1.165.17 kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ / brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu // 1.165.18 arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām / svadharmaṃ na prahāsyāmi nayiṣye te balena gām // 1.165.19 balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ / yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya // 1.165.20 evam uktas tadā pārtha viśvāmitro balād iva / haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām // 1.165.21 kaśādaṇḍapratihatā kālyamānā tatas tataḥ / hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī // 1.165.22 āgamyābhimukhī pārtha tasthau bhagavadunmukhī / bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ // 1.165.23 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ / balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham // 1.165.24 sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha / viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat // 1.165.25 pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat / viśvāmitrabalair ghorair bhagavan kim upekṣase // 1.165.26 evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ / na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ // 1.165.27 kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam / kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate // 1.165.28 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase / atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt // 1.165.29 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate / dṛḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt // 1.165.30 sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī / ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā // 1.165.31 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā / viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ // 1.165.32 kaśāgradaṇḍābhihatā kālyamānā tatas tataḥ / krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe // 1.165.33 āditya iva madhyāhne krodhadīptavapur babhau / aṅgāravarṣaṃ muñcantī muhur vāladhito mahat // 1.165.34 asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān / mūtrataś cāsṛjac cāpi yavanān krodhamūrcchitā // 1.165.35 puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā / tathaiva daradān mlecchān phenataḥ sā sasarja ha // 1.165.36 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇais tadā / nānāvaraṇasaṃchannair nānāyudhadharais tathā // 1.165.37 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ // 1.165.37.2 ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ / astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ // 1.165.38 prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyataḥ // 1.165.38.2 na ca prāṇair viyujyanta ke cit te sainikās tadā / viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha // 1.165.39 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam / krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata // 1.165.40 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā / viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt // 1.165.41 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam / balābalaṃ viniścitya tapa eva paraṃ balam // 1.165.42 sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam / bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe // 1.165.43 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā / tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca // 1.165.44 apibac ca sutaṃ somam indreṇa saha kauśikaḥ // 1.165.44.2 kalmāṣapāda ity asmiṃl loke rājā babhūva ha / ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi // 1.166.1 sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt / mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ // 1.166.2 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam / tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi // 1.166.3 apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam / śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam // 1.166.4 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ // 1.166.4.2 apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt / tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā // 1.166.5 ṛṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ / nāpi rājā muner mānāt krodhāc cāpi jagāma ha // 1.166.6 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ / jaghāna kaśayā mohāt tadā rākṣasavan munim // 1.166.7 kaśāprahārābhihatas tataḥ sa munisattamaḥ / taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ // 1.166.8 haṃsi rākṣasavad yasmād rājāpasada tāpasam / tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi // 1.166.9 manuṣyapiśite saktaś cariṣyasi mahīm imām / gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā // 1.166.10 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ / vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata // 1.166.11 tayor vivadator evaṃ samīpam upacakrame / ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān // 1.166.12 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ / ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā // 1.166.13 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata / tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam // 1.166.14 sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ / jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan // 1.166.15 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana / viśvāmitras tato rakṣa ādideśa nṛpaṃ prati // 1.166.16 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā / rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā // 1.166.17 rakṣasā tu gṛhītaṃ taṃ viditvā sa munis tadā / viśvāmitro 'py apakrāmat tasmād deśād ariṃdama // 1.166.18 tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā / balavat pīḍyamāno 'pi rakṣasāntargatena ha // 1.166.19 dadarśa taṃ dvijaḥ kaś cid rājānaṃ prasthitaṃ punaḥ / yayāce kṣudhitaś cainaṃ samāṃsaṃ bhojanaṃ tadā // 1.166.20 tam uvācātha rājarṣir dvijaṃ mitrasahas tadā / āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan // 1.166.21 nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam / ity uktvā prayayau rājā tasthau ca dvijasattamaḥ // 1.166.22 antargataṃ tu tad rājñas tadā brāhmaṇabhāṣitam / so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ // 1.166.23 tato 'rdharātra utthāya sūdam ānāyya satvaram / uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam // 1.166.24 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate / annārthī tvaṃ tam annena samāṃsenopapādaya // 1.166.25 evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit / nivedayām āsa tadā tasmai rājñe vyathānvitaḥ // 1.166.26 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ / apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ // 1.166.27 tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām / gatvā jahāra tvarito naramāṃsam apetabhīḥ // 1.166.28 sa tat saṃskṛtya vidhivad annopahitam āśu vai / tasmai prādād brāhmaṇāya kṣudhitāya tapasvine // 1.166.29 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ / abhojyam idam ity āha krodhaparyākulekṣaṇaḥ // 1.166.30 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ / tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā // 1.166.31 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā / udvejanīyo bhūtānāṃ cariṣyati mahīm imām // 1.166.32 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt / rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā // 1.166.33 tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ / uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata // 1.166.34 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi / tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham // 1.166.35 evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ / śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam // 1.166.36 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ / vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha // 1.166.37 sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ / bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva // 1.166.38 vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān / dhārayām āsa taṃ śokaṃ mahādrir iva medinīm // 1.166.39 cakre cātmavināśāya buddhiṃ sa munisattamaḥ / na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ // 1.166.40 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ / śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat // 1.166.41 na mamāra ca pātena sa yadā tena pāṇḍava / tadāgnim iddhvā bhagavān saṃviveśa mahāvane // 1.166.42 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ / dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ // 1.166.43 sa samudram abhipretya śokāviṣṭo mahāmuniḥ / baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi // 1.166.44 sa samudrormivegena sthale nyasto mahāmuniḥ / jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati // 1.166.45 tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ / nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ // 1.167.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā / vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn // 1.167.2 atha cintāṃ samāpede punaḥ pauravanandana / ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ // 1.167.3 tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ / tasyā jale mahānadyā nimamajja suduḥkhitaḥ // 1.167.4 atha chittvā nadī pāśāṃs tasyāribalamardana / samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat // 1.167.5 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ / vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣiḥ // 1.167.6 śoke buddhiṃ tataś cakre na caikatra vyatiṣṭhata / so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca // 1.167.7 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā / caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat // 1.167.8 sā tam agnisamaṃ vipram anucintya saridvarā / śatadhā vidrutā yasmāc chatadrur iti viśrutā // 1.167.9 tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā / martuṃ na śakyam ity uktvā punar evāśramaṃ yayau // 1.167.10 vadhvādṛśyantyānugata āśramābhimukho vrajan / atha śuśrāva saṃgatyā vedādhyayananiḥsvanam // 1.167.11 pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam // 1.167.11.2 anuvrajati ko nv eṣa mām ity eva ca so 'bravīt / ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata // 1.167.12 śakter bhāryā mahābhāga tapoyuktā tapasvinī // 1.167.12.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ / purā sāṅgasya vedasya śakter iva mayā śrutaḥ // 1.167.13 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te / samā dvādaśa tasyeha vedān abhyasato mune // 1.167.14 evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ / asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata // 1.167.15 tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha / kalmāṣapādam āsīnaṃ dadarśa vijane vane // 1.167.16 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata / āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam // 1.167.17 adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ / bhayasaṃvignayā vācā vasiṣṭham idam abravīt // 1.167.18 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ / pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ // 1.167.19 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana / tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara // 1.167.20 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt / rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati // 1.167.21 mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana / naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam // 1.168.1 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi / sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ // 1.168.2 tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ / vārayām āsa tejasvī huṃkareṇaiva bhārata // 1.168.3 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā / mokṣayām āsa vai ghorād rākṣasād rājasattamam // 1.168.4 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā / grasta āsīd gṛheṇeva parvakāle divākaraḥ // 1.168.5 rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat / tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ // 1.168.6 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ / uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam // 1.168.7 saudāso 'haṃ mahābhāga yājyas te dvijasattama / asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te // 1.168.8 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat / brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana // 1.168.9 nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān / tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān // 1.168.10 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama / tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara // 1.168.11 apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi / śīlarūpaguṇopetām ikṣvākukulavṛddhaye // 1.168.12 dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha / vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ // 1.168.13 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha / khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ // 1.168.14 taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā / vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram // 1.168.15 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām / viveśa sahitas tena vasiṣṭhena mahātmanā // 1.168.16 dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ / puṣyeṇa sahitaṃ kāle divākaram ivoditam // 1.168.17 sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ / ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ // 1.168.18 saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam / manaḥ prahlādayām āsā tasya tat puram uttamam // 1.168.19 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana / aśobhata tadā tena śakreṇevāmarāvatī // 1.168.20 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm / tasya rājño ''jñayā devī vasiṣṭham upacakrame // 1.168.21 ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha / devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ // 1.168.22 atha tasyāṃ samutpanne garbhe sa munisattamaḥ / rājñābhivāditas tena jagāma punar āśramam // 1.168.23 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā / sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam // 1.168.24 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha / aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat // 1.168.25 āśramasthā tataḥ putram adṛśyantī vyajāyata / śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam // 1.169.1 jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ / pautrasya bharataśreṣṭha cakāra bhagavān svayam // 1.169.2 parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā / garbhasthena tato loke parāśara iti smṛtaḥ // 1.169.3 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā / janmaprabhṛti tasmiṃś ca pitarīva vyavartata // 1.169.4 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata / mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa // 1.169.5 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ / adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha // 1.169.6 mā tāta tāta tāteti na te tāto mahāmuniḥ / rakṣasā bhakṣitas tāta tava tāto vanāntare // 1.169.7 manyase yaṃ tu tāteti naiṣa tātas tavānagha / āryas tv eṣa pitā tasya pitus tava mahātmanaḥ // 1.169.8 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ / sarvalokavināśāya matiṃ cakre mahāmanāḥ // 1.169.9 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ / vasiṣṭho vārayām āsa hetunā yena tac chṛṇu // 1.169.10 kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau / yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ // 1.169.11 sa tān agrabhujas tāta dhānyena ca dhanena ca / somānte tarpayām āsa vipulena viśāṃ patiḥ // 1.169.12 tasmin nṛpatiśārdūle svaryāte 'tha kadā cana / babhūva tatkuleyānāṃ dravyakāryam upasthitam // 1.169.13 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha / yāciṣṇavo 'bhijagmus tāṃs tāta bhārgavasattamān // 1.169.14 bhūmau tu nidadhuḥ ke cid bhṛgavo dhanam akṣayam / daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam // 1.169.15 bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam / kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt // 1.169.16 tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā / khanatādhigataṃ vittaṃ kena cid bhṛguveśmani // 1.169.17 tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ // 1.169.17.2 avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān / nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ // 1.169.18 ā garbhād anukṛntantaś ceruś caiva vasuṃdharām // 1.169.18.2 tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā / bhṛgupatnyo giriṃ tāta himavantaṃ prapedire // 1.169.19 tāsām anyatamā garbhaṃ bhayād dādhāra taijasam / ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye // 1.169.20 dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā // 1.169.20.2 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha / muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ // 1.169.21 tataś cakṣurviyuktās te giridurgeṣu babhramuḥ // 1.169.21.2 tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ / brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām // 1.169.22 ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ / jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ // 1.169.23 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam / upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ // 1.169.24 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi / punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi // 1.169.25 nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā / ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ // 1.170.1 tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā / smaratā nihatān bandhūn ādattāni na saṃśayaḥ // 1.170.2 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ / tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ // 1.170.3 ṣaḍaṅgaś cākhilo veda imaṃ garbhastham eva hi / viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā // 1.170.4 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati / tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ // 1.170.5 tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam / ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati // 1.170.6 evam uktās tataḥ sarve rājānas te tam ūrujam / ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ // 1.170.7 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ / sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata // 1.170.8 cakṣūṃṣi pratilabhyātha pratijagmus tato nṛpāḥ / bhārgavas tu munir mene sarvalokaparābhavam // 1.170.9 sa cakre tāta lokānāṃ vināśāya mahāmanāḥ / sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ // 1.170.10 icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ / sarvalokavināśāya tapasā mahataidhitaḥ // 1.170.11 tāpayām āsa lokān sa sadevāsuramānuṣān / tapasogreṇa mahatā nandayiṣyan pitāmahān // 1.170.12 tatas taṃ pitaras tāta vijñāya bhṛgusattamam / pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ // 1.170.13 aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka / prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ // 1.170.14 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ / vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām // 1.170.15 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat / tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam // 1.170.16 nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveśmani / vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ // 1.170.17 kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha // 1.170.17.2 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ / tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ // 1.170.18 ātmahā ca pumāṃs tāta na lokāṃl labhate śubhān / tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ // 1.170.19 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi / niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt // 1.170.20 na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka / dūṣayanti tapas tejaḥ krodham utpatitaṃ jahi // 1.170.21 uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā / sarvalokavināśāya na sā me vitathā bhavet // 1.171.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe / anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim // 1.171.2 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati / nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum // 1.171.3 aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā / sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ // 1.171.4 aśrauṣam aham ūrustho garbhaśayyāgatas tadā / ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe // 1.171.5 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ / āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat // 1.171.6 āpūrṇakośāḥ kila me mātaraḥ pitaras tathā / bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam // 1.171.7 tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata / yadā tadā dadhāreyam ūruṇaikena māṃ śubhā // 1.171.8 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate / tadā sarveṣu lokeṣu pāpakṛn nopapadyate // 1.171.9 yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit / tiṣṭhanti bahavo loke tadā pāpeṣu karmasu // 1.171.10 jānann api ca yaḥ pāpaṃ śaktimān na niyacchati / īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate // 1.171.11 rājabhiś ceśvaraiś caiva yadi vai pitaro mama / śaktair na śakitā trātum iṣṭaṃ matveha jīvitam // 1.171.12 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san / bhavatāṃ tu vaco nāham alaṃ samativartitum // 1.171.13 mama cāpi bhaved etad īśvarasya sato mahat / upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam // 1.171.14 yaś cāyaṃ manyujo me 'gnir lokān ādātum icchati / dahed eṣa ca mām eva nigṛhītaḥ svatejasā // 1.171.15 bhavatāṃ ca vijānāmi sarvalokahitepsutām / tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ // 1.171.16 ya eṣa manyujas te 'gnir lokān ādātum icchati / apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ // 1.171.17 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat / tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama // 1.171.18 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau / manyujo 'gnir dahann āpo lokā hy āpomayāḥ smṛtāḥ // 1.171.19 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati / na caiva sāmarā lokā gamiṣyanti parābhavam // 1.171.20 tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye / utsasarja sa caivāpa upayuṅkte mahodadhau // 1.171.21 mahad dhayaśiro bhūtvā yat tad vedavido viduḥ / tam agnim udgiran vaktrāt pibaty āpo mahodadhau // 1.171.22 tasmāt tvam api bhadraṃ te na lokān hantum arhasi / parāśara parān dharmāñ jānañ jñānavatāṃ vara // 1.171.23 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā / nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt // 1.172.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ / ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ // 1.172.2 tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ / dadāha vitate yajñe śakter vadham anusmaran // 1.172.3 na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt / dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt // 1.172.4 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ / āsīt purastād dīptānāṃ caturtha iva pāvakaḥ // 1.172.5 tena yajñena śubhreṇa hūyamānena yuktitaḥ / tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye // 1.172.6 taṃ vasiṣṭhādayaḥ sarve munayas tatra menire / tejasā divi dīpyantaṃ dvitīyam iva bhāskaram // 1.172.7 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ / samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat // 1.172.8 tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum / upājagmur amitraghna rakṣasāṃ jīvitepsayā // 1.172.9 pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha / uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam // 1.172.10 kaccit tātāpavighnaṃ te kaccin nandasi putraka / ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt // 1.172.11 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama / adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara // 1.172.12 rājā kalmāṣapādaś ca divam āroḍhum icchati // 1.172.12.2 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ / te ca sarve mudā yuktā modante sahitāḥ suraiḥ // 1.172.13 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune // 1.172.13.2 rakṣasāṃ ca samuccheda eṣa tāta tapasvinām / nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana // 1.172.14 sa satraṃ muñca bhadraṃ te samāptam idam astu te // 1.172.14.2 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā / tadā samāpayām āsa satraṃ śāktiḥ parāśaraḥ // 1.172.15 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ / uttare himavatpārśve utsasarja mahāvane // 1.172.16 sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca / bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi // 1.172.17 rājñā kalmāṣapādena gurau brahmavidāṃ vare / kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā // 1.173.1 jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā / agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā // 1.173.2 kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ // 1.173.2.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi / vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam // 1.173.3 kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ / śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā // 1.173.4 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ / nirjagāma purād rājā sahadāraḥ paraṃtapaḥ // 1.173.5 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame / nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam // 1.173.6 nānāgulmalatācchannaṃ nānādrumasamāvṛtam / araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman // 1.173.7 sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ / dadarśa suparikliṣṭaḥ kasmiṃś cid vananirjhare // 1.173.8 brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau // 1.173.8.2 tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau / tayoś ca dravator vipraṃ jagṛhe nṛpatir balāt // 1.173.9 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata / śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata // 1.173.10 ādityavaṃśaprabhavas tvaṃ hi lokapariśrutaḥ / apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ // 1.173.11 śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi / ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā // 1.173.12 akṛtārthā hy ahaṃ bhartrā prasavārthaś ca me mahān / prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām // 1.173.13 evaṃ vikrośamānāyās tasyāḥ sa sunṛśaṃsakṛt / bhartāraṃ bhakṣayām āsa vyāghro mṛgam ivepsitam // 1.173.14 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi / so 'gniḥ samabhavad dīptas taṃ ca deśaṃ vyadīpayat // 1.173.15 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā / kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā // 1.173.16 yasmān mamākṛtārthāyās tvayā kṣudra nṛśaṃsavat / prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ // 1.173.17 tasmāt tvam api durbuddhe macchāpaparivikṣataḥ / patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam // 1.173.18 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ / tena saṃgamya te bhāryā tanayaṃ janayiṣyati // 1.173.19 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama // 1.173.19.2 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā / tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam // 1.173.20 vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata / jñānayogena mahatā tapasā ca paraṃtapa // 1.173.21 muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ / ṛtukāle 'bhipatito madayantyā nivāritaḥ // 1.173.22 na hi sasmāra nṛpatis taṃ śāpaṃ śāpamohitaḥ / devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ // 1.173.23 taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā // 1.173.23.2 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat / svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ // 1.173.24 asmākam anurūpo vai yaḥ syād gandharva vedavit / purohitas tam ācakṣva sarvaṃ hi viditaṃ tava // 1.174.1 yavīyān devalasyaiṣa vane bhrātā tapasyati / dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha // 1.174.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi / gandharvāya tadā prīto vacanaṃ cedam abravīt // 1.174.3 tvayy eva tāvat tiṣṭhantu hayā gandharvasattama / karmakāle grahīṣyāmi svasti te 'stv iti cābravīt // 1.174.4 te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāś ca ha / ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire // 1.174.5 tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te / taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata // 1.174.6 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ / pādyena phalamūlena paurohityena caiva ha // 1.174.7 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ / taṃ brāhmaṇaṃ puraskṛtya pāñcālyāś ca svayaṃvaram // 1.174.8 mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā / nāthavantam ivātmānaṃ menire bharatarṣabhāḥ // 1.174.9 sa hi vedārthatattvajñas teṣāṃ gurur udāradhīḥ / tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ // 1.174.10 vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ / buddhivīryabalotsāhair yuktān devān ivāparān // 1.174.11 kṛtasvastyayanās tena tatas te manujādhipāḥ / menire sahitā gantuṃ pāñcālyās taṃ svayaṃvaram // 1.174.12 tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ / prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam // 1.175.1 te prayātā naravyāghrā mātrā saha paraṃtapāḥ / brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn // 1.175.2 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ / kva bhavanto gamiṣyanti kuto vāgacchateti ha // 1.175.3 āgatān ekacakrāyāḥ sodaryān devadarśinaḥ / bhavanto hi vijānantu sahitān mātṛcāriṇaḥ // 1.175.4 gacchatādyaiva pāñcālān drupadasya niveśanam / svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ // 1.175.5 ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ / tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ // 1.175.6 yajñasenasya duhitā drupadasya mahātmanaḥ / vedīmadhyāt samutpannā padmapatranibhekṣaṇā // 1.175.7 darśanīyānavadyāṅgī sukumārī manasvinī / dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ // 1.175.8 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ / susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ // 1.175.9 svasā tasyānavadyāṅgī draupadī tanumadhyamā / nīlotpalasamo gandho yasyāḥ krośāt pravāyati // 1.175.10 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām / gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam // 1.175.11 rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ / svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ // 1.175.12 taruṇā darśanīyāś ca nānādeśasamāgatāḥ / mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ // 1.175.13 te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ / pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ // 1.175.14 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram / anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam // 1.175.15 naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ / niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ // 1.175.16 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca / sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha // 1.175.17 darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān / samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam // 1.175.18 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ / niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu // 1.175.19 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam / bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram // 1.175.20 evam uktāḥ prayātās te pāṇḍavā janamejaya / rājñā dakṣiṇapāñcālān drupadenābhirakṣitān // 1.176.1 tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam / dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā // 1.176.2 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ / kathānte cābhyanujñātāḥ prayayur drupadakṣayam // 1.176.3 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca / tatra tatra vasantaś ca śanair jagmur mahārathāḥ // 1.176.4 svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ / ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ // 1.176.5 te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ / kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā // 1.176.6 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ / tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit // 1.176.7 yajñasenasya kāmas tu pāṇḍavāya kirīṭine / kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ // 1.176.8 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya / dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata // 1.176.9 yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam / tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam // 1.176.10 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ / atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti // 1.176.11 iti sa drupado rājā sarvataḥ samaghoṣayat / tac chrutvā pārthivāḥ sarve samīyus tatra bhārata // 1.176.12 ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā / duryodhanapurogāś ca sakarṇāḥ kuravo nṛpa // 1.176.13 brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman / te 'bhyarcitā rājagaṇā drupadena mahātmanā // 1.176.14 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ / śiśumārapuraṃ prāpya nyaviśaṃs te ca pārthivāḥ // 1.176.15 prāguttareṇa nagarād bhūmibhāge same śubhe / samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ // 1.176.16 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ / vitānena vicitreṇa sarvataḥ samavastṛtaḥ // 1.176.17 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ / candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ // 1.176.18 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ / sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ // 1.176.19 suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ / sukhārohaṇasopānair mahāsanaparicchadaiḥ // 1.176.20 agrāmyasamavacchannair agurūttamavāsitaiḥ / haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ // 1.176.21 asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ / bahudhātupinaddhāṅgair himavacchikharair iva // 1.176.22 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ / spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ // 1.176.23 tatropaviṣṭān dadṛśur mahāsattvaparākramān / rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān // 1.176.24 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ / priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ // 1.176.25 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ / kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan // 1.176.26 brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan / ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām // 1.176.27 tataḥ samājo vavṛdhe sa rājan divasān bahūn / ratnapradānabahulaḥ śobhito naṭanartakaiḥ // 1.176.28 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe / āplutāṅgī suvasanā sarvābharaṇabhūṣitā // 1.176.29 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam / avatīrṇā tato raṅgaṃ draupadī bharatarṣabha // 1.176.30 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ / paristīrya juhāvāgnim ājyena vidhinā tadā // 1.176.31 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca / vārayām āsa sarvāṇi vāditrāṇi samantataḥ // 1.176.32 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate / raṅgamadhyagatas tatra meghagambhīrayā girā // 1.176.33 vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam // 1.176.33.2 idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva / yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ // 1.176.34 etat kartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ / tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi // 1.176.35 tān evam uktvā drupadasya putraḥ; paścād idaṃ draupadīm abhyuvāca / nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān // 1.176.36 duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ / viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ // 1.177.1 yuyutsur vātavegaś ca bhīmavegadharas tathā / ugrāyudho balākī ca kanakāyur virocanaḥ // 1.177.2 sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ / nandako bāhuśālī ca kuṇḍajo vikaṭas tathā // 1.177.3 ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ / karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ // 1.177.4 śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ // 1.177.4.2 śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ / ete gāndhārarājasya sutāḥ sarve samāgatāḥ // 1.177.5 aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau / samavetau mahātmānau tvadarthe samalaṃkṛtau // 1.177.6 bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān / sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ // 1.177.7 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca / vārdhakṣemiḥ suvarcāś ca senābinduś ca pārthivaḥ // 1.177.8 abhibhūḥ saha putreṇa sudāmnā ca suvarcasā / sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā // 1.177.9 sūryadhvajo rocamāno nīlaś citrāyudhas tathā / aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ // 1.177.10 samudrasenaputraś ca candrasenaḥ pratāpavān / jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca // 1.177.11 pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān / kaliṅgas tāmraliptaś ca pattanādhipatis tathā // 1.177.12 madrarājas tathā śalyaḥ sahaputro mahārathaḥ / rukmāṅgadena vīreṇa tathā rukmarathena ca // 1.177.13 kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ / samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ // 1.177.14 sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ / bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā // 1.177.15 saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān / sāmbaś ca cārudeṣṇaś ca sāraṇo 'tha gadas tathā // 1.177.16 akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ / kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca // 1.177.17 viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ / vīro vātapatiś caiva jhillī piṇḍārakas tathā // 1.177.18 uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ // 1.177.18.2 bhagīratho bṛhatkṣatraḥ saindhavaś ca jayadrathaḥ / bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ // 1.177.19 ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau / vatsarājaś ca dhṛtimān kosalādhipatis tathā // 1.177.20 ete cānye ca bahavo nānājanapadeśvarāḥ / tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi // 1.177.21 ete vetsyanti vikrāntās tvadarthaṃ lakṣyam uttamam / vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam // 1.177.22 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ / astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃkṛtena // 1.178.1 rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena / samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ // 1.178.2 parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ / kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ // 1.178.3 te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām / cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ // 1.178.4 kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ / raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra // 1.178.5 athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca / sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca // 1.178.6 daityāḥ suparṇāś ca mahoragāś ca; devarṣayo guhyakāś cāraṇāś ca / viśvāvasur nāradaparvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ // 1.178.7 halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ / prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ // 1.178.8 dṛṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān / bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ // 1.178.9 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau / śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa // 1.178.10 anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatair netramanaḥsvabhāvaiḥ / vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ // 1.178.11 tathaiva pārthāḥ pṛthubāhavas te; vīrau yamau caiva mahānubhāvau / tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ // 1.178.12 devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam / divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam // 1.178.13 mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam / vimānasaṃbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam // 1.178.14 tatas tu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ / tat kārmukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum // 1.178.15 te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ / viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagnacittāḥ // 1.178.16 hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca / kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt // 1.178.17 tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu / kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ // 1.178.18 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi / athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ // 1.179.1 udakrośan vipramukhyā vidhunvanto 'jināni ca / dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham // 1.179.2 ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ / āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ // 1.179.3 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ / nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ // 1.179.4 tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā / baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ // 1.179.5 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu / karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite // 1.179.6 yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt / prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat // 1.179.7 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ / na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām // 1.179.8 ke cid āhur yuvā śrīmān nāgarājakaropamaḥ / pīnaskandhorubāhuś ca dhairyeṇa himavān iva // 1.179.9 saṃbhāvyam asmin karmedam utsāhāc cānumīyate / śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet // 1.179.10 na ca tad vidyate kiṃ cit karma lokeṣu yad bhavet / brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu // 1.179.11 abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ / durbalā hi balīyāṃso viprā hi brahmatejasā // 1.179.12 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran / sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam // 1.179.13 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ / arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ // 1.179.14 sa tad dhanuḥ parikramya pradakṣiṇam athākarot / praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ // 1.179.15 sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdhasaṃkhyān / vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham // 1.179.16 tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ / puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ // 1.179.17 celāvedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ / nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ // 1.179.18 śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan / sūtamāgadhasaṃghāś ca astuvaṃs tatra susvanāḥ // 1.179.19 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ / sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ // 1.179.20 tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām // 1.179.21 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya / ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī // 1.179.22 sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ / raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ // 1.179.23 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane / kopa āsīn mahīpānām ālokyānyonyam antikāt // 1.180.1 asmān ayam atikramya tṛṇīkṛtya ca saṃgatān / dātum icchati viprāya draupadīṃ yoṣitāṃ varām // 1.180.2 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate / na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ // 1.180.3 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam / ayaṃ hi sarvān āhūya satkṛtya ca narādhipān // 1.180.4 guṇavad bhojayitvā ca tataḥ paścād vinindati // 1.180.4.2 asmin rājasamāvāye devānām iva saṃnaye / kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān // 1.180.5 na ca vipreṣv adhīkāro vidyate varaṇaṃ prati / svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ // 1.180.6 atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati / agnāv enāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ // 1.180.7 brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam / vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana // 1.180.8 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca / putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam // 1.180.9 avamānabhayād etat svadharmasya ca rakṣaṇāt / svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ // 1.180.10 ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ / drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan // 1.180.11 tān gṛhītaśarāvāpān kruddhān āpatato nṛpān / drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ // 1.180.12 vegenāpatatas tāṃs tu prabhinnān iva vāraṇān / pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau // 1.180.13 tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ / jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjunabhīmasenau // 1.180.14 tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ / utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ // 1.180.15 taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram / tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ // 1.180.16 tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā / dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe // 1.180.17 ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram / eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ // 1.180.18 ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ / vṛkodaro nānya ihaitad adya; kartuṃ samartho bhuvi martyadharmā // 1.180.19 yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ / gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ // 1.180.20 yau tau kumārāv iva kārttikeyau; dvāv aśvineyāv iti me pratarkaḥ / muktā hi tasmāj jatuveśmadāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca // 1.180.21 tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ / prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ // 1.180.22 ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ / ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān // 1.181.1 tān evaṃ vadato viprān arjunaḥ prahasann iva / uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ // 1.181.2 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ / vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva // 1.181.3 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ / bhrātrā bhīmena sahitas tasthau girir ivācalaḥ // 1.181.4 tataḥ karṇamukhān kruddhān kṣatriyāṃs tān ruṣotthitān / saṃpetatur abhītau tau gajau pratigajān iva // 1.181.5 ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ / āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ // 1.181.6 tato vaikartanaḥ karṇo jagāmārjunam ojasā / yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā // 1.181.7 bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī / duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ // 1.181.8 mṛdupūrvam ayatnena pratyayudhyaṃs tadāhave // 1.181.8.2 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ / karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ // 1.181.9 teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām / vimuhyamāno rādheyo yatnāt tam anudhāvati // 1.181.10 tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau / ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau // 1.181.11 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me / iti śūrārthavacanair ābhāṣetāṃ parasparam // 1.181.12 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi / jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat // 1.181.13 arjunena prayuktāṃs tān bāṇān vegavatas tadā / pratihatya nanādoccaiḥ sainyās tam abhipūjayan // 1.181.14 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge / aviṣādasya caivāsya śastrāstravinayasya ca // 1.181.15 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama / atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ // 1.181.16 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ / viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase // 1.181.17 na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ / pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ // 1.181.18 tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata / nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān // 1.181.19 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ // 1.181.19.2 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt / sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava // 1.181.20 evam uktas tu rādheyo yuddhāt karṇo nyavartata / brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ // 1.181.21 yuddhaṃ tūpeyatus tatra rājañ śalyavṛkodarau / balinau yugapan mattau spardhayā ca balena ca // 1.181.22 anyonyam āhvayantau tau mattāv iva mahāgajau / muṣṭibhir jānubhiś caiva nighnantāv itaretaram // 1.181.23 muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām // 1.181.23.2 tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave / nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ // 1.181.24 tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ / yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī // 1.181.25 pātite bhīmasenena śalye karṇe ca śaṅkite / śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram // 1.181.26 ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ / vijñāyantāṃ kvajanmānaḥ kvanivāsās tathaiva ca // 1.181.27 ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe / anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ // 1.181.28 kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt / ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe // 1.181.29 tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam / baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt // 1.181.30 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt / athainān upalabhyeha punar yotsyāmahe vayam // 1.181.31 tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ / nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān // 1.181.32 ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ / yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ // 1.181.33 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā / iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ // 1.181.34 brāhmaṇais tu praticchannau rauravājinavāsibhiḥ / kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau // 1.181.35 vimuktau janasaṃbādhāc chatrubhiḥ parivikṣatau / kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ // 1.181.36 teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat / anāgacchatsu putreṣu bhaikṣakāle 'tigacchati // 1.181.37 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ / māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ // 1.181.38 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ / ity evaṃ cintayām āsa sutasnehānvitā pṛthā // 1.181.39 mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ / brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ // 1.181.40 gatvā tu tāṃ bhārgavakarmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau / tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau // 1.182.1 kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve / paścāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca // 1.182.2 sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām / pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam // 1.182.3 iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā / yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt // 1.182.4 kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi / pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ // 1.182.5 muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ / kuntīṃ samāśvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe // 1.182.6 tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī / prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ // 1.182.7 mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ / bhavān niveśyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā // 1.182.8 ahaṃ tato nakulo 'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ / vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve // 1.182.9 evaṃgate yat karaṇīyam atra; dharmyaṃ yaśasyaṃ kuru tat pracintya / pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaśe sthitās te // 1.182.10 te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm / saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan // 1.182.11 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām / saṃpramathyendriyagrāmaṃ prādurāsīn manobhavaḥ // 1.182.12 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam / babhūvādhikam anyābhyaḥ sarvabhūtamanoharam // 1.182.13 teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ / dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha // 1.182.14 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ / sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā // 1.182.15 bhrātur vacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm / tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ // 1.183.1 vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ / jagāma tāṃ bhārgavakarmaśālāṃ; yatrāsate te puruṣapravīrāḥ // 1.183.2 tatropaviṣṭaṃ pṛthudīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ / ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān // 1.183.3 tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭham / kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ // 1.183.4 tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan / pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhya pādau // 1.183.5 ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya / kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve // 1.183.6 tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan / taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu // 1.183.7 diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ / diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat // 1.183.8 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ / mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat // 1.183.9 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyāc chīghraṃ baladevena sārdham // 1.183.9.2 dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau / anvagacchat tadā yāntau bhārgavasya niveśanam // 1.184.1 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ / svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane // 1.184.2 sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau / bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ // 1.184.3 tatas tu kuntī drupadātmajāṃ tām; uvāca kāle vacanaṃ vadānyā / ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām // 1.184.4 ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ / tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca // 1.184.5 ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ / śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva // 1.184.6 sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā / yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam // 1.184.7 kuśais tu bhūmau śayanaṃ cakāra; mādrīsutaḥ sahadevas tarasvī / yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām // 1.184.8 agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām / kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ // 1.184.9 aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu / na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān // 1.184.10 te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ / astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca // 1.184.11 teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm / śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ // 1.184.12 dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau / sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma // 1.184.13 pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ / dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā // 1.184.14 kaccin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā / kaccit padaṃ mūrdhni na me nidigdhaṃ; kaccin mālā patitā na śmaśāne // 1.184.15 kaccit savarṇapravaro manuṣya; udriktavarṇo 'py uta veha kaccit / kaccin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra // 1.184.16 kaccic ca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa / bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya // 1.184.17 vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ / kaccit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam // 1.184.18 tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ / dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā // 1.185.1 yo 'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ / yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat pātitavān pṛthivyām // 1.185.2 asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ / cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ // 1.185.3 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā / amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu // 1.185.4 tato 'paraḥ pārthivarājamadhye; pravṛddham ārujya mahīpraroham / prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva // 1.185.5 tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau / vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgavakarmaśālām // 1.185.6 tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ / tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ // 1.185.7 tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti / sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ // 1.185.8 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasāc ca kṛtvā / tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta // 1.185.9 suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam / āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam // 1.185.10 te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ / na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ // 1.185.11 niḥsaṃśayaṃ kṣatriyapuṃgavās te; yathā hi yuddhaṃ kathayanti rājan / āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt // 1.185.12 yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya / yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ // 1.185.13 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre / vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit // 1.185.14 gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām / vākyaṃ yathāvan nṛpateḥ samagram; uvāca tān sa kramavit krameṇa // 1.185.15 vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ / lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ // 1.185.16 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam / prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya // 1.185.17 pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva / tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya // 1.185.18 ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ / yad arjuno vai pṛthudīrghabāhur; dharmeṇa vindeta sutāṃ mameti // 1.185.19 tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā / samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai // 1.185.20 mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā / bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā // 1.185.21 sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca / pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam // 1.185.22 pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā / na tatra varṇeṣu kṛtā vivakṣā; na jīvaśilpe na kule na gotre // 1.185.23 kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā / seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṃghamadhye // 1.185.24 naivaṃgate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum / kāmaś ca yo 'sau drupadasya rājñaḥ; sa cāpi saṃpatsyati pārthivasya // 1.185.25 aprāpyarūpāṃ hi narendrakanyām; imām ahaṃ brāhmaṇa sādhu manye / na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi // 1.185.26 na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam // 1.185.26.2 tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya / na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena // 1.185.27 evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ / tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam // 1.185.28 janyārtham annaṃ drupadena rājñā; vivāhahetor upasaṃskṛtaṃ ca / tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam // 1.186.1 ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ / etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat // 1.186.2 tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya / āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte // 1.186.3 śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ / jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra // 1.186.4 phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni / gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣīnimittam // 1.186.5 anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kḷptāny akhilena tatra / krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā // 1.186.6 rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ / dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāś ca // 1.186.7 prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam / śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra // 1.186.8 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa / striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ // 1.186.9 tān siṃhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān / gūḍhottarāṃsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān // 1.186.10 rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva / preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra // 1.186.11 te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviśaṅkamānāḥ / yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ // 1.186.12 uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu / dāsāś ca dāsyaś ca sumṛṣṭaveṣāḥ; bhojāpakāś cāpy upajahrur annam // 1.186.13 te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ / utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ // 1.186.14 tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ / samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthivaputrapautrān // 1.186.15 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram / parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ // 1.187.1 paryapṛcchad adīnātmā kuntīputraṃ suvarcasam / kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta // 1.187.2 vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān / māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam // 1.187.3 kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ / bravītu no bhavān satyaṃ saṃdeho hy atra no mahān // 1.187.4 api naḥ saṃśayasyānte manastuṣṭir ihāviśet / api no bhāgadheyāni śubhāni syuḥ paraṃtapa // 1.187.5 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate / iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu // 1.187.6 śrutvā hy amarasaṃkāśa tava vākyam ariṃdama / dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ // 1.187.7 mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te / īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam // 1.187.8 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ / jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau // 1.187.9 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi // 1.187.9.2 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā / vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha // 1.187.10 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā // 1.187.10.2 iti tathyaṃ mahārāja sarvam etad bravīmi te / bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam // 1.187.11 tataḥ sa drupado rājā harṣavyākulalocanaḥ / prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram // 1.187.12 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ / anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram // 1.187.13 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā / sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ // 1.187.14 tac chrutvā drupado rājā kuntīputrasya bhāṣitam / vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram // 1.187.15 āśvāsayām āsa ca taṃ kuntīputraṃ yudhiṣṭhiram / pratijajñe ca rājyāya drupado vadatāṃ varaḥ // 1.187.16 tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api / yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat // 1.187.17 tatra te nyavasan rājan yajñasenena pūjitāḥ / pratyāśvastāṃs tato rājā saha putrair uvāca tān // 1.187.18 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ / puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam // 1.187.19 tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ / mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate // 1.187.20 bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama / yasya vā manyase vīra tasya kṛṣṇām upādiśa // 1.187.21 sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati / evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate // 1.187.22 ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ / pārthena vijitā caiṣā ratnabhūtā ca te sutā // 1.187.23 eṣa naḥ samayo rājan ratnasya sahabhojanam / na ca taṃ hātum icchāmaḥ samayaṃ rājasattama // 1.187.24 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati / ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam // 1.187.25 ekasya bahvyo vihitā mahiṣyaḥ kurunandana / naikasyā bahavaḥ puṃso vidhīyante kadā cana // 1.187.26 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ / kartum arhasi kaunteya kasmāt te buddhir īdṛśī // 1.187.27 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim / pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe // 1.187.28 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / evaṃ caiva vadaty ambā mama caiva manogatam // 1.187.29 eṣa dharmo dhruvo rājaṃś carainam avicārayan / mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva // 1.187.30 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ / kathayantv itikartavyaṃ śvaḥ kāle karavāmahe // 1.187.31 te sametya tataḥ sarve kathayanti sma bhārata / atha dvaipāyano rājann abhyāgacchad yadṛcchayā // 1.187.32 tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ / pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan // 1.188.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ / āsane kāñcane śubhre niṣasāda mahāmanāḥ // 1.188.2 anujñātās tu te sarve kṛṣṇenāmitatejasā / āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ // 1.188.3 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ / papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ // 1.188.4 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ / etan no bhagavān sarvaṃ prabravītu yathātatham // 1.188.5 asmin dharme vipralambhe lokavedavirodhake / yasya yasya mataṃ yad yac chrotum icchāmi tasya tat // 1.188.6 adharmo 'yaṃ mama mato viruddho lokavedayoḥ / na hy ekā vidyate patnī bahūnāṃ dvijasattama // 1.188.7 na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ / na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ // 1.188.8 ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati / dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam // 1.188.9 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha / brahman samabhivarteta sadvṛttaḥ saṃs tapodhana // 1.188.10 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana / adharmo dharma iti vā vyavasāyo na śakyate // 1.188.11 kartum asmadvidhair brahmaṃs tato na vyavasāmy aham / pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana // 1.188.12 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana // 1.188.13 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī / ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara // 1.188.14 guroś ca vacanaṃ prāhur dharmaṃ dharmajñasattama / gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ // 1.188.15 sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti / tasmād etad ahaṃ manye dharmaṃ dvijavarottama // 1.188.16 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ / anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham // 1.188.17 anṛtān mokṣyase bhadre dharmaś caiṣa sanātanaḥ / na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam // 1.188.18 yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ / yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ // 1.188.19 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ / kare gṛhītvā rājānaṃ rājaveśma samāviśat // 1.188.20 pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ / vicetasas te tatraiva pratīkṣante sma tāv ubhau // 1.188.21 tato dvaipāyanas tasmai narendrāya mahātmane / ācakhyau tad yathā dharmo bahūnām ekapatnitā // 1.188.22 purā vai naimiṣāraṇye devāḥ satram upāsate / tatra vaivasvato rājañ śāmitram akarot tadā // 1.189.1 tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ / tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ // 1.189.2 tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca / praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye // 1.189.3 tato 'bruvaṃl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā / tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam // 1.189.4 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ / mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit // 1.189.5 martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana / aviśeṣād udvijanto viśeṣārtham ihāgatāḥ // 1.189.6 vaivasvato vyāpṛtaḥ satrahetos; tena tv ime na mriyante manuṣyāḥ / tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ // 1.189.7 vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā / saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu // 1.189.8 tatas tu te pūrvajadevavākyaṃ; śrutvā devā yatra devā yajante / samāsīnās te sametā mahābalā; bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam // 1.189.9 dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma / so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā // 1.189.10 sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat / tasyāśrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam // 1.189.11 tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai / kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi // 1.189.12 tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā / āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham // 1.189.13 tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam / siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantam akṣair girirājamūrdhni // 1.189.14 tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam / īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam // 1.189.15 kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata / saṃstambhito 'bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe // 1.189.16 yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca / ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta // 1.189.17 tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām / tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit // 1.189.18 vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam / vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ // 1.189.19 sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa / sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṃ bhavitā vai yatheme // 1.189.20 tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca / darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt // 1.189.21 uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt / srastair aṅgair anileneva nunnam; aśvatthapatraṃ girirājamūrdhni // 1.189.22 sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ / uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya // 1.189.23 tam abravīd ugradhanvā prahasya; naivaṃśīlāḥ śeṣam ihāpnuvanti / ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam // 1.189.24 śeṣo 'py evaṃ bhavitā vo na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam / tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā // 1.189.25 āgantāraḥ punar evendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham / sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca // 1.189.26 gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ / devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca // 1.189.27 etac chrutvā vajrapāṇir vacas tu; devaśreṣṭhaṃ punar evedam āha / vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam // 1.189.28 teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam / tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu // 1.189.29 tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam / sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām // 1.189.30 sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam / tau cāpi keśau viśatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca // 1.189.31 tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva // 1.189.31.2 ye te pūrvaṃ śakrarūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya / ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī // 1.189.32 evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ / lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā // 1.189.33 kathaṃ hi strī karmaṇo 'nte mahītalāt; samuttiṣṭhed anyato daivayogāt / yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti // 1.189.34 idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca / divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān // 1.189.35 tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ / cakṣur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat // 1.189.36 tato divyān hemakirīṭamālinaḥ; śakraprakhyān pāvakādityavarṇān / baddhāpīḍāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa // 1.189.37 divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva / sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān // 1.189.38 tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca // 1.189.38.2 divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca / yogyāṃ teṣāṃ rūpatejoyaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ // 1.189.39 sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya / naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam // 1.189.40 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ / nādhyagacchat patiṃ sā tu kanyā rūpavatī satī // 1.189.41 toṣayām āsa tapasā sā kilogreṇa śaṃkaram / tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam // 1.189.42 saivam uktābravīt kanyā devaṃ varadam īśvaram / patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ // 1.189.43 dadau tasyai sa deveśas taṃ varaṃ prītimāṃs tadā / pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ // 1.189.44 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata / ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā // 1.189.45 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ // 1.189.45.2 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ / tat tathā bhavitā bhadre tava tad bhadram astu te // 1.189.46 deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati // 1.189.46.2 drupadaiṣā hi sā jajñe sutā te devarūpiṇī / pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā // 1.189.47 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe / seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā // 1.189.48 saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakṛtena karmaṇā / sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṃ kuruṣva // 1.189.49 aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryam etat / na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam // 1.190.1 diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit / kṛtaṃ nimittaṃ hi varaikahetos; tad evedam upapannaṃ bahūnām // 1.190.2 yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu / sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra // 1.190.3 yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ / gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā // 1.190.4 tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya / adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam // 1.190.5 tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam / samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya // 1.190.6 tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca / draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathāpradhānāḥ // 1.190.7 tat tasya veśmārthijanopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram / mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam // 1.190.8 tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ / mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ // 1.190.9 purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho / krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ // 1.190.10 tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam / yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā // 1.190.11 pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ / tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau // 1.190.12 krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam / ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ // 1.190.13 idaṃ ca tatrādbhutarūpam uttamaṃ; jagāda viprarṣir atītamānuṣam / mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani // 1.190.14 kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam / śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām // 1.190.15 śataṃ gajānām abhipadmināṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām / tathaiva dāsīśatam agryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam // 1.190.16 pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam / tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni // 1.190.17 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam / vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha // 1.190.18 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu / na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana // 1.191.1 kuntīm āsādya tā nāryo drupadasya mahātmanaḥ / nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ // 1.191.2 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā / kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ // 1.191.3 rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām / draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām // 1.191.4 yathendrāṇī harihaye svāhā caiva vibhāvasau / rohiṇī ca yathā some damayantī yathā nale // 1.191.5 yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī / yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu // 1.191.6 jīvasūr vīrasūr bhadre bahusaukhyasamanvitā / subhagā bhogasaṃpannā yajñapatnī svanuvratā // 1.191.7 atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā / pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ // 1.191.8 kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca / anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam // 1.191.9 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ / kuru brāhmaṇasāt sarvām aśvamedhe mahākratau // 1.191.10 pṛthivyāṃ yāni ratnāni guṇavanti gunānvite / tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam // 1.191.11 yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām / tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām // 1.191.12 tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ / muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca // 1.191.13 vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ / kambalājinaratnāni sparśavanti śubhāni ca // 1.191.14 śayanāsanayānāni vividhāni mahānti ca / vaiḍūryavajracitrāṇi śataśo bhājanāni ca // 1.191.15 rūpayauvanadākṣiṇyair upetāś ca svalaṃkṛtāḥ / preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ // 1.191.16 gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān / rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān // 1.191.17 koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā / vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ // 1.191.18 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ / mudā paramayā yukto govindapriyakāmyayā // 1.191.19 tato rājñāṃ carair āptaiś cāraḥ samupanīyata / pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā // 1.192.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā / so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ // 1.192.2 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī / trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe // 1.192.3 na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ / sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ // 1.192.4 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃs tadā / kaunteyān manujendrāṇāṃ vismayaḥ samajāyata // 1.192.5 saputrā hi purā kuntī dagdhā jatugṛhe śrutā / punarjātān iti smaitān manyante sarvapārthivāḥ // 1.192.6 dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam / karmaṇā sunṛśaṃsena purocanakṛtena vai // 1.192.7 vṛtte svayaṃvare caiva rājānaḥ sarva eva te / yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān // 1.192.8 atha duryodhano rājā vimanā bhrātṛbhiḥ saha / aśvatthāmnā mātulena karṇena ca kṛpeṇa ca // 1.192.9 vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam / taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt // 1.192.10 yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ / na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam // 1.192.11 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam / dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ // 1.192.12 evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam / viviśur hāstinapuraṃ dīnā vigatacetasaḥ // 1.192.13 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ / muktān havyavahāc cainān saṃyuktān drupadena ca // 1.192.14 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam / drupadasyātmajāṃś cānyān sarvayuddhaviśāradān // 1.192.15 viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān / vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān // 1.192.16 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate / uvāca diṣṭyā kuravo vardhanta iti vismitaḥ // 1.192.17 vaicitravīryas tu nṛpo niśamya vidurasya tat / abravīt paramaprīto diṣṭyā diṣṭyeti bhārata // 1.192.18 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā / duryodhanam avijñānāt prajñācakṣur nareśvaraḥ // 1.192.19 atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu / ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā // 1.192.20 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān / sarvān kuśalino vīrān pūjitān drupadena ca // 1.192.21 teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān // 1.192.21.2 yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama / seyam abhyadhikā prītir vṛddhir vidura me matā // 1.192.22 yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ // 1.192.22.2 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam / na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ // 1.192.23 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata / nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ // 1.192.24 tato duryodhanaś caiva rādheyaś ca viśāṃ pate / dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā // 1.192.25 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ / viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam // 1.192.26 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ / abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara // 1.192.27 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha / teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ // 1.192.28 te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe / yathā no na graseyus te saputrabalabāndhavān // 1.192.29 aham apy evam evaitac cintayāmi yathā yuvām / vivektuṃ nāham icchāmi tv ākāraṃ viduraṃ prati // 1.193.1 atas teṣāṃ guṇān eva kīrtayāmi viśeṣataḥ / nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ // 1.193.2 yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana / rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me // 1.193.3 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ / kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau // 1.193.4 atha vā drupado rājā mahadbhir vittasaṃcayaiḥ / putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ // 1.193.5 parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram / atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te // 1.193.6 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak / te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ // 1.193.7 athavā kuśalāḥ ke cid upāyanipuṇā narāḥ / itaretarataḥ pārthān bhedayantv anurāgataḥ // 1.193.8 vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat / athavā pāṇḍavāṃs tasyāṃ bhedayantu tataś ca tām // 1.193.9 bhīmasenasya vā rājann upāyakuśalair naraiḥ / mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ // 1.193.10 tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ / yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ // 1.193.11 ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare / tam ṛte phalguno yuddhe rādheyasya na pādabhāk // 1.193.12 te jānamānā daurbalyaṃ bhīmasenam ṛte mahat / asmān balavato jñātvā naśiṣyanty abalīyasaḥ // 1.193.13 ihāgateṣu pārtheṣu nideśavaśavartiṣu / pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe // 1.193.14 athavā darśanīyābhiḥ pramadābhir vilobhyatām / ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām // 1.193.15 preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai / te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ // 1.193.16 eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ / tasya prayogam ātiṣṭha purā kālo 'tivartate // 1.193.17 yāvac cākṛtaviśvāsā drupade pārthivarṣabhe / tāvad evādya te śakyā na śakyās tu tataḥ param // 1.193.18 eṣā mama matis tāta nigrahāya pravartate / sādhu vā yadi vāsādhu kiṃ vā rādheya manyase // 1.193.19 duryodhana tava prajñā na samyag iti me matiḥ / na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana // 1.194.1 pūrvam eva hi te sūkṣmair upāyair yatitās tvayā / nigrahītuṃ yadā vīra śakitā na tadā tvayā // 1.194.2 ihaiva vartamānās te samīpe tava pārthiva / ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum // 1.194.3 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te / nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta // 1.194.4 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te / śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam // 1.194.5 paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate / ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam // 1.194.6 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ / paridyūnān vṛtavatī kim utādya mṛjāvataḥ // 1.194.7 īpsitaś ca guṇaḥ strīṇām ekasyā bahubhartṛtā / taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham // 1.194.8 āryavṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ / na saṃtyakṣyati kaunteyān rājyadānair api dhruvam // 1.194.9 tathāsya putro guṇavān anuraktaś ca pāṇḍavān / tasmān nopāyasādhyāṃs tān ahaṃ manye kathaṃ cana // 1.194.10 idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha / yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate // 1.194.11 tāvat praharaṇīyās te rocatāṃ tava vikramaḥ // 1.194.11.2 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ / tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya // 1.194.12 vāhanāni prabhūtāni mitrāṇi bahulāni ca / yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama // 1.194.13 yāvac ca rājā pāñcālyo nodyame kurute manaḥ / saha putrair mahāvīryais tāvad evāśu vikrama // 1.194.14 yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm / rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama // 1.194.15 vasūni vividhān bhogān rājyam eva ca kevalam / nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate // 1.194.16 vikrameṇa mahī prāptā bharatena mahātmanā / vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ // 1.194.17 vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate / svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha // 1.194.18 te balena vayaṃ rājan mahatā caturaṅgiṇā / pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān // 1.194.19 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ / śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi // 1.194.20 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm / nānyam atra prapaśyāmi kāryopāyaṃ janādhipa // 1.194.21 śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān / abhipūjya tataḥ paścād idaṃ vacanam abravīt // 1.194.22 upapannaṃ mahāprājñe kṛtāstre sūtanandane / tvayi vikramasaṃpannam idaṃ vacanam īdṛśam // 1.194.23 bhūya eva tu bhīṣmaś ca droṇo vidura eva ca / yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā // 1.194.24 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ / dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā // 1.194.25 na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana / yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam // 1.195.1 gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ / yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava // 1.195.2 yathā ca mama rājñaś ca tathā duryodhanasya te / tathā kurūṇāṃ sarveṣām anyeṣām api bhārata // 1.195.3 evaṃ gate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ / teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituś caiva kurūttamānām // 1.195.4 duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi / mama paitṛkam ity evaṃ te 'pi paśyanti pāṇḍavāḥ // 1.195.5 yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ / kuta eva tavāpīdaṃ bhāratasya ca kasya cit // 1.195.6 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha / te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ // 1.195.7 madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām / etad dhi puruṣavyāghra hitaṃ sarvajanasya ca // 1.195.8 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati / tavāpy akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ // 1.195.9 kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam / naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam // 1.195.10 yāvat kīrtir manuṣyasya na praṇaśyati kaurava / tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati // 1.195.11 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam / anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru // 1.195.12 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā / diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ // 1.195.13 tadā prabhṛti gāndhāre na śaknomy abhivīkṣitum / loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām // 1.195.14 na cāpi doṣeṇa tathā loko vaiti purocanam / yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati // 1.195.15 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam / saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam // 1.195.16 na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana / pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam // 1.195.17 te hi sarve sthitā dharme sarve caivaikacetasaḥ / adharmeṇa nirastāś ca tulye rājye viśeṣataḥ // 1.195.18 yadi dharmas tvayā kāryo yadi kāryaṃ priyaṃ ca me / kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām // 1.195.19 mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa / dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ // 1.196.1 mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ / saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ // 1.196.2 preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ / bahulaṃ ratnam ādāya teṣām arthāya bhārata // 1.196.3 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu / vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā // 1.196.4 saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā / asakṛd drupade caiva dhṛṣṭadyumne ca bhārata // 1.196.5 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet / punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan // 1.196.6 hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca / vacanāt tava rājendra draupadyāḥ saṃprayacchatu // 1.196.7 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha / pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca // 1.196.8 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha / uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati // 1.196.9 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam / duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha // 1.196.10 tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā / prakṛtīnām anumate pade sthāsyanti paitṛke // 1.196.11 evaṃ tava mahārāja teṣu putreṣu caiva ha / vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata // 1.196.12 yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau / na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ // 1.196.13 duṣṭena manasā yo vai pracchannenāntarātmanā / brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam // 1.196.14 na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā / vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham // 1.196.15 kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ / sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati // 1.196.16 śrūyate hi purā kaś cid ambuvīca iti śrutaḥ / āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām // 1.196.17 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ / amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā // 1.196.18 tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā / sa labdhabalam ātmānaṃ manyamāno 'vamanyate // 1.196.19 sa rājña upabhogyāni striyo ratnadhanāni ca / ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā // 1.196.20 tad ādāya ca lubdhasya lābhāl lobho vyavardhata / tathā hi sarvam ādāya rājyam asya jihīrṣati // 1.196.21 hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca / yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam // 1.196.22 kim anyad vihitān nūnaṃ tasya sā puruṣendratā / yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate // 1.196.23 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam / ato 'nyathā ced vihitaṃ yatamāno na lapsyase // 1.196.24 evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām / duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam // 1.196.25 vidma te bhāvadoṣeṇa yadartham idam ucyate / duṣṭaḥ pāṇḍavahetos tvaṃ doṣaṃ khyāpayase hi naḥ // 1.196.26 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam / atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam // 1.196.27 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam / kuravo vinaśiṣyanti nacireṇeti me matiḥ // 1.196.28 rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ / na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati // 1.197.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ / bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca // 1.197.2 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam / tac ca rādhāsutaḥ karṇo manyate na hitaṃ tava // 1.197.3 cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam / ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ // 1.197.4 imau hi vṛddhau vayasā prajñayā ca śrutena ca / samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca // 1.197.5 dharme cānavamau rājan satyatāyāṃ ca bhārata / rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ // 1.197.6 na coktavantāv aśreyaḥ purastād api kiṃ cana / na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi // 1.197.7 tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi / na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau // 1.197.8 prajñāvantau naraśreṣṭhāv asmiṃl loke narādhipa / tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ // 1.197.9 iti me naiṣṭhikī buddhir vartate kurunandana // 1.197.9.2 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam / etad dhi paramaṃ śreyo menāte tava bhārata // 1.197.10 duryodhanaprabhṛtayaḥ putrā rājan yathā tava / tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ // 1.197.11 teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ / mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ // 1.197.12 atha te hṛdaye rājan viśeṣas teṣu vartate / antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam // 1.197.13 etadartham imau rājan mahātmānau mahādyutī / nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ // 1.197.14 yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau / tat tathā puruṣavyāghra tava tad bhadram astu te // 1.197.15 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ / śakyo vijetuṃ saṃgrāme rājan maghavatā api // 1.197.16 bhīmaseno mahābāhur nāgāyutabalo mahān / kathaṃ hi yudhi śakyeta vijetum amarair api // 1.197.17 tathaiva kṛtinau yuddhe yamau yamasutāv iva / kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā // 1.197.18 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ / nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe // 1.197.19 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ / kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ // 1.197.20 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ / dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ // 1.197.21 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata / dāyādyatāṃ ca dharmeṇa samyak teṣu samācara // 1.197.22 idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat / teṣām anugraheṇādya rājan prakṣālayātmanaḥ // 1.197.23 drupado 'pi mahān rājā kṛtavairaś ca naḥ purā / tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam // 1.197.24 balavantaś ca dāśārhā bahavaś ca viśāṃ pate / yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ // 1.197.25 yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa / ko daivaśaptas tat kārtuṃ vigraheṇa samācaret // 1.197.26 śrutvā ca jīvataḥ pārthān paurajānapado janaḥ / balavad darśane gṛdhnus teṣāṃ rājan kuru priyam // 1.197.27 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ / adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ // 1.197.28 uktam etan mayā rājan purā guṇavatas tava / duryodhanāparādhena prajeyaṃ vinaśiṣyati // 1.197.29 bhīṣmaḥ śāṃtanavo vidvān droṇaś ca bhagavān ṛṣiḥ / hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām // 1.198.1 yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ / tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ // 1.198.2 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate / tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ // 1.198.3 kṣattar ānaya gacchaitān saha mātrā susatkṛtān / tayā ca devarūpiṇyā kṛṣṇayā saha bhārata // 1.198.4 diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā / diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ // 1.198.5 diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ / diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute // 1.198.6 tato jagāma viduro dhṛtarāṣṭrasya śāsanāt / sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata // 1.198.7 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ / drupadaṃ nyāyato rājan saṃyuktam upatasthivān // 1.198.8 sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ / cakratuś ca yathānyāyaṃ kuśalapraśnasaṃvidam // 1.198.9 dadarśa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata / snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ // 1.198.10 taiś cāpy amitabuddhiḥ sa pūjito 'tha yathākramam / vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ // 1.198.11 papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān / pradadau cāpi ratnāni vividhāni vasūni ca // 1.198.12 pāṇḍavānāṃ ca kuntyāś ca draupadyāś ca viśāṃ pate / drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ // 1.198.13 provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ / drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca // 1.198.14 rājañ śṛṇu sahāmātyaḥ saputraś ca vaco mama / dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ // 1.198.15 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ / prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa // 1.198.16 tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ / kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati // 1.198.17 bhāradvājo maheṣvāso droṇaḥ priyasakhas tava / samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati // 1.198.18 dhṛtarāṣṭraś ca pāñcālya tvayā saṃbandham īyivān / kṛtārthaṃ manyate ''tmānaṃ tathā sarve 'pi kauravāḥ // 1.198.19 na tathā rājyasaṃprāptis teṣāṃ prītikarī matā / yathā saṃbandhakaṃ prāpya yajñasena tvayā saha // 1.198.20 etad viditvā tu bhavān prasthāpayatu pāṇḍavān / draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛśam // 1.198.21 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ / utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā // 1.198.22 kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ / draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ // 1.198.23 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram / gamanaṃ sahadārāṇām etad āgamanaṃ mama // 1.198.24 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu / tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān // 1.198.25 āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā // 1.198.25.2 evam etan mahāprājña yathāttha vidurādya mām / mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho // 1.199.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām / na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā // 1.199.2 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ / bhīmasenārjunau caiva yamau ca puruṣarṣabhau // 1.199.3 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ / etau hi puruṣavyāghrāv eṣāṃ priyahite ratau // 1.199.4 paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ / yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam // 1.199.5 tato 'bravīd vāsudevo gamanaṃ mama rocate / yathā vā manyate rājā drupadaḥ sarvadharmavit // 1.199.6 yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ / prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama // 1.199.7 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam / tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ // 1.199.8 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ / yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ // 1.199.9 tatas te samanujñātā drupadena mahātmanā / pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ // 1.199.10 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm / savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam // 1.199.11 śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ / pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān // 1.199.12 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata / droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca // 1.199.13 tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ / nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā // 1.199.14 kautūhalena nagaraṃ dīryamāṇam ivābhavat / yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ // 1.199.15 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ / udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ // 1.199.16 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit / yo naḥ svān iva dāyādān dharmeṇa parirakṣati // 1.199.17 adya pāṇḍur mahārājo vanād iva vanapriyaḥ / āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ // 1.199.18 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam / yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ // 1.199.19 yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ / tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam // 1.199.20 tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ / anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam // 1.199.21 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te / samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt // 1.199.22 viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ / āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca // 1.199.23 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama / punar vo vigraho mā bhūt khāṇḍavaprastham āviśa // 1.199.24 na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum / saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā // 1.199.25 ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśa // 1.199.25.2 pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca / pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ // 1.199.26 ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśan // 1.199.26.2 tatas te pāṇḍavās tatra gatvā kṛṣṇapurogamāḥ / maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ // 1.199.27 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ / nagaraṃ māpayām āsur dvaipāyanapurogamāḥ // 1.199.28 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam / prākāreṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā // 1.199.29 pāṇḍurābhraprakāśena himarāśinibhena ca / śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā // 1.199.30 dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ / guptam abhracayaprakhyair gopurair mandaropamaiḥ // 1.199.31 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ / śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ // 1.199.32 talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam // 1.199.32.2 tīkṣṇāṅkuśaśataghnībhir yantrajālaiś ca śobhitam / āyasaiś ca mahācakraiḥ śuśubhe tat purottamam // 1.199.33 suvibhaktamahārathyaṃ devatābādhavarjitam / virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ // 1.199.34 tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata / meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam // 1.199.35 tatra ramye śubhe deśe kauravyasya niveśanam / śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam // 1.199.36 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ / nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā // 1.199.37 vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ / sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā // 1.199.38 udyānāni ca ramyāṇi nagarasya samantataḥ / āmrair āmrātakair nīpair aśokaiś campakais tathā // 1.199.39 puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā / śālatālakadambaiś ca bakulaiś ca saketakaiḥ // 1.199.40 manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ / prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ // 1.199.41 jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ / karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ // 1.199.42 nityapuṣpaphalopetair nānādvijagaṇāyutam / mattabarhiṇasaṃghuṣṭaṃ kokilaiś ca sadāmadaiḥ // 1.199.43 gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ / manoharaiś citragṛhais tathā jagatiparvataiḥ // 1.199.44 vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā // 1.199.44.2 sarobhir atiramyaiś ca padmotpalasugandhibhiḥ / haṃsakāraṇḍavayutaiś cakravākopaśobhitaiḥ // 1.199.45 ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ / taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca // 1.199.46 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat / pāṇḍavānāṃ mahārāja śaśvat prītir avardhata // 1.199.47 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte / pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ // 1.199.48 pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam / śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā // 1.199.49 tān niveśya tato vīro rāmeṇa saha keśavaḥ / yayau dvāravatīṃ rājan pāṇḍavānumate tadā // 1.199.50 evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana / ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ // 1.200.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ / draupadī dharmapatnī ca kathaṃ tān anvavartata // 1.200.2 kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ / vartamānā mahābhāgā nābhidyanta parasparam // 1.200.3 śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana / teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā // 1.200.4 dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ / remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ // 1.200.5 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ / pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha // 1.200.6 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ / mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ // 1.200.7 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ / āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca // 1.200.8 atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu / nāradas tv atha devarṣir ājagāma yadṛcchayā // 1.200.9 āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ // 1.200.9.2 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi / prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat // 1.200.10 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat / āśīrbhir vardhayitvā tu tam uvācāsyatām iti // 1.200.11 niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ / preṣayām āsa kṛṣṇāyai bhagavantam upasthitam // 1.200.12 śrutvaiva draupadī cāpi śucir bhūtvā samāhitā / jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha // 1.200.13 tasyābhivādya caraṇau devarṣer dharmacāriṇī / kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā // 1.200.14 tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ / āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ // 1.200.15 gamyatām iti hovāca bhagavāṃs tām aninditām // 1.200.15.2 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān / vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ // 1.200.16 pāñcālī bhavatām ekā dharmapatnī yaśasvinī / yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām // 1.200.17 sundopasundāv asurau bhrātarau sahitāv ubhau / āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau // 1.200.18 ekarājyāv ekagṛhāv ekaśayyāsanāśanau / tilottamāyās tau hetor anyonyam abhijaghnatuḥ // 1.200.19 rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam / yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira // 1.200.20 sundopasundāv asurau kasya putrau mahāmune / utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām // 1.200.21 apsarā devakanyā vā kasya caiṣā tilottamā / yasyāḥ kāmena saṃmattau jaghnatus tau parasparam // 1.200.22 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana / śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ // 1.200.23 śṛṇu me vistareṇemam itihāsaṃ purātanam / bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira // 1.201.1 mahāsurasyānvavāye hiraṇyakaśipoḥ purā / nikumbho nāma daityendras tejasvī balavān abhūt // 1.201.2 tasya putrau mahāvīryau jātau bhīmaparākramau / sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ // 1.201.3 anyonyasya priyakarāv anyonyasya priyaṃvadau / ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau // 1.201.4 tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau / trailokyavijayārthāya samāsthāyaikaniścayam // 1.201.5 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ / tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ // 1.201.6 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau / malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ // 1.201.7 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau / ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau // 1.201.8 tayos tapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ / dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat // 1.201.9 tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ / tapovighātārtham atho devā vighnāni cakrire // 1.201.10 ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ / na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau // 1.201.11 atha māyāṃ punar devās tayoś cakrur mahātmanoḥ / bhaginyo mātaro bhāryās tayoḥ parijanas tathā // 1.201.12 paripātyamānā vitrastāḥ śūlahastena rakṣasā / srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ // 1.201.13 abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ / na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau // 1.201.14 yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ / tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata // 1.201.15 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau / vareṇa chandayām āsa sarvalokapitāmahaḥ // 1.201.16 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau / dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā // 1.201.17 ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā / āvayos tapasānena yadi prītaḥ pitāmahaḥ // 1.201.18 māyāvidāv astravidau balinau kāmarūpiṇau / ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ // 1.201.19 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati / anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam // 1.201.20 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ / yuvayor hetunānena nāmaratvaṃ vidhīyate // 1.201.21 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ / hetunānena daityendrau na vāṃ kāmaṃ karomy aham // 1.201.22 triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam / sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha // 1.201.23 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām / mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati // 1.201.24 tataḥ pitāmaho dattvā varam etat tadā tayoḥ / nivartya tapasas tau ca brahmalokaṃ jagāma ha // 1.201.25 labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau / avadhyau sarvalokasya svam eva bhavanaṃ gatau // 1.201.26 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau / sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān // 1.201.27 tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ / mahārhābharaṇopetau virajombaradhāriṇau // 1.201.28 akālakaumudīṃ caiva cakratuḥ sārvakāmikīm / daityendrau paramaprītau tayoś caiva suhṛjjanaḥ // 1.201.29 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti / pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe // 1.201.30 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram // 1.201.31 tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām / samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat // 1.201.32 utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau / mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā // 1.202.1 suhṛdbhir abhyanujñātau daityavṛddhaiś ca mantribhiḥ / kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā // 1.202.2 gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā / prasthitau sahadharmiṇyā mahatyā daityasenayā // 1.202.3 maṅgalaiḥ stutibhiś cāpi vijayapratisaṃhitaiḥ / cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā // 1.202.4 tāv antarikṣam utpatya daityau kāmagamāv ubhau / devānām eva bhavanaṃ jagmatur yuddhadurmadau // 1.202.5 tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ / hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ // 1.202.6 tāv indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā / khecarāṇy api bhūtāni jigyatus tīvravikramau // 1.202.7 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau / samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ // 1.202.8 tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraśāsanau / sainikāṃś ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ // 1.202.9 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ / tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā // 1.202.10 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām / saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ // 1.202.11 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ / krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham // 1.202.12 yajñair yajante ye ke cid yājayanti ca ye dvijāḥ / tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā // 1.202.13 āśrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām / gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ // 1.202.14 tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ / nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ // 1.202.15 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva / niyamāṃs tadā parityajya vyadravanta dvijātayaḥ // 1.202.16 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ / tayor bhayād dudruvus te vainateyād ivoragāḥ // 1.202.17 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ / śūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā // 1.202.18 rājarṣibhir adṛśyadbhir ṛṣibhiś ca mahāsurau / ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau // 1.202.19 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau / saṃlīnān api durgeṣu ninyatur yamasādanam // 1.202.20 siṃhau bhūtvā punar vyāghrau punaś cāntarhitāv ubhau / tais tair upāyais tau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ // 1.202.21 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā / utsannotsavayajñā ca babhūva vasudhā tadā // 1.202.22 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā / nivṛttadevakāryā ca puṇyodvāhavivarjitā // 1.202.23 nivṛttakṛṣigorakṣā vidhvastanagarāśramā / asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā // 1.202.24 nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam / jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā // 1.202.25 candrādityau grahās tārā nakṣatrāṇi divaukasaḥ / jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ // 1.202.26 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā / niḥsapatnau kurukṣetre niveśam abhicakratuḥ // 1.202.27 tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ / jagmus tadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat // 1.203.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ / pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā // 1.203.2 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham / siddhair brahmarṣibhiś caiva samantāt parivāritam // 1.203.3 tatra devo mahādevas tatrāgnir vāyunā saha / candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ // 1.203.4 vaikhānasā vālakhilyā vānaprasthā marīcipāḥ / ajāś caivāvimūḍhāś ca tejogarbhās tapasvinaḥ // 1.203.5 ṛṣayaḥ sarva evaite pitāmaham upāsate // 1.203.5.2 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ / sundopasundayoḥ karma sarvam eva śaśaṃsire // 1.203.6 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca / nyavedayaṃs tataḥ sarvam akhilena pitāmahe // 1.203.7 tato devagaṇāḥ sarve te caiva paramarṣayaḥ / tam evārthaṃ puraskṛtya pitāmaham acodayan // 1.203.8 tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacas tadā / muhūrtam iva saṃcintya kartavyasya viniścayam // 1.203.9 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat / dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ // 1.203.10 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ // 1.203.10.2 pitāmahaṃ namaskṛtya tadvākyam abhinandya ca / nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ // 1.203.11 triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam / samānayad darśanīyaṃ tat tad yatnāt tatas tataḥ // 1.203.12 koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat / tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm // 1.203.13 sā prayatnena mahatā nirmitā viśvakarmaṇā / triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat // 1.203.14 na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā / na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām // 1.203.15 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī / jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca // 1.203.16 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā / tilottamety atas tasyā nāma cakre pitāmahaḥ // 1.203.17 gaccha sundopasundābhyām asurābhyāṃ tilottame / prārthanīyena rūpeṇa kuru bhadre pralobhanam // 1.203.18 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai / virodhaḥ syād yathā tābhyām anyonyena tathā kuru // 1.203.19 sā tatheti pratijñāya namaskṛtya pitāmaham / cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam // 1.203.20 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ / devāś caivottareṇāsan sarvatas tv ṛṣayo 'bhavan // 1.203.21 kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam / indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau // 1.203.22 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatas tadā / anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham // 1.203.23 pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham / gatāyāś cottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham // 1.203.24 mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ / raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat // 1.203.25 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā / tathā sahasranetraś ca babhūva balasūdanaḥ // 1.203.26 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ / mukhāny abhipravartante yena yāti tilottamā // 1.203.27 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām / sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham // 1.203.28 gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ / kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā // 1.203.29 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ / sarvān visarjayām āsa devān ṛṣigaṇāṃś ca tān // 1.203.30 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau / kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ // 1.204.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām / ādāya sarvaratnāni parāṃ tuṣṭim upāgatau // 1.204.2 yadā na pratiṣeddhāras tayoḥ santīha ke cana / nirudyogau tadā bhūtvā vijahrāte 'marāv iva // 1.204.3 strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ / pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ // 1.204.4 antaḥpure vanodyāne parvatopavaneṣu ca / yathepsiteṣu deśeṣu vijahrāte 'marāv iva // 1.204.5 tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale / puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ // 1.204.6 divyeṣu sarvakāmeṣu samānīteṣu tatra tau / varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ // 1.204.7 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ / gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire // 1.204.8 tatas tilottamā tatra vane puṣpāṇi cinvatī / veṣam ākṣiptam ādhāya raktenaikena vāsasā // 1.204.9 nadītīreṣu jātān sā karṇikārān vicinvatī / śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau // 1.204.10 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau / dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ // 1.204.11 tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā / ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām // 1.204.12 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā / upasundo 'pi jagrāha vāme pāṇau tilottamām // 1.204.13 varapradānamattau tāv aurasena balena ca / dhanaratnamadābhyāṃ ca surāpānamadena ca // 1.204.14 sarvair etair madair mattāv anyonyaṃ bhrukuṭīkṛtau / madakāmasamāviṣṭau parasparam athocatuḥ // 1.204.15 mama bhāryā tava gurur iti sundo 'bhyabhāṣata / mama bhāryā tava vadhūr upasundo 'bhyabhāṣata // 1.204.16 naiṣā tava mamaiṣeti tatra tau manyur āviśat / tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām // 1.204.17 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau / ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ // 1.204.18 tau gadābhihatau bhīmau petatur dharaṇītale / rudhireṇāvaliptāṅgau dvāv ivārkau nabhaścyutau // 1.204.19 tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā / pātālam agamat sarvo viṣādabhayakampitaḥ // 1.204.20 tataḥ pitāmahas tatra saha devair maharṣibhiḥ / ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām // 1.204.21 vareṇa chanditā sā tu brahmaṇā prītim eva ha / varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ // 1.204.22 ādityacaritāṃl lokān vicariṣyasi bhāmini / tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana // 1.204.23 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ / indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ // 1.204.24 evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau / tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ // 1.204.25 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān / yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte // 1.204.26 tathā kuruta bhadraṃ vo mama cet priyam icchatha // 1.204.26.2 evam uktā mahātmāno nāradena maharṣiṇā / samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ // 1.204.27 samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ // 1.204.27.2 draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet / sa no dvādaśa varṣāṇi brahmacārī vane vaset // 1.204.28 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ / nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ // 1.204.29 evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ / na cābhidyanta te sārve tadānyonyena bhārata // 1.204.30 evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ / vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ // 1.205.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām / babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī // 1.205.2 te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ / babhūva paramaprītā nāgair iva sarasvatī // 1.205.3 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu / vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ // 1.205.4 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate / kasya cit taskarāḥ ke cij jahrur gā nṛpasattama // 1.205.5 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ / āgamya khāṇḍavaprastham udakrośata pāṇḍavān // 1.205.6 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ / prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ // 1.205.7 brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate / śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati // 1.205.8 brāhmaṇasve hṛte corair dharmārthe ca vilopite / rorūyamāṇe ca mayi kriyatām astradhāraṇam // 1.205.9 rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ / tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ // 1.205.10 śrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam / āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām // 1.205.11 kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ // 1.205.11.2 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ / tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ // 1.205.12 ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ // 1.205.12.2 hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ / aśrupramārjanaṃ tasya kartavyam iti niścitaḥ // 1.205.13 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ / yady asya rudato dvāri na karomy adya rakṣaṇam // 1.205.14 anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe / pratitiṣṭheta loke 'sminn adharmaś caiva no bhavet // 1.205.15 anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ / ajātaśatror nṛpater mama caivāpriyaṃ bhavet // 1.205.16 anupraveśe rājñas tu vanavāso bhaven mama / adharmo vā mahān astu vane vā maraṇaṃ mama // 1.205.17 śarīrasyāpi nāśena dharma eva viśiṣyate // 1.205.17.2 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ / anupraviśya rājānam āpṛcchya ca viśāṃ pate // 1.205.18 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata / brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ // 1.205.19 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha / yāvad āvartayāmy adya corahastād dhanaṃ tava // 1.205.20 so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī / śarair vidhvaṃsitāṃś corān avajitya ca tad dhanam // 1.205.21 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ / ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ // 1.205.22 so 'bhivādya gurūn sarvāṃs taiś cāpi pratinanditaḥ / dharmarājam uvācedaṃ vratam ādiśyatāṃ mama // 1.205.23 samayaḥ samatikrānto bhavatsaṃdarśanān mayā / vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ // 1.205.24 ity ukto dharmarājas tu sahasā vākyam apriyam / katham ity abravīd vācā śokārtaḥ sajjamānayā // 1.205.25 yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam // 1.205.25.2 pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha / anupraveśe yad vīra kṛtavāṃs tvaṃ mamāpriyam // 1.205.26 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi // 1.205.26.2 guror anupraveśo hi nopaghāto yavīyasaḥ / yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ // 1.205.27 nivartasva mahābāho kuruṣva vacanaṃ mama / na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā // 1.205.28 na vyājena cared dharmam iti me bhavataḥ śrutam / na satyād vicaliṣyāmi satyenāyudham ālabhe // 1.205.29 so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ / vane dvādaśa varṣāṇi vāsāyopajagāma ha // 1.205.30 taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram / anujagmur mahātmāno brāhmaṇā vedapāragāḥ // 1.206.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ / caukṣāś ca bhagavadbhaktāḥ sūtāḥ paurāṇikāś ca ye // 1.206.2 kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ / divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ // 1.206.3 etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ / vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ // 1.206.4 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca / saritaḥ sāgarāṃś caiva deśān api ca bhārata // 1.206.5 puṇyāni caiva tīrthāni dadarśa bharatarṣabha / sa gaṅgādvāram āsādya niveśam akarot prabhuḥ // 1.206.6 tatra tasyādbhutaṃ karma śṛṇu me janamejaya / kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī // 1.206.7 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata / agnihotrāṇi viprās te prāduścakrur anekaśaḥ // 1.206.8 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca / kṛtapuṣpopahāreṣu tīrāntaragateṣu ca // 1.206.9 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ / śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ // 1.206.10 tathā paryākule tasmin niveśe pāṇḍunandanaḥ / abhiṣekāya kaunteyo gaṅgām avatatāra ha // 1.206.11 tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān / uttitīrṣur jalād rājann agnikāryacikīrṣayā // 1.206.12 apakṛṣṭo mahābāhur nāgarājasya kanyayā / antarjale mahārāja ulūpyā kāmayānayā // 1.206.13 dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam / kauravyasyātha nāgasya bhavane paramārcite // 1.206.14 tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ / aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ // 1.206.15 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā / prahasann iva kaunteya idaṃ vacanam abravīt // 1.206.16 kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini / kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā // 1.206.17 airāvatakule jātaḥ kauravyo nāma pannagaḥ / tasyāsmi duhitā pārtha ulūpī nāma pannagī // 1.206.18 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām / dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā // 1.206.19 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana / ananyāṃ nandayasvādya pradānenātmano rahaḥ // 1.206.20 brahmacaryam idaṃ bhadre mama dvādaśavārṣikam / dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ // 1.206.21 tava cāpi priyaṃ kartum icchāmi jalacāriṇi / anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit // 1.206.22 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet / na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame // 1.206.23 jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm / yathā ca te brahmacaryam idam ādiṣṭavān guruḥ // 1.206.24 parasparaṃ vartamānān drupadasyātmajāṃ prati / yo no 'nupraviśen mohāt sa no dvādaśavārṣikam // 1.206.25 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ // 1.206.25.2 tad idaṃ draupadīhetor anyonyasya pravāsanam / kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati // 1.206.26 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana / kṛtvā mama paritrāṇaṃ tava dharmo na lupyate // 1.206.27 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ / sa ca te dharma eva syād dāttvā prāṇān mamārjuna // 1.206.28 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho / na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya // 1.206.29 prāṇadānān mahābāho cara dharmam anuttamam / śaraṇaṃ ca prapannāsmi tvām adya puruṣottama // 1.206.30 dīnān anāthān kaunteya parirakṣasi nityaśaḥ / sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā // 1.206.31 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam / sa tvam ātmapradānena sakāmāṃ kartum arhasi // 1.206.32 evam uktas tu kaunteyaḥ pannageśvarakanyayā / kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam // 1.206.33 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān / udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt // 1.206.34 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata / prayayau himavatpārśvaṃ tato vajradharātmajaḥ // 1.207.1 agastyavaṭam āsādya vasiṣṭhasya ca parvatam / bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ // 1.207.2 pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca / niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ // 1.207.3 hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ / dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca // 1.207.4 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata / prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ // 1.207.5 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ / nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati // 1.207.6 nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm / mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata // 1.207.7 evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān / ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu // 1.207.8 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit / jagāma tāni sarvāṇi tīrthāny āyatanāni ca // 1.207.9 dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ // 1.207.9.2 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ / abhyanujñāya kaunteyam upāvartanta bhārata // 1.207.10 sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ / sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram // 1.207.11 sa kaliṅgān atikramya deśān āyatanāni ca / dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ // 1.207.12 mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam / samudratīreṇa śanair maṇalūraṃ jagāma ha // 1.207.13 tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca / abhigamya mahābāhur abhyagacchan mahīpatim // 1.207.14 maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam // 1.207.14.2 tasya citrāṅgadā nāma duhitā cārudarśanā / tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā // 1.207.15 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm / abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam // 1.207.16 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ // 1.207.16.2 rājā prabhaṃkaro nāma kule asmin babhūva ha / aputraḥ prasavenārthī tapas tepe sa uttamam // 1.207.17 ugreṇa tapasā tena praṇipātena śaṃkaraḥ / īśvaras toṣitas tena mahādeva umāpatiḥ // 1.207.18 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule / ekaikaḥ prasavas tasmād bhavaty asmin kule sadā // 1.207.19 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire / kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam // 1.207.20 putro mameyam iti me bhāvanā puruṣottama / putrikā hetuvidhinā saṃjñitā bharatarṣabha // 1.207.21 etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha / etena samayenemāṃ pratigṛhṇīṣva pāṇḍava // 1.207.22 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca / uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ // 1.207.23 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ / abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ // 1.208.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ / ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ // 1.208.2 agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam / kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat // 1.208.3 bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat // 1.208.3.2 viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ / dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ // 1.208.4 tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ / tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ // 1.208.5 grāhāḥ pañca vasanty eṣu haranti ca tapodhanān / ata etāni varjyante tīrthāni kurunandana // 1.208.6 teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ / jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ // 1.208.7 tataḥ saubhadram āsādya maharṣes tīrtham uttamam / vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ // 1.208.8 atha taṃ puruṣavyāghram antarjalacaro mahān / nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam // 1.208.9 sa tam ādāya kaunteyo visphurantaṃ jalecaram / udatiṣṭhan mahābāhur balena balināṃ varaḥ // 1.208.10 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā / babhūva nārī kalyāṇī sarvābharaṇabhūṣitā // 1.208.11 dīpyamānā śriyā rājan divyarūpā manoramā // 1.208.11.2 tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ / tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt // 1.208.12 kā vai tvam asi kalyāṇi kuto vāsi jalecarī / kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā // 1.208.13 apsarāsmi mahābāho devāraṇyavicāriṇī / iṣṭā dhanapater nityaṃ vargā nāma mahābala // 1.208.14 mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ / tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam // 1.208.15 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam / rūpavantam adhīyānam ekam ekāntacāriṇam // 1.208.16 tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam / āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat // 1.208.17 tasya dṛṣṭvā tapas tādṛg rūpaṃ cādbhutadarśanam / avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā // 1.208.18 ahaṃ ca saurabheyī ca samīcī budbudā latā / yaugapadyena taṃ vipram abhyagacchāma bhārata // 1.208.19 gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam / sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana // 1.208.20 nākampata mahātejāḥ sthitas tapasi nirmale // 1.208.20.2 so 'śapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha / grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ // 1.208.21 tato vayaṃ pravyathitāḥ sarvā bharatasattama / āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam // 1.209.1 rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ / ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija // 1.209.2 eṣa eva vadho 'smākaṃ suparyāptas tapodhana / yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ // 1.209.3 avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ / tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi // 1.209.4 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate / satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām // 1.209.5 śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam / śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi // 1.209.6 evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakṛt / prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ // 1.209.7 śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam / parimāṇaṃ śataṃ tv etan naitad akṣayavācakam // 1.209.8 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale / utkarṣati jalāt kaś cit sthalaṃ puruṣasattamaḥ // 1.209.9 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha / anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana // 1.209.10 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha / nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ // 1.209.11 puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām // 1.209.11.2 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam / acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ // 1.209.12 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram / samāgacchema yo nas tad rūpam āpādayet punaḥ // 1.209.13 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata / dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam // 1.209.14 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim / abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ // 1.209.15 sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat / śrutvā tac ca yathāvṛttam idaṃ vacanam abravīt // 1.209.16 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai / puṇyāni ramaṇīyāni tāni gacchata māciram // 1.209.17 tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ / mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ // 1.209.18 tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ / tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha // 1.209.19 etās tu mama vai sakhyaś catasro 'nyā jale sthitāḥ / kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya // 1.209.20 tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate / tasmāc chāpād adīnātmā mokṣayām āsa vīryavān // 1.209.21 utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam / tās tadāpsaraso rājann adṛśyanta yathā purā // 1.209.22 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ / citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau // 1.209.23 tasyām ajanayat putraṃ rājānaṃ babhruvāhanam / taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat // 1.209.24 so 'parānteṣu tīrthāni puṇyāny āyatanāni ca / sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ // 1.210.1 samudre paścime yāni tīrthāny āyatanāni ca / tāni sarvāṇi gatvā sa prabhāsam upajagmivān // 1.210.2 prabhāsadeśaṃ saṃprāptaṃ bībhatsum aparājitam / tīrthāny anucarantaṃ ca śuśrāva madhusūdanaḥ // 1.210.3 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ / dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau // 1.210.4 tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane / āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī // 1.210.5 tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata / kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta // 1.210.6 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā / śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ // 1.210.7 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau / mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ // 1.210.8 pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam / puruṣāḥ samalaṃcakrur upajahruś ca bhojanam // 1.210.9 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ / sahaiva vāsudevena dṛṣṭavān naṭanartakān // 1.210.10 abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ / satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ // 1.210.11 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / āpagānāṃ vanānāṃ ca kathayām āsa sātvate // 1.210.12 sa kathāḥ kathayann eva nidrayā janamejaya / kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite // 1.210.13 madhureṇa sa gītena vīṇāśabdena cānagha / prabodhyamāno bubudhe stutibhir maṅgalais tathā // 1.210.14 sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ / rathena kāñcanāṅgena dvārakām abhijagmivān // 1.210.15 alaṃkṛtā dvārakā tu babhūva janamejaya / kuntīsutasya pūjārtham api niṣkuṭakeṣv api // 1.210.16 didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ / narendramārgam ājagmus tūrṇaṃ śatasahasraśaḥ // 1.210.17 avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca / bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt // 1.210.18 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ / abhivādyābhivādyāṃś ca sarvaiś ca pratinanditaḥ // 1.210.19 kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ / samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ // 1.210.20 kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte / uvāsa saha kṛṣṇena bahulās tatra śarvarīḥ // 1.210.21 tataḥ katipayāhasya tasmin raivatake girau / vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa // 1.211.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ / bhojavṛṣṇyandhakāś caiva mahe tasya gires tadā // 1.211.2 prāsādai ratnacitraiś ca gires tasya samantataḥ / sa deśaḥ śobhito rājan dīpavṛkṣaiś ca sarvaśaḥ // 1.211.3 vāditrāṇi ca tatra sma vādakāḥ samavādayan / nanṛtur nartakāś caiva jagur gānāni gāyanāḥ // 1.211.4 alaṃkṛtāḥ kumārāś ca vṛṣṇīnāṃ sumahaujasaḥ / yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ // 1.211.5 paurāś ca pādacāreṇa yānair uccāvacais tathā / sadārāḥ sānuyātrāś ca śataśo 'tha sahasraśaḥ // 1.211.6 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ / anugamyamāno gandharvair acarat tatra bhārata // 1.211.7 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān / upagīyamāno gandharvaiḥ strīsahasrasahāyavān // 1.211.8 raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau / divyamālyāmbaradharau vijahrāte 'marāv iva // 1.211.9 akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ / niśaṭhaś cārudeṣṇaś ca pṛthur vipṛthur eva ca // 1.211.10 satyakaḥ sātyakiś caiva bhaṅgakārasahācarau / hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ // 1.211.11 ete parivṛtāḥ strībhir gandharvaiś ca pṛthak pṛthak / tam utsavaṃ raivatake śobhayāṃ cakrire tadā // 1.211.12 tadā kolāhale tasmin vartamāne mahāśubhe / vāsudevaś ca pārthaś ca sahitau parijagmatuḥ // 1.211.13 tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām / alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatus tadā // 1.211.14 dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata / taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat // 1.211.15 athābravīt puṣkarākṣaḥ prahasann iva bhārata / vanecarasya kim idaṃ kāmenāloḍyate manaḥ // 1.211.16 mamaiṣā bhaginī pārtha sāraṇasya sahodarā / yadi te vartate buddhir vakṣyāmi pitaraṃ svayam // 1.211.17 duhitā vasudevasya vāsudevasya ca svasā / rūpeṇa caiva saṃpannā kam ivaiṣā na mohayet // 1.211.18 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam / yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava // 1.211.19 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana / āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat // 1.211.20 svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha / sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ // 1.211.21 prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate / vivāhahetoḥ śūrāṇām iti dharmavido viduḥ // 1.211.22 sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama / hara svayaṃvare hy asyāḥ ko vai veda cikīrṣitam // 1.211.23 tato 'rjunaś ca kṛṣṇaś ca viniścityetikṛtyatām / śīghragān puruṣān rājan preṣayām āsatus tadā // 1.211.24 dharmarājāya tat sarvam indraprasthagatāya vai / śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ // 1.211.25 tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ / gatāṃ raivatake kanyāṃ viditvā janamejaya // 1.212.1 vāsudevābhyanujñātaḥ kathayitvetikṛtyatām / kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ // 1.212.2 rathena kāñcanāṅgena kalpitena yathāvidhi / sainyasugrīvayuktena kiṅkiṇījālamālinā // 1.212.3 sarvaśastropapannena jīmūtaravanādinā / jvalitāgniprakāśena dviṣatāṃ harṣaghātinā // 1.212.4 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / mṛgayāvyapadeśena yaugapadyena bhārata // 1.212.5 subhadrā tv atha śailendram abhyarcya saha raivatam / daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca // 1.212.6 pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati / tām abhidrutya kaunteyaḥ prasahyāropayad ratham // 1.212.7 tataḥ sa puruṣavyāghras tām ādāya śucismitām / rathenākāśagenaiva prayayau svapuraṃ prati // 1.212.8 hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ / vikrośan prādravat sarvo dvārakām abhitaḥ purīm // 1.212.9 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām / sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam // 1.212.10 teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ / samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām // 1.212.11 kṣubdhās tenātha śabdena bhojavṛṣṇyandhakās tadā / annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ // 1.212.12 tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca / maṇividrumacitrāṇi jvalitāgniprabhāṇi ca // 1.212.13 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ / siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ // 1.212.14 teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye / ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ // 1.212.15 tac chrutvā vṛṣṇivīrās te madaraktāntalocanāḥ / amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ // 1.212.16 yojayadhvaṃ rathān āśu prāsān āharateti ca / dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca // 1.212.17 sūtān uccukruśuḥ kec cid rathān yojayateti ca / svayaṃ ca turagān ke cin ninyur hemavibhūṣitān // 1.212.18 ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca / abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat // 1.212.19 vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ / nīlavāsā madotsikta idaṃ vacanam abravīt // 1.212.20 kim idaṃ kuruthāprajñās tūṣṇīṃ bhūte janārdane / asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ // 1.212.21 eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ / yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ // 1.212.22 tatas te tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt / tūṣṇīṃ bhūtās tataḥ sarve sādhu sādhv iti cābruvan // 1.212.23 samaṃ vaco niśamyeti baladevasya dhīmataḥ / punar eva sabhāmadhye sarve tu samupāviśan // 1.212.24 tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam / kim avāg upaviṣṭo 'si prekṣamāṇo janārdana // 1.212.25 satkṛtas tvatkṛte pārthaḥ sarvair asmābhir acyuta / na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ // 1.212.26 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati / manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kva cit // 1.212.27 īpsamānaś ca saṃbandhaṃ kṛtapūrvaṃ ca mānayan / ko hi nāma bhavenārthī sāhasena samācaret // 1.212.28 so 'vamanya ca nāmāsmān anādṛtya ca keśavam / prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ // 1.212.29 kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama / marṣayiṣyāmi govinda pādasparśam ivoragaḥ // 1.212.30 adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām / na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ // 1.212.31 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam / anvapadyanta te sarve bhojavṛṣṇyandhakās tadā // 1.212.32 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ / tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam // 1.213.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān / saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam // 1.213.2 arthalubdhān na vaḥ pārtho manyate sātvatān sadā / svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ // 1.213.3 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate / vikrayaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi // 1.213.4 etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ / ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ // 1.213.5 ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī / eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti // 1.213.6 bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ / kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam // 1.213.7 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet / api sarveṣu lokeṣu sendrarudreṣu māriṣa // 1.213.8 sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ / yoddhā pārthaś ca śīghrāstraḥ ko nu tena samo bhavet // 1.213.9 tam anudrutya sāntvena parameṇa dhanaṃjayam / nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ // 1.213.10 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram / praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ // 1.213.11 tac chrutvā vāsudevasya tathā cakrur janādhipa / nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tataḥ // 1.213.12 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ / puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ // 1.213.13 pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat // 1.213.13.2 abhigamya sa rājānaṃ vinayena samāhitaḥ / abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān // 1.213.14 taṃ draupadī pratyuvāca praṇayāt kurunandanam / tatraiva gaccha kaunteya yatra sā sātvatātmajā // 1.213.15 subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate // 1.213.15.2 tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ / sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt // 1.213.16 subhadrāṃ tvaramāṇaś ca raktakauśeyavāsasam / pārthaḥ prasthāpayām āsa kṛtvā gopālikāvapuḥ // 1.213.17 sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī / bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā // 1.213.18 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī // 1.213.18.2 tato 'bhigamya tvaritā pūrṇendusadṛśānanā / vavande draupadīṃ bhadrā preṣyāham iti cābravīt // 1.213.19 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām / sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ // 1.213.20 tathaiva muditā bhadrā tām uvācaivam astv iti // 1.213.20.2 tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ / kuntī ca paramaprītā babhūva janamejaya // 1.213.21 śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam / arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā // 1.213.22 ājagāma viśuddhātmā saha rāmeṇa keśavaḥ / vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ // 1.213.23 bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ / sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ // 1.213.24 tatra dānapatir dhīmān ājagāma mahāyaśāḥ / akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ // 1.213.25 anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ / sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ // 1.213.26 satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ / pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca // 1.213.27 cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca / sāraṇaś ca mahābāhur gadaś ca viduṣāṃ varaḥ // 1.213.28 ete cānye ca bahavo vṛṣṇibhojāndhakās tathā / ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu // 1.213.29 tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam / pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā // 1.213.30 tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat / viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam // 1.213.31 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam / candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam // 1.213.32 dahyatāguruṇā caiva deśe deśe sugandhinā / susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam // 1.213.33 pratipede mahābāhuḥ saha rāmeṇa keśavaḥ / vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ // 1.213.34 saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ / viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam // 1.213.35 yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi / mūrdhni keśavam āghrāya paryaṣvajata bāhunā // 1.213.36 taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat / bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat // 1.213.37 tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ / pratijagrāha satkārair yathāvidhi yathopagam // 1.213.38 guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat / kāṃś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ // 1.213.39 tato dadau vāsudevo janyārthe dhanam uttamam / haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ // 1.213.40 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām / caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ // 1.213.41 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca // 1.213.41.2 śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām / vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām // 1.213.42 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam // 1.213.42.2 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām / śatāny añjanakeśīnāṃ śvetānāṃ pañca pañca ca // 1.213.43 snāpanotsādane caiva suyuktaṃ vayasānvitam / strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām // 1.213.44 suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām / paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ // 1.213.45 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ / manuṣyabhārān dāśārho dadau daśa janārdanaḥ // 1.213.46 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam / girikūṭanikāśānāṃ samareṣv anivartinām // 1.213.47 kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām / hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ // 1.213.48 rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī / prīyamāṇo haladharaḥ saṃbandhaprītim āvahan // 1.213.49 sa mahādhanaratnaugho vastrakambalaphenavān / mahāgajamahāgrāhaḥ patākāśaivalākulaḥ // 1.213.50 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ / pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat // 1.213.51 pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ / pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān // 1.213.52 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ / vijahrur amarāvāse narāḥ sukṛtino yathā // 1.213.53 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ // 1.213.54 evam uttamavīryās te vihṛtya divasān bahūn / pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm // 1.213.55 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ / ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ // 1.213.56 vāsudevas tu pārthena tatraiva saha bhārata / uvāsa nagare ramye śakraprasthe mahāmanāḥ // 1.213.57 vyacarad yamunākūle pārthena saha bhārata // 1.213.57.2 tataḥ subhadrā saubhadraṃ keśavasya priyā svasā / jayantam iva paulomī dyutimantam ajījanat // 1.213.58 dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam / subhadrā suṣuve vīram abhimanyuṃ nararṣabham // 1.213.59 abhīś ca manyumāṃś caiva tatas tam arimardanam / abhimanyum iti prāhur ārjuniṃ puruṣarṣabham // 1.213.60 sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt / makhe nirmathyamānād vā śamīgarbhād dhutāśanaḥ // 1.213.61 yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ / ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvataḥ // 1.213.62 dayito vāsudevasya bālyāt prabhṛti cābhavat / pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ // 1.213.63 janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ / sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī // 1.213.64 catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ / arjunād veda vedajñāt sakalaṃ divyamānuṣam // 1.213.65 vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ / kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat // 1.213.66 āgame ca prayoge ca cakre tulyam ivātmanaḥ / tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ // 1.213.67 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam / durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam // 1.213.68 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam / meghadundubhinirghoṣaṃ pūrṇacandranibhānanam // 1.213.69 kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau / dadarśa putraṃ bībhatsur maghavān iva taṃ yathā // 1.213.70 pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā / lebhe pañca sutān vīrāñ śubhān pañcācalān iva // 1.213.71 yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt / arjunāc chrutakarmāṇaṃ śatānīkaṃ ca nākulim // 1.213.72 sahadevāc chrutasenam etān pañca mahārathān / pāñcālī suṣuve vīrān ādityān aditir yathā // 1.213.73 śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram / parapraharaṇajñāne prativindhyo bhavatv ayam // 1.213.74 sute somasahasre tu somārkasamatejasam / sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ // 1.213.75 śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā / jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat // 1.213.76 śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ / cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam // 1.213.77 tatas tv ajījanat kṛṣṇā nakṣatre vahnidaivate / sahadevāt sutaṃ tasmāc chrutaseneti taṃ viduḥ // 1.213.78 ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ / anvajāyanta rājendra parasparahite ratāḥ // 1.213.79 jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca / cakāra vidhivad dhaumyas teṣāṃ bharatasattama // 1.213.80 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ / jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam // 1.213.81 devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ / anvitā rājaśārdūla pāṇḍavā mudam āpnuvan // 1.213.82 indraprasthe vasantas te jaghnur anyān narādhipān / śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca // 1.214.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham / puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ // 1.214.2 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ / trīn ivātmasamān bandhūn bandhumān iva mānayan // 1.214.3 teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva / babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ // 1.214.4 adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ / rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam // 1.214.5 adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ / bandhumān akhilo dharmas tenāsīt pṛthivīkṣitā // 1.214.6 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau / prayujyamānair vitato vedair iva mahādhvaraḥ // 1.214.7 taṃ tu dhaumyādayo viprāḥ parivāryopatasthire / bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ // 1.214.8 dharmarāje atiprītyā pūrṇacandra ivāmale / prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca // 1.214.9 na tu kevaladaivena prajā bhāvena remire / yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat // 1.214.10 na hy ayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam / bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ // 1.214.11 sa hi sarvasya lokasya hitam ātmana eva ca / cikīrṣuḥ sumahātejā reme bharatasattamaḥ // 1.214.12 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ / avasan pṛthivīpālāṃs trāsayantaḥ svatejasā // 1.214.13 tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt / uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati // 1.214.14 suhṛjjanavṛtās tatra vihṛtya madhusūdana / sāyāhne punar eṣyāmo rocatāṃ te janārdana // 1.214.15 kuntīmātar mamāpy etad rocate yad vayaṃ jale / suhṛjjanavṛtāḥ pārtha viharema yathāsukham // 1.214.16 āmantrya dharmarājānam anujñāpya ca bhārata / jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ // 1.214.17 vihāradeśaṃ saṃprāpya nānādrumavad uttamam / gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam // 1.214.18 bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ / mālyaiś ca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ // 1.214.19 āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ / yathopajoṣaṃ sarvaś ca janaś cikrīḍa bhārata // 1.214.20 vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ / yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ // 1.214.21 draupadī ca subhadrā ca vāsāṃsy ābharaṇāni ca / prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe // 1.214.22 kāś cit prahṛṣṭā nanṛtuś cukruśuś ca tathāparāḥ / jahasuś cāparā nāryaḥ papuś cānyā varāsavam // 1.214.23 ruruduś cāparās tatra prajaghnuś ca parasparam / mantrayām āsur anyāś ca rahasyāni parasparam // 1.214.24 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ / śabdenāpūryate ha sma tad vanaṃ susamṛddhimat // 1.214.25 tasmiṃs tathā vartamāne kurudāśārhanandanau / samīpe jagmatuḥ kaṃ cid uddeśaṃ sumanoharam // 1.214.26 tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau / mahārhāsanayo rājaṃs tatas tau saṃniṣīdatuḥ // 1.214.27 tatra pūrvavyatītāni vikrāntāni ratāni ca / bahūni kathayitvā tau remāte pārthamādhavau // 1.214.28 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināv iva / abhyagacchat tadā vipro vāsudevadhanaṃjayau // 1.214.29 bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ / haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ // 1.214.30 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ / padmapatrānanaḥ piṅgas tejasā prajvalann iva // 1.214.31 upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam / arjuno vāsudevaś ca tūrṇam utpatya tasthatuḥ // 1.214.32 so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam / lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ // 1.215.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā / bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām // 1.215.2 evam uktau tam abrūtāṃ tatas tau kṛṣṇapāṇḍavau / kenānnena bhavāṃs tṛpyet tasyānnasya yatāvahe // 1.215.3 evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ / bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti // 1.215.4 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam / yadannam anurūpaṃ me tad yuvāṃ saṃprayacchatam // 1.215.5 idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati / taṃ na śaknomy ahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā // 1.215.6 vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā / sagaṇas tatkṛte dāvaṃ parirakṣati vajrabhṛt // 1.215.7 tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ / taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā // 1.215.8 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati / tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam // 1.215.9 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ / daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā // 1.215.10 yuvāṃ hy udakadhārās tā bhūtāni ca samantataḥ / uttamāstravido samyak sarvato vārayiṣyathaḥ // 1.215.11 evam ukte pratyuvāca bībhatsur jātavedasam / didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ // 1.215.12 uttamāstrāṇi me santi divyāni ca bahūni ca / yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn // 1.215.13 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam / kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me // 1.215.14 śaraiś ca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ / na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān // 1.215.15 aśvāṃś ca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ / rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam // 1.215.16 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam / yena nāgān piśācāṃś ca nihanyān mādhavo raṇe // 1.215.17 upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi / nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane // 1.215.18 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka / karaṇāni samarthāni bhagavan dātum arhasi // 1.215.19 evam uktas tu bhagavān dhūmaketur hutāśanaḥ / cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā // 1.216.1 ādityam udake devaṃ nivasantaṃ jaleśvaram // 1.216.1.2 sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam / tam abravīd dhūmaketuḥ pratipūjya jaleśvaram // 1.216.2 caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram // 1.216.2.2 somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te / tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam // 1.216.3 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati / cakreṇa vāsudevaś ca tan madarthe pradīyatām // 1.216.4 dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata // 1.216.4.2 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam / sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca // 1.216.5 sarvāyudhamahāmātraṃ parasenāpradharṣaṇam // 1.216.5.2 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam / citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam // 1.216.6 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ / prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī // 1.216.7 rathaṃ ca divyāśvayujaṃ kapipravaraketanam / upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ // 1.216.8 pāṇḍurābhrapratīkāśair manovāyusamair jave // 1.216.8.2 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ / bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam // 1.216.9 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ / prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva // 1.216.10 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ / nagameghapratīkāśaṃ jvalantam iva ca śriyā // 1.216.11 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā / tāpanīyā surucirā dhvajayaṣṭir anuttamā // 1.216.12 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ / vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata // 1.216.13 dhvaje bhūtāni tatrāsan vividhāni mahānti ca / nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati // 1.216.14 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam / pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca // 1.216.15 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā // 1.216.16 tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā / gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ // 1.216.17 hutāśanaṃ namaskṛtya tatas tad api vīryavān / jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ // 1.216.18 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha / ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ // 1.216.19 labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī / babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi // 1.216.20 vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ / āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā // 1.216.21 abravīt pāvakaś cainam etena madhusūdana / amānuṣān api raṇe vijeṣyasi na saṃśayaḥ // 1.216.22 anena tvaṃ manuṣyāṇāṃ devānām api cāhave / rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā // 1.216.23 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe // 1.216.23.2 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu / hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ // 1.216.24 varuṇaś ca dadau tasmai gadām aśaniniḥsvanām / daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ // 1.216.25 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau / kṛtāstrau śastrasaṃpannau rathinau dhvajināv api // 1.216.26 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ / kiṃ punar vajriṇaikena pannagārthe yuyutsunā // 1.216.27 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān / triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ // 1.216.28 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī / aham apy utsahe lokān vijetuṃ yudhi pāvaka // 1.216.29 sarvataḥ parivāryainaṃ dāvena mahatā prabho / kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi // 1.216.30 evam uktaḥ sa bhagavān dāśārheṇārjunena ca / taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame // 1.216.31 sarvataḥ parivāryātha saptārcir jvalanas tadā / dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan // 1.216.32 parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha / meghastanitanirghoṣaṃ sarvabhūtāni nirdahan // 1.216.33 dahyatas tasya vibabhau rūpaṃ dāvasya bhārata / meror iva nagendrasya kāñcanasya mahādyuteḥ // 1.216.34 tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau / dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat // 1.217.1 yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ / palāyantas tatra tatra tau vīrau paryadhāvatām // 1.217.2 chidraṃ hi na prapaśyanti rathayor āśuvikramāt / āviddhāv iva dṛśyete rathinau tau rathottamau // 1.217.3 khāṇḍave dahyamāne tu bhūtāny atha sahasraśaḥ / utpetur bhairavān nādān vinadanto diśo daśa // 1.217.4 dagdhaikadeśā bahavo niṣṭaptāś ca tathāpare / sphuṭitākṣā viśīrṇāś ca viplutāś ca vicetasaḥ // 1.217.5 samāliṅgya sutān anye pitṝn mātṝṃs tathāpare / tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ // 1.217.6 vikṛtair darśanair anye samutpetuḥ sahasraśaḥ / tatra tatra vighūrṇantaḥ punar agnau prapedire // 1.217.7 dagdhapakṣākṣicaraṇā viceṣṭanto mahītale / tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ // 1.217.8 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata / gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ // 1.217.9 śarīraiḥ saṃpradīptaiś ca dehavanta ivāgnayaḥ / adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye // 1.217.10 tāṃs tathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ / dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani // 1.217.11 te śarācitasarvāṅgā vinadanto mahāravān / ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ // 1.217.12 śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām / virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ // 1.217.13 vahneś cāpi prahṛṣṭasya kham utpetur mahārciṣaḥ / janayām āsur udvegaṃ sumahāntaṃ divaukasām // 1.217.14 tato jagmur mahātmānaḥ sarva eva divaukasaḥ / śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram // 1.217.15 kiṃ nv ime mānavāḥ sarve dahyante kṛṣṇavartmanā / kaccin na saṃkṣayaḥ prāpto lokānām amareśvara // 1.217.16 tac chrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca / khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ // 1.217.17 mahatā meghajālena nānārūpeṇa vajrabhṛt / ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ // 1.217.18 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ / abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati // 1.217.19 asaṃprāptās tu tā dhārās tejasā jātavedasaḥ / kha eva samaśuṣyanta na kāś cit pāvakaṃ gatāḥ // 1.217.20 tato namucihā kruddho bhṛśam arciṣmatas tadā / punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu // 1.217.21 arcir dhārābhisaṃbaddhaṃ dhūmavidyutsamākulam / babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat // 1.217.22 tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat / śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan // 1.218.1 śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ / chādayām āsa tad varṣam apakṛṣya tato vanāt // 1.218.2 na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ / saṃchādyamāne khagamair asyatā savyasācinā // 1.218.3 takṣakas tu na tatrāsīt sarparājo mahābalaḥ / dahyamāne vane tasmin kurukṣetre 'bhavat tadā // 1.218.4 aśvasenas tu tatrāsīt takṣakasya suto balī / sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt // 1.218.5 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ / mokṣayām āsa taṃ mātā nigīrya bhujagātmajā // 1.218.6 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate / ūrdhvam ācakrame sā tu pannagī putragṛddhinī // 1.218.7 tasyās tīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ / śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ // 1.218.8 taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam / mohayām āsa tatkālam aśvasenas tv amucyata // 1.218.9 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ / dvidhā tridhā ca ciccheda khagatān eva bhārata // 1.218.10 śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam / pāvako vāsudevaś ca apratiṣṭho bhaved iti // 1.218.11 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ / yodhayām āsa saṃkruddho vañcanāṃ tām anusmaran // 1.218.12 devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam / svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ // 1.218.13 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān / viyatstho 'janayan meghāñ jaladhārāmuco ''kulān // 1.218.14 tadvighātārtham asṛjad arjuno 'py astram uttamam / vāyavyam evābhimantrya pratipattiviśāradaḥ // 1.218.15 tenendrāśanimeghānāṃ vīryaujas tadvināśitam / jaladhārāś ca tāḥ śoṣaṃ jagmur neśuś ca vidyutaḥ // 1.218.16 kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ / sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam // 1.218.17 niṣpratīkārahṛṣṭaś ca hutabhug vividhākṛtiḥ / prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat // 1.218.18 kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ / samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ // 1.218.19 garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhais tathā / prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau // 1.218.20 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ / utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ // 1.218.21 tāṃś cakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān / vivaśāś cāpatan dīptaṃ dehābhāvāya pāvakam // 1.218.22 tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ / utpetur nādam atulam utsṛjanto raṇārthiṇaḥ // 1.218.23 ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ / kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ // 1.218.24 teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām / pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ // 1.218.25 kṛṣṇaś ca sumahātejāś cakreṇārinihā tadā / daityadānavasaṃghānāṃ cakāra kadanaṃ mahat // 1.218.26 athāpare śarair viddhāś cakravegeritās tadā / velām iva samāsādya vyātiṣṭhanta mahaujasaḥ // 1.218.27 tataḥ śakro 'bhisaṃkruddhas tridaśānāṃ maheśvaraḥ / pāṇḍuraṃ gajam āsthāya tāv ubhau samabhidravat // 1.218.28 aśaniṃ gṛhya tarasā vajram astram avāsṛjat / hatāv etāv iti prāha surān asurasūdanaḥ // 1.218.29 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim / jagṛhuḥ sarvaśastrāṇi svāni svāni surās tadā // 1.218.30 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ / pāśaṃ ca varuṇas tatra vicakraṃ ca tathā śivaḥ // 1.218.31 oṣadhīr dīpyamānāś ca jagṛhāte 'śvināv api / jagṛhe ca dhanur dhātā musalaṃ ca jayas tathā // 1.218.32 parvataṃ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ / aṃśas tu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham // 1.218.33 pragṛhya parighaṃ ghoraṃ vicacārāryamā api / mitraś ca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata // 1.218.34 pūṣā bhagaś ca saṃkruddhaḥ savitā ca viśāṃ pate / āttakārmukanistriṃśāḥ kṛṣṇapārthāv abhidrutāḥ // 1.218.35 rudrāś ca vasavaś caiva marutaś ca mahābalāḥ / viśvedevās tathā sādhyā dīpyamānāḥ svatejasā // 1.218.36 ete cānye ca bahavo devās tau puruṣottamau / kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ // 1.218.37 tatrādbhutāny adṛśyanta nimittāni mahāhave / yugāntasamarūpāṇi bhūtotsādāya bhārata // 1.218.38 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau / abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau // 1.218.39 āgatāṃś caiva tān dṛṣṭvā devān ekaikaśas tataḥ / nyavārayetāṃ saṃkruddhau bāṇair vajropamais tadā // 1.218.40 asakṛd bhagnasaṃkalpāḥ surāś ca bahuśaḥ kṛtāḥ / bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ // 1.218.41 dṛṣṭvā nivāritān devān mādhavenārjunena ca / āścaryam agamaṃs tatra munayo divi viṣṭhitāḥ // 1.218.42 śakraś cāpi tayor vīryam upalabhyāsakṛd raṇe / babhūva paramaprīto bhūyaś caitāv ayodhayat // 1.218.43 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ / bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ // 1.218.44 tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ // 1.218.44.2 viphalaṃ kriyamāṇaṃ tat saṃprekṣya ca śatakratuḥ / bhūyaḥ saṃvardhayām āsa tad varṣaṃ devarāḍ atha // 1.218.45 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ / vilayaṃ gamayām āsa harṣayan pitaraṃ tadā // 1.218.46 samutpāṭya tu pāṇibhyāṃ mandarāc chikharaṃ mahat / sadrumaṃ vyasṛjac chakro jighāṃsuḥ pāṇḍunandanam // 1.218.47 tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ / bāṇair vidhvaṃsayām āsa gireḥ śṛṅgaṃ sahasradhā // 1.218.48 girer viśīryamāṇasya tasya rūpaṃ tadā babhau / sārkacandragrahasyeva nabhasaḥ praviśīryataḥ // 1.218.49 tenāvākpatatā dāve śailena mahatā bhṛśam / bhūya eva hatās tatra prāṇinaḥ khāṇḍavālayāḥ // 1.218.50 tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ / dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ // 1.219.1 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā // 1.219.1.2 mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā / samudvignā visasṛpus tathānyā bhūtajātayaḥ // 1.219.2 taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau / utpātanādaśabdena saṃtrāsita ivābhavan // 1.219.3 svatejobhāsvaraṃ cakram utsasarja janārdanaḥ / tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ // 1.219.4 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt // 1.219.4.2 adṛśyan rākṣasās tatra kṛṣṇacakravidāritāḥ / vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ // 1.219.5 piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ / nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata // 1.219.6 kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitraghātinaḥ / hatvānekāni sattvāni pāṇim eti punaḥ punaḥ // 1.219.7 tathā tu nighnatas tasya sarvasattvāni bhārata / babhūva rūpam atyugraṃ sarvabhūtātmanas tadā // 1.219.8 sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ / vijetā nābhavat kaś cit kṛṣṇapāṇḍavayor mṛdhe // 1.219.9 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ / nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ // 1.219.10 śatakratuś ca saṃprekṣya vimukhān devatāgaṇān / babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau // 1.219.11 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī / śatakratum abhiprekṣya mahāgambhīraniḥsvanā // 1.219.12 na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ / dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau // 1.219.13 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau / vāsudevārjunau śakra nibodhedaṃ vaco mama // 1.219.14 naranārāyaṇau devau tāv etau viśrutau divi / bhavān apy abhijānāti yadvīryau yatparākramau // 1.219.15 naitau śakyau durādharṣau vijetum ajitau yudhi / api sarveṣu lokeṣu purāṇāv ṛṣisattamau // 1.219.16 pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ / sayakṣarakṣogandharvanarakiṃnarapannagaiḥ // 1.219.17 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava / diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam // 1.219.18 iti vācam abhiśrutya tathyam ity amareśvaraḥ / kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā // 1.219.19 taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ / tvaritāḥ sahitā rājann anujagmuḥ śatakratum // 1.219.20 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu / vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ // 1.219.21 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau / nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā // 1.219.22 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān / vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān // 1.219.23 na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ / saṃchidyamānam iṣubhir asyatā savyasācinā // 1.219.24 nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam / nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam // 1.219.25 śatenaikaṃ ca vivyādha śataṃ caikena patriṇā / vyasavas te 'patann agnau sākṣāt kālahatā iva // 1.219.26 na cālabhanta te śarma rodhaḥsu viṣameṣu ca / pitṛdevanivāseṣu saṃtāpaś cāpy ajāyata // 1.219.27 bhūtasaṃghasahasrāś ca dīnāś cakrur mahāsvanam / ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ // 1.219.28 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ // 1.219.28.2 na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam / nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ // 1.219.29 ekāyanagatā ye 'pi niṣpatanty atra ke cana / rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ // 1.219.30 te vibhinnaśirodehāś cakravegād gatāsavaḥ / petur āsye mahākāyā dīptasya vasuretasaḥ // 1.219.31 sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ / upary ākāśago vahnir vidhūmaḥ samadṛśyata // 1.219.32 dīptākṣo dīptajihvaś ca dīptavyāttamahānanaḥ / dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām // 1.219.33 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ / babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ // 1.219.34 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt / vipradravantaṃ sahasā dadarśa madhusūdanaḥ // 1.219.35 tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ / dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā // 1.219.36 jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ // 1.219.36.2 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam / abhidhāvārjunety evaṃ mayaś cukrośa bhārata // 1.219.37 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ / pratyuvāca mayaṃ pārtho jīvayann iva bhārata // 1.219.38 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam / na hantum aicchad dāśārhaḥ pāvako na dadāha ca // 1.219.39 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca / aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti // 1.219.40 kimarthaṃ śārṅgakān agnir na dadāha tathāgate / tasmin vane dahyamāne brahmann etad vadāśu me // 1.220.1 adāhe hy aśvasenasya dānavasya mayasya ca / kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam // 1.220.2 tad etad adbhutaṃ brahmañ śārṅgānām avināśanam / kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ // 1.220.3 yadarthaṃ śārṅgakān agnir na dadāha tathāgate / tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata // 1.220.4 dharmajñānāṃ mukhyatamas tapasvī saṃśitavrataḥ / āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ // 1.220.5 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām / svādhyāyavān dharmaratas tapasvī vijitendriyaḥ // 1.220.6 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata / jagāma pitṛlokāya na lebhe tatra tat phalam // 1.220.7 sa lokān aphalān dṛṣṭvā tapasā nirjitān api / papraccha dharmarājasya samīpasthān divaukasaḥ // 1.220.8 kimartham āvṛtā lokā mamaite tapasārjitāḥ / kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam // 1.220.9 tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam / phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ // 1.220.10 ṛṇino mānavā brahmañ jāyante yena tac chṛṇu / kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ // 1.220.11 tad apākriyate sarvaṃ yajñena tapasā sutaiḥ / tapasvī yajñakṛc cāsi na tu te vidyate prajā // 1.220.12 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ / prajāyasva tato lokān upabhoktāsi śāśvatān // 1.220.13 punnāmno narakāt putras trātīti pitaraṃ mune / tasmād apatyasaṃtāne yatasva dvijasattama // 1.220.14 tac chrutvā mandapālas tu teṣāṃ vākyaṃ divaukasām / kva nu śīghram apatyaṃ syād bahulaṃ cety acintayat // 1.220.15 sa cintayann abhyagacchad bahulaprasavān khagān / śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān // 1.220.16 tasyāṃ putrān ajanayac caturo brahmavādinaḥ / tān apāsya sa tatraiva jagāma lapitāṃ prati // 1.220.17 bālān sutān aṇḍagatān mātrā saha munir vane // 1.220.17.2 tasmin gate mahābhāge lapitāṃ prati bhārata / apatyasnehasaṃvignā jaritā bahv acintayat // 1.220.18 tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane / nājahat putrakān ārtā jaritā khāṇḍave nṛpa // 1.220.19 babhāra caitān saṃjātān svavṛttyā snehaviklavā // 1.220.19.2 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ / mandapālaś caraṃs tasmin vane lapitayā saha // 1.220.20 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃś ca bālakān / so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam // 1.220.21 putrān paridadad bhīto lokapālaṃ mahaujasam // 1.220.21.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ / tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi pāvaka // 1.220.22 tvām ekam āhuḥ kavayas tvām āhus trividhaṃ punaḥ / tvām aṣṭadhā kalpayitvā yajñavāham akalpayan // 1.220.23 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ / tvad ṛte hi jagat kṛtsnaṃ sadyo na syād dhutāśana // 1.220.24 tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim / gacchanti saha patnībhiḥ sutair api ca śāśvatīm // 1.220.25 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ / dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ // 1.220.26 jātavedas tavaiveyaṃ viśvasṛṣṭir mahādyute / tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram // 1.220.27 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat / tvayi havyaṃ ca kavyaṃ ca yathāvat saṃpratiṣṭhitam // 1.220.28 agne tvam eva jvalanas tvaṃ dhātā tvaṃ bṛhaspatiḥ / tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ // 1.220.29 evaṃ stutas tatas tena mandapālena pāvakaḥ / tutoṣa tasya nṛpate muner amitatejasaḥ // 1.220.30 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te // 1.220.30.2 tam abravīn mandapālaḥ prāñjalir havyavāhanam / pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya // 1.220.31 tatheti tat pratiśrutya bhagavān havyavāhanaḥ / khāṇḍave tena kālena prajajvāla didhakṣayā // 1.220.32 tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ / vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam // 1.221.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī / jaritā duḥkhasaṃtaptā vilalāpa nareśvara // 1.221.2 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ / jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ // 1.221.3 ime ca māṃ karṣayanti śiśavo mandacetasaḥ / abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam // 1.221.4 trāsayaṃś cāyam āyāti lelihāno mahīruhān // 1.221.4.2 aśaktimattvāc ca sutā na śaktāḥ saraṇe mama / ādāya ca na śaktāsmi putrān saritum anyataḥ // 1.221.5 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me / kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham // 1.221.6 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham / cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana // 1.221.7 chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha // 1.221.7.2 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam / sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ // 1.221.8 stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ / ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā // 1.221.9 kam upādāya śakyeta gantuṃ kasyāpad uttamā / kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā // 1.221.10 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt / evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram // 1.221.11 sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ / asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava // 1.221.12 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ // 1.221.12.2 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ / tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava // 1.221.13 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ / na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ // 1.221.14 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ / tad āviśadhvaṃ tvaritā vahner atra na vo bhayam // 1.221.15 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ / evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ // 1.221.16 tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam / rocatām eṣa vopāyo vimokṣāya hutāśanāt // 1.221.17 abarhān māṃsabhūtān naḥ kravyādākhur vināśayet / paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum // 1.221.18 katham agnir na no dahyāt katham ākhur na bhakṣayet / kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ // 1.221.19 bila ākhor vināśaḥ syād agner ākāśacāriṇām / anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam // 1.221.20 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile / śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt // 1.221.21 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam / kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ // 1.222.1 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana / anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ // 1.222.2 saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam / mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam // 1.222.3 niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate / cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān // 1.222.4 ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt / saṃcarantaṃ samādāya jahārākhuṃ bilād balī // 1.222.5 taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām / āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt // 1.222.6 yo no dveṣṭāram ādāya śyenarāja pradhāvasi / bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ // 1.222.7 yadā sa bhakṣitas tena kṣudhitena patatriṇā / tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati // 1.222.8 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam / śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ // 1.222.9 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā / avijñāya na śakṣyāmo bilam āviśatuṃ vayam // 1.222.10 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam / ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama // 1.222.11 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat / samākuleṣu jñāneṣu na buddhikṛtam eva tat // 1.222.12 na copakṛtam asmābhir na cāsmān vettha ye vayam / pīḍyamānā bharasy asmān kā satī ke vayaṃ tava // 1.222.13 taruṇī darśanīyāsi samarthā bhartur eṣaṇe / anugaccha svabhartāraṃ putrān āpsyasi śobhanān // 1.222.14 vayam apy agnim āviśya lokān prāpsyāmahe śubhān / athāsmān na dahed agnir āyās tvaṃ punar eva naḥ // 1.222.15 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave / jagāma tvaritā deśaṃ kṣemam agner anāśrayam // 1.222.16 tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ / yatra śārṅgā babhūvus te mandapālasya putrakāḥ // 1.222.17 te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā / jaritāris tato vācaṃ śrāvayām āsa pāvakam // 1.222.18 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ / sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit // 1.223.1 yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate / sa kṛcchrakāle vyathito na prajānāti kiṃ cana // 1.223.2 dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ / śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ // 1.223.3 jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ / jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati // 1.223.4 hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam / saptajihvo 'nalaḥ kṣāmo lelihānopasarpati // 1.223.5 evam ukto bhrātṛbhis tu jaritārir vibhāvasum / tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva // 1.223.6 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām / yonir āpaś ca te śukra yonis tvam asi cāmbhasaḥ // 1.223.7 ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ / arciṣas te mahāvīrya raśmayaḥ savitur yathā // 1.223.8 mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābjaketo / na nas trātā vidyate 'gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra // 1.223.9 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ / tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ // 1.223.10 tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva / ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha // 1.223.11 sarvam agne tvam evaikas tvayi sarvam idaṃ jagat / tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // 1.223.12 tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ / manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca // 1.223.13 sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ / sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā // 1.223.14 tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate / nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam // 1.223.15 sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca / viśvān ādāya punar utsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra // 1.223.16 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ / jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ // 1.223.17 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam / śivas trātā bhavāsmākaṃ māsmān adya vināśaya // 1.223.18 piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana / pareṇa praihi muñcāsmān sāgarasya gṛhān iva // 1.223.19 evam ukto jātavedā droṇenākliṣṭakarmaṇā / droṇam āha pratītātmā mandapālapratijñayā // 1.223.20 ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā / īpsitaṃ te kariṣyāmi na ca te vidyate bhayam // 1.223.21 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ / varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha // 1.223.22 yac ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam / ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te // 1.223.23 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho // 1.223.23.2 ime mārjārakāḥ śukra nityam udvejayanti naḥ / etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān // 1.223.24 tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān / dadāha khāṇḍavaṃ caiva samiddho janamejaya // 1.223.25 mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā / uktavān apy aśītāṃśuṃ naiva sa sma na tapyate // 1.224.1 sa tapyamānaḥ putrārthe lapitām idam abravīt / kathaṃ nv aśaktāḥ plavane lapite mama putrakāḥ // 1.224.2 vardhamāne hutavahe vāte śīghraṃ pravāyati / asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ // 1.224.3 kathaṃ nv aśaktā trāṇāya mātā teṣāṃ tapasvinī / bhaviṣyaty asukhāviṣṭā putratrāṇam apaśyatī // 1.224.4 kathaṃ nu saraṇe 'śaktān patane ca mamātmajān / saṃtapyamānā abhito vāśamānābhidhāvatī // 1.224.5 jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me / stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī // 1.224.6 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane / lapitā pratyuvācedaṃ sāsūyam iva bhārata // 1.224.7 na te suteṣv avekṣāsti tān ṛṣīn uktavān asi / tejasvino vīryavanto na teṣāṃ jvalanād bhayam // 1.224.8 tathāgnau te parīttāś ca tvayā hi mama saṃnidhau / pratiśrutaṃ tathā ceti jvalanena mahātmanā // 1.224.9 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana / samarthās te ca vaktāro na te teṣv asti mānasam // 1.224.10 tām eva tu mamāmitrīṃ cintayan paritapyase / dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat // 1.224.11 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane / pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃ cana // 1.224.12 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase / cariṣyāmy aham apy ekā yathā kāpuruṣe tathā // 1.224.13 nāham evaṃ care loke yathā tvam abhimanyase / apatyahetor vicare tac ca kṛcchragataṃ mama // 1.224.14 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ / avamanyeta taṃ loko yathecchasi tathā kuru // 1.224.15 eṣa hi jvalamāno 'gnir lelihāno mahīruhān / dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aśivaṃ mama // 1.224.16 tasmād deśād atikrānte jvalane jaritā tataḥ / jagāma putrakān eva tvaritā putragṛddhinī // 1.224.17 sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ / rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane // 1.224.18 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ / ekaikaśaś ca tān putrān krośamānānvapadyata // 1.224.19 tato 'bhyagacchat sahasā mandapālo 'pi bhārata / atha te sarva evainaṃ nābhyanandanta vai sutāḥ // 1.224.20 lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ / nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā // 1.224.21 jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ / madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te // 1.224.22 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase / kṛtavān asmi havyāśe naiva śāntim ito labhe // 1.224.23 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā / kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini // 1.224.24 yas tvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā / tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm // 1.224.25 na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt / sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā // 1.224.26 suvratāpi hi kalyāṇī sarvalokapariśrutā / arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam // 1.224.27 viśuddhabhāvam atyantaṃ sadā priyahite ratam / saptarṣimadhyagaṃ vīram avamene ca taṃ munim // 1.224.28 apadhyānena sā tena dhūmāruṇasamaprabhā / lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate // 1.224.29 apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha / iṣṭam evaṃgate hitvā sā tathaiva ca vartase // 1.224.30 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃ cana / na hi kāryam anudhyāti bhāryā putravatī satī // 1.224.31 tatas te sarva evainaṃ putrāḥ samyag upāsire / sa ca tān ātmajān rājann āśvāsayitum ārabhat // 1.224.32 yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā / agninā ca tathety evaṃ pūrvam eva pratiśrutam // 1.225.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ / yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ // 1.225.2 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati / ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ // 1.225.3 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata / mandapālas tato deśād anyaṃ deśaṃ jagāma ha // 1.225.4 bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam / dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam // 1.225.5 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ / agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam // 1.225.6 tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ / marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam // 1.225.7 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram / varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān // 1.225.8 pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ / grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha // 1.225.9 yadā prasanno bhagavān mahādevo bhaviṣyati / tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ // 1.225.10 aham eva ca taṃ kālaṃ vetsyāmi kurunandana / tapasā mahatā cāpi dāsyāmi tava tāny aham // 1.225.11 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca / madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya // 1.225.12 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm / dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā // 1.225.13 dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ / hutāśanam anujñāpya jagāma tridivaṃ punaḥ // 1.225.14 pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam / ahāni pañca caikaṃ ca virarāma sutarpitaḥ // 1.225.15 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca / yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate // 1.225.16 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham / anujānāmi vāṃ vīrau carataṃ yatra vāñchitam // 1.225.17 evaṃ tau samanujñātau pāvakena mahātmanā / arjuno vāsudevaś ca dānavaś ca mayas tathā // 1.225.18 parikramya tataḥ sarve trayo 'pi bharatarṣabha / ramaṇīye nadīkūle sahitāḥ samupāviśan // 1.225.19 tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau / prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ // 2.1.1 asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ / tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te // 2.1.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura / prītimān bhava me nityaṃ prītimanto vayaṃ ca te // 2.1.3 yuktam etat tvayi vibho yathāttha puruṣarṣabha / prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata // 2.1.4 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ / so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava // 2.1.5 prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā / evaṃ gate na śakṣyāmi kiṃ cit kārayituṃ tvayā // 2.1.6 na cāpi tava saṃkalpaṃ mogham icchāmi dānava / kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi // 2.1.7 codito vāsudevas tu mayena bharatarṣabha / muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti // 2.1.8 codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti / dharmarājasya daiteya yādṛśīm iha manyase // 2.1.9 yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ / manuṣyaloke kṛtsne 'smiṃs tādṛśīṃ kuru vai sabhām // 2.1.10 yatra divyān abhiprāyān paśyema vihitāṃs tvayā / āsurān mānuṣāṃś caiva tāṃ sabhāṃ kuru vai maya // 2.1.11 pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā / vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā // 2.1.12 tataḥ kṛṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire / sarvam etad yathāvedya darśayām āsatur mayam // 2.1.13 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā / sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ // 2.1.14 sa pūrvadevacaritaṃ tatra tatra viśāṃ pate / kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata // 2.1.15 sa kālaṃ kaṃ cid āśvasya viśvakarmā pracintya ca / sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām // 2.1.16 abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ / puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ // 2.1.17 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ / dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān // 2.1.18 sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām / daśakiṣkusahasrāṃ tāṃ māpayām āsa sarvataḥ // 2.1.19 uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ / pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ // 2.2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ / dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ // 2.2.2 vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ / sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ // 2.2.3 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ / tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ // 2.2.4 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam / uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm // 2.2.5 tayā svajanagāmīni śrāvito vacanāni saḥ / saṃpūjitaś cāpy asakṛc chirasā cābhivāditaḥ // 2.2.6 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm / dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ // 2.2.7 vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ / draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ // 2.2.8 bhrātṝn abhyagamad dhīmān pārthena sahito balī / bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ // 2.2.9 arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ / mālyajapyanamaskārair gandhair uccāvacair api // 2.2.10 sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ // 2.2.10.2 svasti vācyārhato viprān dadhipātraphalākṣataiḥ / vasu pradāya ca tataḥ pradakṣiṇam avartata // 2.2.11 kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam / gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam // 2.2.12 tithāv atha ca nakṣatre muhūrte ca guṇānvite / prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ // 2.2.13 anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ / apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam // 2.2.14 abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā // 2.2.14.2 upāruhyārjunaś cāpi cāmaravyajanaṃ sitam / rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam // 2.2.15 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī / pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ // 2.2.16 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā / anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ // 2.2.17 pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam / yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā // 2.2.18 pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ / tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ // 2.2.19 nivartayitvā ca tadā pāṇḍavān sapadānugān / svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ // 2.2.20 locanair anujagmus te tam ā dṛṣṭipathāt tadā / manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt // 2.2.21 atṛptamanasām eva teṣāṃ keśavadarśane / kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśanaḥ // 2.2.22 akāmā iva pārthās te govindagatamānasāḥ / nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ // 2.2.23 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt // 2.2.23.2 athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam / āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham // 2.3.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati / yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā // 2.3.2 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati // 2.3.2.2 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ / āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata // 2.3.3 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine / manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām // 2.3.4 asti bindusarasy eva gadā śreṣṭhā kurūdvaha / nihitā yauvanāśvena rājñā hatvā raṇe ripūn // 2.3.5 suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā // 2.3.5.2 sā vai śatasahasrasya saṃmitā sarvaghātinī / anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā // 2.3.6 vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān / sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ // 2.3.7 ity uktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam // 2.3.7.2 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati / hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ // 2.3.8 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ / dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ // 2.3.9 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā / āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama // 2.3.10 yatra yūpā maṇimayāś cityāś cāpi hiraṇmayāḥ / śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ // 2.3.11 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ / yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ // 2.3.12 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ // 2.3.12.2 naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ / upāsate yatra satraṃ sahasrayugaparyaye // 2.3.13 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ / śraddadhānena satataṃ śiṣṭasaṃpratipattaye // 2.3.14 suvarṇamālino yūpāś cityāś cāpy atibhāsvarāḥ / dadau yatra sahasrāṇi prayutāni ca keśavaḥ // 2.3.15 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata / sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ // 2.3.16 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat // 2.3.16.2 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām / viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām // 2.3.17 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā / devadattaṃ ca pārthāya dadau śaṅkham anuttamam // 2.3.18 sabhā tu sā mahārāja śātakumbhamayadrumā / daśa kiṣkusahasrāṇi samantād āyatābhavat // 2.3.19 yathā vahner yathārkasya somasya ca yathaiva sā / bhrājamānā tathā divyā babhāra paramaṃ vapuḥ // 2.3.20 pratighnatīva prabhayā prabhām arkasya bhāsvarām / prababhau jvalamāneva divyā divyena varcasā // 2.3.21 nagameghapratīkāśā divam āvṛtya viṣṭhitā / āyatā vipulā ślakṣṇā vipāpmā vigataklamā // 2.3.22 uttamadravyasaṃpannā maṇiprākāramālinī / bahuratnā bahudhanā sukṛtā viśvakarmaṇā // 2.3.23 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī / āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ // 2.3.24 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca / sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ // 2.3.25 antarikṣacarā ghorā mahākāyā mahābalāḥ / raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ // 2.3.26 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ / vaiḍūryapatravitatāṃ maṇinālamayāmbujām // 2.3.27 padmasaugandhikavatīṃ nānādvijagaṇāyutām / puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām // 2.3.28 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām / mārutenaiva coddhūtair muktābindubhir ācitām // 2.3.29 maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ / dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta // 2.3.30 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ / āsan nānāvidhā nīlāḥ śītacchāyā manoramāḥ // 2.3.31 kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ / haṃsakāraṇḍavayutāś cakravākopaśobhitāḥ // 2.3.32 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ / māruto gandham ādāya pāṇḍavān sma niṣevate // 2.3.33 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ / niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat // 2.3.34 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ / ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ // 2.4.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā / ahataiś caiva vāsobhir mālyair uccāvacair api // 2.4.2 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ / puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata // 2.4.3 vāditrair vividhair gītair gandhair uccāvacair api / pūjayitvā kuruśreṣṭho daivatāni niveśya ca // 2.4.4 tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā / upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram // 2.4.5 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ / tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi // 2.4.6 sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate / āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ // 2.4.7 asito devalaḥ satyaḥ sarpamālī mahāśirāḥ / arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ // 2.4.8 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ / sumantur jaiminiḥ pailo vyāsaśiṣyās tathā vayam // 2.4.9 tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ / apsuhomyaś ca dhaumyaś ca āṇīmāṇḍavyakauśikau // 2.4.10 dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ / mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau // 2.4.11 balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ / jātūkarṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ // 2.4.12 parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ / pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā // 2.4.13 jaṅghābandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ / haribabhruś ca kauṇḍinyo babhrumālī sanātanaḥ // 2.4.14 kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ / paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ // 2.4.15 karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca // 2.4.15.2 munayo dharmasahitā dhṛtātmāno jitendriyāḥ / ete cānye ca bahavo vedavedāṅgapāragāḥ // 2.4.16 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ / kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ // 2.4.17 tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate / śrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ // 2.4.18 saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān / kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ // 2.4.19 kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ // 2.4.19.2 satataṃ kampayām āsa yavanān eka eva yaḥ / yathāsurān kālakeyān devo vajradharas tathā // 2.4.20 jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirātarājaḥ / tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa // 2.4.21 kirātarājaḥ sumanā yavanādhipatis tathā / cāṇūro devarātaś ca bhojo bhīmarathaś ca yaḥ // 2.4.22 śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ / suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ // 2.4.23 ketumān vasudānaś ca vaideho 'tha kṛtakṣaṇaḥ / sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ // 2.4.24 anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ / śiśupālaḥ sahasutaḥ karūṣādhipatis tathā // 2.4.25 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ / āhuko vipṛthuś caiva gadaḥ sāraṇa eva ca // 2.4.26 akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ / bhīṣmako 'thāhṛtiś caiva dyumatsenaś ca vīryavān // 2.4.27 kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ // 2.4.27.2 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ / aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ // 2.4.28 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ / raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ // 2.4.29 ete cānye ca bahavo rājānaḥ pṛthivīpate / dhanaṃjayasakhā cātra nityam āste sma tumburuḥ // 2.4.30 citrasenaḥ sahāmātyo gandharvāpsarasas tathā / gītavāditrakuśalāḥ śamyātālaviśāradāḥ // 2.4.31 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ / saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ // 2.4.32 gāyanti divyatānais te yathānyāyaṃ manasvinaḥ / pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate // 2.4.33 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ / divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate // 2.4.34 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu / mahatsu copaviṣṭeṣu gandharveṣu ca bhārata // 2.5.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ / nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā // 2.5.2 pārijātena rājendra raivatena ca dhīmatā / sumukhena ca saumyena devarṣir amitadyutiḥ // 2.5.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ // 2.5.3.2 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit / sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha // 2.5.4 abhyavādayata prītyā vinayāvanatas tadā // 2.5.4.2 tadarham āsanaṃ tasmai saṃpradāya yathāvidhi / arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit // 2.5.5 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ / dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram // 2.5.6 kaccid arthāś ca kalpante dharme ca ramate manaḥ / sukhāni cānubhūyante manaś ca na vihanyate // 2.5.7 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ / vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu // 2.5.8 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā / ubhau vā prītisāreṇa na kāmena prabādhase // 2.5.9 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / vibhajya kāle kālajña sadā varada sevase // 2.5.10 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha / balābalaṃ tathā samyak caturdaśa parīkṣase // 2.5.11 kaccid ātmānam anvīkṣya parāṃś ca jayatāṃ vara / tathā saṃdhāya karmāṇi aṣṭau bhārata sevase // 2.5.12 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha / āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ // 2.5.13 kaccin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ / tvatto vā tava vāmātyair bhidyate jātu mantritam // 2.5.14 kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase / kaccid vṛttim udāsīne madhyame cānuvartase // 2.5.15 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ / kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ // 2.5.16 vijayo mantramūlo hi rājñāṃ bhavati bhārata / susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ // 2.5.17 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / kaccic cāpararātreṣu cintayasy artham arthavit // 2.5.18 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / kaccit te mantrito mantro na rāṣṭram anudhāvati // 2.5.19 kaccid arthān viniścitya laghumūlān mahodayān / kṣipram ārabhase kartuṃ na vighnayasi tādṛśān // 2.5.20 kaccin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ / sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam // 2.5.21 kaccid rājan kṛtāny eva kṛtaprāyāṇi vā punaḥ / vidus te vīra karmāṇi nānavāptāni kāni cit // 2.5.22 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ / kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ // 2.5.23 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam / paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param // 2.5.24 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ / yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // 2.5.25 eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ / rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam // 2.5.26 kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // 2.5.27 kaccid dviṣām aviditaḥ pratiyattaś ca sarvadā / nityayukto ripūn sarvān vīkṣase ripusūdana // 2.5.28 kaccid vinayasaṃpannaḥ kulaputro bahuśrutaḥ / anasūyur anupraṣṭā satkṛtas te purohitaḥ // 2.5.29 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // 2.5.30 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ / utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava // 2.5.31 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // 2.5.32 amātyān upadhātītān pitṛpaitāmahāñ śucīn / śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // 2.5.33 kaccin nogreṇa daṇḍena bhṛśam udvejitaprajāḥ / rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha // 2.5.34 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / ugrapratigrahītāraṃ kāmayānam iva striyaḥ // 2.5.35 kaccid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ / kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava // 2.5.36 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ / dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // 2.5.37 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam / saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi // 2.5.38 kālātikramaṇād dhy ete bhaktavetanayor bhṛtāḥ / bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ // 2.5.39 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / kaccit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi // 2.5.40 kaccin naiko bahūn arthān sarvaśaḥ sāṃparāyikān / anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ // 2.5.41 kaccit puruṣakāreṇa puruṣaḥ karma śobhayan / labhate mānam adhikaṃ bhūyo vā bhaktavetanam // 2.5.42 kaccid vidyāvinītāṃś ca narāñ jñānaviśāradān / yathārhaṃ guṇataś caiva dānenābhyavapadyase // 2.5.43 kaccid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām / vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha // 2.5.44 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam / yuddhe vā vijitaṃ pārtha putravat parirakṣasi // 2.5.45 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate / samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā // 2.5.46 kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha / abhiyāsi javenaiva samīkṣya trividhaṃ balam // 2.5.47 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam / balasya ca mahārāja dattvā vetanam agrataḥ // 2.5.48 kaccic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa / upacchannāni ratnāni prayacchasi yathārhataḥ // 2.5.49 kaccid ātmānam evāgre vijitya vijitendriyaḥ / parāñ jigīṣase pārtha pramattān ajitendriyān // 2.5.50 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ / sāma dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ // 2.5.51 kaccin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate / tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi // 2.5.52 kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ / balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī // 2.5.53 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa / avihāya mahārāja vihaṃsi samare ripūn // 2.5.54 kaccit svapararāṣṭreṣu bahavo 'dhikṛtās tava / arthān samanutiṣṭhanti rakṣanti ca parasparam // 2.5.55 kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca / ghreyāṇi ca mahārāja rakṣanty anumatās tava // 2.5.56 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham / āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ // 2.5.57 kaccid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate / rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān // 2.5.58 kaccin na pāne dyūte vā krīḍāsu pramadāsu ca / pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava // 2.5.59 kaccid āyasya cārdhena caturbhāgena vā punaḥ / pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava // 2.5.60 kaccij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān / abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān // 2.5.61 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ / anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava // 2.5.62 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān / nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam // 2.5.63 kaccid viditvā puruṣān uttamādhamamadhyamān / tvaṃ karmasv anurūpeṣu niyojayasi bhārata // 2.5.64 kaccin na lubdhāś caurā vā vairiṇo vā viśāṃ pate / aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ // 2.5.65 kaccin na lubdhaiś caurair vā kumāraiḥ strībalena vā / tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ // 2.5.66 kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca / bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā // 2.5.67 kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate / pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham // 2.5.68 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ / vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate // 2.5.69 kaccic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ / kṣemaṃ kurvanti saṃhatya rājañ janapade tava // 2.5.70 kaccin nagaraguptyarthaṃ grāmā nagaravat kṛtāḥ / grāmavac ca kṛtā rakṣā te ca sarve tadarpaṇāḥ // 2.5.71 kaccid balenānugatāḥ samāni viṣamāṇi ca / purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava // 2.5.72 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / kaccin na śraddadhāsy āsāṃ kaccid guhyaṃ na bhāṣase // 2.5.73 kaccic cārān niśi śrutvā tat kāryam anucintya ca / priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam // 2.5.74 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate / saṃcintayasi dharmārthau yāma utthāya paścime // 2.5.75 kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān / utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ // 2.5.76 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ / abhitas tvām upāsante rakṣaṇārtham ariṃdama // 2.5.77 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate / parīkṣya vartase samyag apriyeṣu priyeṣu ca // 2.5.78 kaccic chārīram ābādham auṣadhair niyamena vā / mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi // 2.5.79 kaccid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ / suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā // 2.5.80 kaccin na mānān mohād vā kāmād vāpi viśāṃ pate / arthipratyarthinaḥ prāptān apāsyasi kathaṃ cana // 2.5.81 kaccin na lobhān mohād vā viśrambhāt praṇayena vā / āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca // 2.5.82 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ / tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana // 2.5.83 kaccit te durbalaḥ śatrur balenopanipīḍitaḥ / mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira // 2.5.84 kaccit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ / kaccit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ // 2.5.85 kaccit te sarvavidyāsu guṇato 'rcā pravartate / brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā // 2.5.86 kaccid dharme trayīmūle pūrvair ācarite janaiḥ / vartamānas tathā kartuṃ tasmin karmaṇi vartase // 2.5.87 kaccit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ / guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam // 2.5.88 kaccit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ / puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān // 2.5.89 kaccij jñātīn gurūn vṛddhān daivatāṃs tāpasān api / caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi // 2.5.90 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha / āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī // 2.5.91 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati / vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate // 2.5.92 kaccid āryo viśuddhātmā kṣāritaś caurakarmaṇi / adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ // 2.5.93 pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ / kaccin na mucyate steno dravyalobhān nararṣabha // 2.5.94 vyutpanne kaccid āḍhyasya daridrasya ca bhārata / arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ // 2.5.95 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām // 2.5.96 ekacintanam arthānām anarthajñaiś ca cintanam / niścitānām anārambhaṃ mantrasyāparirakṣaṇam // 2.5.97 maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca / kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // 2.5.98 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam / kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam // 2.5.99 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam / kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam // 2.5.100 agnihotraphalā vedā dattabhuktaphalaṃ dhanam / ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam // 2.5.101 etad ākhyāya sa munir nāradaḥ sumahātapāḥ / papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram // 2.5.102 kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt / yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ // 2.5.103 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ / upānayanti paṇyāni upadhābhir avañcitāḥ // 2.5.104 kaccic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ / nityam arthavidāṃ tāta tathā dharmānudarśinām // 2.5.105 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca / dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī // 2.5.106 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām / cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi // 2.5.107 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi / satāṃ madhye mahārāja satkaroṣi ca pūjayan // 2.5.108 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha / hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho // 2.5.109 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha / dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram // 2.5.110 kaccid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha / viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ // 2.5.111 kaccid agnibhayāc caiva sarpavyālabhayāt tathā / rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi // 2.5.112 kaccid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān / piteva pāsi dharmajña tathā pravrajitān api // 2.5.113 etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya / praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam // 2.5.114 evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā / uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca // 2.5.115 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe / sa vihṛtyeha susukhī śakrasyaiti salokatām // 2.5.116 saṃpūjyāthābhyanujñāto maharṣer vacanāt param / pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ // 2.6.1 bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam / yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā // 2.6.2 rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ / yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat // 2.6.3 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho / na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ // 2.6.4 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca / muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim // 2.6.5 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ / apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ // 2.6.6 bhavān saṃcarate lokān sadā nānāvidhān bahūn / brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ // 2.6.7 īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit / ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ // 2.6.8 tac chrutvā nāradas tasya dharmarājasya bhāṣitam / pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā // 2.6.9 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā / sabhā maṇimayī rājan yatheyaṃ tava bhārata // 2.6.10 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ / kathayiṣye tathendrasya kailāsanilayasya ca // 2.6.11 brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām / yadi te śravaṇe buddhir vartate bharatarṣabha // 2.6.12 nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ / prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ // 2.6.13 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ / sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam // 2.6.14 kiṃdravyās tāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ / pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate // 2.6.15 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke / varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate // 2.6.16 etat sarvaṃ yathātattvaṃ devarṣe vadatas tava / śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ // 2.6.17 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam / krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ // 2.6.18 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā / svayaṃ śakreṇa kauravya nirmitārkasamaprabhā // 2.7.1 vistīrṇā yojanaśataṃ śatam adhyardham āyatā / vaihāyasī kāmagamā pañcayojanam ucchritā // 2.7.2 jarāśokaklamāpetā nirātaṅkā śivā śubhā / veśmāsanavatī ramyā divyapādapaśobhitā // 2.7.3 tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane / āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata // 2.7.4 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ / virajombaraś citramālyo hrīkīrtidyutibhiḥ saha // 2.7.5 tasyām upāsate nityaṃ mahātmānaṃ śatakratum / marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ // 2.7.6 siddhā devarṣayaś caiva sādhyā devagaṇās tathā // 2.7.6.2 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ / upāsate mahātmānaṃ devarājam ariṃdamam // 2.7.7 tathā devarṣayaḥ sarve pārtha śakram upāsate / amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ // 2.7.8 tejasvinaḥ somayujo vipāpā vigataklamāḥ // 2.7.8.2 parāśaraḥ parvataś ca tathā sāvarṇigālavau / śaṅkhaś ca likhitaś caiva tathā gauraśirā muniḥ // 2.7.9 durvāsāś ca dīrghatapā yājñavalkyo 'tha bhālukiḥ / uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ // 2.7.10 haviṣmāṃś ca gaviṣṭhaś ca hariścandraś ca pārthivaḥ / hṛdyaś codaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ // 2.7.11 vātaskandho viśākhaś ca vidhātā kāla eva ca / anantadantas tvaṣṭā ca viśvakarmā ca tumburuḥ // 2.7.12 ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ / īśānaṃ sarvalokasya vajriṇaṃ samupāsate // 2.7.13 sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ / samīkaḥ satyavāṃś caiva pracetāḥ satyasaṃgaraḥ // 2.7.14 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ / maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ // 2.7.15 kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ / muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ // 2.7.16 saṃvarto devahavyaś ca viṣvaksenaś ca vīryavān // 2.7.16.2 divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī / artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava // 2.7.17 jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ / prācī dig yajñavāhāś ca pāvakāḥ saptaviṃśatiḥ // 2.7.18 agnīṣomau tathendrāgnī mitro 'tha savitāryamā / bhago viśve ca sādhyāś ca śukro manthī ca bhārata // 2.7.19 yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ / yajñavāhāś ca ye mantrāḥ sarve tatra samāsate // 2.7.20 tathaivāpsaraso rājan gandharvāś ca manoramāḥ / nṛtyavāditragītaiś ca hāsyaiś ca vividhair api // 2.7.21 ramayanti sma nṛpate devarājaṃ śatakratum // 2.7.21.2 stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā / vikramaiś ca mahātmānaṃ balavṛtraniṣūdanam // 2.7.22 brahmarājarṣayaḥ sarve sarve devarṣayas tathā / vimānair vividhair divyair bhrājamānair ivāgnibhiḥ // 2.7.23 sragviṇo bhūṣitāś cānye yānti cāyānti cāpare / bṛhaspatiś ca śukraś ca tasyām āyayatuḥ saha // 2.7.24 ete cānye ca bahavo yatātmāno yatavratāḥ / vimānaiś candrasaṃkāśaiḥ somavat priyadarśanāḥ // 2.7.25 brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā // 2.7.25.2 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī / śatakrator mahārāja yāmyāṃ śṛṇu mamānagha // 2.7.26 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām / vaivasvatasya yām arthe viśvakarmā cakāra ha // 2.8.1 taijasī sā sabhā rājan babhūva śatayojanā / vistārāyāmasaṃpannā bhūyasī cāpi pāṇḍava // 2.8.2 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī / naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī // 2.8.3 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam / na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta // 2.8.4 sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ / rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama // 2.8.5 puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ / rasavanti ca toyāni śītāny uṣṇāni caiva ha // 2.8.6 tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ / yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate // 2.8.7 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ / trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ // 2.8.8 aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ / pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ // 2.8.9 aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ / caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ // 2.8.10 bharatas tathā surathaḥ sunītho naiṣadho nalaḥ / divodāso 'tha sumanā ambarīṣo bhagīrathaḥ // 2.8.11 vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ / ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ // 2.8.12 ruṣadaśvo vasumanāḥ purukutso dhvajī rathī / ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ // 2.8.13 auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ / aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ // 2.8.14 bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣīrathaḥ / karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ // 2.8.15 kapotaromā tṛṇakaḥ sahadevārjunau tathā / rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ // 2.8.16 alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca / jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā // 2.8.17 bhūridyumno mahāśvaś ca pṛthvaśvo janakas tathā / vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ // 2.8.18 brahmadattas trigartaś ca rājoparicaras tathā / indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ // 2.8.19 padmo 'tha mucukundaś ca bhūridyumnaḥ prasenajit / ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakas tathā // 2.8.20 śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ / dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ // 2.8.21 śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam / śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava // 2.8.22 uśadgavaḥ śataratho devarājo jayadrathaḥ / vṛṣādarbhiś ca rājarṣir dhāmnā saha samantriṇā // 2.8.23 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ / iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ // 2.8.24 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ / tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate // 2.8.25 agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca / yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ // 2.8.26 agniṣvāttāś ca pitaraḥ phenapāś coṣmapāś ca ye / svadhāvanto barhiṣado mūrtimantas tathāpare // 2.8.27 kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ / narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ // 2.8.28 kālasya nayane yuktā yamasya puruṣāś ca ye / tasyāṃ śiṃśapapālāśās tathā kāśakuśādayaḥ // 2.8.29 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ // 2.8.29.2 ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ / aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā // 2.8.30 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā / dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā // 2.8.31 prabhāsantī jvalantīva tejasā svena bhārata / tām ugratapaso yānti suvratāḥ satyavādinaḥ // 2.8.32 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā / sarve bhāsvaradehāś ca sarve ca virajombarāḥ // 2.8.33 citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ / sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ // 2.8.34 gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ / vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ // 2.8.35 puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ / divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ // 2.8.36 śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram / upāsate mahātmānaṃ rūpayuktā manasvinaḥ // 2.8.37 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ / varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm // 2.8.38 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā / pramāṇena yathā yāmyā śubhaprākāratoraṇā // 2.9.1 antaḥsalilam āsthāya vihitā viśvakarmaṇā / divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā // 2.9.2 nīlapītāsitaśyāmaiḥ sitair lohitakair api / avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ // 2.9.3 tathā śakunayas tasyāṃ nānārūpā mṛdusvarāḥ / anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ // 2.9.4 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā / veśmāsanavatī ramyā sitā varuṇapālitā // 2.9.5 yasyām āste sa varuṇo vāruṇyā saha bhārata / divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ // 2.9.6 sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ / ādityās tatra varuṇaṃ jaleśvaram upāsate // 2.9.7 vāsukis takṣakaś caiva nāgaś cairāvatas tathā / kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān // 2.9.8 kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau / maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau // 2.9.9 prahlādo mūṣikādaś ca tathaiva janamejayaḥ / patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ // 2.9.10 ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira / upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ // 2.9.11 balir vairocano rājā narakaḥ pṛthivīṃjayaḥ / prahlādo vipracittiś ca kālakhañjāś ca sarvaśaḥ // 2.9.12 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ / ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā // 2.9.13 viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ / daśagrīvaś ca vālī ca meghavāsā daśāvaraḥ // 2.9.14 kaiṭabho viṭaṭūtaś ca saṃhrādaś cendratāpanaḥ / daityadānavasaṃghāś ca sarve rucirakuṇḍalāḥ // 2.9.15 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ / sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ // 2.9.16 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā / upāsate mahātmānaṃ sarve sucaritavratāḥ // 2.9.17 tathā samudrāś catvāro nadī bhāgīrathī ca yā / kālindī vidiśā veṇṇā narmadā vegavāhinī // 2.9.18 vipāśā ca śatadruś ca candrabhāgā sarasvatī / irāvatī vitastā ca sindhur devanadas tathā // 2.9.19 godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā / etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca // 2.9.20 kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira / palvalāni taḍāgāni dehavanty atha bhārata // 2.9.21 diśas tathā mahī caiva tathā sarve mahīdharāḥ / upāsate mahātmānaṃ sarve jalacarās tathā // 2.9.22 gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ / stuvanto varuṇaṃ tasyāṃ sarva eva samāsate // 2.9.23 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ / sarve vigrahavantas te tam īśvaram upāsate // 2.9.24 eṣā mayā saṃpatatā vāruṇī bharatarṣabha / dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu // 2.9.25 sabhā vaiśravaṇī rājañ śatayojanam āyatā / vistīrṇā saptatiś caiva yojanāni sitaprabhā // 2.10.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā / śaśiprabhā khecarīṇāṃ kailāsaśikharopamā // 2.10.2 guhyakair uhyamānā sā khe viṣakteva dṛśyate / divyā hemamayair uccaiḥ pādapair upaśobhitā // 2.10.3 raśmivatī bhāsvarā ca divyagandhā manoramā / sitābhraśikharākārā plavamāneva dṛśyate // 2.10.4 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ / strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ // 2.10.5 divākaranibhe puṇye divyāstaraṇasaṃvṛte / divyapādopadhāne ca niṣaṇṇaḥ paramāsane // 2.10.6 mandārāṇām udārāṇāṃ vanāni surabhīṇi ca / saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ // 2.10.7 nalinyāś cālakākhyāyāś candanānāṃ vanasya ca / manohṛdayasaṃhlādī vāyus tam upasevate // 2.10.8 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ / divyatānena gītāni gānti divyāni bhārata // 2.10.9 miśrakeśī ca rambhā ca citrasenā śucismitā / cārunetrā ghṛtācī ca menakā puñjikasthalā // 2.10.10 viśvācī sahajanyā ca pramlocā urvaśī irā / vargā ca saurabheyī ca samīcī budbudā latā // 2.10.11 etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ / upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ // 2.10.12 aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā / aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ // 2.10.13 kiṃnarā nāma gandharvā narā nāma tathāpare / maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyakaḥ // 2.10.14 kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ / kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ // 2.10.15 varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ / aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ // 2.10.16 puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ / vṛkṣavāsyaniketaś ca cīravāsāś ca bhārata // 2.10.17 ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ / sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ // 2.10.18 ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ / ācāryāś cābhavaṃs tatra tathā devarṣayo 'pare // 2.10.19 bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ / umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā // 2.10.20 tryambako rājaśārdūla devī ca vigataklamā / vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ // 2.10.21 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ / nānāpraharaṇair ghorair vātair iva mahājavaiḥ // 2.10.22 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa // 2.10.22.2 sā sabhā tādṛśī rājan mayā dṛṣṭāntarikṣagā / pitāmahasabhāṃ rājan kathayiṣye gataklamām // 2.10.23 purā devayuge rājann ādityo bhagavān divaḥ / āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ // 2.11.1 caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ / sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava // 2.11.2 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha / anirdeśyāṃ prabhāvena sarvabhūtamanoramām // 2.11.3 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana / darśanepsus tathā rājann ādityam aham abruvam // 2.11.4 bhagavan draṣṭum icchāmi pitāmahasabhām aham / yena sā tapasā śakyā karmaṇā vāpi gopate // 2.11.5 auṣadhair vā tathā yuktair uta vā māyayā yayā / tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham // 2.11.6 tataḥ sa bhagavān sūryo mām upādāya vīryavān / agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām // 2.11.7 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa / kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā // 2.11.8 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata / na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana // 2.11.9 susukhā sā sabhā rājan na śītā na ca gharmadā / na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta // 2.11.10 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ / stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā // 2.11.11 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā / dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // 2.11.12 tasyāṃ sa bhagavān āste vidadhad devamāyayā / svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ // 2.11.13 upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum / dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā // 2.11.14 bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ / mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī // 2.11.15 śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata / prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ // 2.11.16 candramāḥ saha nakṣatrair ādityaś ca gabhastimān / vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca // 2.11.17 ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ / artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ // 2.11.18 āyānti tasyāṃ sahitā gandharvāpsarasas tathā / viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ // 2.11.19 śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca / śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca // 2.11.20 mantro rathaṃtaraś caiva harimān vasumān api / ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ // 2.11.21 maruto viśvakarmā ca vasavaś caiva bhārata / tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣy atha // 2.11.22 ṛgvedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava / atharvavedaś ca tathā parvāṇi ca viśāṃ pate // 2.11.23 itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ / grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ // 2.11.24 sāvitrī durgataraṇī vāṇī saptavidhā tathā / medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśaḥ kṣamā // 2.11.25 sāmāni stutiśastrāṇi gāthāś ca vividhās tathā / bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate // 2.11.26 kṣaṇā lavā muhūrtāś ca divā rātris tathaiva ca / ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata // 2.11.27 saṃvatsarāḥ pañcayugam ahorātrāś caturvidhāḥ / kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam // 2.11.28 aditir ditir danuś caiva surasā vinatā irā / kālakā surabhir devī saramā cātha gautamī // 2.11.29 ādityā vasavo rudrā marutaś cāśvināv api / viśvedevāś ca sādhyāś ca pitaraś ca manojavāḥ // 2.11.30 rākṣasāś ca piśācāś ca dānavā guhyakās tathā / suparṇanāgapaśavaḥ pitāmaham upāsate // 2.11.31 devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye / ṛṣayo vālakhilyāś ca yonijāyonijās tathā // 2.11.32 yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam / sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa // 2.11.33 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām / prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava // 2.11.34 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ / praṇamya śirasā tasmai pratiyānti yathāgatam // 2.11.35 atithīn āgatān devān daityān nāgān munīṃs tathā / yakṣān suparṇān kāleyān gandharvāpsarasas tathā // 2.11.36 mahābhāgān amitadhīr brahmā lokapitāmahaḥ / dayāvān sarvabhūteṣu yathārhaṃ pratipadyate // 2.11.37 pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ / sāntvamānārthasaṃbhogair yunakti manujādhipa // 2.11.38 tathā tair upayātaiś ca pratiyātaiś ca bhārata / ākulā sā sabhā tāta bhavati sma sukhapradā // 2.11.39 sarvatejomayī divyā brahmarṣigaṇasevitā / brāhmyā śriyā dīpyamānā śuśubhe vigataklamā // 2.11.40 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā / sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava // 2.11.41 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava / taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā // 2.11.42 prāyaśo rājalokas te kathito vadatāṃ vara / vaivasvatasabhāyāṃ tu yathā vadasi vai prabho // 2.11.43 varuṇasya sabhāyāṃ tu nāgās te kathitā vibho / daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā // 2.11.44 tathā dhanapater yakṣā guhyakā rākṣasās tathā / gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ // 2.11.45 pitāmahasabhāyāṃ tu kathitās te maharṣayaḥ / sarvadevanikāyāś ca sarvaśāstrāṇi caiva hi // 2.11.46 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune / uddeśataś ca gandharvā vividhāś ca maharṣayaḥ // 2.11.47 eka eva tu rājarṣir hariścandro mahāmune / kathitas te sabhānityo devendrasya mahātmanaḥ // 2.11.48 kiṃ karma tenācaritaṃ tapo vā niyatavratam / yenāsau saha śakreṇa spardhate sma mahāyaśāḥ // 2.11.49 pitṛlokagataś cāpi tvayā vipra pitā mama / dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ // 2.11.50 kim uktavāṃś ca bhagavann etad icchāmi veditum / tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me // 2.11.51 yan māṃ pṛcchasi rājendra hariścandraṃ prati prabho / tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ // 2.11.52 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām / tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ // 2.11.53 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam / śastrapratāpena jitā dvīpāḥ sapta nareśvara // 2.11.54 sa vijitya mahīṃ sarvāṃ saśailavanakānanām / ājahāra mahārāja rājasūyaṃ mahākratum // 2.11.55 tasya sarve mahīpālā dhanāny ājahrur ājñayā / dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan // 2.11.56 prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ / yathoktaṃ tatra tais tasmiṃs tataḥ pañcaguṇādhikam // 2.11.57 atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā / prāsarpakāle saṃprāpte nānādigbhyaḥ samāgatān // 2.11.58 bhakṣyair bhojyaiś ca vividhair yathākāmapuraskṛtaiḥ / ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam // 2.11.59 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat // 2.11.59.2 etasmāt kāraṇāt pārtha hariścandro virājate / tebhyo rājasahasrebhyas tad viddhi bharatarṣabha // 2.11.60 samāpya ca hariścandro mahāyajñaṃ pratāpavān / abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa // 2.11.61 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum / yajante te mahendreṇa modante saha bhārata // 2.11.62 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ / te tatsadaḥ samāsādya modante bharatarṣabha // 2.11.63 tapasā ye ca tīvreṇa tyajantīha kalevaram / te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ // 2.11.64 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ / hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ // 2.11.65 samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ / rājasūyaṃ kratuśreṣṭham āharasveti bhārata // 2.11.66 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava / gantāras te mahendrasya pūrvaiḥ saha salokatām // 2.11.67 bahuvighnaś ca nṛpate kratur eṣa smṛto mahān / chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ // 2.11.68 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam / kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham // 2.11.69 etat saṃcintya rājendra yat kṣamaṃ tat samācara / apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe // 2.11.70 bhava edhasva modasva dānais tarpaya ca dvijān // 2.11.70.2 etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi / āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati // 2.11.71 evam ākhyāya pārthebhyo nārado janamejaya / jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ // 2.11.72 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava / rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata // 2.11.73 ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ / cintayan rājasūyāptiṃ na lebhe śarma bhārata // 2.12.1 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām / yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca // 2.12.2 hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ / yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ // 2.12.3 yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ / pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe // 2.12.4 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum / āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt // 2.12.5 bhūyaś cādbhutavīryaujā dharmam evānupālayan / kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe // 2.12.6 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ / aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ // 2.12.7 evaṃ gate tatas tasmin pitarīvāśvasañ janāḥ / na tasya vidyate dveṣṭā tato 'syājātaśatrutā // 2.12.8 sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ / rājasūyaṃ prati tadā punaḥ punar apṛcchata // 2.12.9 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā / yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan // 2.12.10 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati / tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati // 2.12.11 tasya samrāḍguṇārhasya bhavataḥ kurunandana / rājasūyasya samayaṃ manyante suhṛdas tava // 2.12.12 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā / sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ // 2.12.13 darvīhomān upādāya sarvān yaḥ prāpnute kratūn / abhiṣekaṃ ca yajñānte sarvajit tena cocyate // 2.12.14 samartho 'si mahābāho sarve te vaśagā vayam / avicārya mahārāja rājasūye manaḥ kuru // 2.12.15 ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan / sa dharmyaṃ pāṇḍavas teṣāṃ vacaḥ śrutvā viśāṃ pate // 2.12.16 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā // 2.12.16.2 śrutvā suhṛdvacas tac ca jānaṃś cāpy ātmanaḥ kṣamam / punaḥ punar mano dadhre rājasūyāya bhārata // 2.12.17 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ / dhaumyadvaipāyanādyaiś ca mantrayām āsa mantribhiḥ // 2.12.18 iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ / śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet // 2.12.19 evam uktās tu te tena rājñā rājīvalocana / idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram // 2.12.20 arhas tvam asi dharmajña rājasūyaṃ mahākratum // 2.12.20.2 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā / mantriṇo bhrātaraś cāsya tad vacaḥ pratyapūjayan // 2.12.21 sa tu rājā mahāprājñaḥ punar evātmanātmavān / bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā // 2.12.22 sāmarthyayogaṃ saṃprekṣya deśakālau vyayāgamau / vimṛśya samyak ca dhiyā kurvan prājño na sīdati // 2.12.23 na hi yajñasamārambhaḥ kevalātmavipattaye / bhavatīti samājñāya yatnataḥ kāryam udvahan // 2.12.24 sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam / sarvalokāt paraṃ matvā jagāma manasā harim // 2.12.25 aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu / pāṇḍavas tarkayām āsa karmabhir devasaṃmitaiḥ // 2.12.26 nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam / na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata // 2.12.27 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ / guruvad bhūtagurave prāhiṇod dūtam añjasā // 2.12.28 śīghragena rathenāśu sa dūtaḥ prāpya yādavān / dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat // 2.12.29 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ / indrasenena sahita indraprasthaṃ yayau tadā // 2.12.30 vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ / indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ // 2.12.31 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ / bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ // 2.12.32 prītaḥ priyeṇa suhṛdā reme sa sahitas tadā / arjunena yamābhyāṃ ca guruvat paryupasthitaḥ // 2.12.33 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam / dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam // 2.12.34 prārthito rājasūyo me na cāsau kevalepsayā / prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ // 2.12.35 yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate / yaś ca sarveśvaro rājā rājasūyaṃ sa vindati // 2.12.36 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me / tatra me niścitatamaṃ tava kṛṣṇa girā bhavet // 2.12.37 ke cid dhi sauhṛdād eva doṣaṃ na paricakṣate / arthahetos tathaivānye priyam eva vadanty uta // 2.12.38 priyam eva parīpsante ke cid ātmani yad dhitam / evaṃprāyāś ca dṛśyante janavādāḥ prayojane // 2.12.39 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca / paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi // 2.12.40 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi / jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata // 2.13.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam / tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam // 2.13.2 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa / nideśavāgbhis tat te ha viditaṃ bharatarṣabha // 2.13.3 ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate / rājānaḥ śreṇibaddhāś ca tato 'nye kṣatriyā bhuvi // 2.13.4 ailavaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ / tāni caikaśataṃ viddhi kulāni bharatarṣabha // 2.13.5 yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān / bhajate ca mahārāja vistaraḥ sa caturdiśam // 2.13.6 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate / so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣv amanyata // 2.13.7 caturyus tv aparo rājā yasminn ekaśato 'bhavat / sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ // 2.13.8 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ / rājan senāpatir jātaḥ śiśupālaḥ pratāpavān // 2.13.9 tam eva ca mahārāja śiṣyavat samupasthitaḥ / vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ // 2.13.10 aparau ca mahāvīryau mahātmānau samāśritau / jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau // 2.13.11 dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ / mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ // 2.13.12 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau / aparyantabalo rājā pratīcyāṃ varuṇo yathā // 2.13.13 bhagadatto mahārāja vṛddhas tava pituḥ sakhā / sa vācā praṇatas tasya karmaṇā caiva bhārata // 2.13.14 snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi / pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ // 2.13.15 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ / sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ // 2.13.16 jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ / puruṣottamavijñāto yo 'sau cediṣu durmatiḥ // 2.13.17 ātmānaṃ pratijānāti loke 'smin puruṣottamam / ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam // 2.13.18 vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ / pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ // 2.13.19 caturyuḥ sa mahārāja bhoja indrasakho balī / vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān // 2.13.20 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi / sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā // 2.13.21 priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ / bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ // 2.13.22 na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ / paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ // 2.13.23 udīcyabhojāś ca tathā kulāny aṣṭādaśābhibho / jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ // 2.13.24 śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ / sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha // 2.13.25 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha / dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ // 2.13.26 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ / matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ // 2.13.27 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ / svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam // 2.13.28 kasya cit tv atha kālasya kaṃso nirmathya bāndhavān / bārhadrathasute devyāv upāgacchad vṛthāmatiḥ // 2.13.29 astiḥ prāptiś ca nāmnā te sahadevānuje 'bale / balena tena sa jñātīn abhibhūya vṛthāmatiḥ // 2.13.30 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān / bhojarājanyavṛddhais tu pīḍyamānair durātmanā // 2.13.31 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā / dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā // 2.13.32 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam / hatau kaṃsasunāmānau mayā rāmeṇa cāpy uta // 2.13.33 bhaye tu samupakrānte jarāsaṃdhe samudyate / mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ // 2.13.34 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ / na hanyāma vayaṃ tasya tribhir varṣaśatair balam // 2.13.35 tasya hy amarasaṃkāśau balena balināṃ varau / nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau // 2.13.36 tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān / trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ // 2.13.37 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ / tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara // 2.13.38 atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ / sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ // 2.13.39 hato haṃsa iti proktam atha kenāpi bhārata / tac chrutvā ḍibhako rājan yamunāmbhasy amajjata // 2.13.40 vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe / ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ // 2.13.41 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ / prapede yamunām eva so 'pi tasyāṃ nyamajjata // 2.13.42 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau / svapuraṃ śūrasenānāṃ prayayau bharatarṣabha // 2.13.43 tato vayam amitraghna tasmin pratigate nṛpe / punar ānanditāḥ sarve mathurāyāṃ vasāmahe // 2.13.44 yadā tv abhyetya pitaraṃ sā vai rājīvalocanā / kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam // 2.13.45 codayaty eva rājendra pativyasanaduḥkhitā / patighnaṃ me jahīty evaṃ punaḥ punar ariṃdama // 2.13.46 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam / saṃsmaranto vimanaso vyapayātā narādhipa // 2.13.47 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam / prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ // 2.13.48 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ / kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām // 2.13.49 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa / tathaiva durgasaṃskāraṃ devair api durāsadam // 2.13.50 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ / tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ // 2.13.51 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca / mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan // 2.13.52 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ / sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ // 2.13.53 triyojanāyataṃ sadma triskandhaṃ yojanād adhi / yojanānte śatadvāraṃ vikramakramatoraṇam // 2.13.54 aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ // 2.13.54.2 aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule / āhukasya śataṃ putrā ekaikas triśatāvaraḥ // 2.13.55 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ / ahaṃ ca rauhiṇeyaś ca sāmbaḥ śaurisamo yudhi // 2.13.56 evam ete rathāḥ sapta rājann anyān nibodha me / kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ // 2.13.57 kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ / putrau cāndhakabhojasya vṛddho rājā ca te daśa // 2.13.58 lokasaṃhananā vīrā vīryavanto mahābalāḥ / smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ // 2.13.59 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama / kṣatre samrājam ātmānaṃ kartum arhasi bhārata // 2.13.60 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale / rājasūyas tvayā prāptum eṣā rājan matir mama // 2.13.61 tena ruddhā hi rājānaḥ sarve jitvā girivraje / kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ // 2.13.62 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ / ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ // 2.13.63 sa hi nirjitya nirjitya pārthivān pṛtanāgatān / puram ānīya baddhvā ca cakāra puruṣavrajam // 2.13.64 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā / mathurāṃ saṃparityajya gatā dvāravatīṃ purīm // 2.13.65 yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi / yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca // 2.13.66 samārambho hi śakyo 'yaṃ nānyathā kurunandana / rājasūyasya kārtsnyena kartuṃ matimatāṃ vara // 2.13.67 ity eṣā me matī rājan yathā vā manyase 'nagha / evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ // 2.13.68 uktaṃ tvayā buddhimatā yan nānyo vaktum arhati / saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi // 2.14.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ / na ca sāmrājyam āptās te samrāṭśabdo hi kṛtsnabhāk // 2.14.2 kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati / pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate // 2.14.3 viśālā bahulā bhūmir bahuratnasamācitā / dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha // 2.14.4 śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ / ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ // 2.14.5 evam evābhijānanti kule jātā manasvinaḥ / kaś cit kadā cid eteṣāṃ bhavec chreṣṭho janārdana // 2.14.6 anārambhaparo rājā valmīka iva sīdati / durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati // 2.14.7 atandritas tu prāyeṇa durbalo balinaṃ ripum / jayet samyaṅ nayo rājan nītyārthān ātmano hitān // 2.14.8 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye / māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ // 2.14.9 ādatte 'rthaparo bālo nānubandham avekṣate / tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam // 2.14.10 hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ / kārtavīryas tapoyogād balāt tu bharato vibhuḥ // 2.14.11 ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ // 2.14.11.2 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ / bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha // 2.14.12 na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ / tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ // 2.14.13 ratnabhājo hi rājāno jarāsaṃdham upāsate / na ca tuṣyati tenāpi bālyād anayam āsthitaḥ // 2.14.14 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt / ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit // 2.14.15 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān / taṃ durbalataro rājā kathaṃ pārtha upaiṣyati // 2.14.16 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe / paśūnām iva kā prītir jīvite bharatarṣabha // 2.14.17 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ / nanu sma māgadhaṃ sarve pratibādhema yad vayam // 2.14.18 ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa / jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate // 2.14.19 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret / jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet // 2.14.20 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ / kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt // 2.15.1 bhīmārjunāv ubhau netre mano manye janārdanam / manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet // 2.15.2 jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam / śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam // 2.15.3 asminn arthāntare yuktam anarthaḥ pratipadyate / yathāhaṃ vimṛśāmy ekas tat tāvac chrūyatāṃ mama // 2.15.4 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana / pratihanti mano me 'dya rājasūyo durāsadaḥ // 2.15.5 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī / rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata // 2.15.6 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam / prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam // 2.15.7 kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ / balena sadṛśaṃ nāsti vīryaṃ tu mama rocate // 2.15.8 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati / kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye // 2.15.9 sarvair api guṇair hīno vīryavān hi tared ripūn / sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati // 2.15.10 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame / jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam // 2.15.11 saṃyukto hi balaiḥ kaś cit pramādān nopayujyate / tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ // 2.15.12 dainyaṃ yathābalavati tathā moho balānvite / tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā // 2.15.13 jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam / yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet // 2.15.14 anārambhe tu niyato bhaved aguṇaniścayaḥ / guṇān niḥsaṃśayād rājan nairguṇyaṃ manyase katham // 2.15.15 kāṣāyaṃ sulabhaṃ paścān munīnāṃ śamam icchatām / sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ // 2.15.16 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca / yā vai yuktā matiḥ seyam arjunena pradarśitā // 2.16.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā / na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ // 2.16.2 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam / nayena vidhidṛṣṭena yad upakramate parān // 2.16.3 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ / saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ // 2.16.4 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ / katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ // 2.16.5 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ // 2.16.5.2 vyūḍhānīkair anubalair nopeyād balavattaram / iti buddhimatāṃ nītis tan mamāpīha rocate // 2.16.6 anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat / śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe // 2.16.7 eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha / antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ // 2.16.8 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ / prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ // 2.16.9 kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ / yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā // 2.16.10 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ / yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ // 2.16.11 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ / rājā bṛhadratho nāma magadhādhipatiḥ patiḥ // 2.16.12 rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ / nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ // 2.16.13 tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ / yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ // 2.16.14 tasyābhijanasaṃyuktair guṇair bharatasattama / vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ // 2.16.15 sa kāśirājasya sute yamaje bharatarṣabha / upayeme mahāvīryo rūpadraviṇasaṃmate // 2.16.16 tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ / nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā // 2.16.17 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa / priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ // 2.16.18 tayor madhyagataś cāpi rarāja vasudhādhipaḥ / gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ // 2.16.19 viṣayeṣu nimagnasya tasya yauvanam atyagāt / na ca vaṃśakaraḥ putras tasyājāyata kaś cana // 2.16.20 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ / nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam // 2.16.21 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ / śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam // 2.16.22 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam / patnībhyāṃ sahito rājā sarvaratnair atoṣayat // 2.16.23 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ / parituṣṭo 'smi te rājan varaṃ varaya suvrata // 2.16.24 tataḥ sabhāryaḥ praṇatas tam uvāca bṛhadrathaḥ / putradarśananairāśyād bāṣpagadgadayā girā // 2.16.25 bhagavan rājyam utsṛjya prasthitasya tapovanam / kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me // 2.16.26 etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ / tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat // 2.16.27 tasyopaviṣṭasya muner utsaṅge nipapāta ha / avātam aśukādaṣṭam ekam āmraphalaṃ kila // 2.16.28 tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca / rājñe dadāv apratimaṃ putrasaṃprāptikārakam // 2.16.29 uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ / gaccha rājan kṛtārtho 'si nivarta manujādhipa // 2.16.30 yathāsamayam ājñāya tadā sa nṛpasattamaḥ / dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha // 2.16.31 te tad āmraṃ dvidhā kṛtvā bhakṣayām āsatuḥ śubhe / bhāvitvād api cārthasya satyavākyāt tathā muneḥ // 2.16.32 tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ / te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha // 2.16.33 atha kāle mahāprājña yathāsamayam āgate / prajāyetām ubhe rājañ śarīraśakale tadā // 2.16.34 ekākṣibāhucaraṇe ardhodaramukhasphije / dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam // 2.16.35 udvigne saha saṃmantrya te bhaginyau tadābale / sajīve prāṇiśakale tatyajāte suduḥkhite // 2.16.36 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave / nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ // 2.16.37 te catuṣpathanikṣipte jarā nāmātha rākṣasī / jagrāha manujavyāghra māṃsaśoṇitabhojanā // 2.16.38 kartukāmā sukhavahe śakale sā tu rākṣasī / saṃghaṭṭayām āsa tadā vidhānabalacoditā // 2.16.39 te samānītamātre tu śakale puruṣarṣabha / ekamūrtikṛte vīraḥ kumāraḥ samapadyata // 2.16.40 tataḥ sā rākṣasī rājan vismayotphullalocanā / na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum // 2.16.41 bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ / prākrośad atisaṃrambhāt satoya iva toyadaḥ // 2.16.42 tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ / nirjagāma naravyāghra rājñā saha paraṃtapa // 2.16.43 te cābale pariglāne payaḥpūrṇapayodhare / nirāśe putralābhāya sahasaivābhyagacchatām // 2.16.44 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim / taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī // 2.16.45 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ / bālaṃ putram upādātuṃ meghalekheva bhāskaram // 2.16.46 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam / bṛhadratha sutas te 'yaṃ maddattaḥ pratigṛhyatām // 2.16.47 tava patnīdvaye jāto dvijātivaraśāsanāt / dhātrījanaparityakto mayāyaṃ parirakṣitaḥ // 2.16.48 tatas te bharataśreṣṭha kāśirājasute śubhe / taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām // 2.16.49 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca / apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm // 2.16.50 kā tvaṃ kamalagarbhābhe mama putrapradāyinī / kāmayā brūhi kalyāṇi devatā pratibhāsi me // 2.16.51 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī / tava veśmani rājendra pūjitā nyavasaṃ sukham // 2.17.1 sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa / taveme putraśakale dṛṣṭavaty asmi dhārmika // 2.17.2 saṃśleṣite mayā daivāt kumāraḥ samapadyata / tava bhāgyair mahārāja hetumātram ahaṃ tv iha // 2.17.3 evam uktvā tu sā rājaṃs tatraivāntaradhīyata / sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ // 2.17.4 tasya bālasya yat kṛtyaṃ tac cakāra nṛpas tadā / ājñāpayac ca rākṣasyā māgadheṣu mahotsavam // 2.17.5 tasya nāmākarot tatra prajāpatisamaḥ pitā / jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat // 2.17.6 so 'vardhata mahātejā magadhādhipateḥ sutaḥ / pramāṇabalasaṃpanno hutāhutir ivānalaḥ // 2.17.7 kasya cit tv atha kālasya punar eva mahātapāḥ / magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ // 2.17.8 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ / sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ // 2.17.9 pādyārghyācamanīyais tam arcayām āsa bhārata / sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat // 2.17.10 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ / uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā // 2.17.11 sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā / putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati // 2.17.12 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ / devair api visṛṣṭāni śastrāṇy asya mahīpate // 2.17.13 na rujaṃ janayiṣyanti girer iva nadīrayāḥ // 2.17.13.2 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati / sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ // 2.17.14 enam āsādya rājānaḥ samṛddhabalavāhanāḥ / vināśam upayāsyanti śalabhā iva pāvakam // 2.17.15 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati / varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ // 2.17.16 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ / śubhāśubham iva sphītā sarvasasyadharā dharā // 2.17.17 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ / sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ // 2.17.18 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram / sarvalokeṣv atibalaḥ svayaṃ drakṣyati māgadhaḥ // 2.17.19 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan / visarjayām āsa nṛpaṃ bṛhadratham athārihan // 2.17.20 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ / abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā // 2.17.21 bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau // 2.17.21.2 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ / patnīdvayenānugatas tapovanarato 'bhavat // 2.17.22 tapovanasthe pitari mātṛbhyāṃ saha bhārata / jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe // 2.17.23 atha dīrghasya kālasya tapovanagato nṛpaḥ / sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ // 2.17.24 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau / mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau // 2.17.25 yau tau mayā te kathitau pūrvam eva mahābalau / trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ // 2.17.26 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ / vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ // 2.17.27 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau / jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ // 2.18.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ / prāṇayuddhena jetavyaḥ sa ity upalabhāmahe // 2.18.2 mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ / sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ // 2.18.3 tribhir āsādito 'smābhir vijane sa narādhipaḥ / na saṃdeho yathā yuddham ekenābhyupayāsyati // 2.18.4 avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ / bhīmasenena yuddhāya dhruvam abhyupayāsyati // 2.18.5 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ / lokasya samudīrṇasya nidhanāyāntako yathā // 2.18.6 yadi te hṛdayaṃ vetti yadi te pratyayo mayi / bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me // 2.18.7 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ / bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau // 2.18.8 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa / pāṇḍavānāṃ bhavān nātho bhavantaṃ cāśritā vayam // 2.18.9 yathā vadasi govinda sarvaṃ tad upapadyate / na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī // 2.18.10 nihataś ca jarāsaṃdho mokṣitāś ca mahīkṣitaḥ / rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ // 2.18.11 kṣiprakārin yathā tv etat kāryaṃ samupapadyate / mama kāryaṃ jagatkāryaṃ tathā kuru narottama // 2.18.12 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe / dharmakāmārtharahito rogārta iva durgataḥ // 2.18.13 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā / nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ // 2.18.14 ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ / yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaśāḥ // 2.18.15 supraṇīto balaugho hi kurute kāryam uttamam / andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ // 2.18.16 yato hi nimnaṃ bhavati nayantīha tato jalam / yataś chidraṃ tataś cāpi nayante dhīdhanā balam // 2.18.17 tasmān nayavidhānajñaṃ puruṣaṃ lokaviśrutam / vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye // 2.18.18 evaṃ prajñānayabalaṃ kriyopāyasamanvitam / puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye // 2.18.19 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye / arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam // 2.18.20 nayo jayo balaṃ caiva vikrame siddhim eṣyati // 2.18.20.2 evam uktās tataḥ sarve bhrātaro vipulaujasaḥ / vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati // 2.18.21 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān / ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ // 2.18.22 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām / ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ // 2.18.23 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau / ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau // 2.18.24 īśau hi tau mahātmānau sarvakāryapravartane / dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe // 2.18.25 kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam / ramyaṃ padmasaro gatvā kālakūṭam atītya ca // 2.18.26 gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca / ekaparvatake nadyaḥ krameṇaitya vrajanti te // 2.18.27 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃś ca kosalān / atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm // 2.18.28 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhās trayaḥ / kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ // 2.18.29 te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam / gorathaṃ girim āsādya dadṛśur māgadhaṃ puram // 2.18.30 eṣa pārtha mahān svāduḥ paśumān nityam ambumān / nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ // 2.19.1 vaihāro vipulaḥ śailo varāho vṛṣabhas tathā / tathaivarṣigiris tāta śubhāś caityakapañcamāḥ // 2.19.2 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ / rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam // 2.19.3 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ / nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ // 2.19.4 śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ / auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ // 2.19.5 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani / bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt // 2.19.6 aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ / gautamakṣayam abhyetya ramante sma purārjuna // 2.19.7 vanarājīs tu paśyemāḥ priyālānāṃ manoramāḥ / lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ // 2.19.8 arbudaḥ śakravāpī ca pannagau śatrutāpanau / svastikasyālayaś cātra maṇināgasya cottamaḥ // 2.19.9 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte / kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham // 2.19.10 arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate / vayam āsādane tasya darpam adya nihanma hi // 2.19.11 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ / vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram // 2.19.12 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam / sphītotsavam anādhṛṣyam āseduś ca girivrajam // 2.19.13 te 'tha dvāram anāsādya purasya girim ucchritam / bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ // 2.19.14 yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ / taṃ hatvā māṣanālāś ca tisro bherīr akārayat // 2.19.15 ānahya carmaṇā tena sthāpayām āsa sve pure / yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ // 2.19.16 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan / śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ // 2.19.17 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam / arcitaṃ mālyadāmaiś ca satataṃ supratiṣṭhitam // 2.19.18 vipulair bāhubhir vīrās te 'bhihatyābhyapātayan / tatas te māgadhaṃ dṛṣṭvā puraṃ praviviśus tadā // 2.19.19 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan / paryagni kurvaṃś ca nṛpaṃ dviradasthaṃ purohitāḥ // 2.19.20 snātakavratinas te tu bāhuśastrā nirāyudhāḥ / yuyutsavaḥ praviviśur jarāsaṃdhena bhārata // 2.19.21 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām / sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm // 2.19.22 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ / rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ // 2.19.23 balād gṛhītvā mālyāni mālākārān mahābalāḥ / virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ // 2.19.24 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ / govāsam iva vīkṣantaḥ siṃhā haimavatā yathā // 2.19.25 śailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ / aśobhanta mahārāja bāhavo bāhuśālinām // 2.19.26 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān / vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata // 2.19.27 te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ / ahaṃkāreṇa rājānam upatasthur mahābalāḥ // 2.19.28 tān pādyamadhuparkārhān mānārhān satkṛtiṃ gatān / pratyutthāya jarāsaṃdha upatasthe yathāvidhi // 2.19.29 uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ / tasya hy etad vrataṃ rājan babhūva bhuvi viśrutam // 2.19.30 snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ / apy ardharātre nṛpatiḥ pratyudgacchati bhārata // 2.19.31 tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ / upatasthe jarāsaṃdho vismitaś cābhavat tadā // 2.19.32 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ / idam ūcur amitraghnāḥ sarve bharatasattama // 2.19.33 svasty astu kuśalaṃ rājann iti sarve vyavasthitāḥ / taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam // 2.19.34 tān abravīj jarāsaṃdhas tadā yādavapāṇḍavān / āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān // 2.19.35 athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ / saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ // 2.19.36 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ / vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt // 2.19.37 na snātakavratā viprā bahirmālyānulepanāḥ / bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ // 2.19.38 te yūyaṃ puṣpavantaś ca bhujair jyāghātalakṣaṇaiḥ / bibhrataḥ kṣātram ojaś ca brāhmaṇyaṃ pratijānatha // 2.19.39 evaṃ virāgavasanā bahirmālyānulepanāḥ / satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate // 2.19.40 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ / advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt // 2.19.41 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam / vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ // 2.19.42 evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām / praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame // 2.19.43 evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ / snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ // 2.19.44 snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ / viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta // 2.19.45 viśeṣavāṃś ca satataṃ kṣatriyaḥ śriyam archati / puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam // 2.19.46 kṣatriyo bāhuvīryas tu na tathā vākyavīryavān / apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam // 2.19.47 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat / tad didṛkṣasi ced rājan draṣṭāsy adya na saṃśayaḥ // 2.19.48 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham / praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ // 2.19.49 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam / pratigṛhṇīma tad viddhi etan naḥ śāśvataṃ vratam // 2.19.50 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta / cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam // 2.20.1 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam / ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi // 2.20.2 atha dharmopaghātād dhi manaḥ samupatapyate / yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ // 2.20.3 ato 'nyathācaraṃl loke dharmajñaḥ san mahāvrataḥ / vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca // 2.20.4 trailokye kṣatradharmād dhi śreyāṃsaṃ sādhucāriṇām / anāgasaṃ prajānānāḥ pramādād iva jalpatha // 2.20.5 kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ / vahate tanniyogād vai vayam abhyutthitās trayaḥ // 2.20.6 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ / tad āgaḥ krūram utpādya manyase kiṃ tv anāgasam // 2.20.7 rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama / tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi // 2.20.8 asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam / vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ // 2.20.9 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana / sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram // 2.20.10 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati / ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ // 2.20.11 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ / jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ // 2.20.12 nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat / manyase sa ca te rājan sumahān buddhiviplavaḥ // 2.20.13 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa / nāviśet svargam atulaṃ raṇānantaram avyayam // 2.20.14 svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ / yajante kṣatriyā lokāṃs tad viddhi magadhādhipa // 2.20.15 svargayonir jayo rājan svargayonir mahad yaśaḥ / svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān // 2.20.16 eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ / yenāsurān parājitya jagat pāti śatakratuḥ // 2.20.17 svargam āsthāya kasya syād vigrahitvaṃ yathā tava / māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ // 2.20.18 māvamaṃsthāḥ parān rājan nāsti vīryaṃ nare nare / samaṃ tejas tvayā caiva kevalaṃ manujeśvara // 2.20.19 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava / viṣahyam etad asmākam ato rājan bravīmi te // 2.20.20 jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha / mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam // 2.20.21 dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ / śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ // 2.20.22 mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇabruvāḥ / śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau // 2.20.23 tvām āhvayāmahe rājan sthiro yudhyasva māgadha / muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam // 2.20.24 nājitān vai narapatīn aham ādadmi kāṃś cana / jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ // 2.20.25 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam / vikramya vaśam ānīya kāmato yat samācaret // 2.20.26 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt / aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran // 2.20.27 sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ / dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā // 2.20.28 evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam / ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ // 2.20.29 sa tu senāpatī rājā sasmāra bharatarṣabha / kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite // 2.20.30 yayos te nāmanī loke haṃseti ḍibhaketi ca / pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte // 2.20.31 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam / smṛtvā puruṣaśārdūla śārdūlasamavikramam // 2.20.32 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam / bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ // 2.20.33 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ / brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ // 2.20.34 tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ / uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ // 2.21.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ / asmad anyatameneha sajjībhavatu ko yudhi // 2.21.2 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ / jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ // 2.21.3 dhārayann agadān mukhyān nirvṛtīr vedanāni ca / upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ // 2.21.4 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā / samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ // 2.21.5 avamucya kirīṭaṃ sa keśān samanumṛjya ca / udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ // 2.21.6 uvāca matimān rājā bhīmaṃ bhīmaparākramam / bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam // 2.21.7 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ / pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ // 2.21.8 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī / bhīmaseno jarāsaṃdham āsasāda yuyutsayā // 2.21.9 tatas tau naraśārdūlau bāhuśastrau samīyatuḥ / vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau // 2.21.10 tayor atha bhujāghātān nigrahapragrahāt tathā / āsīt subhīmasaṃhrādo vajraparvatayor iva // 2.21.11 ubhau paramasaṃhṛṣṭau balenātibalāv ubhau / anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau // 2.21.12 tad bhīmam utsārya janaṃ yuddham āsīd upahvare / balinoḥ saṃyuge rājan vṛtravāsavayor iva // 2.21.13 prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ / ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatuḥ // 2.21.14 tataḥ śabdena mahatā bhartsayantau parasparam / pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ // 2.21.15 vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau / bāhubhiḥ samasajjetām āyasaiḥ parighair iva // 2.21.16 kārttikasya tu māsasya pravṛttaṃ prathame 'hani / anārataṃ divārātram aviśrāntam avartata // 2.21.17 tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ / caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt // 2.21.18 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ / uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva // 2.21.19 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe / pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ // 2.21.20 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ / samam etena yudhyasva bāhubhyāṃ bharatarṣabha // 2.21.21 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā / jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe // 2.21.22 tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ / saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ // 2.21.23 bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam / buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā // 2.22.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum / prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā // 2.22.2 evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram / tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā // 2.22.3 yat te daivaṃ paraṃ sattvaṃ yac ca te mātariśvanaḥ / balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ // 2.22.4 evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ / utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ // 2.22.5 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha / babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca // 2.22.6 tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ / abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ // 2.22.7 vitresur māgadhāḥ sarve strīṇāṃ garbhāś ca susruvuḥ / bhīmasenasya nādena jarāsaṃdhasya caiva ha // 2.22.8 kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī / iti sma māgadhā jajñur bhīmasenasya nisvanāt // 2.22.9 tato rājakuladvāri prasuptam iva taṃ nṛpam / rātrau parāsum utsṛjya niścakramur ariṃdamāḥ // 2.22.10 jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam / āropya bhrātarau caiva mokṣayām āsa bāndhavān // 2.22.11 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ / rājānaś cakrur āsādya mokṣitā mahato bhayāt // 2.22.12 akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ / ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt // 2.22.13 yaḥ sa sodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ / abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ // 2.22.14 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ / śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ // 2.22.15 śakraviṣṇū hi saṃgrāme ceratus tārakāmaye / rathena tena taṃ kṛṣṇa upāruhya yayau tadā // 2.22.16 taptacāmīkarābheṇa kiṅkiṇījālamālinā / meghanirghoṣanādena jaitreṇāmitraghātinā // 2.22.17 yena śakro dānavānāṃ jaghāna navatīr nava / taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ // 2.22.18 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā / rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ // 2.22.19 hayair divyaiḥ samāyukto ratho vāyusamo jave / adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata // 2.22.20 asaṅgī devavihitas tasmin rathavare dhvajaḥ / yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ // 2.22.21 cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt / kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ // 2.22.22 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ / tasthau rathavare tasmin garutmān pannagāśanaḥ // 2.22.23 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau / āditya iva madhyāhne sahasrakiraṇāvṛtaḥ // 2.22.24 na sa sajjati vṛkṣeṣu śastraiś cāpi na riṣyate / divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ // 2.22.25 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam / niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ // 2.22.26 yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ / bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam // 2.22.27 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ / girivrajād bahis tasthau same deśe mahāyaśāḥ // 2.22.28 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā / brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā // 2.22.29 bandhanād vipramuktāś ca rājāno madhusūdanam / pūjayām āsur ūcuś ca sāntvapūrvam idaṃ vacaḥ // 2.22.30 naitac citraṃ mahābāho tvayi devakinandana / bhīmārjunabalopete dharmasya paripālanam // 2.22.31 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām / rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te // 2.22.32 viṣṇo samavasannānāṃ giridurge sudāruṇe / diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama // 2.22.33 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha / kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram // 2.22.34 tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ / yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati // 2.22.35 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ / sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti // 2.22.36 tataḥ pratītamanasas te nṛpā bharatarṣabha / tathety evābruvan sarve pratijajñuś ca tāṃ giram // 2.22.37 ratnabhājaṃ ca dāśārhaṃ cakrus te pṛthivīśvarāḥ / kṛcchrāj jagrāha govindas teṣāṃ tadanukampayā // 2.22.38 jarāsaṃdhātmajaś caiva sahadevo mahārathaḥ / niryayau sajanāmātyaḥ puraskṛtya purohitam // 2.22.39 sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ / sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ // 2.22.40 bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā / abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā // 2.22.41 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ / viveśa rājā matimān punar bārhadrathaṃ puram // 2.22.42 kṛṣṇas tu saha pārthābhyāṃ śriyā paramayā jvalan / ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ // 2.22.43 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ / sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata // 2.22.44 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ / rājāno mokṣitāś ceme bandhanān nṛpasattama // 2.22.45 diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau / punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata // 2.22.46 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ / bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje // 2.22.47 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam / ajātaśatrur āsādya mumude bhrātṛbhiḥ saha // 2.22.48 yathāvayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ / satkṛtya pūjayitvā ca visasarja narādhipān // 2.22.49 yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ / jagmuḥ svadeśāṃs tvaritā yānair uccāvacais tataḥ // 2.22.50 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ / pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā // 2.22.51 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ / dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata // 2.22.52 subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā / dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati // 2.22.53 tenaiva rathamukhyena taruṇādityavarcasā / dharmarājavisṛṣṭena divyenānādayan diśaḥ // 2.22.54 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha / pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam // 2.22.55 tato gate bhagavati kṛṣṇe devakinandane / jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā // 2.22.56 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata / draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan // 2.22.57 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam / tad rājā dharmataś cakre rājyapālanakīrtimān // 2.22.58 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī / rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata // 2.23.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam / prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam // 2.23.2 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam / karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama // 2.23.3 vijayāya prayāsyāmi diśaṃ dhanadarakṣitām / tithāv atha muhūrte ca nakṣatre ca tathā śive // 2.23.4 dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / snigdhagambhīranādinyā taṃ girā pratyabhāṣata // 2.23.5 svasti vācyārhato viprān prayāhi bharatarṣabha / durhṛdām apraharṣāya suhṛdāṃ nandanāya ca // 2.23.6 vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi // 2.23.6.2 ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ / agnidattena divyena rathenādbhutakarmaṇā // 2.23.7 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau / sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ // 2.23.8 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ / bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām // 2.23.9 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit / khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ // 2.23.10 diśām abhijayaṃ brahman vistareṇānukīrtaya / na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // 2.23.11 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te / yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā // 2.23.12 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn / dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā // 2.23.13 ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ / sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam // 2.23.14 sa tena sahito rājan savyasācī paraṃtapaḥ / vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam // 2.23.15 sakaladvīpavāsāṃś ca saptadvīpe ca ye nṛpāḥ / arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat // 2.23.16 sa tān api maheṣvāso vijitya bharatarṣabha / tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat // 2.23.17 tatra rājā mahān āsīd bhagadatto viśāṃ pate / tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ // 2.23.18 sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat / anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ // 2.23.19 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam / prahasann abravīd rājā saṃgrāme vigataklamaḥ // 2.23.20 upapannaṃ mahābāho tvayi pāṇḍavanandana / pākaśāsanadāyāde vīryam āhavaśobhini // 2.23.21 ahaṃ sakhā surendrasya śakrād anavamo raṇe / na ca śaknomi te tāta sthātuṃ pramukhato yudhi // 2.23.22 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te / yad vakṣyasi mahābāho tat kariṣyāmi putraka // 2.23.23 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ / tasya pārthivatām īpse karas tasmai pradīyatām // 2.23.24 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca / tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām // 2.23.25 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ / sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te // 2.23.26 taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ / prayayāv uttarāṃ tasmād diśaṃ dhanadapālitām // 2.24.1 antargiriṃ ca kaunteyas tathaiva ca bahirgirim / tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ // 2.24.2 vijitya parvatān sarvān ye ca tatra narādhipāḥ / tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ // 2.24.3 tair eva sahitaḥ sarvair anurajya ca tān nṛpān / kulūtavāsinaṃ rājan bṛhantam upajagmivān // 2.24.4 mṛdaṅgavaranādena rathanemisvanena ca / hastināṃ ca ninādena kampayan vasudhām imām // 2.24.5 tato bṛhantas taruṇo balena caturaṅgiṇā / niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam // 2.24.6 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ / na śaśāka bṛhantas tu soḍhuṃ pāṇḍavavikramam // 2.24.7 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ / upāvartata durmedhā ratnāny ādāya sarvaśaḥ // 2.24.8 sa tad rājyam avasthāpya kulūtasahito yayau / senābindum atho rājan rājyād āśu samākṣipat // 2.24.9 modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam / kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat // 2.24.10 tatrasthaḥ puruṣair eva dharmarājasya śāsanāt / vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ // 2.24.11 sa divaḥprastham āsādya senābindoḥ puraṃ mahat / balena caturaṅgeṇa niveśam akarot prabhuḥ // 2.24.12 sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam / abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ // 2.24.13 vijitya cāhave śūrān pārvatīyān mahārathān / dhvajinyā vyajayad rājan puraṃ pauravarakṣitam // 2.24.14 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ / gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ // 2.24.15 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ / vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha // 2.24.16 tatas trigartān kaunteyo dārvān kokanadāś ca ye / kṣatriyā bahavo rājann upāvartanta sarvaśaḥ // 2.24.17 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ / uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat // 2.24.18 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam / prāmathad balam āsthāya pākaśāsanir āhave // 2.24.19 tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ / sahitaḥ sarvasainyena prāmathat kurunandanaḥ // 2.24.20 tataḥ paramavikrānto bāhlīkān kurunandanaḥ / mahatā parimardena vaśe cakre durāsadān // 2.24.21 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ / daradān saha kāmbojair ajayat pākaśāsaniḥ // 2.24.22 prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ / nivasanti vane ye ca tān sarvān ajayat prabhuḥ // 2.24.23 lohān paramakāmbojān ṛṣikān uttarān api / sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ // 2.24.24 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ / tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ // 2.24.25 sa vijitya tato rājann ṛṣikān raṇamūrdhani / śukodarasamaprakhyān hayān aṣṭau samānayat // 2.24.26 mayūrasadṛśān anyān ubhayān eva cāparān // 2.24.26.2 sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam / śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ // 2.24.27 sa śvetaparvataṃ vīraḥ samatikramya bhārata / deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam // 2.25.1 mahatā saṃnipātena kṣatriyāntakareṇa ha / vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat // 2.25.2 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam / pākaśāsanir avyagraḥ sahasainyaḥ samāsadat // 2.25.3 tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam / ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ // 2.25.4 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ / gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ // 2.25.5 tatra tittirikalmāṣān maṇḍūkākṣān hayottamān / lebhe sa karam atyantaṃ gandharvanagarāt tadā // 2.25.6 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ / iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ // 2.25.7 tata enaṃ mahākāyā mahāvīryā mahābalāḥ / dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan // 2.25.8 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana / upāvartasva kalyāṇa paryāptam idam acyuta // 2.25.9 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ / prīyāmahe tvayā vīra paryāpto vijayas tava // 2.25.10 na cāpi kiṃ cij jetavyam arjunātra pradṛśyate / uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate // 2.25.11 praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana / na hi mānuṣadehena śakyam atrābhivīkṣitum // 2.25.12 atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi / tad bravīhi kariṣyāmo vacanāt tava bhārata // 2.25.13 tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ / pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ // 2.25.14 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ / yudhiṣṭhirāya yat kiṃ cit karavan naḥ pradīyatām // 2.25.15 tato divyāni vastrāṇi divyāny ābharaṇāni ca / mokājināni divyāni tasmai te pradaduḥ karam // 2.25.16 evaṃ sa puruṣavyāghro vijigye diśam uttarām / saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā // 2.25.17 sa vinirjitya rājñas tān kare ca viniveśya ha / dhanāny ādāya sarvebhyo ratnāni vividhāni ca // 2.25.18 hayāṃs tittirikalmāṣāñ śukapatranibhān api / mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ // 2.25.19 vṛtaḥ sumahatā rājan balena caturaṅgiṇā / ājagāma punar vīraḥ śakraprasthaṃ purottamam // 2.25.20 etasminn eva kāle tu bhīmaseno 'pi vīryavān / dharmarājam anujñāpya yayau prācīṃ diśaṃ prati // 2.26.1 mahatā balacakreṇa pararāṣṭrāvamardinā / vṛto bharataśārdūlo dviṣacchokavivardhanaḥ // 2.26.2 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat / pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ // 2.26.3 tataḥ sa gaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ / vijityālpena kālena daśārṇān agamat prabhuḥ // 2.26.4 tatra dāśārṇako rājā sudharmā lomaharṣaṇam / kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham // 2.26.5 bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ / adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam // 2.26.6 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ / sainyena mahatā rājan kampayann iva medinīm // 2.26.7 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam / jigāya samare vīro balena balināṃ varaḥ // 2.26.8 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā / pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ // 2.26.9 tato dakṣiṇam āgamya pulindanagaraṃ mahat / sukumāraṃ vaśe cakre sumitraṃ ca narādhipam // 2.26.10 tatas tu dharmarājasya śāsanād bharatarṣabhaḥ / śiśupālaṃ mahāvīryam abhyayāj janamejaya // 2.26.11 cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam / upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ // 2.26.12 tau sametya mahārāja kurucedivṛṣau tadā / ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām // 2.26.13 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate / uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha // 2.26.14 tasya bhīmas tadācakhyau dharmarājacikīrṣitam / sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ // 2.26.15 tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ / satkṛtaḥ śiśupālena yayau sabalavāhanaḥ // 2.26.16 tataḥ kumāraviṣaye śreṇimantam athājayat / kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ // 2.27.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam / ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā // 2.27.2 tato gopālakacchaṃ ca sottamān api cottarān / mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ // 2.27.3 tato himavataḥ pārśve samabhyetya jaradgavam / sarvam alpena kālena deśaṃ cakre vaśe balī // 2.27.4 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ / unnāṭam abhito jigye kukṣimantaṃ ca parvatam // 2.27.5 pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ // 2.27.5.2 sa kāśirājaṃ samare subandhum anivartinam / vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ // 2.27.6 tataḥ supārśvam abhitas tathā rājapatiṃ kratham / yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ // 2.27.7 tato matsyān mahātejā malayāṃś ca mahābalān / anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ // 2.27.8 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam / sopadeśaṃ vinirjitya prayayāv uttarāmukhaḥ // 2.27.9 vatsabhūmiṃ ca kaunteyo vijigye balavān balāt // 2.27.9.2 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā / vijigye bhūmipālāṃś ca maṇimatpramukhān bahūn // 2.27.10 tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ / tarasaivājayad bhīmo nātitīvreṇa karmaṇā // 2.27.11 śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ / vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim // 2.27.12 vijigye puruṣavyāghro nātitīvreṇa karmaṇā // 2.27.12.2 vaidehasthas tu kaunteya indraparvatam antikāt / kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ // 2.27.13 tataḥ suhmān prācyasuhmān samakṣāṃś caiva vīryavān / vijitya yudhi kaunteyo māgadhān upayād balī // 2.27.14 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn / tair eva sahitaḥ sarvair girivrajam upādravat // 2.27.15 jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha / tair eva sahito rājan karṇam abhyadravad balī // 2.27.16 sa kampayann iva mahīṃ balena caturaṅgiṇā / yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā // 2.27.17 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata / tato vijigye balavān rājñaḥ parvatavāsinaḥ // 2.27.18 atha modāgiriṃ caiva rājānaṃ balavattaram / pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe // 2.27.19 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam / kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam // 2.27.20 ubhau balavṛtau vīrāv ubhau tīvraparākramau / nirjityājau mahārāja vaṅgarājam upādravat // 2.27.21 samudrasenaṃ nirjitya candrasenaṃ ca pārthivam / tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā // 2.27.22 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ / sarvān mlecchagaṇāṃś caiva vijigye bharatarṣabhaḥ // 2.27.23 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ / vasu tebhya upādāya lauhityam agamad balī // 2.27.24 sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ / karam āhārayām āsa ratnāni vividhāni ca // 2.27.25 candanāguruvastrāṇi maṇimuktam anuttamam / kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam // 2.27.26 sa koṭiśatasaṃkhyena dhanena mahatā tadā / abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam // 2.27.27 indraprastham athāgamya bhīmo bhīmaparākramaḥ / nivedayām āsa tadā dharmarājāya tad dhanam // 2.27.28 tathaiva sahadevo 'pi dharmarājena pūjitaḥ / mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam // 2.28.1 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ / matsyarājaṃ ca kauravyo vaśe cakre balād balī // 2.28.2 adhirājādhipaṃ caiva dantavakraṃ mahāhave / jigāya karadaṃ caiva svarājye saṃnyaveśayat // 2.28.3 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam / tathaivāparamatsyāṃś ca vyajayat sa paṭaccarān // 2.28.4 niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā / tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam // 2.28.5 navarāṣṭraṃ vinirjitya kuntibhojam upādravat / prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam // 2.28.6 tataś carmaṇvatīkūle jambhakasyātmajaṃ nṛpam / dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā // 2.28.7 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata / sa tam ājau vinirjitya dakṣiṇābhimukho yayau // 2.28.8 karāṃs tebhya upādāya ratnāni vividhāni ca / tatas tair eva sahito narmadām abhito yayau // 2.28.9 vindānuvindāv āvantyau sainyena mahatā vṛtau / jigāya samare vīrāv āśvineyaḥ pratāpavān // 2.28.10 tato ratnāny upādāya purīṃ māhiṣmatīṃ yayau / tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ // 2.28.11 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān / tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram // 2.28.12 sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca / cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ // 2.28.13 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca / pradīptāni vyadṛśyanta sahadevabale tadā // 2.28.14 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ / nottaraṃ prativaktuṃ ca śakto 'bhūj janamejaya // 2.28.15 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi / sahadevasya yajñārthaṃ ghaṭamānasya vai dvija // 2.28.16 tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ / śrūyate nigṛhīto vai purastāt pāradārikaḥ // 2.28.17 nīlasya rājñaḥ pūrveṣām upanītaś ca so 'bhavat / tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā // 2.28.18 taṃ tu rājā yathāśāstram anvaśād dhārmikas tadā / prajajvāla tataḥ kopād bhagavān havyavāhanaḥ // 2.28.19 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim / cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ // 2.28.20 vareṇa chandayām āsa taṃ nṛpaṃ sviṣṭakṛttamaḥ / abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ // 2.28.21 tataḥ prabhṛti ye ke cid ajñānāt tāṃ purīṃ nṛpāḥ / jigīṣanti balād rājaṃs te dahyantīha vahninā // 2.28.22 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha / babhūvur anabhigrāhyā yoṣitaś chandataḥ kila // 2.28.23 evam agnir varaṃ prādāt strīṇām aprativāraṇe / svairiṇyas tatra nāryo hi yatheṣṭaṃ pracaranty uta // 2.28.24 varjayanti ca rājānas tad rāṣṭraṃ puruṣottama / bhayād agner mahārāja tadā prabhṛti sarvadā // 2.28.25 sahadevas tu dharmātmā sainyaṃ dṛṣṭvā bhayārditam / parītam agninā rājann ākampata yathā giriḥ // 2.28.26 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ / tvadartho 'yaṃ samārambhaḥ kṛṣṇavartman namo 'stu te // 2.28.27 mukhaṃ tvam asi devānāṃ yajñas tvam asi pāvaka / pāvanāt pāvakaś cāsi vahanād dhavyavāhanaḥ // 2.28.28 vedās tvadarthaṃ jātāś ca jātavedās tato hy asi / yajñavighnam imaṃ kartuṃ nārhas tvaṃ havyavāhana // 2.28.29 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm / vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat // 2.28.30 pramukhe sarvasainyasya bhītodvignasya bhārata / na cainam atyagād vahnir velām iva mahodadhiḥ // 2.28.31 tam abhyetya śanair vahnir uvāca kurunandanam / sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ // 2.28.32 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā / vedmi sarvam abhiprāyaṃ tava dharmasutasya ca // 2.28.33 mayā tu rakṣitavyeyaṃ purī bharatasattama / yāvad rājño 'sya nīlasya kulavaṃśadharā iti // 2.28.34 īpsitaṃ tu kariṣyāmi manasas tava pāṇḍava // 2.28.34.2 tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ / pūjayām āsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ // 2.28.35 pāvake vinivṛtte tu nīlo rājābhyayāt tadā / satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim // 2.28.36 pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam / mādrīsutas tataḥ prāyād vijayī dakṣiṇāṃ diśam // 2.28.37 traipuraṃ sa vaśe kṛtvā rājānam amitaujasam / nijagrāha mahābāhus tarasā potaneśvaram // 2.28.38 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ / vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā // 2.28.39 surāṣṭraviṣayasthaś ca preṣayām āsa rukmiṇe / rājñe bhojakaṭasthāya mahāmātrāya dhīmate // 2.28.40 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai / sa cāsya sasuto rājan pratijagrāha śāsanam // 2.28.41 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca / tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṃ patiḥ // 2.28.42 tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam / vaśe cakre mahātejā daṇḍakāṃś ca mahābalaḥ // 2.28.43 sāgaradvīpavāsāṃś ca nṛpatīn mlecchayonijān / niṣādān puruṣādāṃś ca karṇaprāvaraṇān api // 2.28.44 ye ca kālamukhā nāma narā rākṣasayonayaḥ / kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā // 2.28.45 dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā / timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ // 2.28.46 ekapādāṃś ca puruṣān kevalān vanavāsinaḥ / nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam // 2.28.47 dūtair eva vaśe cakre karaṃ cainān adāpayat // 2.28.47.2 pāṇḍyāṃś ca draviḍāṃś caiva sahitāṃś coḍrakeralaiḥ / andhrāṃs talavanāṃś caiva kaliṅgān oṣṭrakarṇikān // 2.28.48 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā / dūtair eva vaśe cakre karaṃ cainān adāpayat // 2.28.49 bharukacchaṃ gato dhīmān dūtān mādravatīsutaḥ / preṣayām āsa rājendra paulastyāya mahātmane // 2.28.50 vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ // 2.28.50.2 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam / tac ca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ // 2.28.51 tataḥ saṃpreṣayām āsa ratnāni vividhāni ca / candanāgurumukhyāni divyāny ābharaṇāni ca // 2.28.52 vāsāṃsi ca mahārhāṇi maṇīṃś caiva mahādhanān / nyavartata tato dhīmān sahadevaḥ pratāpavān // 2.28.53 evaṃ nirjitya tarasā sāntvena vijayena ca / karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ // 2.28.54 dharmarājāya tat sarvaṃ nivedya bharatarṣabha / kṛtakarmā sukhaṃ rājann uvāsa janamejaya // 2.28.55 nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā / vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ // 2.29.1 niryāya khāṇḍavaprasthāt pratīcīm abhito diśam / uddiśya matimān prāyān mahatyā senayā saha // 2.29.2 siṃhanādena mahatā yodhānāṃ garjitena ca / rathanemininādaiś ca kampayan vasudhām imām // 2.29.3 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat / kārttikeyasya dayitaṃ rohītakam upādravat // 2.29.4 tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ / marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam // 2.29.5 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ / śibīṃs trigartān ambaṣṭhān mālavān pañcakarpaṭān // 2.29.6 tathā madhyamikāyāṃś ca vāṭadhānān dvijān atha / punaś ca parivṛtyātha puṣkarāraṇyavāsinaḥ // 2.29.7 gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ / sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ // 2.29.8 śūdrābhīragaṇāś caiva ye cāśritya sarasvatīm / vartayanti ca ye matsyair ye ca parvatavāsinaḥ // 2.29.9 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam / uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram // 2.29.10 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ // 2.29.10.2 ramaṭhān hārahūṇāṃś ca pratīcyāś caiva ye nṛpāḥ / tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ // 2.29.11 tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ / sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam // 2.29.12 tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam / mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī // 2.29.13 sa tasmin satkṛto rājñā satkārārho viśāṃ pate / ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ // 2.29.14 tataḥ sāgarakukṣisthān mlecchān paramadāruṇān / pahlavān barbarāṃś caiva tān sarvān anayad vaśam // 2.29.15 tato ratnāny upādāya vaśe kṛtvā ca pārthivān / nyavartata naraśreṣṭho nakulaś citramārgavit // 2.29.16 karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ / ūhur daśa mahārāja kṛcchrād iva mahādhanam // 2.29.17 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram / tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat // 2.29.18 evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām / vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ // 2.29.19 rakṣaṇād dharmarājasya satyasya paripālanāt / śatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ // 2.30.1 balīnāṃ samyag ādānād dharmataś cānuśāsanāt / nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat // 2.30.2 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik / viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ // 2.30.3 dasyubhyo vañcakebhyo vā rājan prati parasparam / rājavallabhataś caiva nāśrūyanta mṛṣā giraḥ // 2.30.4 avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam / sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire // 2.30.5 priyaṃ kartum upasthātuṃ balikarma svabhāvajam / abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak // 2.30.6 dharmyair dhanāgamais tasya vavṛdhe nicayo mahān / kartuṃ yasya na śakyeta kṣayo varṣaśatair api // 2.30.7 svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ / vijñāya rājā kaunteyo yajñāyaiva mano dadhe // 2.30.8 suhṛdaś caiva taṃ sarve pṛthak ca saha cābruvan / yajñakālas tava vibho kriyatām atra sāṃpratam // 2.30.9 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ / ṛṣiḥ purāṇo vedātmā dṛśyaś cāpi vijānatām // 2.30.10 jagatas tasthuṣāṃ śreṣṭhaḥ prabhavaś cāpyayaś ca ha / bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ // 2.30.11 prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā / balādhikāre nikṣipya saṃhatyānakadundubhim // 2.30.12 uccāvacam upādāya dharmarājāya mādhavaḥ / dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ // 2.30.13 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam / nādayan rathaghoṣeṇa praviveśa purottamam // 2.30.14 asūryam iva sūryeṇa nivātam iva vāyunā / kṛṣṇena samupetena jahṛṣe bhārataṃ puram // 2.30.15 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi / saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ // 2.30.16 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ / bhīmārjunayamaiś cāpi sahitaḥ kṛṣṇam abravīt // 2.30.17 tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate / dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam // 2.30.18 so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta / upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava // 2.30.19 tad ahaṃ yaṣṭum icchāmi dāśārha sahitas tvayā / anujaiś ca mahābāho tan mānujñātum arhasi // 2.30.20 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja / tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham // 2.30.21 māṃ vāpy abhyanujānīhi sahaibhir anujair vibho / anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam // 2.30.22 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram / tvam eva rājaśārdūla samrāḍ arho mahākratum // 2.30.23 saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam // 2.30.23.2 yajasvābhīpsitaṃ yajñaṃ mayi śreyasy avasthite / niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ // 2.30.24 saphalaḥ kṛṣṇa saṃkalpaḥ siddhiś ca niyatā mama / yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ // 2.30.25 anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha / īhituṃ rājasūyāya sādhanāny upacakrame // 2.30.26 tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ / sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaś caiva sarvaśaḥ // 2.30.27 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ / tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ // 2.30.28 adhiyajñāṃś ca saṃbhārān dhaumyoktān kṣipram eva hi / samānayantu puruṣā yathāyogaṃ yathākramam // 2.30.29 indraseno viśokaś ca pūruś cārjunasārathiḥ / annādyāharaṇe yuktāḥ santu matpriyakāmyayā // 2.30.30 sarvakāmāś ca kāryantāṃ rasagandhasamanvitāḥ / manoharāḥ prītikarā dvijānāṃ kurusattama // 2.30.31 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat / sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani // 2.30.32 tato dvaipāyano rājann ṛtvijaḥ samupānayat / vedān iva mahābhāgān sākṣān mūrtimato dvijān // 2.30.33 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ / dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat // 2.30.34 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ / pailo hotā vasoḥ putro dhaumyena sahito 'bhavat // 2.30.35 eteṣāṃ śiṣyavargāś ca putrāś ca bharatarṣabha / babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ // 2.30.36 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim / śāstroktaṃ yojayām āsus tad devayajanaṃ mahat // 2.30.37 tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ / ratnavanti viśālāni veśmānīva divaukasām // 2.30.38 tata ājñāpayām āsa sa rājā rājasattamaḥ / sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ // 2.30.39 āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāśugān drutam / upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā // 2.30.40 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api / viśaś ca mānyāñ śūdrāṃś ca sarvān ānayateti ca // 2.30.41 te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt / āmantrayāṃ babhūvuś ca preṣayām āsa cāparān // 2.30.42 tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram / dīkṣayāṃ cakrire viprā rājasūyāya bhārata // 2.30.43 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ / jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ // 2.30.44 bhrātṛbhir jñātibhiś caiva suhṛdbhiḥ sacivais tathā / kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ // 2.30.45 amātyaiś ca nṛpaśreṣṭho dharmo vigrahavān iva // 2.30.45.2 ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ / sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ // 2.30.46 teṣām āvasathāṃś cakrur dharmarājasya śāsanāt / bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak // 2.30.47 sarvartuguṇasaṃpannāñ śilpino 'tha sahasraśaḥ // 2.30.47.2 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ / kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān // 2.30.48 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ / aniśaṃ śrūyate smātra muditānāṃ mahātmanām // 2.30.49 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti / evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ // 2.30.50 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata / rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau // 2.30.51 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ / pṛthivyām ekavīrasya śakrasyeva triviṣṭape // 2.30.52 tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam / nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha // 2.30.53 droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca / bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire // 2.30.54 sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ / bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ // 2.31.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ / saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā // 2.31.2 anye ca śataśas tuṣṭair manobhir manujarṣabha / draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam // 2.31.3 digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata / samupādāya ratnāni vividhāni mahānti ca // 2.31.4 dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ / duryodhanapurogāś ca bhrātaraḥ sarva eva te // 2.31.5 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ / gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ // 2.31.6 acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ / ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ // 2.31.7 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ / aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ // 2.31.8 yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ / prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ // 2.31.9 saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ / pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ // 2.31.10 pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā / ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā // 2.31.11 draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā / kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ // 2.31.12 bāhlikāś cāpare śūrā rājānaḥ sarva eva te / virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ // 2.31.13 rājāno rājaputrāś ca nānājanapadeśvarāḥ // 2.31.13.2 śiśupālo mahāvīryaḥ saha putreṇa bhārata / āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ // 2.31.14 rāmaś caivāniruddhaś ca babhruś ca sahasāraṇaḥ / gadapradyumnasāmbāś ca cārudeṣṇaś ca vīryavān // 2.31.15 ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca / vṛṣṇayo nikhilenānye samājagmur mahārathāḥ // 2.31.16 ete cānye ca bahavo rājāno madhyadeśajāḥ / ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum // 2.31.17 dadus teṣām āvasathān dharmarājasya śāsanāt / bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān // 2.31.18 tathā dharmātmajas teṣāṃ cakre pūjām anuttamām / satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ // 2.31.19 kailāsaśikharaprakhyān manojñān dravyabhūṣitān / sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ // 2.31.20 suvarṇajālasaṃvītān maṇikuṭṭimaśobhitān / sukhārohaṇasopānān mahāsanaparicchadān // 2.31.21 sragdāmasamavacchannān uttamāgurugandhinaḥ / haṃsāṃśuvarṇasadṛśān āyojanasudarśanān // 2.31.22 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ / bahudhātupinaddhāṅgān himavacchikharān iva // 2.31.23 viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam / vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram // 2.31.24 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ / bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ // 2.31.25 pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ / abhivādya tato rājann idaṃ vacanam abravīt // 2.32.1 bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī // 2.32.1.2 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ / idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama // 2.32.2 prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ // 2.32.2.2 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ / yuyoja ha yathāyogam adhikāreṣv anantaram // 2.32.3 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat / parigrahe brāhmaṇānām aśvatthāmānam uktavān // 2.32.4 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat / kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī // 2.32.5 hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe / dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat // 2.32.6 tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat // 2.32.6.2 bāhliko dhṛtarāṣṭraś ca somadatto jayadrathaḥ / nakulena samānītāḥ svāmivat tatra remire // 2.32.7 kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit / duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ // 2.32.8 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam / draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam // 2.32.9 na kaś cid āharat tatra sahasrāvaram arhaṇam / ratnaiś ca bahubhis tatra dharmarājam avardhayan // 2.32.10 kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt / yajñam ity eva rājānaḥ spardhamānā dadur dhanam // 2.32.11 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ / lokarājavimānaiś ca brāhmaṇāvasathaiḥ saha // 2.32.12 kṛtair āvasathair divyair vimānapratimais tathā / vicitrai ratnavadbhiś ca ṛddhyā paramayā yutaiḥ // 2.32.13 rājabhiś ca samāvṛttair atīvaśrīsamṛddhibhiḥ / aśobhata sado rājan kaunteyasya mahātmanaḥ // 2.32.14 ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ / ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā // 2.32.15 sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat // 2.32.15.2 annavān bahubhakṣyaś ca bhuktavajjanasaṃvṛtaḥ / ratnopahārakarmaṇyo babhūva sa samāgamaḥ // 2.32.16 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ / tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ // 2.32.17 yathā devās tathā viprā dakṣiṇānnamahādhanaiḥ / tatṛpuḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ // 2.32.18 tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha / antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ // 2.33.1 nāradapramukhās tasyām antarvedyāṃ mahātmanaḥ / samāsīnāḥ śuśubhire saha rājarṣibhis tadā // 2.33.2 sametā brahmabhavane devā devarṣayo yathā / karmāntaram upāsanto jajalpur amitaujasaḥ // 2.33.3 idam evaṃ na cāpy evam evam etan na cānyathā / ity ūcur bahavas tatra vitaṇḍānāḥ parasparam // 2.33.4 kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate / akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitaiḥ // 2.33.5 tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam / vicikṣipur yathā śyenā nabhogatam ivāmiṣam // 2.33.6 ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ / remire kathayantaś ca sarvavedavidāṃ varāḥ // 2.33.7 sā vedir vedasaṃpannair devadvijamaharṣibhiḥ / ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā // 2.33.8 na tasyāṃ saṃnidhau śūdraḥ kaś cid āsīn na cāvrataḥ / antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane // 2.33.9 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām / tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ // 2.33.10 atha cintāṃ samāpede sa munir manujādhipa / nāradas taṃ tadā paśyan sarvakṣatrasamāgamam // 2.33.11 sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha / aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat // 2.33.12 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana / nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim // 2.33.13 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ / pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ // 2.33.14 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam / anyonyam abhinighnantaḥ punar lokān avāpsyatha // 2.33.15 iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ / ādiśya vibudhān sarvān ajāyata yadukṣaye // 2.33.16 kṣitāv andhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ / parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ // 2.33.17 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate / so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ // 2.33.18 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam / ādāsyati punaḥ kṣatram evaṃ balasamanvitam // 2.33.19 ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit / hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram // 2.33.20 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ / mahādhvare mahābuddhis tasthau sa bahumānataḥ // 2.33.21 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram / kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata // 2.33.22 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira / snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā // 2.33.23 etān arhān abhigatān āhuḥ saṃvatsaroṣitān / ta ime kālapūgasya mahato 'smān upāgatāḥ // 2.33.24 eṣām ekaikaśo rājann arghyam ānīyatām iti / atha caiṣāṃ variṣṭhāya samarthāyopanīyatām // 2.33.25 kasmai bhavān manyate 'rgham ekasmai kurunandana / upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha // 2.33.26 tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata / vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi // 2.33.27 eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ / madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ // 2.33.28 asūryam iva sūryeṇa nivātam iva vāyunā / bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ // 2.33.29 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān / upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam // 2.33.30 pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā / śiśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame // 2.33.31 sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi / apākṣipad vāsudevaṃ cedirājo mahābalaḥ // 2.33.32 nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu / mahīpatiṣu kauravya rājavat pārthivārhaṇam // 2.34.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu / yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi // 2.34.2 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ / ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ // 2.34.3 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā / bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām // 2.34.4 kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām / arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ // 2.34.5 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha / vasudeve sthite vṛddhe katham arhati tatsutaḥ // 2.34.6 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān / drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam // 2.34.7 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava / droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi // 2.34.8 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana / dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā // 2.34.9 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ / arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā // 2.34.10 atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ / kiṃ rājabhir ihānītair avamānāya bhārata // 2.34.11 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ / prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt // 2.34.12 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ / karān asmai prayacchāmaḥ so 'yam asmān na manyate // 2.34.13 kim anyad avamānād dhi yad imaṃ rājasaṃsadi / aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi // 2.34.14 akasmād dharmaputrasya dharmātmeti yaśo gatam / ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet // 2.34.15 yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā // 2.34.15.2 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt / kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt // 2.34.16 yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ / nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati // 2.34.17 atha vā kṛpaṇair etām upanītāṃ janārdana / pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi // 2.34.18 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase / haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane // 2.34.19 na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate / tvām eva kuravo vyaktaṃ pralambhante janārdana // 2.34.20 klībe dārakriyā yādṛg andhe vā rūpadarśanam / arājño rājavat pūjā tathā te madhusūdana // 2.34.21 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ / vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham // 2.34.22 ity uktvā śiśupālas tān utthāya paramāsanāt / niryayau sadasas tasmāt sahito rājabhis tadā // 2.34.23 tato yudhiṣṭhiro rājā śiśupālam upādravat / uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ // 2.35.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān / adharmaś ca paro rājan pāruṣyaṃ ca nirarthakam // 2.35.2 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva / bhīṣmaḥ śāṃtanavas tv enaṃ māvamaṃsthā ato 'nyathā // 2.35.3 paśya cemān mahīpālāṃs tvatto vṛddhatamān bahūn / mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi // 2.35.4 veda tattvena kṛṣṇaṃ hi bhīṣmaś cedipate bhṛśam / na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ // 2.35.5 nāsmā anunayo deyo nāyam arhati sāntvanam / lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate // 2.35.6 kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ / yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ // 2.35.7 asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi / na paśyāmi mahīpālaṃ sātvatīputratejasā // 2.35.8 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ / trayāṇām api lokānām arcanīyo janārdanaḥ // 2.35.9 kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ / jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam // 2.35.10 tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān / evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛśī // 2.35.11 jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ / teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān // 2.35.12 samāgatānām aśrauṣaṃ bahūn bahumatān satām // 2.35.12.2 karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ / bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me // 2.35.13 na kevalaṃ vayaṃ kāmāc cedirāja janārdanam / na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana // 2.35.14 arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham / yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe // 2.35.15 na hi kaś cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ / guṇair vṛddhān atikramya harir arcyatamo mataḥ // 2.35.16 jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ / pūjye tāv iha govinde hetū dvāv api saṃsthitau // 2.35.17 vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā / nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte // 2.35.18 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā / saṃnatiḥ śrīr dhṛtis tuṣṭiḥ puṣṭiś ca niyatācyute // 2.35.19 tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum / arcyam arcitam arcārhaṃ sarve saṃmantum arhatha // 2.35.20 ṛtvig gurur vivāhyaś ca snātako nṛpatiḥ priyaḥ / sarvam etad dhṛṣīkeśe tasmād abhyarcito 'cyutaḥ // 2.35.21 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ / kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam // 2.35.22 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ / paraś ca sarvabhūtebhyas tasmād vṛddhatamo 'cyutaḥ // 2.35.23 buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā / caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam // 2.35.24 ādityaś candramāś caiva nakṣatrāṇi grahāś ca ye / diśaś copadiśaś caiva sarvaṃ kṛṣṇe pratiṣṭhitam // 2.35.25 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate / sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate // 2.35.26 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ / sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam // 2.35.27 savṛddhabāleṣv atha vā pārthiveṣu mahātmasu / ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet // 2.35.28 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati / duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati // 2.35.29 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ / vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ // 2.36.1 keśavaṃ keśihantāram aprameyaparākramam / pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ // 2.36.2 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam / evam ukte mayā samyag uttaraṃ prabravītu saḥ // 2.36.3 matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum / arcyam arcitam arcārham anujānantu te nṛpāḥ // 2.36.4 tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām / mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade // 2.36.5 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani / adṛśyarūpā vācaś cāpy abruvan sādhu sādhv iti // 2.36.6 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ / sarvasaṃśayanirmoktā nāradaḥ sarvalokavit // 2.36.7 tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ / saṃprādṛśyanta saṃkruddhā vivarṇavadanās tathā // 2.36.8 yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam / abruvaṃs tatra rājāno nirvedād ātmaniścayāt // 2.36.9 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau / āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām // 2.36.10 taṃ balaugham aparyantaṃ rājasāgaram akṣayam / kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā // 2.36.11 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ / sahadevo nṛṇāṃ devaḥ samāpayata karma tat // 2.36.12 tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ / atitāmrekṣaṇaḥ kopād uvāca manujādhipān // 2.36.13 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam / yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān // 2.36.14 iti sarvān samutsāhya rājñas tāṃś cedipuṃgavaḥ / yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ // 2.36.15 tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram / roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ // 2.37.1 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham / bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā // 2.37.2 asau roṣāt pracalito mahān nṛpatisāgaraḥ / atra yat pratipattavyaṃ tan me brūhi pitāmaha // 2.37.3 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet / yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha // 2.37.4 ity uktavati dharmajñe dharmarāje yudhiṣṭhire / uvācedaṃ vaco bhīṣmas tataḥ kurupitāmahaḥ // 2.37.5 mā bhais tvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati / śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ // 2.37.6 prasupte hi yathā siṃhe śvānas tatra samāgatāḥ / bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ // 2.37.7 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ / bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau // 2.37.8 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ / tena siṃhīkaroty etān nṛsiṃhaś cedipuṃgavaḥ // 2.37.9 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ / sarvān sarvātmanā tāta netukāmo yamakṣayam // 2.37.10 nūnam etat samādātuṃ punar icchaty adhokṣajaḥ / yad asya śiśupālasthaṃ tejas tiṣṭhati bhārata // 2.37.11 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara / cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām // 2.37.12 ādātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā / tasya viplavate buddhir evaṃ cedipater yathā // 2.37.13 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ / prabhavaś caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira // 2.37.14 iti tasya vacaḥ śrutvā tataś cedipatir nṛpaḥ / bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata // 2.37.15 vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān / na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ // 2.38.1 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā / vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ // 2.38.2 nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt / tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ // 2.38.3 pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ / tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ // 2.38.4 avaliptasya mūrkhasya keśavaṃ stotum icchataḥ / kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate // 2.38.5 yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ / tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi // 2.38.6 yady anena hatā bālye śakuniś citram atra kim / tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau // 2.38.7 cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam / pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam // 2.38.8 valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ / tadā govardhano bhīṣma na tac citraṃ mataṃ mama // 2.38.9 bhuktam etena bahv annaṃ krīḍatā nagamūrdhani / iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ // 2.38.10 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ / sa cānena hataḥ kaṃsa ity etan na mahādbhutam // 2.38.11 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām / yad vakṣye tvām adharmajña vākyaṃ kurukulādhama // 2.38.12 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca / yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ // 2.38.13 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā / bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate // 2.38.14 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama / ajānata ivākhyāsi saṃstuvan kurusattama // 2.38.15 goghnaḥ strīghnaś ca san bhīṣma kathaṃ saṃstavam arhati // 2.38.15.2 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ / saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ // 2.38.16 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam // 2.38.16.2 na gāthā gāthinaṃ śāsti bahu ced api gāyati / prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā // 2.38.17 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ / ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate // 2.38.18 yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarśakaḥ / dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ // 2.38.19 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ / kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā // 2.38.20 anyakāmā hi dharmajña kanyakā prājñamāninā / ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā // 2.38.21 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ / bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ // 2.38.22 dārayor yasya cānyena miṣataḥ prājñamāninaḥ / tava jātāny apatyāni sajjanācarite pathi // 2.38.23 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā / yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ // 2.38.24 na tv ahaṃ tava dharmajña paśyāmy upacayaṃ kva cit / na hi te sevitā vṛddhā ya evaṃ dharmam abruvan // 2.38.25 iṣṭaṃ dattam adhītaṃ ca yajñāś ca bahudakṣiṇāḥ / sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm // 2.38.26 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat / sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt // 2.38.27 so 'napatyaś ca vṛddhaś ca mithyādharmānuśāsanāt / haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham // 2.38.28 evaṃ hi kathayanty anye narā jñānavidaḥ purā / bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ // 2.38.29 vṛddhaḥ kila samudrānte kaś cid dhaṃso 'bhavat purā / dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha // 2.38.30 dharmaṃ carata mādharmam iti tasya vacaḥ kila / pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ // 2.38.31 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ / aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma // 2.38.32 tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ / samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ // 2.38.33 teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt / sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi // 2.38.34 tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ / aśaṅkata mahāprājñas taṃ kadā cid dadarśa ha // 2.38.35 tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam / teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām // 2.38.36 tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ / nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha // 2.38.37 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ / nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam // 2.38.38 gāthām apy atra gāyanti ye purāṇavido janāḥ / bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata // 2.38.39 antarātmani vinihite; rauṣi patraratha vitatham / aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate // 2.38.40 sa me bahumato rājā jarāsaṃdho mahābalaḥ / yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge // 2.39.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā / bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate // 2.39.2 advāreṇa praviṣṭena chadmanā brahmavādinā / dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ // 2.39.3 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā / naiṣitaṃ pādyam asmai tad dātum agre durātmane // 2.39.4 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ / jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam // 2.39.5 yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase / kasmān na brāhmaṇaṃ samyag ātmānam avagacchati // 2.39.6 idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā / apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti // 2.39.7 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata / strīsadharmā ca vṛddhaś ca sarvārthānāṃ pradarśakaḥ // 2.39.8 tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu / cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān // 2.39.9 tasya padmapratīkāśe svabhāvāyatavistṛte / bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ // 2.39.10 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ / lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva // 2.39.11 dantān saṃdaśatas tasya kopād dadṛśur ānanam / yugānte sarvabhūtāni kālasyeva didhakṣataḥ // 2.39.12 utpatantaṃ tu vegena jagrāhainaṃ manasvinam / bhīṣma eva mahābāhur mahāsenam iveśvaraḥ // 2.39.13 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata / guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ // 2.39.14 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ / samuddhūto ghanāpāye velām iva mahodadhiḥ // 2.39.15 śiśupālas tu saṃkruddhe bhīmasene narādhipa / nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ // 2.39.16 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ / na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā // 2.39.17 prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān / bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam // 2.39.18 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ / matpratāpāgninirdagdhaṃ pataṃgam iva vahninā // 2.39.19 tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ / bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ // 2.39.20 cedirājakule jātas tryakṣa eṣa caturbhujaḥ / rāsabhārāvasadṛśaṃ rurāva ca nanāda ca // 2.40.1 tenāsya mātāpitarau tresatus tau sabāndhavau / vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim // 2.40.2 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam / cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī // 2.40.3 eṣa te nṛpate putraḥ śrīmāñ jāto mahābalaḥ / tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum // 2.40.4 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ / mṛtyur hantāsya śastreṇa sa cotpanno narādhipa // 2.40.5 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ / putrasnehābhisaṃtaptā jananī vākyam abravīt // 2.40.6 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati / prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ // 2.40.7 śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati / antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ // 2.40.8 yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau / patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau // 2.40.9 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam / nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati // 2.40.10 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam / dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ // 2.40.11 tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ / ekaikasya nṛpasyāṅke putram āropayat tadā // 2.40.12 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam / śiśur aṅke samārūḍho na tat prāpa nidarśanam // 2.40.13 tataś cedipuraṃ prāptau saṃkarṣaṇajanārdanau / yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitus tadā // 2.40.14 abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃś ca tān / kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau // 2.40.15 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ / putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam // 2.40.16 nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau / petatus tac ca nayanaṃ nimamajja lalāṭajam // 2.40.17 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata / dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja // 2.40.18 tvaṃ hy ārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ / pitṛṣvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ // 2.40.19 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ / śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacas tava // 2.40.20 evam uktā tataḥ kṛṣṇam abravīd yadunandanam / śiśupālasyāparādhān kṣamethās tvaṃ mahābala // 2.40.21 aparādhaśataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ / putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ // 2.40.22 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ / tvāṃ samāhvayate vīra govindavaradarpitaḥ // 2.40.23 naiṣā cedipater buddhir yayā tvāhvayate 'cyutam / nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ // 2.41.1 ko hi māṃ bhīmasenādya kṣitāv arhati pārthivaḥ / kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ // 2.41.2 eṣa hy asya mahābāho tejoṃśaś ca harer dhruvam / tam eva punar ādātum icchat pṛthuyaśā hariḥ // 2.41.3 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ / garjaty atīva durbuddhiḥ sarvān asmān acintayan // 2.41.4 tato na mamṛṣe caidyas tad bhīṣmavacanaṃ tadā / uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram // 2.41.5 dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ / yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ // 2.41.6 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā / yadi saṃstauṣi rājñas tvam imaṃ hitvā janārdanam // 2.41.7 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam / jāyamānena yeneyam abhavad dāritā mahī // 2.41.8 vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale / stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam // 2.41.9 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau / stuhi stutyāv imau bhīṣma satataṃ dvijasattamau // 2.41.10 yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām / imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ // 2.41.11 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam / aśvatthāmnas tathā bhīṣma na caitau stotum icchasi // 2.41.12 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān / stavāya yadi te buddhir vartate bhīṣma sarvadā // 2.41.13 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa / purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām // 2.41.14 ātmanindātmapūjā ca paranindā parastavaḥ / anācaritam āryāṇāṃ vṛttam etac caturvidham // 2.41.15 yad astavyam imaṃ śaśvan mohāt saṃstauṣi bhaktitaḥ / keśavaṃ tac ca te bhīṣma na kaś cid anumanyate // 2.41.16 kathaṃ bhojasya puruṣe vargapāle durātmani / samāveśayase sarvaṃ jagat kevalakāmyayā // 2.41.17 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata / mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā // 2.41.18 bhūliṅgaśakunir nāma pārśve himavataḥ pare / bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ // 2.41.19 mā sāhasam itīdaṃ sā satataṃ vāśate kila / sāhasaṃ cātmanātīva carantī nāvabudhyate // 2.41.20 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ / dantāntaravilagnaṃ yat tad ādatte 'lpacetanā // 2.41.21 icchataḥ sā hi siṃhasya bhīṣma jīvaty asaṃśayam / tadvat tvam apy adharmajña sadā vācaḥ prabhāṣase // 2.41.22 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasy asaṃśayam / lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ // 2.41.23 tataś cedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ / uvācedaṃ vaco rājaṃś cedirājasya śṛṇvataḥ // 2.41.24 icchatāṃ kila nāmāhaṃ jīvāmy eṣāṃ mahīkṣitām / yo 'haṃ na gaṇayāmy etāṃs tṛṇānīva narādhipān // 2.41.25 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ / ke cij jahṛṣire tatra ke cid bhīṣmaṃ jagarhire // 2.41.26 ke cid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ / pāpo 'valipto vṛddhaś ca nāyaṃ bhīṣmo 'rhati kṣamām // 2.41.27 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhv ayaṃ nṛpaiḥ / sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā // 2.41.28 iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ / uvāca matimān bhīṣmas tān eva vasudhādhipān // 2.41.29 uktasyoktasya nehāntam ahaṃ samupalakṣaye / yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ // 2.41.30 paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā / kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam // 2.41.31 eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ / yasya vas tvarate buddhir maraṇāya sa mādhavam // 2.41.32 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam / yāvad asyaiva devasya dehaṃ viśatu pātitaḥ // 2.41.33 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ / yuyutsur vāsudevena vāsudevam uvāca ha // 2.42.1 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana / yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ // 2.42.2 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā / nṛpatīn samatikramya yair arājā tvam arcitaḥ // 2.42.3 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim / anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ // 2.42.4 ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ // 2.42.4.2 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ / uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān // 2.42.5 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ / sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām // 2.42.6 prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt / adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ // 2.42.7 krīḍato bhojarājanyān eṣa raivatake girau / hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā // 2.42.8 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam / pitur me yajñavighnārtham aharat pāpaniścayaḥ // 2.42.9 sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ / bhāryām abhyaharan mohād akāmāṃ tām ito gatām // 2.42.10 eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm / jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt // 2.42.11 pitṛṣvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham / diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate // 2.42.12 paśyanti hi bhavanto 'dya mayy atīva vyatikramam / kṛtāni tu parokṣaṃ me yāni tāni nibodhata // 2.42.13 imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam / avalepād vadhārhasya samagre rājamaṇḍale // 2.42.14 rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ / na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā // 2.42.15 evamādi tataḥ sarve sahitās te narādhipāḥ / vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan // 2.42.16 tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān / jahāsa svanavad dhāsaṃ prahasyedam uvāca ha // 2.42.17 matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan / viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham // 2.42.18 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet / anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana // 2.42.19 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama / kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati // 2.42.20 tathā bruvata evāsya bhagavān madhusūdanaḥ / vyapāharac chiraḥ kruddhaś cakreṇāmitrakarṣaṇaḥ // 2.42.21 sa papāta mahābāhur vajrāhata ivācalaḥ // 2.42.21.2 tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ / utpatantaṃ mahārāja gaganād iva bhāskaram // 2.42.22 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam / vavande tat tadā tejo viveśa ca narādhipa // 2.42.23 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ / yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam // 2.42.24 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ / kṛṣṇena nihate caidye cacāla ca vasuṃdharā // 2.42.25 tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana / atītavākpathe kāle prekṣamāṇā janārdanam // 2.42.26 hastair hastāgram apare pratyapīṣann amarṣitāḥ / apare daśanair oṣṭhān adaśan krodhamūrchitāḥ // 2.42.27 rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ / ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan // 2.42.28 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ / brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ // 2.42.29 pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim / damaghoṣātmajaṃ vīraṃ saṃsādhayata mā ciram // 2.42.30 tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā // 2.42.30.2 cedīnām ādhipatye ca putram asya mahīpatim / abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ // 2.42.31 tataḥ sa kururājasya kratuḥ sarvasamṛddhimān / yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ // 2.42.32 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān / annavān bahubhakṣyaś ca keśavena surakṣitaḥ // 2.42.33 samāpayām āsa ca taṃ rājasūyaṃ mahākratum / taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ // 2.42.34 rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ // 2.42.34.2 tatas tv avabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram / samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt // 2.42.35 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho / ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā // 2.42.36 karmaṇaitena rājendra dharmaś ca sumahān kṛtaḥ // 2.42.36.2 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ / svarāṣṭrāṇi gamiṣyāmas tad anujñātum arhasi // 2.42.37 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ / yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha // 2.42.38 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ / prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ // 2.42.39 te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān // 2.42.39.2 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ / yathārhaṃ nṛpamukhyāṃs tān ekaikaṃ samanuvrajan // 2.42.40 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān / dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ // 2.42.41 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ / droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ // 2.42.42 nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt / draupadeyāḥ sasaubhadrāḥ pārvatīyān mahīpatīn // 2.42.43 anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ / evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśaḥ // 2.42.44 gateṣu pārthivendreṣu sarveṣu bharatarṣabha / yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān // 2.42.45 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana / rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi // 2.42.46 tam uvācaivam uktas tu dharmarāṇ madhusūdanam / tava prasādād govinda prāptavān asmi vai kratum // 2.42.47 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam / upādāya baliṃ mukhyaṃ mām eva samupasthitam // 2.42.48 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana / avaśyaṃ cāpi gantavyā tvayā dvāravatī purī // 2.42.49 evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān / abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ // 2.42.50 sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ / siddhārthā vasumantaś ca sā tvaṃ prītim avāpnuhi // 2.42.51 anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe / subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ // 2.42.52 niṣkramyāntaḥpurāc caiva yudhiṣṭhirasahāyavān / snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca // 2.42.53 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam / yojayitvā mahārāja dārukaḥ pratyupasthitaḥ // 2.42.54 upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam / pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ // 2.42.55 prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm // 2.42.55.2 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ / bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam // 2.42.56 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ / abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram // 2.42.57 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate / parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ // 2.42.58 bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ // 2.42.58.2 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau / anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati // 2.42.59 gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa / eko duryodhano rājā śakuniś cāpi saubalaḥ // 2.42.60 tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau // 2.42.60.2 vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha / śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha // 2.43.1 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ / na dṛṣṭapūrvā ye tena nagare nāgasāhvaye // 2.43.2 sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ / sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā // 2.43.3 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ / durmanā vimukhaś caiva paricakrāma tāṃ sabhām // 2.43.4 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām / vāpīṃ matvā sthalam iti savāsāḥ prāpataj jale // 2.43.5 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam / vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt // 2.43.6 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ / arjunaś ca yamau cobhau sarve te prāhasaṃs tadā // 2.43.7 nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ / ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata // 2.43.8 punar vasanam utkṣipya pratariṣyann iva sthalam / āruroha tataḥ sarve jahasus te punar janāḥ // 2.43.9 dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat / saṃvṛtaṃ ceti manvāno dvāradeśād upāramat // 2.43.10 evaṃ pralambhān vividhān prāpya tatra viśāṃ pate / pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ // 2.43.11 aprahṛṣṭena manasā rājasūye mahākratau / prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam // 2.43.12 pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ / duryodhanasya nṛpateḥ pāpā matir ajāyata // 2.43.13 pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān / kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha // 2.43.14 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām / duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata // 2.43.15 sa tu gacchann anekāgraḥ sabhām evānucintayan / śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ // 2.43.16 pramatto dhṛtarāṣṭrasya putro duryodhanas tadā / nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ // 2.43.17 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata / duryodhana kutomūlaṃ niḥśvasann iva gacchasi // 2.43.18 dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām / jitām astrapratāpena śvetāśvasya mahātmanaḥ // 2.43.19 taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula / yathā śakrasya deveṣu tathābhūtaṃ mahādyute // 2.43.20 amarṣeṇa susaṃpūrṇo dahyamāno divāniśam / śuciśukrāgame kāle śuṣye toyam ivālpakam // 2.43.21 paśya sātvatamukhyena śiśupālaṃ nipātitam / na ca tatra pumān āsīt kaś cit tasya padānugaḥ // 2.43.22 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā / kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati // 2.43.23 vāsudevena tat karma tathāyuktaṃ mahat kṛtam / siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām // 2.43.24 tathā hi ratnāny ādāya vividhāni nṛpā nṛpam / upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ // 2.43.25 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave / amarṣavaśam āpanno dahye 'ham atathocitaḥ // 2.43.26 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam / apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum // 2.43.27 ko hi nāma pumāṃl loke marṣayiṣyati sattvavān / sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca // 2.43.28 so 'haṃ na strī na cāpy astrī na pumān nāpumān api / yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ śriyam āgatām // 2.43.29 īśvaratvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm / yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret // 2.43.30 aśaktaś caika evāhaṃ tām āhartuṃ nṛpaśriyam / sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye // 2.43.31 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam / dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā // 2.43.32 kṛto yatno mayā pūrvaṃ vināśe tasya saubala / tac ca sarvam atikramya sa vṛddho 'psv iva paṅkajam // 2.43.33 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam / dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ // 2.43.34 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām / rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā // 2.43.35 sa mām abhyanujānīhi mātulādya suduḥkhitam / amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya // 2.43.36 duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram / bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā // 2.44.1 anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt / vimuktāś ca naravyāghrā bhāgadheyapuraskṛtāḥ // 2.44.2 tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha / sahāyaḥ pṛthivīlābhe vāsudevaś ca vīryavān // 2.44.3 labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate / vivṛddhas tejasā teṣāṃ tatra kā paridevanā // 2.44.4 dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī / labdhāny astrāṇi divyāni tarpayitvā hutāśanam // 2.44.5 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ / kṛtā vaśe mahīpālās tatra kā paridevanā // 2.44.6 agnidāhān mayaṃ cāpi mokṣayitvā sa dānavam / sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ // 2.44.7 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ / vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā // 2.44.8 yac cāsahāyatāṃ rājann uktavān asi bhārata / tan mithyā bhrātaro hīme sahāyās te mahārathāḥ // 2.44.9 droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā / sūtaputraś ca rādheyo gautamaś ca mahārathaḥ // 2.44.10 ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān / etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām // 2.44.11 tvayā ca sahito rājann etaiś cānyair mahārathaiḥ / etān eva vijeṣyāmi yadi tvam anumanyase // 2.44.12 eteṣu vijiteṣv adya bhaviṣyati mahī mama / sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā // 2.44.13 dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca drupadaś ca sahātmajaiḥ // 2.44.14 naite yudhi balāj jetuṃ śakyāḥ suragaṇair api / mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ // 2.44.15 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate / yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca // 2.44.16 apramādena suhṛdām anyeṣāṃ ca mahātmanām / yadi śakyā vijetuṃ te tan mamācakṣva mātula // 2.44.17 dyūtapriyaś ca kaunteyo na ca jānāti devitum / samāhūtaś ca rājendro na śakṣyati nivartitum // 2.44.18 devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi / triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya // 2.44.19 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam / rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha // 2.44.20 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya / anujñātas tu te pitrā vijeṣye taṃ na saṃśayaḥ // 2.44.21 tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala / nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum // 2.44.22 anubhūya tu rājñas taṃ rājasūyaṃ mahākratum / yudhiṣṭhirasya nṛpater gāndhārīputrasaṃyutaḥ // 2.45.1 priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat / prajñācakṣuṣam āsīnaṃ śakuniḥ saubalas tadā // 2.45.2 duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam / upagamya mahāprājñaṃ śakunir vākyam abravīt // 2.45.3 duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ / dīnaś cintāparaś caiva tad viddhi bharatarṣabha // 2.45.4 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam / jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase // 2.45.5 duryodhana kutomūlaṃ bhṛśam ārto 'si putraka / śrotavyaś cen mayā so 'rtho brūhi me kurunandana // 2.45.6 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam / cintayaṃś ca na paśyāmi śokasya tava saṃbhavam // 2.45.7 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam / bhrātaraḥ suhṛdaś caiva nācaranti tavāpriyam // 2.45.8 ācchādayasi prāvārān aśnāsi piśitaudanam / ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ // 2.45.9 śayanāni mahārhāṇi yoṣitaś ca manoramāḥ / guṇavanti ca veśmāni vihārāś ca yathāsukham // 2.45.10 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ / sa dīna iva durdharṣaḥ kasmāc chocasi putraka // 2.45.11 aśnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā / amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam // 2.45.12 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ / kleśān mumukṣuḥ parajān sa vai puruṣa ucyate // 2.45.13 saṃtoṣo vai śriyaṃ hanti abhimānaś ca bhārata / anukrośabhaye cobhe yair vṛto nāśnute mahat // 2.45.14 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire / jvalantīm iva kaunteye vivarṇakaraṇīṃ mama // 2.45.15 sapatnān ṛdhyato ''tmānaṃ hīyamānaṃ niśāmya ca / adṛśyām api kaunteye sthitāṃ paśyann ivodyatām // 2.45.16 tasmād ahaṃ vivarṇaś ca dīnaś ca hariṇaḥ kṛśaḥ // 2.45.16.2 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ / triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ // 2.45.17 daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam / bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane // 2.45.18 kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca / kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān // 2.45.19 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ / triṃśataṃ coṣṭravāmīnāṃ śatāni vicaranty uta // 2.45.20 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate / āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ // 2.45.21 na kva cid dhi mayā dṛṣṭas tādṛśo naiva ca śrutaḥ / yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ // 2.45.22 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa / śarma naivādhigacchāmi cintayāno 'niśaṃ vibho // 2.45.23 brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ / traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ // 2.45.24 kamaṇḍalūn upādāya jātarūpamayāñ śubhān / evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ // 2.45.25 yan naiva madhu śakrāya dhārayanty amarastriyaḥ / tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ // 2.45.26 śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam / dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat // 2.45.27 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau / tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha // 2.45.28 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ / idaṃ cādbhutam atrāsīt tan me nigadataḥ śṛṇu // 2.45.29 pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām / sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaśaḥ // 2.45.30 muhur muhuḥ praṇadatas tasya śaṅkhasya bhārata / uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan // 2.45.31 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ / sarvaratnāny upādāya pārthivā vai janeśvara // 2.45.32 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ / vaiśyā iva mahīpālā dvijātipariveṣakāḥ // 2.45.33 na sā śrīr devarājasya yamasya varuṇasya vā / guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire // 2.45.34 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham / śāntiṃ na parigacchāmi dahyamānena cetasā // 2.45.35 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave / tasyāḥ prāptāv upāyaṃ me śṛṇu satyaparākrama // 2.45.36 aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata / hṛdayajñaḥ paṇajñaś ca viśeṣajñaś ca devane // 2.45.37 dyūtapriyaś ca kaunteyo na ca jānāti devitum / āhūtaś caiṣyati vyaktaṃ dīvyāvety āhvayasva tam // 2.45.38 evam uktaḥ śakuninā rājā duryodhanas tadā / dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt // 2.45.39 ayam utsahate rājañ śriyam āhartum akṣavit / dyūtena pāṇḍuputrasya tad anujñātum arhasi // 2.45.40 kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane / tena saṃgamya vetsyāmi kāryasyāsya viniścayam // 2.45.41 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam / ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniścayam // 2.45.42 nivartayiṣyati tvāsau yadi kṣattā sameṣyati / nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam // 2.45.43 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava / bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi // 2.45.44 ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ / dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ // 2.45.45 sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama / manoramāṃ darśanīyām āśu kurvantu śilpinaḥ // 2.45.46 tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaśaḥ / sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ // 2.45.47 duryodhanasya śāntyartham iti niścitya bhūmipaḥ / dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai // 2.45.48 apṛṣṭvā viduraṃ hy asya nāsīt kaś cid viniścayaḥ / dyūtadoṣāṃś ca jānan sa putrasnehād akṛṣyata // 2.45.49 tac chrutvā viduro dhīmān kalidvāram upasthitam / vināśamukham utpannaṃ dhṛtarāṣṭram upādravat // 2.45.50 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam / mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt // 2.45.51 nābhinandāmi te rājan vyavasāyam imaṃ prabho / putrair bhedo yathā na syād dyūtahetos tathā kuru // 2.45.52 kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati / divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ // 2.45.53 aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam / pravartatāṃ suhṛddyūtaṃ diṣṭam etan na saṃśayaḥ // 2.45.54 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe / anayo daivavihito na kathaṃ cid bhaviṣyati // 2.45.55 gaccha tvaṃ ratham āsthāya hayair vātasamair jave / khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram // 2.45.56 na vāryo vyavasāyo me viduraitad bravīmi te / daivam eva paraṃ manye yenaitad upapadyate // 2.45.57 ity ukto viduro dhīmān naitad astīti cintayan / āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ // 2.45.58 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tan mahātyayam / yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ // 2.46.1 ke ca tatra sabhāstārā rājāno brahmavittama / ke cainam anvamodanta ke cainaṃ pratyaṣedhayan // 2.46.2 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija / mūlaṃ hy etad vināśasya pṛthivyā dvijasattama // 2.46.3 evam uktas tadā rājñā vyāsaśiṣyaḥ pratāpavān / ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit // 2.46.4 śṛṇu me vistareṇemāṃ kathāṃ bharatasattama / bhūya eva mahārāja yadi te śravaṇe matiḥ // 2.46.5 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ / duryodhanam idaṃ vākyam uvāca vijane punaḥ // 2.46.6 alaṃ dyūtena gāndhāre viduro na praśaṃsati / na hy asau sumahābuddhir ahitaṃ no vadiṣyati // 2.46.7 hitaṃ hi paramaṃ manye viduro yat prabhāṣate / kriyatāṃ putra tat sarvam etan manye hitaṃ tava // 2.46.8 devarṣir vāsavagurur devarājāya dhīmate / yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ // 2.46.9 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ / sthitaś ca vacane tasya sadāham api putraka // 2.46.10 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ / uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa // 2.46.11 dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate / bhede vināśo rājyasya tat putra parivarjaya // 2.46.12 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam / prāptas tvam asi tat tāta pitṛpaitāmahaṃ padam // 2.46.13 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe / bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam // 2.46.14 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param / tat prāpto 'si mahābāho kasmāc chocasi putraka // 2.46.15 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat / nityam ājñāpayan bhāsi divi deveśvaro yathā // 2.46.16 tasya te viditaprajña śokamūlam idaṃ katham / samutthitaṃ duḥkhataraṃ tan me śaṃsitum arhasi // 2.46.17 aśnāmy ācchādayāmīti prapaśyan pāpapūruṣaḥ / nāmarṣaṃ kurute yas tu puruṣaḥ so 'dhamaḥ smṛtaḥ // 2.46.18 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho / jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe // 2.46.19 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām / sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te // 2.46.20 āvarjitā ivābhānti nighnāś caitrakikaukurāḥ / kāraskarā lohajaṅghā yudhiṣṭhiraniveśane // 2.46.21 himavatsāgarānūpāḥ sarvaratnākarās tathā / antyāḥ sarve paryudastā yudhiṣṭhiraniveśane // 2.46.22 jyeṣṭho 'yam iti māṃ matvā śreṣṭhaś ceti viśāṃ pate / yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe // 2.46.23 upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām / nādṛśyata paraḥ prānto nāparas tatra bhārata // 2.46.24 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ / prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu // 2.46.25 kṛtāṃ bindusaroratnair mayena sphāṭikacchadām / apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata // 2.46.26 vastram utkarṣati mayi prāhasat sa vṛkodaraḥ / śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam // 2.46.27 tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram / sapatnenāvahāso hi sa māṃ dahati bhārata // 2.46.28 punaś ca tādṛśīm eva vāpīṃ jalajaśālinīm / matvā śilāsamāṃ toye patito 'smi narādhipa // 2.46.29 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam / draupadī ca saha strībhir vyathayantī mano mama // 2.46.30 klinnavastrasya ca jale kiṃkarā rājacoditāḥ / dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama // 2.46.31 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa / advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā // 2.46.32 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ // 2.46.32.2 tatra māṃ yamajau dūrād ālokya lalitau kila / bāhubhiḥ parigṛhṇītāṃ śocantau sahitāv ubhau // 2.46.33 uvāca sahadevas tu tatra māṃ vismayann iva / idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ // 2.46.34 nāmadheyāni ratnānāṃ purastān na śrutāni me / yāni dṛṣṭāni me tasyāṃ manas tapati tac ca me // 2.46.35 yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata / āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ // 2.47.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam / phalato bhūmito vāpi pratipadyasva bhārata // 2.47.2 aiḍāṃś cailān vārṣadaṃśāñ jātarūpapariṣkṛtān / prāvārājinamukhyāṃś ca kāmbojaḥ pradadau vasu // 2.47.3 aśvāṃs tittirikalmāṣāṃs triśataṃ śukanāsikān / uṣṭravāmīs triśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ // 2.47.4 govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ / prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ // 2.47.5 trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ // 2.47.5.2 kamaṇḍalūn upādāya jātarūpamayāñ śubhān / evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ // 2.47.6 śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām / śyāmās tanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ // 2.47.7 śūdrā viprottamārhāṇi rāṅkavāny ajināni ca // 2.47.7.2 baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ / upaninyur mahārāja hayān gāndhāradeśajān // 2.47.8 indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye / samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ // 2.47.9 te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha / vividhaṃ balim ādāya ratnāni vividhāni ca // 2.47.10 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu / kambalān vividhāṃś caiva dvāri tiṣṭhanti vāritāḥ // 2.47.11 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī / yanavaiḥ sahito rājā bhagadatto mahārathaḥ // 2.47.12 ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ / baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ // 2.47.13 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn / prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā // 2.47.14 dvyakṣāṃs tryakṣāṃl lalāṭākṣān nānādigbhyaḥ samāgatān / auṣṇīṣān anivāsāṃś ca bāhukān puruṣādakān // 2.47.15 ekapādāṃś ca tatrāham apaśyaṃ dvāri vāritān / balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu // 2.47.16 indragopakavarṇābhāñ śukavarṇān manojavān / tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api // 2.47.17 anekavarṇān āraṇyān gṛhītvāśvān manojavān / jātarūpam anarghyaṃ ca dadus tasyaikapādakāḥ // 2.47.18 cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ / vārṣṇeyān hārahūṇāṃś ca kṛṣṇān haimavatāṃs tathā // 2.47.19 na pārayāmy abhigatān vividhān dvāri vāritān / balyarthaṃ dadatas tasya nānārūpān anekaśaḥ // 2.47.20 kṛṣṇagrīvān mahākāyān rāsabhāñ śatapātinaḥ / āhārṣur daśasāhasrān vinītān dikṣu viśrutān // 2.47.21 pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam / aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā // 2.47.22 kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ / ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam // 2.47.23 niśitāṃś caiva dīrghāsīn ṛṣṭiśaktiparaśvadhān / aparāntasamudbhūtāṃs tathaiva paraśūñ śitān // 2.47.24 rasān gandhāṃś ca vividhān ratnāni ca sahasraśaḥ / baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ // 2.47.25 śakās tukhārāḥ kaṅkāś ca romaśāḥ śṛṅgiṇo narāḥ / mahāgamān dūragamān gaṇitān arbudaṃ hayān // 2.47.26 koṭiśaś caiva bahuśaḥ suvarṇaṃ padmasaṃmitam / balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ // 2.47.27 āsanāni mahārhāṇi yānāni śayanāni ca / maṇikāñcanacitrāṇi gajadantamayāni ca // 2.47.28 rathāṃś ca vividhākārāñ jātarūpapariṣkṛtān / hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān // 2.47.29 vicitrāṃś ca paristomān ratnāni ca sahasraśaḥ / nārācān ardhanārācāñ śastrāṇi vividhāni ca // 2.47.30 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ / praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ // 2.47.31 dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha / yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam // 2.48.1 merumandarayor madhye śailodām abhito nadīm / ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate // 2.48.2 khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ / paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ // 2.48.3 te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ / jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ // 2.48.4 kṛṣṇāṃl lalāmāṃś camarāñ śuklāṃś cānyāñ śaśiprabhān / himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu // 2.48.5 uttarebhyaḥ kurubhyaś cāpy apoḍhaṃ mālyam ambubhiḥ / uttarād api kailāsād oṣadhīḥ sumahābalāḥ // 2.48.6 pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ / ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ // 2.48.7 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ / vāriṣeṇasamudrānte lohityam abhitaś ca ye // 2.48.8 phalamūlāśanā ye ca kirātāś carmavāsasaḥ // 2.48.8.2 candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca / carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ // 2.48.9 kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate / āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ // 2.48.10 nicitaṃ parvatebhyaś ca hiraṇyaṃ bhūrivarcasam / baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ // 2.48.11 kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā / audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha // 2.48.12 kāśmīrāḥ kundamānāś ca paurakā haṃsakāyanāḥ / śibitrigartayaudheyā rājanyā madrakekayāḥ // 2.48.13 ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha / vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ // 2.48.14 śauṇḍikāḥ kukkurāś caiva śakāś caiva viśāṃ pate / aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā // 2.48.15 sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ / āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave // 2.48.16 vaṅgāḥ kaliṅgapatayas tāmraliptāḥ sapuṇḍrakāḥ / dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api // 2.48.17 tatra sma dvārapālais te procyante rājaśāsanāt / kṛtakārāḥ subalayas tato dvāram avāpsyatha // 2.48.18 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān / śailābhān nityamattāṃś ca abhitaḥ kāmyakaṃ saraḥ // 2.48.19 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān / kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tataḥ // 2.48.20 ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ / anyaiś copāhṛtāny atra ratnānīha mahātmabhiḥ // 2.48.21 rājā citraratho nāma gandharvo vāsavānugaḥ / śatāni catvāry adadad dhayānāṃ vātaraṃhasām // 2.48.22 tumburus tu pramudito gandharvo vājināṃ śatam / āmrapatrasavarṇānām adadad dhemamālinām // 2.48.23 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate / adadad gajaratnānāṃ śatāni subahūny api // 2.48.24 virāṭena tu matsyena balyarthaṃ hemamālinām / kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte // 2.48.25 pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān / aśvānāṃ ca sahasre dve rājan kāñcanamālinām // 2.48.26 javasattvopapannānāṃ vayaḥsthānāṃ narādhipa / baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat // 2.48.27 yajñasenena dāsīnāṃ sahasrāṇi caturdaśa / dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate // 2.48.28 gajayuktā mahārāja rathāḥ ṣaḍviṃśatis tathā / rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam // 2.48.29 samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃs tathaiva ca / śataśaś ca kuthāṃs tatra siṃhalāḥ samupāharan // 2.48.30 saṃvṛtā maṇicīrais tu śyāmās tāmrāntalocanāḥ / tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ // 2.48.31 prītyarthaṃ brāhmaṇāś caiva kṣatriyāś ca vinirjitāḥ / upājahrur viśaś caiva śūdrāḥ śuśrūṣavo 'pi ca // 2.48.32 prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram // 2.48.32.2 sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā / nānādeśasamutthaiś ca nānājātibhir āgataiḥ // 2.48.33 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane // 2.48.33.2 uccāvacān upagrāhān rājabhiḥ prahitān bahūn / śatrūṇāṃ paśyato duḥkhān mumūrṣā me 'dya jāyate // 2.48.34 bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata / yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ // 2.48.35 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ / rathānām arbudaṃ cāpi pādātā bahavas tathā // 2.48.36 pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca / visṛjyamānaṃ cānyatra puṇyāhasvana eva ca // 2.48.37 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana / apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane // 2.48.38 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ / triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ // 2.48.39 suprītāḥ parituṣṭāś ca te 'py āśaṃsanty arikṣayam // 2.48.39.2 daśānyāni sahasrāṇi yatīnām ūrdhvaretasām / bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane // 2.48.40 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam / abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate // 2.48.41 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata / vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ // 2.48.42 āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ / paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ // 2.49.1 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ / mūrdhābhiṣiktās te cainaṃ rājānaḥ paryupāsate // 2.49.2 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ / āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ // 2.49.3 ājahrus tatra satkṛtya svayam udyamya bhārata / abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ // 2.49.4 bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam / sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ // 2.49.5 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ / dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam // 2.49.6 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ / vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam // 2.49.7 matsyas tv akṣān avābadhnād ekalavya upānahau / āvantyas tv abhiṣekārtham āpo bahuvidhās tathā // 2.49.8 cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat / asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam // 2.49.9 abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ / nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim // 2.49.10 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ / jāmadagnyena sahitās tathānye vedapāragāḥ // 2.49.11 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam / mahendram iva devendraṃ divi saptarṣayo yathā // 2.49.12 adhārayac chatram asya sātyakiḥ satyavikramaḥ / dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ // 2.49.13 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ / tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ // 2.49.14 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā / tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat // 2.49.15 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam / uttaraṃ tu na gacchanti vinā tāta patatribhiḥ // 2.49.16 tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalyakāraṇāt / prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan // 2.49.17 praṇatā bhūmipāś cāpi petur hīnāḥ svatejasā / dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ // 2.49.18 sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ / visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā // 2.49.19 tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām / śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata // 2.49.20 naivaṃ śambarahantābhūd yauvanāśvo manur na ca / na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ // 2.49.21 yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ / rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ // 2.49.22 etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho / kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata // 2.49.23 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa / kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata // 2.49.24 evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra / tenāham evaṃ kṛśatāṃ gataś ca; vivarṇatāṃ caiva saśokatāṃ ca // 2.49.25 tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ / dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā // 2.50.1 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram / adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha // 2.50.2 tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa / putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha // 2.50.3 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha / ṛtvijas tava tanvantu saptatantuṃ mahādhvaram // 2.50.4 āhariṣyanti rājānas tavāpi vipulaṃ dhanam / prītyā ca bahumānāc ca ratnāny ābharaṇāni ca // 2.50.5 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam / svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate // 2.50.6 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu / udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam // 2.50.7 vipattiṣv avyatho dakṣo nityam utthānavān naraḥ / apramatto vinītātmā nityaṃ bhadrāṇi paśyati // 2.50.8 antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān / krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha // 2.50.9 jānan vai mohayasi māṃ nāvi naur iva saṃyatā / svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān // 2.50.10 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā / bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ // 2.50.11 parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati / panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ // 2.50.12 rājan parigataprajño vṛddhasevī jitendriyaḥ / pratipannān svakāryeṣu saṃmohayasi no bhṛśam // 2.50.13 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ / tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi // 2.50.14 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā / sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha // 2.50.15 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ / pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha // 2.50.16 pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ / tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam // 2.50.17 asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham / samucchraye yo yatate sa rājan paramo nayī // 2.50.18 mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā / pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ // 2.50.19 adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ / śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī // 2.50.20 dvāv etau grasate bhūmiḥ sarpo bilaśayān iva / rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // 2.50.21 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate / yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ // 2.50.22 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate / vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ // 2.50.23 alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ / valmīko mūlaja iva grasate vṛkṣam antikāt // 2.50.24 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata / eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ // 2.50.25 janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate / edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ // 2.50.26 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati / avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi // 2.50.27 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate / vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ // 2.50.28 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire / tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ // 2.51.1 agatvā saṃśayam aham ayuddhvā ca camūmukhe / akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye // 2.51.2 glahān dhanūṃṣi me viddhi śarān akṣāṃś ca bhārata / akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram // 2.51.3 ayam utsahate rājañ śriyam āhartum akṣavit / dyūtena pāṇḍuputrebhyas tat tubhyaṃ tāta rocatām // 2.51.4 sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ / tena saṃgamya vetsyāmi kāryasyāsya viniścayam // 2.51.5 vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ / pāṇḍavānāṃ hite yukto na tathā mama kaurava // 2.51.6 nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ / matisāmyaṃ dvayor nāsti kāryeṣu kurunandana // 2.51.7 bhayaṃ pariharan manda ātmānaṃ paripālayan / varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati // 2.51.8 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate / yāvad eva bhavet kalpas tāvac chreyaḥ samācaret // 2.51.9 sarvathā putra balibhir vigrahaṃ te na rocaye / vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam // 2.51.10 anartham arthaṃ manyase rājaputra; saṃgranthanaṃ kalahasyātighoram / tad vai pravṛttaṃ tu yathā kathaṃ cid; vimokṣayec cāpy asisāyakāṃś ca // 2.51.11 dyūte purāṇair vyavahāraḥ praṇītas; tatrātyayo nāsti na saṃprahāraḥ / tad rocatāṃ śakuner vākyam adya; sabhāṃ kṣipraṃ tvam ihājñāpayasva // 2.51.12 svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ; tadvartināṃ cāpi tathaiva yuktam / bhaved evaṃ hy ātmanā tulyam eva; durodaraṃ pāṇḍavais tvaṃ kuruṣva // 2.51.13 vākyaṃ na me rocate yat tvayoktaṃ; yat te priyaṃ tat kriyatāṃ narendra / paścāt tapsyase tad upākramya vākyaṃ; na hīdṛśaṃ bhāvi vaco hi dharmyam // 2.51.14 dṛṣṭaṃ hy etad vidureṇaivam eva; sarvaṃ pūrvaṃ buddhividyānugena / tad evaitad avaśasyābhyupaiti; mahad bhayaṃ kṣatriyabījaghāti // 2.51.15 evam uktvā dhṛtarāṣṭro manīṣī; daivaṃ matvā paramaṃ dustaraṃ ca / śaśāsoccaiḥ puruṣān putravākye; sthito rājā daivasaṃmūḍhacetāḥ // 2.51.16 sahasrastambhāṃ hemavaiḍūryacitrāṃ; śatadvārāṃ toraṇasphāṭiśṛṅgām / sabhām agryāṃ krośamātrāyatāṃ me; tad vistārām āśu kurvantu yuktāḥ // 2.51.17 śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṃ tathā cakrur āśu / sarvadravyāṇy upajahruḥ sabhāyāṃ; sahasraśaḥ śilpinaś cāpi yuktāḥ // 2.51.18 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ; sabhāṃ ramyāṃ bahuratnāṃ vicitrām / citrair haimair āsanair abhyupetām; ācakhyus te tasya rājñaḥ pratītāḥ // 2.51.19 tato vidvān viduraṃ mantrimukhyam; uvācedaṃ dhṛtarāṣṭro narendraḥ / yudhiṣṭhiraṃ rājaputraṃ hi gatvā; madvākyena kṣipram ihānayasva // 2.51.20 sabheyaṃ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ / sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya; suhṛddyūtaṃ vartatām atra ceti // 2.51.21 matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ / matvā ca dustaraṃ daivam etad rājā cakāra ha // 2.51.22 anyāyena tathoktas tu viduro viduṣāṃ varaḥ / nābhyanandad vaco bhrātur vacanaṃ cedam abravīt // 2.51.23 nābhinandāmi nṛpate praiṣam etaṃ; maivaṃ kṛthāḥ kulanāśād bibhemi / putrair bhinnaiḥ kalahas te dhruvaṃ syād; etac chaṅke dyūtakṛte narendra // 2.51.24 neha kṣattaḥ kalahas tapsyate māṃ; na ced daivaṃ pratilomaṃ bhaviṣyat / dhātrā tu diṣṭasya vaśe kiledaṃ; sarvaṃ jagac ceṣṭati na svatantram // 2.51.25 tad adya vidura prāpya rājānaṃ mama śāsanāt / kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram // 2.51.26 tataḥ prāyād viduro 'śvair udārair; mahājavair balibhiḥ sādhudāntaiḥ / balān niyukto dhṛtarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam // 2.52.1 so 'bhipatya tadadhvānam āsādya nṛpateḥ puram / praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ // 2.52.2 sa rājagṛham āsādya kuberabhavanopamam / abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram // 2.52.3 taṃ vai rājā satyadhṛtir mahātmā; ajātaśatrur viduraṃ yathāvat / pūjāpūrvaṃ pratigṛhyājamīḍhas; tato 'pṛcchad dhṛtarāṣṭraṃ saputram // 2.52.4 vijñāyate te manaso na praharṣaḥ; kaccit kṣattaḥ kuśalenāgato 'si / kaccit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo 'pi kaccit // 2.52.5 rājā mahātmā kuśalī saputra; āste vṛto jñātibhir indrakalpaiḥ / prīto rājan putragaṇair vinītair; viśoka evātmaratir dṛḍhātmā // 2.52.6 idaṃ tu tvāṃ kururājo 'bhyuvāca; pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca / iyaṃ sabhā tvatsabhātulyarūpā; bhrātṝṇāṃ te paśya tām etya putra // 2.52.7 samāgamya bhrātṛbhiḥ pārtha tasyāṃ; suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca / prīyāmahe bhavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve // 2.52.8 durodarā vihitā ye tu tatra; mahātmanā dhṛtarāṣṭreṇa rājñā / tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nṛpate taj juṣasva // 2.52.9 dyūte kṣattaḥ kalaho vidyate naḥ; ko vai dyūtaṃ rocayed budhyamānaḥ / kiṃ vā bhavān manyate yuktarūpaṃ; bhavadvākye sarva eva sthitāḥ sma // 2.52.10 jānāmy ahaṃ dyūtam anarthamūlaṃ; kṛtaś ca yatno 'sya mayā nivāraṇe / rājā tu māṃ prāhiṇot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva // 2.52.11 ke tatrānye kitavā dīvyamānā; vinā rājño dhṛtarāṣṭrasya putraiḥ / pṛcchāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya // 2.52.12 gāndhārarājaḥ śakunir viśāṃ pate; rājātidevī kṛtahasto matākṣaḥ / viviṃśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca // 2.52.13 mahābhayāḥ kitavāḥ saṃniviṣṭā; māyopadhā devitāro 'tra santi / dhātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me // 2.52.14 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram / iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṃ yathā // 2.52.15 na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dhṛṣṇur āhvayitā sabhāyām / āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me // 2.52.16 evam uktvā viduraṃ dharmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam / prāyāc chvobhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādikṛtvā // 2.52.17 daivaṃ prajñāṃ tu muṣṇāti tejaś cakṣur ivāpatat / dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ // 2.52.18 ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ / amṛṣyamāṇas tat pārthaḥ samāhvānam ariṃdamaḥ // 2.52.19 bāhlikena rathaṃ dattam āsthāya paravīrahā / paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ // 2.52.20 rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ / dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca // 2.52.21 sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau / samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ // 2.52.22 tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca / samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha // 2.52.23 sametya ca mahābāhuḥ somadattena caiva ha / duryodhanena śalyena saubalena ca vīryavān // 2.52.24 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ / jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ // 2.52.25 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ / praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ // 2.52.26 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām / snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm // 2.52.27 abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ / dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram // 2.52.28 rājñā mūrdhany upāghrātās te ca kauravanandanāḥ / catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ // 2.52.29 tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate / tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān // 2.52.30 viviśus te 'bhyanujñātā ratnavanti gṛhāṇy atha / dadṛśuś copayātās tān draupadīpramukhāḥ striyaḥ // 2.52.31 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva / snuṣās tā dhṛtarāṣṭrasya nātipramanaso 'bhavan // 2.52.32 tatas te puruṣavyāghrā gatvā strībhis tu saṃvidam / kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca // 2.52.33 tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ / kalyāṇamanasaś caiva brāhmaṇān svasti vācya ca // 2.52.34 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇāny atha / upagīyamānā nārībhir asvapan kurunandanāḥ // 2.52.35 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām / stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan // 2.52.36 sukhoṣitās tāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ / sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām // 2.52.37 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ / akṣān uptvā devanasya samayo 'stu yudhiṣṭhira // 2.53.1 nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ / na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi // 2.53.2 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha / śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat // 2.53.3 yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo 'kṣajāsu / mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu // 2.53.4 akṣaglahaḥ so 'bhibhavet paraṃ nas; tenaiva kālo bhavatīdam āttha / dīvyāmahe pārthiva mā viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ // 2.53.5 evam āhāyam asito devalo munisattamaḥ / imāni lokadvārāṇi yo vai saṃcarate sadā // 2.53.6 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha / dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam // 2.53.7 nāryā mlecchanti bhāṣābhir māyayā na caranty uta / ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam // 2.53.8 śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe / tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param // 2.53.9 nāhaṃ nikṛtyā kāmaye sukhāny uta dhanāni vā / kitavasyāpy anikṛter vṛttam etan na pūjyate // 2.53.10 śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira / vidvān aviduṣo 'bhyeti nāhus tāṃ nikṛtiṃ janāḥ // 2.53.11 evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase / devanād vinivartasva yadi te vidyate bhayam // 2.53.12 āhūto na nivarteyam iti me vratam āhitam / vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthitaḥ // 2.53.13 asmin samāgame kena devanaṃ me bhaviṣyati / pratipāṇaś ca ko 'nyo 'sti tato dyūtaṃ pravartatām // 2.53.14 ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate / madarthe devitā cāyaṃ śakunir mātulo mama // 2.53.15 anyenānyasya viṣamaṃ devanaṃ pratibhāti me / etad vidvann upādatsva kāmam evaṃ pravartatām // 2.53.16 upohyamāne dyūte tu rājānaḥ sarva eva te / dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ tataḥ // 2.53.17 bhīṣmo droṇaḥ kṛpaś caiva viduraś ca mahāmatiḥ / nātīvaprītamanasas te 'nvavartanta bhārata // 2.53.18 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ / siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire // 2.53.19 śuśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ / devair iva mahābhāgaiḥ samavetais triviṣṭapam // 2.53.20 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ / prāvartata mahārāja suhṛddyūtam anantaram // 2.53.21 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ / maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ // 2.53.22 etad rājan dhanaṃ mahyaṃ pratipāṇas tu kas tava / bhavatv eṣa kramas tāta jayāmy enaṃ durodaram // 2.53.23 santi me maṇayaś caiva dhanāni vividhāni ca / matsaraś ca na me 'rtheṣu jayāmy enaṃ durodaram // 2.53.24 tato jagrāha śakunis tān akṣān akṣatattvavit / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.53.25 mattaḥ kaitavakenaiva yaj jito 'smi durodaram / śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ // 2.54.1 ime niṣkasahasrasya kuṇḍino bharitāḥ śatam / kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ // 2.54.2 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.2.2 [02.54.3aity uktaḥ śakuniḥ prāha jitam ity eva taṃ nṛpam / ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ / sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ // 2.54.4 saṃhrādano rājaratho ya ihāsmān upāvahat / jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ // 2.54.5 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ / vahanti naiṣām ucyeta padā bhūmim upaspṛśan // 2.54.6 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.6.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.7 sahasrasaṃkhyā nāgā me mattās tiṣṭhanti saubala / hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ // 2.54.8 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi / īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ // 2.54.9 sarve ca purabhettāro nagameghanibhā gajāḥ / etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.10 tam evaṃvādinaṃ pārthaṃ prahasann iva saubalaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.11 śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ / kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ // 2.54.12 mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ / maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ // 2.54.13 anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu / snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt // 2.54.14 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.14.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.15 etāvanty eva dāsānāṃ sahasrāṇy uta santi me / pradakṣiṇānulomāś ca prāvāravasanāḥ sadā // 2.54.16 prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ / pātrīhastā divārātram atithīn bhojayanty uta // 2.54.17 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.17.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.18 rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ / hayair vinītaiḥ saṃpannā rathibhiś citrayodhibhiḥ // 2.54.19 ekaiko yatra labhate sahasraparamāṃ bhṛtim / yudhyato 'yudhyato vāpi vetanaṃ māsakālikam // 2.54.20 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.20.2 ity evam ukte pārthena kṛtavairo durātmavān / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.21 aśvāṃs tittirikalmāṣān gāndharvān hemamālinaḥ / dadau citrarathas tuṣṭo yāṃs tān gāṇḍīvadhanvane // 2.54.22 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.22.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.23 rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me / yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ // 2.54.24 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ / kṣīraṃ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān // 2.54.25 ṣaṣṭis tāni sahasrāṇi sarve pṛthulavakṣasaḥ / etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.26 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.27 tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ / pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai // 2.54.28 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.54.28.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.54.29 mahārāja vijānīhi yat tvāṃ vakṣyāmi tac chṛṇu / mumūrṣor auṣadham iva na rocetāpi te śrutam // 2.55.1 yad vai purā jātamātro rurāva; gomāyuvad visvaraṃ pāpacetāḥ / duryodhano bhāratānāṃ kulaghnaḥ; so 'yaṃ yukto bhavitā kālahetuḥ // 2.55.2 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase / duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama // 2.55.3 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate / āruhya taṃ majjati vā patanaṃ vādhigacchati // 2.55.4 so 'yaṃ matto 'kṣadevena madhuvan na parīkṣate / prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ // 2.55.5 viditaṃ te mahārāja rājasv evāsamañjasam / andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan // 2.55.6 niyogāc ca hate tasmin kṛṣṇenāmitraghātinā / evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ // 2.55.7 tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam / nigrahād asya pāpasya modantāṃ kuravaḥ sukham // 2.55.8 kākenemāṃś citrabarhāñ śārdūlān kroṣṭukena ca / krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare // 2.55.9 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // 2.55.10 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ / iti sma bhāṣate kāvyo jambhatyāge mahāsurān // 2.55.11 hiraṇyaṣṭhīvinaḥ kaś cit pakṣiṇo vanagocarān / gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat // 2.55.12 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa / āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat // 2.55.13 tadātvakāmaḥ pāṇḍūṃs tvaṃ mā druho bharatarṣabha / mohātmā tapyase paścāt pakṣihā puruṣo yathā // 2.55.14 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata / mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ // 2.55.15 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān / mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam // 2.55.16 samavetān hi kaḥ pārthān pratiyudhyeta bhārata / marudbhiḥ sahito rājann api sākṣān marutpatiḥ // 2.55.17 dyūtaṃ mūlaṃ kalahasyānupāti; mithobhedāya mahate vā raṇāya / yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram // 2.56.1 prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ / duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ // 2.56.2 duryodhano madenaiva kṣemaṃ rāṣṭrād apohati / viṣāṇaṃ gaur iva madāt svayam ārujate balāt // 2.56.3 yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim / nāvaṃ samudra iva bālanetrām; āruhya ghore vyasane nimajjet // 2.56.4 duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca / atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām // 2.56.5 ākarṣas te 'vākphalaḥ kupraṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ / yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā // 2.56.6 prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ / vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam // 2.56.7 yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ / vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm // 2.56.8 mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ / bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān // 2.56.9 jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ / yataḥ prāptaḥ śakunis tatra yātu; māyāyodhī bhārata pārvatīyaḥ // 2.56.10 pareṣām eva yaśasā ślāghase tvaṃ; sadā channaḥ kutsayan dhārtarāṣṭrān / jānīmas tvāṃ vidura yatpriyas tvaṃ; bālān ivāsmān avamanyase tvam // 2.57.1 suvijñeyaḥ puruṣo 'nyatrakāmo; nindāpraśaṃse hi tathā yunakti / jihvā manas te hṛdayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam // 2.57.2 utsaṅgena vyāla ivāhṛto 'si; mārjāravat poṣakaṃ copahaṃsi / bhartṛghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt // 2.57.3 jitvā śatrūn phalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ / dviṣadbhis tvaṃ saṃprayogābhinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt // 2.57.4 amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave / tadāśritāpatrapā kiṃ na bādhate; yad icchasi tvaṃ tad ihādya bhāṣase // 2.57.5 mā no 'vamaṃsthā vidma manas tavedaṃ; śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt / yaśo rakṣasva vidura saṃpraṇītaṃ; mā vyāpṛtaḥ parakāryeṣu bhūs tvam // 2.57.6 ahaṃ karteti vidura māvamaṃsthā; mā no nityaṃ paruṣāṇīha vocaḥ / na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā titikṣūn kṣiṇu tvam // 2.57.7 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā / tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto 'smi tathā vahāmi // 2.57.8 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ / sa eva tasya kurute kāryāṇām anuśāsanam // 2.57.9 yo balād anuśāstīha so 'mitraṃ tena vindati / mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ // 2.57.10 pradīpya yaḥ pradīptāgniṃ prāk tvaran nābhidhāvati / bhasmāpi na sa vindeta śiṣṭaṃ kva cana bhārata // 2.57.11 na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam / sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti // 2.57.12 etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakhyam antavad brūhi rājan / rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair ghātayanti // 2.57.13 abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddhe / yaḥ sauhṛde puruṣaṃ sthāpayitvā; paścād enaṃ dūṣayate sa bālaḥ // 2.57.14 na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gṛhe praduṣṭā / dhruvaṃ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ // 2.57.15 anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu / striyaś ca rājañ jaḍapaṅgukāṃś ca; pṛccha tvaṃ vai tādṛśāṃś caiva mūḍhān // 2.57.16 labhyaḥ khalu prātipīya naro 'nupriyavāg iha / apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // 2.57.17 yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye / apriyāṇy āha pathyāni tena rājā sahāyavān // 2.57.18 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśomuṣaṃ paruṣaṃ pūtigandhi / satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya // 2.57.19 vaicitravīryasya yaśo dhanaṃ ca; vāñchāmy ahaṃ sahaputrasya śaśvat / yathā tathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ // 2.57.20 āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ / evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana // 2.57.21 bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira / ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam // 2.58.1 mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala / atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi // 2.58.2 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam / śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām // 2.58.3 etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā // 2.58.3.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.4 gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam / yat kiṃ cid anuvarṇānāṃ prāk sindhor api saubala // 2.58.5 etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā // 2.58.5.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.6 puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha / abrāhmaṇāś ca puruṣā rājañ śiṣṭaṃ dhanaṃ mama // 2.58.7 etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā // 2.58.7.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.8 rājaputrā ime rājañ śobhante yena bhūṣitāḥ / kuṇḍalāni ca niṣkāś ca sarvaṃ cāṅgavibhūṣaṇam // 2.58.9 etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā // 2.58.9.2 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.10 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ / nakulo glaha eko me yac caitat svagataṃ dhanam // 2.58.11 priyas te nakulo rājan rājaputro yudhiṣṭhira / asmākaṃ dhanatāṃ prāpto bhūyas tvaṃ kena dīvyasi // 2.58.12 evam uktvā tu śakunis tān akṣān pratyapadyata / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.13 ayaṃ dharmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākhyāṃ gataś ca / anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa // 2.58.14 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.15 mādrīputrau priyau rājaṃs tavemau vijitau mayā / garīyāṃsau tu te manye bhīmasenadhanaṃjayau // 2.58.16 adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam / yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi // 2.58.17 garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati / jyeṣṭho rājan variṣṭho 'si namas te bharatarṣabha // 2.58.18 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira / kitavā yāni dīvyantaḥ pralapanty utkaṭā iva // 2.58.19 yo naḥ saṃkhye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī / anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune phalgunena // 2.58.20 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.21 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī / bhīmena rājan dayitena dīvya; yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam // 2.58.22 yo no netā yo yudhāṃ naḥ praṇetā; yathā vajrī dānavaśatrur ekaḥ / tiryakprekṣī saṃhatabhrūr mahātmā; siṃhaskandho yaś ca sadātyamarṣī // 2.58.23 balena tulyo yasya pumān na vidyate; gadābhṛtām agrya ihārimardanaḥ / anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bhīmasenena rājan // 2.58.24 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.25 bahu vittaṃ parājaiṣīr bhrātṝṃś ca sahayadvipān / ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam // 2.58.26 ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitas tathā / kuryāmas te jitāḥ karma svayam ātmany upaplave // 2.58.27 etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.58.28 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ / śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ // 2.58.29 evam uktvā matākṣas tān glahe sarvān avasthitān / parājayal lokavīrān ākṣepeṇa pṛthak pṛthak // 2.58.30 asti vai te priyā devī glaha eko 'parājitaḥ / paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya // 2.58.31 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī / sarāgaraktanetrā ca tayā dīvyāmy ahaṃ tvayā // 2.58.32 śāradotpalapatrākṣyā śāradotpalagandhayā / śāradotpalasevinyā rūpeṇa śrīsamānayā // 2.58.33 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā / tathā syāc chīlasaṃpattyā yām icchet puruṣaḥ striyam // 2.58.34 caramaṃ saṃviśati yā prathamaṃ pratibudhyate / ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam // 2.58.35 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca / vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā // 2.58.36 tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā / glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala // 2.58.37 evam ukte tu vacane dharmarājena bhārata / dhig dhig ity eva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ // 2.58.38 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ / bhīṣmadroṇakṛpādīnāṃ svedaś ca samajāyata // 2.58.39 śiro gṛhītvā viduro gatasattva ivābhavat / āste dhyāyann adhovaktro niḥśvasan pannago yathā // 2.58.40 dhṛtarāṣṭras tu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ / kiṃ jitaṃ kiṃ jitam iti hy ākāraṃ nābhyarakṣata // 2.58.41 jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ / itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpataj jalam // 2.58.42 saubalas tv avicāryaiva jitakāśī madotkaṭaḥ / jitam ity eva tān akṣān punar evānvapadyata // 2.58.43 ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām / saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu // 2.59.1 durvibhāvyaṃ bhavati tvādṛśena; na manda saṃbudhyasi pāśabaddhaḥ / prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt // 2.59.2 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ / mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam // 2.59.3 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata / anīśena hi rājñaiṣā paṇe nyasteti me matiḥ // 2.59.4 ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ / dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle // 2.59.5 nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta / yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām // 2.59.6 samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni / parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu // 2.59.7 ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim / nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ // 2.59.8 na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā / tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva // 2.59.9 dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra / tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena // 2.59.10 majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva / mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛṇoti // 2.59.11 anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ / vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva // 2.59.12 dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ / avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye // 2.60.1 tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ / kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva // 2.60.2 evam uktaḥ prātikāmī sa sūtaḥ; prāyāc chīghraṃ rājavaco niśamya / praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām // 2.60.3 yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt / sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni // 2.60.4 kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayā rājaputraḥ / mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit // 2.60.5 yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ / nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri // 2.60.6 gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja / kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata // 2.60.7 etaj jñātvā tvam āgaccha tato māṃ naya sūtaja // 2.60.7.2 sabhāṃ gatvā sa covāca draupadyās tad vacas tadā / kasyeśo naḥ parājaiṣīr iti tvām āha draupadī // 2.60.8 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām // 2.60.8.2 yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat / na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā // 2.60.9 ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām / ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ // 2.60.10 sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ / uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva // 2.60.11 sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām / na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri // 2.60.12 evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato dhīrabālau / dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamānaḥ // 2.60.13 yudhiṣṭhiras tu tac chrutvā duryodhanacikīrṣitam / draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha // 2.60.14 ekavastrā adhonīvī rodamānā rajasvalā / sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat // 2.60.15 tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ / ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu // 2.60.16 tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ / vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi // 2.60.17 duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ / svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ // 2.60.18 tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ / praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm // 2.60.19 ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā / kurūn bhajasvāyatapadmanetre; dharmeṇa labdhāsi sabhāṃ paraihi // 2.60.20 tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa / ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya // 2.60.21 tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ / dīrgheṣu nīleṣv atha cormimatsu; jagrāha keśeṣu narendrapatnīm // 2.60.22 ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ / te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭrajena // 2.60.23 sa tāṃ parāmṛśya sabhāsamīpam; ānīya kṛṣṇām atikṛṣṇakeśīm / duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām // 2.60.24 sā kṛṣyamāṇā namitāṅgayaṣṭiḥ; śanair uvācādya rajasvalāsmi / ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya // 2.60.25 tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām / kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām // 2.60.26 rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā / dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam // 2.60.27 prakīrṇakeśī patitārdhavastrā; duḥśāsanena vyavadhūyamānā / hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā // 2.60.28 ime sabhāyām upadiṣṭaśāstrāḥ; kriyāvantaḥ sarva evendrakalpāḥ / gurusthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam // 2.60.29 nṛśaṃsakarmaṃs tvam anāryavṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ / na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ // 2.60.30 dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ / vācāpi bhartuḥ paramāṇumātraṃ; necchāmi doṣaṃ svaguṇān visṛjya // 2.60.31 idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām / na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan // 2.60.32 dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam / yatrābhyatītāṃ kurudharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām // 2.60.33 droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi / rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddhamukhyāḥ // 2.60.34 tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat / sā pāṇḍavān kopaparītadehān; saṃdīpayām āsa kaṭākṣapātaiḥ // 2.60.35 hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva / yathārtayā kopasamīritena; kṛṣṇākaṭākṣeṇa babhūva duḥkham // 2.60.36 duḥśāsanaś cāpi samīkṣya kṛṣṇām; avekṣamāṇāṃ kṛpaṇān patīṃs tān / ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ // 2.60.37 karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam / gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat // 2.60.38 sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva / teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām // 2.60.39 na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat / asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya // 2.60.40 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt / uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat // 2.60.41 dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ / na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi // 2.60.42 āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ / dyūtapriyair nātikṛtaprayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāmaḥ // 2.60.43 sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ / saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ // 2.60.44 tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām / samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat // 2.60.45 tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān / duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva // 2.60.46 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām / vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ // 2.60.47 bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira / na tābhir uta dīvyanti dayā caivāsti tāsv api // 2.61.1 kāśyo yad balim āhārṣīd dravyaṃ yac cānyad uttamam / tathānye pṛthivīpālā yāni ratnāny upāharan // 2.61.2 vāhanāni dhanaṃ caiva kavacāny āyudhāni ca / rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ // 2.61.3 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān / idaṃ tv atikṛtaṃ manye draupadī yatra paṇyate // 2.61.4 eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ / tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ // 2.61.5 asyāḥ kṛte manyur ayaṃ tvayi rājan nipātyate / bāhū te saṃpradhakṣyāmi sahadevāgnim ānaya // 2.61.6 na purā bhīmasena tvam īdṛśīr vaditā giraḥ / parais te nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam // 2.61.7 na sakāmāḥ pare kāryā dharmam evācarottamam / bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati // 2.61.8 āhūto hi parai rājā kṣātradharmam anusmaran / dīvyate parakāmena tan naḥ kīrtikaraṃ mahat // 2.61.9 evam asmikṛtaṃ vidyāṃ yady asyāhaṃ dhanaṃjaya / dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva // 2.61.10 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ / kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt // 2.61.11 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ / avivekena vākyasya narakaḥ sadya eva naḥ // 2.61.12 bhīṣmaś ca dhṛtarāṣṭraś ca kuruvṛddhatamāv ubhau / sametya nāhatuḥ kiṃ cid viduraś ca mahāmatiḥ // 2.61.13 bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca / ata etāv api praśnaṃ nāhatur dvijasattamau // 2.61.14 ye tv anye pṛthivīpālāḥ sametāḥ sarvato diśaḥ / kāmakrodhau samutsṛjya te bruvantu yathāmati // 2.61.15 yad idaṃ draupadī vākyam uktavaty asakṛc chubhā / vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram // 2.61.16 evaṃ sa bahuśaḥ sarvān uktavāṃs tān sabhāsadaḥ / na ca te pṛthivīpālās tam ūcuḥ sādhv asādhu vā // 2.61.17 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn / pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt // 2.61.18 vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃ cana / manye nyāyyaṃ yad atrāhaṃ tad dhi vakṣyāmi kauravāḥ // 2.61.19 catvāry āhur naraśreṣṭhā vyasanāni mahīkṣitām / mṛgayāṃ pānam akṣāṃś ca grāmye caivātisaktatām // 2.61.20 eteṣu hi naraḥ sakto dharmam utsṛjya vartate / tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate // 2.61.21 tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam / samāhūtena kitavair āsthito draupadīpaṇaḥ // 2.61.22 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā / jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ // 2.61.23 iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā / etat sarvaṃ vicāryāhaṃ manye na vijitām imām // 2.61.24 etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata / vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām // 2.61.25 tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ / pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt // 2.61.26 dṛśyante vai vikarṇe hi vaikṛtāni bahūny api / tajjas tasya vināśāya yathāgnir araṇiprajaḥ // 2.61.27 ete na kiṃ cid apy āhuś codyamānāpi kṛṣṇayā / dharmeṇa vijitāṃ manye manyante drupadātmajām // 2.61.28 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase / yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam // 2.61.29 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara / yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ // 2.61.30 kathaṃ hy avijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja / yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ // 2.61.31 abhyantarā ca sarvasve draupadī bharatarṣabha / evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham // 2.61.32 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ / bhavaty avijitā kena hetunaiṣā matā tava // 2.61.33 manyase vā sabhām etām ānītām ekavāsasam / adharmeṇeti tatrāpi śṛṇu me vākyam uttaram // 2.61.34 eko bhartā striyā devair vihitaḥ kurunandana / iyaṃ tv anekavaśagā bandhakīti viniścitā // 2.61.35 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ / ekāmbaradharatvaṃ vāpy atha vāpi vivastratā // 2.61.36 yac caiṣāṃ draviṇaṃ kiṃ cid yā caiṣā ye ca pāṇḍavāḥ / saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu // 2.61.37 duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ / pāṇḍavānāṃ ca vāsāṃsi draupadyāś cāpy upāhara // 2.61.38 tac chrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata / avakīryottarīyāṇi sabhāyāṃ samupāviśan // 2.61.39 tato duḥśāsano rājan draupadyā vasanaṃ balāt / sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame // 2.61.40 ākṛṣyamāṇe vasane draupadyās tu viśāṃ pate / tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ // 2.61.41 tato halahalāśabdas tatrāsīd ghoranisvanaḥ / tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām // 2.61.42 śaśāpa tatra bhīmas tu rājamadhye mahāsvanaḥ / krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam // 2.61.43 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ / noktapūrvaṃ narair anyair na cānyo yad vadiṣyati // 2.61.44 yady etad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ / pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām // 2.61.45 asya pāpasya durjāter bhāratāpasadasya ca / na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi // 2.61.46 tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam / pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam // 2.61.47 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ / tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat // 2.61.48 dhikśabdas tu tatas tatra samabhūl lomaharṣaṇaḥ / sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃs tadā // 2.61.49 na vibruvanti kauravyāḥ praśnam etam iti sma ha / sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan // 2.61.50 tato bāhū samucchritya nivārya ca sabhāsadaḥ / viduraḥ sarvadharmajña idaṃ vacanam abravīt // 2.61.51 draupadī praśnam uktvaivaṃ roravīti hy anāthavat / na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate // 2.61.52 sabhāṃ prapadyate hy ārtaḥ prajvalann iva havyavāṭ / taṃ vai satyena dharmeṇa sabhyāḥ praśamayanty uta // 2.61.53 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ / vibrūyus tatra te praśnaṃ kāmakrodhavaśātigāḥ // 2.61.54 vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ / bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati // 2.61.55 yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ / anṛte yā phalāvāptis tasyāḥ so 'rdhaṃ samaśnute // 2.61.56 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ / anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niścayaḥ // 2.61.57 atrāpy udāharantīmam itihāsaṃ purātanam / prahlādasya ca saṃvādaṃ muner āṅgirasasya ca // 2.61.58 prahlādo nāma daityendras tasya putro virocanaḥ / kanyāhetor āṅgirasaṃ sudhanvānam upādravat // 2.61.59 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā / tayor devanam atrāsīt prāṇayor iti naḥ śrutam // 2.61.60 tayoḥ praśnavivādo 'bhūt prahlādaṃ tāv apṛcchatām / jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā // 2.61.61 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat / taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan // 2.61.62 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi / śatadhā te śiro vajrī vajreṇa prahariṣyati // 2.61.63 sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat / jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam // 2.61.64 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca / brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu // 2.61.65 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet / ke vai tasya pare lokās tan mamācakṣva pṛcchataḥ // 2.61.66 jānan na vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt / sahasraṃ vāruṇān pāśān ātmani pratimuñcati // 2.61.67 tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate / tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā // 2.61.68 viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate / na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ // 2.61.69 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu / pādaś caiva sabhāsatsu ye na nindanti ninditam // 2.61.70 anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ / eno gacchati kartāraṃ nindārho yatra nindyate // 2.61.71 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate / iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān // 2.61.72 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat / ṛṇinaṃ prati yac caiva rājñā grastasya cāpi yat // 2.61.73 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat / adhyūḍhāyāś ca yad duḥkhaṃ sākṣibhir vihatasya ca // 2.61.74 etāni vai samāny āhur duḥkhāni tridaśeśvarāḥ / tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan // 2.61.75 samakṣadarśanāt sākṣyaṃ śravaṇāc ceti dhāraṇāt / tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate // 2.61.76 kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt / śreyān sudhanvā tvatto vai mattaḥ śreyāṃs tathāṅgirāḥ // 2.61.77 mātā sudhanvanaś cāpi śreyasī mātṛtas tava / virocana sudhanvāyaṃ prāṇānām īśvaras tava // 2.61.78 putrasnehaṃ parityajya yas tvaṃ dharme pratiṣṭhitaḥ / anujānāmi te putraṃ jīvatv eṣa śataṃ samāḥ // 2.61.79 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ / yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param // 2.61.80 vidurasya vacaḥ śrutvā nocuḥ kiṃ cana pārthivāḥ / karṇo duḥśāsanaṃ tv āha kṛṣṇāṃ dāsīṃ gṛhān naya // 2.61.81 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān / duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm // 2.61.82 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram / vihvalāsmi kṛtānena karṣatā balinā balāt // 2.62.1 abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi / na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā // 2.62.2 sā tena ca samuddhūtā duḥkhena ca tapasvinī / patitā vilalāpedaṃ sabhāyām atathocitā // 2.62.3 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ / na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā // 2.62.4 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe / sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi // 2.62.5 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe / spṛśyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā // 2.62.6 mṛṣyante kuravaś ceme manye kālasya paryayam / snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm // 2.62.7 kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā / sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām // 2.62.8 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam / sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ // 2.62.9 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī / vāsudevasya ca sakhī pārthivānāṃ sabhām iyām // 2.62.10 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām / brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ // 2.62.11 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ / kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ // 2.62.12 jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ / tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ // 2.62.13 uktavān asmi kalyāṇi dharmasya tu parāṃ gatim / loke na śakyate gantum api viprair mahātmabhiḥ // 2.62.14 balavāṃs tu yathā dharmaṃ loke paśyati pūruṣaḥ / sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ // 2.62.15 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt / sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt // 2.62.16 nūnam antaḥ kulasyāsya bhavitā nacirād iva / tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ // 2.62.17 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam / dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā // 2.62.18 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam / yat kṛcchram api saṃprāptā dharmam evānvavekṣase // 2.62.19 ete droṇādayaś caiva vṛddhā dharmavido janāḥ / śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ // 2.62.20 yudhiṣṭhiras tu praśne 'smin pramāṇam iti me matiḥ / ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati // 2.62.21 tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām / nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ // 2.62.22 dṛṣṭvā tu tān pārthivaputrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ / smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm // 2.62.23 tiṣṭhatv ayaṃ praśna udārasattve; bhīme 'rjune sahadeve tathaiva / patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvatprasūtam // 2.62.24 anīśvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ / kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt // 2.62.25 dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ / īśo vā te yady anīśo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva // 2.62.26 sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva / na vibruvanty āryasattvā yathāvat; patīṃś ca te samavekṣyālpabhāgyān // 2.62.27 tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ / celāvedhāṃś cāpi cakrur nadanto; hā hety āsīd api caivātra nādaḥ // 2.62.28 sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ // 2.62.28.2 yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ / kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ // 2.62.29 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ / bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ // 2.62.30 tasminn uparate śabde bhīmaseno 'bravīd idam / pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam // 2.62.31 yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ / na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi // 2.62.32 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ / manyate jitam ātmānaṃ yady eṣa vijitā vayam // 2.62.33 na hi mucyeta jīvan me padā bhūmim upaspṛśan / martyadharmā parāmṛśya pāñcālyā mūrdhajān imān // 2.62.34 paśyadhvam āyatau vṛttau bhujau me parighāv iva / naitayor antaraṃ prāpya mucyetāpi śatakratuḥ // 2.62.35 dharmapāśasitas tv evaṃ nādhigacchāmi saṃkaṭam / gauraveṇa niruddhaś ca nigrahād arjunasya ca // 2.62.36 dharmarājanisṛṣṭas tu siṃhaḥ kṣudramṛgān iva / dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ // 2.62.37 tam uvāca tadā bhīṣmo droṇo vidura eva ca / kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi // 2.62.38 trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī / dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī // 2.63.1 praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma / īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ // 2.63.2 anyaṃ vṛṇīṣva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena / anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu // 2.63.3 parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca / dāsībhūtā praviśa yājñaseni; parājitās te patayo na santi // 2.63.4 prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ / pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu // 2.63.5 tad vai śrutvā bhīmaseno 'tyamarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ / rājānugo dharmapāśānubaddho; dahann ivainaṃ kopaviraktadṛṣṭiḥ // 2.63.6 nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ / kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra // 2.63.7 rādheyasya vacaḥ śrutvā rājā duryodhanas tadā / yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam // 2.63.8 bhīmārjunau yamau caiva sthitau te nṛpa śāsane / praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase // 2.63.9 evam uktvā sa kaunteyam apohya vasanaṃ svakam / smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ // 2.63.10 kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam / gajahastapratīkāśaṃ vajrapratimagauravam // 2.63.11 abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva / draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat // 2.63.12 vṛkodaras tad ālokya netre utphālya lohite / provāca rājamadhye taṃ sabhāṃ viśrāvayann iva // 2.63.13 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ / yady etam ūruṃ gadayā na bhindyāṃ te mahāhave // 2.63.14 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ / vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ // 2.63.15 paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt / daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi // 2.63.16 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām / yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti // 2.63.17 imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet / imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā // 2.63.18 svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ / gāndhāriputrasya vaco niśamya; dharmād asmāt kuravo māpayāta // 2.63.19 bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva / yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni // 2.63.20 īśo rājā pūrvam āsīd glahe naḥ; kuntīputro dharmarājo mahātmā / īśas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva // 2.63.21 tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre / taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ // 2.63.22 taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca / bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ // 2.63.23 tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe / nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe // 2.63.24 hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām / striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm // 2.63.25 evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt / kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhiḥ // 2.63.26 varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi / vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī // 2.63.27 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha / sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ // 2.63.28 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ / eṣa vai dāsaputreti prativindhyaṃ tam āgatam // 2.63.29 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit / lālito dāsaputratvaṃ paśyan naśyed dhi bhārata // 2.63.30 dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām / mano hi me vitarati naikaṃ tvaṃ varam arhasi // 2.63.31 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau / nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam // 2.63.32 tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā / tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī // 2.63.33 lobho dharmasya nāśāya bhagavan nāham utsahe / anarhā varam ādātuṃ tṛtīyaṃ rājasattama // 2.63.34 ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau / trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ // 2.63.35 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama / vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā // 2.63.36 yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ / tāsām etādṛśaṃ karma na kasyāṃ cana śuśrumaḥ // 2.64.1 krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati / draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat // 2.64.2 aplave 'mbhasi magnānām apratiṣṭhe nimajjatām / pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat // 2.64.3 tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ / strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ // 2.64.4 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt / apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tataḥ // 2.64.5 amedhye vai gataprāṇe śūnye jñātibhir ujjhite / dehe tritayam evaitat puruṣasyopajāyate // 2.64.6 tan no jyotir abhihataṃ dārāṇām abhimarśanāt / dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam // 2.64.7 na caivoktā na cānuktā hīnataḥ paruṣā giraḥ / bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ // 2.64.8 smaranti sukṛtāny eva na vairāṇi kṛtāni ca / santaḥ prativijānanto labdhvā pratyayam ātmanaḥ // 2.64.9 ihaivaitāṃs turā sarvān hanmi śatrūn samāgatān / atha niṣkramya rājendra samūlān kṛndhi bhārata // 2.64.10 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata / adyaivaitān nihanmīha praśādhi vasudhām imām // 2.64.11 ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ / mṛgamadhye yathā siṃho muhuḥ parigham aikṣata // 2.64.12 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā / svidyate ca mahābāhur antardāhena vīryavān // 2.64.13 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa / sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata // 2.64.14 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tan mukham / yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇaḥ // 2.64.15 yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam / maivam ity abravīc cainaṃ joṣam āssveti bhārata // 2.64.16 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam / pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ // 2.64.17 rājan kiṃ karavāmas te praśādhy asmāṃs tvam īśvaraḥ / nityaṃ hi sthātum icchāmas tava bhārata śāsane // 2.65.1 ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata / anujñātāḥ sahadhanāḥ svarājyam anuśāsata // 2.65.2 idaṃ tv evāvaboddhavyaṃ vṛddhasya mama śāsanam / dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param // 2.65.3 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira / vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā // 2.65.4 yato buddhis tataḥ śāntiḥ praśamaṃ gaccha bhārata / nādārau kramate śastraṃ dārau śastraṃ nipātyate // 2.65.5 na vairāṇy abhijānanti guṇān paśyanti nāguṇān / virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ // 2.65.6 saṃvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ / pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram // 2.65.7 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ / pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ // 2.65.8 smaranti sukṛtāny eva na vairāṇi kṛtāny api / santaḥ prativijānanto labdhvā pratyayam ātmanaḥ // 2.65.9 tathācaritam āryeṇa tvayāsmin satsamāgame / duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ // 2.65.10 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam / upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata // 2.65.11 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam / mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam // 2.65.12 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā / mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ // 2.65.13 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ / śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ // 2.65.14 ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa / bhrātṛbhis te 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ // 2.65.15 ity ukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ / kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha // 2.65.16 te rathān meghasaṃkāśān āsthāya saha kṛṣṇayā / prayayur hṛṣṭamanasa indraprasthaṃ purottamam // 2.65.17 anujñātāṃs tān viditvā saratnadhanasaṃcayān / pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīn manas tadā // 2.66.1 anujñātāṃs tān viditvā dhṛtarāṣṭreṇa dhīmatā / rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati // 2.66.2 duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha / duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt // 2.66.3 duḥkhenaitat samānītaṃ sthaviro nāśayaty asau / śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ // 2.66.4 atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ / mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ // 2.66.5 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan // 2.66.6 na tvayedaṃ śrutaṃ rājan yaj jagāda bṛhaspatiḥ / śakrasya nītiṃ pravadan vidvān devapurohitaḥ // 2.66.7 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa / purā yuddhād balād vāpi prakurvanti tavāhitam // 2.66.8 te vayaṃ pāṇḍavadhanaiḥ sarvān saṃpūjya pārthivān / yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati // 2.66.9 ahīn āśīviṣān kruddhān daṃśāya samupasthitān / kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati // 2.66.10 āttaśastrā rathagatāḥ kupitās tāta pāṇḍavāḥ / niḥśeṣaṃ naḥ kariṣyanti kruddhā hy āśīviṣā yathā // 2.66.11 saṃnaddho hy arjuno yāti vivṛtya parameṣudhī / gāṇḍīvaṃ muhur ādatte niḥśvasaṃś ca nirīkṣate // 2.66.12 gadāṃ gurvīṃ samudyamya tvaritaś ca vṛkodaraḥ / svarathaṃ yojayitvāśu niryāta iti naḥ śrutam // 2.66.13 nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam / sahadevaś ca rājā ca cakrur ākāram iṅgitaiḥ // 2.66.14 te tv āsthāya rathān sarve bahuśastraparicchadān / abhighnanto rathavrātān senāyogāya niryayuḥ // 2.66.15 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te / draupadyāś ca parikleśaṃ kas teṣāṃ kṣantum arhati // 2.66.16 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ / evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha // 2.66.17 te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ / praviśema mahāraṇyam ajinaiḥ prativāsitāḥ // 2.66.18 trayodaśaṃ ca sajane ajñātāḥ parivatsaram / jñātāś ca punar anyāni vane varṣāṇi dvādaśa // 2.66.19 nivasema vayaṃ te vā tathā dyūtaṃ pravartatām / akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ // 2.66.20 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha / ayaṃ hi śakunir veda savidyām akṣasaṃpadam // 2.66.21 dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca / sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam // 2.66.22 te ca trayodaśe varṣe pārayiṣyanti ced vratam / jeṣyāmas tān vayaṃ rājan rocatāṃ te paraṃtapa // 2.66.23 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api / āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ // 2.66.24 tato droṇaḥ somadatto bāhlīkaś ca mahārathaḥ / viduro droṇaputraś ca vaiśyāputraś ca vīryavān // 2.66.25 bhūriśravāḥ śāṃtanavo vikarṇaś ca mahārathaḥ / mā dyūtam ity abhāṣanta śamo 'stv iti ca sarvaśaḥ // 2.66.26 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām / akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ // 2.66.27 athābravīn mahārāja dhṛtarāṣṭraṃ janeśvaram / putrahārdād dharmayuktaṃ gāndhārī śokakarśitā // 2.66.28 jāte duryodhane kṣattā mahāmatir abhāṣata / nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ // 2.66.29 vyanadaj jātamātro hi gomāyur iva bhārata / anto nūnaṃ kulasyāsya kuravas tan nibodhata // 2.66.30 mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho / mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi // 2.66.31 baddhaṃ setuṃ ko nu bhindyād dhamec chāntaṃ ca pāvakam / śame dhṛtān punaḥ pārthān kopayet ko nu bhārata // 2.66.32 smarantaṃ tvām ājamīḍha smārayiṣyāmy ahaṃ punaḥ / śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā // 2.66.33 na vai vṛddho bālamatir bhaved rājan kathaṃ cana / tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ // 2.66.34 śamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā / pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān // 2.66.35 athābravīn mahārājo gāndhārīṃ dharmadarśinīm / antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum // 2.66.36 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ / punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha // 2.66.37 tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram / uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ // 2.67.1 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira / ehi pāṇḍava dīvyeti pitā tvām āha bhārata // 2.67.2 dhātur niyogād bhūtāni prāpnuvanti śubhāśubham / na nivṛttis tayor asti devitavyaṃ punar yadi // 2.67.3 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca / jānann api kṣayakaraṃ nātikramitum utsahe // 2.67.4 iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ / jānaṃś ca śakuner māyāṃ pārtho dyūtam iyāt punaḥ // 2.67.5 viviśus te sabhāṃ tāṃ tu punar eva mahārathāḥ / vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ // 2.67.6 yathopajoṣam āsīnāḥ punardyūtapravṛttaye / sarvalokavināśāya daivenopanipīḍitāḥ // 2.67.7 amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat / mahādhanaṃ glahaṃ tv ekaṃ śṛṇu me bharatarṣabha // 2.67.8 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ / praviśema mahāraṇyaṃ rauravājinavāsasaḥ // 2.67.9 trayodaśaṃ ca sajane ajñātāḥ parivatsaram / jñātāś ca punar anyāni vane varṣāṇi dvādaśa // 2.67.10 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa / vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ // 2.67.11 trayodaśe ca nirvṛtte punar eva yathocitam / svarājyaṃ pratipattavyam itarair atha vetaraiḥ // 2.67.12 anena vyavasāyena sahāsmābhir yudhiṣṭhira / akṣān uptvā punardyūtam ehi dīvyasva bhārata // 2.67.13 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam / buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ // 2.67.14 janapravādān subahūn iti śṛṇvan narādhipaḥ / hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ // 2.67.15 jānann api mahābuddhiḥ punardyūtam avartayat / apy ayaṃ na vināśaḥ syāt kurūṇām iti cintayan // 2.67.16 kathaṃ vai madvidho rājā svadharmam anupālayan / āhūto vinivarteta dīvyāmi śakune tvayā // 2.67.17 gavāśvaṃ bahudhenūkam aparyantam ajāvikam / gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ // 2.67.18 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ / yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ // 2.67.19 anena vyavasāyena dīvyāma bharatarṣabha / samutkṣepeṇa caikena vanavāsāya bhārata // 2.67.20 pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ / jitam ity eva śakunir yudhiṣṭhiram abhāṣata // 2.67.21 vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ / ajināny uttarīyāṇi jagṛhuś ca yathākramam // 2.68.1 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān / prasthitān vanavāsāya tato duḥśāsano 'bravīt // 2.68.2 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ / parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ // 2.68.3 adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ / guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ // 2.68.4 narakaṃ pātitāḥ pārthā dīrghakālam anantakam / sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ // 2.68.5 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ / te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ // 2.68.6 citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti / nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ // 2.68.7 na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā / jñāsyanti te ''tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ // 2.68.8 ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ / adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām // 2.68.9 mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya / akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ // 2.68.10 sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān / kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi // 2.68.11 ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ / eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam // 2.68.12 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ / tathaiva pāṇḍavāḥ sarve yathā kākayavā api // 2.68.13 kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya / evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putraḥ // 2.68.14 tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt / uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam // 2.68.15 krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase / gāndhāravidyayā hi tvaṃ rājamadhye vikatthase // 2.68.16 yathā tudasi marmāṇi vākśarair iha no bhṛśam / tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge // 2.68.17 ye ca tvām anuvartante kāmalobhavaśānugāḥ / goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam // 2.68.18 evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma / madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ // 2.68.19 nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā / nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati // 2.68.20 mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ / yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe // 2.68.21 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām / śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ // 2.68.22 tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt / gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ // 2.68.23 naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ / śīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha // 2.68.24 etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī / rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ // 2.68.25 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ / śakuniṃ cākṣakitavaṃ sahadevo haniṣyati // 2.68.26 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ / satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati // 2.68.27 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi / śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale // 2.68.28 vākyaśūrasya caivāsya paruṣasya durātmanaḥ / duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva // 2.68.29 naiva vācā vyavasitaṃ bhīma vijñāyate satām / itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati // 2.68.30 duryodhanasya karṇasya śakuneś ca durātmanaḥ / duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam // 2.68.31 asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām / bhīmasena niyogāt te hantāhaṃ karṇam āhave // 2.68.32 arjunaḥ pratijānīte bhīmasya priyakāmyayā / karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ // 2.68.33 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ / tāṃś ca sarvāñ śitair bāṇair netāsmi yamasādanam // 2.68.34 caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ / śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi // 2.68.35 na pradāsyati ced rājyam ito varṣe caturdaśe / duryodhano hi satkṛtya satyam etad bhaviṣyati // 2.68.36 ity uktavati pārthe tu śrīmān mādravatīsutaḥ / pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān // 2.68.37 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt / krodhasaṃraktanayano niḥśvasann iva pannagaḥ // 2.68.38 akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara / naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ // 2.68.39 yathā caivoktavān bhīmas tvām uddiśya sabāndhavam / kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ // 2.68.40 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam / yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala // 2.68.41 sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate / darśanīyatamo nṝṇām idaṃ vacanam abravīt // 2.68.42 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ / yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye // 2.68.43 tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān / darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam // 2.68.44 nideśād dharmarājasya draupadyāḥ padavīṃ caran / nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva // 2.68.45 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ / pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman // 2.68.46 āmantrayāmi bharatāṃs tathā vṛddhaṃ pitāmaham / rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam // 2.69.1 droṇaṃ kṛpaṃ nṛpāṃś cānyān aśvatthāmānam eva ca / viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃś ca sarvaśaḥ // 2.69.2 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ / sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ // 2.69.3 na ca kiṃ cit tadocus te hriyā santo yudhiṣṭhiram / manobhir eva kalyāṇaṃ dadhyus te tasya dhīmataḥ // 2.69.4 āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati / sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā // 2.69.5 iha vatsyati kalyāṇī satkṛtā mama veśmani / iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ // 2.69.6 yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha / nādharmeṇa jitaḥ kaś cid vyathate vai parājayāt // 2.69.7 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ / hantārīṇāṃ bhīmaseno nakulas tv arthasaṃgrahī // 2.69.8 saṃyantā sahadevas tu dhaumyo brahmaviduttamaḥ / dharmārthakuśalā caiva draupadī dharmacāriṇī // 2.69.9 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ / parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha // 2.69.10 eṣa vai sarvakalyāṇaḥ samādhis tava bhārata / nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta // 2.69.11 himavaty anuśiṣṭo 'si merusāvarṇinā purā / dvaipāyanena kṛṣṇena nagare vāraṇāvate // 2.69.12 bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā / aśrauṣīr asitasyāpi maharṣer añjanaṃ prati // 2.69.13 draṣṭā sadā nāradasya dhaumyas te 'yaṃ purohitaḥ / mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām // 2.69.14 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava / śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā // 2.69.15 aindre jaye dhṛtamanā yāmye kopavidhāraṇe / visarge caiva kaubere vāruṇe caiva saṃyame // 2.69.16 ātmapradānaṃ saumyatvam adbhyaś caivopajīvanam / bhūmeḥ kṣamā ca tejaś ca samagraṃ sūryamaṇḍalāt // 2.69.17 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaś cātmasaṃbhavam / agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān // 2.69.18 āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ / yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira // 2.69.19 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata / kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam // 2.69.20 evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ / bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ // 2.69.21 tasmin saṃprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm / āpṛcchad bhṛśaduḥkhārtā yāś cānyās tatra yoṣitaḥ // 2.70.1 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā / tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat // 2.70.2 kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm / śokavihvalayā vācā kṛcchrād vacanam abravīt // 2.70.3 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat / strīdharmāṇām abhijñāsi śīlācāravatī tathā // 2.70.4 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite / sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam // 2.70.5 sabhāgyāḥ kuravaś ceme ye na dagdhās tvayānaghe / ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā // 2.70.6 bhāviny arthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate / gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi // 2.70.7 sahadevaś ca me putraḥ sadāvekṣyo vane vasan / yathedaṃ vyasanaṃ prāpya nāsya sīden mahan manaḥ // 2.70.8 tathety uktvā tu sā devī sravannetrajalāvilā / śoṇitāktaikavasanā muktakeśy abhiniryayau // 2.70.9 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm / athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ // 2.70.10 rurucarmāvṛtatanūn hriyā kiṃ cid avāṅmukhān / paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiś cānuśocitān // 2.70.11 tadavasthān sutān sarvān upasṛtyātivatsalā / sasvajānāvadac chokāt tat tad vilapatī bahu // 2.70.12 kathaṃ saddharmacāritravṛttasthitivibhūṣitān / akṣudrān dṛḍhabhaktāṃś ca daivatejyāparān sadā // 2.70.13 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ / kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā // 2.70.14 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam / duḥkhāyāsabhujo 'tyarthaṃ yuktān apy uttamair guṇaiḥ // 2.70.15 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ / vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ // 2.70.16 yady etad aham ajñāsyaṃ vanavāso hi vo dhruvam / śataśṛṅgān mṛte pāṇḍau nāgamiṣyaṃ gajāhvayam // 2.70.17 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā / yaḥ putrādhim asaṃprāpya svargecchām akarot priyām // 2.70.18 dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim / manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi // 2.70.19 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā / jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm // 2.70.20 evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca / pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ // 2.70.21 vidurādayaś ca tām ārtāṃ kuntīm āśvāsya hetubhiḥ / prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ // 2.70.22 rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ / kṣattuḥ saṃpreṣayām āsa śīghram āgamyatām iti // 2.70.23 tato jagāma viduro dhṛtarāṣṭraniveśanam / taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ // 2.70.24 kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ / bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau // 2.71.1 dhaumyaś caiva kathaṃ kṣattar draupadī vā tapasvinī / śrotum icchāmy ahaṃ sarvaṃ teṣām aṅgaviceṣṭitam // 2.71.2 vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ / bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ // 2.71.3 sikatā vapan savyasācī rājānam anugacchati / mādrīputraḥ sahadevo mukham ālipya gacchati // 2.71.4 pāṃsūpaliptasarvāṅgo nakulaś cittavihvalaḥ / darśanīyatamo loke rājānam anugacchati // 2.71.5 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā / darśanīyā prarudatī rājānam anugacchati // 2.71.6 dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate / gāyan gacchati mārgeṣu kuśān ādāya pāṇinā // 2.71.7 vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ / tan mamācakṣva vidura kasmād evaṃ vrajanti te // 2.71.8 nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca / na dharmāc calate buddhir dharmarājasya dhīmataḥ // 2.71.9 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata / nikṛtyā krodhasaṃtapto nonmīlayati locane // 2.71.10 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā / sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ // 2.71.11 yathā ca bhīmo vrajati tan me nigadataḥ śṛṇu / bāhvor bale nāsti samo mameti bharatarṣabha // 2.71.12 bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati / bāhū darśayamāno hi bāhudraviṇadarpitaḥ // 2.71.13 cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ // 2.71.13.2 pradiśañ śarasaṃpātān kuntīputro 'rjunas tadā / sikatā vapan savyasācī rājānam anugacchati // 2.71.14 asaktāḥ sikatās tasya yathā saṃprati bhārata / asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu // 2.71.15 na me kaś cid vijānīyān mukham adyeti bhārata / mukham ālipya tenāsau sahadevo 'pi gacchati // 2.71.16 nāhaṃ manāṃsy ādadeyaṃ mārge strīṇām iti prabho / pāṃsūpacitasarvāṅgo nakulas tena gacchati // 2.71.17 ekavastrā tu rudatī muktakeśī rajasvalā / śoṇitāktārdravasanā draupadī vākyam abravīt // 2.71.18 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe / hatapatyo hatasutā hatabandhujanapriyāḥ // 2.71.19 bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ / evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam // 2.71.20 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ / sāmāni gāyan yāmyāni purato yāti bhārata // 2.71.21 hateṣu bhārateṣv ājau kurūṇāṃ guravas tadā / evaṃ sāmāni gāsyantīty uktvā dhaumyo 'pi gacchati // 2.71.22 hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam / iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ // 2.71.23 evam ākāraliṅgais te vyavasāyaṃ manogatam / kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ // 2.71.24 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt / anabhre vidyutaś cāsan bhūmiś ca samakampata // 2.71.25 rāhur agrasad ādityam aparvaṇi viśāṃ pate / ulkā cāpy apasavyaṃ tu puraṃ kṛtvā vyaśīryata // 2.71.26 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ / devāyatanacaityeṣu prākārāṭṭālakeṣu ca // 2.71.27 evam ete mahotpātā vanaṃ gacchati pāṇḍave / bhāratānām abhāvāya rājan durmantrite tava // 2.71.28 nāradaś ca sabhāmadhye kurūṇām agrataḥ sthitaḥ / maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha // 2.71.29 itaś caturdaśe varṣe vinaṅkṣyantīha kauravāḥ / duryodhanāparādhena bhīmārjunabalena ca // 2.71.30 ity uktvā divam ākramya kṣipram antaradhīyata / brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ // 2.71.31 tato duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ / droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan // 2.71.32 athābravīt tato droṇo duryodhanam amarṣaṇam / duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān // 2.71.33 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ / ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam // 2.71.34 gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān / notsahe samabhityaktuṃ daivamūlam ataḥ param // 2.71.35 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ / te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ // 2.71.36 caritabrahmacaryāś ca krodhāmarṣavaśānugāḥ / vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ // 2.71.37 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe / putrārtham ayajat krodhād vadhāya mama bhārata // 2.71.38 yājopayājatapasā putraṃ lebhe sa pāvakāt / dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām // 2.71.39 jvālāvarṇo devadatto dhanuṣmān kavacī śarī / martyadharmatayā tasmād iti māṃ bhayam āviśat // 2.71.40 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ / sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ // 2.71.41 madvadhāya śruto hy eṣa loke cāpy ativiśrutaḥ / nūnaṃ so 'yam anuprāptas tvatkṛte kālaparyayaḥ // 2.71.42 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam / muhūrtaṃ sukham evaitat tālacchāyeva haimanī // 2.71.43 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca / itaś caturdaśe varṣe mahat prāpsyatha vaiśasam // 2.71.44 duryodhana niśamyaitat pratipadya yathecchasi / sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase // 2.71.45 droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam / samyag āha guruḥ kṣattar upāvartaya pāṇḍavān // 2.71.46 yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ / saśastrarathapādātā bhogavantaś ca putrakāḥ // 2.71.47 vanaṃ gateṣu pārtheṣu nirjiteṣu durodare / dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat // 2.72.1 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram / niḥśvasantam anekāgram iti hovāca saṃjayaḥ // 2.72.2 avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa / pravrājya pāṇḍavān rājyād rājan kim anuśocasi // 2.72.3 aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati / pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ // 2.72.4 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati / vināśaḥ sarvalokasya sānubandho bhaviṣyati // 2.72.5 vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca / pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm // 2.72.6 prāhiṇod ānayeheti putro duryodhanas tava / sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam // 2.72.7 yasmai devāḥ prayacchanti puruṣāya parābhavam / buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati // 2.72.8 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite / anayo nayasaṃkāśo hṛdayān nāpasarpati // 2.72.9 anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ / uttiṣṭhanti vināśānte naraṃ tac cāsya rocate // 2.72.10 na kālo daṇḍam udyamya śiraḥ kṛntati kasya cit / kālasya balam etāvad viparītārthadarśanam // 2.72.11 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam / pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm // 2.72.12 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm / ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm // 2.72.13 paryānayet sabhāmadhyam ṛte durdyūtadevinam / strīdharmiṇīṃ varārohāṃ śoṇitena samukṣitām // 2.72.14 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm / hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ // 2.72.15 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān / dharmapāśaparikṣiptān aśaktān iva vikrame // 2.72.16 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi / duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām // 2.72.17 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī / api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya // 2.72.18 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ / prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām // 2.72.19 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ / brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe // 2.72.20 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt / divolkāś cāpatan ghorā rāhuś cārkam upāgrasat // 2.72.21 aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam // 2.72.21.2 tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ / dhvajāś ca vyavaśīryanta bharatānām abhūtaye // 2.72.22 duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ / tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam // 2.72.23 prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya / kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ // 2.72.24 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ / varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati // 2.72.25 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ / sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham // 2.72.26 athābravīn mahāprājño viduraḥ sarvadharmavit / etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā // 2.72.27 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā / pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati // 2.72.28 tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ / vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ // 2.72.29 tena satyābhisaṃdhena vāsudevena rakṣitāḥ / āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ // 2.72.30 teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ / āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ // 2.72.31 tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ / gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ // 2.72.32 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ / kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān // 2.72.33 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ / bāhupraharaṇenaiva bhīmena nihato yudhi // 2.72.34 tasya te śama evāstu pāṇḍavair bharatarṣabha / ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā // 2.72.35 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ / uktavān na gṛhītaṃ ca mayā putrahitepsayā // 2.72.36 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ / dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama // 3.1.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam / kim akurvanta kauravyā mama pūrvapitāmahāḥ // 3.1.2 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ / vane vijahrire pārthāḥ śakrapratimatejasaḥ // 3.1.3 ke cainān anvavartanta prāptān vyasanam uttamam / kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām // 3.1.4 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām / vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām // 3.1.5 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām / pativratā mahābhāgā satataṃ satyavādinī // 3.1.6 vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata // 3.1.6.2 etad ācakṣva me sarvaṃ vistareṇa tapodhana / śrotum icchāmi caritaṃ bhūridraviṇatejasām // 3.1.7 kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me // 3.1.7.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ / dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt // 3.1.8 vardhamānapuradvāreṇābhiniṣkramya te tadā / udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā // 3.1.9 indrasenādayaś cainān bhṛtyāḥ paricaturdaśa / rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ // 3.1.10 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ / garhayanto 'sakṛd bhīṣmaviduradroṇagautamān // 3.1.11 ūcur vigatasaṃtrāsāḥ samāgamya parasparam // 3.1.11.2 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ / yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ // 3.1.12 karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati // 3.1.12.2 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham / yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate // 3.1.13 duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ / arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ // 3.1.14 neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ / sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ // 3.1.15 sānukrośā mahātmāno vijitendriyaśatravaḥ / hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ // 3.1.16 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca / ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān // 3.1.17 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ / vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha // 3.1.18 adharmeṇa jitāñ śrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ / udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha // 3.1.19 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān / kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ // 3.1.20 śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ / śubhāśubhādhivāsena saṃsargaṃ kurute yathā // 3.1.21 vastram āpas tilān bhūmiṃ gandho vāsayate yathā / puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ // 3.1.22 mohajālasya yonir hi mūḍhair eva samāgamaḥ / ahany ahani dharmasya yoniḥ sādhusamāgamaḥ // 3.1.23 tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ / sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ // 3.1.24 yeṣāṃ trīṇy avadātāni yonir vidyā ca karma ca / tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī // 3.1.25 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu / puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt // 3.1.26 asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt / dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ // 3.1.27 buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt / madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ // 3.1.28 ye guṇāḥ kīrtitā loke dharmakāmārthasaṃbhavāḥ / lokācārātmasaṃbhūtā vedoktāḥ śiṣṭasaṃmatāḥ // 3.1.29 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ / icchāmo guṇavan madhye vastuṃ śreyo 'bhikāṅkṣiṇaḥ // 3.1.30 dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ / asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ // 3.1.31 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ / nānyathā tad dhi kartavyam asmatsnehānukampayā // 3.1.32 bhīṣmaḥ pitāmaho rājā viduro jananī ca me / suhṛjjanaś ca prāyo me nagare nāgasāhvaye // 3.1.33 te tv asmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ / yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ // 3.1.34 nivartatāgatā dūraṃ samāgamanaśāpitāḥ / svajane nyāsabhūte me kāryā snehānvitā matiḥ // 3.1.35 etad dhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam / sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati // 3.1.36 tathānumantritās tena dharmarājena tāḥ prajāḥ / cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ // 3.1.37 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ / akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān // 3.1.38 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ / prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam // 3.1.39 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ / ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci // 3.1.40 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ // 3.1.40.2 anujagmuś ca tatraitān snehāt ke cid dvijātayaḥ / sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ // 3.1.41 sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ // 3.1.41.2 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe / brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata // 3.1.42 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ / āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan // 3.1.43 prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām / vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ // 3.2.1 tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ // 3.2.1.2 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ / phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ // 3.2.2 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam / parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati // 3.2.3 brāhmaṇānāṃ parikleśo daivatāny api sādayet / kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ // 3.2.4 gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ / nārhathāsmān parityaktuṃ bhaktān saddharmadarśinaḥ // 3.2.5 anukampāṃ hi bhakteṣu daivatāny api kurvate / viśeṣato brāhmaṇeṣu sadācārāvalambiṣu // 3.2.6 mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ / sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām // 3.2.7 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā / ta ime śokajair duḥkhair bhrātaro me vimohitāḥ // 3.2.8 draupadyā viprakarṣeṇa rājyāpaharaṇena ca / duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe // 3.2.9 asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva / svayam āhṛtya vanyāni anuyāsyāmahe vayam // 3.2.10 anudhyānena japyena vidhāsyāmaḥ śivaṃ tava / kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane // 3.2.11 evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha / nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ // 3.2.12 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān / madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān // 3.2.13 ity uktvā sa nṛpaḥ śocan niṣasāda mahītale / tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ // 3.2.14 yoge sāṃkhye ca kuśalo rājānam idam abravīt // 3.2.14.2 śokasthānasahasrāṇi bhayasthānaśatāni ca / divase divase mūḍham āviśanti na paṇḍitam // 3.2.15 na hi jñānaviruddheṣu bahudoṣeṣu karmasu / śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ // 3.2.16 aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyovighātinīm / śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā // 3.2.17 arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca / śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ // 3.2.18 śrūyatāṃ cābhidhāsyāmi janakena yathā purā / ātmavyavasthānakarā gītāḥ ślokā mahātmanā // 3.2.19 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat / tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu // 3.2.20 vyādher aniṣṭasaṃsparśāc chramād iṣṭavivarjanāt / duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ saṃpravartate // 3.2.21 tad āśupratikārāc ca satataṃ cāvicintanāt / ādhivyādhipraśamanaṃ kriyāyogadvayena tu // 3.2.22 matimanto hy ato vaidyāḥ śamaṃ prāg eva kurvate / mānasasya priyākhyānaiḥ saṃbhogopanayair nṛṇām // 3.2.23 mānasena hi duḥkhena śarīram upatapyate / ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam // 3.2.24 mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā / praśānte mānase duḥkhe śārīram upaśāmyati // 3.2.25 manaso duḥkhamūlaṃ tu sneha ity upalabhyate / snehāt tu sajjate jantur duḥkhayogam upaiti ca // 3.2.26 snehamūlāni duḥkhāni snehajāni bhayāni ca / śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate // 3.2.27 snehāt karaṇarāgaś ca prajajñe vaiṣayas tathā / aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ // 3.2.28 koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet / dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet // 3.2.29 viprayoge na tu tyāgī doṣadarśī samāgamāt / virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ // 3.2.30 tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt / svaśarīrasamutthaṃ tu jñānena vinivartayet // 3.2.31 jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu / na teṣu sajjate snehaḥ padmapatreṣv ivodakam // 3.2.32 rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate / icchā saṃjāyate tasya tatas tṛṣṇā pravartate // 3.2.33 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām / adharmabahulā caiva ghorā pāpānubandhinī // 3.2.34 yā dustyajā durmatibhir yā na jīryati jīryataḥ / yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // 3.2.35 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām / vināśayati saṃbhūtā ayonija ivānalaḥ // 3.2.36 yathaidhaḥ svasamutthena vahninā nāśam ṛcchati / tathākṛtātmā lobhena sahajena vinaśyati // 3.2.37 rājataḥ salilād agneś corataḥ svajanād api / bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva // 3.2.38 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi / bhakṣyate salile matsyais tathā sarveṇa vittavān // 3.2.39 artha eva hi keṣāṃ cid anartho bhavitā nṛṇām / arthaśreyasi cāsakto na śreyo vindate naraḥ // 3.2.40 tasmād arthāgamāḥ sarve manomohavivardhanāḥ // 3.2.40.2 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca / arthajāni viduḥ prājñā duḥkhāny etāni dehinām // 3.2.41 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā / nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt // 3.2.42 arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ / duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet // 3.2.43 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ / anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham // 3.2.44 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ / anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ // 3.2.45 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ // 3.2.45.2 tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ / na hi saṃcayavān kaś cid dṛśyate nirupadravaḥ // 3.2.46 ataś ca dharmibhiḥ pumbhir anīhārthaḥ praśasyate / prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam // 3.2.47 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi / dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ // 3.2.48 nārthopabhogalipsārtham iyam arthepsutā mama / bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ // 3.2.49 kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame / bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām // 3.2.50 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate / tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā // 3.2.51 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā / satām etāni geheṣu nocchidyante kadā cana // 3.2.52 deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam / tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam // 3.2.53 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām / pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam // 3.2.54 aghihotram anaḍvāṃś ca jñātayo 'tithibāndhavāḥ / putradārabhṛtāś caiva nirdaheyur apūjitāḥ // 3.2.55 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn / na ca tat svayam aśnīyād vidhivad yan na nirvapet // 3.2.56 śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi / vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate // 3.2.57 vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ / vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam // 3.2.58 etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame / tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase // 3.2.59 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat / yenāpatrapate sādhur asādhus tena tuṣyati // 3.2.60 śiśnodarakṛte 'prājñaḥ karoti vighasaṃ bahu / moharāgasamākrānta indriyārthavaśānugaḥ // 3.2.61 hriyate budhyamāno 'pi naro hāribhir indriyaiḥ / vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ // 3.2.62 ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā / tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ // 3.2.63 mano yasyendriyagrāmaviṣayaṃ prati coditam / tasyautsukyaṃ saṃbhavati pravṛttiś copajāyate // 3.2.64 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ / viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat // 3.2.65 tato vihārair āhārair mohitaś ca viśāṃ pate / mahāmohamukhe magno nātmānam avabudhyate // 3.2.66 evaṃ patati saṃsāre tāsu tāsv iha yoniṣu / avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat // 3.2.67 brahmādiṣu tṛṇānteṣu hūteṣu parivartate / jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ // 3.2.68 abudhānāṃ gatis tv eṣā budhānām api me śṛṇu / ye dharme śreyasi ratā vimokṣaratayo janāḥ // 3.2.69 yad idaṃ vedavacanaṃ kuru karma tyajeti ca / tasmād dharmān imān sarvān nābhimānāt samācaret // 3.2.70 ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ / alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ // 3.2.71 tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ / kartavyam iti yat kāryaṃ nābhimānāt samācaret // 3.2.72 uttaro devayānas tu sadbhir ācaritaḥ sadā / aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret // 3.2.73 samyak saṃkalpasaṃbandhāt samyak cendriyanigrahāt / samyag vrataviśeṣāc ca samyak ca gurusevanāt // 3.2.74 samyag āhārayogāc ca samyak cādhyayanāgamāt / samyak karmopasaṃnyāsāt samyak cittanirodhanāt // 3.2.75 evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ // 3.2.75.2 rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ / rudrāḥ sādhyās tathādityā vasavo 'thāśvināv api // 3.2.76 yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ // 3.2.76.2 tathā tvam api kaunteya śamam āsthāya puṣkalam / tapasā siddhim anviccha yogasiddhiṃ ca bhārata // 3.2.77 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te / tapasā siddhim anviccha dvijānāṃ bharaṇāya vai // 3.2.78 siddhā hi yad yad icchanti kurvate tad anugrahāt / tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham // 3.2.79 śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ / purohitam upāgamya bhrātṛmadhye 'bravīd idam // 3.3.1 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ / na cāsmi pālane śakto bahuduḥkhasamanvitaḥ // 3.3.2 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me / katham atra mayā kāryaṃ bhagavāṃs tad bravītu me // 3.3.3 muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim / yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ // 3.3.4 purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam / tato 'nukampayā teṣāṃ savitā svapitā iva // 3.3.5 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ / dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ // 3.3.6 kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ / divas tejaḥ samuddhṛtya janayām āsa vāriṇā // 3.3.7 niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ / oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi // 3.3.8 evaṃ bhānumayaṃ hy annaṃ bhūtānāṃ prāṇadhāraṇam / pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja // 3.3.9 rājāno hi mahātmāno yonikarmaviśodhitāḥ / uddharanti prajāḥ sarvās tapa āsthāya puṣkalam // 3.3.10 bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca / tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ // 3.3.11 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ / tapa āsthāya dharmeṇa dvijātīn bhara bhārata // 3.3.12 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ / dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam // 3.3.13 puṣpopahārair balibhir arcayitvā divākaram / yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ // 3.3.14 gāṅgeyaṃ vāry upaspṛṣya prāṇāyāmena tasthivān // 3.3.14.2 kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ / viprārtham ārādhitavān sūryam adbhutavikramam // 3.3.15 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ / kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ // 3.3.16 dhaumyena tu yatha proktaṃ pārthāya sumahātmane / nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate // 3.3.17 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ / gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ // 3.3.18 pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam / somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca // 3.3.19 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ / brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ // 3.3.20 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ / dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ // 3.3.21 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ / kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā // 3.3.22 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ / puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ // 3.3.23 lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ / varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā // 3.3.24 bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ / maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ // 3.3.25 jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ / dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ // 3.3.26 dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ / svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam // 3.3.27 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ / carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ // 3.3.28 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ / nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā // 3.3.29 śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram / dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān // 3.3.30 surapitṛgaṇayakṣasevitaṃ; hy asuraniśācarasiddhavanditam / varakanakahutāśanaprabhaṃ; tvam api manasy abhidhehi bhāskaram // 3.3.31 sūryodaye yas tu samāhitaḥ paṭhet; sa putralābhaṃ dhanaratnasaṃcayān / labheta jātismaratāṃ sadā naraḥ; smṛtiṃ ca medhāṃ ca sa vindate parām // 3.3.32 imaṃ stavaṃ devavarasya yo naraḥ; prakīrtayec chucisumanāḥ samāhitaḥ / sa mucyate śokadavāgnisāgarāl; labheta kāmān manasā yathepsitān // 3.3.33 tato divākaraḥ prīto darśayām āsa pāṇḍavam / dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ // 3.4.1 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi / aham annaṃ pradāsyāmi sapta pañca ca te samāḥ // 3.4.2 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase / caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati // 3.4.3 dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata // 3.4.3.2 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit / jagrāha pādau dhaumyasya bhrātṝṃś cāsvajatācyutaḥ // 3.4.4 draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ / mahānase tadānnaṃ tu sādhayām āsa pāṇḍavaḥ // 3.4.5 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham / akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān // 3.4.6 bhuktavatsu ca vipreṣu bhojayitvānujān api / śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ // 3.4.7 yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī // 3.4.7.2 evaṃ divākarāt prāpya divākarasamadyutiḥ / kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ // 3.4.8 purohitapurogāś ca tithinakṣatraparvasu / yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ // 3.4.9 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ / dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam // 3.4.10 vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñācakṣus tapyamāno 'mbikeyaḥ / dharmātmānaṃ viduram agādhabuddhiṃ; sukhāsīno vākyam uvāca rājā // 3.5.1 prajñā ca te bhārgavasyeva śuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam / samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi // 3.5.2 evaṃ gate vidura yad adya kāryaṃ; paurāś ceme katham asmān bhajeran / te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānān // 3.5.3 trivargo 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti / dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca // 3.5.4 sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleyapradhānaiḥ / āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te // 3.5.5 etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam / yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu // 3.5.6 tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt / eṣa dharmaḥ paramo yat svakena; rājā tuṣyen na parasveṣu gṛdhyet // 3.5.7 etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ / evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva // 3.5.8 athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināśaḥ / na hi kruddho bhīmaseno 'rjuno vā; śeṣaṃ kuryāc chātravāṇām anīke // 3.5.9 yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ gāṇḍivaṃ lokasāram / yeṣāṃ bhīmo bāhuśālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti // 3.5.10 uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm / putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha // 3.5.11 idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt // 3.5.11.2 yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam / tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ // 3.5.12 athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye // 3.5.12.2 ajātaśatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ śāstu rājan / tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadyaḥ // 3.5.13 duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām / duḥśāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca // 3.5.14 yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya / tvayā pṛṣṭaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan // 3.5.15 etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca / hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ // 3.5.16 idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha / tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam // 3.5.17 asaṃśayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ / svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan // 3.5.18 sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi / yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti // 3.5.19 etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antarveśma sahasotthāya rājan / nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārthā babhūvuḥ // 3.5.20 pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ / prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ // 3.6.1 sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te / yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam // 3.6.2 tataḥ sarasvatīkūle sameṣu marudhanvasu / kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam // 3.6.3 tatra te nyavasan vīrā vane bahumṛgadvije / anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata // 3.6.4 viduras tv api pāṇḍūnāṃ tadā darśanalālasaḥ / jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat // 3.6.5 tato yātvā viduraḥ kānanaṃ tac; chīghrair aśvair vāhinā syandanena / dadarśāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca // 3.6.6 tato 'paśyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā / athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya // 3.6.7 kaccin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti / kaccit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmān punar evākṣavatyām // 3.6.8 samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bhīmasenāpayātum / gāṇḍīve vā saṃśayite kathaṃ cid; rājyaprāptiḥ saṃśayitā bhaven naḥ // 3.6.9 tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva / taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt // 3.6.10 samāśvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum / sa cāpi tebhyo vistarataḥ śaśaṃsa; yathāvṛtto dhṛtarāṣṭro ''mbikeyaḥ // 3.6.11 avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaśatro parigṛhyābhipūjya / evaṃ gate samatām abhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi // 3.6.12 mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva / tad vai pathyaṃ tan mano nābhyupaiti; tataś cāhaṃ kṣamam anyan na manye // 3.6.13 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ / yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam // 3.6.14 na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā / bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ // 3.6.15 dhruvaṃ vināśo nṛpa kauravāṇāṃ; na vai śreyo dhṛtarāṣṭraḥ paraiti / yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin // 3.6.16 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra śraddhā bhārata tatra yāhi / nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā // 3.6.17 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān / tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ // 3.6.18 kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ / saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva // 3.6.19 yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ / sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivīprāptim āhuḥ // 3.6.20 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ / ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipālaḥ // 3.6.21 evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ / yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam // 3.6.22 gate tu vidure rājann āśramaṃ pāṇḍavān prati / dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata // 3.7.1 sa sabhādvāram āgamya vidurasmāramohitaḥ / samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ // 3.7.2 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt / samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt // 3.7.3 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ / tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me // 3.7.4 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai / iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat // 3.7.5 paścāttāpābhisaṃtapto vidurasmārakarśitaḥ / bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt // 3.7.6 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama / yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ // 3.7.7 na hi tena mama bhrātrā susūkṣmam api kiṃ cana / vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā // 3.7.8 sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān / na jahyāj jīvitaṃ prājñas taṃ gacchānaya saṃjaya // 3.7.9 tasya tad vacanaṃ śrutvā rājñas tam anumānya ca / saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam // 3.7.10 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ / rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram // 3.7.11 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ / bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum // 3.7.12 yudhiṣṭhiram athābhyetya pūjayām āsa saṃjayaḥ / bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata // 3.7.13 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ / śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ // 3.7.14 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ / taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam // 3.7.15 so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān / niyogād rājasiṃhasya gantum arhasi mānada // 3.7.16 evam uktas tu viduro dhīmān svajanavatsalaḥ / yudhiṣṭhirasyānumate punar āyād gajāhvayam // 3.7.17 tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān / diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha // 3.7.18 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha / prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ // 3.7.19 so 'ṅkam ādāya viduraṃ mūrdhny upāghrāya caiva ha / kṣamyatām iti covāca yad ukto 'si mayā ruṣā // 3.7.20 kṣāntam eva mayā rājan gurur naḥ paramo bhavān / tathā hy asmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ // 3.7.21 bhavanti hi naravyāghra puruṣā dharmacetasaḥ / dīnābhipātino rājan nātra kāryā vicāraṇā // 3.7.22 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava / dīnā iti hi me buddhir abhipannādya tān prati // 3.7.23 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī / viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam // 3.7.24 śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam / dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ // 3.8.1 sa saubalaṃ samānāyya karṇaduḥśāsanāv api / abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ // 3.8.2 eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ / viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ // 3.8.3 yāvad asya punar buddhiṃ viduro nāpakarṣati / pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama // 3.8.4 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃ cana / punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ // 3.8.5 viṣam udbandhanaṃ vāpi śastram agnipraveśanam / kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe // 3.8.6 kiṃ bāliṣāṃ matiṃ rājann āsthito 'si viśāṃ pate / gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati // 3.8.7 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha / pitus te vacanaṃ tāta na grahīṣyanti karhi cit // 3.8.8 atha vā te grahīṣyanti punar eṣyanti vā puram / nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati // 3.8.9 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ / chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ // 3.8.10 evam etan mahāprājña yathā vadasi mātula / nityaṃ hi me kathayatas tava buddhir hi rocate // 3.8.11 kāmam īkṣāmahe sarve duryodhana tavepsitam / aikamatyaṃ hi no rājan sarveṣām eva lakṣyate // 3.8.12 evam uktas tu karṇena rājā duryodhanas tadā / nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ // 3.8.13 upalabhya tataḥ karṇo vivṛtya nayane śubhe / roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāv ubhau // 3.8.14 uvāca paramakruddha udyamyātmānam ātmanā / aho mama mataṃ yat tan nibodhata narādhipāḥ // 3.8.15 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ / na cāsya śaknumaḥ sarve priye sthātum atandritāḥ // 3.8.16 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ / gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān // 3.8.17 teṣu sarveṣu śānteṣu gateṣv aviditāṃ gatim / nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam // 3.8.18 yāvad eva paridyūnā yāvac chokaparāyaṇāḥ / yāvan mitravihīnāś ca tāvac chakyā mataṃ mama // 3.8.19 tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ / bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā // 3.8.20 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak / niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ // 3.8.21 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā / ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā // 3.8.22 pratiṣidhyātha tān sarvān bhagavāṃl lokapūjitaḥ / prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ // 3.8.23 dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama / vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam // 3.9.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam / nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ // 3.9.2 te smarantaḥ parikleśān varṣe pūrṇe trayodaśe / vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata // 3.9.3 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ / pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati // 3.9.4 vāryatāṃ sādhv ayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ / vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate // 3.9.5 yathāha viduraḥ prājño yathā bhīṣmo yathā vayam / yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām // 3.9.6 vigraho hi mahāprājña svajanena vigarhitaḥ / adharmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ // 3.9.7 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata / upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet // 3.9.8 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ / pāṇḍavaiḥ sahito rājann eka evāsahāyavān // 3.9.9 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ / yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara // 3.9.10 atha vā jāyamānasya yac chīlam anujāyate / śrūyate tan mahārāja nāmṛtasyāpasarpati // 3.9.11 kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā / bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate // 3.9.12 bhagavan nāham apy etad rocaye dyūtasaṃstavam / manye tad vidhinākramya kārito 'smīti vai mune // 3.10.1 naitad rocayate bhīṣmo na droṇo viduro na ca / gāndhārī necchati dyūtaṃ tac ca mohāt pravartitam // 3.10.2 parityaktuṃ na śaknomi duryodhanam acetanam / putrasnehena bhagavañ jānann api yatavrata // 3.10.3 vaicitravīrya nṛpate satyam āha yathā bhavān / dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrān na vidyate // 3.10.4 indro 'py aśrunipātena surabhyā pratibodhitaḥ / anyaiḥ samṛddhair apy arthair na sutād vidyate param // 3.10.5 atra te vartayiṣyāmi mahad ākhyānam uttamam / surabhyāś caiva saṃvādam indrasya ca viśāṃ pate // 3.10.6 triviṣṭapagatā rājan surabhiḥ prārudat kila / gavāṃ māta purā tāta tām indro 'nvakṛpāyata // 3.10.7 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām / mānuṣeṣv atha vā goṣu naitad alpaṃ bhaviṣyati // 3.10.8 vinipāto na vaḥ kaś cid dṛśyate tridaśādhipa / ahaṃ tu putraṃ śocāmi tena rodimi kauśika // 3.10.9 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam / pratodenābhinighnantaṃ lāṅgalena nipīḍitam // 3.10.10 etaṃ dṛṣṭvā bhṛśaṃ śrantaṃ vadhyamānaṃ surādhipa / kṛpāviṣṭāsmi devendra manaś codvijate mama // 3.10.11 ekas tatra balopeto dhuram udvahate 'dhikām / aparo 'lpabalaprāṇaḥ kṛśo dhamanisaṃtataḥ // 3.10.12 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava // 3.10.12.2 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ / naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava // 3.10.13 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā / aśrūṇy āvartayantī ca netrābhyāṃ karuṇāyatī // 3.10.14 tava putrasahasreṣu pīḍyamāneṣu śobhane / kiṃ kṛpāyitam asty atra putra eko 'tra pīḍyate // 3.10.15 yadi putrasahasraṃ me sarvatra samam eva me / dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā // 3.10.16 tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ / jīvitenāpi kauravya mene 'bhyadhikam ātmajam // 3.10.17 pravavarṣa ca tatraiva sahasā toyam ulbaṇam / karṣakasyācaran vighnaṃ bhagavān pākaśāsanaḥ // 3.10.18 tad yathā surabhiḥ prāha samam evāstu te tathā / suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā // 3.10.19 yādṛśo me sutaḥ paṇḍus tādṛśo me 'si putraka / viduraś ca mahāprājñaḥ snehād etad bravīmy aham // 3.10.20 cirāya tava putrāṇāṃ śatam ekaś ca pārthiva / pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ // 3.10.21 kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api / iti dīneṣu pārtheṣu mano me paritapyate // 3.10.22 yadi pārthiva kauravyāñ jīvamānān ihecchasi / duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ // 3.10.23 evam etan mahāprājña yathā vadasi no mune / ahaṃ caiva vijānāmi sarve ceme narādhipāḥ // 3.11.1 bhavāṃs tu manyate sādhu yat kurūṇāṃ sukhodayam / tad eva viduro 'py āha bhīṣmo droṇaś ca māṃ mune // 3.11.2 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi / anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama // 3.11.3 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ / anvīya pāṇḍavān bhrātṝn ihaivāsmad didṛkṣayā // 3.11.4 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ / anuśāstā yathānyāyaṃ śamāyāsya kulasya te // 3.11.5 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā / akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā // 3.11.6 evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata / pūjayā pratijagrāha saputras taṃ narādhipaḥ // 3.11.7 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam / praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ // 3.11.8 sukhenāgamanaṃ kaccid bhagavan kurujāṅgale / kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ // 3.11.9 samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ / kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati // 3.11.10 tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam / yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane // 3.11.11 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam / samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho // 3.11.12 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam / anayaṃ dyūtarūpeṇa mahāpāyam upasthitam // 3.11.13 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā / sadā hy abhyadhikaḥ snehaḥ prītiś ca tvayi me prabho // 3.11.14 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati / yad anyonyena te putrā virudhyante narādhipa // 3.11.15 meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān / kimartham anayaṃ ghoram utpatantam upekṣase // 3.11.16 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana / tena na bhrājase rājaṃs tāpasānāṃ samāgame // 3.11.17 tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam / uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ // 3.11.18 duryodhana mahābāho nibodha vadatāṃ vara / vacanaṃ me mahāprājña bruvato yad dhitaṃ tava // 3.11.19 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ / pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha // 3.11.20 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ / sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ // 3.11.21 satyavrataparāḥ sarve sarve puruṣamāninaḥ / hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām // 3.11.22 hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ // 3.11.22.2 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām / āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ // 3.11.23 taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ / jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā // 3.11.24 paśya digvijaye rājan yathā bhīmena pātitaḥ / jarāsaṃdho maheṣvāso nāgāyutabalo yudhi // 3.11.25 saṃbandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ / kas tān yudhi samāsīta jarāmaraṇavān naraḥ // 3.11.26 tasya te śama evāstu pāṇḍavair bharatarṣabha / kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ // 3.11.27 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate / ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ // 3.11.28 duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm / na kiṃ cid uktvā durmedhās tasthau kiṃ cid avāṅmukhaḥ // 3.11.29 tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām / dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat // 3.11.30 sa kopavaśam āpanno maitreyo munisattamaḥ / vidhinā saṃprayuktaś ca śāpāyāsya mano dadhe // 3.11.31 tataḥ sa vāry upaspṛśya kopasaṃraktalocanaḥ / maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam // 3.11.32 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi / tasmād asyābhimānasya sadyaḥ phalam avāpnuhi // 3.11.33 tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat / yatra bhīmo gadāpātais tavoruṃ bhetsyate balī // 3.11.34 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ / prasādayām āsa muniṃ naitad evaṃ bhaved iti // 3.11.35 śamaṃ yāsyati cet putras tava rājan yathā tathā / śāpo na bhavitā tāta viparīte bhaviṣyati // 3.11.36 sa vilakṣas tu rājendra duryodhanapitā tadā / maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ // 3.11.37 nāhaṃ vakṣyāmy asūyā te na te śuśrūṣate sutaḥ / eṣa te viduraḥ sarvam ākhyāsyati gate mayi // 3.11.38 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam / kirmīravadhasaṃvigno bahir duryodhano 'gamat // 3.11.39 kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām / rakṣasā bhīmasenasya katham āsīt samāgamaḥ // 3.12.1 śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ / śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ // 3.12.2 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ / jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam // 3.12.3 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa / pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām // 3.12.4 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ / dūrāt pariharanti sma puruṣādabhayāt kila // 3.12.5 teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata / dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata // 3.12.6 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam / sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ // 3.12.7 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham / sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam // 3.12.8 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam / muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam // 3.12.9 tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam / vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha // 3.12.10 saṃpradrutamṛgadvīpimahiṣarkṣasamākulam / tad vanaṃ tasya nādena saṃprasthitam ivābhavat // 3.12.11 tasyoruvātābhihatā tāmrapallavabāhavaḥ / vidūrajātāś ca latāḥ samāśliṣyanta pādapān // 3.12.12 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ / rajasā saṃvṛtaṃ tena naṣṭarṣkam abhavan nabhaḥ // 3.12.13 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ / pañcānām indriyāṇāṃ tu śokavega ivātulaḥ // 3.12.14 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān / āvṛṇot tad vanadvāraṃ maināka iva parvataḥ // 3.12.15 taṃ samāsādya vitrastā kṛṣṇā kamalalocanā / adṛṣṭapūrvaṃ saṃtrāsān nyamīlayata locane // 3.12.16 duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā / pañcaparvatamadhyasthā nadīvākulatāṃ gatā // 3.12.17 momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ / indriyāṇi prasaktāni viṣayeṣu yathā ratim // 3.12.18 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām / rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ // 3.12.19 paśyatāṃ pāṇḍuputrāṇāṃ nāśayām āsa vīryavān // 3.12.19.2 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ / kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata // 3.12.20 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ / ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām // 3.12.21 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram / ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ // 3.12.22 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ / yudhi nirjitya puruṣān āhāraṃ nityam ācaran // 3.12.23 ke yūyam iha saṃprāptā bhakṣyabhūtā mamāntikam / yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ // 3.12.24 yudhiṣṭhiras tu tac chrutvā vacas tasya durātmanaḥ / ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata // 3.12.25 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ / sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ // 3.12.26 hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ / vanam abhyāgato ghoram idaṃ tava parigraham // 3.12.27 kirmīras tv abravīd enaṃ diṣṭyā devair idaṃ mama / upapāditam adyeha cirakālān manogatam // 3.12.28 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ / carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham // 3.12.29 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram / anena hi mama bhrātā bako vinihataḥ priyaḥ // 3.12.30 vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā / vidyābalam upāśritya na hy asty asyaurasaṃ balam // 3.12.31 hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ / hato durātmanānena svasā cāsya hṛtā purā // 3.12.32 so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam / pracārasamaye 'smākam ardharātre samāsthite // 3.12.33 adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam / tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā // 3.12.34 adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca / śāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam // 3.12.35 yadi tena purā mukto bhīmaseno bakena vai / adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira // 3.12.36 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram / saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram // 3.12.37 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ / naitad astīti sakrodho bhartsayām āsa rākṣasam // 3.12.38 tato bhīmo mahābāhur ārujya tarasā druma / daśavyāmam ivodviddhaṃ niṣpatram akarot tadā // 3.12.39 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam / nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ // 3.12.40 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam / abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata // 3.12.41 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ / niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī // 3.12.42 tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā // 3.12.42.2 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani / pātayām āsa vegena kuliśaṃ maghavān iva // 3.12.43 asaṃbhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata / cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva // 3.12.44 tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ / padā savyena cikṣepa tad rakṣaḥ punar āvrajat // 3.12.45 kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam / daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata // 3.12.46 tad vṛkṣayuddham abhavan mahīruhavināśanam / vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā // 3.12.47 śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ / yathaivotpalapadmāni mattayor dvipayos tathā // 3.12.48 muñjavaj jarjarībhūtā bahavas tatra pādapāḥ / cīrāṇīva vyudastāni rejus tatra mahāvane // 3.12.49 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate / rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca // 3.12.50 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ / prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha // 3.12.51 taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ / bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram // 3.12.52 tāv anyonyaṃ samāśliṣya prakarṣantau parasparam / ubhāv api cakāśete prayuddhau vṛṣabhāv iva // 3.12.53 tayor āsīt sutumulaḥ saṃprahāraḥ sudāruṇaḥ / nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ // 3.12.54 duryodhananikārāc ca bāhuvīryāc ca darpitaḥ / kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ // 3.12.55 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ / mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukhaḥ // 3.12.56 taṃ cāpy ātha tato rakṣaḥ pratijagrāha vīryavān / tam ākṣipad bhīmaseno balena balināṃ varaḥ // 3.12.57 tayor bhujaviniṣpeṣād ubhayor balinos tadā / śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi // 3.12.58 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ / dhūnayām āsa vegena vāyuś caṇḍa iva drumam // 3.12.59 sa bhīmena parāmṛṣṭo durbalo balinā raṇe / vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam // 3.12.60 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ / yoktrayām āsa bāhubhyāṃ paśuṃ raśanayā yathā // 3.12.61 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam / bhrāmayām āsa suciraṃ visphurantam acetasam // 3.12.62 taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ / pragṛhya tarasā dorbhyāṃ paśumāram amārayat // 3.12.63 ākramya sa kaṭīdeśe jānunā rākṣasādhamam / apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ // 3.12.64 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam / bhūtale pātayām āsa vākyaṃ cedam uvāca ha // 3.12.65 hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam / kariṣyasi gataś cāsi yamasya sadanaṃ prati // 3.12.66 ity evam uktvā puruṣapravīras; taṃ rākṣasaṃ krodhavivṛttanetraḥ / prasrastavastrābharaṇaṃ sphurantam; udbhrāntacittaṃ vyasum utsasarja // 3.12.67 tasmin hate toyadatulyarūpe; kṛṣṇāṃ puraskṛtya narendraputrāḥ / bhīmaṃ praśasyātha guṇair anekair; hṛṣṭās tato dvaitavanāya jagmuḥ // 3.12.68 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa / bhīmena vacanāt tasya dharmarājasya kaurava // 3.12.69 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ / draupadyā saha dharmajño vasatiṃ tām uvāsa ha // 3.12.70 samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ / prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram // 3.12.71 bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ / viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam // 3.12.72 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ / vane mahati duṣṭātmā dṛṣṭo bhīmabalād dhataḥ // 3.12.73 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata / brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ // 3.12.74 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam / śrutvā dhyānaparo rājā niśaśvāsārtavat tadā // 3.12.75 bhojāḥ pravrajitāñ śrutvā vṛṣṇayaś cāndhakaiḥ saha / pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane // 3.13.1 pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ / kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ // 3.13.2 vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ / garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan // 3.13.3 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ / parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram // 3.13.4 duryodhanasya karṇasya śakuneś ca durātmanaḥ / duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam // 3.13.5 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram / nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ // 3.13.6 pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam / arjunaḥ śamayām āsā didhakṣantam iva prajāḥ // 3.13.7 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ / kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ // 3.13.8 puruṣasyāprameyasya satyasyāmitatejasaḥ / prajāpatipater viṣṇor lokanāthasya dhīmataḥ // 3.13.9 daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ / vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane // 3.13.10 daśa varṣasahasrāṇi daśa varṣaśatāni ca / puṣkareṣv avasaḥ kṛṣṇa tvam apo bhakṣayan purā // 3.13.11 ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana / atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ // 3.13.12 apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ / āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśavārṣike // 3.13.13 prabhāsaṃ cāpy athāsādya tīrthaṃ puṇyajanocitam / tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam // 3.13.14 ātiṣṭhas tapa ekena pādena niyame sthitaḥ // 3.13.14.2 kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava / nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ // 3.13.15 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale / prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ // 3.13.16 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit / avadhīs tvaṃ raṇe sarvān sametān daityadānavān // 3.13.17 tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ / mānuṣeṣu mahābāho prādurbhūto 'si keśava // 3.13.18 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa / brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ // 3.13.19 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ / ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama // 3.13.20 turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ / ayajo bhūritejā vai kṛṣṇa caitrarathe vane // 3.13.21 śataṃ śatasahasrāṇi suvarṇasya janārdana / ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ // 3.13.22 aditer api putratvam etya yādavanandana / tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi // 3.13.23 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa / tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā // 3.13.24 saṃprāpya divam ākāśam ādityasadane sthitaḥ / atyarocaś ca bhūtātman bhāskaraṃ svena tejasā // 3.13.25 sāditā mauravāḥ pāśā nisundanarakau hatau / kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati // 3.13.26 jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha / bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ // 3.13.27 tathā parjanyaghoṣeṇa rathenādityavarcasā / avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam // 3.13.28 indradyumno hataḥ kopād yavanaś ca kaśerumān / hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam // 3.13.29 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi / gopatis tālaketuś ca tvayā vinihatāv ubhau // 3.13.30 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana / dvārakām ātmasāt kṛtvā samudraṃ gamayiṣyasi // 3.13.31 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana / tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju // 3.13.32 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā / āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta // 3.13.33 yugānte sarvabhūtāni saṃkṣipya madhusūdana / ātmany evātmasāt kṛtvā jagad āsse paraṃtapa // 3.13.34 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te / karmāṇi yāni deva tvaṃ bāla eva mahādyute // 3.13.35 kṛtavān puṇḍarīkākṣa baladevasahāyavān / vairājabhavane cāpi brahmaṇā nyavasaḥ saha // 3.13.36 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ / tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ // 3.13.37 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te / yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu // 3.13.38 naras tvam asi durdharṣa harir nārāyaṇo hy aham / lokāl lokam imaṃ prāptau naranārāyaṇāv ṛṣī // 3.13.39 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata / nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha // 3.13.40 tasmin vīrasamāvāye saṃrabdheṣv atha rājasu / dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā // 3.13.41 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha / abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī // 3.13.42 pūrve prajānisarge tvām āhur ekaṃ prajāpatim / sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt // 3.13.43 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana / yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt // 3.13.44 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama / satyād yajño 'si saṃbhūtaḥ kaśyapas tvāṃ yathābravīt // 3.13.45 sādhyānām api devānāṃ vasūnām īśvareśvaraḥ / lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt // 3.13.46 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho / jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ // 3.13.47 vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām / ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama // 3.13.48 rājarṣīṇāṃ puṇyakṛtām āhaveṣv anivartinām / sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama // 3.13.49 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ / lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa // 3.13.50 nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam // 3.13.50.2 martyatā caiva bhūtānām amaratvaṃ divaukasām / tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam // 3.13.51 sā te 'haṃ duḥkham ākhyāsye praṇayān madhusūdana / īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ // 3.13.52 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho / dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī // 3.13.53 strīdharmiṇī vepamānā rudhireṇa samukṣitā / ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi // 3.13.54 rājamadhye sabhāyāṃ tu rajasābhisamīritām / dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ // 3.13.55 dāsībhāvena bhoktuṃ mām īṣus te madhusūdana / jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vṛṣṇiṣu // 3.13.56 nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ / snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt // 3.13.57 garhaye pāṇḍavāṃs tv eva yudhi śreṣṭhān mahābalān / ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm // 3.13.58 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana // 3.13.59 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā / yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api // 3.13.60 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā / prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ // 3.13.61 ātmā hi jāyate tasyāṃ tasmāj jāyā bhavaty uta / bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyān mamodare // 3.13.62 nanv ime śaraṇaṃ prāptān na tyajanti kadā cana / te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ // 3.13.63 pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ / eteṣām apy avekṣārthaṃ trātavyāsmi janārdana // 3.13.64 prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt / arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ // 3.13.65 kaniṣṭhāc chrutakarmā tu sarve satyaparākramāḥ / pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ // 3.13.66 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ / kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām // 3.13.67 adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā / sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā // 3.13.68 nādhijyam api yac chakyaṃ kartum anyena gāṇḍivam / anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana // 3.13.69 dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam / yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati // 3.13.70 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān / adhīyānān purā bālān vratasthān madhusūdana // 3.13.71 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam / kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // 3.13.72 taj jīrṇam avikāreṇa sahānnena janārdana / saśeṣatvān mahābāho bhīmasya puruṣottama // 3.13.73 pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram / baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat // 3.13.74 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam / udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ // 3.13.75 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā // 3.13.76 pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat / sārathiṃ cāsya dayitam apahastena jaghnivān // 3.13.77 punaḥ suptān upādhākṣīd bālakān vāraṇāvate / śayānān āryayā sārdhaṃ ko nu tat kartum arhati // 3.13.78 yatrāryā rudatī bhītā pāṇḍavān idam abravīt / mahad vyasanam āpannā śikhinā parivāritā // 3.13.79 hā hatāsmi kuto nv adya bhavec chāntir ihānalāt / anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha // 3.13.80 tatra bhīmo mahābāhur vāyuvegaparākramaḥ / āryām āśvāsayām āsa bhrātṝṃś cāpi vṛkodaraḥ // 3.13.81 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ / tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate // 3.13.82 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca / aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca // 3.13.83 sahasotpatya vegena sarvān ādāya vīryavān / bhrātṝn āryāṃ ca balavān mokṣayām āsa pāvakāt // 3.13.84 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ / abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt // 3.13.85 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ / suptāṃś cainān abhyagacchad dhiḍimbā nāma rākṣasī // 3.13.86 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt / paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā // 3.13.87 tām abudhyad ameyātmā balavān satyavikramaḥ / paryapṛcchac ca tāṃ bhīmaḥ kim ihecchasy anindite // 3.13.88 tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ / bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ // 3.13.89 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam / hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi // 3.13.90 sā kṛpāsaṃgṛhītena hṛdayena manasvinī / nainam aicchat tadākhyātum anukrośād aninditā // 3.13.91 sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ / abhyadravata vegena bhīmasenaṃ tadā kila // 3.13.92 tam abhidrutya saṃkruddho vegena mahatā balī / agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ // 3.13.93 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham / saṃhatya bhīmasenāya vyākṣipat sahasā karam // 3.13.94 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā / nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ // 3.13.95 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ / sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva // 3.13.96 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha / hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ // 3.13.97 tataś ca prādravan sarve saha mātrā yaśasvinaḥ / ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ // 3.13.98 prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat / tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ // 3.13.99 tatrāpy āsādayām āsur bakaṃ nāma mahābalam / puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam // 3.13.100 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ / sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau // 3.13.101 labdhāham api tatraiva vasatā savyasācinā / yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā // 3.13.102 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana / svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ // 3.13.103 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ / nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ // 3.13.104 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ / vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham // 3.13.105 etādṛśāni duḥkhāni sahante durbalīyasām / dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām // 3.13.106 kule mahati jātāsmi divyena vidhinā kila / pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ // 3.13.107 kacagraham anuprāptā sāsmi kṛṣṇa varā satī / pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana // 3.13.108 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā / padmakośaprakāśena mṛdunā mṛdubhāṣiṇī // 3.13.109 stanāv apatitau pīnau sujātau śubhalakṣaṇau / abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ // 3.13.110 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ / bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt // 3.13.111 naiva me patayaḥ santi na putrā madhusūdana / na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ // 3.13.112 ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat / na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā // 3.13.113 athainām abravīt kṛṣṇas tasmin vīrasamāgame / rodiṣyanti striyo hy evaṃ yeṣāṃ kruddhāsi bhāmini // 3.13.114 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān / nihatāñ jīvitaṃ tyaktvā śayānān vasudhātale // 3.13.115 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ / satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi // 3.13.116 pated dyaur himavāñ śīryet pṛthivī śakalībhavet / śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet // 3.13.117 ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham / duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ // 3.13.118 rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite / api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ // 3.13.119 ity ukte 'bhimukhā vīrā vāsudevam upasthitā / teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt // 3.13.120 nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa / yady ahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā // 3.14.1 āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ / āmbikeyena durdharṣa rājñā duryodhanena ca // 3.14.2 vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan / bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkam eva ca // 3.14.3 vaicitravīryaṃ rājānam alaṃ dyūtena kaurava / putrāṇāṃ tava rājendra tvannimittam iti prabho // 3.14.4 tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ / vīrasenasuto yaiś ca rājyāt prabhraṃśitaḥ purā // 3.14.5 abhakṣitavināśaṃ ca devanena viśāṃ pate / sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham // 3.14.6 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam / vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ // 3.14.7 tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ / viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ // 3.14.8 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca / abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam // 3.14.9 etac cānyac ca kauravya prasaṅgi kaṭukodayam / dyūte brūyāṃ mahābāho samāsādyāmbikāsutam // 3.14.10 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama / anāmayaṃ syād dharmasya kurūṇāṃ kurunandana // 3.14.11 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ / pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam // 3.14.12 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ / sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān // 3.14.13 asāṃnidhyaṃ tu kauravya mamānarteṣv abhūt tadā / yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam // 3.14.14 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana / aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham // 3.14.15 śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ / tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate // 3.14.16 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha / ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ // 3.14.17 asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana / kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ // 3.15.1 śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha / vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam // 3.15.2 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ / damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ // 3.15.3 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati / sa roṣavaśasaṃprāpto nāmṛṣyata durātmavān // 3.15.4 śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ / upāyād dvārakāṃ śūnyām ihasthe mayi bhārata // 3.15.5 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ / āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt // 3.15.6 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā / purodyānāni sarvāṇi bhedayām āsa durmatiḥ // 3.15.7 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ / vāsudevaḥ sumandātmā vasudevasuto gataḥ // 3.15.8 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmy aham / ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ // 3.15.9 taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam / ahatvā na nivartiṣye satyenāyudham ālabhe // 3.15.10 kvāsau kvāsāv iti punas tatra tatra vidhāvati / mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ // 3.15.11 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam / śiśupālavadhāmarṣād gamayiṣye yamakṣayam // 3.15.12 mama pāpasvabhāvena bhrātā yena nipātitaḥ / śiśupālo mahīpālas taṃ vadhiṣye mahītale // 3.15.13 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani / pramattaś ca hato vīras taṃ haniṣye janārdanam // 3.15.14 evamādi mahārāja vilapya divam āsthitaḥ / kāmagena sa saubhena kṣiptvā māṃ kurunandana // 3.15.15 tam aśrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ / mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ // 3.15.16 tato 'ham api kauravya roṣavyākulalocanaḥ / niścitya manasā rājan vadhāyāsya mano dadhe // 3.15.17 ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava / pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ // 3.15.18 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate / sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā // 3.15.19 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa / āhūya śālvaṃ samare yuddhāya samavasthitaḥ // 3.15.20 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha / vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ // 3.15.21 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā / śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam // 3.15.22 vāsudeva mahābāho vistareṇa mahāmate / saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ // 3.16.1 hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam / upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm // 3.16.2 arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana / śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ // 3.16.3 tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm / abhisāreṇa sarveṇa tatra yuddham avartata // 3.16.4 purī samantād vihitā sapatākā satoraṇā / sacakrā sahuḍā caiva sayantrakhanakā tathā // 3.16.5 sopatalpapratolīkā sāṭṭāṭṭālakagopurā / sakacagrahaṇī caiva solkālātāvapothikā // 3.16.6 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā / samittṛṇakuśā rājan saśataghnīkalāṅgalā // 3.16.7 sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā / lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā // 3.16.8 śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha / dravyair anekair vividhair gadasāmboddhavādibhiḥ // 3.16.9 puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane / abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge // 3.16.10 madhyamena ca gulmena rakṣitā sārasaṃjñitā / utkṣiptagulmaiś ca tathā hayaiś caiva padātibhiḥ // 3.16.11 āghoṣitaṃ ca nagare na pātavyā sureti ha / pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ // 3.16.12 pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ / iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ // 3.16.13 ānartāś ca tathā sarve naṭanartakagāyanāḥ / bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān // 3.16.14 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ / parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ // 3.16.15 udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ / samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ // 3.16.16 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam / prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha // 3.16.17 surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam / tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā // 3.16.18 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate / vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame // 3.16.19 anu rathyāsu sarvāsu catvareṣu ca kaurava / balaṃ babhūva rājendra prabhūtagajavājimat // 3.16.20 dattavetanabhaktaṃ ca dattāyudhaparicchadam / kṛtāpadānaṃ ca tadā balam āsīn mahābhuja // 3.16.21 na kupyavetanī kaś cin na cātikrāntavetanī / nānugrahabhṛtaḥ kaś cin na cādṛṣṭaparākramaḥ // 3.16.22 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ / āhukena suguptā ca rājñā rājīvalocana // 3.16.23 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā / prabhūtanaranāgena balenopaviveśa ha // 3.17.1 same niviṣṭā sā senā prabhūtasalilāśaye / caturaṅgabalopetā śālvarājābhipālitā // 3.17.2 varjayitvā śmaśānāni devatāyatanāni ca / valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam // 3.17.3 anīkānāṃ vibhāgena panthānaḥ ṣaṭ kṛtābhavan / pravaṇā nava caivāsañ śālvasya śibire nṛpa // 3.17.4 sarvāyudhasamopetaṃ sarvaśastraviśāradam / rathanāgāśvakalilaṃ padātidhvajasaṃkulam // 3.17.5 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam / vicitradhvajasaṃnāhaṃ vicitrarathakārmukam // 3.17.6 saṃniveśya ca kauravya dvārakāyāṃ nararṣabha / abhisārayām āsa tadā vegena patagendravat // 3.17.7 tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā / niryāya yodhayām āsuḥ kumārā vṛṣṇinandanāḥ // 3.17.8 asahanto 'bhiyānaṃ tac chālvarājasya kaurava / cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ // 3.17.9 te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ / saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ // 3.17.10 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe / yodhayām āsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim // 3.17.11 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat / mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk // 3.17.12 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ / kṣemavṛddhir mahārāja himavān iva niścalaḥ // 3.17.13 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha / mumoca māyāvihitaṃ śarajālaṃ mahattaram // 3.17.14 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ / sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata // 3.17.15 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ / apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ // 3.17.16 tasmin vipradrute krūre śālvasyātha camūpatau / vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī // 3.17.17 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ / vegaṃ vegavato rājaṃs tasthau vīro vidhārayan // 3.17.18 sa vegavati kaunteya sāmbo vegavatīṃ gadām / cikṣepa tarasā vīro vyāvidhya satyavikramaḥ // 3.17.19 tayā tv abhihato rājan vegavān apatad bhuvi / vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ // 3.17.20 tasmin nipatite vīre gadānunne mahāsure / praviśya mahatīṃ senāṃ yodhayām āsa me sutaḥ // 3.17.21 cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ / mahārathaḥ samājñāto mahārāja mahādhanuḥ // 3.17.22 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ / vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat // 3.17.23 anyonyasyābhisaṃkruddhāv anyonyaṃ jaghnatuḥ śaraiḥ / vinadantau mahārāja siṃhāv iva mahābalau // 3.17.24 raukmiṇeyas tato bāṇam agnyarkopamavarcasam / abhimantrya mahāstreṇa saṃdadhe śatrunāśanam // 3.17.25 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ / cikṣepa me suto rājan sa gatāsur athāpatat // 3.17.26 vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm / kāmagena sa saubhena śālvaḥ punar upāgamat // 3.17.27 tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam / dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam // 3.17.28 tato niryāya kaunteya vyavasthāpya ca tad balam / ānartānāṃ mahārāja pradyumno vākyam abravīt // 3.17.29 sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi / nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam // 3.17.30 ahaṃ saubhapateḥ senām āyasair bhujagair iva / dhanurbhujavinirmuktair nāśayāmy adya yādavāḥ // 3.17.31 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati / mayābhipanno duṣṭātmā sasaubho vinaśiṣyati // 3.17.32 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana / viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham // 3.17.33 evam uktvā raukmiṇeyo yādavān bharatarṣabha / daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam // 3.18.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam / utpatadbhir ivākāśaṃ tair hayair anvayāt parān // 3.18.2 vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ / tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān // 3.18.3 sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam / mohayām āsa daiteyān sarvān saubhanivāsinaḥ // 3.18.4 nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt / antaraṃ dadṛśe kaś cin nighnataḥ śātravān raṇe // 3.18.5 mukhasya varṇo na vikalpate 'sya; celuś ca gātrāṇi na cāpi tasya / siṃhonnataṃ cāpy abhigarjato 'sya; śuśrāva loko 'dbhutarūpam agryam // 3.18.6 jalecaraḥ kāñcanayaṣṭisaṃstho; vyāttānanaḥ sarvatimipramāthī / vitrāsayan rājati vāhamukhye; śālvasya senāpramukhe dhvajāgryaḥ // 3.18.7 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ / śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa // 3.18.8 abhiyānaṃ tu vīreṇa pradyumnena mahāhave / nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha // 3.18.9 sa roṣamadamatto vai kāmagād avaruhya ca / pradyumnaṃ yodhayām āsa śālvaḥ parapuraṃjayaḥ // 3.18.10 tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ / sametā dadṛśur lokā balivāsavayor iva // 3.18.11 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ / sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān // 3.18.12 sa taṃ rathavaraṃ śrīmān samāruhya kila prabho / mumoca bāṇān kauravya pradyumnāya mahābalaḥ // 3.18.13 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe / pradyumno bhujavegena śālvaṃ saṃmohayann iva // 3.18.14 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ / śarān dīptāgnisaṃkāśān mumoca tanaye mama // 3.18.15 sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ / mumoca bāṇaṃ tvarito marmabhedinam āhave // 3.18.16 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ / bibheda hṛdayaṃ patrī sa papāta mumoha ca // 3.18.17 tasmin nipatite vīre śālvarāje vicetasi / saṃprādravan dānavendrā dārayanto vasuṃdharām // 3.18.18 hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate / naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa // 3.18.19 tata utthāya kauravya pratilabhya ca cetanām / mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ // 3.18.20 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ / jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā // 3.18.21 taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam / nanāda siṃhanādaṃ vai nādenāpūrayan mahīm // 3.18.22 tato mohaṃ samāpanne tanaye mama bhārata / mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān // 3.18.23 sa tair abhihato bāṇair bahubhis tena mohitaḥ / niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire // 3.18.24 śālvabāṇārdite tasmin pradyumne balināṃ vare / vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ // 3.19.1 hāhākṛtam abhūt sārvaṃ vṛṣṇyandhakabalaṃ tadā / pradyumne patite rājan pare ca muditābhavan // 3.19.2 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ / raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ // 3.19.3 nātidūrāpayāte tu rathe rathavarapraṇut / dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam // 3.19.4 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ / naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate // 3.19.5 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave / viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham // 3.19.6 jānārdane na me moho nāpi me bhayam āviśat / atibhāraṃ tu te manye śālvaṃ keśavanandana // 3.19.7 so 'payāmi śanair vīra balavān eṣa pāpakṛt / mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī // 3.19.8 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpy aham / rakṣitavyo rathī nityam iti kṛtvāpayāmy aham // 3.19.9 ekaś cāsi mahābāho bahavaś cāpi dānavāḥ / nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham // 3.19.10 evaṃ bruvati sūte tu tadā makaraketumān / uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ // 3.19.11 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃ cana / vyapayānaṃ raṇāt saute jīvato mama karhi cit // 3.19.12 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram / yo vā nipatitaṃ hanti tavāsmīti ca vādinam // 3.19.13 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca / virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā // 3.19.14 tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi / dharmajñaś cāsi vṛṣṇīnām āhaveṣv api dāruke // 3.19.15 sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe / apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃ cana // 3.19.16 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam / gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ // 3.19.17 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ / kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ // 3.19.18 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ / apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ // 3.19.19 cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau / akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe // 3.19.20 śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam / striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ // 3.19.21 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam / dhig enam iti vakṣyanti na tu vakṣyanti sādhv iti // 3.19.22 dhig vācā parihāso 'pi mama vā madvidhasya vā / mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ // 3.19.23 bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ / yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ // 3.19.24 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ / śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja // 3.19.25 sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ / taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham // 3.19.26 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam / puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam // 3.19.27 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ / mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham // 3.19.28 tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ śaraiḥ / tvayāpanīto vivaśo na jīveyaṃ kathaṃ cana // 3.19.29 sa nivarta rathenāśu punar dārukanandana / na caitad evaṃ kartavyam athāpatsu kathaṃ cana // 3.19.30 na jīvitam ahaṃ saute bahu manye kadā cana / apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ // 3.19.31 kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam / apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā // 3.19.32 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja / mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam // 3.19.33 evam uktas tu kaunteya sūtaputras tadā mṛdhe / pradyumnam abravīc chlakṣṇaṃ madhuraṃ vākyam añjasā // 3.20.1 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān / yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃ cid ato 'nyathā // 3.20.2 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ / sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ // 3.20.3 tvaṃ hi śālvaprayuktena patriṇābhihato bhṛśam / kaśmalābhihato vīra tato 'ham apayātavān // 3.20.4 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā / paśya me hayasaṃyāne śikṣāṃ keśavanandana // 3.20.5 dārukeṇāham utpanno yathāvac caiva śikṣitaḥ / vītabhīḥ praviśāmy etāṃ śālvasya mahatīṃ camūm // 3.20.6 evam uktvā tato vīra hayān saṃcodya saṃgare / raśmibhiś ca samudyamya javenābhyapatat tadā // 3.20.7 maṇḍalāni vicitrāṇi yamakānītarāṇi ca / savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ // 3.20.8 pratodenāhatā rājan raśmibhiś ca samudyatāḥ / utpatanta ivākāśaṃ vibabhus te hayottamāḥ // 3.20.9 te hastalāghavopetaṃ vijñāya nṛpa dārukim / dahyamānā iva tadā paspṛśuś caraṇair mahīm // 3.20.10 so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha / cakāra nātiyatnena tad adbhutam ivābhavat // 3.20.11 amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ / yantāram asya sahasā tribhir bāṇaiḥ samarpayat // 3.20.12 dārukasya sutas taṃ tu bāṇavegam acintayan / bhūya eva mahābāho prayayau hayasaṃmataḥ // 3.20.13 tato bāṇān bahuvidhān punar eva sa saubharāṭ / mumoca tanaye vīre mama rukmiṇinandane // 3.20.14 tān aprāptāñ śitair bāṇaiś ciccheda paravīrahā / raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam // 3.20.15 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ / āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjac charān // 3.20.16 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ / brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ // 3.20.17 te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ / śirasy urasi vaktre ca sa mumoha papāta ca // 3.20.18 tasmin nipatite kṣudre śālve bāṇaprapīḍite / raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam // 3.20.19 tam arcitaṃ sarvadāśārhapūgair; āśīrbhir arkajvalanaprakāśam / dṛṣṭvā śaraṃ jyām abhinīyamānaṃ; babhūva hāhākṛtam antarikṣam // 3.20.20 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ / nāradaṃ preṣayām āsuḥ śvasanaṃ ca mahābalam // 3.20.21 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām / naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃ cana // 3.20.22 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe / etasya hi śarasyājau nāvadhyo 'sti pumān kva cit // 3.20.23 mṛtyur asya mahābāho raṇe devakinandanaḥ / kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti // 3.20.24 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam / saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat // 3.20.25 tata utthāya rājendra śālvaḥ paramadurmanāḥ / vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ // 3.20.26 sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ / saubham āsthāya rājendra divam ācakrame tadā // 3.20.27 ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā / mahākratau rājasūye nivṛtte nṛpate tava // 3.21.1 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam / niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam // 3.21.2 anabhijñeyarūpāṇi dvārakopavanāni ca / dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam // 3.21.3 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛṣam / kim idaṃ naraśārdūla śrotum icchāmahe vayam // 3.21.4 evam uktas tu sa mayā vistareṇedam abravīt / rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama // 3.21.5 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ / vināśe śālvarājasya tadaivākaravaṃ matim // 3.21.6 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam / rājānam āhukaṃ caiva tathaivānakadundubhim // 3.21.7 sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā // 3.21.7.2 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ / śālvarājavināśāya prayātaṃ māṃ nibodhata // 3.21.8 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati / saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ // 3.21.9 trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī // 3.21.9.2 te mayāśvāsitā vīrā yathāvad bharatarṣabha / sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān // 3.21.10 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ / vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam // 3.21.11 sainyasugrīvayuktena rathenānādayan diśaḥ / pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa // 3.21.12 prayāto 'smi naravyāghra balena mahatā vṛtaḥ / kḷptena caturaṅgeṇa balena jitakāśinā // 3.21.13 samatītya bahūn deśān girīṃś ca bahupādapān / sarāṃsi saritaś caiva mārttikāvatam āsadam // 3.21.14 tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt / prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām // 3.21.15 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ / samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan // 3.21.16 sa samālokya dūrān māṃ smayann iva yudhiṣṭhira / āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ // 3.21.17 tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ / puraṃ nāsādyata śarais tato māṃ roṣa āviśat // 3.21.18 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa / mayy avarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ // 3.21.19 sainikān mama sūtaṃ ca hayāṃś ca samavākirat / acintayantas tu śarān vayaṃ yudhyāma bhārata // 3.21.20 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / cikṣipuḥ samare vīrā mayi śālvapadānugāḥ // 3.21.21 te hayān me rathaṃ caiva tadā dārukam eva ca / chādayām āsur asurā bāṇair marmavibhedibhiḥ // 3.21.22 na hayā na ratho vīra na yantā mama dārukaḥ / adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me // 3.21.23 tato 'ham api kauravya śarāṇām ayutān bahūn / abhimantritānāṃ dhanuṣā divyena vidhinākṣipam // 3.21.24 na tatra viṣayas tv āsīn mama sainyasya bhārata / khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat // 3.21.25 tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ / harṣayām āsur uccair māṃ siṃhanādatalasvanaiḥ // 3.21.26 matkārmukavinirmuktā dānavānāṃ mahāraṇe / aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva // 3.21.27 tato halahalāśabdaḥ saubhamadhye vyavardhata / vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave // 3.21.28 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ / nadanto bhairavān nādan nipatanti sma dānavāḥ // 3.21.29 tato gokṣīrakundendumṛṇālarajataprabham / jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam // 3.21.30 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā / māyāyuddhena mahatā yodhayām āsa māṃ yudhi // 3.21.31 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ / paṭṭiśāś ca bhuśuṇḍyaś ca prāpatann aniśaṃ mayi // 3.21.32 tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam / tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat // 3.21.33 tato 'bhavat tama iva prabhātam iva cābhavat / durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata // 3.21.34 evaṃ māyāṃ vikurvāṇo yodhayām āsa māṃ ripuḥ / vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam // 3.21.35 yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ // 3.21.35.2 tato vyoma mahārāja śatasūryam ivābhavat / śatacandraṃ ca kaunteya sahasrāyutatārakam // 3.21.36 tato nājñāyata tadā divārātraṃ tathā diśaḥ / tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam // 3.21.37 tatas tad astram astreṇa vidhūtaṃ śaratūlavat // 3.21.37.2 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam / labdhālokaś ca rājendra punaḥ śatrum ayodhayam // 3.21.38 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ / yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ // 3.22.1 tataḥ śataghnīś ca mahāgadāś ca; dīptāṃś ca śūlān musalān asīṃś ca / cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī // 3.22.2 tān āśugair āpatato 'ham āśu; nivārya tūrṇaṃ khagamān kha eva / dvidhā tridhā cācchinam āśu muktais; tato 'ntarikṣe ninado babhūva // 3.22.3 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām / dārukaṃ vājinaś caiva rathaṃ ca samavākirat // 3.22.4 tato mām abravīd vīra dāruko vihvalann iva / sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ // 3.22.5 iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ / avekṣamāṇo yantāram apaśyaṃ śarapīḍitam // 3.22.6 na tasyorasi no mūrdhni na kāye na bhujadvaye / antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ // 3.22.7 sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam / abhivṛṣṭo yathā meghair girir gairikadhātumān // 3.22.8 abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe / astambhayaṃ mahābāho śālvabāṇaprapīḍitam // 3.22.9 atha māṃ puruṣaḥ kaś cid dvārakānilayo 'bravīt / tvarito ratham abhyetya sauhṛdād iva bhārata // 3.22.10 āhukasya vaco vīra tasyaiva paricārakaḥ / viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhira // 3.22.11 dvārakādhipatir vīra āha tvām āhuko vacaḥ / keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt // 3.22.12 upayātvādya śālvena dvārakāṃ vṛṣṇinandana / viṣakte tvayi durdharṣa hataḥ śūrasuto balāt // 3.22.13 tad alaṃ sādhu yuddhena nivartasva janārdana / dvārakām eva rakṣasva kāryam etan mahat tava // 3.22.14 ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ / niścayaṃ nādhigacchāmi kartavyasyetarasya vā // 3.22.15 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham / jagarhe manasā vīra tac chrutvā vipriyaṃ vacaḥ // 3.22.16 ahaṃ hi dvārakāyāś ca pituś ca kurunandana / teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane // 3.22.17 baladevo mahābāhuḥ kaccij jīvati śatruhā / sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān // 3.22.18 sāmbaprabhṛtayaś caivety aham āsaṃ sudurmanāḥ // 3.22.18.2 eteṣu hi naravyāghra jīvatsu na kathaṃ cana / śakyaḥ śūrasuto hantum api vajrabhṛtā svayam // 3.22.19 hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ / baladevamukhāḥ sarve iti me niścitā matiḥ // 3.22.20 so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ / suvihvalo mahārāja punaḥ śālvam ayodhayam // 3.22.21 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā / saubhāc chūrasutaṃ vīra tato māṃ moha āviśat // 3.22.22 tasya rūpaṃ prapatataḥ pitur mama narādhipa / yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam // 3.22.23 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ / prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ // 3.22.24 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama / mohāt sannaś ca kaunteya rathopastha upāviśam // 3.22.25 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam / māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata // 3.22.26 prasārya bāhū patataḥ prasārya caraṇāv api / rūpaṃ pitur apaśyaṃ tac chakuneḥ patato yathā // 3.22.27 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ / abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan // 3.22.28 tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde / na tatra saubhaṃ na ripuṃ na śālvaṃ; paśyāmi vṛddhaṃ pitaraṃ na cāpi // 3.22.29 tato mamāsīn manasi māyeyam iti niścitam / prabuddho 'smi tato bhūyaḥ śataśo vikirañ śarān // 3.22.30 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ / śarair apātayaṃ saubhāc chirāṃsi vibudhadviṣām // 3.23.1 śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ / apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ // 3.23.2 tato nādṛśyata tadā saubhaṃ kurukulodvaha / antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam // 3.23.3 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ / udakrośan mahārāja viṣṭhite mayi bhārata // 3.23.4 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave / ayojayaṃ tadvadhāya tataḥ śabda upāramat // 3.23.5 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ / śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ // 3.23.6 tasminn uparate śabde punar evānyato 'bhavat / śabdo 'paro mahārāja tatrāpi prāharaṃ śarān // 3.23.7 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata / nādayām āsur asurās te cāpi nihatā mayā // 3.23.8 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata / saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī // 3.23.9 tato lokāntakaraṇo dānavo vānarākṛtiḥ / śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot // 3.23.10 so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ / valmīka iva rājendra parvatopacito 'bhavam // 3.23.11 tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ / aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ // 3.23.12 tato vṛṣṇipravīrā ye mamāsan sainikās tadā / te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ // 3.23.13 tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate / dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi // 3.23.14 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ / ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ // 3.23.15 dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api / evaṃ vijitavān vīra paścād aśrauṣam acyuta // 3.23.16 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam / vajram udyamya tān sarvān parvatān samaśātayam // 3.23.17 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ / hayā mama mahārāja vepamānā ivābhavan // 3.23.18 meghajālam ivākāśe vidāryābhyuditaṃ ravim / dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ // 3.23.19 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa / sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam // 3.23.20 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara / mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara // 3.23.21 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava / sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan // 3.23.22 na śatrur avamantavyo durbalo 'pi balīyasā / yo 'pi syāt pīṭhagaḥ kaś cit kiṃ punaḥ samare sthitaḥ // 3.23.23 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho / jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ // 3.23.24 naiṣa mārdavasādhyo vai mato nāpi sakhā tava / yena tvaṃ yodhito vīra dvārakā cāvamarditā // 3.23.25 evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ / tattvam etad iti jñātvā yuddhe matim adhārayam // 3.23.26 vadhāya śālvarājasya saubhasya ca nipātane / dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti // 3.23.27 tato 'pratihataṃ divyam abhedyam ativīryavat / āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham // 3.23.28 yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge / rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat // 3.23.29 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam / abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam // 3.23.30 jahi saubhaṃ svavīryeṇa ye cātra ripavo mama / ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā // 3.23.31 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā / dvitīyasyeva sūryasya yugānte pariviṣyataḥ // 3.23.32 tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam / madhyena pāṭayām āsa krakaco dārv ivocchritam // 3.23.33 dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalād dhatam / maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā // 3.23.34 tasmin nipatite saubhe cakram āgāt karaṃ mama / punaś coddhūya vegena śālvāyety aham abruvam // 3.23.35 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave / dvidhā cakāra sahasā prajajvāla ca tejasā // 3.23.36 tasmin nipatite vīre dānavās trastacetasaḥ / hāhābhūtā diśo jagmur arditā mama sāyakaiḥ // 3.23.37 tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ / śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam // 3.23.38 tan meruśikharākāraṃ vidhvastāṭṭālagopuram / dahyamānam abhiprekṣya striyas tāḥ saṃpradudruvuḥ // 3.23.39 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca / ānartān punar āgamya suhṛdāṃ prītim āvaham // 3.23.40 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam / yady agāṃ paravīraghna na hi jīvet suyodhanaḥ // 3.23.41 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ / āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ // 3.23.42 abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram / rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ // 3.23.43 subhadrām abhimanyuṃ ca ratham āropya kāñcanam / āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ // 3.23.44 sainyasugrīvayuktena rathenādityavarcasā / dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram // 3.23.45 tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ / draupadeyān upādāya prayayau svapuraṃ tadā // 3.23.46 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ / jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm // 3.23.47 kekayāś cāpy anujñātāḥ kaunteyenāmitaujasā / āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata // 3.23.48 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ / visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān // 3.23.49 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ / āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha // 3.23.50 yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ / śaśāsa puruṣān kāle rathān yojayateti ha // 3.23.51 tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca / yamau ca kṛṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān // 3.24.1 āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ / hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣaramantravidbhyaḥ // 3.24.2 preṣyāḥ puro viṃśatir āttaśastrā; dhanūṃṣi varmāṇi śarāṃś ca pītān / maurvīś ca yantrāṇi ca sāyakāṃś ca; sarve samādāya jaghanyam īyuḥ // 3.24.3 tatas tu vāsāṃsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca / tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena // 3.24.4 tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ / taṃ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām // 3.24.5 sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ / tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām // 3.24.6 piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā / te cāpi tasmin bharataprabarhe; tadā babhūvuḥ pitarīva putrāḥ // 3.24.7 tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ / hā nātha hā dharma iti bruvanto; hriyā ca sarve 'śrumukhā babhūvuḥ // 3.24.8 varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān / paurān imāñ jānapadāṃś ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ // 3.24.9 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam / anartham icchanti narendra pāpā; ye dharmanityasya satas tavogrāḥ // 3.24.10 svayaṃ niveśyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāśam / śatakratuprastham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ // 3.24.11 cakāra yām apratimāṃ mahātmā; sabhāṃ mayo devasabhāprakāśām / tāṃ devaguptām iva devamāyāṃ; hitvā prayātaḥ kva nu dharmarājaḥ // 3.24.12 tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca / ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaśāṃsi // 3.24.13 dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaś ca / prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ // 3.24.14 ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan / mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham // 3.24.15 āmantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca / pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathāsvam // 3.24.16 tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ / abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ // 3.25.1 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane / samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam // 3.25.2 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam / yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi // 3.25.3 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ / guruvan mānavaguruṃ mānayitvā manasvinam // 3.25.4 bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā / ajñātaṃ mānuṣe loke bhavato nāsti kiṃ cana // 3.25.5 tvayā hy upāsitā nityaṃ brāhmaṇā bharatarṣabha / dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ // 3.25.6 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī / devalokād brahmalokaṃ gandharvāpsarasām api // 3.25.7 sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ / prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva // 3.25.8 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca / yatrecchasi mahārāja nivāsaṃ tatra kurmahe // 3.25.9 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam / bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam // 3.25.10 atremā dvādaśa samā viharemeti rocaye / yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān // 3.25.11 mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam / gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ // 3.25.12 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ / brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ // 3.25.13 brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ / svādhyāyino bhikṣavaś ca sajapā vanavāsinaḥ // 3.25.14 bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram / tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ // 3.25.15 te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha / puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ // 3.25.16 tac chālatālāmramadhūkanīpa; kadambasarjārjunakarṇikāraiḥ / tapātyaye puṣpadharair upetaṃ; mahāvanaṃ rāṣṭrapatir dadarśa // 3.25.17 mahādrumāṇāṃ śikhareṣu tasthur; manoramāṃ vācam udīrayantaḥ / mayūradātyūhacakorasaṃghās; tasmin vane kānanakokilāś ca // 3.25.18 kareṇuyūthaiḥ saha yūthapānāṃ; madotkaṭānām acalaprabhāṇām / mahānti yūthāni mahādvipānāṃ; tasmin vane rāṣṭrapatir dadarśa // 3.25.19 manoramāṃ bhogavatīm upetya; dhṛtātmanāṃ cīrajaṭādharāṇām / tasmin vane dharmabhṛtāṃ nivāse; dadarśa siddharṣigaṇān anekān // 3.25.20 tataḥ sa yānād avaruhya rājā; sabhrātṛkaḥ sajanaḥ kānanaṃ tat / viveśa dharmātmavatāṃ variṣṭhas; triviṣṭapaṃ śakra ivāmitaujāḥ // 3.25.21 taṃ satyasaṃdhaṃ sahitābhipetur; didṛkṣavaś cāraṇasiddhasaṃghāḥ / vanaukasaś cāpi narendrasiṃhaṃ; manasvinaṃ saṃparivārya tasthuḥ // 3.25.22 sa tatra siddhān abhivādya sarvān; pratyarcito rājavad devavac ca / viveśa sarvaiḥ sahito dvijāgryaiḥ; kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ // 3.25.23 sa puṇyaśīlaḥ pitṛvan mahātmā; tapasvibhir dharmaparair upetya / pratyarcitaḥ puṣpadharasya mūle; mahādrumasyopaviveśa rājā // 3.25.24 bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca; yamau ca te cānucarā narendram / vimucya vāhān avaruhya sarve; tatropatasthur bharataprabarhāḥ // 3.25.25 latāvatānāvanataḥ sa pāṇḍavair; mahādrumaḥ pañcabhir ugradhanvibhiḥ / babhau nivāsopagatair mahātmabhir; mahāgirir vāraṇayūthapair iva // 3.25.26 tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram / vijahrur indrapratimāḥ śiveṣu; sarasvatīśālavaneṣu teṣu // 3.26.1 yatīṃś ca sarvān sa munīṃś ca rājā; tasmin vane mūlaphalair udagraiḥ / dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāvaḥ // 3.26.2 iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām / purohitaḥ sarvasamṛddhatejāś; cakāra dhaumyaḥ pitṛvat kurūṇām // 3.26.3 apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma / tam āśramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām // 3.26.4 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca / saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ // 3.26.5 taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī / bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paśyatāṃ mām udīkṣya // 3.26.6 na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ / tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāśarathiṃ smarāmi // 3.26.7 sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva śāsanāt / dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau // 3.26.8 sahasranetrapratimo mahātmā; mayasya jeta namuceś ca hantā / pitur nideśād anaghaḥ svadharmaṃ; vane vāsaṃ dāśarathiś cakāra // 3.26.9 sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ / vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam // 3.26.10 nṛpāś ca nābhāgabhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya / satyena te 'py ajayaṃs tāta lokān; neśe balasyeti cared adharmam // 3.26.11 alarkam āhur naravarya santaṃ; satyavrataṃ kāśikarūṣarājam / vihāya rāṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam // 3.26.12 dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ / saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam // 3.26.13 mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra / sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam // 3.26.14 sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṃ vidhātrā / svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam // 3.26.15 satyena dharmeṇa yathārhavṛttyā; hriyā tathā sarvabhūtāny atītya / yaśaś ca tejaś ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha // 3.26.16 yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vane vāsam imaṃ niruṣya / tataḥ śriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ // 3.26.17 tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ / āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs; tataḥ pratasthe diśam uttarāṃ saḥ // 3.26.18 vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu / anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata // 3.27.1 īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ / brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ // 3.27.2 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ / āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ // 3.27.3 jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām / saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata // 3.27.4 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram / saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam // 3.27.5 paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām / homavelāṃ kuruśreṣṭha saṃprajvalitapāvakām // 3.27.6 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ / bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha // 3.27.7 āgastyāś ca mahābhāgā ātreyāś cottamavratāḥ / sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā // 3.27.8 idaṃ tu vacanaṃ pārtha śṛṇv ekāgramanā mama / bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava // 3.27.9 brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha / udīrṇau dahataḥ śatrūn vanānīvāgnimārutau // 3.27.10 nābrāhmaṇas tāta ciraṃ bubhūṣed; icchann imaṃ lokam amuṃ ca jetum / vinītadharmārtham apetamohaṃ; labdhvā dvijaṃ nudati nṛpaḥ sapatnān // 3.27.11 caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam / nādhyagacchad balir loke tīrtham anyatra vai dvijāt // 3.27.12 anūnam āsīd asurasya kāmair; vairocaneḥ śrīr api cākṣayāsīt / labdhvā mahīṃ brāhmaṇasaṃprayogāt; teṣv ācaran duṣṭam ato vyanaśyat // 3.27.13 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir; varṇaṃ dvitīyaṃ bhajate cirāya / samudranemir namate tu tasmai; yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ // 3.27.14 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham / brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam // 3.27.15 brahmaṇy anupamā dṛṣṭiḥ kṣātram apratimaṃ balam / tau yadā carataḥ sārdham atha lokaḥ prasīdati // 3.27.16 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ / tathā dahati rājanyo brāhmaṇena samaṃ ripūn // 3.27.17 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret / alabdhasya ca lābhāya labdhasya ca vivṛddhaye // 3.27.18 alabdhalābhāya ca labdhavṛddhaye; yathārhatīrthapratipādanāya / yaśasvinaṃ vedavidaṃ vipaścitaṃ; bahuśrutaṃ brāhmaṇam eva vāsaya // 3.27.19 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira / tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ // 3.27.20 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan / yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan // 3.27.21 dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ / indradyumno bhālukiś ca kṛtacetāḥ sahasrapāt // 3.27.22 karṇaśravāś ca muñjaś ca lavaṇāśvaś ca kāśyapaḥ / hārītaḥ sthūṇakarṇaś ca agniveśyo 'tha śaunakaḥ // 3.27.23 ṛtavāk ca suvāk caiva bṛhadaśva ṛtāvasuḥ / ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ // 3.27.24 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ / ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ // 3.27.25 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā / upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ // 3.28.1 priyā ca darśanīyā ca paṇḍitā ca pativratā / tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt // 3.28.2 na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃ cana / vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ // 3.28.3 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam / bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃ cana // 3.28.4 vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ // 3.28.4.2 āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ / yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇy aśrāvayat tadā // 3.28.5 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ / īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ // 3.28.6 caturṇām eva pāpānām aśru vai nāpatat tadā / tvayi bhārata niṣkrānte vanāyājinavāsasi // 3.28.7 duryodhanasya karṇasya śakuneś ca durātmanaḥ / durbhrātus tasya cograsya tathā duḥśāsanasya ca // 3.28.8 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama / duḥkhenābhiparītānāṃ netrebhyaḥ prāpataj jalam // 3.28.9 idaṃ ca śayanaṃ dṛṣṭvā yac cāsīt te purātanam / śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam // 3.28.10 dāntaṃ yac ca sabhāmadhye āsanaṃ ratnabhūṣitam / dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayaty ayam // 3.28.11 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam / tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me // 3.28.12 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam / sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata // 3.28.13 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā / dṛṣṭavaty asmi rājendra sā tvāṃ paśyāmi cīriṇam // 3.28.14 yac ca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ / hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam // 3.28.15 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām / dīyate bhojanaṃ rājann atīva guṇavat prabho // 3.28.16 tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me // 3.28.16.2 yāṃs te bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ / abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ // 3.28.17 sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ / aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ // 3.28.18 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam / dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate // 3.28.19 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta / sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate // 3.28.20 satkṛtaṃ vividhair yānair vastrair uccāvacais tathā / taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // 3.28.21 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ / tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ // 3.28.22 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā / śarātisarge śīghratvāt kālāntakayamopamaḥ // 3.28.23 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ / yajñe tava mahārāja brāhmaṇān upatasthire // 3.28.24 tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ / dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate // 3.28.25 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam / na ca te vardhate manyus tena muhyāmi bhārata // 3.28.26 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat / taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // 3.28.27 yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ / prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ // 3.28.28 kṣipaty ekena vegena pañca bāṇaśatāni yaḥ / taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate // 3.28.29 śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe / nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate // 3.28.30 darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira / sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate // 3.28.31 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ / māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate // 3.28.32 nūnaṃ ca tava naivāsti manyur bharatasattama / yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ // 3.28.33 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam / tad adya tvayi paśyāmi kṣatriye viparītavat // 3.28.34 yo na darśayate tejaḥ kṣatriyaḥ kāla āgate / sarvabhūtāni taṃ pārtha sadā paribhavanty uta // 3.28.35 tat tvayā na kṣamā kāryā śatrūn prati kathaṃ cana / tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ // 3.28.36 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati / apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati // 3.28.37 atrāpy udāharantīmam itihāsaṃ purātanam / prahlādasya ca saṃvādaṃ baler vairocanasya ca // 3.29.1 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam / baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ // 3.29.2 kṣamā svic chreyasī tāta utāho teja ity uta / etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate // 3.29.3 śreyo yad atra dharmajña brūhi me tad asaṃśayam / kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam // 3.29.4 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ / sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate // 3.29.5 na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā / iti tāta vijānīhi dvayam etad asaṃśayam // 3.29.6 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati / bhṛtyāḥ paribhavanty enam udāsīnās tathaiva ca // 3.29.7 sarvabhūtāni cāpy asya na namante kadā cana / tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā // 3.29.8 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām / ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ // 3.29.9 yānaṃ vastrāṇy alaṃkārāñ śayanāny āsanāni ca / bhojanāny atha pānāni sarvopakaraṇāni ca // 3.29.10 ādadīrann adhikṛtā yathākāmam acetasaḥ / pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt // 3.29.11 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadā cana / avajñānaṃ hi loke 'smin maraṇād api garhitam // 3.29.12 kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukāny api / preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ // 3.29.13 apy asya dārān icchanti paribhūya kṣamāvataḥ / dārāś cāsya pravartante yathākāmam acetasaḥ // 3.29.14 tathā ca nityam uditā yadi svalpam apīśvarāt / daṇḍam arhanti duṣyanti duṣṭāś cāpy apakurvate // 3.29.15 ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām / atha vairocane doṣān imān viddhy akṣamāvatām // 3.29.16 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ / kruddho daṇḍān praṇayati vividhān svena tejasā // 3.29.17 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ / prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā // 3.29.18 so 'vamānād arthahānim upālambham anādaram / saṃtāpadveṣalobhāṃś ca śatrūṃś ca labhate naraḥ // 3.29.19 krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan / bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api // 3.29.20 yo 'pakartṝṃś ca kartṝṃś ca tejasaivopagacchati / tasmād udvijate lokaḥ sarpād veśmagatād iva // 3.29.21 yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet / antaraṃ hy asya dṛṣṭvaiva loko vikurute dhruvam // 3.29.22 tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet // 3.29.22.2 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ / sa vai sukham avāpnoti loke 'muṣminn ihaiva ca // 3.29.23 kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān / ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ // 3.29.24 pūrvopakārī yas tu syād aparādhe 'garīyasi / upakāreṇa tat tasya kṣantavyam aparādhinaḥ // 3.29.25 abuddhim āśritānāṃ ca kṣantavyam aparādhinām / na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai // 3.29.26 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam / pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn // 3.29.27 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet / dvitīye sati vadhyas tu svalpe 'py apakṛte bhavet // 3.29.28 ajānatā bhavet kaś cid aparādhaḥ kṛto yadi / kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā // 3.29.29 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam / nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataro mṛduḥ // 3.29.30 deśakālau tu saṃprekṣya balābalam athātmanaḥ / nādeśakāle kiṃ cit syād deśaḥ kālaḥ pratīkṣyate // 3.29.31 tathā lokabhayāc caiva kṣantavyam aparādhinaḥ // 3.29.31.2 eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ / ato 'nyathānuvartatsu tejasaḥ kāla ucyate // 3.29.32 tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa / dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu // 3.29.33 na hi kaś cit kṣamākālo vidyate 'dya kurūn prati / tejasaś cāgate kāle teja utsraṣṭum arhasi // 3.29.34 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ / kāle prāpte dvayaṃ hy etad yo veda sa mahīpatiḥ // 3.29.35 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ / iti viddhi mahāprājñe krodhamūlau bhavābhavau // 3.30.1 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane / yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe // 3.30.2 tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ // 3.30.2.2 krodhamūlo vināśo hi prajānām iha dṛśyate / tat kathaṃ mādṛśaḥ krodham utsṛjel lokanāśanam // 3.30.3 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api / kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate // 3.30.4 vācyāvācye hi kupito na prajānāti karhi cit / nākāryam asti kruddhasya nāvācyaṃ vidyate tathā // 3.30.5 hiṃsyāt krodhād avadhyāṃś ca vadhyān saṃpūjayed api / ātmānam api ca kruddhaḥ preṣayed yamasādanam // 3.30.6 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ / icchadbhiḥ paramaṃ śreya iha cāmutra cottamam // 3.30.7 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret / etad draupadi saṃdhāya na me manyuḥ pravardhate // 3.30.8 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt / krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ // 3.30.9 mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ / balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antataḥ // 3.30.10 tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ / tasmād draupady aśaktasya manyor niyamanaṃ smṛtam // 3.30.11 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati / sa nāśayitvā kleṣṭāraṃ paraloke ca nandati // 3.30.12 tasmād balavatā caiva durbalena ca nityadā / kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā // 3.30.13 manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ / kṣamāvato jayo nityaṃ sādhor iha satāṃ matam // 3.30.14 satyaṃ cānṛtataḥ śreyo nṛśaṃsāc cānṛśaṃsatā / tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam // 3.30.15 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api // 3.30.15.2 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ / na krodho 'bhyantaras tasya bhavatīti viniścitam // 3.30.16 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate / tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ // 3.30.17 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati / na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati // 3.30.18 hanty avadhyān api kruddho gurūn rūkṣais tudaty api / tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ // 3.30.19 dākṣyaṃ hy amarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ / guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā // 3.30.20 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate / kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham // 3.30.21 krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate / rajas tal lokanāśāya vihitaṃ mānuṣān prati // 3.30.22 tasmāc chaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran / śreyān svadharmānapago na kruddha iti niścitam // 3.30.23 yadi sarvam abuddhīnām atikrāntam amedhasām / atikramo madvidhasya kathaṃ svit syād anindite // 3.30.24 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ / na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ // 3.30.25 abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ / evaṃ vināśo bhūtānām adharmaḥ prathito bhavet // 3.30.26 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram / pratihanyād dhataś caiva tathā hiṃsyāc ca hiṃsitaḥ // 3.30.27 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn / hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca // 3.30.28 evaṃ saṃkupite loke janma kṛṣṇe na vidyate / prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane // 3.30.29 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe / tasmān manyur vināśāya prajānām abhavāya ca // 3.30.30 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ / tasmāj janma ca bhūtānāṃ bhavaś ca pratipadyate // 3.30.31 kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu śobhane / kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam // 3.30.32 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā / yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ // 3.30.33 prabhāvavān api naras tasya lokāḥ sanātanāḥ / krodhanas tv alpavijñānaḥ pretya ceha ca naśyati // 3.30.34 atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām / gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā // 3.30.35 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam / yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati // 3.30.36 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca / kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat // 3.30.37 ati brahmavidāṃ lokān ati cāpi tapasvinām / ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān // 3.30.38 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām / kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ // 3.30.39 tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet / yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ // 3.30.40 bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā // 3.30.40.2 kṣantavyam eva satataṃ puruṣeṇa vijānatā / yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā // 3.30.41 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām / iha saṃmānam ṛcchanti paratra ca śubhāṃ gatim // 3.30.42 yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā / teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā // 3.30.43 iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām / śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ // 3.30.44 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati / ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ // 3.30.45 kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ // 3.30.45.2 somadatto yuyutsuś ca droṇaputras tathaiva ca / pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ // 3.30.46 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati / rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati // 3.30.47 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye / niścitaṃ me sadaivaitat purastād api bhāmini // 3.30.48 suyodhano nārhatīti kṣamām evaṃ na vindati / arhas tasyāham ity eva tasmān māṃ vindate kṣamā // 3.30.49 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ / kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā // 3.30.50 namo dhātre vidhātre ca yau mohaṃ cakratus tava / pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ // 3.31.1 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca / puruṣaḥ śriyam āpnoti na ghṛṇitvena karhi cit // 3.31.2 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham / yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ // 3.31.3 na hi te 'dhyagamaj jātu tadānīṃ nādya bhārata / dharmāt priyataraṃ kiṃ cid api cej jīvitād iha // 3.31.4 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te / brāhmaṇā guravaś caiva jānanty api ca devatāḥ // 3.31.5 bhīmasenārjunau caiva mādreyau ca mayā saha / tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ // 3.31.6 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ / iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati // 3.31.7 ananyā hi naravyāghra nityadā dharmam eva te / buddhiḥ satatam anveti chāyeva puruṣaṃ nijā // 3.31.8 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ / avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata // 3.31.9 svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān / daivatāni pitṝṃś caiva satataṃ pārtha sevase // 3.31.10 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ / yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata // 3.31.11 āraṇyakebhyo lauhāni bhājanāni prayacchasi / nādeyaṃ brāhmaṇebhyas te gṛhe kiṃ cana vidyate // 3.31.12 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate / tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi // 3.31.13 iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye / vartante pākayajñāś ca yajñakarma ca nityadā // 3.31.14 asminn api mahāraṇye vijane dasyusevite / rāṣṭrād apetya vasato dhārmas te nāvasīdati // 3.31.15 aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ / etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ // 3.31.16 rājan parītayā buddhyā viṣame 'kṣaparājaye / rājyaṃ vasūny āyudhāni bhrātṝn māṃ cāsi nirjitaḥ // 3.31.17 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ / katham akṣavyasanajā buddhir āpatitā tava // 3.31.18 atīva moham āyāti manaś ca paridūyate / niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm // 3.31.19 atrāpy udāharantīmam itihāsaṃ purātanam / īśvarasya vaśe lokas tiṣṭhate nātmano yathā // 3.31.20 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye / dadhāti sarvam īśānaḥ purastāc chukram uccaran // 3.31.21 yathā dārumayī yoṣā naravīra samāhitā / īrayaty aṅgam aṅgāni tathā rājann imāḥ prajāḥ // 3.31.22 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata / īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam // 3.31.23 śakunis tantubaddho vā niyato 'yam anīśvaraḥ / īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ // 3.31.24 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ / dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ // 3.31.25 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃ cana / srotaso madhyam āpannaḥ kūlād vṛkśa iva cyutaḥ // 3.31.26 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchet svargaṃ narakam eva ca // 3.31.27 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ / dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata // 3.31.28 āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ / vyāpya bhūtāni carate na cāyam iti lakṣyate // 3.31.29 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam / yena kārayate karma śubhāśubhaphalaṃ vibhuḥ // 3.31.30 paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ / yo hanti bhūtair bhūtāni mohayitvātmamāyayā // 3.31.31 anyathā paridṛṣṭāni munibhir vedadarśibhiḥ / anyathā parivartante vegā iva nabhasvataḥ // 3.31.32 anyathaiva hi manyante puruṣās tāni tāni ca / anyathaiva prabhus tāni karoti vikaroti ca // 3.31.33 yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ / ayasā cāpy ayaś chindyān nirviceṣṭam acetanam // 3.31.34 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ / hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira // 3.31.35 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ / krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva // 3.31.36 na mātṛpitṛvad rājan dhātā bhūteṣu vartate / roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ // 3.31.37 āryāñ śīlavato dṛṣṭvā hrīmato vṛttikarśitān / anāryān sukhinaś caiva vihvalāmīva cintayā // 3.31.38 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane / dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati // 3.31.39 āryaśāstrātige krūre lubdhe dharmāpacāyini / dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute // 3.31.40 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati / karmaṇā tena pāpena lipyate nūnam īśvaraḥ // 3.31.41 atha karma kṛtaṃ pāpaṃ na cet kartāram ṛcchati / kāraṇaṃ balam eveha janāñ śocāmi durbalān // 3.31.42 valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ / uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase // 3.32.1 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta / dadāmi deyam ity eva yaje yaṣṭavyam ity uta // 3.32.2 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat / gṛhān āvasatā kṛṣṇe yathāśakti karomi tat // 3.32.3 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt / āgamān anatikramya satāṃ vṛttam avekṣya ca // 3.32.4 dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam // 3.32.4.2 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati / yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ // 3.32.5 ativādān madāc caiva mā dharmam atiśaṅkithāḥ / dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ // 3.32.6 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ / vedāc chūdra ivāpeyāt sa lokād ajarāmarāt // 3.32.7 vedādhyāyī dharmaparaḥ kule jāto yaśasvini / sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ // 3.32.8 pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ / śāstrātigo mandabuddhir yo dharmam atiśaṅkate // 3.32.9 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ / mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām // 3.32.10 vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ / anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ // 3.32.11 pratyakṣaṃ paśyasi hy etān divyayogasamanvitān / śāpānugrahaṇe śaktān devair api garīyasaḥ // 3.32.12 ete hi dharmam evādau varṇayanti sadā mama / kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ // 3.32.13 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca / rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca // 3.32.14 dharmātiśaṅkī nānyasmin pramāṇam adhigacchati / ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ // 3.32.15 indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam / etāvān manyate bālo moham anyatra gacchati // 3.32.16 prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate / dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate // 3.32.17 pramāṇāny ativṛtto hi vedaśāstrārthanindakaḥ / kāmalobhānugo mūḍho narakaṃ pratipadyate // 3.32.18 yas tu nityaṃ kṛtamatir dharmam evābhipadyate / aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute // 3.32.19 ārṣaṃ pramāṇam utkramya dharmān aparipālayan / sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati // 3.32.20 śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ / purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ // 3.32.21 dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām / saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ // 3.32.22 aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ / apratiṣṭhe tamasy etaj jagan majjed anindite // 3.32.23 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām / vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ // 3.32.24 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca / dānam ārjavam etāni yadi syur aphalāni vai // 3.32.25 nācariṣyan pare dharmaṃ pare paratare ca ye / vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ // 3.32.26 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ / īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ // 3.32.27 phaladaṃ tv iha vijñāya dhātāraṃ śreyasi dhruve / dharmaṃ te hy ācaran kṛṣṇe tad dhi dharmasanātanam // 3.32.28 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate / dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā // 3.32.29 tvayy etad vai vijānīhi janma kṛṣṇe yathā śrutam / vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān // 3.32.30 etāvad eva paryāptam upamānaṃ śucismite / karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati // 3.32.31 bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ / teṣāṃ na dharmajaṃ kiṃ cit pretya śarmāsti karma vā // 3.32.32 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ / prabhavaś cāpyayaś caiva devaguhyāni bhāmini // 3.32.33 naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ / rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ // 3.32.34 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ / prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ // 3.32.35 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ / yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā // 3.32.36 karmaṇāṃ phalam astīti tathaitad dharma śāśvatam / brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ // 3.32.37 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu / vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja // 3.32.38 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ / śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī // 3.32.39 yasya prasādāt tadbhakto martyo gacchaty amartyatām / uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana // 3.32.40 nāvamanye na garhe ca dharmaṃ pārtha kathaṃ cana / īśvaraṃ kuta evāham avamaṃsye prajāpatim // 3.33.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata / bhūyaś ca vilapiṣyāmi sumanās tan nibodha me // 3.33.2 karma khalv iha kartavyaṃ jātenāmitrakarśana / akarmāṇo hi jīvanti sthāvarā netare janāḥ // 3.33.3 ā mātṛstanapānāc ca yāvac chayyopasarpaṇam / jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira // 3.33.4 jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha / icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca // 3.33.5 utthānam abhijānanti sarvabhūtāni bhārata / pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam // 3.33.6 paśyāmi svaṃ samutthānam upajīvanti jantavaḥ / api dhātā vidhātā ca yathāyam udake bakaḥ // 3.33.7 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ / kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā // 3.33.8 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā / bhakṣyamāṇo hy anāvāpaḥ kṣīyate himavān api // 3.33.9 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi / api cāpy aphalaṃ karma paśyāmaḥ kurvato janān // 3.33.10 nānyathā hy abhijānanti vṛttiṃ loke kathaṃ cana // 3.33.10.2 yaś ca diṣṭaparo loke yaś cāyaṃ haṭhavādakaḥ / ubhāv apasadāv etau karmabuddhiḥ praśasyate // 3.33.11 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet / avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi // 3.33.12 tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇy akarmakṛt / āsīta na ciraṃ jīved anātha iva durbalaḥ // 3.33.13 akasmād api yaḥ kaś cid arthaṃ prāpnoti pūruṣaḥ / taṃ haṭheneti manyante sa hi yatno na kasya cit // 3.33.14 yac cāpi kiṃ cit puruṣo diṣṭaṃ nāma labhaty uta / daivena vidhinā pārtha tad daivam iti niścitam // 3.33.15 yat svayaṃ karmaṇā kiṃ cit phalam āpnoti pūruṣaḥ / pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam // 3.33.16 svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt / tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama // 3.33.17 evaṃ haṭhāc ca daivāc ca svabhāvāt karmaṇas tathā / yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ // 3.33.18 dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ / vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām // 3.33.19 yad dhy ayaṃ puruṣaḥ kiṃ cit kurute vai śubhāśubham / tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam // 3.33.20 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi / sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ // 3.33.21 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ / sarvabhūtāni kaunteya kārayaty avaśāny api // 3.33.22 manasārthān viniścitya paścāt prāpnoti karmaṇā / buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam // 3.33.23 saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha / agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī // 3.33.24 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ / dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye // 3.33.25 tataḥ pravartate paścāt karaṇeṣv asya siddhaye / tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ // 3.33.26 kuśalena kṛtaṃ karma kartrā sādhu viniścitam / idaṃ tv akuśaleneti viśeṣād upalabhyate // 3.33.27 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet / puruṣaḥ karmasādhyeṣu syāc ced ayam akāraṇam // 3.33.28 kartṛtvād eva puruṣaḥ karmasiddhau praśasyate / asiddhau nindyate cāpi karmanāśaḥ kathaṃ tv iha // 3.33.29 sarvam eva haṭhenaike diṣṭenaike vadanty uta / puruṣaprayatnajaṃ ke cit traidham etan nirucyate // 3.33.30 na caivaitāvatā kāryaṃ manyanta iti cāpare / asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ // 3.33.31 dṛśyate hi haṭhāc caiva diṣṭāc cārthasya saṃtatiḥ // 3.33.31.2 kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmataḥ / puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam // 3.33.32 kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ // 3.33.32.2 tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ / yadi na syān na bhūtānāṃ kṛpaṇo nāma kaś cana // 3.33.33 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ / tat tat saphalam eva syād yadi na syāt purākṛtam // 3.33.34 tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ / tathaivānarthasiddhiṃ ca yathā lokās tathaiva te // 3.33.35 kartavyaṃ tv eva karmeti manor eṣa viniścayaḥ / ekāntena hy anīho 'yaṃ parābhavati pūruṣaḥ // 3.33.36 kurvato hi bhavaty eva prāyeṇeha yudhiṣṭhira / ekāntaphalasiddhiṃ tu na vindaty alasaḥ kva cit // 3.33.37 asaṃbhave tv asya hetuḥ prāyaścittaṃ tu lakṣyate / kṛte karmaṇi rājendra tathānṛṇyam avāpyate // 3.33.38 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram / niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute // 3.33.39 anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ / dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kva cit // 3.33.40 ekāntena hy anartho 'yaṃ vartate 'smāsu sāṃpratam / na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite // 3.33.41 atha vā siddhir eva syān mahimā tu tathaiva te / vṛkodarasya bībhatsor bhrātroś ca yamayor api // 3.33.42 anyeṣāṃ karma saphalam asmākam api vā punaḥ / viprakarṣeṇa budhyeta kṛtakarmā yathā phalam // 3.33.43 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapaty uta / āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam // 3.33.44 vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ / yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā // 3.33.45 tac ced aphalam asmākaṃ nāparādho 'sti naḥ kva cit / iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet // 3.33.46 kurvato nārthasiddhir me bhavatīti ha bhārata / nirvedo nātra gantavyo dvāv etau hy asya karmaṇaḥ // 3.33.47 siddhir vāpy atha vāsiddhir apravṛttir ato 'nyathā // 3.33.47.2 bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati / guṇābhāve phalaṃ nyūnaṃ bhavaty aphalam eva vā // 3.33.48 anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta // 3.33.48.2 deśakālāv upāyāṃś ca maṅgalaṃ svasti vṛddhaye / yunakti medhayā dhīro yathāśakti yathābalam // 3.33.49 apramattena tat kāryam upadeṣṭā parākramaḥ / bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ // 3.33.50 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ / sāmnaivārthaṃ tato lipset karma cāsmai prayojayet // 3.33.51 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira / api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ // 3.33.52 utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe / ānṛṇyam āpnoti naraḥ parasyātmana eva ca // 3.33.53 na caivātmāvamantavyaḥ puruṣeṇa kadā cana / na hy ātmaparibhūtasya bhūtir bhavati bhārata // 3.33.54 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata / citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ // 3.33.55 brāhmaṇaṃ me pitā pūrvaṃ vāsayām āsa paṇḍitam / so 'smā artham imaṃ prāha pitre me bharatarṣabha // 3.33.56 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā / teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe // 3.33.57 sa māṃ rājan karmavatīm āgatām āha sāntvayan / śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira // 3.33.58 yājñasenyā vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ / niḥśvasann upasaṃgamya kruddho rājānam abravīt // 3.34.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām / dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane // 3.34.2 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā / akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ // 3.34.3 gomāyuneva siṃhānāṃ durbalena balīyasām / āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam // 3.34.4 dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ / artham utsṛjya kiṃ rājan durgeṣu paritapyase // 3.34.5 bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam / ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā // 3.34.6 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ / hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte // 3.34.7 bhavataḥ priyam ity evaṃ mahad vyasanam īdṛśam / dharmakāme pratītasya pratipannāḥ sma bhārata // 3.34.8 karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān / ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha // 3.34.9 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi / bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam // 3.34.10 athainām anvavekṣasva mṛgacaryām ivātmanaḥ / avīrācaritāṃ rājan na balasthair niṣevitām // 3.34.11 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ / na cāham abhinandāmi na ca mādrīsutāv ubhau // 3.34.12 bhavān dharmo dharma iti satataṃ vratakarśitaḥ / kaccid rājan na nirvedād āpannaḥ klībajīvikām // 3.34.13 durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam / aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam // 3.34.14 sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam / ānṛśaṃsyaparo rājan nānartham avabudhyase // 3.34.15 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ / aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ // 3.34.16 tatra ced yudhyamānānām ajihmam anivartinām / sarvaśo hi vadhaḥ śreyān pretya lokāṃl labhemahi // 3.34.17 atha vā vayam evaitān nihatya bharatarṣabha / ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ // 3.34.18 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām / kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām // 3.34.19 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe / anyair apahṛte rājye praśaṃsaiva na garhaṇā // 3.34.20 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā / vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat // 3.34.21 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam / jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā // 3.34.22 yasya dharmo hi dharmārthaṃ kleśabhāṅ na sa paṇḍitaḥ / na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva // 3.34.23 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ / rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ // 3.34.24 ativelaṃ hi yo 'rthārthī netarāv anutiṣṭhati / sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ // 3.34.25 satataṃ yaś ca kāmārthī netarāv anutiṣṭhati / mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate // 3.34.26 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam / kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye // 3.34.27 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ / prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā // 3.34.28 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ / itaretarayonī tau viddhi meghodadhī yathā // 3.34.29 dravyārthasparśasaṃyoge yā prītir upajāyate / sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate // 3.34.30 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati / artham ṛcchati kāmārthī na kāmād anyam ṛcchatī // 3.34.31 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat / upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ // 3.34.32 imāñ śakunikān rājan hanti vaitaṃsiko yathā / etad rūpam adharmasya bhūteṣu ca vihiṃsatām // 3.34.33 kāmāl lobhāc ca dharmasya pravṛttiṃ yo na paśyati / sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ // 3.34.34 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ / prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm // 3.34.35 tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā / anartham iti manyante so 'yam asmāsu vartate // 3.34.36 indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca / viṣaye vartamānānāṃ yā prītir upajāyate // 3.34.37 sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam // 3.34.37.2 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca / na dharmapara eva syān na cārthaparamo naraḥ // 3.34.38 na kāmaparamo vā syāt sarvān seveta sarvadā // 3.34.38.2 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret / ahany anucared evam eṣa śāstrakṛto vidhiḥ // 3.34.39 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret / vayasy anucared evam eṣa śāstrakṛto vidhiḥ // 3.34.40 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara / vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ // 3.34.41 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām / prāptir vā buddhim āsthāya sopāyaṃ kurunandana // 3.34.42 tad vāśu kriyatāṃ rājan prāptir vāpy adhigamyatām / jīvitaṃ hy āturasyeva duḥkham antaravartinaḥ // 3.34.43 viditaś caiva te dharmaḥ satataṃ caritaś ca te / jānate tvayi śaṃsanti suhṛdaḥ karmacodanām // 3.34.44 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam / eṣa dharmaḥ paro rājan phalavān pretya ceha ca // 3.34.45 eṣa nārthavihīnena śakyo rājan niṣevitum / akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare // 3.34.46 dharmamūlaṃ jagad rājan nānyad dharmād viśiṣyate / dharmaś cārthena mahatā śakyo rājan niṣevitum // 3.34.47 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhi cit / vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā // 3.34.48 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ / tejasaivārthalipsāyāṃ yatasva puruṣarṣabha // 3.34.49 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā / kṣatriyasya viśeṣeṇa dharmas tu balam aurasam // 3.34.50 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ / udāraṃ pratipadyasva nāvare sthātum arhasi // 3.34.51 anubudhyasva rājendra vettha dharmān sanātanān / krūrakarmābhijāto 'si yasmād udvijate janaḥ // 3.34.52 prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam / eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ // 3.34.53 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi / svadharmād dhi manuṣyāṇāṃ calanaṃ na praśasyate // 3.34.54 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ / vīryam āsthāya kaunteya dhuram udvaha dhuryavat // 3.34.55 na hi kevaladharmātmā pṛthivīṃ jātu kaś cana / pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam // 3.34.56 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām / nikṛtyā labhate rājyam āhāram iva śalyakaḥ // 3.34.57 bhrātaraḥ pūrvajātāś ca susamṛddhāś ca sarvaśaḥ / nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha // 3.34.58 evaṃ balavataḥ sarvam iti buddhvā mahīpate / jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ // 3.34.59 na hy arjunasamaḥ kaś cid yudhi yoddhā dhanurdharaḥ / bhavitā vā pumān kaś cin matsamo vā gadādharaḥ // 3.34.60 sattvena kurute yuddhaṃ rājan subalavān api / na pramāṇena notsāhāt sattvastho bhava pāṇḍava // 3.34.61 sattvaṃ hi mūlam arthasya vitathaṃ yad ato 'nyathā / na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī // 3.34.62 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā / bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ // 3.34.63 arthena tu samo 'nartho yatra labhyeta nodayaḥ / na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat // 3.34.64 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ / bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ // 3.34.65 amitraṃ mitrasaṃpannaṃ mitrair bhindanti paṇḍitāḥ / bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe // 3.34.66 sattvena kurute yuddhaṃ rājan subalavān api / nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ // 3.34.67 sarvathā saṃhatair eva durbalair balavān api / amitraḥ śakyate hantuṃ madhuhā bhramarair iva // 3.34.68 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ / atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava // 3.34.69 etad dhy api tapo rājan purāṇam iti naḥ śrutam / vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ // 3.34.70 apeyāt kila bhāḥ sūryāl lakṣmīś candramasas tathā / iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām // 3.34.71 bhavataś ca praśaṃsābhir nindābhir itarasya ca / kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ // 3.34.72 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te / sametāḥ kathayantīha muditāḥ satyasaṃdhatām // 3.34.73 yan na mohān na kārpaṇyān na lobhān na bhayād api / anṛtaṃ kiṃ cid uktaṃ te na kāmān nārthakāraṇāt // 3.34.74 yad enaḥ kurute kiṃ cid rājā bhūmim avāpnuvan / sarvaṃ tan nudate paścād yajñair vipuladakṣiṇaiḥ // 3.34.75 brāhmaṇebhyo dadad grāmān gāś ca rājan sahasraśaḥ / mucyate sarvapāpebhyas tamobhya iva candramāḥ // 3.34.76 paurajānapadāḥ sarve prāyaśaḥ kurunandana / savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira // 3.34.77 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā / satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā // 3.34.78 iti nirvacanaṃ loke ciraṃ carati bhārata / api caitat striyo bālāḥ svādhyāyam iva kurvate // 3.34.79 sa bhavān ratham āsthāya sarvopakaraṇānvitam / tvaramāṇo 'bhiniryātu ciram arthopapādakam // 3.34.80 vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam / astravidbhiḥ parivṛto bhrātṛbhir dṛḍhadhanvibhiḥ // 3.34.81 āśīviṣasamair vīrair marudbhir iva vṛtrahā // 3.34.81.2 amitrāṃs tejasā mṛdnann asurebhya ivārihā / śriyam ādatsva kaunteya dhārtarāṣṭrān mahābala // 3.34.82 na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām / sparśam āśīviṣābhānāṃ martyaḥ kaś cana saṃsahet // 3.34.83 na sa vīro na mātaṅgo na sadaśvo 'sti bhārata / yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge // 3.34.84 sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca / kathaṃ svid yudhi kaunteya rājyaṃ na prāpnuyāmahe // 3.34.85 asaṃśayaṃ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi / na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt // 3.35.1 ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt / tan mā śaṭhaḥ kitavaḥ pratyadevīt; suyodhanārthaṃ subalasya putraḥ // 3.35.2 mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān / amāyinaṃ māyayā pratyadevīt; tato 'paśyaṃ vṛjinaṃ bhīmasena // 3.35.3 akṣān hi dṛṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca / śakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam // 3.35.4 yantuṃ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ / na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt // 3.35.5 sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan / dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī naḥ // 3.35.6 tvaṃ cāpi tad vettha dhanaṃjayaś ca; punardyūtāyāgatānāṃ sabhāṃ naḥ / yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam // 3.35.7 vane samā dvādaśa rājaputra; yathākāmaṃ viditam ajātaśatro / athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ // 3.35.8 tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bhāratānāṃ carāḥ sma / anyāṃś carethās tāvato 'bdāṃs tatas tvaṃ; niścitya tat pratijānīhi pārtha // 3.35.9 caraiś cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān / bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadyaḥ // 3.35.10 vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān / vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti // 3.35.11 tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāś ca sarve / itthaṃ ca deśān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ // 3.35.12 suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat / udyojayām āsa kurūṃś ca sarvān; ye cāsya ke cid vaśam anvagacchan // 3.35.13 taṃ saṃdhim āsthāya satāṃ sakāśe; ko nāma jahyād iha rājyahetoḥ / āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praśiṣyāt // 3.35.14 tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ / bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat // 3.35.15 prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ / prāptaṃ tu kālaṃ tv abhipadya paścāt; kiṃ mām idānīm ativelam āttha // 3.35.16 bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā / yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛśya tat kṣāntam iti sma bhīma // 3.35.17 na tv adya śakyaṃ bharatapravīra; kṛtvā yad uktaṃ kuruvīramadhye / kālaṃ pratīkṣasva sukhodayasya; paktiṃ phalānām iva bījavāpaḥ // 3.35.18 yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā / mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke // 3.35.19 śriyaṃ ca loke labhate samagrāṃ; manye cāsmai śatravaḥ saṃnamante / mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam // 3.35.20 mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca / rājyaṃ ca putrāś ca yaśo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti // 3.35.21 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā / anantenāprameyena srotasā sarvahāriṇā // 3.36.1 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ / phenadharmā mahārāja phaladharmā tathaiva ca // 3.36.2 nimeṣād api kaunteya yasyāyur apacīyate / sūcyevāñjanacūrṇasya kim iti pratipālayet // 3.36.3 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit / sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān // 3.36.4 pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa / āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati // 3.36.5 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam / prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe // 3.36.6 yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ / ayātayitvā vairāṇi so 'vasīdati gaur iva // 3.36.7 yo na yātayate vairam alpasattvodyamaḥ pumān / aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ // 3.36.8 hairaṇyau bhavato bāhū śrutir bhavati pārthiva / hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu // 3.36.9 hatvā cet puruṣo rājan nikartāram ariṃdama / ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ // 3.36.10 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ / yenāham abhisaṃtapto na naktaṃ na divā śaye // 3.36.11 ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe / āste paramasaṃtapto nūnaṃ siṃha ivāśaye // 3.36.12 yo 'yam eko 'bhimanute sarvāṃl loke dhanurbhṛtaḥ / so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati // 3.36.13 nakulaḥ sahadevaś ca vṛddhā mātā ca vīrasūḥ / tavaiva priyam icchanta āsate jaḍamūkavat // 3.36.14 sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ / aham eko 'bhisaṃtapto mātā ca prativindhyataḥ // 3.36.15 priyam eva tu sarveṣāṃ yad bravīmy uta kiṃ cana / sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ // 3.36.16 netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati / yan no nīcair alpabalai rājyam ācchidya bhujyate // 3.36.17 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa / kleśāṃs titikṣase rājan nānyaḥ kaś cit praśaṃsati // 3.36.18 ghṛṇī brāhmaṇarūpo 'si kathaṃ kṣatre ajāyathāḥ / asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ // 3.36.19 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt / krūrān nikṛtisaṃyuktān vihitān aśamātmakān // 3.36.20 kartavye puruṣavyāghra kim āsse pīṭhasarpavat / buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca // 3.36.21 tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam / channam icchasi kaunteya yo 'smān saṃvartum icchasi // 3.36.22 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca / divīva pārtha sūryeṇa na śakyā carituṃ tvayā // 3.36.23 bṛhacchāla ivānūpe śākhāpuṣpapalāśavān / hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati // 3.36.24 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū / nakulaḥ sahadevaś ca kathaṃ pārtha cariṣyataḥ // 3.36.25 puṇyakīrtī rājaputrī draupadī vīrasūr iyam / viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati // 3.36.26 māṃ cāpi rājañ jānanti ākumāram imāḥ prajāḥ / ajñātacaryāṃ paśyāmi meror iva nigūhanam // 3.36.27 tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ / rājāno rājaputrāś ca dhṛtarāṣṭram anuvratāḥ // 3.36.28 na hi te 'py upaśāmyanti nikṛtānāṃ nirākṛtāḥ / avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ // 3.36.29 te 'py asmāsu prayuñjīran pracchannān subahūñ janān / ācakṣīraṃś ca no jñātvā tan naḥ syāt sumahad bhayam // 3.36.30 asmābhir uṣitāḥ samyag vane māsās trayodaśa / parimāṇena tān paśya tāvataḥ parivatsarān // 3.36.31 asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ / pūtikān iva somasya tathedaṃ kriyatām iti // 3.36.32 atha vānaḍuhe rājan sādhave sādhuvāhine / sauhityadānād ekasmād enasaḥ pratimucyate // 3.36.33 tasmāc chatruvadhe rājan kriyatāṃ niścayas tvayā / kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt // 3.36.34 bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ / niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ // 3.37.1 sa muhūrtam iva dhyātvā viniścityetikṛtyatām / bhīmasenam idaṃ vākyam apadāntaram abravīt // 3.37.2 evam etan mahābāho yathā vadasi bhārata / idam anyat samādhatsva vākyaṃ me vākyakovida // 3.37.3 mahāpāpāni karmāṇi yāni kevalasāhasāt / ārabhyante bhīmasena vyathante tāni bhārata // 3.37.4 sumantrite suvikrānte sukṛte suvicārite / sidhyanty arthā mahābāho daivaṃ cātra pradakṣiṇam // 3.37.5 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam / ārabdhavyam idaṃ karma manyase śṛṇu tatra me // 3.37.6 bhūriśravāḥ śalaś caiva jalasaṃdhaś ca vīryavān / bhīṣmo droṇaś ca karṇaś ca droṇaputraś ca vīryavān // 3.37.7 dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ / sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ // 3.37.8 rājānaḥ pārthivāś caiva ye 'smābhir upatāpitāḥ / saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāṃpratam // 3.37.9 duryodhanahite yuktā na tathāsmāsu bhārata / pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe // 3.37.10 sarve kauravasainyasya saputrāmātyasainikāḥ / saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ // 3.37.11 duryodhanena te vīrā mānitāś ca viśeṣataḥ / prāṇāṃs tyakṣyanti saṃgrāme iti me niścitā matiḥ // 3.37.12 samā yady api bhīṣmasya vṛttir asmāsu teṣu ca / droṇasya ca mahābāho kṛpasya ca mahātmanaḥ // 3.37.13 avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ / tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān // 3.37.14 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ / ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ // 3.37.15 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ / sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ // 3.37.16 anirjitya raṇe sarvān etān puruṣasattamān / aśakyo hy asahāyena hantuṃ duryodhanas tvayā // 3.37.17 na nidrām adhigacchāmi cintayāno vṛkodara / ati sarvān dhanurgrāhān sūtaputrasya lāghavam // 3.37.18 etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ / babhūva vimanās trasto na caivovāca kiṃ cana // 3.37.19 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ / ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ // 3.37.20 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ / yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ // 3.37.21 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam / manīṣayā tataḥ kṣipram āgato 'smi nararṣabha // 3.37.22 bhīṣmād droṇāt kṛpāt karṇād droṇaputrāc ca bhārata / yat te bhayam amitraghna hṛdi saṃparivartate // 3.37.23 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā / tac chrutvā dhṛtim āsthāya karmaṇā pratipādaya // 3.37.24 tata ekāntam unnīya pārāśaryo yudhiṣṭhiram / abravīd upapannārtham idaṃ vākyaviśāradaḥ // 3.37.25 śreyasas te paraḥ kālaḥ prāpto bharatasattama / yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ // 3.37.26 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva / vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te // 3.37.27 yām avāpya mahābāhur arjunaḥ sādhayiṣyati // 3.37.27.2 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu / varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava // 3.37.28 śakto hy eṣa surān draṣṭuṃ tapasā vikrameṇa ca // 3.37.28.2 ṛṣir eṣa mahātejā nārāyaṇasahāyavān / purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ // 3.37.29 astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca / samādāya mahābāhur mahat karma kariṣyati // 3.37.30 vanād asmāc ca kaunteya vanam anyad vicintyatām / nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate // 3.37.31 ekatra ciravāso hi na prītijanano bhavet / tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ // 3.37.32 mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ / bibharṣi hi bahūn viprān vedavedāṅgapāragān // 3.37.33 evam uktvā prapannāya śucaye bhagavān prabhuḥ / provāca yogatattvajño yogavidyām anuttamām // 3.37.34 dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ / anujñāya ca kaunteyaṃ tatraivāntaradhīyata // 3.37.35 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ / dhārayām āsa medhāvī kāle kāle samabhyasan // 3.37.36 sa vyāsavākyamudito vanād dvaitavanāt tataḥ / yayau sarasvatītīre kāmyakaṃ nāma kānanam // 3.37.37 tam anvayur mahārāja śikṣākṣaravidas tathā / brāhmaṇās tapasā yuktā devendram ṛṣayo yathā // 3.37.38 tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ / nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ // 3.37.39 tatra te nyavasan rājan kaṃ cit kālaṃ manasvinaḥ / dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam // 3.37.40 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ / pitṛdaivataviprebhyo nirvapanto yathāvidhi // 3.37.41 kasya cit tv atha kālasya dharmarājo yudhiṣṭhiraḥ / saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt // 3.38.1 vivikte viditaprajñam arjunaṃ bharatarṣabham / sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan // 3.38.2 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ / dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha // 3.38.3 bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata / dhanurvedaś catuṣpāda eteṣv adya pratiṣṭhitaḥ // 3.38.4 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam / sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ // 3.38.5 te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ / saṃvibhaktāś ca tuṣṭāś ca guruvat teṣu vartate // 3.38.6 sarvayodheṣu caivāsya sadā vṛttir anuttamā / śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ // 3.38.7 adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā / tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ // 3.38.8 tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama // 3.38.8.2 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā / tayā prayuktayā samyag jagat sarvaṃ prakāśate // 3.38.9 tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ // 3.38.9.2 devatānāṃ yathākālaṃ prasādaṃ pratipālaya / tapasā yojayātmānam ugreṇa bharatarṣabha // 3.38.10 dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ / na kasya cid dadan mārgaṃ gaccha tātottarāṃ diśam // 3.38.11 indre hy astrāṇi divyāni samastāni dhanaṃjaya // 3.38.11.2 vṛtrād bhītais tadā devair balam indre samarpitam / tāny ekasthāni sarvāṇi tatas tvaṃ pratipatsyase // 3.38.12 śakram eva prapadyasva sa te 'strāṇi pradāsyati / dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram // 3.38.13 evam uktvā dharmarājas tam adhyāpayata prabhuḥ / dīkṣitaṃ vidhinā tena yatavākkāyamānasam // 3.38.14 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ // 3.38.14.2 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram / dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī // 3.38.15 kavacī satalatrāṇo baddhagodhāṅgulitravān / hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ // 3.38.16 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ / vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca // 3.38.17 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam / abruvan brāhmaṇāḥ siddhā bhūtāny antarhitāni ca // 3.38.18 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi // 3.38.18.2 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam / manāṃsy ādāya sarveṣāṃ kṛṣṇā vacanam abravīt // 3.38.19 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya / tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi // 3.38.20 māsmākaṃ kṣatriyakule janma kaś cid avāpnuyāt / brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā // 3.38.21 nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare / raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ // 3.38.22 naiva naḥ pārtha bhogeṣu na dhane nota jīvite / tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini // 3.38.23 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite / jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca // 3.38.24 āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava // 3.38.24.2 namo dhātre vidhātre ca svasti gaccha hy anāmayam / svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata // 3.38.25 divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ // 3.38.25.2 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ / prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ // 3.38.26 tasya mārgād apākrāman sarvabhūtāni gacchataḥ / yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ // 3.38.27 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ / manojavagatir bhūtvā yogayukto yathānilaḥ // 3.38.28 himavantam atikramya gandhamādanam eva ca / atyakrāmat sa durgāṇi divārātram atandritaḥ // 3.38.29 indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ / antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā // 3.38.30 tato 'paśyat savyasācī vṛkṣamūle tapasvinam / brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam // 3.38.31 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ / kas tvaṃ tāteha saṃprāpto dhanuṣmān kavacī śarī // 3.38.32 nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ // 3.38.32.2 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ / vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām // 3.38.33 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhi cit / nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim // 3.38.34 ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam / tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt // 3.38.35 na cainaṃ cālayām āsa dhairyāt sudṛḍhaniścayam // 3.38.35.2 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva / varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana // 3.38.36 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ / prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ // 3.38.37 īpsito hy eṣa me kāmo varaṃ cainaṃ prayaccha me / tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum // 3.38.38 pratyuvāca mahendras taṃ prītātmā prahasann iva / iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya // 3.38.39 kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim // 3.38.39.2 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ / na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham // 3.38.40 na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa / bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca // 3.38.41 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ // 3.38.41.2 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam / sāntvayañ ślakṣṇayā vācā sarvalokanamaskṛtaḥ // 3.38.42 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam / tadā dātāsmi te tāta divyāny astrāṇi sarvaśaḥ // 3.38.43 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ / darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi // 3.38.44 ity uktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ / arjuno 'py atha tatraiva tasthau yogasamanvitaḥ // 3.38.45 bhagavañ śrotum icchāmi pārthasyākliṣṭakarmaṇaḥ / vistareṇa kathām etāṃ yathāstrāṇy upalabdhavān // 3.39.1 kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ / vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat // 3.39.2 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama / kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ // 3.39.3 etad icchāmy ahaṃ śrotuṃ tvatprasādād dvijottama / tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha // 3.39.4 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ / bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila // 3.39.5 purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣv aparājitaḥ // 3.39.5.2 yac chrutvā narasiṃhānāṃ dainyaharṣātivismayāt / śūrāṇām api pārthānāṃ hṛdayāni cakampire // 3.39.6 yad yac ca kṛtavān anyat pārthas tad akhilaṃ vada / na hy asya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye // 3.39.7 caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya // 3.39.7.2 kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ / divyāṃ kauravaśārdūla mahatīm adbhutopamām // 3.39.8 gātrasaṃsparśasaṃbandhaṃ tryambakeṇa sahānagha / pārthasya devadevena śṛṇu samyak samāgamam // 3.39.9 yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ / śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram // 3.39.10 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ / mahābalo mahābāhur arjunaḥ kāryasiddhaye // 3.39.11 diśaṃ hy udīcīṃ kauravyo himavacchikharaṃ prati // 3.39.11.2 aindriḥ sthiramanā rājan sarvalokamahārathaḥ / tvarayā parayā yuktas tapase dhṛtaniścayaḥ // 3.39.12 vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata // 3.39.12.2 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam / nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam // 3.39.13 tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam / śaṅkhānāṃ paṭahānāṃ ca śabdaḥ samabhavad divi // 3.39.14 puṣpavarṣaṃ ca sumahan nipapāta mahītale / meghajālaṃ ca vitataṃ chādayām āsa sarvataḥ // 3.39.15 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ / śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā // 3.39.16 tatrāpaśyad drumān phullān vihagair valgu nāditān / nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ // 3.39.17 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā / puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ // 3.39.18 manoharavanopetās tasminn atiratho 'rjunaḥ / puṇyaśītāmalajalāḥ paśyan prītamanābhavat // 3.39.19 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā / tapasy ugre vartamāna ugratejā mahāmanāḥ // 3.39.20 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ / pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ // 3.39.21 dviguṇenaiva kālena dvitīyaṃ māsam atyagāt // 3.39.21.2 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran / śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān // 3.39.22 caturthe tv atha saṃprāpte māsi pūrṇe tataḥ param / vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ // 3.39.23 ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ // 3.39.23.2 sadopasparśanāc cāsya babhūvur amitaujasaḥ / vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ // 3.39.24 tato maharṣayaḥ sarve jagmur devaṃ pinākinam / śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca // 3.39.25 sarve nivedayām āsuḥ karma tat phalgunasya ha // 3.39.25.2 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ / ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ // 3.39.26 tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam / saṃtāpayati naḥ sarvān asau sādhu nivāryatām // 3.39.27 śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ / aham asya vijānāmi saṃkalpaṃ manasi sthitam // 3.39.28 nāsya svargaspṛhā kā cin naiśvaryasya na cāyuṣaḥ / yat tv asya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai // 3.39.29 te śrutva śarvavacanam ṛṣayaḥ satyavādinaḥ / prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān // 3.39.30 gateṣu teṣu sarveṣu tapasviṣu mahātmasu / pinākapāṇir bhagavān sarvapāpaharo haraḥ // 3.40.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham / vibhrājamāno vapuṣā girir merur ivāparaḥ // 3.40.2 śrīmad dhanur upādāya śarāṃś cāśīviṣopamān / niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ // 3.40.3 devyā sahomayā śrīmān samānavrataveṣayā / nānāveṣadharair hṛṣṭair bhūtair anugatas tadā // 3.40.4 kirātaveṣapracchannaḥ strībhiś cānu sahasraśaḥ / aśobhata tadā rājan sa devo 'tīva bhārata // 3.40.5 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā / nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat // 3.40.6 sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ / mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam // 3.40.7 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam / hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ // 3.40.8 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān / sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan // 3.40.9 yan māṃ prārthayase hantum anāgasam ihāgatam / tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam // 3.40.10 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam / kirātarūpī sahasā vārayām āsa śaṃkaraḥ // 3.40.11 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ / anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ // 3.40.12 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ / pramumocāśaniprakhyaṃ śaram agniśikhopamam // 3.40.13 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ / mūkasya gātre vistīrṇe śailasaṃhanane tadā // 3.40.14 yathāśaniviniṣpeṣo vajrasyeva ca parvate / tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā // 3.40.15 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva / mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam // 3.40.16 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham / kirātaveṣapracchannaṃ strīsahāyam amitrahā // 3.40.17 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva // 3.40.17.2 ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ / na tvam asmin vane ghore bibheṣi kanakaprabha // 3.40.18 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ / mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ // 3.40.19 kāmāt paribhavād vāpi na me jīvan vimokṣyase / na hy eṣa mṛgayādharmo yas tvayādya kṛto mayi // 3.40.20 tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya // 3.40.20.2 ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva / uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam // 3.40.21 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ / mamaiva ca prahāreṇa jīvitād vyavaropitaḥ // 3.40.22 doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ / abhiṣakto 'smi mandātman na me jīvan vimokṣyase // 3.40.23 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva / ghaṭasva parayā śaktyā muñca tvam api sāyakān // 3.40.24 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ / śarair āśīviṣākārais tatakṣāte parasparam // 3.40.25 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat / tat prasannena manasā pratijagrāha śaṃkaraḥ // 3.40.26 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk / akṣatena śarīreṇa tasthau girir ivācalaḥ // 3.40.27 sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ / paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt // 3.40.28 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ / gāṇḍīvamuktān nārācān pratigṛhṇāty avihvalaḥ // 3.40.29 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ / vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ // 3.40.30 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ / śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam // 3.40.31 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ / aham enaṃ śarais tīkṣṇair nayāmi yamasādanam // 3.40.32 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ / vyasṛjac chatadhā rājan mayūkhān iva bhāskaraḥ // 3.40.33 tān prasannena manasā bhagavāṃl lokabhāvanaḥ / śūlapāṇiḥ pratyagṛhṇāc chilāvarṣam ivācalaḥ // 3.40.34 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā / vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam // 3.40.35 cintayām āsa jiṣṇus tu bhagavantaṃ hutāśanam / purastād akṣayau dattau tūṇau yenāsya khāṇḍave // 3.40.36 kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ / ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaśaḥ // 3.40.37 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram / nayāmi daṇḍadhārasya yamasya sadanaṃ prati // 3.40.38 saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā / tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ // 3.40.39 tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata / yuddhasyāntam abhīpsan vai vegenābhijagāma tam // 3.40.40 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣv api / mumoca bhujavīryeṇa vikramya kurunandanaḥ // 3.40.41 tasya mūrdhānam āsādya paphālāsivaro hi saḥ // 3.40.41.2 tato vṛkṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ / yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ // 3.40.42 kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ / muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe // 3.40.43 prajahāra durādharṣe kirātasamarūpiṇi // 3.40.43.2 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ / kirātarūpī bhagavān ardayām āsa phalgunam // 3.40.44 tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata / pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ // 3.40.45 sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam / bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva // 3.40.46 jahārātha tato jiṣṇuḥ kirātam urasā balī / pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt // 3.40.47 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā / samajāyata gātreṣu pāvako 'ṅgāradhūmavān // 3.40.48 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam / tejasā vyākramad roṣāc cetas tasya vimohayan // 3.40.49 tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau / phalguno gātrasaṃruddho devadevena bhārata // 3.40.50 nirucchvāso 'bhavac caiva saṃniruddho mahātmanā / tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ // 3.40.51 bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te / śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ // 3.40.52 samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha / prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha // 3.40.53 dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān / vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ // 3.40.54 tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam / dadarśa phalgunas tatra saha devyā mahādyutim // 3.40.55 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca / prasādayām āsa haraṃ pārthaḥ parapuraṃjayaḥ // 3.40.56 kapardin sarvabhūteśa bhaganetranipātana / vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara // 3.40.57 bhavagaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim / dayitaṃ tava deveśa tāpasālayam uttamam // 3.40.58 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta / na me syād aparādho 'yaṃ mahādevātisāhasāt // 3.40.59 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha / śaraṇaṃ saṃprapannāya tat kṣamasvādya śaṃkara // 3.40.60 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ / pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam // 3.40.61 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān / badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn // 3.41.1 tvayi vā paramaṃ tejo viṣṇau vā puruṣottame / yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat // 3.41.2 śakrābhiṣeke sumahad dhanur jaladanisvanam / pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho // 3.41.3 etat tad eva gāṇḍīvaṃ tava pārtha karocitam / māyām āsthāya yad grastaṃ mayā puruṣasattama // 3.41.4 tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau // 3.41.4.2 prītimān asmi vai pārtha tava satyaparākrama / gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yan nararṣabha // 3.41.5 na tvayā sadṛśaḥ kaś cit pumān martyeṣu mānada / divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama // 3.41.6 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja / kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho // 3.41.7 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam / yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat // 3.41.8 daheyaṃ yena saṃgrāme dānavān rākṣasāṃs tathā / bhūtāni ca piśācāṃś ca gandharvān atha pannagān // 3.41.9 yataḥ śūlasahasrāṇi gadāś cograpradarśanāḥ / śarāś cāśīviṣākārāḥ saṃbhavanty anumantritāḥ // 3.41.10 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca / sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā // 3.41.11 eṣa me prathamaḥ kāmo bhagavan bhaganetrahan / tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā // 3.41.12 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat / samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava // 3.41.13 naitad veda mahendro 'pi na yamo na ca yakṣarāṭ / varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ // 3.41.14 na tv etat sahasā pārtha moktavyaṃ puruṣe kva cit / jagad vinirdahet sarvam alpatejasi pātitam // 3.41.15 avadhyo nāma nāsty asya trailokye sacarācare / manasā cakṣuṣā vācā dhanuṣā ca nipātyate // 3.41.16 tac chrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ / upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt // 3.41.17 tatas tv adhyāpayām āsa sarahasya nivartanam / tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam // 3.41.18 upatasthe mahātmānaṃ yathā tryakṣam umāpatim / pratijagrāha tac cāpi prītimān arjunas tadā // 3.41.19 tataś cacāla pṛthivī saparvatavanadrumā / sasāgaravanoddeśā sagrāmanagarākarā // 3.41.20 śaṅkhadundubhighoṣāś ca bherīṇāṃ ca sahasraśaḥ / tasmin muhūrte saṃprāpte nirghātaś ca mahān abhūt // 3.41.21 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ / mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ // 3.41.22 spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ / yat kiṃ cid aśubhaṃ dehe tat sarvaṃ nāśam eyivat // 3.41.23 svargaṃ gacchety anujñātas tryambakena tadārjunaḥ / praṇamya śirasā pārthaḥ prāñjalir devam aikṣata // 3.41.24 tataḥ prabhus tridivanivāsināṃ vaśī; mahāmatir giriśa umāpatiḥ śivaḥ / dhanur mahad ditijapiśācasūdanaṃ; dadau bhavaḥ puruṣavarāya gāṇḍivam // 3.41.25 tataḥ śubhaṃ girivaram īśvaras tadā; sahomayā sitataṭasānukandaram / vihāya taṃ patagamaharṣisevitaṃ; jagāma khaṃ puruṣavarasya paśyataḥ // 3.41.26 tasya saṃpaśyatas tv eva pinākī vṛṣabhadhvajaḥ / jagāmādarśanaṃ bhānur lokasyevāstam eyivān // 3.42.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā / mayā sākṣān mahādevo dṛṣṭa ity eva bhārata // 3.42.2 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ / pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā // 3.42.3 kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā / śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam // 3.42.4 tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ / yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ // 3.42.5 nāgair nadair nadībhiś ca daityaiḥ sādhyaiś ca daivataiḥ / varuṇo yādasāṃ bhartā vaśī taṃ deśam āgamat // 3.42.6 atha jāmbūnadavapur vimānena mahārciṣā / kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ // 3.42.7 vidyotayann ivākāśam adbhutopamadarśanaḥ / dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ // 3.42.8 tathā lokāntakṛc chrīmān yamaḥ sākṣāt pratāpavān / mūrty amūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ // 3.42.9 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt / vaivasvato dharmarājo vimānenāvabhāsayan // 3.42.10 trīṃl lokān guhyakāṃś caiva gandharvāṃś ca sapannagān / dvitīya iva mārtaṇḍo yugānte samupasthite // 3.42.11 bhānumanti vicitrāṇi śikharāṇi mahāgireḥ / samāsthāyārjunaṃ tatra dadṛśus tapasānvitam // 3.42.12 tato muhūrtād bhagavān airāvataśirogataḥ / ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ // 3.42.13 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ // 3.42.14 saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ / śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ // 3.42.15 atha meghasvano dhīmān vyājahāra śubhāṃ giram / yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ // 3.42.16 arjunārjuna paśyāsmāṃl lokapālān samāgatān / dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam // 3.42.17 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ / niyogād brahmaṇas tāta martyatāṃ samupāgataḥ // 3.42.18 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ // 3.42.18.2 kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam / dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ // 3.42.19 nivātakavacāś caiva saṃsādhyāḥ kurunandana // 3.42.19.2 pitur mamāṃśo devasya sarvalokapratāpinaḥ / karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṃjaya // 3.42.20 aṃśāś ca kṣitisaṃprāptā devagandharvarakṣasām / tayā nipātitā yuddhe svakarmaphalanirjitām // 3.42.21 gatiṃ prāpsyanti kaunteya yathāsvam arikarśana // 3.42.21.2 akṣayā tava kīrtiś ca loke sthāsyati phalguna / tvayā sākṣān mahādevas toṣito hi mahāmṛdhe // 3.42.22 laghvī vasumatī cāpi kartavyā viṣṇunā saha // 3.42.22.2 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam / anenāstreṇa sumahat tvaṃ hi karma kariṣyasi // 3.42.23 pratijagrāha tat pārtho vidhivat kurunandanaḥ / samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam // 3.42.24 tato jaladharaśyāmo varuṇo yādasāṃ patiḥ / paścimāṃ diśam āsthāya giram uccārayan prabhuḥ // 3.42.25 pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ / paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ // 3.42.26 mayā samudyatān pāśān vāruṇān anivāraṇān / pratigṛhṇīṣva kaunteya sarahasyanivartanān // 3.42.27 ebhis tadā mayā vīra saṃgrāme tārakāmaye / daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām // 3.42.28 tasmād imān mahāsattva matprasādāt samutthitān / gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ // 3.42.29 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi / tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ // 3.42.30 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata / datteṣv astreṣu divyeṣu varuṇena yamena ca // 3.42.31 savyasācin mahābāho pūrvadeva sanātana / sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ // 3.42.32 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama / ojastejodyutiharaṃ prasvāpanam arātihan // 3.42.33 tato 'rjuno mahābāhur vidhivat kurunandanaḥ / kauberam api jagrāha divyam astraṃ mahābalaḥ // 3.42.34 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam / sāntvayañ ślakṣṇayā vācā meghadundubhinisvanaḥ // 3.42.35 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ / parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ // 3.42.36 devakāryaṃ hi sumahat tvayā kāryam ariṃdama / āroḍhavyas tvayā svargaḥ sajjībhava mahādyute // 3.42.37 ratho mātalisaṃyukta āgantā tvatkṛte mahīm / tatra te 'haṃ pradāsyāmi divyāny astrāṇi kaurava // 3.42.38 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani / jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ // 3.42.39 tato 'rjuno mahātejā lokapālān samāgatān / pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api // 3.42.40 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam / yathāgatena vibudhāḥ sarve kāmamanojavāḥ // 3.42.41 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ / kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ // 3.42.42 gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ / cintayām āsa rājendra devarājarathāgamam // 3.43.1 tataś cintayamānasya guḍākeśasya dhīmataḥ / ratho mātalisaṃyukta ājagāma mahāprabhaḥ // 3.43.2 nabho vitimiraṃ kurvañ jaladān pāṭayann iva / diśaḥ saṃpūrayan nādair mahāmegharavopamaiḥ // 3.43.3 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ / divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ // 3.43.4 tathaivāśanayas tatra cakrayuktā huḍāguḍāḥ / vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ // 3.43.5 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ / sitābhrakūṭapratimāḥ saṃhatāś ca yathopalāḥ // 3.43.6 daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām / vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham // 3.43.7 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham / dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam // 3.43.8 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam / dṛṣṭvā pārtho mahābāhur devam evānvatarkayat // 3.43.9 tathā tarkayatas tasya phalgunasyātha mātaliḥ / saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt // 3.43.10 bho bho śakrātmaja śrīmāñ śakras tvāṃ draṣṭum icchati / ārohatu bhavāñ śīghraṃ ratham indrasya saṃmatam // 3.43.11 āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ / kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ // 3.43.12 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā / gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate // 3.43.13 asmāl lokād devalokaṃ pākaśāsanaśāsanāt / āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi // 3.43.14 mātale gaccha śīghraṃ tvam ārohasva rathottamam / rājasūyāśvamedhānāṃ śatair api sudurlabham // 3.43.15 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ / daivatair vā samāroḍhuṃ dānavair vā rathottamam // 3.43.16 nātaptatapasā śakya eṣa divyo mahārathaḥ / draṣṭuṃ vāpy atha vā spraṣṭum āroḍhuṃ kuta eva tu // 3.43.17 tvayi pratiṣṭhite sādho rathasthe sthiravājini / paścād aham athārokṣye sukṛtī satpathaṃ yathā // 3.43.18 tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ / āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ // 3.43.19 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ / jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ // 3.43.20 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi / mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame // 3.43.21 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām / tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām // 3.43.22 tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ / svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ // 3.43.23 adrirāja mahāśaila munisaṃśraya tīrthavan / gacchāmy āmantrayāmi tvāṃ sukham asmy uṣitas tvayi // 3.43.24 tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca / tīrthāni ca supuṇyāni mayā dṛṣṭāny anekaśaḥ // 3.43.25 evam uktvārjunaḥ śailam āmantrya paravīrahā / āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ // 3.43.26 sa tenādityarūpeṇa divyenādbhutakarmaṇā / ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ // 3.43.27 so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām / dadarśādbhutarūpāṇi vimānāni sahasraśaḥ // 3.43.28 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ / svayaiva prabhayā tatra dyotante puṇyalabdhayā // 3.43.29 tārārūpāṇi yānīha dṛśyante dyutimanti vai / dīpavad viprakṛṣṭatvād aṇūni sumahānty api // 3.43.30 tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ / dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā // 3.43.31 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi / tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ // 3.43.32 gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām / guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ // 3.43.33 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ / papraccha mātaliṃ prītyā sa cāpy enam uvāca ha // 3.43.34 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣv avasthitāḥ / yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale // 3.43.35 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam / airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam // 3.43.36 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ / vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ // 3.43.37 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ / tato dadarśa śakrasya purīṃ tām amarāvatīm // 3.43.38 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām / sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām // 3.44.1 tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām / upavījyamāno miśreṇa vāyunā puṇyagandhinā // 3.44.2 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam / dadarśa divyakusumair āhvayadbhir iva drumaiḥ // 3.44.3 nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā / sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ // 3.44.4 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ / nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ // 3.44.5 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃ cana / pānapair gurutalpaiś ca māṃsādair vā durātmabhiḥ // 3.44.6 sa tad divyaṃ vanaṃ paśyan divyagītanināditam / praviveśa mahābāhuḥ śakrasya dayitāṃ purīm // 3.44.7 tatra devavimānāni kāmagāni sahasraśaḥ / saṃsthitāny abhiyātāni dadarśāyutaśas tadā // 3.44.8 saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ / puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ // 3.44.9 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam // 3.44.10 āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ / pratipede mahābāhuḥ śaṅkhadundubhināditam // 3.44.11 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam / indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ // 3.44.12 tatra sādhyās tathā viśve maruto 'thāśvināv api / ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ // 3.44.13 rājarṣayaś ca bahavo dilīpapramukhā nṛpāḥ / tumburur nāradaś caiva gandharvau ca hahāhuhū // 3.44.14 tān sarvān sa samāgamya vidhivat kurunandanaḥ / tato 'paśyad devarājaṃ śatakratum ariṃdamam // 3.44.15 tataḥ pārtho mahābāhur avatīrya rathottamāt / dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam // 3.44.16 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā / divyagandhādhivāsena vyajanena vidhūyatā // 3.44.17 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ / stūyamānaṃ dvijāgryaiś ca ṛgyajuḥsāmasaṃstavaiḥ // 3.44.18 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī / sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata // 3.44.19 tataḥ śakrāsane puṇye devarājarṣipūjite / śakraḥ pāṇau gṛhītvainam upāveśayad antike // 3.44.20 mūrdhni cainam upāghrāya devendraḥ paravīrahā / aṅkam āropayām āsa praśrayāvanataṃ tadā // 3.44.21 sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā / adhyakrāmad ameyātmā dvitīya iva vāsavaḥ // 3.44.22 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham / pasparśa puṇyagandhena kareṇa parisāntvayan // 3.44.23 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau / jyāśarakṣepakaṭhinau stambhāv iva hiraṇmayau // 3.44.24 vajragrahaṇacihnena kareṇa balasūdanaḥ / muhur muhur vajradharo bāhū saṃsphālayañ śanaiḥ // 3.44.25 smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk / harṣeṇotphullanayano na cātṛpyata vṛtrahā // 3.44.26 ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām / sūryācandramasau vyomni caturdaśyām ivoditau // 3.44.27 tatra sma gāthā gāyanti sāmnā paramavalgunā / gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu // 3.44.28 ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā / urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī // 3.44.29 gopālī sahajanyā ca kumbhayoniḥ prajāgarā / citrasenā citralekhā sahā ca madhurasvarā // 3.44.30 etāś cānyāś ca nanṛtus tatra tatra varāṅganāḥ / cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ // 3.44.31 mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ / kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ // 3.44.32 tato devāḥ sagandharvāḥ samādāyārghyam uttamam / śakrasya matam ājñāya pārtham ānarcur añjasā // 3.45.1 pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam / praveśayām āsur atho puraṃdaraniveśanam // 3.45.2 evaṃ saṃpūjito jiṣṇur uvāsa bhavane pituḥ / upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ // 3.45.3 śakrasya hastād dayitaṃ vajram astraṃ durutsaham / aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ // 3.45.4 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ / puraṃdaraniyogāc ca pañcābdam avasat sukhī // 3.45.5 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate / nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi // 3.45.6 vāditraṃ devavihitaṃ nṛloke yan na vidyate / tad arjayasva kaunteya śreyo vai te bhaviṣyati // 3.45.7 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ / sa tena saha saṃgamya reme pārtho nirāmayaḥ // 3.45.8 kadā cid aṭamānas tu maharṣir uta lomaśaḥ / jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā // 3.45.9 sa sametya namaskṛtya devarājaṃ mahāmuniḥ / dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha // 3.45.10 tataḥ śakrābhyanujñāta āsane viṣṭarottare / niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ // 3.45.11 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam / kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān // 3.45.12 kiṃ tv asya sukṛtaṃ karma lokā vā ke vinirjitāḥ / ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam // 3.45.13 tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ / lomaśaṃ prahasan vākyam idam āha śacīpatiḥ // 3.45.14 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam / nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ // 3.45.15 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ / astrahetor iha prāptaḥ kasmāc cit kāraṇāntarāt // 3.45.16 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam / śṛṇu me vadato brahman yo 'yaṃ yac cāsya kāraṇam // 3.45.17 naranārāyaṇau yau tau purāṇāv ṛṣisattamau / tāv imāv abhijānīhi hṛṣīkeśadhanaṃjayau // 3.45.18 yan na śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ / tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam // 3.45.19 sa nivāso 'bhavad vipra viṣṇor jiṣṇos tathaiva ca / yataḥ pravavṛte gaṅgā siddhacāraṇasevitā // 3.45.20 tau manniyogād brahmarṣe kṣitau jātau mahādyutī / bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ // 3.45.21 udvṛttā hy asurāḥ ke cin nivātakavacā iti / vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ // 3.45.22 tarkayante surān hantuṃ baladarpasamanvitāḥ / devān na gaṇayante ca tathā dattavarā hi te // 3.45.23 pātālavāsino raudrā danoḥ putrā mahābalāḥ / sarve devanikāyā hi nālaṃ yodhayituṃ sma tān // 3.45.24 yo 'sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ / kapilo nāma devo 'sau bhagavān ajito hariḥ // 3.45.25 yena pūrvaṃ mahātmānaḥ khanamānā rasātalam / darśanād eva nihatāḥ sagarasyātmajā vibho // 3.45.26 tena kāryaṃ mahat kāryam asmākaṃ dvijasattama / pārthena ca mahāyuddhe sametābhyām asaṃśayam // 3.45.27 ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane / tān nihatya raṇe śūraḥ punar yāsyati mānuṣān // 3.45.28 bhavāṃś cāsmanniyogena yātu tāvan mahītalam / kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram // 3.45.29 sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ / notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati // 3.45.30 nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe / bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum // 3.45.31 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ / nṛttavāditragītānāṃ divyānāṃ pāram eyivān // 3.45.32 bhavān api viviktāni tīrthāni manujeśvara / bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhaty ariṃdama // 3.45.33 tīrtheṣv āplutya puṇyeṣu vipāpmā vigatajvaraḥ / rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ // 3.45.34 bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale / trātum arhati viprāgrya tapobalasamanvitaḥ // 3.45.35 giridurgeṣu hi sadā deśeṣu viṣameṣu ca / vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān // 3.45.36 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ / kāmyakaṃ vanam uddiśya samupāyān mahītalam // 3.45.37 dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam / tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam // 3.45.38 atyadbhutam idaṃ karma pārthasyāmitatejasaḥ / dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt // 3.46.1 śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ / dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt // 3.46.2 śrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ / kaccit tavāpi viditaṃ yathātathyena sārathe // 3.46.3 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ / mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati // 3.46.4 yasya nityam ṛtā vācaḥ svaireṣv api mahātmanaḥ / trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ // 3.46.5 asyataḥ karṇinārācāṃs tīkṣṇāgrāṃś ca śilāśitān / ko 'rjunasyāgratas tiṣṭhed api mṛtyur jarātigaḥ // 3.46.6 mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ / yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam // 3.46.7 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ / aniśaṃ cintayāno 'pi ya enam udiyād rathī // 3.46.8 droṇakarṇau pratīyātāṃ yadi bhīṣmo 'pi vā raṇe / mahān syāt saṃśayo loke na tu paśyāmi no jayam // 3.46.9 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ / amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ // 3.46.10 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam / sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ // 3.46.11 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ / vadhe nūnaṃ bhavec chāntis teṣāṃ vā phalgunasya vā // 3.46.12 na tu hantārjunasyāsti jetā vāsya na vidyate / manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ // 3.46.13 tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat / jigāya pārthivān sarvān rājasūye mahākratau // 3.46.14 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya / na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā // 3.46.15 yathā hi kiraṇā bhānos tapantīha carācaram / tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān // 3.46.16 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ / pratibhāti vidīrṇeva sarvato bhāratī camūḥ // 3.46.17 yad udvapan pravapaṃś caiva bāṇān; sthātātatāyī samare kirīṭī / sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; bhaved yathā tadvad apāraṇīyaḥ // 3.46.18 yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati / sarvam etad yathāttha tvaṃ naitan mithyā mahīpate // 3.46.19 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ / dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm // 3.46.20 duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ / karṇasya ca mahārāja na svapsyantīti me matiḥ // 3.46.21 śrutaṃ hi te mahārāja yathā pārthena saṃyuge / ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ // 3.46.22 kairātaṃ veṣam āsthāya yodhayām āsa phalgunam / jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam // 3.46.23 tatrainaṃ lokapālās te darśayām āsur arjunam / astrahetoḥ parākrāntaṃ tapasā kauravarṣabham // 3.46.24 naitad utsahate 'nyo hi labdhum anyatra phalgunāt / sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi // 3.46.25 maheśvareṇa yo rājan na jīrṇo grastamūrtimān / kas tam utsahate vīraṃ yuddhe jarayituṃ pumān // 3.46.26 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam / draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān // 3.46.27 yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat / dṛṣṭvā duryodhanenorū draupadyā darśitāv ubhau // 3.46.28 ūrū bhetsyāmi te pāpa gadayā vajrakalpayā / trayodaśānāṃ varṣāṇām ante durdyūtadevinaḥ // 3.46.29 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ / sarve sarvāstravidvāṃso devair api sudurjayāḥ // 3.46.30 manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge / antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ // 3.46.31 kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ / paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā // 3.46.32 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ / yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate // 3.46.33 mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk / dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam // 3.46.34 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ / te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ // 3.46.35 svairamuktā api śarāḥ pārthenāmitatejasā / nirdaheyur mama sutān kiṃ punar manyuneritāḥ // 3.46.36 pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ / divyāstramantramuditāḥ sādayeyuḥ surān api // 3.46.37 yasya mantrī ca goptā ca suhṛc caiva janārdanaḥ / haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam // 3.46.38 idaṃ ca sumahac citram arjunasyeha saṃjaya / mahādevena bāhubhyāṃ yat sameta iti śrutiḥ // 3.46.39 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā / phalgunena sahāyārthe vahner dāmodareṇa ca // 3.46.40 sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ / kruddhe pārthe ca bhīme ca vāsudeve ca sātvate // 3.46.41 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune / pravrājya pāṇḍavān vīrān sarvam etan nirarthakam // 3.47.1 kathaṃ hi rājā putraṃ svam upekṣetālpacetasam / duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān // 3.47.2 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām / vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān // 3.47.3 vāneyaṃ ca mṛgāṃś caiva śuddhair bāṇair nipātitān / brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ // 3.47.4 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane / anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā // 3.47.5 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām / daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ // 3.47.6 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān / bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat // 3.47.7 na tatra kaś cid durvarṇo vyādhito vāpy adṛśyata / kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ // 3.47.8 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān / pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ // 3.47.9 patīṃś ca draupadī sarvān dvijāṃś caiva yaśasvinī / māteva bhojayitvāgre śiṣṭam āhārayat tadā // 3.47.10 prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm / dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya // 3.47.11 tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām / pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca // 3.47.12 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ / abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha // 3.48.1 devaputrau mahābhāgau devarājasamadyutī / nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau // 3.48.2 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau / śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau // 3.48.3 bhīmārjunau purodhāya yadā tau raṇamūrdhani / sthāsyete siṃhavikrāntāv aśvināv iva duḥsahau // 3.48.4 na śeṣam iha paśyāmi tadā sainyasya saṃjaya // 3.48.4.2 tau hy apratirathau yuddhe devaputrau mahārathau / draupadyās taṃ parikleśaṃ na kṣaṃsyete tv amarṣiṇau // 3.48.5 vṛṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ / yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ // 3.48.6 pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm // 3.48.6.2 rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana / na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge // 3.48.7 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ / śaikyayā vīraghātinyā gadayā vicariṣyati // 3.48.8 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ // 3.48.9 tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ / smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā // 3.48.10 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ / samarthenāpi yan mohāt putras te na nivāritaḥ // 3.48.11 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ / tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ // 3.48.12 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ / virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ // 3.48.13 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān / cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te // 3.48.14 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ / sārathye phalgunasyājau tathety āha ca tān hariḥ // 3.48.15 amarṣito hi kṛṣṇo 'pi dṛṣṭvā pārthāṃs tathāgatān / kṛṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram // 3.48.16 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha / rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā // 3.48.17 yatra sarvān mahīpālāñ śastratejobhayārditān / savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān // 3.48.18 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ / siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ // 3.48.19 paścimāni ca rājyāni śataśaḥ sāgarāntikān / pahlavān daradān sarvān kirātān yavanāñ śakān // 3.48.20 hārahūṇāṃś ca cīnāṃś ca tukhārān saindhavāṃs tathā / jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān // 3.48.21 ete cānye ca bahavo ye ca te bharatarṣabha / āgatān aham adrākṣaṃ yajñe te pariveṣakān // 3.48.22 sā te samṛddhir yair āttā capalā pratisāriṇī / ādāya jīvitaṃ teṣām āhariṣyāmi tām aham // 3.48.23 rāmeṇa saha kauravya bhīmārjunayamais tathā / akrūragadasāmbaiś ca pradyumnenāhukena ca // 3.48.24 dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca // 3.48.24.2 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata / duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate // 3.48.25 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan / dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām // 3.48.26 athainam abravīd rājā tasmin vīrasamāgame / śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca // 3.48.27 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana / amitrān me mahābāho sānubandhān haniṣyasi // 3.48.28 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava / pratijñāto vane vāso rājamadhye mayā hy ayam // 3.48.29 tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ / dhṛṣṭadyumnapurogās te śamayām āsur añjasā // 3.48.30 keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam // 3.48.30.2 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ / duryodhanas tava krodhād devi tyakṣyati jīvitam // 3.48.31 pratijānīma te satyaṃ mā śuco varavarṇini // 3.48.31.2 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā / māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ // 3.48.32 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā / uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale // 3.48.33 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale / kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt // 3.48.34 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā / teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam // 3.48.35 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ / sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ // 3.48.36 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt / puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ // 3.48.37 rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca; pradyumnasāmbau yuyudhānabhīmau / mādrīsutau kekayarājaputrāḥ; pāñcālaputrāḥ saha dharmarājñā // 3.48.38 etān sarvāṃl lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān / ko jīvitārthī samare pratyudīyāt; kruddhān siṃhān kesariṇo yathaiva // 3.48.39 yan mābravīd viduro dyūtakāle; tvaṃ pāṇḍavāñ jeṣyasi cen narendra / dhruvaṃ kurūṇām ayam antakālo; mahābhayo bhavitā śoṇitaughaḥ // 3.48.40 manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām / asaṃśayaṃ bhavitā yuddham etad; gate kāle pāṇḍavānāṃ yathoktam // 3.48.41 astrahetor gate pārthe śakralokaṃ mahātmani / yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ // 3.49.1 astrahetor gate pārthe śakralokaṃ mahātmani / nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ // 3.49.2 tataḥ kadā cid ekānte vivikta iva śādvale / duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā // 3.49.3 dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ // 3.49.3.2 tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve / dhanaṃjayaviyogāc ca rājyanāśāc ca duḥkhitāḥ // 3.49.4 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata / nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ // 3.49.5 arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ // 3.49.5.2 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam / sātyakir vāsudevaś ca vinaśyeyur asaṃśayam // 3.49.6 yo 'sau gacchati tejasvī bahūn kleśān acintayan / bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim // 3.49.7 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ / manyāmahe jitān ājau parān prāptāṃ ca medinīm // 3.49.8 yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ / nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ // 3.49.9 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ / sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ // 3.49.10 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān / svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām // 3.49.11 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ / ahīnapauruṣā rājan balibhir balavattamāḥ // 3.49.12 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi / na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ // 3.49.13 rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ // 3.49.13.2 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ / prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi // 3.49.14 nivartya ca vanāt pārtham ānāyya ca janārdanam / vyūḍhānīkān mahārāja javenaiva mahāhave // 3.49.15 dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate // 3.49.15.2 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān / duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate // 3.49.16 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ / evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate // 3.49.17 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama / avadhūya mahārāja gacchema svargam uttamam // 3.49.18 evam etad bhaved rājan yadi rājā na bāliśaḥ / asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ // 3.49.19 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ / na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate // 3.49.20 tathā bhārata dharmeṣu dharmajñair iha dṛśyate / ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi // 3.49.21 tathaiva vedavacanaṃ śrūyate nityadā vibho / saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ // 3.49.22 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta / trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ // 3.49.23 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama / ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ // 3.49.24 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ / uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam // 3.49.25 asaṃśayaṃ mahābāho haniṣyasi suyodhanam / varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā // 3.49.26 yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho / anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate // 3.49.27 antareṇāpi kaunteya nikṛtiṃ pāpaniścayam / hantā tvam asi durdharṣa sānubandhaṃ suyodhanam // 3.49.28 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire / ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ // 3.49.29 tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam / śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ // 3.49.30 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ / abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata // 3.49.31 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam / āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ // 3.49.32 anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ / bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī // 3.49.33 asti rājā mayā kaś cid alpabhāgyataro bhuvi / bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet // 3.49.34 na matto duḥkhitataraḥ pumān astīti me matiḥ // 3.49.34.2 yad bravīṣi mahārāja na matto vidyate kva cit / alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava // 3.49.35 atra te kathayiṣyāmi yadi śuśrūṣase 'nagha / yas tvatto duḥkhitataro rājāsīt pṛthivīpate // 3.49.36 athainam abravīd rājā bravītu bhagavān iti / imām avasthāṃ saṃprāptaṃ śrotum icchāmi pārthivam // 3.49.37 śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta / yas tvatto duḥkhitataro rājāsīt pṛthivīpate // 3.49.38 niṣadheṣu mahīpālo vīrasena iti sma ha / tasya putro 'bhavan nāmnā nalo dharmārthadarśivān // 3.49.39 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam / vanavāsam aduḥkhārho bhāryayā nyavasat saha // 3.49.40 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ / vane nivasato rājañ śiṣyante sma kadā cana // 3.49.41 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ / brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum // 3.49.42 vistareṇāham icchāmi nalasya sumahātmanaḥ / caritaṃ vadatāṃ śreṣṭha tan mamākhyātum arhasi // 3.49.43 āsīd rājā nalo nāma vīrasenasuto balī / upapanno guṇair iṣṭai rūpavān aśvakovidaḥ // 3.50.1 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā / upary upari sarveṣām āditya iva tejasā // 3.50.2 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ / akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ // 3.50.3 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ / rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam // 3.50.4 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ / śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ // 3.50.5 sa prajārthe paraṃ yatnam akarot susamāhitaḥ / tam abhyagacchad brahmarṣir damano nāma bhārata // 3.50.6 taṃ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit / mahiṣyā saha rājendra satkāreṇa suvarcasam // 3.50.7 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau / kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ // 3.50.8 damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam / upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān // 3.50.9 damayantī tu rūpeṇa tejasā yaśasā śriyā / saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā // 3.50.10 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam / śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva // 3.50.11 tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā / sakhīmadhye 'navadyāṅgī vidyut saudāminī yathā // 3.50.12 atīva rūpasaṃpannā śrīr ivāyatalocanā // 3.50.12.2 na deveṣu na yakṣeṣu tādṛg rūpavatī kva cit / mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā // 3.50.13 cittapramāthinī bālā devānām api sundarī // 3.50.13.2 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi / kandarpa iva rūpeṇa mūrtimān abhavat svayam // 3.50.14 tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt / naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ // 3.50.15 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān / anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ // 3.50.16 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā / antaḥpurasamīpasthe vana āste rahogataḥ // 3.50.17 sa dadarśa tadā haṃsāñ jātarūpaparicchadān / vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam // 3.50.18 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam / na hantavyo 'smi te rājan kariṣyāmi hi te priyam // 3.50.19 damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha / yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhi cit // 3.50.20 evam uktas tato haṃsam utsasarja mahīpatiḥ / te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ // 3.50.21 vidarbhanagarīṃ gatvā damayantyās tadāntike / nipetus te garutmantaḥ sā dadarśātha tān khagān // 3.50.22 sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā / hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame // 3.50.23 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane / ekaikaśas tataḥ kanyās tān haṃsān samupādravan // 3.50.24 damayantī tu yaṃ haṃsaṃ samupādhāvad antike / sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt // 3.50.25 damayanti nalo nāma niṣadheṣu mahīpatiḥ / aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ // 3.50.26 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini / saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame // 3.50.27 vayaṃ hi devagandharvamanuṣyoragarākṣasān / dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ // 3.50.28 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ / viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet // 3.50.29 evam uktā tu haṃsena damayantī viśāṃ pate / abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada // 3.50.30 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate / punar āgamya niṣadhān nale sarvaṃ nyavedayat // 3.50.31 damayantī tu tac chrutvā vaco haṃsasya bhārata / tadā prabhṛti nasvasthā nalaṃ prati babhūva sā // 3.51.1 tataś cintāparā dīnā vivarṇavadanā kṛśā / babhūva damayantī tu niḥśvāsaparamā tadā // 3.51.2 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā / na śayyāsanabhogeṣu ratiṃ vindati karhi cit // 3.51.3 na naktaṃ na divā śete hā heti vadatī muhuḥ / tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ // 3.51.4 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ / nyavedayata nasvasthāṃ damayantīṃ nareśvara // 3.51.5 tac chrutvā nṛpatir bhīmo damayantīsakhīgaṇāt / cintayām āsa tat kāryaṃ sumahat svāṃ sutāṃ prati // 3.51.6 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām / apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram // 3.51.7 sa saṃnipātayām āsa mahīpālān viśāṃ pate / anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho // 3.51.8 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram / abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt // 3.51.9 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām / vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ // 3.51.10 etasminn eva kāle tu purāṇāv ṛṣisattamau / aṭamānau mahātmānāv indralokam ito gatau // 3.51.11 nāradaḥ parvataś caiva mahātmānau mahāvratau / devarājasya bhavanaṃ viviśāte supūjitau // 3.51.12 tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam / papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ // 3.51.13 āvayoḥ kuśalaṃ deva sarvatragatam īśvara / loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho // 3.51.14 nāradasya vacaḥ śrutvā papraccha balavṛtrahā / dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ // 3.51.15 śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ / ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk // 3.51.16 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham / āgacchato mahīpālān atithīn dayitān mama // 3.51.17 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata / śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ // 3.51.18 vidarbharājaduhitā damayantīti viśrutā / rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ // 3.51.19 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva / tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ // 3.51.20 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ / kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana // 3.51.21 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ / ājagmur devarājasya samīpam amarottamāḥ // 3.51.22 tatas tac chuśruvuḥ sarve nāradasya vaco mahat / śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta // 3.51.23 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ / vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ // 3.51.24 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam / abhyagacchad adīnātmā damayantīm anuvrataḥ // 3.51.25 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam / sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā // 3.51.26 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim / tasthur vigatasaṃkalpā vismitā rūpasaṃpadā // 3.51.27 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ / abruvan naiṣadhaṃ rājann avatīrya nabhastalāt // 3.51.28 bho bho naiṣadha rājendra nala satyavrato bhavān / asmākaṃ kuru sāhāyyaṃ dūto bhava narottama // 3.51.29 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata / athainān paripapraccha kṛtāñjalir avasthitaḥ // 3.52.1 ke vai bhavantaḥ kaś cāsau yasyāhaṃ dūta īpsitaḥ / kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham // 3.52.2 evam ukte naiṣadhena maghavān pratyabhāṣata / amarān vai nibodhāsmān damayantyartham āgatān // 3.52.3 aham indro 'yam agniś ca tathaivāyam apāṃpatiḥ / śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva // 3.52.4 sa vai tvam āgatān asmān damayantyai nivedaya / lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ // 3.52.5 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ / teṣām anyatamaṃ devaṃ patitve varayasva ha // 3.52.6 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt / ekārthasamavetaṃ māṃ na preṣayitum arhatha // 3.52.7 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha / na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram // 3.52.8 evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt / surakṣitāni veśmāni praveṣṭuṃ katham utsahe // 3.52.9 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata / jagāma sa tathety uktvā damayantyā niveśanam // 3.52.10 dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām / dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm // 3.52.11 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām / ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā // 3.52.12 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm / satyaṃ cikīrṣamāṇas tu dhārayām āsa hṛcchayam // 3.52.13 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ / āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ // 3.52.14 praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ / na cainam abhyabhāṣanta manobhis tv abhyacintayan // 3.52.15 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ / ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati // 3.52.16 na tv enaṃ śaknuvanti sma vyāhartum api kiṃ cana / tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ // 3.52.17 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī / damayantī nalaṃ vīram abhyabhāṣata vismitā // 3.52.18 kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana / prāpto 'sy amaravad vīra jñātum icchāmi te 'nagha // 3.52.19 katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ / surakṣitaṃ hi me veśma rājā caivograśāsanaḥ // 3.52.20 evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha / nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam // 3.52.21 devās tvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ / teṣām anyatamaṃ devaṃ patiṃ varaya śobhane // 3.52.22 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ / praviśantaṃ hi māṃ kaś cin nāpaśyan nāpy avārayat // 3.52.23 etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ / etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi // 3.52.24 sā namaskṛtya devebhyaḥ prahasya nalam abravīt / praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te // 3.53.1 ahaṃ caiva hi yac cānyan mamāsti vasu kiṃ cana / sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara // 3.53.2 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva / tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ // 3.53.3 yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada / viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt // 3.53.4 evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha / tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi // 3.53.5 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām / na pādarajasā tulyo manas te teṣu vartatām // 3.53.6 vipriyaṃ hy ācaran martyo devānāṃ mṛtyum ṛcchati / trāhi mām anavadyāṅgi varayasva surottamān // 3.53.7 tato bāṣpakalāṃ vācaṃ damayantī śucismitā / pravyāharantī śanakair nalaṃ rājānam abravīt // 3.53.8 asty upāyo mayā dṛṣṭo nirapāyo nareśvara / yena doṣo na bhavitā tava rājan kathaṃ cana // 3.53.9 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ / āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ // 3.53.10 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara / varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati // 3.53.11 evam uktas tu vaidarbhyā nalo rājā viśāṃ pate / ājagāma punas tatra yatra devāḥ samāgatāḥ // 3.53.12 tam apaśyaṃs tathāyāntaṃ lokapālāḥ saheśvarāḥ / dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat // 3.53.13 kaccid dṛṣṭā tvayā rājan damayantī śucismitā / kim abravīc ca naḥ sarvān vada bhūmipate 'nagha // 3.53.14 bhavadbhir aham ādiṣṭo damayantyā niveśanam / praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam // 3.53.15 praviśantaṃ ca māṃ tatra na kaś cid dṛṣṭavān naraḥ / ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā // 3.53.16 sakhyaś cāsyā mayā dṛṣṭās tābhiś cāpy upalakṣitaḥ / vismitāś cābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ // 3.53.17 varṇyamāneṣu ca mayā bhavatsu rucirānanā / mām eva gatasaṃkalpā vṛṇīte surasattamāḥ // 3.53.18 abravīc caiva māṃ bālā āyāntu sahitāḥ surāḥ / tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ // 3.53.19 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama / evaṃ tava mahābāho doṣo na bhaviteti ha // 3.53.20 etāvad eva vibudhā yathāvṛttam udāhṛtam / mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ // 3.53.21 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā / ājuhāva mahīpālān bhīmo rājā svayaṃvare // 3.54.1 tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ / tvaritāḥ samupājagmur damayantīm abhīpsavaḥ // 3.54.2 kanakastambharuciraṃ toraṇena virājitam / viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam // 3.54.3 tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ / surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ // 3.54.4 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva / saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva // 3.54.5 tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ / ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ // 3.54.6 sukeśāntāni cārūṇi sunāsāni śubhāni ca / mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi // 3.54.7 damayantī tato raṅgaṃ praviveśa śubhānanā / muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca // 3.54.8 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām / tatra tatraiva saktābhūn na cacāla ca paśyatām // 3.54.9 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata / dadarśa bhaimī puruṣān pañca tulyākṛtīn iva // 3.54.10 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān / saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam // 3.54.11 yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam // 3.54.11.2 sā cintayantī buddhyātha tarkayām āsa bhāminī / kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam // 3.54.12 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā / śrutāni devaliṅgāni cintayām āsa bhārata // 3.54.13 devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me / tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye // 3.54.14 sā viniścitya bahudhā vicārya ca punaḥ punaḥ / śaraṇaṃ prati devānāṃ prāptakālam amanyata // 3.54.15 vācā ca manasā caiva namaskāraṃ prayujya sā / devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt // 3.54.16 haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ / patitve tena satyena devās taṃ pradiśantu me // 3.54.17 vācā ca manasā caiva yathā nābhicarāmy aham / tena satyena vibudhās tam eva pradiśantu me // 3.54.18 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ / tena satyena me devās tam eva pradiśantu me // 3.54.19 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ / yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam // 3.54.20 niśamya damayantyās tat karuṇaṃ paridevitam / niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe // 3.54.21 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata / yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe // 3.54.22 sāpaśyad vibudhān sarvān asvedān stabdhalocanān / hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim // 3.54.23 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ / bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ // 3.54.24 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata / naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata // 3.54.25 vilajjamānā vastrānte jagrāhāyatalocanā / skandhadeśe 'sṛjac cāsya srajaṃ paramaśobhanām // 3.54.26 varayām āsa caivainaṃ patitve varavarṇinī // 3.54.26.2 tato hā heti sahasā śabdo mukto narādhipaiḥ / devair maharṣibhiś caiva sādhu sādhv iti bhārata // 3.54.27 vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam // 3.54.27.2 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ / prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ // 3.54.28 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām / naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ // 3.54.29 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ / lokān ātmaprabhāṃś caiva dadau tasmai hutāśanaḥ // 3.54.30 yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim / apāṃpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ // 3.54.31 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ / varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ // 3.54.32 pārthivāś cānubhūyāsyā vivāhaṃ vismayānvitāḥ / damayantyāḥ pramuditāḥ pratijagmur yathāgatam // 3.54.33 avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ / reme saha tayā rājā śacyeva balavṛtrahā // 3.54.34 atīva mudito rājā bhrājamāno 'ṃśumān iva / arañjayat prajā vīro dharmeṇa paripālayan // 3.54.35 īje cāpy aśvamedhena yayātir iva nāhuṣaḥ / anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇaiḥ // 3.54.36 punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca / damayantyā saha nalo vijahārāmaropamaḥ // 3.54.37 evaṃ sa yajamānaś ca viharaṃś ca narādhipaḥ / rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ // 3.54.38 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ / yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha // 3.55.1 athābravīt kaliṃ śakraḥ saṃprekṣya balavṛtrahā / dvāpareṇa sahāyena kale brūhi kva yāsyasi // 3.55.2 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram / gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam // 3.55.3 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ / vṛtas tayā nalo rājā patir asmatsamīpataḥ // 3.55.4 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ / devān āmantrya tān sarvān uvācedaṃ vacas tadā // 3.55.5 devānāṃ mānuṣaṃ madhye yat sā patim avindata / nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam // 3.55.6 evam ukte tu kalinā pratyūcus te divaukasaḥ / asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ // 3.55.7 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam / yo veda dharmān akhilān yathāvac caritavrataḥ // 3.55.8 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ / dhruvāṇi puruṣavyāghre lokapālasame nṛpe // 3.55.9 ātmānaṃ sa śapen mūḍho hanyāc cātmānam ātmanā / evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale // 3.55.10 kṛcchre sa narake majjed agādhe vipule 'plave / evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ // 3.55.11 tato gateṣu deveṣu kalir dvāparam abravīt / saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara // 3.55.12 bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate / tvam apy akṣān samāviśya kartuṃ sāhāyyam arhasi // 3.55.13 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha / ājagāma tatas tatra yatra rājā sa naiṣadhaḥ // 3.56.1 sa nityam antaraprekṣī niṣadheṣv avasac ciram / athāsya dvādaśe varṣe dadarśa kalir antaram // 3.56.2 kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ / akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat // 3.56.3 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha / gatvā puṣkaram āhedam ehi dīvya nalena vai // 3.56.4 akṣadyūte nalaṃ jetā bhavān hi sahito mayā / niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam // 3.56.5 evam uktas tu kalinā puṣkaro nalam abhyayāt / kaliś caiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt // 3.56.6 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā / dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ // 3.56.7 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ / vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata // 3.56.8 hiraṇyasya suvarṇasya yānayugyasya vāsasām / āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā // 3.56.9 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaś cana / nivāraṇe 'bhavac chakto dīvyamānam acetasam // 3.56.10 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata / rājānaṃ draṣṭum āgacchan nivārayitum āturam // 3.56.11 tataḥ sūta upāgamya damayantyai nyavedayat / eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān // 3.56.12 nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ / amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ // 3.56.13 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā / uvāca naiṣadhaṃ bhaimī śokopahatacetanā // 3.56.14 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ / mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ // 3.56.15 taṃ draṣṭum arhasīty evaṃ punaḥ punar abhāṣata // 3.56.15.2 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām / āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃ cana // 3.56.16 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ / nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān // 3.56.17 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca / yudhiṣṭhira bahūn māsān puṇyaślokas tv ajīyata // 3.56.18 damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam / unmattavad anunmattā devane gatacetasam // 3.57.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ / cintayām āsa tat kāryaṃ sumahat pārthivaṃ prati // 3.57.2 sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam / nalaṃ ca hṛtasarvasvam upalabhyedam abravīt // 3.57.3 bṛhatsene vrajāmātyān ānāyya nalaśāsanāt / ācakṣva yad dhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu // 3.57.4 tatas te mantriṇaḥ sarve vijñāya nalaśāsanam / api no bhāgadheyaṃ syād ity uktvā punar āvrajan // 3.57.5 tās tu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ / nyavedayad bhīmasutā na ca tat pratyanandata // 3.57.6 vākyam apratinandantaṃ bhartāram abhivīkṣya sā / damayantī punar veśma vrīḍitā praviveśa ha // 3.57.7 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān / nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha // 3.57.8 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt / sūtam ānaya kalyāṇi mahat kāryam upasthitam // 3.57.9 bṛhatsenā tu tac chrutvā damayantyāḥ prabhāṣitam / vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ // 3.57.10 vārṣṇeyaṃ tu tato bhaimī sāntvayañ ślakṣṇayā girā / uvāca deśakālajñā prāptakālam aninditā // 3.57.11 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi / tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi // 3.57.12 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate / tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate // 3.57.13 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ / tathā viparyayaś cāpi nalasyākṣeṣu dṛśyate // 3.57.14 suhṛtsvajanavākyāni yathāvan na śṛṇoti ca / nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ // 3.57.15 yatra me vacanaṃ rājā nābhinandati mohitaḥ / śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ // 3.57.16 na hi me śudhyate bhāvaḥ kadā cid vinaśed iti // 3.57.16.2 nalasya dayitān aśvān yojayitvā mahājavān / idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi // 3.57.17 mama jñātiṣu nikṣipya dārakau syandanaṃ tathā / aśvāṃś caitān yathākāmaṃ vasa vānyatra gaccha vā // 3.57.18 damayantyās tu tad vākyaṃ vārṣṇeyo nalasārathiḥ / nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ // 3.57.19 taiḥ sametya viniścitya so 'nujñāto mahīpate / yayau mithunam āropya vidarbhāṃs tena vāhinā // 3.57.20 hayāṃs tatra vinikṣipya sūto rathavaraṃ ca tam / indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam // 3.57.21 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam / aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā // 3.57.22 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ / bhṛtiṃ copayayau tasya sārathyena mahīpate // 3.57.23 tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ / puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana // 3.58.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt / dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava // 3.58.2 śiṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā / damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase // 3.58.3 puṣkareṇaivam uktasya puṇyaślokasya manyunā / vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt // 3.58.4 tataḥ puṣkaram ālokya nalaḥ paramamanyumān / utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ // 3.58.5 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ / niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam // 3.58.6 damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt / sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat // 3.58.7 puṣkaras tu mahārāja ghoṣayām āsa vai pure / nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama // 3.58.8 puṣkarasya tu vākyena tasya vidveṣaṇena ca / paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira // 3.58.9 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ / trirātram uṣito rājā jalamātreṇa vartayan // 3.58.10 kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani / apaśyac chakunān kāṃś cid dhiraṇyasadṛśacchadān // 3.58.11 sa cintayām āsa tadā niṣadhādhipatir balī / asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati // 3.58.12 tatas tān antarīyeṇa vāsasā samavāstṛṇot / tasyāntarīyam ādāya jagmuḥ sarve vihāyasā // 3.58.13 utpatantaḥ khagās te tu vākyam āhus tadā nalam / dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham // 3.58.14 vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ / āgatā na hi naḥ prītiḥ savāsasi gate tvayi // 3.58.15 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam / puṇyaślokas tato rājā damayantīm athābravīt // 3.58.16 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite / prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ // 3.58.17 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ / ta ime śakunā bhūtvā vāso 'py apaharanti me // 3.58.18 vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ / bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ // 3.58.19 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham / avantīm ṛkṣavantaṃ ca samatikramya parvatam // 3.58.20 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā / āśramāś ca maharṣīṇām amī puṣpaphalānvitāḥ // 3.58.21 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān / ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ // 3.58.22 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā / uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ // 3.58.23 udvepate me hṛdayaṃ sīdanty aṅgāni sarvaśaḥ / tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ // 3.58.24 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam / katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane // 3.58.25 śrāntasya te kṣudhārtasya cintayānasya tat sukham / vane ghore mahārāja nāśayiṣyāmi te klamam // 3.58.26 na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam / auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te // 3.58.27 evam etad yathāttha tvaṃ damayanti sumadhyame / nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam // 3.58.28 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase / tyajeyam aham ātmānaṃ na tv eva tvām anindite // 3.58.29 yadi māṃ tvaṃ mahārāja na vihātum ihecchasi / tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate // 3.58.30 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi / cetasā tv apakṛṣṭena māṃ tyajethā mahāpate // 3.58.31 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama / atonimittaṃ śokaṃ me vardhayasy amaraprabha // 3.58.32 yadi cāyam abhiprāyas tava rājan vrajed iti / sahitāv eva gacchāvo vidarbhān yadi manyase // 3.58.33 vidarbharājas tatra tvāṃ pūjayiṣyati mānada / tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe // 3.58.34 yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ / na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃ cana // 3.59.1 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ / paridyūno gamiṣyāmi tava śokavivardhanaḥ // 3.59.2 iti bruvan nalo rājā damayantīṃ punaḥ punaḥ / sāntvayām āsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām // 3.59.3 tāv ekavastrasaṃvītāv aṭamānāv itas tataḥ / kṣutpipāsāpariśrāntau sabhāṃ kāṃ cid upeyatuḥ // 3.59.4 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ / vaidarbhyā sahito rājā niṣasāda mahītale // 3.59.5 sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ / damayantyā saha śrāntaḥ suṣvāpa dharaṇītale // 3.59.6 damayanty api kalyāṇī nidrayāpahṛtā tataḥ / sahasā duḥkham āsādya sukumārī tapasvinī // 3.59.7 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate / śokonmathitacittātmā na sma śete yathā purā // 3.59.8 sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ / vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān // 3.59.9 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ / kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā // 3.59.10 mām iyaṃ hy anuraktedaṃ duḥkham āpnoti matkṛte / madvihīnā tv iyaṃ gacchet kadā cit svajanaṃ prati // 3.59.11 mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā / utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kva cit // 3.59.12 sa viniścitya bahudhā vicārya ca punaḥ punaḥ / utsarge 'manyata śreyo damayantyā narādhipaḥ // 3.59.13 so 'vastratām ātmanaś ca tasyāś cāpy ekavastratām / cintayitvādhyagād rājā vastrārdhasyāvakartanam // 3.59.14 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā / cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā // 3.59.15 paridhāvann atha nala itaś cetaś ca bhārata / āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam // 3.59.16 tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ / suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ // 3.59.17 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām / damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ // 3.59.18 yāṃ na vāyur na cādityaḥ purā paśyati me priyām / seyam adya sabhāmadhye śete bhūmāv anāthavat // 3.59.19 iyaṃ vastrāvakartena saṃvītā cāruhāsinī / unmatteva varārohā kathaṃ buddhvā bhaviṣyati // 3.59.20 katham ekā satī bhaimī mayā virahitā śubhā / cariṣyati vane ghore mṛgavyālaniṣevite // 3.59.21 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ / ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate // 3.59.22 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā / doleva muhur āyāti yāti caiva sabhāṃ muhuḥ // 3.59.23 so 'pakṛṣṭas tu kalinā mohitaḥ prādravan nalaḥ / suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu // 3.59.24 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ / jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ // 3.59.25 apakrānte nale rājan damayantī gataklamā / abudhyata varārohā saṃtrastā vijane vane // 3.60.1 sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā / prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham // 3.60.2 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām / hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane // 3.60.3 nanu nāma mahārāja dharmajñaḥ satyavāg asi / katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ // 3.60.4 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām / viśeṣato 'napakṛte pareṇāpakṛte sati // 3.60.5 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara / yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā // 3.60.6 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha / bhītāham asmi durdharṣa darśayātmānam īśvara // 3.60.7 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha / āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase // 3.60.8 nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha / vilapantīṃ samāliṅgya nāśvāsayasi pārthiva // 3.60.9 na śocāmy aham ātmānaṃ na cānyad api kiṃ cana / kathaṃ nu bhavitāsy eka iti tvāṃ nṛpa śocimi // 3.60.10 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ / sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi // 3.60.11 tataḥ sā tīvraśokārtā pradīpteva ca manyunā / itaś cetaś ca rudatī paryadhāvata duḥkhitā // 3.60.12 muhur utpatate bālā muhuḥ patati vihvalā / muhur ālīyate bhītā muhuḥ krośati roditi // 3.60.13 sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā / uvāca bhaimī niṣkramya rodamānā pativratā // 3.60.14 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ / tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet // 3.60.15 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam / tasmād duḥkhataraṃ prāpya jīvatv asukhajīvikām // 3.60.16 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ / anveṣati sma bhartāraṃ vane śvāpadasevite // 3.60.17 unmattavad bhīmasutā vilapantī tatas tataḥ / hā hā rājann iti muhur itaś cetaś ca dhāvati // 3.60.18 tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm / karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ // 3.60.19 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm / jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ // 3.60.20 sā grasyamānā grāheṇa śokena ca parājitā / nātmānaṃ śocati tathā yathā śocati naiṣadham // 3.60.21 hā nātha mām iha vane grasyamānām anāthavat / grāheṇānena vipine kimarthaṃ nābhidhāvasi // 3.60.22 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha / pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca // 3.60.23 śrāntasya te kṣudhārtasya pariglānasya naiṣadha / kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada // 3.60.24 tām akasmān mṛgavyādho vicaran gahane vane / ākrandatīm upaśrutya javenābhisasāra ha // 3.60.25 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām / tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ // 3.60.26 mukhataḥ pātayām āsa śastreṇa niśitena ha / nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ // 3.60.27 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca / samāśvāsya kṛtāhārām atha papraccha bhārata // 3.60.28 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam / kathaṃ cedaṃ mahat kṛcchraṃ prāptavaty asi bhāmini // 3.60.29 damayantī tathā tena pṛcchyamānā viśāṃ pate / sarvam etad yathāvṛttam ācacakṣe 'sya bhārata // 3.60.30 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām / sukumārānavadyāṅgīṃ pūrṇacandranibhānanām // 3.60.31 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm / lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān // 3.60.32 tām atha ślakṣṇayā vācā lubdhako mṛdupurvayā / sāntvayām āsa kāmārtas tad abudhyata bhāminī // 3.60.33 damayantī tu taṃ duṣṭam upalabhya pativratā / tīvraroṣasamāviṣṭā prajajvāleva manyunā // 3.60.34 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ / durdharṣāṃ tarkayām āsa dīptām agniśikhām iva // 3.60.35 damayantī tu duḥkhārtā patirājyavinākṛtā / atītavākpathe kāle śaśāpainaṃ ruṣā kila // 3.60.36 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye / tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ // 3.60.37 uktamātre tu vacane tayā sa mṛgajīvanaḥ / vyasuḥ papāta medinyām agnidagdha iva drumaḥ // 3.60.38 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā / vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam // 3.61.1 siṃhavyāghravarāharkṣarurudvīpiniṣevitam / nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam // 3.61.2 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ / arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ // 3.61.3 jambvāmralodhrakhadiraśākavetrasamākulam / kāśmaryāmalakaplakṣakadambodumbarāvṛtam // 3.61.4 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam / priyālatālakharjūraharītakabibhītakaiḥ // 3.61.5 nānādhātuśatair naddhān vividhān api cācalān / nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ // 3.61.6 nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān // 3.61.6.2 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān / palvalāni taḍāgāni girikūṭāni sarvaśaḥ // 3.61.7 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān // 3.61.7.2 yūthaśo dadṛśe cātra vidarbhādhipanandinī / mahiṣān varāhān gomāyūn ṛkṣavānarapannagān // 3.61.8 tejasā yaśasā sthityā śriyā ca parayā yutā / vaidarbhī vicaraty ekā nalam anveṣatī tadā // 3.61.9 nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit / dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā // 3.61.10 vidarbhatanayā rājan vilalāpa suduḥkhitā / bhartṛśokaparītāṅgī śilātalasamāśritā // 3.61.11 siṃhoraska mahābāho niṣadhānāṃ janādhipa / kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane // 3.61.12 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ / katham iṣṭvā naravyāghra mayi mithyā pravartase // 3.61.13 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute / kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha // 3.61.14 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa / matsakāśe ca tair uktaṃ tad avekṣitum arhasi // 3.61.15 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ / svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ // 3.61.16 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara / uktavān asi yad vīra matsakāśe purā vacaḥ // 3.61.17 hā vīra nanu nāmāham iṣṭā kila tavānagha / asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase // 3.61.18 bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ / araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi // 3.61.19 na me tvad anyā subhage priyā ity abravīs tadā / tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa // 3.61.20 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa / īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase // 3.61.21 kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa / vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat // 3.61.22 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana / na mānayasi mānārha rudatīm arikarśana // 3.61.23 mahārāja mahāraṇye mām ihaikākinīṃ satīm / ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase // 3.61.24 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam / nādya tvām anupaśyāmi girāv asmin narottama // 3.61.25 vane cāsmin mahāghore siṃhavyāghraniṣevite // 3.61.25.2 śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa / prasthitaṃ vā naraśreṣṭha mama śokavivardhana // 3.61.26 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā / kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ // 3.61.27 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam / abhirūpaṃ mahātmānaṃ paravyūhavināśanam // 3.61.28 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam / ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram // 3.61.29 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ / śārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aśaṅkitā // 3.61.30 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ / vidarbharājatanayāṃ damayantīti viddhi mām // 3.61.31 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ / patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām // 3.61.32 āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ // 3.61.32.2 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi / mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām // 3.61.33 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam / yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām // 3.61.34 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ / virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ // 3.61.35 nānādhātusamākīrṇaṃ vividhopalabhūṣitam / asyāraṇyasya mahataḥ ketubhūtam ivocchritam // 3.61.36 siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam / patatribhir bahuvidhaiḥ samantād anunāditam // 3.61.37 kiṃśukāśokabakulapuṃnāgair upaśobhitam / saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam // 3.61.38 girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati // 3.61.38.2 bhagavann acalaśreṣṭha divyadarśana viśruta / śaraṇya bahukalyāṇa namas te 'stu mahīdhara // 3.61.39 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām / rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām // 3.61.40 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ / bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā // 3.61.41 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām / āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ // 3.61.42 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ / śīlavān susamācāraḥ pṛthuśrīr dharmavic chuciḥ // 3.61.43 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ / tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām // 3.61.44 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ / sugṛhītanāmā vikhyāto vīrasena iti sma ha // 3.61.45 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ / kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha // 3.61.46 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ / brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit // 3.61.47 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā / tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām // 3.61.48 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām / anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam // 3.61.49 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ / kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ // 3.61.50 gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ / vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ // 3.61.51 niṣadhānām adhipatiḥ kaccid dṛṣṭas tvayā nalaḥ // 3.61.51.2 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām / girā nāśvāsayasy adya svāṃ sutām iva duḥkhitām // 3.61.52 vīra vikrānta dharmajña satyasaṃdha mahīpate / yady asy asmin vane rājan darśayātmānam ātmanā // 3.61.53 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām / śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām // 3.61.54 vaidarbhīty eva kathitāṃ śubhāṃ rājño mahātmanaḥ / āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm // 3.61.55 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī / damayantī tato bhūyo jagāma diśam uttarām // 3.61.56 sā gatvā trīn ahorātrān dadarśa paramāṅganā / tāpasāraṇyam atulaṃ divyakānanadarśanam // 3.61.57 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam / niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ // 3.61.58 abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca / jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ // 3.61.59 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ / tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam // 3.61.60 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam / śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam // 3.61.61 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā / varcasvinī supratiṣṭhā svañcitodyatagāminī // 3.61.62 sā viveśāśramapadaṃ vīrasenasutapriyā / yoṣidratnaṃ mahābhāgā damayantī manasvinī // 3.61.63 sābhivādya tapovṛddhān vinayāvanatā sthitā / svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā // 3.61.64 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ / āsyatām ity athocus te brūhi kiṃ karavāmahe // 3.61.65 tān uvāca varārohā kaccid bhagavatām iha / tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ // 3.61.66 kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca // 3.61.66.2 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī / brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi // 3.61.67 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha / vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ // 3.61.68 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ / asyā nu nadyāḥ kalyāṇi vada satyam anindite // 3.61.69 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā / na cāpy asya girer viprā na nadyā devatāpy aham // 3.61.70 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ / vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ // 3.61.71 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ / tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ // 3.61.72 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ / vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ // 3.61.73 devatābhyarcanaparo dvijātijanavatsalaḥ / goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ // 3.61.74 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ / brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ // 3.61.75 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ / mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā // 3.61.76 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ / sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ // 3.61.77 sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ / āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ // 3.61.78 devane kuśalair jihmair jito rājyaṃ vasūni ca // 3.61.78.2 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai / damayantīti vikhyātāṃ bhartṛdarśanalālasām // 3.61.79 sā vanāni girīṃś caiva sarāṃsi saritas tathā / palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ // 3.61.80 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam / mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā // 3.61.81 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ / bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ // 3.61.82 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam / vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam // 3.61.83 yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam / ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt // 3.61.84 ko nu me jīvitenārthas tam ṛte puruṣarṣabham / kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā // 3.61.85 evaṃ vilapatīm ekām araṇye bhīmanandinīm / damayantīm athocus te tāpasāḥ satyavādinaḥ // 3.61.86 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe / vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham // 3.61.87 niṣadhānām adhipatiṃ nalaṃ ripunighātinam / bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram // 3.61.88 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam / tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam // 3.61.89 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam / patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam // 3.61.90 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām / antarhitās tāpasās te sāgnihotrāśramās tadā // 3.61.91 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā / damayanty anavadyāṅgī vīrasenanṛpasnuṣā // 3.61.92 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat / kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam // 3.61.93 kva sā puṇyajalā ramyā nānādvijaniṣevitā / nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ // 3.61.94 dhyātvā ciraṃ bhīmasutā damayantī śucismitā / bhartṛśokaparā dīnā vivarṇavadanābhavat // 3.61.95 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā / vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ // 3.61.96 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā / pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam // 3.61.97 aho batāyam agamaḥ śrīmān asmin vanāntare / āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva // 3.61.98 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana / vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam // 3.61.99 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim / niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam // 3.61.100 ekavastrārdhasaṃvītaṃ sukumāratanutvacam / vyasanenārditaṃ vīram araṇyam idam āgatam // 3.61.101 yathā viśokā gaccheyam aśokanaga tat kuru / satyanāmā bhavāśoka mama śokavināśanāt // 3.61.102 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha / jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā // 3.61.103 sā dadarśa nagān naikān naikāś ca saritas tathā / naikāṃś ca parvatān ramyān naikāṃś ca mṛgapakṣiṇaḥ // 3.61.104 kandarāṃś ca nitambāṃś ca nadāṃś cādbhutadarśanān / dadarśa sā bhīmasutā patim anveṣatī tadā // 3.61.105 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā / dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam // 3.61.106 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām / suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām // 3.61.107 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām / kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām // 3.61.108 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī / upasarpya varārohā janamadhyaṃ viveśa ha // 3.61.109 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā / kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā // 3.61.110 tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ / ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ // 3.61.111 prahasanti sma tāṃ ke cid abhyasūyanta cāpare / cakrus tasyāṃ dayāṃ ke cit papracchuś cāpi bhārata // 3.61.112 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane / tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī // 3.61.113 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ / devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ // 3.61.114 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā / sarvathā kuru naḥ svasti rakṣasvāsmān anindite // 3.61.115 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet / tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ // 3.61.116 tathoktā tena sārthena damayantī nṛpātmajā / pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā // 3.61.117 sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana // 3.61.117.2 yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ / mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām // 3.61.118 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām // 3.61.118.2 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ / nalo nāma mahābhāgas taṃ mārgāmy aparājitam // 3.61.119 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam / nalaṃ pārthivaśārdūlam amitragaṇasūdanam // 3.61.120 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ / sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ // 3.61.121 ahaṃ sārthasya netā vai sārthavāhaḥ śucismite / manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini // 3.61.122 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api / paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite // 3.61.123 tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu // 3.61.123.2 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ / kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha // 3.61.124 sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ / kṣipraṃ janapadaṃ gantā lābhāya manujātmaje // 3.61.125 sā tac chrutvānavadyāṅgī sārthavāhavacas tadā / agacchat tena vai sārdhaṃ bhartṛdarśanalālasā // 3.62.1 atha kāle bahutithe vane mahati dāruṇe / taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat // 3.62.2 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam / bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam // 3.62.3 taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham / supariśrāntavāhās te niveśāya mano dadhuḥ // 3.62.4 saṃmate sārthavāhasya viviśur vanam uttamam / uvāsa sārthaḥ sumahān velām āsādya paścimām // 3.62.5 athārdharātrasamaye niḥśabdastimite tadā / supte sārthe pariśrānte hastiyūtham upāgamat // 3.62.6 pānīyārthaṃ girinadīṃ madaprasravaṇāvilām // 3.62.6.2 mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam / suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale // 3.62.7 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ / vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt // 3.62.8 ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṃ hatā narāḥ // 3.62.8.2 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam / bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā // 3.62.9 ghorān nādān vimuñcanto nipetur dharaṇītale / vṛkṣeṣv āsajya saṃbhagnāḥ patitā viṣameṣu ca // 3.62.10 tathā tan nihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam // 3.62.10.2 athāparedyuḥ saṃprāpte hataśiṣṭā janās tadā / vanagulmād viniṣkramya śocanto vaiśasaṃ kṛtam // 3.62.11 bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa // 3.62.11.2 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam / yo 'pi me nirjane 'raṇye saṃprāpto 'yaṃ janārṇavaḥ // 3.62.12 hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu // 3.62.12.2 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam / nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam // 3.62.13 yan nāham adya mṛditā hastiyūthena duḥkhitā / na hy adaivakṛtaṃ kiṃ cin narāṇām iha vidyate // 3.62.14 na ca me bālabhāve 'pi kiṃ cid vyapakṛtaṃ kṛtam / karmaṇā manasā vācā yad idaṃ duḥkham āgatam // 3.62.15 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ / pratyākhyātā mayā tatra nalasyārthāya devatāḥ // 3.62.16 nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavaty aham // 3.62.16.2 evamādīni duḥkhāni sā vilapya varāṅganā / hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ // 3.62.17 agacchad rājaśārdūla duḥkhaśokaparāyaṇā // 3.62.17.2 gacchantī sā cirāt kālāt puram āsādayan mahat / sāyāhne cedirājasya subāhoḥ satyavādinaḥ // 3.62.18 vastrārdhakartasaṃvītā praviveśa purottamam // 3.62.18.2 tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām / unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ // 3.62.19 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā / anujagmus tato bālā grāmiputrāḥ kutūhalāt // 3.62.20 sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ / tāṃ prāsādagatāpaśyad rājamātā janair vṛtām // 3.62.21 sā janaṃ vārayitvā taṃ prāsādatalam uttamam / āropya vismitā rājan damayantīm apṛcchata // 3.62.22 evam apy asukhāviṣṭā bibharṣi paramaṃ vapuḥ / bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā // 3.62.23 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam / asahāyā narebhyaś ca nodvijasy amaraprabhe // 3.62.24 tac chrutvā vacanaṃ tasyā bhaimī vacanam abravīt / mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām // 3.62.25 sairandhrīṃ jātisaṃpannāṃ bhujiṣyāṃ kāmavāsinīm / phalamūlāśanām ekāṃ yatrasāyaṃpratiśrayām // 3.62.26 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ / bhartāram api taṃ vīraṃ chāyevānapagā sadā // 3.62.27 tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane / dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān // 3.62.28 tam ekavasanaṃ vīram unmattam iva vihvalam / āśvāsayantī bhartāram aham anvagamaṃ vanam // 3.62.29 sa kadā cid vane vīraḥ kasmiṃś cit kāraṇāntare / kṣutparītaḥ suvimanās tad apy ekaṃ vyasarjayat // 3.62.30 tam ekavasanaṃ nagnam unmattaṃ gatacetasam / anuvrajantī bahulā na svapāmi niśāḥ sadā // 3.62.31 tato bahutithe kāle suptām utsṛjya māṃ kva cit / vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam // 3.62.32 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ / na vindāmy amaraprakhyaṃ priyaṃ prāṇadhaneśvaram // 3.62.33 tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu / rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam // 3.62.34 vasasva mayi kalyāṇi prītir me tvayi vartate / mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama // 3.62.35 atha vā svayam āgacchet paridhāvann itas tataḥ / ihaiva vasatī bhadre bhartāram upalapsyase // 3.62.36 rājamātur vacaḥ śrutvā damayantī vaco 'bravīt / samayenotsahe vastuṃ tvayi vīraprajāyini // 3.62.37 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam / na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃ cana // 3.62.38 prārthayed yadi māṃ kaś cid daṇḍyas te sa pumān bhavet / bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham // 3.62.39 yady evam iha kartavyaṃ vasāmy aham asaṃśayam / ato 'nyathā na me vāso vartate hṛdaye kva cit // 3.62.40 tāṃ prahṛṣṭena manasā rājamātedam abravīt / sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam // 3.62.41 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate / uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata // 3.62.42 sairandhrīm abhijānīṣva sunande devarūpiṇīm / etayā saha modasva nirudvignamanāḥ svayam // 3.62.43 utsṛjya damayantīṃ tu nalo rājā viśāṃ pate / dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane // 3.63.1 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasya cit / abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt // 3.63.2 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam / dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam // 3.63.3 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā / uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa // 3.63.4 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ / tena manyuparītena śapto 'smi manujādhipa // 3.63.5 tasya śāpān na śaknomi padād vicalituṃ padam / upadekṣyāmi te śreyas trātum arhati māṃ bhavān // 3.63.6 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ / laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām // 3.63.7 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ / taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam // 3.63.8 ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā / utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt // 3.63.9 padāni gaṇayan gaccha svāni naiṣadha kāni cit / tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param // 3.63.10 tataḥ saṃkhyātum ārabdham adaśad daśame pade / tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata // 3.63.11 sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ / svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ // 3.63.12 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt / mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti // 3.63.13 yatkṛte cāsi vikṛto duḥkhena mahatā nala / viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati // 3.63.14 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati / tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati // 3.63.15 anāgā yena nikṛtas tvam anarho janādhipa / krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā // 3.63.16 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā / brahmavidbhyaś ca bhavitā matprasādān narādhipa // 3.63.17 rājan viṣanimittā ca na te pīḍā bhaviṣyati / saṃgrāmeṣu ca rājendra śaśvaj jayam avāpsyasi // 3.63.18 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan / samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam // 3.63.19 ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara // 3.63.19.2 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai / ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati // 3.63.20 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā / sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ // 3.63.21 rājyena tanayābhyāṃ ca satyam etad bravīmi te // 3.63.21.2 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa / saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ // 3.63.22 anena vāsasācchannaḥ svarūpaṃ pratipatsyase / ity uktvā pradadāv asmai divyaṃ vāsoyugaṃ tadā // 3.63.23 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava / nāgarājas tato rājaṃs tatraivāntaradhīyata // 3.63.24 tasminn antarhite nāge prayayau naiṣadho nalaḥ / ṛtuparṇasya nagaraṃ prāviśad daśame 'hani // 3.64.1 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan / aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ // 3.64.2 arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca / annasaṃskāram api ca jānāmy anyair viśeṣataḥ // 3.64.3 yāni śilpāni loke 'smin yac cāpy anyat suduṣkaram / sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām // 3.64.4 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi / śīghrayāne sadā buddhir dhīyate me viśeṣataḥ // 3.64.5 sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama / bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ // 3.64.6 tvām upasthāsyataś cemau nityaṃ vārṣṇeyajīvalau / etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka // 3.64.7 evam ukto nalas tena nyavasat tatra pūjitaḥ / ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ // 3.64.8 sa tatra nivasan rājā vaidarbhīm anucintayan / sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha // 3.64.9 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī / smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati // 3.64.10 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt / kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka // 3.64.11 tam uvāca nalo rājā mandaprajñasya kasya cit / āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ // 3.64.12 sa vai kena cid arthena tayā mando vyayujyata / viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ // 3.64.13 dahyamānaḥ sa śokena divārātram atandritaḥ / niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati // 3.64.14 sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana / vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran // 3.64.15 sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane / tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati // 3.64.16 ekā bālānabhijñā ca mārgāṇām atathocitā / kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati // 3.64.17 śvāpadācarite nityaṃ vane mahati dāruṇe / tyaktā tenālpapuṇyena mandaprajñena māriṣa // 3.64.18 ity evaṃ naiṣadho rājā damayantīm anusmaran / ajñātavāsam avasad rājñas tasya niveśane // 3.64.19 hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate / dvijān prasthāpayām āsa naladarśanakāṅkṣayā // 3.65.1 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam / mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām // 3.65.2 asmin karmaṇi niṣpanne vijñāte niṣadhādhipe / gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati // 3.65.3 agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam // 3.65.3.2 na cec chakyāv ihānetuṃ damayantī nalo 'pi vā / jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam // 3.65.4 ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam / purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā // 3.65.5 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ / vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani // 3.65.6 puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām // 3.65.6.2 mandaprakhyāyamānena rūpeṇāpratimena tām / pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ // 3.65.7 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām / tarkayām āsa bhaimīti kāraṇair upapādayan // 3.65.8 yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā / kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva śriyam // 3.65.9 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām / kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ // 3.65.10 cārupadmapalāśākṣīṃ manmathasya ratīm iva / iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva // 3.65.11 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām / malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam // 3.65.12 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām / patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva // 3.65.13 vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām / hastihastaparikliṣṭāṃ vyākulām iva padminīm // 3.65.14 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām / dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām // 3.65.15 rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām / candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām // 3.65.16 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca / dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā // 3.65.17 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā / eṣā virahitā tena śobhanāpi na śobhate // 3.65.18 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ / dhārayaty ātmano dehaṃ na śokenāvasīdati // 3.65.19 imām asitakeśāntāṃ śatapatrāyatekṣaṇām / sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ // 3.65.20 kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā / bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā // 3.65.21 asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati / rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm // 3.65.22 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām / naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā // 3.65.23 yuktaṃ tasyāprameyasya vīryasattvavato mayā / samāśvāsayituṃ bhāryāṃ patidarśanalālasām // 3.65.24 ayam āśvāsayāmy enāṃ pūrṇacandranibhānanām / adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām // 3.65.25 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām / upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt // 3.65.26 ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā / bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ // 3.65.27 kuśalī te pitā rājñi janitrī bhrātaraś ca te / āyuṣmantau kuśalinau tatrasthau dārakau ca te // 3.65.28 tvatkṛte bandhuvargāś ca gatasattvā ivāsate // 3.65.28.2 abhijñāya sudevaṃ tu damayantī yudhiṣṭhira / paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān // 3.65.29 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā / dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam // 3.65.30 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām / sudevena sahaikānte kathayantīṃ ca bhārata // 3.65.31 janitryai preṣayām āsa sairandhrī rudate bhṛśam / brāhmaṇena samāgamya tāṃ veda yadi manyase // 3.65.32 atha cedipater mātā rājñaś cāntaḥpurāt tadā / jagāma yatra sā bālā brāhmaṇena sahābhavat // 3.65.33 tataḥ sudevam ānāyya rājamātā viśāṃ pate / papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī // 3.65.34 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā / tvayā ca viditā vipra katham evaṃgatā satī // 3.65.35 etad icchāmy ahaṃ tvatto jñātuṃ sarvam aśeṣataḥ / tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm // 3.65.36 evam uktas tayā rājan sudevo dvijasattamaḥ / sukhopaviṣṭa ācaṣṭa damayantyā yathātatham // 3.65.37 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ / suteyaṃ tasya kalyāṇī damayantīti viśrutā // 3.66.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ / bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ // 3.66.2 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ / damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit // 3.66.3 te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām / seyam āsāditā bālā tava putraniveśane // 3.66.4 asyā rūpeṇa sadṛśī mānuṣī neha vidyate / asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ // 3.66.5 śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā // 3.66.5.2 malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ / cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ // 3.66.6 pratipatkaluṣevendor lekhā nāti virājate / na cāsyā naśyate rūpaṃ vapur malasamācitam // 3.66.7 asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham // 3.66.7.2 anena vapuṣā bālā piplunānena caiva ha / lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā // 3.66.8 tac chrutvā vacanaṃ tasya sudevasya viśāṃ pate / sunandā śodhayām āsa piplupracchādanaṃ malam // 3.66.9 sa malenāpakṛṣṭena piplus tasyā vyarocata / damayantyās tadā vyabhre nabhasīva niśākaraḥ // 3.66.10 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata / rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ // 3.66.11 utsṛjya bāṣpaṃ śanakai rājamātedam abravīt // 3.66.11.2 bhaginyā duhitā me 'si piplunānena sūcitā / ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ // 3.66.12 sute daśārṇādhipateḥ sudāmnaś cārudarśane // 3.66.12.2 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ / tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe // 3.66.13 yathaiva te pitur gehaṃ tathedam api bhāmini / yathaiva hi mamaiśvaryaṃ damayanti tathā tava // 3.66.14 tāṃ prahṛṣṭena manasā damayantī viśāṃ pate / abhivādya mātur bhaginīm idaṃ vacanam abravīt // 3.66.15 ajñāyamānāpi satī sukham asmy uṣiteha vai / sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā // 3.66.16 sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ / ciraviproṣitāṃ mātar mām anujñātum arhasi // 3.66.17 dārakau ca hi me nītau vasatas tatra bālakau / pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau // 3.66.18 yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi / vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa // 3.66.19 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa / guptāṃ balena mahatā putrasyānumate tataḥ // 3.66.20 prasthāpayad rājamātā śrīmatā naravāhinā / yānena bharataśreṣṭha svannapānaparicchadām // 3.66.21 tataḥ sā nacirād eva vidarbhān agamac chubhā / tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat // 3.66.22 sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau / mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam // 3.66.23 devatāḥ pūjayām āsa brāhmaṇāṃś ca yaśasvinī / vidhinā pareṇa kalyāṇī damayantī viśāṃ pate // 3.66.24 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ / prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca // 3.66.25 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī / viśrāntā mātaraṃ rājann idaṃ vacanam abravīt // 3.66.26 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te / naravīrasya vai tasya nalasyānayane yata // 3.67.1 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā / bāṣpeṇa pihitā rājan nottaraṃ kiṃ cid abravīt // 3.67.2 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā / hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha // 3.67.3 tato bhīmaṃ mahārāja bhāryā vacanam abravīt / damayantī tava sutā bhartāram anuśocati // 3.67.4 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa / prayatantu tava preṣyāḥ puṇyaślokasya darśane // 3.67.5 tayā pracodito rājā brāhmaṇān vaśavartinaḥ / prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane // 3.67.6 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ / damayantīm atho dṛṣṭvā prasthitāḥ smety athābruvan // 3.67.7 atha tān abravīd bhaimī sarvarāṣṭreṣv idaṃ vacaḥ / bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ // 3.67.8 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama / utsṛjya vipine suptām anuraktāṃ priyāṃ priya // 3.67.9 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī / dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā // 3.67.10 tasyā rudantyāḥ satataṃ tena śokena pārthiva / prasādaṃ kuru vai vīra prativākyaṃ dadasva ca // 3.67.11 etad anyac ca vaktavyaṃ kṛpāṃ kuryād yathā mayi / vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ // 3.67.12 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā / tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava // 3.67.13 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā / saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt // 3.67.14 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha / ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam // 3.67.15 evaṃ bruvāṇān yadi vaḥ pratibrūyād dhi kaś cana / sa naraḥ sarvathā jñeyaḥ kaś cāsau kva ca vartate // 3.67.16 yac ca vo vacanaṃ śrutvā brūyāt prativaco naraḥ / tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ // 3.67.17 yathā ca vo na jānīyāc carato bhīmaśāsanāt / punarāgamanaṃ caiva tathā kāryam atandritaiḥ // 3.67.18 yadi vāsau samṛddhaḥ syād yadi vāpy adhano bhavet / yadi vāpy arthakāmaḥ syāj jñeyam asya cikīrṣitam // 3.67.19 evam uktās tv agacchaṃs te brāhmaṇāḥ sarvatodiśam / nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā // 3.67.20 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān / anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ // 3.67.21 tac ca vākyaṃ tathā sarve tatra tatra viśāṃ pate / śrāvayāṃ cakrire viprā damayantyā yatheritam // 3.67.22 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ / pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt // 3.68.1 naiṣadhaṃ mṛgayānena damayanti divāniśam / ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ // 3.68.2 śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane / ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini // 3.68.3 tac chrutvā nābravīt kiṃ cid ṛtuparṇo narādhipaḥ / na ca pāriṣadaḥ kaś cid bhāṣyamāṇo mayāsakṛt // 3.68.4 anujñātaṃ tu māṃ rājñā vijane kaś cid abravīt / ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ // 3.68.5 sūtas tasya narendrasya virūpo hrasvabāhukaḥ / śīghrayāne sukuśalo mṛṣṭakartā ca bhojane // 3.68.6 sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ / kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata // 3.68.7 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ / ātmānam ātmanā satyo jitasvargā na saṃśayaḥ // 3.68.8 rahitā bhartṛbhiś caiva na krudhyanti kadā cana // 3.68.8.2 viṣamasthena mūḍhena paribhraṣṭasukhena ca / yat sā tena parityaktā tatra na kroddhum arhati // 3.68.9 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ / ādhibhir dahyamānasya śyāmā na kroddhum arhati // 3.68.10 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam / bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati // 3.68.11 tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ / śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya // 3.68.12 etac chrutvāśrupūrṇākṣī parṇādasya viśāṃ pate / damayantī raho 'bhyetya mātaraṃ pratyabhāṣata // 3.68.13 ayam artho na saṃvedyo bhīme mātaḥ kathaṃ cana / tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam // 3.68.14 yathā na nṛpatir bhīmaḥ pratipadyeta me matam / tathā tvayā prayattavyaṃ mama cet priyam icchasi // 3.68.15 yathā cāhaṃ samānītā sudevenāśu bāndhavān / tenaiva maṅgalenāśu sudevo yātu māciram // 3.68.16 samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ // 3.68.16.2 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam / arcayām āsa vaidarbhī dhanenātīva bhāminī // 3.68.17 nale cehāgate vipra bhūyo dāsyāmi te vasu / tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati // 3.68.18 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama // 3.68.18.2 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ / gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ // 3.68.19 tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira / abravīt saṃnidhau mātur duḥkhaśokasamanvitā // 3.68.20 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam / ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī // 3.68.21 āsthāsyati punar bhaimī damayantī svayaṃvaram // 3.68.21.2 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ / yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati // 3.68.22 yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama / sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati // 3.68.23 na hi sa jñāyate vīro nalo jīvan mṛto 'pi vā // 3.68.23.2 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt / ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā // 3.68.24 śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ / sāntvayañ ślakṣṇayā vācā bāhukaṃ pratyabhāṣata // 3.69.1 vidarbhān yātum icchāmi damadantyāḥ svayaṃvaram / ekāhnā hayatattvajña manyase yadi bāhuka // 3.69.2 evam uktasya kaunteya tena rājñā nalasya ha / vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ // 3.69.3 damayantī bhaved etat kuryād duḥkhena mohitā / asmadarthe bhaved vāyam upāyaś cintito mahān // 3.69.4 nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī / mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā // 3.69.5 strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ / syād evam api kuryāt sā vivaśā gatasauhṛdā // 3.69.6 mama śokena saṃvignā nairāśyāt tanumadhyamā // 3.69.6.2 na caivaṃ karhi cit kuryāt sāpatyā ca viśeṣataḥ / yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam // 3.69.7 ṛtuparṇasya vai kāmam ātmārthaṃ ca karomy aham // 3.69.7.2 iti niścitya manasā bāhuko dīnamānasaḥ / kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam // 3.69.8 pratijānāmi te satyaṃ gamiṣyasi narādhipa / ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa // 3.69.9 tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ / aśvaśālām upāgamya bhāṅgasvarinṛpājñayā // 3.69.10 sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ / adhyagacchat kṛśān aśvān samarthān adhvani kṣamān // 3.69.11 tejobalasamāyuktān kulaśīlasamanvitān / varjitāṃl lakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn // 3.69.12 śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ // 3.69.12.2 dṛṣṭvā tān abravīd rājā kiṃ cit kopasamanvitaḥ / kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam // 3.69.13 katham alpabalaprāṇā vakṣyantīme hayā mama / mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ // 3.69.14 ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ / athānyān manyase rājan brūhi kān yojayāmi te // 3.69.15 tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka / yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya // 3.69.16 tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān / yojayām āsa kuśalo javayuktān rathe naraḥ // 3.69.17 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ / atha paryapatan bhūmau jānubhis te hayottamāḥ // 3.69.18 tato naravaraḥ śrīmān nalo rājā viśāṃ pate / sāntvayām āsa tān aśvāṃs tejobalasamanvitān // 3.69.19 raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ / sūtam āropya vārṣṇeyaṃ javam āsthāya vai param // 3.69.20 te codyamānā vidhinā bāhukena hayottamāḥ / samutpetur ivākāśaṃ rathinaṃ mohayann iva // 3.69.21 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ / ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau // 3.69.22 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat / vārṣṇeyaś cintayām āsa bāhukasya hayajñatām // 3.69.23 kiṃ nu syān mātalir ayaṃ devarājasya sārathiḥ / tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat // 3.69.24 śālihotro 'tha kiṃ nu syād dhayānāṃ kulatattvavit / mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam // 3.69.25 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ / so 'yaṃ nṛpatir āyāta ity evaṃ samacintayat // 3.69.26 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ / tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca // 3.69.27 api cedaṃ vayas tulyam asya manye nalasya ca / nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati // 3.69.28 pracchannā hi mahātmānaś caranti pṛthivīm imām / daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ // 3.69.29 bhavet tu matibhedo me gātravairūpyatāṃ prati / pramāṇāt parihīnas tu bhaved iti hi me matiḥ // 3.69.30 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ / nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ // 3.69.31 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat / hṛdayena mahārāja puṇyaślokasya sārathiḥ // 3.69.32 ṛtuparṇas tu rājendra bāhukasya hayajñatām / cintayan mumude rājā sahavārṣṇeyasārathiḥ // 3.69.33 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat / paraṃ yatnaṃ ca saṃprekṣya parāṃ mudam avāpa ha // 3.69.34 sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca / acireṇāticakrāma khecaraḥ khe carann iva // 3.70.1 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ / uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ // 3.70.2 tataḥ sa tvaramāṇas tu paṭe nipatite tadā / grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ // 3.70.3 nigṛhṇīṣva mahābuddhe hayān etān mahājavān / vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti // 3.70.4 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava / yojanaṃ samatikrānto na sa śakyas tvayā punaḥ // 3.70.5 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ / āsasāda vane rājan phalavantaṃ bibhītakam // 3.70.6 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata / mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam // 3.70.7 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaś cana / naikatra pariniṣṭhāsti jñānasya puruṣe kva cit // 3.70.8 vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka / patitāni ca yāny atra tatraikam adhikaṃ śatam // 3.70.9 ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka // 3.70.9.2 pañca koṭyo 'tha patrāṇāṃ dvayor api ca śākhayoḥ / pracinuhy asya śākhe dve yāś cāpy anyāḥ praśākhikāḥ // 3.70.10 ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca // 3.70.10.2 tato rathād avaplutya rājānaṃ bāhuko 'bravīt / parokṣam iva me rājan katthase śatrukarśana // 3.70.11 atha te gaṇite rājan vidyate na parokṣatā / pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam // 3.70.12 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca / saṃkhyāsyāmi phalāny asya paśyatas te janādhipa // 3.70.13 muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām // 3.70.13.2 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum / bāhukas tv abravīd enaṃ paraṃ yatnaṃ samāsthitaḥ // 3.70.14 pratīkṣasva muhūrtaṃ tvam atha vā tvarate bhavān / eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ // 3.70.15 abravīd ṛtuparṇas taṃ sāntvayan kurunandana / tvam eva yantā nānyo 'sti pṛthivyām api bāhuka // 3.70.16 tvatkṛte yātum icchāmi vidarbhān hayakovida / śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi // 3.70.17 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka / vidarbhān yadi yātvādya sūryaṃ darśayitāsi me // 3.70.18 athābravīd bāhukas taṃ saṃkhyāyemaṃ bibhītakam / tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama // 3.70.19 akāma iva taṃ rājā gaṇayasvety uvāca ha / so 'vatīrya rathāt tūrṇaṃ śātayām āsa taṃ drumam // 3.70.20 tataḥ sa vismayāviṣṭo rājānam idam abravīt / gaṇayitvā yathoktāni tāvanty eva phalāni ca // 3.70.21 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam / śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa // 3.70.22 tam uvāca tato rājā tvarito gamane tadā / viddhy akṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam // 3.70.23 bāhukas tam uvācātha dehi vidyām imāṃ mama / matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha // 3.70.24 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt / hayajñānasya lobhāc ca tathety evābravīd vacaḥ // 3.70.25 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param / nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka // 3.70.26 evam uktvā dadau vidyām ṛtuparṇo nalāya vai // 3.70.26.2 tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ / karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman // 3.70.27 kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ / sa tena karśito rājā dīrghakālam anātmavān // 3.70.28 tato viṣavimuktātmā svarūpam akarot kaliḥ / taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ // 3.70.29 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ / kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām // 3.70.30 indrasenasya jananī kupitā māśapat purā / yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ // 3.70.31 avasaṃ tvayi rājendra suduḥkham aparājita / viṣeṇa nāgarājasya dahyamāno divāniśam // 3.70.32 ye ca tvāṃ manujā loke kīrtayiṣyanty atandritāḥ / matprasūtaṃ bhayaṃ teṣāṃ na kadā cid bhaviṣyati // 3.70.33 evam ukto nalo rājā nyayacchat kopam ātmanaḥ / tato bhītaḥ kaliḥ kṣipraṃ praviveśa bibhītakam // 3.70.34 kalis tv anyena nādṛśyat kathayan naiṣadhena vai // 3.70.34.2 tato gatajvaro rājā naiṣadhaḥ paravīrahā / saṃpranaṣṭe kalau rājan saṃkhyāyātha phalāny uta // 3.70.35 mudā paramayā yuktas tejasā ca pareṇa ha / ratham āruhya tejasvī prayayau javanair hayaiḥ // 3.70.36 bibhītakaś cāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt // 3.70.36.2 hayottamān utpatato dvijān iva punaḥ punaḥ / nalaḥ saṃcodayām āsa prahṛṣṭenāntarātmanā // 3.70.37 vidarbhābhimukho rājā prayayau sa mahāmanāḥ / nale tu samatikrānte kalir apy agamad gṛhān // 3.70.38 tato gatajvaro rājā nalo 'bhūt pṛthivīpate / vimuktaḥ kalinā rājan rūpamātraviyojitaḥ // 3.70.39 tato vidarbhān saṃprāptaṃ sāyāhne satyavikramam / ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan // 3.71.1 sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram / nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa // 3.71.2 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ / śrutvā ca samahṛṣyanta pureva nalasaṃnidhau // 3.71.3 damayantī ca śuśrāva rathaghoṣaṃ nalasya tam / yathā meghasya nadato gambhīraṃ jaladāgame // 3.71.4 nalena saṃgṛhīteṣu pureva nalavājiṣu / sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ // 3.71.5 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ / hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ // 3.71.6 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā / praṇedur unmukhā rājan meghodayam ivekṣya ha // 3.71.7 yathāsau rathanirghoṣaḥ pūrayann iva medinīm / mama hlādayate ceto nala eṣa mahīpatiḥ // 3.71.8 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi / asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmy asaṃśayam // 3.71.9 yadi vai tasya vīrasya bāhvor nādyāham antaram / praviśāmi sukhasparśaṃ vinaśiṣyāmy asaṃśayam // 3.71.10 yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ / adya cāmīkaraprakhyo vinaśiṣyāmy asaṃśayam // 3.71.11 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ / nābhigacchati rājendro vinaśiṣyāmy asaṃśayam // 3.71.12 na smarāmy anṛtaṃ kiṃ cin na smarāmy anupākṛtam / na ca paryuṣitaṃ vākyaṃ svaireṣv api mahātmanaḥ // 3.71.13 prabhuḥ kṣamāvān vīraś ca mṛdur dānto jitendriyaḥ / raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ // 3.71.14 guṇāṃs tasya smarantyā me tatparāyā divāniśam / hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam // 3.71.15 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata / āruroha mahad veśma puṇyaślokadidṛkṣayā // 3.71.16 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam / ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam // 3.71.17 tato 'vatīrya vārṣṇeyo bāhukaś ca rathottamāt / hayāṃs tān avamucyātha sthāpayām āsatū ratham // 3.71.18 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ / upatasthe mahārāja bhīmaṃ bhīmaparākramam // 3.71.19 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ / akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati // 3.71.20 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata / nābhijajñe sa nṛpatir duhitrarthe samāgatam // 3.71.21 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ / rājānaṃ rājaputraṃ vā na sma paśyati kaṃ cana // 3.71.22 naiva svayaṃvarakathāṃ na ca viprasamāgamam // 3.71.22.2 tato vigaṇayan rājā manasā kosalādhipaḥ / āgato 'smīty uvācainaṃ bhavantam abhivādakaḥ // 3.71.23 rājāpi ca smayan bhīmo manasābhivicintayat / adhikaṃ yojanaśataṃ tasyāgamanakāraṇam // 3.71.24 grāmān bahūn atikramya nādhyagacchad yathātatham / alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam // 3.71.25 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat / viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ // 3.71.26 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ / rājapreṣyair anugato diṣṭaṃ veśma samāviśat // 3.71.27 ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe / bāhuko ratham āsthāya rathaśālām upāgamat // 3.71.28 sa mocayitvā tān aśvān paricārya ca śāstrataḥ / svayaṃ caitān samāśvāsya rathopastha upāviśat // 3.71.29 damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam / sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham // 3.71.30 cintayām āsa vaidarbhī kasyaiṣa rathanisvanaḥ / nalasyeva mahān āsīn na ca paśyāmi naiṣadham // 3.71.31 vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā / tenāsya rathanirghoṣo nalasyeva mahān abhūt // 3.71.32 āho svid ṛtuparṇo 'pi yathā rājā nalas tathā / tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate // 3.71.33 evaṃ vitarkayitvā tu damayantī viśāṃ pate / dūtīṃ prasthāpayām āsa naiṣadhānveṣaṇe nṛpa // 3.71.34 gaccha keśini jānīhi ka eṣa rathavāhakaḥ / upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ // 3.72.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā / pṛcchethāḥ puruṣaṃ hy enaṃ yathātattvam anindite // 3.72.2 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ / tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ // 3.72.3 brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā / prativākyaṃ ca suśroṇi budhyethās tvam anindite // 3.72.4 evaṃ samāhitā gatvā dūtī bāhukam abravīt / damayanty api kalyāṇī prāsādasthānvavaikṣata // 3.72.5 svāgataṃ te manuṣyendra kuśalaṃ te bravīmy aham / damayantyā vacaḥ sādhu nibodha puruṣarṣabha // 3.72.6 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ / tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati // 3.72.7 śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā / dvitīyo damayantyā vai śvobhūta iti bhāmini // 3.72.8 śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ / hayair vātajavair mukhyair aham asya ca sārathiḥ // 3.72.9 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ / tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam // 3.72.10 puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ / sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ // 3.72.11 aham apy aśvakuśalaḥ sūdatve ca suniṣṭhitaḥ / ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam // 3.72.12 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ / kathaṃ cit tvayi vaitena kathitaṃ syāt tu bāhuka // 3.72.13 ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ / gatas tato yathākāmaṃ naiṣa jānāti naiṣadham // 3.72.14 na cānyaḥ puruṣaḥ kaś cin nalaṃ vetti yaśasvini / gūḍhaś carati loke 'smin naṣṭarūpo mahīpatiḥ // 3.72.15 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā / na hi vai tāni liṅgāni nalaṃ śaṃsanti karhi cit // 3.72.16 yo 'sāv ayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā / imāni nārīvākyāni kathayānaḥ punaḥ punaḥ // 3.72.17 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama / utsṛjya vipine suptām anuraktāṃ priyāṃ priya // 3.72.18 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī / dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā // 3.72.19 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva / prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca // 3.72.20 tasyās tat priyam ākhyānaṃ prabravīhi mahāmate / tad eva vākyaṃ vaidarbhī śrotum icchaty aninditā // 3.72.21 etac chrutvā prativacas tasya dattaṃ tvayā kila / yat purā tat punas tvatto vaidarbhī śrotum icchati // 3.72.22 evam uktasya keśinyā nalasya kurunandana / hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane // 3.72.23 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ / bāṣpasaṃdigdhayā vācā punar evedam abravīt // 3.72.24 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ / ātmānam ātmanā satyo jitasvargā na saṃśayaḥ // 3.72.25 rahitā bhartṛbhiś caiva na krudhyanti kadā cana / prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ // 3.72.26 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ / ādhibhir dahyamānasya śyāmā na kroddhum arhati // 3.72.27 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam / bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam // 3.72.28 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ / na bāṣpam aśakat soḍhuṃ praruroda ca bhārata // 3.72.29 tataḥ sā keśinī gatvā damayantyai nyavedayat / tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam // 3.72.30 damayantī tu tac chrutvā bhṛśaṃ śokaparāyaṇā / śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt // 3.73.1 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke / ābruvāṇā samīpasthā caritāny asya lakṣaya // 3.73.2 yadā ca kiṃ cit kuryāt sa kāraṇaṃ tatra bhāmini / tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam // 3.73.3 na cāsya pratibandhena deyo 'gnir api bhāmini / yācate na jalaṃ deyaṃ samyag atvaramāṇayā // 3.73.4 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya / yac cānyad api paśyethās tac cākhyeyaṃ tvayā mama // 3.73.5 damayantyaivam uktā sā jagāmāthāśu keśinī / niśāmya ca hayajñasya liṅgāni punar āgamat // 3.73.6 sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat / nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam // 3.73.7 dṛḍhaṃ śucyupacāro 'sau na mayā mānuṣaḥ kva cit / dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ // 3.73.8 hrasvam āsādya saṃcāraṃ nāsau vinamate kva cit / taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham // 3.73.9 saṃkaṭe 'py asya sumahad vivaraṃ jāyate 'dhikam // 3.73.9.2 ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ / preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam // 3.73.10 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ / sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā // 3.73.11 tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ / tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat // 3.73.12 atha prajvalitas tatra sahasā havyavāhanaḥ / tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā // 3.73.13 anyac ca tasmin sumahad āścaryaṃ lakṣitaṃ mayā / yad agnim api saṃspṛśya naiva dahyaty asau śubhe // 3.73.14 chandena codakaṃ tasya vahaty āvarjitaṃ drutam / atīva cānyat sumahad āścaryaṃ dṛṣṭavaty aham // 3.73.15 yat sa puṣpāṇy upādāya hastābhyāṃ mamṛde śanaiḥ / mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tāny atha // 3.73.16 bhūya eva sugandhīni hṛṣitāni bhavanti ca / etāny adbhutakalpāni dṛṣṭvāhaṃ drutam āgatā // 3.73.17 damayantī tu tac chrutvā puṇyaślokasya ceṣṭitam / amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam // 3.73.18 sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam / keśinīṃ ślakṣṇayā vācā rudatī punar abravīt // 3.73.19 punar gaccha pramattasya bāhukasyopasaṃskṛtam / mahānasāc chṛtaṃ māṃsaṃ samādāyaihi bhāmini // 3.73.20 sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca / atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī // 3.73.21 damayantyai tataḥ prādāt keśinī kurunandana // 3.73.21.2 socitā nalasiddhasya māṃsasya bahuśaḥ purā / prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā // 3.73.22 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ / mithunaṃ preṣayām āsa keśinyā saha bhārata // 3.73.23 indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ / abhidrutya tato rājā pariṣvajyāṅkam ānayat // 3.73.24 bāhukas tu samāsādya sutau surasutopamau / bhṛśaṃ duḥkhaparītātmā sasvaraṃ prarudoda ha // 3.73.25 naiṣadho darśayitvā tu vikāram asakṛt tadā / utsṛjya sahasā putrau keśinīm idam abravīt // 3.73.26 idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ / tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham // 3.73.27 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ / vayaṃ ca deśātithayo gaccha bhadre namo 'stu te // 3.73.28 sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ / āgatya keśinī kṣipraṃ damayantyai nyavedayat // 3.74.1 damayantī tato bhūyaḥ preṣayām āsa keśinīm / mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā // 3.74.2 parīkṣito me bahuśo bāhuko nalaśaṅkayā / rūpe me saṃśayas tv ekaḥ svayam icchāmi veditum // 3.74.3 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi / viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām // 3.74.4 evam uktā tu vaidarbhyā sā devī bhīmam abravīt / duhitus tam abhiprāyam anvajānāc ca pārthivaḥ // 3.74.5 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha / nalaṃ praveśayām āsa yatra tasyāḥ pratiśrayaḥ // 3.74.6 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā / tīvraśokasamāviṣṭā babhūva varavarṇinī // 3.74.7 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī / damayantī mahārāja bāhukaṃ vākyam abravīt // 3.74.8 dṛṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka / suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam // 3.74.9 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām / apahāya tu ko gacchet puṇyaślokam ṛte nalam // 3.74.10 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ / yo mām utsṛjya vipine gatavān nidrayā hṛtām // 3.74.11 sākṣād devān apāhāya vṛto yaḥ sa mayā purā / anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham // 3.74.12 agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām / bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam // 3.74.13 damayantyā bruvantyās tu sarvam etad ariṃdama / śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu // 3.74.14 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat / parisravan nalo dṛṣṭvā śokārta idam abravīt // 3.74.15 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam / kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam // 3.74.16 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā / vanasthayā duḥkhitayā śocantyā māṃ vivāsasam // 3.74.17 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ / tvacchāpadagdhaḥ satataṃ so 'gnāv iva samāhitaḥ // 3.74.18 mama ca vyavasāyena tapasā caiva nirjitaḥ / duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe // 3.74.19 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ / tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam // 3.74.20 kathaṃ nu nārī bhartāram anuraktam anuvratam / utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit // 3.74.21 dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt / bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati // 3.74.22 svairavṛttā yathākāmam anurūpam ivātmanaḥ / śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ // 3.74.23 damayantī tu tac chrutvā nalasya paridevitam / prāñjalir vepamānā ca bhītā vacanam abravīt // 3.74.24 na mām arhasi kalyāṇa pāpena pariśaṅkitum / mayā hi devān utsṛjya vṛtas tvaṃ niṣadhādhipa // 3.75.1 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ / vākyāni mama gāthābhir gāyamānā diśo daśa // 3.75.2 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva / abhyagacchat kosalāyām ṛtuparṇaniveśane // 3.75.3 tena vākye hṛte samyak prativākye tathāhṛte / upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava // 3.75.4 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate / samartho yojanaśataṃ gantum aśvair narādhipa // 3.75.5 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava / yathā nāsatkṛtaṃ kiṃ cin manasāpi carāmy aham // 3.75.6 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ / eṣa muñcatu me prāṇān yadi pāpaṃ carāmy aham // 3.75.7 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā / sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham // 3.75.8 candramāḥ sarvabhūtānām antaś carati sākṣivat / sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham // 3.75.9 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai / vibruvantu yathāsatyam ete vādya tyajantu mām // 3.75.10 evam ukte tato vāyur antarikṣād abhāṣata / naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te // 3.75.11 rājañ śīlanidhiḥ sphīto damayantyā surakṣitaḥ / sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān // 3.75.12 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā / na hy ekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha // 3.75.13 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate / nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā // 3.75.14 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha / devadundubhayo nedur vavau ca pavanaḥ śivaḥ // 3.75.15 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata / damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ // 3.75.16 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ / saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam // 3.75.17 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā / prākrośad uccair āliṅgya puṇyaślokam aninditā // 3.75.18 bhaimīm api nalo rājā bhrājamāno yathā purā / sasvaje svasutau cāpi yathāvat pratyanandata // 3.75.19 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā / parītā tena duḥkhena niśaśvāsāyatekṣaṇā // 3.75.20 tathaiva maladigdhāṅgī pariṣvajya śucismitā / suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā // 3.75.21 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca / bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa // 3.75.22 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam / damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam // 3.75.23 tatas tau sahitau rātriṃ kathayantau purātanam / vane vicaritaṃ sarvam ūṣatur muditau nṛpa // 3.75.24 sa caturthe tato varṣe saṃgamya saha bhāryayā / sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam // 3.75.25 damayanty api bhartāram avāpyāpyāyitā bhṛśam / ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā // 3.75.26 saivaṃ sametya vyapanītatandrī; śāntajvarā harṣavivṛddhasattvā / rarāja bhaimī samavāptakāmā; śītāṃśunā rātrir ivoditena // 3.75.27 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ / vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam // 3.76.1 tato 'bhivādayām āsa prayataḥ śvaśuraṃ nalaḥ / tasyānu damayantī ca vavande pitaraṃ śubhā // 3.76.2 taṃ bhīmaḥ pratijagrāha putravat parayā mudā / yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ // 3.76.3 nalena sahitāṃ tatra damayantīṃ pativratām // 3.76.3.2 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi / paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat // 3.76.4 tato babhūva nagare sumahān harṣanisvanaḥ / janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam // 3.76.5 aśobhayac ca nagaraṃ patākādhvajamālinam / siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā // 3.76.6 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ / arcitāni ca sarvāṇi devatāyatanāni ca // 3.76.7 ṛtuparṇo 'pi śuśrāva bāhukacchadminaṃ nalam / damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ // 3.76.8 tam ānāyya nalo rājā kṣamayām āsa pārthivam / sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmataḥ // 3.76.9 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ / diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata // 3.76.10 kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha / ajñātavāsaṃ vasato madgṛhe niṣadhādhipa // 3.76.11 yadi vā buddhipūrvāṇi yady abuddhāni kāni cit / mayā kṛtāny akāryāṇi tāni me kṣantum arhasi // 3.76.12 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva / kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava // 3.76.13 pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa / ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi // 3.76.14 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi / na tathā svagṛhe rājan yathā tava gṛhe sadā // 3.76.15 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati / tad upākartum icchāmi manyase yadi pārthiva // 3.76.16 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ / sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā // 3.76.17 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ / sūtam anyam upādāya yayau svapuram eva hi // 3.76.18 ṛtuparṇe pratigate nalo rājā viśāṃ pate / nagare kuṇḍine kālaṃ nātidīrgham ivāvasat // 3.76.19 sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ / purād alpaparīvāro jagāma niṣadhān prati // 3.77.1 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ / pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ // 3.77.2 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ / praviveśātisaṃrabdhas tarasaiva mahāmanāḥ // 3.77.3 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ / uvāca dīvyāva punar bahu vittaṃ mayārjitam // 3.77.4 damayantī ca yac cānyan mayā vasu samarjitam / eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara // 3.77.5 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ / ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe // 3.77.6 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu / pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate // 3.77.7 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām / dvairathenāstu vai śāntis tava vā mama vā nṛpa // 3.77.8 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā / yena tenāpy upāyena vṛddhānām iti śāsanam // 3.77.9 dvayor ekatare buddhiḥ kriyatām adya puṣkara / kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ // 3.77.10 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva / dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim // 3.77.11 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha / diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam // 3.77.12 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa // 3.77.12.2 dhanenānena vaidarbhī jitena samalaṃkṛtā / mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ // 3.77.13 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha / devane ca mama prītir na bhavaty asuhṛdgaṇaiḥ // 3.77.14 jitvā tv adya varārohāṃ damayantīm aninditām / kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi // 3.77.15 śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ / iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ // 3.77.16 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ / paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi // 3.77.17 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca / ekapāṇena bhadraṃ te nalena sa parājitaḥ // 3.77.18 saratnakośanicayaḥ prāṇena paṇito 'pi ca // 3.77.18.2 jitvā ca puṣkaraṃ rājā prahasann idam abravīt / mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam // 3.77.19 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum / tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ // 3.77.20 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā / kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase // 3.77.21 nāhaṃ parakṛtaṃ doṣaṃ tvayy ādhāsye kathaṃ cana // 3.77.21.2 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te / tathaiva ca mama prītis tvayi vīra na saṃśayaḥ // 3.77.22 saubhrātraṃ caiva me tvatto na kadā cit prahāsyati / puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ // 3.77.23 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ / svapuraṃ preṣayām āsa pariṣvajya punaḥ punaḥ // 3.77.24 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam / puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ // 3.77.25 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī / yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva // 3.77.26 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ / prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ // 3.77.27 mahatyā senayā rājan vinītaiḥ paricārakaiḥ / bhrājamāna ivādityo vapuṣā puruṣarṣabha // 3.77.28 prasthāpya puṣkaraṃ rājā vittavantam anāmayam / praviveśa puraṃ śrīmān atyartham upaśobhitam // 3.77.29 praviśya sāntvayām āsa paurāṃś ca niṣadhādhipaḥ // 3.77.29.2 praśānte tu pure hṛṣṭe saṃpravṛtte mahotsave / mahatyā senayā rājā damayantīm upānayat // 3.78.1 damayantīm api pitā satkṛtya paravīrahā / prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ // 3.78.2 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ / vartayām āsa mudito devarāḍ iva nandane // 3.78.3 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu / punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ // 3.78.4 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ / tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt // 3.78.5 duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ / devanena naraśreṣṭha sabhāryo bharatarṣabha // 3.78.6 ekākinaiva sumahan nalena pṛthivīpate / duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ // 3.78.7 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava / ramase 'smin mahāraṇye dharmam evānucintayan // 3.78.8 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ / nityam anvāsyase rājaṃs tatra kā paridevanā // 3.78.9 itihāsam imaṃ cāpi kalināśanam ucyate / śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate // 3.78.10 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā / tasyāye ca vyaye caiva samāśvasihi mā śucaḥ // 3.78.11 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat / śroṣyanti cāpy abhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati // 3.78.12 arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati // 3.78.12.2 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam / putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām // 3.78.13 arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ // 3.78.13.2 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ / akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva // 3.78.14 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama / upapadyasva kaunteya prasanno 'haṃ bravīmi te // 3.78.15 tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha / bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ // 3.78.16 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane / dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ // 3.78.17 bṛhadaśve gate pārtham aśrauṣīt savyasācinam / vartamānaṃ tapasy ugre vāyubhakṣaṃ manīṣiṇam // 3.78.18 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ / tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ // 3.78.19 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ / na tathā dṛṣṭapūrvo 'nyaḥ kaś cid ugratapā iti // 3.78.20 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ / munir ekacaraḥ śrīmān dharmo vigrahavān iva // 3.78.21 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane / anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam // 3.78.22 dahyamānena tu hṛdā śaraṇārthī mahāvane / brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ // 3.78.23 bhagavan kāmyakāt pārthe gate me prapitāmahe / pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam // 3.79.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit / ādityānāṃ yathā viṣṇus tathaiva pratibhāti me // 3.79.2 tenendrasamavīryeṇa saṃgrāmeṣv anivartinā / vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ // 3.79.3 gate tu kāmyakāt tāta pāṇḍave savyasācini / babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ // 3.79.4 ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ / aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ // 3.79.5 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā / kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā // 3.79.6 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya / mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā // 3.79.7 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ / nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān // 3.79.8 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ / viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan // 3.79.9 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ / ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye // 3.79.10 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim / smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt // 3.79.11 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā / tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me // 3.79.12 śūnyām iva ca paśyāmi tatra tatra mahīm imām // 3.79.12.2 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam / na tathā ramaṇīyaṃ me tam ṛte savyasācinam // 3.79.13 nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam / tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me // 3.79.14 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ / na labhe śarma taṃ rājan smarantī savyasācinam // 3.79.15 tathā lālapyamānāṃ tāṃ niśamya paravīrahā / bhīmaseno mahārāja draupadīm idam abravīt // 3.79.16 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame / tan me prīṇāti hṛdayam amṛtaprāśanopamam // 3.79.17 yasya dīrghau samau pīnau bhujau parighasaṃnibhau / maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau // 3.79.18 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāv ivoragau / tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam // 3.79.19 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā / surāṇām api yattānāṃ pṛtanāsu na bibhyati // 3.79.20 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ / manyāmahe jitān ājau parān prāptāṃ ca medinīm // 3.79.21 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim / śūnyām iva ca paśyāmi tatra tatra mahīm imām // 3.79.22 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān / gandharvamukhyāñ śataśo hayāṃl lebhe sa vāsaviḥ // 3.79.23 rājaṃs tittirikalmāṣāñ śrīmān anilaraṃhasaḥ / prādād bhrātre priyaḥ premṇā rājasūye mahākratau // 3.79.24 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane / kāmaye kāmyake vāsaṃ nedānīm amaropamam // 3.79.25 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān / ājahāra purā rājñe rājasūye mahākratau // 3.79.26 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ / subhadrām ājahāraiko vāsudevasya saṃmate // 3.79.27 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane / hṛdayaṃ me mahārāja na śāmyati kadā cana // 3.79.28 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama / na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam // 3.79.29 dhanaṃjayotsukās te tu vane tasmin mahārathāḥ / nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ // 3.80.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam / dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam // 3.80.2 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ / vibabhāv atidīptaujā devair iva śatakratuḥ // 3.80.3 yathā ca vedān sāvitrī yājñasenī tathā satī / na jahau dharmataḥ pārthān merum arkaprabhā yathā // 3.80.4 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ / āśvāsayad dharmasutaṃ yuktarūpam ivānagha // 3.80.5 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram / brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te // 3.80.6 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha / uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam // 3.80.7 tvayi tuṣṭe mahābhāga sarvalokābhipūjite / kṛtam ity eva manye 'haṃ prasādāt tava suvrata // 3.80.8 yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha / saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi // 3.80.9 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ / kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi // 3.80.10 śṛṇu rājann avahito yathā bhīṣmeṇa bhārata / pulastyasya sakāśād vai sarvam etad upaśrutam // 3.80.11 purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ / pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā // 3.80.12 śubhe deśe mahārāja puṇye devarṣisevite / gaṅgādvāre mahātejā devagandharvasevite // 3.80.13 sa pitṝṃs tarpayām āsa devāṃś ca paramadyutiḥ / ṛṣīṃś ca toṣayām āsa vidhidṛṣṭena karmaṇā // 3.80.14 kasya cit tv atha kālasya japann eva mahātapāḥ / dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam // 3.80.15 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā / praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau // 3.80.16 upasthitaṃ mahārāja pūjayām āsa bhārata / bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā // 3.80.17 śirasā cārghyam ādāya śuciḥ prayatamānasaḥ / nāma saṃkīrtayām āsa tasmin brahmarṣisattame // 3.80.18 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata / tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ // 3.80.19 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ / vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira // 3.80.20 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam / bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat // 3.80.21 anena tava dharmajña praśrayeṇa damena ca / satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ // 3.80.22 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha / tena paśyasi māṃ putra prītiś cāpi mama tvayi // 3.80.23 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te / yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha // 3.80.24 prīte tvayi mahābhāga sarvalokābhipūjite / kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum // 3.80.25 yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara / vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi // 3.80.26 asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ / tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā // 3.80.27 pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama / kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana // 3.80.28 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam / tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam // 3.80.29 yasya hastau ca pādau ca manaś caiva susaṃyatam / vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // 3.80.30 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ / ahaṃkāranivṛttaś ca sa tīrthaphalam aśnute // 3.80.31 akalkako nirārambho laghv āhāro jitendriyaḥ / vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute // 3.80.32 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ / ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute // 3.80.33 ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam / phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ // 3.80.34 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate / bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ // 3.80.35 prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit / nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ // 3.80.36 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara / tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara // 3.80.37 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama / tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate // 3.80.38 anupoṣya trirātrāṇi tīrthāny anabhigamya ca / adattvā kāñcanaṃ gāś ca daridro nāma jāyate // 3.80.39 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ / na tat phalam avāpnoti tīrthābhigamanena yat // 3.80.40 nṛloke devadevasya tīrthaṃ trailokyaviśrutam / puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet // 3.80.41 daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate / sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana // 3.80.42 ādityā vasavo rudrāḥ sādhyāś ca samarudgaṇāḥ / gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho // 3.80.43 yatra devās tapas taptvā daityā brahmarṣayas tathā / divyayogā mahārāja puṇyena mahatānvitāḥ // 3.80.44 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ / pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate // 3.80.45 tasmiṃs tīrthe mahābhāga nityam eva pitāmahaḥ / uvāsa paramaprīto devadānavasaṃmataḥ // 3.80.46 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ / siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ // 3.80.47 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ / aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ // 3.80.48 apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ / tenāsau karmaṇā bhīṣma pretya ceha ca modate // 3.80.49 śākamūlaphalair vāpi yena vartayate svayam / tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ // 3.80.50 tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ // 3.80.50.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama / na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ // 3.80.51 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram / phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha // 3.80.52 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ / upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata // 3.80.53 prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān // 3.80.53.2 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā / puṣkare snātamātrasya sarvam eva praṇaśyati // 3.80.54 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ / tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate // 3.80.55 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ / kratūn sarvān avāpnoti brahmalokaṃ ca gacchati // 3.80.56 yas tu varṣaśataṃ pūrṇam agnihotram upāsate / kārttikīṃ vā vased ekāṃ puṣkare samam eva tat // 3.80.57 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ / duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram // 3.80.58 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ / pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet // 3.80.59 jambūmārgaṃ samāviśya devarṣipitṛsevitam / aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // 3.80.60 tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ / na durgatim avāpnoti siddhiṃ prāpnoti cottamām // 3.80.61 jambūmārgād upāvṛtto gacchet taṇḍulikāśramam / na durgatim avāpnoti svargaloke ca pūjyate // 3.80.62 agastyasara āsādya pitṛdevārcane rataḥ / trirātropoṣito rājann agniṣṭomaphalaṃ labhet // 3.80.63 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam / kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam // 3.80.64 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha / yatra praviṣṭamātro vai pāpebhyo vipramucyate // 3.80.65 arcayitvā pitṝn devān niyato niyatāśanaḥ / sarvakāmasamṛddhasya yajñasya phalam aśnute // 3.80.66 pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet / hayamedhasya yajñasya phalaṃ prāpnoti tatra vai // 3.80.67 mahākālaṃ tato gacchen niyato niyatāśanaḥ / koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet // 3.80.68 tato gaccheta dharmajña puṇyasthānam umāpateḥ / nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam // 3.80.69 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet / mahādevaprasādāc ca gāṇapatyam avāpnuyāt // 3.80.70 narmadām atha cāsādya nadīṃ trailokyaviśrutām / tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet // 3.80.71 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ / agniṣṭomam avāpnoti vimānaṃ cādhirohati // 3.80.72 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ / rantidevābhyanujñāto agniṣṭomaphalaṃ labhet // 3.80.73 tato gaccheta dharmajña himavatsutam arbudam / pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira // 3.80.74 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ / tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet // 3.80.75 piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ / kapilānāṃ naravyāghra śatasya phalam aśnute // 3.80.76 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam / yatra saṃnihito nityaṃ svayam eva hutāśanaḥ // 3.80.77 devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ // 3.80.77.2 tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ / agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ // 3.80.78 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame / gosahasraphalaṃ prāpya svargaloke mahīyate // 3.80.79 dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha // 3.80.79.2 trirātram uṣitas tatra tarpayet pitṛdevatāḥ / prabhāsate yathā somo aśvamedhaṃ ca vindati // 3.80.80 varadānaṃ tato gacchet tīrthaṃ bharatasattama / viṣṇor durvāsasā yatra varo datto yudhiṣṭhira // 3.80.81 varadāne naraḥ snātvā gosahasraphalaṃ labhet / tato dvāravatīṃ gacchen niyato niyatāśanaḥ // 3.80.82 piṇḍārake naraḥ snātvā labhed bahu suvarṇakam // 3.80.82.2 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ / adyāpi mudrā dṛśyante tad adbhutam ariṃdama // 3.80.83 triśūlāṅkāni padmāni dṛśyante kurunandana / mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha // 3.80.84 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata / tīrthe salilarājasya snātvā prayatamānasaḥ // 3.80.85 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha / prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā // 3.80.86 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira / aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ // 3.80.87 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha / tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam // 3.80.88 dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam // 3.80.88.2 yatra brahmādayo devā upāsante maheśvaram / tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam // 3.80.89 janmaprabhṛti pāpāni kṛtāni nudate naraḥ // 3.80.89.2 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā / tatra snātvā naravyāghra hayamedham avāpnuyāt // 3.80.90 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā / purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān // 3.80.91 tato gaccheta dharmajña vasor dhārām abhiṣṭutām / gamanād eva tasyāṃ hi hayamedham avāpnuyāt // 3.80.92 snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ / tarpya devān pitṝṃś caiva viṣṇuloke mahīyate // 3.80.93 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha / tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet // 3.80.94 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam / tatra snātvā naraśreṣṭha labhed bahu suvarṇakam // 3.80.95 brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ / brahmalokam avāpnoti sukṛtī virajā naraḥ // 3.80.96 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam / tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt // 3.80.97 reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam / tatra snātvā bhaved vipro vimalaś candramā yathā // 3.80.98 atha pañcanadaṃ gatvā niyato niyatāśanaḥ / pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ // 3.80.99 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam / tatra snātvā tu yonyāṃ vai naro bharatasattama // 3.80.100 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ / gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat // 3.80.101 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam / pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet // 3.80.102 tato gaccheta dharmajña vimalaṃ tīrtham uttamam / adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ // 3.80.103 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt / sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim // 3.80.104 tato gaccheta maladāṃ triṣu lokeṣu viśrutām / paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi // 3.80.105 caruṃ narendra saptārcer yathāśakti nivedayet / pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ // 3.80.106 gavāṃ śatasahasreṇa rājasūyaśatena ca / aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ // 3.80.107 tato nivṛtto rājendra vastrāpadam athāviśet / abhigamya mahādevam aśvamedhaphalaṃ labhet // 3.80.108 maṇimantaṃ samāsādya brahmacārī samāhitaḥ / ekarātroṣito rājann agniṣṭomaphalaṃ labhet // 3.80.109 atha gaccheta rājendra devikāṃ lokaviśrutām / prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha // 3.80.110 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam / devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram // 3.80.111 yathāśakti caruṃ tatra nivedya bharatarṣabha / sarvakāmasamṛddhasya yajñasya labhate phalam // 3.80.112 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam / tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata // 3.80.113 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām / puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ // 3.80.114 ardhayojanavistārāṃ pañcayojanam āyatām / etāvad devikām āhuḥ puṇyāṃ devarṣisevitām // 3.80.115 tato gaccheta dharmajña dīrghasatraṃ yathākramam / yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ // 3.80.116 dīrghasatram upāsante dakṣiṇābhir yatavratāḥ // 3.80.116.2 gamanād eva rājendra dīrghasatram ariṃdama / rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ // 3.80.117 tato vinaśanaṃ gacchen niyato niyatāśanaḥ / gacchaty antarhitā yatra marupṛṣṭhe sarasvatī // 3.80.118 camase ca śivodbhede nāgodbhede ca dṛśyate // 3.80.118.2 snātvā ca camasodbhede agniṣṭomaphalaṃ labhet / śivodbhede naraḥ snātvā gosahasraphalaṃ labhet // 3.80.119 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt / śaśayānaṃ ca rājendra tīrtham āsādya durlabham // 3.80.120 śaśarūpapraticchannāḥ puṣkarā yatra bhārata // 3.80.120.2 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te / snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā // 3.80.121 tatra snātvā naravyāghra dyotate śaśivat sadā / gosahasraphalaṃ caiva prāpnuyād bharatarṣabha // 3.80.122 kumārakoṭim āsādya niyataḥ kurunandana / tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ // 3.80.123 gavāmayam avāpnoti kulaṃ caiva samuddharet // 3.80.123.2 tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ / purā yatra mahārāja ṛṣikoṭiḥ samāhitā // 3.80.124 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā // 3.80.124.2 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam / evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata // 3.80.125 tato yogeṣvareṇāpi yogam āsthāya bhūpate / teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām // 3.80.126 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā / mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak // 3.80.127 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām / bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān // 3.80.128 adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati // 3.80.128.2 tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ / aśvamedham avāpnoti kulaṃ caiva samuddharet // 3.80.129 tato gaccheta rājendra saṃgamaṃ lokaviśrutam / sarasvatyā mahāpuṇyam upāsante janārdanam // 3.80.130 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ / abhigacchanti rājendra caitraśuklacaturdaśīm // 3.80.131 tatra snātvā naravyāghra vinded bahu suvarṇakam / sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati // 3.80.132 ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa / satrāvasānam āsādya gosahasraphalaṃ labhet // 3.80.133 tato gaccheta rājendra kurukṣetram abhiṣṭutam / pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ // 3.81.1 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham / ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate // 3.81.2 tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira / yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ // 3.81.3 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate / brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata // 3.81.4 manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira / pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati // 3.81.5 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha / rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ // 3.81.6 tato macakrukaṃ rājan dvārapālaṃ mahābalam / yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet // 3.81.7 tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam / satataṃ nāma rājendra yatra saṃnihito hariḥ // 3.81.8 tatra snātvārcayitvā ca trilokaprabhavaṃ harim / aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // 3.81.9 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam / agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ // 3.81.10 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet / tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa // 3.81.11 daśāśvamedhike snātvā tad eva labhate phalam // 3.81.11.2 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam / agniṣṭomam avāpnoti nāgalokaṃ ca vindati // 3.81.12 tato gaccheta dharmajña dvārapālaṃ tarantukam / tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet // 3.81.13 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ / koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet // 3.81.14 aśvinos tīrtham āsādya rūpavān abhijāyate // 3.81.14.2 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam / viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat // 3.81.15 tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet // 3.81.15.2 tato jayantyā rājendra somatīrthaṃ samāviśet / snātvā phalam avāpnoti rājasūyasya mānavaḥ // 3.81.16 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet / kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha // 3.81.17 puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ // 3.81.17.2 tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ / tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt // 3.81.18 tatraiva ca mahārāja yakṣī lokapariśrutā / tāṃ cābhigamya rājendra puṇyāṃl lokān avāpnuyāt // 3.81.19 kurukṣetrasya tad dvāraṃ viśrutaṃ bharatarṣabha / pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ // 3.81.20 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ / jāmadagnyena rāmeṇa āhṛte vai mahātmanā // 3.81.21 kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati // 3.81.21.2 tato rāmahradān gacchet tīrthasevī narādhipa / yatra rāmeṇa rājendra tarasā dīptatejasā // 3.81.22 kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ // 3.81.22.2 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam / pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ // 3.81.23 tatas te pitaraḥ prītā rāmam ūcur mahīpate // 3.81.23.2 rāma rāma mahābhāga prītāḥ sma tava bhārgava / anayā pitṛbhaktyā ca vikrameṇa ca te vibho // 3.81.24 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute // 3.81.24.2 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ / abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān // 3.81.25 bhavanto yadi me prītā yady anugrāhyatā mayi / pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ // 3.81.26 yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā / tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham // 3.81.27 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ // 3.81.27.2 etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā / pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ // 3.81.28 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ / yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā // 3.81.29 tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ / hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ // 3.81.30 hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati / pitaras tasya vai prītā dāsyanti bhuvi durlabham // 3.81.31 īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam // 3.81.31.2 evaṃ dattvā varān rājan rāmasya pitaras tadā / āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā // 3.81.32 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ / snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ // 3.81.33 rāmam abhyarcya rājendra labhed bahu suvarṇakam // 3.81.33.2 vaṃśamūlakam āsādya tīrthasevī kurūdvaha / svavaṃśam uddhared rājan snātvā vai vaṃśamūlake // 3.81.34 kāyaśodhanam āsādya tīrthaṃ bharatasattama / śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ // 3.81.35 śuddhadehaś ca saṃyāti śubhāṃl lokān anuttamān // 3.81.35.2 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam / lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā // 3.81.36 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam / snātvā tīrthavare rājaṃl lokān uddharate svakān // 3.81.37 śrītīrthaṃ ca samāsādya vindate śriyam uttamām // 3.81.37.2 kapilātīrtham āsādya brahmacārī samāhitaḥ / tatra snātvārcayitvā ca daivatāni pitṝṃs tathā // 3.81.38 kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ // 3.81.38.2 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ / arcayitvā pitṝn devān upavāsaparāyaṇaḥ // 3.81.39 agniṣṭomam avāpnoti sūryalokaṃ ca gacchati // 3.81.39.2 gavāṃbhavanam āsādya tīrthasevī yathākramam / tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet // 3.81.40 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha / devyās tīrthe naraḥ snātvā labhate rūpam uttamam // 3.81.41 tato gaccheta rājendra dvārapālam arantukam / tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ // 3.81.42 tatra snātvā naro rājann agniṣṭomaphalaṃ labhet // 3.81.42.2 tato gaccheta dharmajña brahmāvartaṃ narādhipa / brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt // 3.81.43 tato gaccheta dharmajña sutīrthakam anuttamam / yatra saṃnihitā nityaṃ pitaro daivataiḥ saha // 3.81.44 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ / aśvamedham avāpnoti pitṛlokaṃ ca gacchati // 3.81.45 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam / kośeśvarasya tīrtheṣu snātvā bharatasattama // 3.81.46 sarvavyādhivinirmukto brahmaloke mahīyate // 3.81.46.2 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata / prajā vivardhate rājann anantāṃ cāśnute śriyam // 3.81.47 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ / tīrthaṃ tatra mahārāja mahad anyatra durlabham // 3.81.48 punāti darśanād eva daṇḍenaikaṃ narādhipa / keśān abhyukṣya vai tasmin pūto bhavati bhārata // 3.81.49 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam / yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ // 3.81.50 śvānalomāpanayane tīrthe bharatasattama / prāṇāyāmair nirharanti śvalomāni dvijottamāḥ // 3.81.51 pūtātmānaś ca rājendra prayānti paramāṃ gatim / daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate // 3.81.52 tatra snātvā naravyāghra gaccheta paramāṃ gatim // 3.81.52.2 tato gaccheta rājendra mānuṣaṃ lokaviśrutam / yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ // 3.81.53 avagāhya tasmin sarasi mānuṣatvam upāgatāḥ // 3.81.53.2 tasmiṃs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ / sarvapāpaviśuddhātmā svargaloke mahīyate // 3.81.54 mānuṣasya tu pūrveṇa krośamātre mahīpate / āpagā nāma vikhyātā nadī siddhaniṣevitā // 3.81.55 śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ / devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat // 3.81.56 ekasmin bhojite vipre koṭir bhavati bhojitā // 3.81.56.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā / uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet // 3.81.57 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam / brahmodumbaram ity eva prakāśaṃ bhuvi bhārata // 3.81.58 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava / kedāre caiva rājendra kapiṣṭhalamahātmanaḥ // 3.81.59 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ / sarvapāpaviśuddhātmā brahmalokaṃ prapadyate // 3.81.60 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham / antardhānam avāpnoti tapasā dagdhakilbiṣaḥ // 3.81.61 tato gaccheta rājendra sarakaṃ lokaviśrutam / kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam // 3.81.62 labhate sarvakāmān hi svargalokaṃ ca gacchati // 3.81.62.2 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana / rudrakoṭis tathā kūpe hradeṣu ca mahīpate // 3.81.63 ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama // 3.81.63.2 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata / na durgatim avāpnoti vājapeyaṃ ca vindati // 3.81.64 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate / aprameyam avāpnoti dānaṃ japyaṃ ca bhārata // 3.81.65 kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ / agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // 3.81.66 sarakasya tu pūrveṇa nāradasya mahātmanaḥ / tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam // 3.81.67 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata / nāradenābhyanujñāto lokān prāpnoti durlabhān // 3.81.68 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet / tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet // 3.81.69 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam / tatra vaitaraṇī puṇyā nadī pāpapramocanī // 3.81.70 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam / sarvapāpaviśuddhātmā gaccheta paramāṃ gatim // 3.81.71 tato gaccheta rājendra phalakīvanam uttamam / yatra devāḥ sadā rājan phalakīvanam āśritāḥ // 3.81.72 tapaś caranti vipulaṃ bahuvarṣasahasrakam // 3.81.72.2 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ / agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata // 3.81.73 tīrthe ca sarvadevānāṃ snātvā bharatasattama / gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ // 3.81.74 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ / rājasūyam avāpnoti ṛṣilokaṃ ca gacchati // 3.81.75 tato gaccheta rājendra miśrakaṃ tīrtham uttamam / tatra tīrthāni rājendra miśritāni mahātmanā // 3.81.76 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam / sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ // 3.81.77 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ / manojave naraḥ snātvā gosahasraphalaṃ labhet // 3.81.78 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ / tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ // 3.81.79 sa devyā samanujñāto gosahasraphalaṃ labhet // 3.81.79.2 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata / snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate // 3.81.80 tato vyāsasthalī nāma yatra vyāsena dhīmatā / putraśokābhitaptena dehatyāgārthaniścayaḥ // 3.81.81 kṛto devaiś ca rājendra punar utthāpitas tadā / abhigamya sthalīṃ tasya gosahasraphalaṃ labhet // 3.81.82 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca / gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha // 3.81.83 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe / tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt // 3.81.84 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam / tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ // 3.81.85 śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet // 3.81.85.2 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet / atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam // 3.81.86 tatra viṣṇupade snātvā arcayitvā ca vāmanam / sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt // 3.81.87 kulaṃpune naraḥ snātvā punāti svakulaṃ naraḥ / pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam // 3.81.88 tatra snātvā naravyāghra vāyuloke mahīyate // 3.81.88.2 amarāṇāṃ hrade snātvā amareṣu narādhipa / amarāṇāṃ prabhāvena svargaloke mahīyate // 3.81.89 śālihotrasya rājendra śāliśūrpe yathāvidhi / snātvā naravaraśreṣṭha gosahasraphalaṃ labhet // 3.81.90 śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama / tatra snātvā naro rājann agniṣṭomaphalaṃ labhet // 3.81.91 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha / ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ // 3.81.92 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā // 3.81.92.2 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama / ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān // 3.81.93 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet / kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet // 3.81.94 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam / tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ // 3.81.95 brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim // 3.81.95.2 tato gacchen naraśreṣṭha somatīrtham anuttamam / tatra snātvā naro rājan somalokam avāpnuyāt // 3.81.96 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa / yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ // 3.81.97 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam / kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat // 3.81.98 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ / pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ // 3.81.99 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat / pranṛttam ubhayaṃ vīra tejasā tasya mohitam // 3.81.100 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ / vijñapto vai mahādeva ṛṣer arthe narādhipa // 3.81.101 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi // 3.81.101.2 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā / surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata // 3.81.102 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān / harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava // 3.81.103 kiṃ na paśyasi me deva karāc chākarasaṃ srutam / yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ // 3.81.104 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam / ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām // 3.81.105 evam uktvā naraśreṣṭha mahādevena dhīmatā / aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha // 3.81.106 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham / tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ // 3.81.107 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat / surāsurasya jagato gatis tvam asi śūladhṛk // 3.81.108 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram / tvām eva bhagavan sarve praviśanti yugakṣaye // 3.81.109 devair api na śakyas tvaṃ parijñātuṃ kuto mayā / tvayi sarve ca dṛśyante surā brahmādayo 'nagha // 3.81.110 sarvas tvam asi lokānāṃ kartā kārayitā ca ha / tvatprasādāt surāḥ sarve modantīhākutobhayāḥ // 3.81.111 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat // 3.81.111.2 [03.81.112atvatprasādān mahādeva tapo me na kṣareta vai / tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt / tapas te vardhatāṃ vipra matprasādāt sahasradhā // 3.81.113 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune / saptasārasvate snātvā arcayiṣyanti ye tu mām // 3.81.114 na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca / sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ // 3.81.115 tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam / yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ // 3.81.116 kārttikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata / sāṃnidhyam akarot tatra bhārgavapriyakāmyayā // 3.81.117 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam / tatra snātvā naravyāghra sarvapāpaiḥ pramucyate // 3.81.118 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha / agnilokam avāpnoti kulaṃ caiva samuddharet // 3.81.119 viśvāmitrasya tatraiva tīrthaṃ bharatasattama / tatra snātvā mahārāja brāhmaṇyam abhijāyate // 3.81.120 brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ / tatra snātvā naravyāghra brahmalokaṃ prapadyate // 3.81.121 punāty āsaptamaṃ caiva kulaṃ nāsty atra saṃśayaḥ // 3.81.121.2 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam / pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa // 3.81.122 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ // 3.81.122.2 ajñānāj jñānato vāpi striyā vā puruṣeṇa vā / yat kiṃ cid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā // 3.81.123 tat sarvaṃ naśyate tasya snātamātrasya bhārata / aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati // 3.81.124 puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm / sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam // 3.81.125 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum / pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet // 3.81.126 gītaṃ sanatkumāreṇa vyāsena ca mahātmanā / vede ca niyataṃ rājan abhigacchet pṛthūdakam // 3.81.127 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama / etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ // 3.81.128 tatra snātvā divaṃ yānti api pāpakṛto janāḥ / pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ // 3.81.129 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama / tatra snātvā naro rājan gosahasraphalaṃ labhet // 3.81.130 tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam / sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam // 3.81.131 trirātropoṣitaḥ snātvā mucyate brahmahatyayā / agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ // 3.81.132 āsaptamaṃ kulaṃ caiva punāti bharatarṣabha / avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha // 3.81.133 viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā // 3.81.133.2 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ / kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ // 3.81.134 kriyāmantravihīno 'pi tatra snātvā nararṣabha / cīrṇavrato bhaved vipro dṛṣṭam etat purātane // 3.81.135 samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā / yeṣu snāto naravyāghra na durgatim avāpnuyāt // 3.81.136 phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ // 3.81.136.2 tato gaccheta rājendra tīrthaṃ śatasahasrakam / sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute // 3.81.137 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet / dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet // 3.81.138 tato gaccheta rājendra reṇukātīrtham uttamam / tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ // 3.81.139 sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet // 3.81.139.2 vimocanam upaspṛśya jitamanyur jitendriyaḥ / pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate // 3.81.140 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ / puṇyena mahatā yuktaḥ satāṃ loke mahīyate // 3.81.141 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ / tam arcayitvā deveśaṃ gamanād eva sidhyati // 3.81.142 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā / yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ // 3.81.143 senāpatyena devānām abhiṣikto guhas tadā // 3.81.143.2 aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha / kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ // 3.81.144 sarvapāpaviśuddhātmā kurulokaṃ prapadyate // 3.81.144.2 svargadvāraṃ tato gacchen niyato niyatāśanaḥ / svargalokam avāpnoti brahmalokaṃ ca gacchati // 3.81.145 tato gacched anarakaṃ tīrthasevī narādhipa / tatra snātvā naro rājan na durgatim avāpnuyāt // 3.81.146 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate / anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ // 3.81.147 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha / abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt // 3.81.148 tatraiva ca mahārāja viśveśvaram umāpatim / abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ // 3.81.149 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam / śobhamāno mahārāja viṣṇulokaṃ prapadyate // 3.81.150 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha / sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā // 3.81.151 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa / pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ // 3.81.152 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // 3.81.152.2 gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha / tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate // 3.81.153 tatra snātvā naro rājan svargalokaṃ prapadyate // 3.81.153.2 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram / gāṇapatyam avāpnoti kulaṃ coddharate svakam // 3.81.154 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam / tatra snātvā sthito rātriṃ rudralokam avāpnuyāt // 3.81.155 badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ / badaraṃ bhakṣayet tatra trirātropoṣito naraḥ // 3.81.156 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ / trirātropoṣitaś caiva bhavet tulyo narādhipa // 3.81.157 indramārgaṃ samāsādya tīrthasevī narādhipa / ahorātropavāsena śakraloke mahīyate // 3.81.158 ekarātraṃ samāsādya ekarātroṣito naraḥ / niyataḥ satyavādī ca brahmaloke mahīyate // 3.81.159 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam / ādityasyāśramo yatra tejorāśer mahātmanaḥ // 3.81.160 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum / ādityalokaṃ vrajati kulaṃ caiva samuddharet // 3.81.161 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha / somalokam avāpnoti naro nāsty atra saṃśayaḥ // 3.81.162 tato gaccheta dharmajña dadhīcasya mahātmanaḥ / tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam // 3.81.163 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ / tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet // 3.81.164 sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ // 3.81.164.2 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān / trirātropoṣito rājann upavāsaparāyaṇaḥ // 3.81.165 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati // 3.81.165.2 tato gaccheta dharmajña tīrthaṃ saṃnihitīm api / yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ // 3.81.166 māsi māsi samāyānti puṇyena mahatānvitāḥ // 3.81.166.2 saṃnihityām upaspṛśya rāhugraste divākare / aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam // 3.81.167 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca / nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca // 3.81.168 udapānāś ca vaprāś ca puṇyāny āyatanāni ca / māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ // 3.81.169 yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā / snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ // 3.81.170 padmavarṇena yānena brahmalokaṃ sa gacchati // 3.81.170.2 abhivādya tato yakṣaṃ dvārapālam arantukam / koṭirūpam upaspṛśya labhed bahu suvarṇakam // 3.81.171 gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama / tatra snātas tu dharmajña brahmacārī samāhitaḥ // 3.81.172 rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam // 3.81.172.2 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram / trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate // 3.81.173 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ / api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim // 3.81.174 dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm / ye vasanti kurukṣetre te vasanti triviṣṭape // 3.81.175 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham / apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate // 3.81.176 brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam / tadāvasanti ye rājan na te śocyāḥ kathaṃ cana // 3.81.177 tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya / etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate // 3.81.178 tato gaccheta dharmajña dharmatīrthaṃ purātanam / tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ // 3.82.1 āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ // 3.82.1.2 tato gaccheta dharmajña kārāpatanam uttamam / agniṣṭomam avāpnoti munilokaṃ ca gacchati // 3.82.2 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ / yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ // 3.82.3 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ / tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate // 3.82.4 tato hi sā saricchreṣṭhā nadīnām uttamā nadī / plakṣād devī srutā rājan mahāpuṇyā sarasvatī // 3.82.5 tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale / arcayitvā pitṝn devān aśvamedhaphalaṃ labhet // 3.82.6 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham / ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ // 3.82.7 kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati / tatra snātvā naravyāghra dṛṣṭam etat purātane // 3.82.8 sugandhāṃ śatakumbhāṃ ca pañcayajñāṃ ca bhārata / abhigamya naraśreṣṭha svargaloke mahīyate // 3.82.9 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata / tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ // 3.82.10 gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ // 3.82.10.2 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham / śākaṃbharīti vikhyātā triṣu lokeṣu viśrutā // 3.82.11 divyaṃ varṣasahasraṃ hi śākena kila suvrata / āhāraṃ sā kṛtavatī māsi māsi narādhipa // 3.82.12 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ / ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata // 3.82.13 tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam // 3.82.13.2 śākaṃbharīṃ samāsādya brahmacārī samāhitaḥ / trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ // 3.82.14 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam / tat phalaṃ tasya bhavati devyāś chandena bhārata // 3.82.15 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam / yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā // 3.82.16 varāṃś ca subahūṃl lebhe daivateṣu sudurlabhān / uktaś ca tripuraghnena parituṣṭena bhārata // 3.82.17 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi / tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ // 3.82.18 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam / aśvamedham avāpnoti gāṇapatyaṃ ca vindati // 3.82.19 dhūmāvatīṃ tato gacchet triratropoṣito naraḥ / manasā prārthitān kāmāṃl labhate nātra saṃśayaḥ // 3.82.20 devyās tu dakṣiṇārdhena rathāvarto narādhipa / tatrāroheta dharmajña śraddadhāno jitendriyaḥ // 3.82.21 mahādevaprasādād dhi gaccheta paramāṃ gatim // 3.82.21.2 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha / dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm // 3.82.22 tatra snātvā naravyāghra na śocati narādhipa // 3.82.22.2 tato gaccheta dharmajña namaskṛtya mahāgirim / svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ // 3.82.23 tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ / puṇḍarīkam avāpnoti kulaṃ caiva samuddharet // 3.82.24 saptagaṅge trigaṅge ca śakrāvarte ca tarpayan / devān pitṝṃś ca vidhivat puṇyaloke mahīyate // 3.82.25 tataḥ kanakhale snātvā trirātropoṣito naraḥ / aśvamedham avāpnoti svargalokaṃ ca gacchati // 3.82.26 kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa / uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet // 3.82.27 nāgarājasya rājendra kapilasya mahātmanāḥ / tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam // 3.82.28 tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa / kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ // 3.82.29 tato lalitikāṃ gacchec chaṃtanos tīrtham uttamam / tatra snātvā naro rājan na durgatim avāpnuyāt // 3.82.30 gaṅgāsaṃgamayoś caiva snāti yaḥ saṃgame naraḥ / daśāśvamedhān āpnoti kulaṃ caiva samuddharet // 3.82.31 tato gaccheta rājendra sugandhāṃ lokaviśrutām / sarvapāpaviśuddhātmā brahmaloke mahīyate // 3.82.32 rudrāvartaṃ tato gacchet tīrthasevī narādhipa / tatra snātvā naro rājan svargaloke mahīyate // 3.82.33 gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṃgame / snāto 'śvamedham āpnoti svargalokaṃ ca gacchati // 3.82.34 bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi / na durgatim avāpnoti svargalokaṃ ca gacchati // 3.82.35 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam / gosahasram avāpnoti svargalokaṃ ca gacchati // 3.82.36 arundhatīvaṭaṃ gacchet tīrthasevī narādhipa / sāmudrakam upaspṛśya trirātropoṣito naraḥ // 3.82.37 gosahasraphalaṃ vindet kulaṃ caiva samuddharet // 3.82.37.2 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ / aśvamedham avāpnoti svargalokaṃ ca gacchati // 3.82.38 yamunāprabhavaṃ gatvā upaspṛśya ca yāmune / aśvamedhaphalaṃ labdhvā svargaloke mahīyate // 3.82.39 darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam / aśvamedham avāpnoti svargalokaṃ ca gacchati // 3.82.40 sindhoś ca prabhavaṃ gatvā siddhagandharvasevitam / tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam // 3.82.41 atha vedīṃ samāsādya naraḥ paramadurgamām / aśvamedham avāpnoti gacchec cauśanasīṃ gatim // 3.82.42 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata / vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ // 3.82.43 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate / yadi tatra vasen māsaṃ śākāhāro narādhipa // 3.82.44 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet / gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate // 3.82.45 kṛttikāmaghayoś caiva tīrtham āsādya bhārata / agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt // 3.82.46 tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam / upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet // 3.82.47 mahāśrame vased rātriṃ sarvapāpapramocane / ekakālaṃ nirāhāro lokān āvasate śubhān // 3.82.48 ṣaṣṭhakālopavāsena māsam uṣya mahālaye / sarvapāpaviśuddhātmā vindyād bahu suvarṇakam // 3.82.49 atha vetasikāṃ gatvā pitāmahaniṣevitām / aśvamedham avāpnoti gacchec cauśanasīṃ gatim // 3.82.50 atha sundarikātīrthaṃ prāpya siddhaniṣevitam / rūpasya bhāgī bhavati dṛṣṭam etat purātane // 3.82.51 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ / padmavarṇena yānena brahmalokaṃ prapadyate // 3.82.52 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam / tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ // 3.82.53 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati / praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate // 3.82.54 tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ / pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata // 3.82.55 abhiṣekakṛtas tatra niyato niyatāśanaḥ / gavāmayasya yajñasya phalaṃ prāpnoti bhārata // 3.82.56 punāty āsaptamaṃ caiva kulaṃ bharatasattama // 3.82.56.2 yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ / sa modet svargalokastha evam āhur manīṣiṇaḥ // 3.82.57 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama // 3.82.57.2 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ / vājapeyam avāpnoti brahmabhūtaś ca jāyate // 3.82.58 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ / sārasvateṣu lokeṣu modate nātra saṃśayaḥ // 3.82.59 tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ / devasatrasya yajñasya phalaṃ prāpnoti mānavaḥ // 3.82.60 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām / pitṛdevārcanarato vājapeyam avāpnuyāt // 3.82.61 vimalāśokam āsādya virājati yathā śaśī / tatroṣya rajanīm ekāṃ svargaloke mahīyate // 3.82.62 gopratāraṃ tato gacchet sarayvās tīrtham uttamam / yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ // 3.82.63 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā / rāmasya ca prasādena vyavasāyāc ca bhārata // 3.82.64 tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa / sarvapāpaviśuddhātmā svargaloke mahīyate // 3.82.65 rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana / aśvamedham avāpnoti punāti ca kulaṃ naraḥ // 3.82.66 śatasāhasrikaṃ tatra tīrthaṃ bharatasattama / tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ // 3.82.67 gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha // 3.82.67.2 tato gaccheta rājendra bhartṛsthānam anuttamam / koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa // 3.82.68 gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ // 3.82.68.2 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam / kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet // 3.82.69 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham / gomatīgaṅgayoś caiva saṃgame lokaviśrute // 3.82.70 agniṣṭomam avāpnoti kulaṃ caiva samuddharet // 3.82.70.2 tato gayāṃ samāsādya brahmacārī jitendriyaḥ / aśvamedham avāpnoti gamanād eva bhārata // 3.82.71 tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ / pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho // 3.82.72 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ / akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet // 3.82.73 tato brahmasaro gacched dharmāraṇyopaśobhitam / pauṇḍarīkam avāpnoti prabhātām eva śarvarīm // 3.82.74 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ / yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet // 3.82.75 tato gaccheta rājendra dhenukāṃ lokaviśrutām / ekarātroṣito rājan prayacchet tiladhenukām // 3.82.76 sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam // 3.82.76.2 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ / kapilā saha vatsena parvate vicaraty uta // 3.82.77 savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata // 3.82.77.2 teṣūpaspṛśya rājendra padeṣu nṛpasattama / yat kiṃ cid aśubhaṃ karma tat praṇaśyati bhārata // 3.82.78 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ / snāyīta bhasmanā tatra abhigamya vṛṣadhvajam // 3.82.79 brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśavārṣikam / itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati // 3.82.80 gaccheta tata udyantaṃ parvataṃ gītanāditam / sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha // 3.82.81 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ / upāstā ca bhavet saṃdhyā tena dvādaśavārṣikī // 3.82.82 yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha / tatrābhigamya mucyeta puruṣo yonisaṃkarāt // 3.82.83 kṛṣṇaśuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ / punāty āsaptamaṃ rājan kulaṃ nāsty atra saṃśayaḥ // 3.82.84 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet / yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet // 3.82.85 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa / aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet // 3.82.86 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ / yatra dharmo mahārāja nityam āste yudhiṣṭhira // 3.82.87 abhigamya tatas tatra vājimedhaphalaṃ labhet // 3.82.87.2 tato gaccheta rājendra brahmaṇas tīrtham uttamam / tatrārcayitvā rājendra brahmāṇam amitaujasam // 3.82.88 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ // 3.82.88.2 tato rājagṛhaṃ gacchet tīrthasevī narādhipa / upaspṛśya tapodeṣu kākṣīvān iva modate // 3.82.89 yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ / yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā // 3.82.90 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet / naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ // 3.82.91 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam / tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate // 3.82.92 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa / ahalyāyā hrade snātvā vrajeta paramāṃ gatim // 3.82.93 abhigamya śriyaṃ rājan vindate śriyam uttamām // 3.82.93.2 tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ / tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt // 3.82.94 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ / tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt // 3.82.95 tato vinaśanaṃ gacchet sarvapāpapramocanam / vājapeyam avāpnoti somalokaṃ ca gacchati // 3.82.96 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām / vājapeyam avāpnoti sūryalokaṃ ca gacchati // 3.82.97 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam / guhyakeṣu mahārāja modate nātra saṃśayaḥ // 3.82.98 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām / puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati // 3.82.99 tato viśālām āsādya nadīṃ trailokyaviśrutām / agniṣṭomam avāpnoti svargalokaṃ ca gacchati // 3.82.100 atha māheśvarīṃ dhārāṃ samāsādya narādhipa / aśvamedham avāpnoti kulaṃ caiva samuddharet // 3.82.101 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ / na durgatim avāpnoti vājapeyaṃ ca vindati // 3.82.102 maheśvarapadaṃ gacched brahmacārī samāhitaḥ / maheśvarapade snātvā vājimedhaphalaṃ labhet // 3.82.103 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha / kūrmarūpeṇa rājendra asureṇa durātmanā // 3.82.104 hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā // 3.82.104.2 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira / puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati // 3.82.105 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu / sadā saṃnihito yatra harir vasati bhārata // 3.82.106 śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ // 3.82.106.2 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam / aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // 3.82.107 tatrodapāno dharmajña sarvapāpapramocanaḥ / samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā // 3.82.108 tatropaspṛśya rājendra na durgatim avāpnuyāt // 3.82.108.2 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam / virājati yathā soma ṛṇair mukto yudhiṣṭhira // 3.82.109 jātismara upaspṛśya śuciḥ prayatamānasaḥ / jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ // 3.82.110 vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam / īpsitāṃl labhate kāmān upavāsān na saṃśayaḥ // 3.82.111 tatas tu vāmanaṃ gatvā sarvapāpapramocanam / abhivādya hariṃ devaṃ na durgatim avāpnuyāt // 3.82.112 bharatasyāśramaṃ gatvā sarvapāpapramocanam / kauśikīṃ tatra seveta mahāpātakanāśinīm // 3.82.113 rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ // 3.82.113.2 tato gaccheta dharmajña campakāraṇyam uttamam / tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet // 3.82.114 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam / upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet // 3.82.115 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim / mitrāvaruṇayor lokān āpnoti puruṣarṣabha // 3.82.116 kanyāsaṃvedyam āsādya niyato niyatāśanaḥ / manoḥ prajāpater lokān āpnoti bharatarṣabha // 3.82.117 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata / tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ // 3.82.118 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām / aśvamedham avāpnoti viṣṇulokaṃ ca gacchati // 3.82.119 ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ / te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ // 3.82.120 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ / tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt // 3.82.121 devakūṭaṃ samāsādya brahmarṣigaṇasevitam / aśvamedham avāpnoti kulaṃ caiva samuddharet // 3.82.122 tato gaccheta rājendra kauśikasya muner hradam / yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ // 3.82.123 tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha / aśvamedhasya yat puṇyaṃ tan māsenādhigacchati // 3.82.124 sarvatīrthavare caiva yo vaseta mahāhrade / na durgatim avāpnoti vinded bahu suvarṇakam // 3.82.125 kumāram abhigatvā ca vīrāśramanivāsinam / aśvamedham avāpnoti naro nāsty atra saṃśayaḥ // 3.82.126 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām / agniṣṭomam avāpnoti na ca svargān nivartate // 3.82.127 pitāmahasaro gatvā śailarājapratiṣṭhitam / tatrābhiṣekaṃ kurvāṇo agniṣṭomaphalaṃ labhet // 3.82.128 pitāmahasya sarasaḥ prasrutā lokapāvanī / kumāradhārā tatraiva triṣu lokeṣu viśrutā // 3.82.129 yatra snātvā kṛtārtho 'smīty ātmānam avagacchati / ṣaṣṭhakālopavāsena mucyate brahmahatyayā // 3.82.130 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam / samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet // 3.82.131 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ / hayamedham avāpnoti śakralokaṃ ca gacchati // 3.82.132 tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ / aśvamedham avāpnoti śakralokaṃ ca gacchati // 3.82.133 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam / naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha // 3.82.134 kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ / trirātropoṣito vidvān sarvapāpaiḥ pramucyate // 3.82.135 urvaśītīrtham āsādya tataḥ somāśramaṃ budhaḥ / kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ // 3.82.136 snātvā kokāmukhe puṇye brahmacārī yatavrataḥ / jātismaratvaṃ prāpnoti dṛṣṭam etat purātane // 3.82.137 sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ / sarvapāpaviśuddhātmā śakralokaṃ ca gacchati // 3.82.138 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam / sarasvatyām upaspṛśya vimānastho virājate // 3.82.139 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam / tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate // 3.82.140 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam / vājapeyam avāpnoti naro nāsty atra saṃśayaḥ // 3.82.141 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ / daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet // 3.82.142 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām / vājapeyam avāpnoti vimānasthaś ca pūjyate // 3.82.143 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam / upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ // 3.83.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā / tal lohityaṃ samāsādya vindyād bahu suvarṇakam // 3.83.2 karatoyāṃ samāsādya trirātropoṣito naraḥ / aśvamedham avāpnoti kṛte paitāmahe vidhau // 3.83.3 gaṅgāyās tv atha rājendra sāgarasya ca saṃgame / aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ // 3.83.4 gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata / trirātropoṣito rājan sarvakāmān avāpnuyāt // 3.83.5 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm / virajaṃ tīrtham āsādya virājati yathā śaśī // 3.83.6 prabhavec ca kule puṇye sarvapāpaṃ vyapohati / gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ // 3.83.7 śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ / tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet // 3.83.8 śoṇasya narmadāyāś ca prabhave kurunandana / vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet // 3.83.9 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa / vājapeyam avāpnoti trirātropoṣito naraḥ // 3.83.10 kośalāyāṃ samāsādya kālatīrtha upaspṛśet / vṛśabhaikādaśaphalaṃ labhate nātra saṃśayaḥ // 3.83.11 puṣpavatyām upaspṛśya trirātropoṣito naraḥ / gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet // 3.83.12 tato badarikātīrthe snātvā prayatamānasaḥ / dīrgham āyur avāpnoti svargalokaṃ ca gacchati // 3.83.13 tato mahendram āsādya jāmadagnyaniṣevitam / rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet // 3.83.14 mataṅgasya tu kedāras tatraiva kurunandana / tatra snātvā naro rājan gosahasraphalaṃ labhet // 3.83.15 śrīparvataṃ samāsādya nadītīra upaspṛśet / aśvamedham avāpnoti svargalokaṃ ca gacchati // 3.83.16 śrīparvate mahādevo devyā saha mahādyutiḥ / nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ // 3.83.17 tatra devahrade snātvā śuciḥ prayatamānasaḥ / aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati // 3.83.18 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam / vājapeyam avāpnoti nākapṛṣṭhe ca modate // 3.83.19 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ / tatra snātvā naro rājan gosahasraphalaṃ labhet // 3.83.20 tatas tīre samudrasya kanyātīrtha upaspṛśet / tatropaspṛśya rājendra sarvapāpaiḥ pramucyate // 3.83.21 atha gokarṇam āsādya triṣu lokeṣu viśrutam / samudramadhye rājendra sarvalokanamaskṛtam // 3.83.22 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ / bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ // 3.83.23 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā / saritaḥ sāgarāḥ śailā upāsanta umāpatim // 3.83.24 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ / daśāśvamedham āpnoti gāṇapatyaṃ ca vindati // 3.83.25 uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ // 3.83.25.2 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam / trirātram uṣitas tatra gosahasraphalaṃ labhet // 3.83.26 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa / gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā // 3.83.27 gāthā vā gītikā vāpi tasya saṃpadyate nṛpa // 3.83.27.2 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām / rūpasya bhāgī bhavati subhagaś caiva jāyate // 3.83.28 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ / mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ // 3.83.29 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām / gavāmayam avāpnoti vāsuker lokam āpnuyāt // 3.83.30 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet / varadāsaṃgame snātvā gosahasraphalaṃ labhet // 3.83.31 brahmasthānaṃ samāsādya trirātram uṣito naraḥ / gosahasraphalaṃ vindet svargalokaṃ ca gacchati // 3.83.32 kuśaplavanam āsādya brahmacārī samāhitaḥ / trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet // 3.83.33 tato devahrade ramye kṛṣṇaveṇṇājalodbhave / jātimātrahrade caiva tathā kanyāśrame nṛpa // 3.83.34 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ / agniṣṭomaśataṃ vinded gamanād eva bhārata // 3.83.35 sarvadevahrade snātvā gosahasraphalaṃ labhet / jātimātrahrade snātvā bhavej jātismaro naraḥ // 3.83.36 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām / pitṛdevārcanarato gosahasraphalaṃ labhet // 3.83.37 daṇḍakāraṇyam āsādya mahārāja upaspṛśet / gosahasraphalaṃ tatra snātamātrasya bhārata // 3.83.38 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ / na durgatim avāpnoti punāti ca kulaṃ naraḥ // 3.83.39 tataḥ śūrpārakaṃ gacchej jāmadagnyaniṣevitam / rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam // 3.83.40 saptagodāvare snātvā niyato niyatāśanaḥ / mahat puṇyam avāpnoti devalokaṃ ca gacchati // 3.83.41 tato devapathaṃ gacchen niyato niyatāśanaḥ / devasatrasya yat puṇyaṃ tad avāpnoti mānavaḥ // 3.83.42 tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ / vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā // 3.83.43 tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ / upaviṣṭo maharṣīṇām uttarīyeṣu bhārata // 3.83.44 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca / yena yat pūrvam abhyastaṃ tat tasya samupasthitam // 3.83.45 ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ / harir nārāyaṇo devo mahādevas tathaiva ca // 3.83.46 pitāmahaś ca bhagavān devaiḥ saha mahādyutiḥ / bhṛguṃ niyojayām āsa yājanārthe mahādyutim // 3.83.47 tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā / sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā // 3.83.48 ājyabhāgena vai tatra tarpitās tu yathāvidhi / devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham // 3.83.49 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama / pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā // 3.83.50 tatra māsaṃ vased dhīro niyato niyatāśanaḥ / brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ // 3.83.51 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet / agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati // 3.83.52 tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam / tatra devahrade snātvā gosahasraphalaṃ labhet // 3.83.53 ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa / svargaloke mahīyeta naro nāsty atra saṃśayaḥ // 3.83.54 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate / mandākinīṃ samāsādya nadīṃ pāpapramocanīm // 3.83.55 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ / aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet // 3.83.56 tato gaccheta rājendra bhartṛsthānam anuttamam / yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ // 3.83.57 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati / koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet // 3.83.58 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ / abhigamya mahādevaṃ virājati yathā śaśī // 3.83.59 tatra kūpo mahārāja viśruto bharatarṣabha / samudrās tatra catvāro nivasanti yudhiṣṭhira // 3.83.60 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam / niyatātmā naraḥ pūto gaccheta paramāṃ gatim // 3.83.61 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat / yatra tīrṇo mahārāja rāmo dāśarathiḥ purā // 3.83.62 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ / vidhūtapāpmā bhavati vājapeyaṃ ca vindati // 3.83.63 abhigamya mahādevam abhyarcya ca narādhipa / pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt // 3.83.64 tato gaccheta rājendra prayāgam ṛṣisaṃstutam / yatra brahmādayo devā diśaś ca sadigīśvarāḥ // 3.83.65 lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā / sanatkumārapramukhās tathaiva paramarṣayaḥ // 3.83.66 aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare / tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā // 3.83.67 saritaḥ sāgarāś caiva gandharvāpsarasas tathā / hariś ca bhagavān āste prajāpatipuraskṛtaḥ // 3.83.68 tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī / prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā // 3.83.69 tapanasya sutā tatra triṣu lokeṣu viśrutā / yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī // 3.83.70 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam / prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ // 3.83.71 prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā / tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ // 3.83.72 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira / prajāpatim upāsante ṛṣayaś ca mahāvratāḥ // 3.83.73 yajante kratubhir devās tathā cakracarā nṛpa // 3.83.73.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata / prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho // 3.83.74 śravaṇāt tasya tīrthasya nāmasaṃkīrtanād api / mṛttikālambhanād vāpi naraḥ pāpāt pramucyate // 3.83.75 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ / puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ // 3.83.76 eṣā yajanabhūmir hi devānām api satkṛtā / tatra dattaṃ sūkṣmam api mahad bhavati bhārata // 3.83.77 na vedavacanāt tāta na lokavacanād api / matir utkramaṇīyā te prayāgamaraṇaṃ prati // 3.83.78 daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ / yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana // 3.83.79 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat / snāta eva tadāpnoti gaṅgāyamunasaṃgame // 3.83.80 tatra bhogavatī nāma vāsukes tīrtham uttamam / tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt // 3.83.81 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam / daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana // 3.83.82 yatra gaṅgā mahārāja sa deśas tat tapovanam / siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam // 3.83.83 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca / suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca // 3.83.84 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham / idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam // 3.83.85 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam / adhītya dvijamadhye ca nirmalatvam avāpnuyāt // 3.83.86 yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ / jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate // 3.83.87 gamyāny api ca tīrthāni kīrtitāny agamāni ca / manasā tāni gaccheta sarvatīrthasamīkṣayā // 3.83.88 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ / ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ // 3.83.89 evaṃ tvam api kauravya vidhinānena suvrata / vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate // 3.83.90 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chrutidarśanāt / prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ // 3.83.91 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ / snāti tīrtheṣu kauravya na ca vakramatir naraḥ // 3.83.92 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā / pitaras tāritās tāta sarve ca prapitāmahāḥ // 3.83.93 pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa / tava dharmeṇa dharmajña nityam evābhitoṣitāḥ // 3.83.94 avāpsyasi ca lokān vai vasūnāṃ vāsavopama / kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm // 3.83.95 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ / prītaḥ prītena manasā tatraivāntaradhīyata // 3.83.96 bhīṣmaś ca kuruśārdūla śāstratattvārthadarśivān / pulastyavacanāc caiva pṛthivīm anucakrame // 3.83.97 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati / aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate // 3.83.98 ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam / netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam // 3.83.99 rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata / na gatir vidyate 'nyasya tvām ṛte kurunandana // 3.83.100 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam / yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate // 3.83.101 ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ / ātreyas tv atha kauṇḍinyo viśvāmitro 'tha gautamaḥ // 3.83.102 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ / bharadvājo vasiṣṭhaś ca munir uddālakas tathā // 3.83.103 śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ / durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ // 3.83.104 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ / ebhiḥ saha mahārāja tīrthāny etāny anuvraja // 3.83.105 eṣa vai lomaśo nāma devarṣir amitadyutiḥ / sameṣyati tvayā caiva tena sārdham anuvraja // 3.83.106 mayā ca saha dharmajña tīrthāny etāny anuvraja / prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ // 3.83.107 yathā yayātir dharmātmā yathā rājā purūravāḥ / tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase // 3.83.108 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ / tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva // 3.83.109 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ / yathā vainyo mahātejās tathā tvam api viśrutaḥ // 3.83.110 yathā ca vṛtrahā sarvān sapatnān nirdahat purā / tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi // 3.83.111 svadharmavijitām urvīṃ prāpya rājīvalocana / khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā // 3.83.112 evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ / anujñāpya mahātmānaṃ tatraivāntaradhīyata // 3.83.113 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan / tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat // 3.83.114 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ / pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ // 3.84.1 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ / astrahetor mahābāhur amitātmā vivāsitaḥ // 3.84.2 sa hi vīro 'nuraktaś ca samarthaś ca tapodhana / kṛtī ca bhṛśam apy astre vāsudeva iva prabhuḥ // 3.84.3 ahaṃ hy etāv ubhau brahman kṛṣṇāv arinighātinau / abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān // 3.84.4 triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau // 3.84.4.2 nārado 'pi tathā veda so 'py aśaṃsat sadā mama / tathāham api jānāmi naranārāyaṇāv ṛṣī // 3.84.5 śakto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ / indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam // 3.84.6 draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ // 3.84.6.2 bhīṣmadroṇāv atirathau kṛpo drauṇiś ca durjayaḥ / dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ // 3.84.7 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā // 3.84.7.2 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ / sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ // 3.84.8 so 'śvavegānilabalaḥ śarārcis talanisvanaḥ / rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ // 3.84.9 nisṛṣṭa iva kālena yugāntajvalano yathā / mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ // 3.84.10 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān / śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ // 3.84.11 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam / udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge // 3.84.12 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ / divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate // 3.84.13 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ / nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā // 3.84.14 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam / draṣṭāro na hi bībhatsur bhāram udyamya sīdati // 3.84.15 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara / avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā // 3.84.16 bhavān anyad vanaṃ sādhu bahvannaṃ phalavac chuci / ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ // 3.84.17 yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam / pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam // 3.84.18 vividhān āśramān kāṃś cid dvijātibhyaḥ pariśrutān / sarāṃsi saritaś caiva ramaṇīyāṃś ca parvatān // 3.84.19 ācakṣva na hi no brahman rocate tam ṛte 'rjunam / vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati // 3.84.20 tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ / āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt // 3.85.1 brāhmaṇānumatān puṇyān āśramān bharatarṣabha / diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa // 3.85.2 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām / ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti // 3.85.3 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata / yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak // 3.85.4 yatra sā gomatī puṇyā ramyā devarṣisevitā / yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ // 3.85.5 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ / śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ // 3.85.6 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ / eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet // 3.85.7 mahānadī ca tatraiva tathā gayaśiro 'nagha / yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ // 3.85.8 yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho // 3.85.8.2 sā ca puṇyajalā yatra phalgunāmā mahānadī / bahumūlaphalā cāpi kauśikī bharatarṣabha // 3.85.9 viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ // 3.85.9.2 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ / ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ // 3.85.10 pāñcāleṣu ca kauravya kathayanty utpalāvatam / viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ // 3.85.11 yatrānuvaṃśaṃ bhagavāñ jāmadagnyas tathā jagau // 3.85.11.2 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm / kanyakubje 'pibat somam indreṇa saha kauśikaḥ // 3.85.12 tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt // 3.85.12.2 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam / gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam // 3.85.13 yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ / prayāgam iti vikhyātaṃ tasmād bharatasattama // 3.85.14 agastyasya ca rājendra tatrāśramavaro mahān / hiraṇyabinduḥ kathito girau kālaṃjare nṛpa // 3.85.15 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ / mahendro nāma kauravya bhārgavasya mahātmanaḥ // 3.85.16 ayajad yatra kaunteya pūrvam eva pitāmahaḥ / yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira // 3.85.17 yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate / dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam // 3.85.18 pavitro maṅgalīyaś ca khyāto loke sanātanaḥ / kedāraś ca mataṅgasya mahān āśrama uttamaḥ // 3.85.19 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ / naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān // 3.85.20 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam / bāhudā ca nadī yatra nandā ca girimūrdhani // 3.85.21 tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca / prācyāṃ diśi mahārāja kīrtitāni mayā tava // 3.85.22 tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me śṛṇu / saritaḥ parvatāṃś caiva puṇyāny āyatanāni ca // 3.85.23 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata / vistareṇa yathābuddhi kīrtyamānāni bhārata // 3.86.1 yasyām ākhyāyate puṇyā diśi godāvarī nadī / bahvārāmā bahujalā tāpasācaritā śubhā // 3.86.2 veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe / mṛgadvijasamākīrṇe tāpasālayabhūṣite // 3.86.3 rājarṣes tatra ca sarin nṛgasya bharatarṣabha / ramyatīrthā bahujalā payoṣṇī dvijasevitā // 3.86.4 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ / anuvaṃṣyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ // 3.86.5 nṛgasya yajamānasya pratyakṣam iti naḥ śrutam / amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // 3.86.6 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam / yūpaś ca bharataśreṣṭha varuṇasrotase girau // 3.86.7 praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā / tāpasānām araṇyāni kīrtitāni yathāśruti // 3.86.8 vedī śūrpārake tāta jamadagner mahātmanaḥ / ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata // 3.86.9 aśokatīrthaṃ martyeṣu kaunteya bahulāśramam / agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira // 3.86.10 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha / tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu // 3.86.11 yatra devais tapas taptaṃ mahad icchadbhir āśrame / gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata // 3.86.12 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ / hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ // 3.86.13 tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān / āśramo 'gastyaśiṣyasya puṇyo devasabhe girau // 3.86.14 vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ / agastyasyāśramaś caiva bahumūlaphalodakaḥ // 3.86.15 surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca / āśramān saritaḥ śailān sarāṃsi ca narādhipa // 3.86.16 camasonmajjanaṃ viprās tatrāpi kathayanty uta / prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira // 3.86.17 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham / ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān // 3.86.18 tatra devarṣivaryeṇa nāradenānukīrtitaḥ / purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira // 3.86.19 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite / ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate // 3.86.20 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ / sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ // 3.86.21 ye ca vedavido viprā ye cādhyātmavido janāḥ / te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam // 3.86.22 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate / puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam // 3.86.23 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ / āste harir acintyātmā tatraiva madhusūdanaḥ // 3.86.24 avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi / yāni tatra pavitrāṇi puṇyāny āyatanāni ca // 3.87.1 priyaṅgvāmravanopetā vānīravanamālinī / pratyaksrotā nadī puṇyā narmadā tatra bhārata // 3.87.2 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ / jajñe dhanapatir yatra kubero naravāhanaḥ // 3.87.3 vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ / divyapuṣpaphalās tatra pādapā haritacchadāḥ // 3.87.4 tasya śailasya śikhare saras tatra ca dhīmataḥ / praphullanalinaṃ rājan devagandharvasevitam // 3.87.5 bahvāścaryaṃ mahārāja dṛśyate tatra parvate / puṇye svargopame divye nityaṃ devarṣisevite // 3.87.6 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit / viśvāmitranadī pārā puṇyā parapuraṃjaya // 3.87.7 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ / papāta sa punar lokāṃl lebhe dharmān sanātanān // 3.87.8 tatra puṇyahradas tāta mainākaś caiva parvataḥ / bahumūlaphalo vīra asito nāma parvataḥ // 3.87.9 āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira / cyavanasyāśramaś caiva khyātaḥ sarvatra pāṇḍava // 3.87.10 tatrālpenaiva sidhyanti mānavās tapasā vibho // 3.87.10.2 jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām / āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ // 3.87.11 tataḥ puṇyatamā rājan satataṃ tāpasāyutā / ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa // 3.87.12 khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam // 3.87.12.2 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata / vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ // 3.87.13 apy atra saṃstavārthāya prajāpatir atho jagau / puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara // 3.87.14 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ / pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate // 3.87.15 udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai / tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca // 3.88.1 sarasvatī puṇyavahā hradinī vanamālinī / samudragā mahāvegā yamunā yatra pāṇḍava // 3.88.2 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam / yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ // 3.88.3 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha / sahadevo 'yajad yatra śamyākṣepeṇa bhārata // 3.88.4 etasminn eva cārtheyam indragītā yudhiṣṭhira / gāthā carati loke 'smin gīyamānā dvijātibhiḥ // 3.88.5 agnayaḥ sahadevena ye citā yamunām anu / śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ // 3.88.6 tatraiva bharato rājā cakravartī mahāyaśāḥ / viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat // 3.88.7 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā / atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ // 3.88.8 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā / vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā // 3.88.9 dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira / tatra vaivarṇyavarṇau ca supuṇyau manujādhipa // 3.88.10 vedajñau vedaviditau vidyāvedavidāv ubhau / yajantau kratubhir nityaṃ puṇyair bharatasattama // 3.88.11 sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā / viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai // 3.88.12 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ / palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ // 3.88.13 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam / svaṃ svaṃ toyam upādāya parivāryopatasthire // 3.88.14 api cātra mahārāja svayaṃ viśvāvasur jagau / imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ // 3.88.15 yajamānasya vai devāñ jamadagner mahātmanaḥ / āgamya saritaḥ sarvā madhunā samatarpayan // 3.88.16 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam / kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam // 3.88.17 bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira / puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam // 3.88.18 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā / parvataś ca purur nāma yatra jātaḥ purūravāḥ // 3.88.19 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ / sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ // 3.88.20 yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha / nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ // 3.88.21 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu / āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ // 3.88.22 uṣṇatoyavahā gaṅga śītatoyavahāparā / suvarṇasikatā rājan viśālāṃ badarīm anu // 3.88.23 ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ / prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum // 3.88.24 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ / tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca // 3.88.25 tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam / tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ // 3.88.26 ādidevo mahāyogī yatrāste madhusūdanaḥ / puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā // 3.88.27 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate / kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca // 3.88.28 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ / ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ // 3.88.29 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ / bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi // 3.88.30 evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana / lomaśaḥ sumahātejā ṛṣis tatrājagāma ha // 3.89.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te / udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ // 3.89.2 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ / papracchāgamane hetum aṭane ca prayojanam // 3.89.3 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ / uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān // 3.89.4 saṃcarann asmi kaunteya sarvalokān yadṛcchayā / gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram // 3.89.5 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam / śakrasyārdhāsanagataṃ tatra me vismayo mahān // 3.89.6 āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam // 3.89.6.2 āha māṃ tatra deveśo gaccha pāṇḍusutān iti / so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam // 3.89.7 vacanāt puruhūtasya pārthasya ca mahātmanaḥ / ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana // 3.89.8 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tac chṛṇu / yat tvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha // 3.89.9 tad astram āptaṃ pārthena rudrād apratimaṃ mahat / yat tad brahmaśiro nāma tapasā rudram āgatam // 3.89.10 amṛtād utthitaṃ raudraṃ tal labdhaṃ savyasācinā / tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam // 3.89.11 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira / yamāt kuberād varuṇād indrāc ca kurunandana // 3.89.12 astrāṇy adhītavān pārtho divyāny amitavikramaḥ // 3.89.12.2 viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca / vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi // 3.89.13 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān / sukhaṃ vasati bībhatsur anujasyānujas tava // 3.89.14 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt / tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me // 3.89.15 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ / brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama // 3.89.16 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ / surakāryaṃ mahat kṛtvā yad āśakyaṃ divaukasaiḥ // 3.89.17 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya / tapaso hi paraṃ nāsti tapasā vindate mahat // 3.89.18 ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha / na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm // 3.89.19 yac cāpi te bhayaṃ tasmān manasistham ariṃdama / tac cāpy apahariṣyāmi savyasācāv ihāgate // 3.89.20 yac ca te mānasaṃ vīra tīrthayātrām imāṃ prati / tac ca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam // 3.89.21 yac ca kiṃ cit tapoyuktaṃ phalaṃ tīrtheṣu bhārata / maharṣir eṣa yad brūyāt tac chraddheyam ananyathā // 3.89.22 dhanaṃjayena cāpy uktaṃ yat tac chṛṇu yudhiṣṭhira / yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā // 3.90.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana / śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam // 3.90.2 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati / tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam // 3.90.3 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ / tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt // 3.90.4 bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ / rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca // 3.90.5 dadhīca iva devendraṃ yathā cāpy aṅgirā ravim / tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama // 3.90.6 yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ / tvayābhiguptān kaunteyān nātivarteyur antikāt // 3.90.7 so 'ham indrasya vacanān niyogād arjunasya ca / rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha // 3.90.8 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana / idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha // 3.90.9 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira / manvādibhir mahārāja tīrthayātrā bhayāpahā // 3.90.10 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt / snāti tīrtheṣu kauravya na ca vakramatir naraḥ // 3.90.11 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ / vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi // 3.90.12 yathā bhagīratho rājā rājānaś ca gayādayaḥ / yathā yayātiḥ kaunteya tathā tvam api pāṇḍava // 3.90.13 na harṣāt saṃprapaśyāmi vākyasyāsyottaraṃ kva cit / smared dhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ // 3.90.14 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ / vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ // 3.90.15 yac ca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati / dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me // 3.90.16 tad yadā manyase brahman gamanaṃ tīrthadarśane / tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ // 3.90.17 gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt / laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi // 3.90.18 bikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye / ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ // 3.90.19 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te / sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ // 3.90.20 sa ced yathocitāṃ vṛttiṃ na dadyān manujeśvaraḥ / asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati // 3.90.21 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ / viprāś ca yatayo yuktā jagmur nāgapuraṃ prati // 3.90.22 tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ / pratijagrāha vidhivad dhanaiś ca samatarpayat // 3.90.23 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha / lomaśena ca suprītas trirātraṃ kāmyake 'vasat // 3.90.24 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ / abhigamya tadā rājann idaṃ vacanam abruvan // 3.91.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha / devarṣiṇā ca sahito lomaśena mahātmanā // 3.91.2 asmān api mahārāja netum arhasi pāṇḍava / asmābhir hi na śakyāni tvad ṛte tāni kaurava // 3.91.3 śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca / agamyāni narair alpais tīrthāni manujeśvara // 3.91.4 bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā / bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta // 3.91.5 bhavatprasādād dhi vayaṃ prāpnuyāma phalaṃ śubham / tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate // 3.91.6 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ / bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa // 3.91.7 bhavān api narendrasya kārtavīryasya bhārata / aṣṭakasya ca rājarṣer lomapādasya caiva ha // 3.91.8 bharatasya ca vīrasya sārvabhaumasya pārthiva / dhruvaṃ prāpsyasi duṣprāpāṃl lokāṃs tīrthapariplutaḥ // 3.91.9 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān / gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn // 3.91.10 tvayā saha mahīpāla draṣṭum icchāmahe vayam // 3.91.10.2 yadi te brāhmaṇeṣv asti kā cit prītir janādhipa / kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase // 3.91.11 tīrthāni hi mahābāho tapovighnakaraiḥ sadā / anukīrṇāni rakṣobhis tebhyo nas trātum arhasi // 3.91.12 tīrthāny uktāni dhaumyena nāradena ca dhīmatā / yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ // 3.91.13 vidhivat tāni sarvāṇi paryaṭasva narādhipa / dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ // 3.91.14 sa tathā pūjyamānas tair harṣād aśrupariplutaḥ / bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ // 3.91.15 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ // 3.91.15.2 lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam / tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī // 3.91.16 draupadyā cānavadyāṅgyā gamanāya mano dadhe // 3.91.16.2 atha vyāso mahābhāgas tathā nāradaparvatau / kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ // 3.91.17 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi / satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan // 3.91.18 yudhiṣṭhira yamau bhīma manasā kurutārjavam / manasā kṛtaśaucā vai śuddhās tīrthāni gacchata // 3.91.19 śarīraniyamaṃ hy āhur brāhmaṇā mānuṣaṃ vratam / manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ // 3.91.20 mano hy aduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa / maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata // 3.91.21 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ / daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha // 3.91.22 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ / kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ // 3.91.23 lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca / nāradasya ca rājendra devarṣeḥ parvatasya ca // 3.91.24 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ / mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ // 3.91.25 kaṭhināni samādāya cīrājinajaṭādharāḥ / abhedyaiḥ kavacair yuktās tīrthāny anvacaraṃs tadā // 3.91.26 indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ / mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ // 3.91.27 sāyudhā baddhaniṣṭriṃśās tūṇavantaḥ samārgaṇāḥ / prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya // 3.91.28 na vai nirguṇam ātmānaṃ manye devarṣisattama / tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ // 3.92.1 parāṃś ca nirguṇān manye na ca dharmaratān api / te ca lomaśa loke 'sminn ṛdhyante kena ketunā // 3.92.2 nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃ cana / yad adharmeṇa vardherann adharmarucayo janāḥ // 3.92.3 vardhaty adharmeṇa naras tato bhadrāṇi paśyati / tataḥ sapatnāñ jayati samūlas tu vinaśyati // 3.92.4 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate / vardhamānā hy adharmeṇa kṣayaṃ copagatāḥ punaḥ // 3.92.5 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho / arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ // 3.92.6 tīrthāni devā viviśur nāviśan bhāratāsurāḥ / tān adharmakṛto darpaḥ pūrvam eva samāviśat // 3.92.7 darpān mānaḥ samabhavan mānāt krodho vyajāyata / krodhād ahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat // 3.92.8 tān alajjān gatahrīkān hīnavṛttān vṛthāvratān / kṣamā lakṣmīś ca dharmaś ca nacirāt prajahus tataḥ // 3.92.9 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa // 3.92.9.2 tān alakṣmīsamāviṣṭān darpopahatacetasaḥ / daiteyān dānavāṃś caiva kalir apy āviśat tataḥ // 3.92.10 tān alakṣmīsamāviṣṭān dānavān kalinā tathā / darpābhibhūtān kaunteya kriyāhīnān acetasaḥ // 3.92.11 mānābhibhūtān acirād vināśaḥ pratyapadyata / niryaśasyās tato daityāḥ kṛtsnaśo vilayaṃ gatāḥ // 3.92.12 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca / abhyagacchan dharmaśīlāḥ puṇyāny āyatanāni ca // 3.92.13 tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava / prajahuḥ sarvapāpāni śreyaś ca pratipedire // 3.92.14 evaṃ hi dānavantaś ca kriyāvantaś ca sarvaśaḥ / tīrthāny agacchan vibudhās tenāpur bhūtim uttamām // 3.92.15 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ / punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ // 3.92.16 yathaiva hi nṛgo rājā śibir auśīnaro yathā / bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ // 3.92.17 caramāṇās tapo nityaṃ sparśanād ambhasaś ca te / tīrthābhigamanāt pūtā darśanāc ca mahātmanām // 3.92.18 alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate / tathā tvam api rājendra labdhāsi vipulāṃ śriyam // 3.92.19 yathā cekṣvākur acarat saputrajanabāndhavaḥ / mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ // 3.92.20 kīrtiṃ puṇyām avindanta yathā devās tapobalāt / devarṣayaś ca kārtsnyena tathā tvam api vetsyase // 3.92.21 dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ / nacirād vinaśiṣyanti daityā iva na saṃśayaḥ // 3.92.22 te tathā sahitā vīrā vasantas tatra tatra ha / krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ // 3.93.1 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa / kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata // 3.93.2 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ / kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ // 3.93.3 vālakoṭyāṃ vṛṣaprasthe girāv uṣya ca pāṇḍavāḥ / bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam // 3.93.4 prayāge devayajane devānāṃ pṛthivīpate / ūṣur āplutya gātrāṇi tapaś cātasthur uttamam // 3.93.5 gaṅgāyamunayoś caiva saṃgame satyasaṃgarāḥ / vipāpmāno mahātmāno viprebhyaḥ pradadur vasu // 3.93.6 tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ / jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata // 3.93.7 tatra te nyavasan vīrās tapaś cātasthur uttamam / saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān // 3.93.8 tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam / rājarṣiṇā puṇyakṛtā gayenānupamadyute // 3.93.9 saro gayaśiro yatra puṇyā caiva mahānadī / ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam // 3.93.10 agastyo bhagavān yatra gato vaivasvataṃ prati / uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ // 3.93.11 sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate / yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk // 3.93.12 tatra te pāṇḍavā vīrāś cāturmāsyais tadejire / ṛṣiyajñena mahatā yatrākṣayavaṭo mahān // 3.93.13 brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ / cāturmāsyenāyajanta ārṣeṇa vidhinā tadā // 3.93.14 tatra vidyātaponityā brāhmaṇā vedapāragāḥ / kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām // 3.93.15 tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ / śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam // 3.93.16 amūrtarayasaḥ putro gayo rājarṣisattamaḥ / puṇyāni yasya karmāṇi tāni me śṛṇu bhārata // 3.93.17 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ / yatrānnaparvatā rājañ śataśo 'tha sahasraśaḥ // 3.93.18 ghṛtakulyāś ca dadhnaś ca nadyo bahuśatās tathā / vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ // 3.93.19 ahany ahani cāpy etad yācatāṃ saṃpradīyate / anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam // 3.93.20 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ / na sma prajñāyate kiṃ cid brahmaśabdena bhārata // 3.93.21 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā / āpūrṇam āsīc chabdena tad apy āsīn mahādbhutam // 3.93.22 tatra sma gāthā gāyanti manuṣyā bharatarṣabha / annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ // 3.93.23 gayasya yajñe ke tv adya prāṇino bhoktum īpsavaḥ / yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ // 3.93.24 na sma pūrve janāś cakrur na kariṣyanti cāpare / gayo yad akarod yajñe rājarṣir amitadyutiḥ // 3.93.25 kathaṃ nu devā haviṣā gayena paritarpitāḥ / punaḥ śakṣyanty upādātum anyair dattāni kāni cit // 3.93.26 evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ / babhūvur asya sarasaḥ samīpe kurunandana // 3.93.27 tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ / agastyāśramam āsādya durjayāyām uvāsa ha // 3.94.1 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ / agastyeneha vātāpiḥ kimartham upaśāmitaḥ // 3.94.2 āsīd vā kiṃprabhāvaś ca sa daityo mānavāntakaḥ / kimarthaṃ codgato manyur agastyasya mahātmanaḥ // 3.94.3 ilvalo nāma daiteya āsīt kauravanandana / maṇimatyāṃ puri purā vātāpis tasya cānujaḥ // 3.94.4 sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ / putraṃ me bhagavān ekam indratulyaṃ prayacchatu // 3.94.5 tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam / cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam // 3.94.6 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam / sa punar deham āsthāya jīvan sma pratidṛśyate // 3.94.7 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam / taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat // 3.94.8 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ / vātāpiḥ prahasan rājan niścakrāma viśāṃ pate // 3.94.9 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ / hiṃsayām āsa daiteya ilvalo duṣṭacetanaḥ // 3.94.10 agastyaś cāpi bhagavān etasmin kāla eva tu / pitṝn dadarśa garte vai lambamānān adhomukhān // 3.94.11 so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃparāḥ / saṃtānahetor iti te tam ūcur brahmavādinaḥ // 3.94.12 te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ / gartam etam anuprāptā lambāmaḥ prasavārthinaḥ // 3.94.13 yadi no janayethās tvam agastyāpatyam uttamam / syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim // 3.94.14 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ / kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ // 3.94.15 tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ / ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam // 3.94.16 sa tasya tasya sattvasya tat tad aṅgam anuttamam / saṃbhṛtya tatsamair aṅgair nirmame striyam uttamām // 3.94.17 sa tāṃ vidarbharājāya putrakāmāya tāmyate / nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ // 3.94.18 sā tatra jajñe subhagā vidyutsaudāminī yathā / vibhrājamānā vapusā vyavardhata śubhānanā // 3.94.19 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ / praharṣeṇa dvijātibhyo nyavedayata bhārata // 3.94.20 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa / lopāmudreti tasyāś ca cakrire nāma te dvijāḥ // 3.94.21 vavṛdhe sā mahārāja bibhratī rūpam uttamam / apsv ivotpalinī śīghram agner iva śikhā śubhā // 3.94.22 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ / dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ // 3.94.23 sā sma dāsīśatavṛtā madhye kanyāśatasya ca / āste tejasvinī kanyā rohiṇīva divi prabho // 3.94.24 yauvanasthām api ca tāṃ śīlācārasamanvitām / na vavre puruṣaḥ kaś cid bhayāt tasya mahātmanaḥ // 3.94.25 sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati / toṣayām āsa pitaraṃ śīlena svajanaṃ tathā // 3.94.26 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā / manasā cintayām āsa kasmai dadyāṃ sutām iti // 3.94.27 yadā tv amanyatāgastyo gārhasthye tāṃ kṣamām iti / tadābhigamya provāca vaidarbhaṃ pṛthivīpatim // 3.95.1 rājan niveśe buddhir me vartate putrakāraṇāt / varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me // 3.95.2 evam uktaḥ sa muninā mahīpālo vicetanaḥ / pratyākhyānāya cāśaktaḥ pradātum api naicchata // 3.95.3 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ / maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet // 3.95.4 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim / lopāmudrābhigamyedaṃ kāle vacanam abravīt // 3.95.5 na matkṛte mahīpāla pīḍām abhyetum arhasi / prayaccha mām agastyāya trāhy ātmānaṃ mayā pitaḥ // 3.95.6 duhitur vacanād rājā so 'gastyāya mahātmane / lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate // 3.95.7 prāpya bhāryām agastyas tu lopāmudrām abhāṣata / mahārhāṇy utsṛjaitāni vāsāṃsy ābharaṇāni ca // 3.95.8 tataḥ sā darśanīyāni mahārhāṇi tanūni ca / samutsasarja rambhorūr vasanāny āyatekṣaṇā // 3.95.9 tataś cīrāṇi jagrāha valkalāny ajināni ca / samānavratacaryā ca babhūvāyatalocanā // 3.95.10 gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ / ugram ātiṣṭhata tapaḥ saha patnyānukūlayā // 3.95.11 sā prītyā bahumānāc ca patiṃ paryacarat tadā / agastyaś ca parāṃ prītiṃ bhāryāyām akarot prabhuḥ // 3.95.12 tato bahutithe kāle lopāmudrāṃ viśāṃ pate / tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ // 3.95.13 sa tasyāḥ paricāreṇa śaucena ca damena ca / śriyā rūpeṇa ca prīto maithunāyājuhāva tām // 3.95.14 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī / tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt // 3.95.15 asaṃśayaṃ prajāhetor bhāryāṃ patir avindata / yā tu tvayi mama prītis tām ṛṣe kartum arhasi // 3.95.16 yathā pitur gṛhe vipra prāsāde śayanaṃ mama / tathāvidhe tvaṃ śayane mām upaitum ihārhasi // 3.95.17 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam / upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā // 3.95.18 na vai dhanāni vidyante lopāmudre tathā mama / yathāvidhāni kalyāṇi pitus tava sumadhyame // 3.95.19 īśo 'si tapasā sarvaṃ samāhartum iheśvara / kṣaṇena jīvaloke yad vasu kiṃ cana vidyate // 3.95.20 evam etad yathāttha tvaṃ tapovyayakaraṃ tu me / yathā tu me na naśyeta tapas tan māṃ pracodaya // 3.95.21 alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana / na cānyathāham icchāmi tvām upaituṃ kathaṃ cana // 3.95.22 na cāpi dharmam icchāmi viloptuṃ te tapodhana / etat tu me yathākāmaṃ saṃpādayitum arhasi // 3.95.23 yady eṣa kāmaḥ subhage tava buddhyā viniścitaḥ / hanta gacchāmy ahaṃ bhadre cara kāmam iha sthitā // 3.95.24 tato jagāma kauravya so 'gastyo bhikṣituṃ vasu / śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ // 3.96.1 sa viditvā tu nṛpatiḥ kumbhayonim upāgamat / viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam // 3.96.2 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ / prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām // 3.96.3 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate / yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me // 3.96.4 tata āyavyayau pūrṇau tasmai rājā nyavedayat / ato vidvann upādatsva yad atra vasu manyase // 3.96.5 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ / sarvathā prāṇināṃ pīḍām upādānād amanyata // 3.96.6 sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ / sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi // 3.96.7 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat / anujñāpya ca papraccha prayojanam upakrame // 3.96.8 vittakāmāv iha prāptau viddhy āvāṃ pṛthivīpate / yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau // 3.96.9 tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat / tato jñātvā samādattāṃ yad atra vyatiricyate // 3.96.10 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ / sarvathā prāṇināṃ pīḍām upādānād amanyata // 3.96.11 paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam / agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ // 3.96.12 trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi / abhigamya mahārāja viṣayānte savāhanaḥ // 3.96.13 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ / samāśvastāṃs tato 'pṛcchat prayojanam upakrame // 3.96.14 vittakāmān iha prāptān viddhi naḥ pṛthivīpate / yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ // 3.96.15 tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat / ato jñātvā samādaddhvaṃ yad atra vyatiricyate // 3.96.16 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ / sarvathā prāṇināṃ pīḍām upādānād amanyata // 3.96.17 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim / idam ūcur mahārāja samavekṣya parasparam // 3.96.18 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi / tam abhikramya sarve 'dya vayaṃ yācāmahe vasu // 3.96.19 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam / tatas te sahitā rājann ilvalaṃ samupādravan // 3.96.20 ilvalas tān viditvā tu maharṣisahitān nṛpān / upasthitān sahāmātyo viṣayānte 'bhyapūjayat // 3.97.1 teṣāṃ tato 'suraśreṣṭha ātithyam akarot tadā / sa saṃskṛtena kauravya bhrātrā vātāpinā kila // 3.97.2 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ / vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram // 3.97.3 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ / viṣādo vo na kartavyo ahaṃ bhokṣye mahāsuram // 3.97.4 dhuryāsanam athāsādya niṣasāda mahāmuniḥ / taṃ paryaveṣad daityendra ilvalaḥ prahasann iva // 3.97.5 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ / bhuktavaty asuro ''hvānam akarot tasya ilvalaḥ // 3.97.6 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ / ilvalaś ca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram // 3.97.7 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt / kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ // 3.97.8 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā / īśaṃ hy asura vidmas tvāṃ vayaṃ sarve dhaneśvaram // 3.97.9 ime ca nātidhanino dhanārthaś ca mahān mama / yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ // 3.97.10 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt / ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu // 3.97.11 gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura / tāvad eva suvarṇasya ditsitaṃ te mahāsura // 3.97.12 mahyaṃ tato vai dviguṇaṃ rathaś caiva hiraṇmayaḥ / manojavau vājinau ca ditsitaṃ te mahāsura // 3.97.13 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ // 3.97.13.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiraṇmayaḥ / tataḥ pravyathito daityo dadāv abhyadhikaṃ vasu // 3.97.14 vivājaś ca suvājaś ca tasmin yuktau rathe hayau / ūhatus tau vasūny āśu tāny agastyāśramaṃ prati // 3.97.15 sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata // 3.97.15.2 agastyenābhyanujñātā jagmū rājarṣayas tadā / kṛtavāṃś ca muniḥ sarvaṃ lopāmudrācikīrṣitam // 3.97.16 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam / utpādaya sakṛn mahyam apatyaṃ vīryavattaram // 3.97.17 tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane / vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu // 3.97.18 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam / daśa vā śatatulyāḥ syur eko vāpi sahasravat // 3.97.19 sahasrasaṃmitaḥ putra eko me 'stu tapodhana / eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ // 3.97.20 sa tatheti pratijñāya tayā samabhavan muniḥ / samaye samaśīlinyā śraddhāvāñ śraddadhānayā // 3.97.21 tata ādhāya garbhaṃ tam agamad vanam eva saḥ / tasmin vanagate garbho vavṛdhe sapta śāradān // 3.97.22 saptame 'bde gate cāpi prācyavat sa mahākaviḥ / jvalann iva prabhāvena dṛḍhasyur nāma bhārata // 3.97.23 sāṅgopaniṣadān vedāñ japann eva mahāyaśāḥ // 3.97.23.2 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ / sa bāla eva tejasvī pitus tasya niveśane // 3.97.24 idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat // 3.97.24.2 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā / lebhire pitaraś cāsya lokān rājan yathepsitān // 3.97.25 agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ / prāhrādir evaṃ vātāpir agastyena vināśitaḥ // 3.97.26 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ / eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām // 3.97.27 bhūya evāham icchāmi maharṣes tasya dhīmataḥ / karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama // 3.98.1 śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm / agastyasya mahārāja prabhāvam amitātmanaḥ // 3.98.2 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ / kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ // 3.98.3 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ / samantāt paryadhāvanta mahendrapramukhān surān // 3.98.4 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā / puraṃdaraṃ puraskṛtya brahmāṇam upatasthire // 3.98.5 kṛtāñjalīṃs tu tān sarvān parameṣṭhī uvāca ha / viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam // 3.98.6 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha / dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ // 3.98.7 taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata / sa vo dāsyati dharmātmā suprītenāntarātmanā // 3.98.8 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ / svāny asthīni prayaccheti trailokyasya hitāya vai // 3.98.9 sa śarīraṃ samutsṛjya svāny asthīni pradāsyati // 3.98.9.2 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham / mahac chatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam // 3.98.10 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ / etad vaḥ sarvam ākhyātaṃ tasmāc chīghraṃ vidhīyatām // 3.98.11 evam uktās tato devā anujñāpya pitāmaham / nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ // 3.98.12 sarasvatyāḥ pare pāre nānādrumalatāvṛtam / ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva // 3.98.13 puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam // 3.98.13.2 mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api / tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ // 3.98.14 kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ / saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam // 3.98.15 siṃhavyāghrair mahānādān nadadbhir anunāditam / aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ // 3.98.16 teṣu teṣv avakāśeṣu śobhitaṃ sumanoramam / triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman // 3.98.17 tatrāpaśyan dadhīcaṃ te divākarasamadyutim / jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham // 3.98.18 tasya pādau surā rājann abhivādya praṇamya ca / ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā // 3.98.19 tato dadhīcaḥ paramapratītaḥ; surottamāṃs tān idam abhyuvāca / karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsṛjāmi // 3.98.20 sa evam uktvā dvipadāṃ variṣṭhaḥ; prāṇān vaśī svān sahasotsasarja / tataḥ surās te jagṛhuḥ parāsor; asthīni tasyātha yathopadeśam // 3.98.21 prahṛṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ / tvaṣṭā tu teṣāṃ vacanaṃ niśamya; prahṛṣṭarūpaḥ prayataḥ prayatnāt // 3.98.22 cakāra vajraṃ bhṛśam ugrarūpaṃ; kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ / anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram // 3.98.23 tato hatāriḥ sagaṇaḥ sukhaṃ vai; praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ / tvaṣṭrā tathoktaḥ sa puraṃdaras tu; vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt // 3.98.24 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ / āsasāda tato vṛtraṃ sthitam āvṛtya rodasī // 3.99.1 kālakeyair mahākāyaiḥ samantād abhirakṣitam / samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ // 3.99.2 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ / muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat // 3.99.3 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ / āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām // 3.99.4 śirobhiḥ prapatadbhiś ca antarikṣān mahītalam / tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata // 3.99.5 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ / tridaśān abhyavartanta dāvadagdhā ivādrayaḥ // 3.99.6 teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām / na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt // 3.99.7 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ / vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat // 3.99.8 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ / svatejo vyadadhāc chakre balam asya vivardhayan // 3.99.9 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇās tataḥ / svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ // 3.99.10 sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha / ṛṣibhiś ca mahābhāgair balavān samapadyata // 3.99.11 jñātvā balasthaṃ tridaśādhipaṃ tu; nanāda vṛtro mahato ninādān / tasya praṇādena dharā diśaś ca; khaṃ dyaur nagāś cāpi cacāla sarvam // 3.99.12 tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṃ ghorarūpaṃ mahāntam / bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan // 3.99.13 sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī / yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ // 3.99.14 tasmin hate daityavare bhayārtaḥ; śakraḥ pradudrāva saraḥ praveṣṭum / vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene // 3.99.15 sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ / sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān // 3.99.16 te vadhyamānās tridaśais tadānīṃ; samudram evāviviśur bhayārtāḥ / praviśya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca // 3.99.17 tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ / tatra sma ke cin matiniścayajñās; tāṃs tān upāyān anuvarṇayanti // 3.99.18 teṣāṃ tu tatra kramakālayogād; ghorā matiś cintayatāṃ babhūva / ye santi vidyātapasopapannās; teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ // 3.99.19 lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya / ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaś ca tajjñāḥ // 3.99.20 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam // 3.99.20.2 evaṃ hi sarve gatabuddhibhāvā; jagadvināśe paramaprahṛṣṭāḥ / durgaṃ samāśritya mahormimantaṃ; ratnākaraṃ varuṇasyālayaṃ sma // 3.99.21 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām / kāleyāḥ saṃpravartanta trailokyasya vināśane // 3.100.1 te rātrau samabhikruddhā bhakṣayanti sadā munīn / āśrameṣu ca ye santi punyeṣv āyataneṣu ca // 3.100.2 vasiṣṭhasyāśrame viprā bhakṣitās tair durātmabhiḥ / aśītiśatam aṣṭau ca nava cānye tapasvinaḥ // 3.100.3 cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam / phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam // 3.100.4 evaṃ rātrau sma kurvanti viviśuś cārṇavaṃ divā / bharadvājāśrame caiva niyatā brahmacāriṇaḥ // 3.100.5 vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ // 3.100.5.2 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā / niśāyāṃ paridhāvanti mattā bhujabalāśrayāt // 3.100.6 kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn // 3.100.6.2 na cainān anvabudhyanta manujā manujottama / evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu // 3.100.7 prabhāte samadṛśyanta niyatāhārakarśitāḥ / mahītalasthā munayaḥ śarīrair gatajīvitaiḥ // 3.100.8 kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ / ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ // 3.100.9 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca / vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā // 3.100.10 niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam / jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam // 3.100.11 evaṃ prakṣīyamāṇāś ca mānavā manujeśvara / ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt // 3.100.12 ke cid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ / apare maraṇodvignā bhayāt prānān samutsṛjan // 3.100.13 ke cid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ / mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire // 3.100.14 na caitān adhijagmus te samudraṃ samupāśritān / śramaṃ jagmuś ca paramam ājagmuḥ kṣayam eva ca // 3.100.15 jagaty upaśamaṃ yāte naṣṭayajñotsavakriye / ājagmuḥ paramām ārtiṃ tridaśā manujeśvara // 3.100.16 sametya samahendrāś ca bhayān mantraṃ pracakrire / nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam // 3.100.17 tato devāḥ sametās te tadocur madhusūdanam / tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho // 3.100.18 tvayā sṛṣṭam idaṃ sarvaṃ yac ceṅgaṃ yac ca neṅgati // 3.100.18.2 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa / vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā // 3.100.19 ādidaityo mahāvīryo hiraṇyakaśipus tvayā / nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama // 3.100.20 avadhyaḥ sarvabhūtānāṃ baliś cāpi mahāsuraḥ / vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā // 3.100.21 asuraś ca maheṣvāso jambha ity abhiviśrutaḥ / yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ // 3.100.22 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate / asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana // 3.100.23 tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe / rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt // 3.100.24 itaḥ pradānād vartante prajāḥ sarvāś caturvidhāḥ / tā bhāvitā bhāvayanti havyakavyair divaukasaḥ // 3.101.1 lokā hy evaṃ vartayanti anyonyaṃ samupāśritāḥ / tvatprasādān nirudvignās tvayaiva parirakṣitāḥ // 3.101.2 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam / na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ // 3.101.3 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati / tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati // 3.101.4 tvatprasādān mahābāho lokāḥ sarve jagatpate / vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ // 3.101.5 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam / bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ // 3.101.6 kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ / taiś ca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam // 3.101.7 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā / jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam // 3.101.8 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam / utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha // 3.101.9 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te / samudrasya kṣaye buddhir bhavadbhiḥ saṃpradhāryatām // 3.101.10 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe // 3.101.10.2 etac chrutvā vaco devā viṣṇunā samudāhṛtam / parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ // 3.101.11 tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam / upāsyamānam ṛṣibhir devair iva pitāmaham // 3.101.12 te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam / āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan // 3.101.13 nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā / bhraṃśitaś ca suraiśvaryāl lokārthaṃ lokakaṇṭakaḥ // 3.101.14 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ / vacas tavānatikrāman vindhyaḥ śailo na vardhate // 3.101.15 tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ / tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ // 3.101.16 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ / tatas tv ārtāḥ prayācāmas tvāṃ varaṃ varado hy asi // 3.101.17 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ / etad icchāmy ahaṃ śrotuṃ vistareṇa mahāmune // 3.102.1 adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam / udayāstamaye bhānuḥ pradakṣiṇam avartata // 3.102.2 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt / yathā hi merur bhavatā nityaśaḥ parigamyate // 3.102.3 pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara // 3.102.3.2 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata / nāham ātmecchayā śaila karomy enaṃ pradakṣiṇam // 3.102.4 eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat // 3.102.4.2 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ / sūryācandramasor mārgaṃ roddhum icchan paraṃtapa // 3.102.5 tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam / nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra // 3.102.6 athābhijagmur munim āśramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham / agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te // 3.102.7 sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā / śailarājo vṛṇoty eṣa vindhyaḥ krodhavaśānugaḥ // 3.102.8 taṃ nivārayituṃ śakto nānyaḥ kaś cid dvijottama / ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya // 3.102.9 tac chrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt / so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ // 3.102.10 mārgam icchāmy ahaṃ dattaṃ bhavatā parvatottama / dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kena cit // 3.102.11 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya / nivṛtte mayi śailendra tato vardhasva kāmataḥ // 3.102.12 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana / adyāpi dakṣiṇād deśād vāruṇir na nivartate // 3.102.13 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate / agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi // 3.102.14 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ / agastyād varam āsādya tan me nigadataḥ śṛṇu // 3.102.15 tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt / kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha // 3.102.16 evam uktās tatas tena devās taṃ munim abruvan // 3.102.16.2 evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman / tato vadhiṣyāma sahānubandhān; kāleyasaṃjñān suravidviṣas tān // 3.102.17 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt / kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham // 3.102.18 evam uktvā tato 'gacchat samudraṃ saritāṃ patim / ṛṣibhiś ca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ // 3.102.19 manuṣyoragagandharvayakṣakiṃpuruṣās tathā / anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam // 3.102.20 tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam / nṛtyantam iva cormībhir valgantam iva vāyunā // 3.102.21 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca / nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam // 3.102.22 agastyasahitā devāḥ sagandharvamahoragāḥ / ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim // 3.102.23 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ / uvāca sahitān devān ṛṣīṃś caiva samāgatān // 3.103.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam / bhavadbhir yad anuṣṭheyaṃ tac chīghraṃ saṃvidhīyatām // 3.103.2 etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ / samudram apibat kruddhaḥ sarvalokasya paśyataḥ // 3.103.3 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ / vismayaṃ paramaṃ jagmuḥ stutibhiś cāpy apūjayan // 3.103.4 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ / tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat // 3.103.5 saṃpūjyamānas tridaśair mahātmā; gandharvatūryeṣu nadatsu sarvaśaḥ / divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra // 3.103.6 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahṛṣṭāḥ / pragṛhya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ // 3.103.7 te vadhyamānās tridaśair mahātmabhir; mahābalair vegibhir unnadadbhiḥ / na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dhārayituṃ divaukasām // 3.103.8 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ / cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata // 3.103.9 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ / yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ // 3.103.10 te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ / nihatya bahv aśobhanta puṣpitā iva kiṃśukāḥ // 3.103.11 hataśeṣās tataḥ ke cit kāleyā manujottama / vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ // 3.103.12 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam / tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ // 3.103.13 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham / tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ // 3.103.14 pūrayasva mahābāho samudraṃ lokabhāvana / yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja // 3.103.15 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ / jīrṇaṃ tad dhi mayā toyam upāyo 'nyaḥ pracintyatām // 3.103.16 pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ // 3.103.16.2 etac chrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ / vismitāś ca viṣaṇṇāś ca babhūvuḥ sahitāḥ surāḥ // 3.103.17 parasparam anujñāpya praṇamya munipuṃgavam / prajāḥ sarvā mahārāja viprajagmur yathāgatam // 3.103.18 tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham / pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ // 3.103.19 ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam // 3.103.19.2 tān uvāca sametāṃs tu brahmā lokapitāmahaḥ / gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam // 3.104.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ / jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt // 3.104.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune / kathaṃ samudraḥ pūrṇaś ca bhagīrathapariśramāt // 3.104.3 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana / kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam // 3.104.4 evam uktas tu viprendro dharmarājñā mahātmanā / kathayām āsa māhātmyaṃ sagarasya mahātmanaḥ // 3.104.5 ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ / rūpasattvabalopetaḥ sa cāputraḥ pratāpavān // 3.104.6 sa haihayān samutsādya tālajaṅghāṃś ca bhārata / vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata // 3.104.7 tasya bhārye tv abhavatāṃ rūpayauvanadarpite / vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha // 3.104.8 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ / patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ // 3.104.9 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ / āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam // 3.104.10 śaṃkaraṃ bhavam īśānaṃ śūlapāniṃ pinākinam / tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim // 3.104.11 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ / praṇipatya mahābāhuḥ putrārthaṃ samayācata // 3.104.12 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam / yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam // 3.104.13 ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ / ekasyāṃ saṃbhaviṣyanti patnyāṃ tava narottama // 3.104.14 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva / eko vaṃśadharaḥ śūra ekasyāṃ saṃbhaviṣyati // 3.104.15 evam uktvā tu taṃ rudras tatraivāntaradhīyata // 3.104.15.2 sa cāpi sagaro rājā jagāma svaṃ niveśanam / patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā // 3.104.16 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe / vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ // 3.104.17 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata / śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam // 3.104.18 tadālābuṃ samutsraṣṭuṃ manaś cakre sa pārthivaḥ / athāntarikṣāc chuśrāva vācaṃ gambhīranisvanām // 3.104.19 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi / alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām // 3.104.20 sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ / tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva // 3.104.21 mahādevena diṣṭaṃ te putrajanma narādhipa / anena kramayogena mā te buddhir ato 'nyathā // 3.104.22 etac chrutvāntarikṣāc ca sa rājā rājasattama / yathoktaṃ tac cakārātha śraddadhad bharatarṣabha // 3.105.1 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ / rudraprasādād rājarṣeḥ samajāyanta pārthiva // 3.105.2 te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ / bahutvāc cāvajānantaḥ sarvāṃl lokān sahāmarān // 3.105.3 tridaśāṃś cāpy abādhanta tathā gandharvarākṣasān / sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ // 3.105.4 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ / brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ // 3.105.5 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ / gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam // 3.105.6 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān / bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ // 3.105.7 evam uktās tato devā lokāś ca manujeśvara / pitāmaham anujñāpya viprajagmur yathāgatam // 3.105.8 tataḥ kāle bahutithe vyatīte bharatarṣabha / dīkṣitaḥ sagaro rājā hayamedhena vīryavān // 3.105.9 tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ // 3.105.9.2 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam / rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata // 3.105.10 tatas te sāgarās tāta hṛtaṃ matvā hayottamam / āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam // 3.105.11 tenoktā dikṣu sarvāsu sarve mārgata vājinam // 3.105.11.2 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam / amārganta mahārāja sarvaṃ ca pṛthivītalam // 3.105.12 tatas te sāgarāḥ sarve samupetya parasparam / nādhyagacchanta turagam aśvahartāram eva ca // 3.105.13 āgamya pitaraṃ cocus tataḥ prāñjalayo 'grataḥ / sasamudravanadvīpā sanadīnadakandarā // 3.105.14 saparvatavanoddeśā nikhilena mahī nṛpa // 3.105.14.2 asmābhir vicitā rājañ śāsanāt tava pārthiva / na cāśvam adhigacchāmo nāśvahartāram eva ca // 3.105.15 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ / uvāca vacanaṃ sarvāṃs tadā daivavaśān nṛpa // 3.105.16 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam / yajñiyaṃ taṃ vinā hy aśvaṃ nāgantavyaṃ hi putrakāḥ // 3.105.17 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ / bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ // 3.105.18 athāpaśyanta te vīrāḥ pṛthivīm avadāritām / samāsādya bilaṃ tac ca khanantaḥ sagarātmajāḥ // 3.105.19 kuddālair hreṣukaiś caiva samudram akhanaṃs tadā // 3.105.19.2 sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ / agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ // 3.105.20 asuroragarakṣāṃsi sattvāni vividhāni ca / ārtanādam akurvanta vadhyamānāni sāgaraiḥ // 3.105.21 chinnaśīrṣā videhāś ca bhinnajānvasthimastakāḥ / prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ // 3.105.22 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam / vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata // 3.105.23 tataḥ pūrvottare deśe samudrasya mahīpate / vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ // 3.105.24 apaśyanta hayaṃ tatra vicarantaṃ mahītale // 3.105.24.2 kapilaṃ ca mahātmānaṃ tejorāśim anuttamam / tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam // 3.105.25 te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanūruhāḥ / anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ // 3.106.1 saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ // 3.106.1.2 tataḥ kruddho mahārāja kapilo munisattamaḥ / vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam // 3.106.2 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan / dadāha sumahātejā mandabuddhīn sa sāgarān // 3.106.3 tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ / sagarāntikam āgacchat tac ca tasmai nyavedayat // 3.106.4 sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam / muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat // 3.106.5 ātmānam ātmanāśvāsya hayam evānvacintayat // 3.106.5.2 aṃśumantaṃ samāhūya asamajñaḥsutaṃ tadā / pautraṃ bharataśārdūla idaṃ vacanam abravīt // 3.106.6 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām / kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ // 3.106.7 tava cāpi pitā tāta parityakto mayānagha / dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā // 3.106.8 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam / tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana // 3.106.9 asamañjā iti khyātaḥ sagarasya suto hy abhūt / yaṃ śaibyā janayām āsa paurāṇāṃ sa hi dārakān // 3.106.10 khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān // 3.106.10.2 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ / sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ // 3.106.11 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ / asamañjobhayād ghorāt tato nas trātum arhasi // 3.106.12 paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ / muhūrtaṃ vimanā bhūtvā sacivān idam abravīt // 3.106.13 asamañjāḥ purād adya suto me vipravāsyatām / yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām // 3.106.14 evam uktā narendreṇa sacivās te narādhipa / yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ // 3.106.15 etat te sarvam ākhyātaṃ yathā putro mahātmanā / paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ // 3.106.16 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha / tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me // 3.106.17 pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca / alābhena tathāśvasya paritapyāmi putraka // 3.106.18 tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam / hayasyānayanāt pautra narakān māṃ samuddhara // 3.106.19 aṃśumān evam uktas tu sagareṇa mahātmanā / jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī // 3.106.20 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha / apaśyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam // 3.106.21 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam / praṇamya śirasā bhūmau kāryam asmai nyavedayat // 3.106.22 tataḥ prīto mahātejāḥ kalipo 'ṃśumato 'bhavat / uvāca cainaṃ dharmātmā varado 'smīti bhārata // 3.106.23 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt / dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā // 3.106.24 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ / dadāni tava bhadraṃ te yad yat prārthayase 'nagha // 3.106.25 tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam / tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā // 3.106.26 tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ / pautraś ca te tripathagāṃ tridivād ānayiṣyati // 3.106.27 pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram // 3.106.27.2 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava / yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ // 3.106.28 aṃśumān evam uktas tu kapilena mahātmanā / ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ // 3.106.29 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ / mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat // 3.106.30 yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā / taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam // 3.106.31 tac chrutvā sagaro rājā putrajaṃ duḥkham atyajat / aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum // 3.106.32 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ / putratve kalpayām āsa samudraṃ varuṇālayam // 3.106.33 praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ / pautre bhāraṃ samāveśya jagāma tridivaṃ tadā // 3.106.34 aṃśumān api dharmātmā mahīṃ sāgaramekhalām / praśaśāsa mahārāja yathaivāsya pitāmahaḥ // 3.106.35 tasya putraḥ samabhavad dilīpo nāma dharmavit / tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ // 3.106.36 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat / paryatapyata duḥkhena teṣāṃ gatim acintayat // 3.106.37 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ / na cāvatārayām āsa ceṣṭamāno yathābalam // 3.106.38 tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ / bhagīratha iti khyātaḥ satyavāg anasūyakaḥ // 3.106.39 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ / tapaḥsiddhisamāyogāt sa rājā bharatarṣabha // 3.106.40 vanāj jagāma tridivaṃ kālayogena bhārata // 3.106.40.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ / babhūva sarvalokasya manonayananandanaḥ // 3.107.1 sa śuśrāva mahābāhuḥ kapilena mahātmanā / pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca // 3.107.2 sa rājyaṃ sacive nyasya hṛdayena vidūyatā / jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ // 3.107.3 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ / so 'paśyata naraśreṣṭha himavantaṃ nagottamam // 3.107.4 śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam / pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ // 3.107.5 nadīkuñjanitambaiś ca sodakair upaśobhitam / guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam // 3.107.6 śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ / bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ // 3.107.7 mayūraiḥ śatapatraiś ca kokilair jīvajīvakaiḥ / cakorair asitāpāṅgais tathā putrapriyair api // 3.107.8 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam / sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam // 3.107.9 kiṃnarair apsarobhiś ca niṣevitaśilātalam / diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam // 3.107.10 vidyādharānucaritaṃ nānāratnasamākulam / viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam // 3.107.11 kva cit kanakasaṃkāśaṃ kva cid rajatasaṃnibham / kva cid añjanapuñjābhaṃ himavantam upāgamat // 3.107.12 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ / phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān // 3.107.13 saṃvatsarasahasre tu gate divye mahānadī / darśayām āsa taṃ gaṅgā tadā mūrtimatī svayam // 3.107.14 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te / tad bravīhi naraśreṣṭha kariṣyāmi vacas tava // 3.107.15 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā / pitāmahā me varade kapilena mahānadi // 3.107.16 anveṣamāṇās turagaṃ nītā vaivasvatakṣayam // 3.107.16.2 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām / kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ // 3.107.17 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate / yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi // 3.107.18 svargaṃ naya mahābhāge matpitṝn sagarātmajān / teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi // 3.107.19 etac chrutvā vaco rājño gaṅgā lokanamaskṛtā / bhagīratham idaṃ vākyaṃ suprītā samabhāṣata // 3.107.20 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ / vegaṃ tu mama durdhāryaṃ patantyā gaganāc cyutam // 3.107.21 na śaktas triṣu lokeṣu kaś cid dhārayituṃ nṛpa / anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt // 3.107.22 taṃ toṣaya mahābāho tapasā varadaṃ haram / sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati // 3.107.23 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā // 3.107.23.2 etac chrutvā vaco rājan mahārājo bhagīrathaḥ / kailāsaṃ parvataṃ gatvā toṣayām āsa śaṃkaram // 3.107.24 tatas tena samāgamya kālayogena kena cit / agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa // 3.107.25 svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ // 3.107.25.2 bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām / evam astv iti rājānaṃ bhagavān pratyabhāṣata // 3.108.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām / divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama // 3.108.2 evam uktvā mahābāho himavantam upāgamat / saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ // 3.108.3 tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha / prayācasva mahābāho śailarājasutāṃ nadīm // 3.108.4 patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt // 3.108.4.2 etac chrutvā vaco rājā śarveṇa samudāhṛtam / prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat // 3.108.5 tataḥ puṇyajalā ramyā rājñā samanucintitā / īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā // 3.108.6 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ / gandharvoragarakṣāṃsi samājagmur didṛkṣayā // 3.108.7 tataḥ papāta gaganād gaṅgā himavataḥ sutā / samudbhrāntamahāvartā mīnagrāhasamākulā // 3.108.8 tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām / lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva // 3.108.9 sā babhūva visarpantī tridhā rājan samudragā / phenapuñjākulajalā haṃsānām iva paṅktayaḥ // 3.108.10 kva cid ābhogakuṭilā praskhalantī kva cit kva cit / svaphenapaṭasaṃvītā matteva pramadāvrajat // 3.108.11 kva cit sā toyaninadair nadantī nādam uttamam // 3.108.11.2 evaṃ prakārān subahūn kurvantī gaganāc cyutā / pṛthivītalam āsādya bhagīratham athābravīt // 3.108.12 darśayasva mahārāja mārgaṃ kena vrajāmy aham / tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate // 3.108.13 etac chrutvā vaco rājā prātiṣṭhata bhagīrathaḥ / yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām // 3.108.14 pāvanārthaṃ naraśreṣṭha puṇyena salilena ha // 3.108.14.2 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ / kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha // 3.108.15 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ / pūrayām āsa vegena samudraṃ varuṇālayam // 3.108.16 duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat / pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ // 3.108.17 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā / pūraṇārthaṃ samudrasya pṛthivīm avatāritā // 3.108.18 samudraś ca yathā pītaḥ kāraṇārthe mahātmanā / vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho // 3.108.19 agastyena mahārāja yan māṃ tvaṃ paripṛcchasi // 3.108.19.2 tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha / nandām aparanandāṃ ca nadyau pāpabhayāpahe // 3.109.1 sa parvataṃ samāsādya hemakūṭam anāmayam / acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ // 3.109.2 vāco yatrābhavan meghā upalāś ca sahasraśaḥ / nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ // 3.109.3 vāyur nityaṃ vavau yatra nityaṃ devaś ca varṣati / sāyaṃ prātaś ca bhagavān dṛśyate havyavāhanaḥ // 3.109.4 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ / lomaśaṃ punar eva sma paryapṛcchat tad adbhutam // 3.109.5 yathāśrutam idaṃ pūrvam asmābhir arikarśana / tad ekāgramanā rājan nibodha gadato mama // 3.109.6 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ / anekaśatavarṣāyus tapasvī kopano bhṛśam // 3.109.7 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha / ya iha vyāharet kaś cid upalān utsṛjes tadā // 3.109.8 vātaṃ cāhūya mā śabdam ity uvāca sa tāpasaḥ / vyāharaṃś caiva puruṣo meghena vinivāryate // 3.109.9 evam etāni karmāṇi rājaṃs tena maharṣiṇā / kṛtāni kāni cit kopāt pratiṣiddhāni kāni cit // 3.109.10 nandām abhigatān devān purā rājann iti śrutiḥ / anvapadyanta sahasā puruṣā devadarśinaḥ // 3.109.11 te darśanam anicchanto devāḥ śakrapurogamāḥ / durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam // 3.109.12 tadā prabhṛti kaunteya narā girim imaṃ sadā / nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum // 3.109.13 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ / āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava // 3.109.14 iha devāḥ sadā sarve yajñān ājahrur uttamān / teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata // 3.109.15 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam / yūpaprakārā bahavo vṛkṣāś ceme viśāṃ pate // 3.109.16 devāś ca ṛṣayaś caiva vasanty adyāpi bhārata / teṣāṃ sāyaṃ tathā prātar dṛśyate havyavāhanaḥ // 3.109.17 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate / kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ // 3.109.18 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi / viśvāmitreṇa yatrograṃ tapas taptam anuttamam // 3.109.19 tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ / jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm // 3.109.20 eṣā devanadī puṇyā kauśikī bharatarṣabha / viśvāmitrāśramo ramya eṣa cātra prakāśate // 3.110.1 āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ / ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ // 3.110.2 tapaso yaḥ prabhāvena varṣayām āsa vāsavam / anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā // 3.110.3 mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ / viṣaye lomapādasya yaś cakārādbhutaṃ mahat // 3.110.4 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ / lomapādo duhitaraṃ sāvitrīṃ savitā yathā // 3.110.5 ṛśyaśṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātmajaḥ / viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ // 3.110.6 kimarthaṃ ca bhayāc chakras tasya bālasya dhīmataḥ / anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā // 3.110.7 kathaṃrūpā ca śāntābhūd rājaputrī yatavratā / lobhayām āsa yā ceto mṛgabhūtasya tasya vai // 3.110.8 lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ / kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ // 3.110.9 etan me bhagavan sarvaṃ vistareṇa yathātatham / vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam // 3.110.10 vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ / amoghavīryasya sataḥ prajāpatisamadyuteḥ // 3.110.11 śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān / mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ // 3.110.12 mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ / dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ // 3.110.13 tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm / apsūpaspṛśato rājan mṛgī tac cāpibat tadā // 3.110.14 saha toyena tṛṣitā sā garbhiṇy abhavan nṛpa / amoghatvād vidheś caiva bhāvitvād daivanirmitāt // 3.110.15 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ / ṛśyaśṛṅgas taponityo vana eva vyavardhata // 3.110.16 tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ / tenarśyaśṛṅga ity evaṃ tadā sa prathito 'bhavat // 3.110.17 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ / tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa // 3.110.18 etasminn eva kāle tu sakhā daśarathasya vai / lomapāda iti khyāto aṅgānām īśvaro 'bhavat // 3.110.19 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ / sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ // 3.110.20 purohitāpacārāc ca tasya rājño yadṛcchayā / na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ // 3.110.21 sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ / pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ // 3.110.22 kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām / tam ūcuś coditās tena svamatāni manīṣiṇaḥ // 3.110.23 tatra tv eko munivaras taṃ rājānam uvāca ha / kupitās tava rājendra brāhmaṇā niskṛtiṃ cara // 3.110.24 ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva / vāneyam anabhijñaṃ ca nārīṇām ārjave ratam // 3.110.25 sa ced avatared rājan viṣayaṃ te mahātapāḥ / sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ // 3.110.26 etac chrutvā vaco rājan kṛtvā niskṛtim ātmanaḥ / sa gatvā punar āgacchat prasanneṣu dvijātiṣu // 3.110.27 rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ // 3.110.27.2 tato 'ṅgapatir āhūya sacivān mantrakovidān / ṛśyaśṛṅgāgame yatnam akaron mantraniścaye // 3.110.28 so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ / śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ // 3.110.29 tata ānāyayām āsa vāramukhyā mahīpatiḥ / veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ // 3.110.30 ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ / lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ // 3.110.31 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ / aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ // 3.110.32 tatra tv ekā jaradyoṣā rājānam idam abravīt / prayatiṣye mahārāja tam ānetuṃ tapodhanam // 3.110.33 abhipretāṃs tu me kāmān samanujñātum arhasi / tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam // 3.110.34 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ / dhanaṃ ca pradadau bhūri ratnāni vividhāni ca // 3.110.35 tato rūpeṇa saṃpannā vayasā ca mahīpate / striya ādāya kāś cit sā jagāma vanam añjasā // 3.110.36 sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye / saṃdeśāc caiva nṛpateḥ svabuddhyā caiva bhārata // 3.111.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam / nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ // 3.111.2 atīva ramaṇīyaṃ tad atīva ca manoharam / cakre nāvyāśramaṃ ramyam adbhutopamadarśanam // 3.111.3 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt / cārayām āsa puruṣair vihāraṃ tasya vai muneḥ // 3.111.4 tato duhitaraṃ veśyā samādhāyetikṛtyatām / dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām // 3.111.5 sā tatra gatvā kuśalā taponityasya saṃnidhau / āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam // 3.111.6 kaccin mune kuśalaṃ tāpasānāṃ; kaccic ca vo mūlaphalaṃ prabhūtam / kaccid bhavān ramate cāśrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi // 3.111.7 kaccit tapo vardhate tāpasānāṃ; pitā ca te kaccid ahīnatejāḥ / kaccit tvayā prīyate caiva vipra; kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga // 3.111.8 ṛddho bhavāñ jyotir iva prakāśate; manye cāhaṃ tvām abhivādanīyam / pādyaṃ vai te saṃpradāsyāmi kāmād; yathādharmaṃ phalamūlāni caiva // 3.111.9 kauśyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇājinenāvṛtāyāṃ sukhāyām / kva cāśramas tava kiṃ nāma cedaṃ; vrataṃ brahmaṃś carasi hi devavat tvam // 3.111.10 mamāśramaḥ kāśyapaputra ramyas; triyojanaṃ śailam imaṃ pareṇa / tatra svadharmo 'nabhivādanaṃ no; na codakaṃ pādyam upaspṛśāmaḥ // 3.111.11 phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva / parūṣakānīṅgudadhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva // 3.111.12 sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai / tāny ṛśyaśṛṅgasya mahārasāni; bhṛśaṃ surūpāṇi ruciṃ dadur hi // 3.111.13 dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti / pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva // 3.111.14 sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva / gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakṛd ṛśyaśṛṅgam // 3.111.15 sarjān aśokāṃs tilakāṃś ca vṛkṣān; prapuṣpitān avanāmyāvabhajya / vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣeḥ // 3.111.16 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya / avekṣamāṇā śanakair jagāma; kṛtvāgnihotrasya tadāpadeśam // 3.111.17 tasyāṃ gatāyāṃ madanena matto; vicetanaś cābhavad ṛśyaśṛṅgaḥ / tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva // 3.111.18 tato muhūrtād dharipiṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt / svādhyāyavān vṛttasamādhiyukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt // 3.111.19 so 'paśyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam / viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam // 3.111.20 na kalpyante samidhaḥ kiṃ nu tāta; kaccid dhutaṃ cāgnihotraṃ tvayādya / sunirṇiktaṃ sruksruvaṃ homadhenuḥ; kaccit savatsā ca kṛtā tvayādya // 3.111.21 na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vicetanaś ca / dīno 'timātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt // 3.111.22 ihāgato jaṭilo brahmacārī; na vai hrasvo nātidīrgho manasvī / suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ // 3.112.1 samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇākṣataraś cakoraiḥ / nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajjugrathitāḥ sudīrghāḥ // 3.112.2 ādhārarūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe / dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca // 3.112.3 vilagnamadhyaś ca sa nābhideśe; kaṭiś ca tasyātikṛtapramāṇā / tathāsya cīrāntaritā prabhāti; hiraṇmayī mekhalā me yatheyam // 3.112.4 anyac ca tasyādbhutadarśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti / pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam // 3.112.5 viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ / cīrāṇi tasyādbhutadarśanāni; nemāni tadvan mama rūpavanti // 3.112.6 vaktraṃ ca tasyādbhutadarśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ / puṃskokilasyeva ca tasya vāṇī; tāṃ śṛṇvato me vyathito 'ntarātmā // 3.112.7 yathā vanaṃ mādhavamāsi madhye; samīritaṃ śvasanenābhivāti / tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta // 3.112.8 susaṃyatāś cāpi jaṭā vibhaktā; dvaidhīkṛtā bhānti samā lalāṭe / karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ // 3.112.9 tathā phalaṃ vṛttam atho vicitraṃ; samāhanat pāṇinā dakṣiṇena / tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ // 3.112.10 tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ / taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā // 3.112.11 sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram / vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam // 3.112.12 na cāpi pādyaṃ bahu manyate 'sau; phalāni cemāni mayāhṛtāni / evaṃvrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me // 3.112.13 mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām / na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām // 3.112.14 toyāni caivātirasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ / pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt // 3.112.15 imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ / yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamānaḥ // 3.112.16 gatena tenāsmi kṛto vicetā; gātraṃ ca me saṃparitapyatīva / icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam // 3.112.17 gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya / icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā // 3.112.18 rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhutadarśanena / atulyarūpāṇy atighoravanti; vighnaṃ sadā tapasaś cintayanti // 3.113.1 surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ / sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu // 3.113.2 na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit / kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa // 3.113.3 asajjanenācaritāni putra; pāpāny apeyāni madhūni tāni / mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvalagandhavanti // 3.113.4 rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva / nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte ''śramāya // 3.113.5 yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā śrāmaṇena / tadā punar lobhayituṃ jagāma; sā veśayoṣā munim ṛśyaśṛṅgam // 3.113.6 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ; saṃbhrāntarūpo 'bhyapatat tadānīm / provāca caināṃ bhavato ''śramāya; gacchāva yāvan na pitā mamaiti // 3.113.7 tato rājan kāśyapasyaikaputraṃ; praveśya yogena vimucya nāvam / pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam // 3.113.8 saṃsthāpya tām āśramadarśane tu; saṃtāritāṃ nāvam atīva śubhrām / tīrād upādāya tathaiva cakre; rājāśramaṃ nāma vanaṃ vicitram // 3.113.9 antaḥpure taṃ tu niveśya rājā; vibhāṇḍakasyātmajam ekaputram / dadarśa devaṃ sahasā pravṛṣṭam; āpūryamāṇaṃ ca jagaj jalena // 3.113.10 sa lomapādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛśyaśṛṅgāya śāntām / krodhapratīkārakaraṃ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṃ ca // 3.113.11 vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṃś ca vīrān / samādiśat putragṛddhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā vaḥ // 3.113.12 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṃ ca / kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ // 3.113.13 athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṃ mūlaphalāni gṛhya / anveṣamāṇaś ca na tatra putraṃ; dadarśa cukrodha tato bhṛśaṃ saḥ // 3.113.14 tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nṛpater vidhānam / jagāma campāṃ pradidhakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya // 3.113.15 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samṛddhān / gopaiś ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāsa tatra // 3.113.16 saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ / ūcus tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya // 3.113.17 deśe tu deśe tu sa pūjyamānas; tāṃś caiva śṛṇvan madhurān pralāpān / praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham // 3.113.18 saṃpūjitas tena nararṣabheṇa; dadarśa putraṃ divi devaṃ yathendram / śāntāṃ snuṣāṃ caiva dadarśa tatra; saudāminīm uccarantīṃ yathaiva // 3.113.19 grāmāṃś ca ghoṣāṃś ca sutaṃ ca dṛṣṭvā; śāntāṃ ca śānto 'sya paraḥ sa kopaḥ / cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra // 3.113.20 sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam / jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā // 3.113.21 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo; yayau ca yatrāsya pitā babhūva / śāntā cainaṃ paryacarad yathāvat; khe rohiṇī somam ivānukūlā // 3.113.22 arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam / nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva // 3.113.23 nāḍāyanī cendrasenā yathaiva; vaśyā nityaṃ mudgalasyājamīḍha / tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra // 3.113.24 tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṃ śobhayan puṇyakīrteḥ / atra snātaḥ kṛtakṛtyo viśuddhas; tīrthāny anyāny anusaṃyāhi rājan // 3.113.25 tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya / ānupūrvyeṇa sarvāṇi jagāmāyatanāny uta // 3.114.1 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa / nadīśatānāṃ pañcānāṃ madhye cakre samāplavam // 3.114.2 tataḥ samudratīreṇa jagāma vasudhādhipaḥ / bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata // 3.114.3 ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī / yatrāyajata dharmo 'pi devāñ śaraṇam etya vai // 3.114.4 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam / uttaraṃ tīram etad dhi satataṃ dvijasevitam // 3.114.5 samena devayānena pathā svargam upeyuṣaḥ / atra vai ṛṣayo 'nye 'pi purā kratubhir ījire // 3.114.6 atraiva rudro rājendra paśum ādattavān makhe / rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt // 3.114.7 hṛte paśau tadā devās tam ūcur bharatarṣabha / mā parasvam abhidrogdhā mā dharmān sakalānn aśīḥ // 3.114.8 tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan / iṣṭyā cainaṃ tarpayitvā mānayāṃ cakrire tadā // 3.114.9 tataḥ sa paśum utsṛjya devayānena jagmivān / atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira // 3.114.10 ayātayāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam / devāḥ saṃkalpayām āsur bhayād rudrasya śāśvatam // 3.114.11 imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ / devayānas tasya panthāś cakṣuś caiva prakāśate // 3.114.12 tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā / avatīrya mahābhāgā tarpayāṃ cakrire pitṝn // 3.114.13 upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana / mānuṣād asmi viṣayād apetaḥ paśya lomaśa // 3.114.14 sarvāṃl lokān prapaśyāmi prasādāt tava suvrata / vaikhānasānāṃ japatām eṣa śabdo mahātmanām // 3.114.15 triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira / yatra dhvaniṃ śṛṇoṣy enaṃ tūṣṇīm āssva viśāṃ pate // 3.114.16 etat svayaṃbhuvo rājan vanaṃ ramyaṃ prakāśate / yatrāyajata kaunteya viśvakarmā pratāpavān // 3.114.17 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane / saparvatavanoddeśā dakṣiṇā vai svayaṃbhuvā // 3.114.18 avāsīdac ca kaunteya dattamātrā mahī tadā / uvāca cāpi kupitā lokeśvaram idaṃ prabhum // 3.114.19 na māṃ martyāya bhagavan kasmai cid dātum arhasi / pradānaṃ mogham etat te yāsyāmy eṣā rasātalam // 3.114.20 viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ / prasādayāṃ babhūvātha tato bhūmiṃ viśāṃ pate // 3.114.21 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava / punar unmajjya salilād vedīrūpā sthitā babhau // 3.114.22 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā / āruhyātra mahārāja vīryavān vai bhaviṣyasi // 3.114.23 ahaṃ ca te svastyayanaṃ prayokṣye; yathā tvam enām adhirokṣyase 'dya / spṛṣṭā hi martyena tataḥ samudram; eṣā vedī praviśaty ājamīḍha // 3.114.24 agnir mitro yonir āpo 'tha devyo; viṣṇo retas tvam amṛtasya nābhiḥ / evaṃ bruvan pāṇḍava satyavākyaṃ; vedīm imāṃ tvaṃ tarasādhiroha // 3.114.25 tataḥ kṛtasvastyayano mahātmā; yudhiṣṭhiraḥ sāgaragām agacchat / kṛtvā ca tacchāsanam asya sarvaṃ; mahendram āsādya niśām uvāsa // 3.114.26 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ / tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha // 3.115.1 lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān / bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān // 3.115.2 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ / rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam // 3.115.3 kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati / tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam // 3.115.4 āyān evāsi vidito rāmasya viditātmanaḥ / prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati // 3.115.5 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ / asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī // 3.115.6 bhavān anugato vīraṃ jāmadagnyaṃ mahābalam / pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ // 3.115.7 sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ / āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā // 3.115.8 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ / gādhīti viśruto loke vanavāsaṃ jagāma saḥ // 3.115.9 vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā / ṛcīko bhārgavas tāṃ ca varayām āsa bhārata // 3.115.10 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam / ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam // 3.115.11 ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām / sahasraṃ vājināṃ śulkam iti viddhi dvijottama // 3.115.12 na cāpi bhagavān vācyo dīyatām iti bhārgava / deyā me duhitā ceyaṃ tvadvidhāya mahātmane // 3.115.13 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām / dāsyāmy aśvasahasraṃ te mama bhāryā sutāstu te // 3.115.14 sa tatheti pratijñāya rājan varuṇam abravīt / ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām // 3.115.15 sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām // 3.115.15.2 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā / tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ // 3.115.16 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā / tato gādhiḥ sutāṃ tasmai janyāś cāsan surās tadā // 3.115.17 labdhvā hayasahasraṃ tu tāṃś ca dṛṣṭvā divaukasaḥ // 3.115.17.2 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ / yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā // 3.115.18 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ / ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca // 3.115.19 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam / arcitvā paryupāsīnau prāñjalī tasthatus tadā // 3.115.20 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt / varaṃ vṛṇīṣva subhage dātā hy asmi tavepsitam // 3.115.21 sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt / ātmanaś caiva mātuś ca prasādaṃ ca cakāra saḥ // 3.115.22 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai / āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram // 3.115.23 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam / kadā cid bhṛgur āgacchat taṃ ca veda viparyayam // 3.115.24 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām / brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati // 3.115.25 kṣatriyo brāhmaṇācāro mātus tava suto mahān / bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ // 3.115.26 tataḥ prasādayām āsa śvaśuraṃ sā punaḥ punaḥ / na me putro bhaved īdṛk kāmaṃ pautro bhaved iti // 3.115.27 evam astv iti sā tena pāṇḍava pratinanditā / jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate // 3.115.28 tejasā varcasā caiva yuktaṃ bhārgavanandanam // 3.115.28.2 sa vardhamānas tejasvī vedasyādhyayanena vai / bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata // 3.115.29 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha / caturvidhāni cāstrāṇi bhāskaropamavarcasam // 3.115.30 sa vedādhyayane yukto jamadagnir mahātapāḥ / tapas tepe tato devān niyamād vaśam ānayat // 3.116.1 sa prasenajitaṃ rājann adhigamya narādhipam / reṇukāṃ varayām āsa sa ca tasmai dadau nṛpaḥ // 3.116.2 reṇukāṃ tv atha saṃprāpya bhāryāṃ bhārgavanandanaḥ / āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā // 3.116.3 tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ / sarveṣām ajaghanyas tu rāma āsīj jaghanyajaḥ // 3.116.4 phalāhāreṣu sarveṣu gateṣv atha suteṣu vai / reṇukā snātum agamat kadā cin niyatavratā // 3.116.5 sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam / dadarśa reṇukā rājann āgacchantī yadṛcchayā // 3.116.6 krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam / ṛddhimantaṃ tatas tasya spṛhayām āsa reṇukā // 3.116.7 vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā / praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata // 3.116.8 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām / dhikśabdena mahātejā garhayām āsa vīryavān // 3.116.9 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ / ājagāma suṣeṇaś ca vasur viśvāvasus tathā // 3.116.10 tān ānupūrvyād bhagavān vadhe mātur acodayat / na ca te jātasaṃmohāḥ kiṃ cid ūcur vicetasaḥ // 3.116.11 tataḥ śaśāpa tān kopāt te śaptāś cetanāṃ jahuḥ / mṛgapakṣisadharmāṇaḥ kṣipram āsañ jaḍopamāḥ // 3.116.12 tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā / tam uvāca mahāmanyur jamadagnir mahātapāḥ // 3.116.13 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ / tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat // 3.116.14 tatas tasya mahārāja jamadagner mahātmanaḥ / kopo agacchat sahasā prasannaś cābravīd idam // 3.116.15 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram / vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā // 3.116.16 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai / pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā // 3.116.17 apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata / dadau ca sarvān kāmāṃs tāñ jamadagnir mahātapāḥ // 3.116.18 kadā cit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho / athānūpapatir vīraḥ kārtavīryo 'bhyavartata // 3.116.19 tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat / sa yuddhamadasaṃmatto nābhyanandat tathārcanam // 3.116.20 pramathya cāśramāt tasmād dhomadhenvās tadā balāt / jahāra vatsaṃ krośantyā babhañja ca mahādrumān // 3.116.21 āgatāya ca rāmāya tadācaṣṭa pitā svayam / gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat // 3.116.22 sa manyuvaśam āpannaḥ kārtavīryam upādravat / tasyātha yudhi vikramya bhārgavaḥ paravīrahā // 3.116.23 ciccheda niśitair bhallair bāhūn parighasaṃnibhān / sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ // 3.116.24 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ / āśramasthaṃ vinā rāmaṃ jamadagnim upādravan // 3.116.25 te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam / asakṛd rāma rāmeti vikrośantam anāthavat // 3.116.26 kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira / ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ // 3.116.27 apakrānteṣu caiteṣu jamadagnau tathāgate / samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ // 3.116.28 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam / anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ // 3.116.29 mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ / kārtavīryasya dāyādair vane mṛga iveṣubhiḥ // 3.117.1 dharmajñasya kathaṃ tāta vartamānasya satpathe / mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasaḥ // 3.117.2 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ / ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ // 3.117.3 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca / ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ // 3.117.4 vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa / pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ // 3.117.5 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ / pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata // 3.117.6 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān / jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ // 3.117.7 teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha / tāṃś ca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ // 3.117.8 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / samantapañcake pañca cakāra rudhirahradān // 3.117.9 sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ / sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat // 3.117.10 tato yajñena mahatā jāmadagnyaḥ pratāpavān / tarpayām āsa devendram ṛtvigbhyaś ca mahīṃ dadau // 3.117.11 vedīṃ cāpy adadad dhaimīṃ kaśyapāya mahātmane / daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate // 3.117.12 tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā / vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ // 3.117.13 sa pradāya mahīṃ tasmai kaśyapāya mahātmane / asmin mahendre śailendre vasaty amitavikramaḥ // 3.117.14 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ / pṛthivī cāpi vijitā rāmeṇāmitatejasā // 3.117.15 tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ / darśayām āsa tān viprān dharmarājaṃ ca sānujam // 3.117.16 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ / dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ // 3.117.17 arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ / mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ // 3.117.18 gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā / sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya // 3.118.1 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthivaputrapautraḥ / samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputraḥ // 3.118.2 tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca / dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat // 3.118.3 tato vipāpmā draviḍeṣu rājan; samudram āsādya ca lokapuṇyam / agastyatīrthaṃ ca pavitrapuṇyaṃ; nārītīrthāny atha vīro dadarśa // 3.118.4 tatrārjunasyāgryadhanurdharasya; niśamya tat karma parair asahyam / saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe // 3.118.5 sa teṣu tīrtheṣv abhiṣiktagātraḥ; kṛṣṇāsahāyaḥ sahito 'nujaiś ca / saṃpūjayan vikramam arjunasya; reme mahīpālapatiḥ pṛthivyām // 3.118.6 tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya / hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam // 3.118.7 sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan / krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa // 3.118.8 tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda / taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ // 3.118.9 sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhuḥ / ṛcīkaputrasya tapasvisaṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām // 3.118.10 tato vasūnāṃ vasudhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca / vaivasvatādityadhaneśvarāṇām; indrasya viṣṇoḥ savitur vibhoś ca // 3.118.11 bhagasya candrasya divākarasya; pater apāṃ sādhyagaṇasya caiva / dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva // 3.118.12 sarasvatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye / puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi // 3.118.13 teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni / tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma // 3.118.14 sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ / dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ samupājagāma // 3.118.15 tatrābhiṣiktaḥ pṛthulohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca / saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena // 3.118.16 sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam / samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ // 3.118.17 tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca / tau sarvavṛṣṇipravarau sasainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham // 3.118.18 te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdhagātrān / anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam // 3.118.19 tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram / anyāṃś ca vṛṣṇīn upagamya pūjāṃ; cakre yathādharmam adīnasattvaḥ // 3.118.20 te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva / yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram // 3.118.21 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ / astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmararājaputram // 3.118.22 śrutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva / netrodbhavaṃ saṃmumucur daśārhā; duḥkhārtijaṃ vāri mahānubhāvāḥ // 3.118.23 prabhāsatīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā / kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana // 3.119.1 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ / vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam // 3.119.2 prabhāsatīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ / vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire // 3.119.3 tato gokṣīrakundendumṛṇālarajataprabhaḥ / vanamālī halī rāmo babhāṣe puṣkarekṣaṇam // 3.119.4 na kṛṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya / yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsāḥ // 3.119.5 duryodhanaś cāpi mahīṃ praśāsti; na cāsya bhūmir vivaraṃ dadāti / dharmād adharmaś carito garīyān; itīva manyeta naro 'lpabuddhiḥ // 3.119.6 duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye / kiṃ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṃjanitā narāṇām // 3.119.7 ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā / caled dhi rājyāc ca sukhāc ca pārtho; dharmād apetaś ca kathaṃ vivardhet // 3.119.8 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro; droṇaś ca rājā ca kulasya vṛddhaḥ / pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharatapradhānān // 3.119.9 kiṃ nāma vakṣyaty avanipradhānaḥ; pitṝn samāgamya paratra pāpaḥ / putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt // 3.119.10 nāsau dhiyā saṃpratipaśyati sma; kiṃ nāma kṛtvāham acakṣur evam / jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt // 3.119.11 nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān / vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛśaṃsaṃ bata paśyati sma // 3.119.12 vyūḍhottarāṃsān pṛthulohitākṣān; nemān sma pṛcchan sa śṛṇoti nūnam / prasthāpayad yat sa vanaṃ hy aśaṅko; yudhiṣṭhiraṃ sānujam āttaśastram // 3.119.13 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nirāyudho dīrghabhujo nihanyāt / śrutvaiva śabdaṃ hi vṛkodarasya; muñcanti sainyāni śakṛt samūtram // 3.119.14 sa kṣutpipāsādhvakṛśas tarasvī; sametya nānāyudhabāṇapāṇiḥ / vane smaran vāsam imaṃ sughoraṃ; śeṣaṃ na kuryād iti niścitaṃ me // 3.119.15 na hy asya vīryeṇa balena kaś cit; samaḥ pṛthivyāṃ bhavitā nareṣu / śītoṣṇavātātapakarśitāṅgo; na śeṣam ājāv asuhṛtsu kuryāt // 3.119.16 prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu / svastyāgamad yo 'tirathas tarasvī; so 'yaṃ vane kliśyati cīravāsāḥ // 3.119.17 yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahīpān / taṃ paśyatemaṃ sahadevam adya; tapasvinaṃ tāpasaveṣarūpam // 3.119.18 yaḥ pārthivān ekarathena vīro; diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ / so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ // 3.119.19 satre samṛddhe 'ti rathasya rājño; vedītalād utpatitā sutā yā / seyaṃ vane vāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā // 3.119.20 trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca / eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vane caranty alpasukhāḥ sukhārhāḥ // 3.119.21 jite hi dharmasya sute sabhārye; sabhrātṛke sānucare niraste / duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ saśailā // 3.119.22 na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve / samācarāmo hy anatītakālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit // 3.120.1 ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante / teṣāṃ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ // 3.120.2 yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke / te nāthavantaḥ puruṣapravīrā; nānāthavat kṛcchram avāpnuvanti // 3.120.3 kasmād ayaṃ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau / vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān // 3.120.4 niryātu sādhv adya daśārhasenā; prabhūtanānāyudhacitravarmā / yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ // 3.120.5 tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu śārṅgadhanvā / sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendraḥ // 3.120.6 bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātmasamaś ca pārthaḥ / yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam // 3.120.7 tasyāstravarṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya / kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma // 3.120.8 khaḍgena cāhaṃ niśitena saṃkhye; kāyāc chiras tasya balāt pramathya / tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃś ca sarvān // 3.120.9 āttāyudhaṃ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ / nighnantam ekaṃ kuruyodhamukhyān; kāle mahākakṣam ivāntakāgniḥ // 3.120.10 pradyumnamuktān niśitān na śaktāḥ; soḍhuṃ kṛpadroṇavikarṇakarṇāḥ / jānāmi vīryaṃ ca tavātmajasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ // 3.120.11 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ; duḥśāsanaṃ śāstu balāt pramathya / na vidyate jāmbavatīsutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya // 3.120.12 etena bālena hi śambarasya; daityasya sainyaṃ sahasā praṇunnam / vṛttorur atyāyatapīnabāhur; etena saṃkhye nihato 'śvacakraḥ // 3.120.13 ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta // 3.120.13.2 yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta / tathā praviśyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta // 3.120.14 droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam / sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ // 3.120.15 kiṃ nāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaivateṣu / āttāyudhasyottamabāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe // 3.120.16 tato 'niruddho 'py asicarmapāṇir; mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ / hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuśair vedim ivādhvareṣu // 3.120.17 gadolmukau bāhukabhānunīthāḥ; śūraś ca saṃkhye niśaṭhaḥ kumāraḥ / raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṃ viprathayantu karma // 3.120.18 savṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaśūrasenā / hatvā raṇe tān dhṛtarāṣṭraputrāṃl; loke yaśaḥ sphītam upākarotu // 3.120.19 tato 'bhimanyuḥ pṛthivīṃ praśāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ / yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena // 3.120.20 asmatpramuktair viśikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ / nirdhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaśaśyam // 3.120.21 asaṃśayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva / svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit // 3.120.22 na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam / bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam // 3.120.23 ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraś caiva dhanaṃjayaś ca / kasmān na kṛtsnāṃ pṛthivīṃ praśāsen; mādrīsutābhyāṃ ca puraskṛto 'yam // 3.120.24 yadā tu pāñcālapatir mahātmā; sakekayaś cedipatir vayaṃ ca / yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam // 3.120.25 naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣyatamaṃ na rājyam / kṛṣṇas tu māṃ veda yathāvad ekaḥ; kṛṣṇaṃ ca vedāham atho yathāvat // 3.120.26 yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya / tadā raṇe tvaṃ ca śinipravīra; suyodhanaṃ jeṣyasi keśavaś ca // 3.120.27 pratiprayāntv adya daśārhavīrā; dṛḍho 'smi nāthair naralokanāthaiḥ / dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān // 3.120.28 te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya śiśūṃś ca sarvān / yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra // 3.120.29 visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopacitāṃ sutīrthām / sutena somena vimiśritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa // 3.120.30 nṛgeṇa yajamānena someneha puraṃdaraḥ / tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt // 3.121.1 iha devaiḥ sahendrair hi prajāpatibhir eva ca / iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ // 3.121.2 āmūrtarayasaś ceha rājā vajradharaṃ prabhum / tarpayām āsa somena hayamedheṣu saptasu // 3.121.3 tasya saptasu yajñeṣu sarvam āsīd dhiraṇmayam / vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe // 3.121.4 teṣv eva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ / saptaikaikasya yūpasya caṣālāś copari sthitāḥ // 3.121.5 tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān / svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira // 3.121.6 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ / amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // 3.121.7 sikatā vā yathā loke yathā vā divi tārakāḥ / yathā vā varṣato dhārā asaṃkhyeyāś ca kena cit // 3.121.8 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ / sadasyebhyo mahārāja teṣu yajñeṣu saptasu // 3.121.9 bhavet saṃkhyeyam etad vai yad etat parikīrtitam / na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ // 3.121.10 hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā / brāhmaṇāṃs tarpayām āsa nānādigbhyaḥ samāgatān // 3.121.11 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ / gayasya yajamānasya tatra tatra viśāṃ pate // 3.121.12 sa lokān prāptavān aindrān karmaṇā tena bhārata / salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet // 3.121.13 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha / upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi // 3.121.14 sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha / vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm // 3.121.15 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ // 3.121.15.2 tato 'sya sarvāṇy ācakhyau lomaśo bhagavān ṛṣiḥ / tīrthāni ramaṇīyāni tatra tatra viśāṃ pate // 3.121.16 yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha / dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ // 3.121.17 devānām eti kaunteya tathā rājñāṃ salokatām / vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca // 3.121.18 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca / etam āsādya kaunteya sarvapāpaiḥ pramucyate // 3.121.19 eṣa śaryātiyajñasya deśas tāta prakāśate / sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ // 3.121.20 cukopa bhārgavaś cāpi mahendrasya mahātapāḥ / saṃstambhayām āsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ // 3.121.21 sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān // 3.121.21.2 kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ / kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ // 3.121.22 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau / etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama // 3.121.23 bhṛgor maharṣeḥ putro 'bhūc cyavano nāma bhārgavaḥ / samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ // 3.122.1 sthāṇubhūto mahātejā vīrasthānena pāṇḍava / atiṣṭhat subahūn kālān ekadeśe viśāṃ pate // 3.122.2 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ / kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ // 3.122.3 tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ / tapyati sma tapo rājan valmīkena samāvṛtaḥ // 3.122.4 atha dīrghasya kālasya śaryātir nāma pārthivaḥ / ājagāma saro ramyaṃ vihartum idam uttamam // 3.122.5 tasya strīṇāṃ sahasrāṇi catvāry āsan parigrahaḥ / ekaiva ca sutā śubhrā sukanyā nāma bhārata // 3.122.6 sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā / caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat // 3.122.7 sā caiva sudatī tatra paśyamānā manoramān / vanaspatīn vicinvantī vijahāra sakhīvṛtā // 3.122.8 rūpeṇa vayasā caiva madanena madena ca / babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ // 3.122.9 tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām / dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam // 3.122.10 tāṃ paśyamāno vijane sa reme paramadyutiḥ / kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ // 3.122.11 tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai // 3.122.11.2 tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī / kautūhalāt kaṇṭakena buddhimohabalātkṛtā // 3.122.12 kiṃ nu khalv idam ity uktvā nirbibhedāsya locane / akrudhyat sa tayā viddhe netre paramamanyumān // 3.122.13 tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot // 3.122.13.2 tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam / tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ // 3.122.14 taponityasya vṛddhasya roṣaṇasya viśeṣataḥ / kenāpakṛtam adyeha bhārgavasya mahātmanaḥ // 3.122.15 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram // 3.122.15.2 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam / sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu // 3.122.16 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam / paryapṛcchat suhṛdvargaṃ pratyajānan na caiva te // 3.122.17 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam / pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt // 3.122.18 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat / khadyotavad abhijñātaṃ tan mayā viddham antikāt // 3.122.19 etac chrutvā tu śaryātir valmīkaṃ tūrṇam ādravat / tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam // 3.122.20 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ / ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi // 3.122.21 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā / rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām // 3.122.22 tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava / kṣamiṣyāmi mahīpāla satyam etad bravīmi te // 3.122.23 ṛṣer vacanam ājñāya śaryātir avicārayan / dadau duhitaraṃ tasmai cyavanāya mahātmane // 3.122.24 pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha / prāptaprasādo rājā sa sasainyaḥ punar āvrajat // 3.122.25 sukanyāpi patiṃ labdhvā tapasvinam aninditā / nityaṃ paryacarat prītyā tapasā niyamena ca // 3.122.26 agnīnām atithīnāṃ ca śuśrūṣur anasūyikā / samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā // 3.122.27 kasya cit tv atha kālasya surāṇām aśvinau nṛpa / kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām // 3.123.1 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva / ūcatuḥ samabhidrutya nāsatyāv aśvināv idam // 3.123.2 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca / icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane // 3.123.3 tataḥ sukanyā saṃvītā tāv uvāca surottamau / śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām // 3.123.4 athāśvinau prahasyaitām abrūtāṃ punar eva tu / kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane // 3.123.5 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā / na deveṣv api tulyāṃ hi tvayā paśyāva bhāmini // 3.123.6 sarvābharaṇasaṃpannā paramāmbaradhāriṇī / śobhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī // 3.123.7 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim / tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam // 3.123.8 asamarthaṃ paritrāṇe poṣaṇe ca śucismite / sādhu cyavanam utsṛjya varayasvaikam āvayoḥ // 3.123.9 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ // 3.123.9.2 evam uktā sukanyā tu surau tāv idam abravīt / ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ // 3.123.10 tāv abrūtāṃ punas tv enām āvāṃ devabhiṣagvarau / yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava // 3.123.11 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu / etena samayenainam āmantraya varānane // 3.123.12 sā tayor vacanād rājann upasaṃgamya bhārgavam / uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati // 3.123.13 tac chrutvā cyavano bhāryām uvāca kriyatām iti / bhartrā sā samanujñātā kriyatām ity athābravīt // 3.123.14 śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti / ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ // 3.123.15 tato 'mbhaś cyavanaḥ śīghraṃ rūpārthī praviveśa ha / aśvināv api tad rājan saraḥ praviśatāṃ prabho // 3.123.16 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ / divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ // 3.123.17 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ // 3.123.17.2 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe / asmākam īpsitaṃ bhadre patitve varavarṇini // 3.123.18 yatra vāpy abhikāmāsi taṃ vṛṇīṣva suśobhane // 3.123.18.2 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān / niścitya manasā buddhyā devī vavre svakaṃ patim // 3.123.19 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam / hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vacaḥ // 3.123.20 yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ / kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām // 3.123.21 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau / miṣato devarājasya satyam etad bravīmi vām // 3.123.22 tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ / cyavano 'pi sukanyā ca surāv iva vijahratuḥ // 3.123.23 tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam / saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam // 3.124.1 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāv iva / reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva // 3.124.2 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ / upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ // 3.124.3 athainaṃ bhārgavo rājann uvāca parisāntvayan / yājayiṣyāmi rājaṃs tvāṃ saṃbhārān upakalpaya // 3.124.4 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ / cyavanasya mahārāja tad vākyaṃ pratyapūjayat // 3.124.5 praśaste 'hani yajñīye sarvakāmasamṛddhimat / kārayām āsa śaryātir yajñāyatanam uttamam // 3.124.6 tatrainaṃ cyavano rājan yājayām āsa bhārgavaḥ / adbhutāni ca tatrāsan yāni tāni nibodha me // 3.124.7 agṛhṇāc cyavanaḥ somam aśvinor devayos tadā / tam indro vārayām āsa gṛhyamāṇaṃ tayor graham // 3.124.8 ubhāv etau na somārhau nāsatyāv iti me matiḥ / bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ // 3.124.9 māvamaṃsthā mahātmānau rūpadraviṇavattarau / yau cakratur māṃ maghavan vṛndārakam ivājaram // 3.124.10 ṛte tvāṃ vibudhāṃś cānyān kathaṃ vai nārhataḥ savam / aśvināv api devendra devau viddhi puraṃdara // 3.124.11 cikitsakau karmakarau kāmarūpasamanvitau / loke carantau martyānāṃ kathaṃ somam ihārhataḥ // 3.124.12 etad eva yadā vākyam āmreḍayati vāsavaḥ / anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ // 3.124.13 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā / samīkṣya balabhid deva idaṃ vacanam abravīt // 3.124.14 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam / vajraṃ te prahariṣyāmi ghorarūpam anuttamam // 3.124.15 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ / jagrāha vidhivat somam aśvibhyām uttamaṃ graham // 3.124.16 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ / tasya praharato bāhuṃ stambhayām āsa bhārgavaḥ // 3.124.17 saṃstambhayitvā cyavano juhuve mantrato 'nalam / kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ // 3.124.18 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt / mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ // 3.124.19 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ // 3.124.19.2 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat / hanur ekā sthitā tasya bhūmāv ekā divaṃ gatā // 3.124.20 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam / itare tv asya daśanā babhūvur daśayojanāḥ // 3.124.21 prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ // 3.124.21.2 bāhū parvatasaṃkāśāv āyatāv ayutaṃ samau / netre raviśaśiprakhye vaktram antakasaṃnibham // 3.124.22 lelihañ jihvayā vaktraṃ vidyuccapalalolayā / vyāttānano ghoradṛṣṭir grasann iva jagad balāt // 3.124.23 sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat / mahatā ghorarūpeṇa lokāñ śabdena nādayan // 3.124.24 taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ / āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam // 3.125.1 bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ / tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ // 3.125.2 somārhāv aśvināv etāv adya prabhṛti bhārgava / bhaviṣyataḥ satyam etad vaco brahman bravīmi te // 3.125.3 na te mithyā samārambho bhavatv eṣa paro vidhiḥ / jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi // 3.125.4 somārhāv aśvināv etau yathaivādya kṛtau tvayā / bhūya eva tu te vīryaṃ prakāśed iti bhārgava // 3.125.5 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti / ato mayaitad vihitaṃ tava vīryaprakāśanam // 3.125.6 tasmāt prasādaṃ kuru me bhavatv etad yathecchasi // 3.125.6.2 evam uktasya śakreṇa cyavanasya mahātmanaḥ / sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram // 3.125.7 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān / akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ // 3.125.8 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā / aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam // 3.125.9 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ / sukanyayā sahāraṇye vijahārānuraktayā // 3.125.10 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate / atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya // 3.125.11 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata / saindhavāraṇyam āsādya kulyānāṃ kuru darśanam // 3.125.12 puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa // 3.125.12.2 ārcīkaparvataś caiva nivāso vai manīṣiṇām / sadāphalaḥ sadāsroto marutāṃ sthānam uttamam // 3.125.13 caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira // 3.125.13.2 etac candramasas tīrtham ṛṣayaḥ paryupāsate / vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca // 3.125.14 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca / sarvāṇy anuparikramya yathākāmam upaspṛśa // 3.125.15 śaṃtanuś cātra kaunteya śunakaś ca narādhipa / naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam // 3.125.16 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ / ārcīkaparvate tepus tān yajasva yudhiṣṭhira // 3.125.17 iha te vai carūn prāśnann ṛṣayaś ca viśāṃ pate / yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ // 3.125.18 yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana / sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ // 3.125.19 etat prasravaṇaṃ puṇyam indrasya manujādhipa / yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ // 3.125.20 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ / maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ // 3.125.21 eṣā sā yamunā rājan rājarṣigaṇasevitā / nānāyajñacitā rājan puṇyā pāpabhayāpahā // 3.125.22 atra rājā maheṣvāso māndhātāyajata svayam / sahadevaś ca kaunteya somako dadatāṃ varaḥ // 3.125.23 māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ / kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ // 3.126.1 kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ // 3.126.1.2 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ / etad icchāmy ahaṃ śrotuṃ caritaṃ tasya dhīmataḥ // 3.126.2 yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ / janma cāprativīryasya kuśalo hy asi bhāṣitum // 3.126.3 śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ / yathā māndhātṛśabdo vai lokeṣu parigīyate // 3.126.4 ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ / so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ // 3.126.5 aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ / anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ // 3.126.6 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ / mantriṣv ādhāya tad rājyaṃ vananityo babhūva ha // 3.126.7 śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā / pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ // 3.126.8 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ / iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt // 3.126.9 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān / tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ // 3.126.10 yat prāśya prasavet tasya patnī śakrasamaṃ sutam // 3.126.10.2 taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ / rātrijāgaraṇaśrāntāḥ saudyumniḥ samatītya tān // 3.126.11 śuṣkakaṇṭhaḥ pipāsārtaḥ pāṇīyārthī bhṛśaṃ nṛpaḥ / taṃ praviśyāśramaṃ śrāntaḥ pāṇīyaṃ so 'bhyayācata // 3.126.12 tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā / nāśrauṣīt kaś cana tadā śakuner iva vāśitam // 3.126.13 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ / abhyadravata vegena pītvā cāmbho vyavāsṛjat // 3.126.14 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ / nirvāṇam agamad dhīmān susukhī cābhavat tadā // 3.126.15 tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ / nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te // 3.126.16 kasya karmedam iti ca paryapṛcchan samāgatāḥ / yuvanāśvo mayety eva satyaṃ samabhipadyata // 3.126.17 na yuktam iti taṃ prāha bhagavān bhārgavas tadā / sutārthaṃ sthāpitā hy āpas tapasā caiva saṃbhṛtāḥ // 3.126.18 mayā hy atrāhitaṃ brahma tapa āsthāya dāruṇam / putrārthaṃ tava rājarṣe mahābalaparākrama // 3.126.19 mahābalo mahāvīryas tapobalasamanvitaḥ / yaḥ śakram api vīryeṇa gamayed yamasādanam // 3.126.20 anena vidhinā rājan mayaitad upapāditam / abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai // 3.126.21 na tv adya śakyam asmābhir etat kartum ato 'nyathā / nūnaṃ daivakṛtaṃ hy etad yad evaṃ kṛtavān asi // 3.126.22 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ / āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ // 3.126.23 tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi // 3.126.23.2 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām / yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān // 3.126.24 tato varṣaśate pūrṇe tasya rājño mahātmanaḥ / vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ // 3.126.25 niścakrāma mahātejā na ca taṃ mṛtyur āviśat / yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat // 3.126.26 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat / pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe // 3.126.27 mām ayaṃ dhāsyatīty evaṃ paribhāṣṭaḥ sa vajriṇā / māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ // 3.126.28 pradeśinīṃ śakradattām āsvādya sa śiśus tadā / avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa // 3.126.29 vedās taṃ sadhanurvedā divyāny astrāṇi ceśvaram / upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ // 3.126.30 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye / abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan // 3.126.31 so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata / dharmeṇa vyajayal lokāṃs trīn viṣṇur iva vikramaiḥ // 3.126.32 tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ / ratnāni caiva rājarṣiṃ svayam evopatasthire // 3.126.33 tasyeyaṃ vasusaṃpūrṇā vasudhā vasudhādhipa / teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ // 3.126.34 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam / śakrasyārdhāsanaṃ rājaṃl labdhavān amitadyutiḥ // 3.126.35 ekāhnā pṛthivī tena dharmanityena dhīmatā / nirjitā śāsanād eva saratnākarapattanā // 3.126.36 tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām / caturantā mahī vyāptā nāsīt kiṃ cid anāvṛtam // 3.126.37 tena padmasahasrāṇi gavāṃ daśa mahātmanā / brāhmaṇebhyo mahārāja dattānīti pracakṣate // 3.126.38 tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā / vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ // 3.126.39 tena somakulotpanno gāndhārādhipatir mahān / garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ // 3.126.40 prajāś caturvidhās tena jitā rājan mahātmanā / tenātmatapasā lokāḥ sthāpitāś cāpi tejasā // 3.126.41 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ / paśya puṇyatame deśe kurukṣetrasya madhyataḥ // 3.126.42 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat / janma cāgryaṃ mahīpāla yan māṃ tvaṃ paripṛcchasi // 3.126.43 kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara / karmāṇy asya prabhāvaṃ ca śrotum icchāmi tattvataḥ // 3.127.1 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ / tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā // 3.127.2 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ / kaṃ cin nāsādayām āsa kālena mahatā api // 3.127.3 kadā cit tasya vṛddhasya yatamānasya yatnataḥ / jantur nāma sutas tasmin strīśate samajāyata // 3.127.4 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate / satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate // 3.127.5 tataḥ pipīlikā jantuṃ kadā cid adaśat sphiji / sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ // 3.127.6 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ / parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat // 3.127.7 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ / amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ // 3.127.8 tataḥ prasthāpayām āsa kim etad iti pārthivaḥ / tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati // 3.127.9 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ / praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ // 3.127.10 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ / ṛtvijaiḥ sahito rājan sahāmātya upāviśat // 3.127.11 dhig astv ihaikaputratvam aputratvaṃ varaṃ bhavet / nityāturatvād bhūtānāṃ śoka evaikaputratā // 3.127.12 idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho / putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā // 3.127.13 ekaḥ kathaṃ cid utpannaḥ putro jantur ayaṃ mama / yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param // 3.127.14 vayaś ca samatītaṃ me sabhāryasya dvijottama / āsāṃ prāṇāḥ samāyattā mama cātraikaputrake // 3.127.15 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet / mahatā laghunā vāpi karmaṇā duṣkareṇa vā // 3.127.16 asti vai tādṛśaṃ karma yena putraśataṃ bhavet / yadi śaknoṣi tat kartum atha vakṣyāmi somaka // 3.127.17 kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet / kṛtam eva hi tad viddhi bhagavān prabravītu me // 3.127.18 yajasva jantunā rājaṃs tvaṃ mayā vitate kratau / tataḥ putraśataṃ śrīmad bhaviṣyaty acireṇa te // 3.127.19 vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ / tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān // 3.127.20 tasyām eva tu te jantur bhavitā punar ātmajaḥ / uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati // 3.127.21 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā / putrakāmatayā sarvaṃ kariṣyāmi vacas tava // 3.128.1 tataḥ sa yājayām āsa somakaṃ tena jantunā / mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ // 3.128.2 hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ / taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare // 3.128.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati // 3.128.3.2 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam / viśasya cainaṃ vidhinā vapām asya juhāva saḥ // 3.128.4 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ / ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana // 3.128.5 sarvāś ca garbhān alabhaṃs tatas tāḥ pārthivāṅganāḥ // 3.128.5.2 tato daśasu māseṣu somakasya viśāṃ pate / jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata // 3.128.6 jantur jyeṣṭhaḥ samabhavaj janitryām eva bhārata / sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ // 3.128.7 tac ca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare / tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ // 3.128.8 tataḥ sa lokam agamat somakasya guruḥ param / atha kāle vyatīte tu somako 'py agamat param // 3.128.9 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ / tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija // 3.128.10 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam / tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam // 3.128.11 etac chrutvā sa rājarṣir dharmarājānam abravīt / aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ // 3.128.12 matkṛte hi mahābhāgaḥ pacyate narakāgninā // 3.128.12.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadā cana / imāni tava dṛśyante phalāni dadatāṃ vara // 3.128.13 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam / icchāmy aham anenaiva saha vastuṃ surālaye // 3.128.14 narake vā dharmarāja karmaṇāsya samo hy aham / puṇyāpuṇyaphalaṃ deva samam astv āvayor idam // 3.128.15 yady evam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam / tulyakālaṃ sahānena paścāt prāpsyasi sadgatim // 3.128.16 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ / punaś ca lebhe lokān svān karmaṇā nirjitāñ śubhān // 3.128.17 saha tenaiva vipreṇa guruṇā sa gurupriyaḥ // 3.128.17.2 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate / kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ // 3.128.18 etasminn api rājendra vatsyāmo vigatajvarāḥ / ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha // 3.128.19 asmin kila svayaṃ rājann iṣṭavān vai prajāpatiḥ / satram iṣṭīkṛtaṃ nāma purā varṣasahasrikam // 3.129.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu / yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ // 3.129.2 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa / yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān // 3.129.3 sārvabhaumasya kaunteya yayāter amitaujasaḥ / spardhamānasya śakreṇa paśyedaṃ yajñavāstv iha // 3.129.4 paśya nānāvidhākārair agnibhir nicitāṃ mahīm / majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ // 3.129.5 eṣā śamy ekapatrā sā śarakaṃ caitad uttamam / paśya rāmahradān etān paśya nārāyaṇāśramam // 3.129.6 etad ārcīkaputrasya yogair vicarato mahīm / apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ // 3.129.7 atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana / ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata // 3.129.8 yugaṃdhare dadhi prāśya uṣitvā cācyutasthale / tadvad bhūtilaye snātvā saputrā vastum icchasi // 3.129.9 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi / etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā // 3.129.10 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama / dvāram etad dhi kaunteya kurukṣetrasya bhārata // 3.129.11 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān / yayātir bahuratnāḍhyair yatrendro mudam abhyagāt // 3.129.12 etat plakṣāvataraṇaṃ yamunātīrtham ucyate / etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ // 3.129.13 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ / yūpolūkhalinas tāta gacchanty avabhṛthāplavam // 3.129.14 atraiva bharato rājā medhyam aśvam avāsṛjat / asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm // 3.129.15 atraiva puruṣavyāghra maruttaḥ satram uttamam / āste devarṣimukhyena saṃvartenābhipālitaḥ // 3.129.16 atropaspṛśya rājendra sarvāṃl lokān prapaśyati / pūyate duṣkṛtāc caiva samupaspṛśya bhārata // 3.129.17 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ / lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt // 3.129.18 sarvāṃl lokān prapaśyāmi tapasā satyavikrama / ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam // 3.129.19 evam etan mahābāho paśyanti paramarṣayaḥ / sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām // 3.129.20 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati / iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ // 3.129.21 ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca // 3.129.21.2 vedī prajāpater eṣā samantāt pañcayojanā / kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ // 3.129.22 iha martyās tapas taptvā svargaṃ gacchanti bhārata / martukāmā narā rājann ihāyānti sahasraśaḥ // 3.130.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā / iha ye vai mariṣyanti te vai svargajito narāḥ // 3.130.2 eṣā sarasvatī puṇyā divyā coghavatī nadī / etad vinaśanaṃ nāma sarasvatyā viśāṃ pate // 3.130.3 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī / praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ // 3.130.4 eṣa vai camasodbhedo yatra dṛśyā sarasvatī / yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ // 3.130.5 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama / lopāmudrā samāgamya bhartāram avṛṇīta vai // 3.130.6 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute / indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam // 3.130.7 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam / eṣā ramyā vipāśā ca nadī paramapāvanī // 3.130.8 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ / baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ // 3.130.9 kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama / maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha // 3.130.10 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca / agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata // 3.130.11 etad dvāraṃ mahārāja mānasasya prakāśate / varṣam asya girer madhye rāmeṇa śrīmatā kṛtam // 3.130.12 eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ / nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ // 3.130.13 eṣa ujjānako nāma yavakrīr yatra śāntavān / arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ // 3.130.14 hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam / āśramaś caiva rukmiṇyā yatrāśāmyad akopanā // 3.130.15 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā / taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim // 3.130.16 jalāṃ copajalāṃ caiva yamunām abhito nadīm / uśīnaro vai yatreṣṭvā vāsavād atyaricyata // 3.130.17 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate / abhyagacchata rājānaṃ jñātum agniś ca bhārata // 3.130.18 jijñāsamānau varadau mahātmānam uśīnaram / indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ // 3.130.19 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt / śaraṇārthī tadā rājan nililye bhayapīḍitaḥ // 3.130.20 dharmātmānaṃ tv āhur ekaṃ sarve rājan mahīkṣitaḥ / sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi // 3.131.1 vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā / mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi // 3.131.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija / matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ // 3.131.3 evam abhyāgatasyeha kapotasyābhayārthinaḥ / apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi // 3.131.4 praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate / matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ // 3.131.5 āhārāt sarvabhūtāni saṃbhavanti mahīpate / āhāreṇa vivardhante tena jīvanti jantavaḥ // 3.131.6 śakyate dustyaje 'py arthe cirarātrāya jīvitum / na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram // 3.131.7 bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate / visṛjya kāyam eṣyanti panthānam apunarbhavam // 3.131.8 pramṛte mayi dharmātman putradāraṃ naśiṣyati / rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi // 3.131.9 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat / avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama // 3.131.10 virodhiṣu mahīpāla niścitya gurulāghavam / na bādhā vidyate yatra taṃ dharmaṃ samudācaret // 3.131.11 gurulāghavam ājñāya dharmādharmaviniścaye / yato bhūyāṃs tato rājan kuru dharmaviniścayam // 3.131.12 bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama / suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsy asaṃśayam // 3.131.13 tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase // 3.131.13.2 na te 'sty aviditaṃ kiṃ cid iti tvā lakṣayāmy aham / śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhv iti manyase // 3.131.14 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama / śakyaś cāpy anyathā kartum āhāro 'py adhikas tvayā // 3.131.15 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā / tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase // 3.131.16 na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā / bhakṣayāmi mahārāja kim annādyena tena me // 3.131.17 yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava / tam utsṛja mahīpāla kapotam imam eva me // 3.131.18 śyenāḥ kapotān khādanti sthitir eṣā sanātanī / mā rājan mārgam ājñāya kadalīskandham āruha // 3.131.19 rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita / yad vā kāmayase kiṃ cic chyena sarvaṃ dadāni te // 3.131.20 vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam // 3.131.20.2 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama / tad ācakṣva kariṣyāmi na hi dāsye kapotakam // 3.131.21 uśīnara kapote te yadi sneho narādhipa / ātmano māṃsam utkṛtya kapotatulayā dhṛtam // 3.131.22 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa / tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati // 3.131.23 anugraham imaṃ manye śyena yan mābhiyācase / tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam // 3.131.24 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit / tulayām āsa kaunteya kapotena sahābhibho // 3.131.25 dhriyamāṇas tu tulayā kapoto vyatiricyate / punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ // 3.131.26 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam / tata utkṛttamāṃso 'sāv āruroha svayaṃ tulām // 3.131.27 indro 'ham asmi dharmajña kapoto havyavāḍ ayam / jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau // 3.131.28 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate / eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati // 3.131.29 yāval loke manuṣyās tvāṃ kathayiṣyanti pārthiva / tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ // 3.131.30 tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ / paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam // 3.131.31 atra vai satataṃ devā munayaś ca sanātanāḥ / dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ // 3.131.32 yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pṛthivyām / tasyāśramaṃ paśya narendra puṇyaṃ; sadāphalair upapannaṃ mahījaiḥ // 3.132.1 sākṣād atra śvetaketur dadarśa; sarasvatīṃ mānuṣadeharūpām / vetsyāmi vāṇīm iti saṃpravṛttāṃ; sarasvatīṃ śvetaketur babhāṣe // 3.132.2 tasmin kāle brahmavidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau / aṣṭāvakraś caiva kahoḍasūnur; auddālakiḥ śvetaketuś ca rājan // 3.132.3 videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau / praviśya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam // 3.132.4 kathaṃprabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim / aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaśa śaṃsa tattvam // 3.132.5 uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan / śuśrūṣur ācāryavaśānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra // 3.132.6 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ / tasmai prādāt sadya eva śrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām // 3.132.7 tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca / sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate // 3.132.8 upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṃ kopād udarasthaṃ śaśāpa / yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭakṛtvaḥ // 3.132.9 sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ / tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva // 3.132.10 saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau / uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī // 3.132.11 kathaṃ kariṣyāmy adhanā maharṣe; māsaś cāyaṃ daśamo vartate me / na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam // 3.132.12 uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat / sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ // 3.132.13 uddālakas taṃ tu tadā niśamya; sūtena vāde 'psu tathā nimajjitam / uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam arthaḥ // 3.132.14 rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa śuśrāva vipraḥ / uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chvetaketum // 3.132.15 tato varṣe dvādaśe śvetaketur; aṣṭāvakraṃ pitur aṅke nisannam / apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃś ca // 3.132.16 yat tenoktaṃ duruktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt / gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti // 3.132.17 tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe / tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chvetaketuṃ sa vipraḥ // 3.132.18 gacchāva yajñaṃ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ / śroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca // 3.132.19 vicakṣaṇatvaṃ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣaḥ // 3.132.19.2 tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ / aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda // 3.132.20 andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ / rājñaḥ panthā brāhmaṇenāsametya; sametya tu brāhmaṇasyaiva panthāḥ // 3.133.1 panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva / na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām // 3.133.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta; kautūhalaṃ nau balavad vai vivṛddham / āvāṃ prāptāv atithī saṃpraveśaṃ; kāṅkṣāvahe dvārapate tavājñām // 3.133.3 aindradyumner yajñadṛśāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū / na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena // 3.133.4 bandeḥ samādeśakarā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam / na vai bālāḥ praviśanty atra viprā; vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ // 3.133.5 yady atra vṛddheṣu kṛtaḥ praveśo; yuktaṃ mama dvārapāla praveṣṭum / vayaṃ hi vṛddhāś caritavratāś ca; vedaprabhāvena praveśanārhāḥ // 3.133.6 śuśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām / na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛśyamānaḥ // 3.133.7 sarasvatīm īraya vedajuṣṭām; ekākṣarāṃ bahurūpāṃ virājam / aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ ślāghase durlabhā vādasiddhiḥ // 3.133.8 na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā śālmaleḥ saṃpravṛddhā / hrasvo 'lpakāyaḥ phalito vivṛddho; yaś cāphalas tasya na vṛddhabhāvaḥ // 3.133.9 vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ / na hi jñānam alpakālena śakyaṃ; kasmād bālo vṛddha ivāvabhāṣase // 3.133.10 na tena sthaviro bhavati yenāsya palitaṃ śiraḥ / bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ // 3.133.11 na hāyanair na palitair na vittena na bandhubhiḥ / ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // 3.133.12 didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi / nivedayasva māṃ dvāḥstha rājñe puṣkaramāline // 3.133.13 draṣṭāsy adya vadato dvārapāla; manīṣibhiḥ saha vāde vivṛddhe / utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇīṃ bhūteṣv atha sarveṣu cādya // 3.133.14 kathaṃ yajñaṃ daśavarṣo viśes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveśyam / upāyataḥ prayatiṣye tavāhaṃ; praveśane kuru yatnaṃ yathāvat // 3.133.15 bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham / tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt // 3.133.16 vidvān bandī vedavido nigṛhya; vāde bhagnān apratiśaṅkamānaḥ / tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ śrutam // 3.133.17 sa tac chrutvā brāhmaṇānāṃ sakāśād; brahmodyaṃ vai kathayitum āgato 'smi / kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāśayāmi // 3.133.18 āśaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya / vijñātavīryaiḥ śakyam evaṃ pravaktuṃ; dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ // 3.133.19 vivādito 'sau na hi mādṛśair hi; siṃhīkṛtas tena vadaty abhītaḥ / sametya māṃ nihataḥ śeṣyate 'dya; mārge bhagnaṃ śakaṭam ivābalākṣam // 3.133.20 ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ / yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ // 3.133.21 caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi / tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati // 3.133.22 vaḍave iva saṃyukte śyenapāte divaukasām / kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam // 3.133.23 mā sma te te gṛhe rājañ śātravāṇām api dhruvam / vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam // 3.133.24 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati / kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate // 3.133.25 matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati / aśmano hṛdayaṃ nāsti nadī vegena vardhate // 3.133.26 na tvā manye mānuṣaṃ devasattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me / na te tulyo vidyate vākpralāpe; tasmād dvāraṃ vitarāmy eṣa bandī // 3.133.27 atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu / na vai vivitsāntaram asti vādināṃ; mahājale haṃsaninādinām iva // 3.134.1 na me 'dya vakṣyasy ativādimānin; glahaṃ prapannaḥ saritām ivāgamaḥ / hutāśanasyeva samiddhatejasaḥ; sthiro bhavasveha mamādya bandin // 3.134.2 vyāghraṃ śayānaṃ prati mā prabodhaya; āśīviṣaṃ sṛkkiṇī lelihānam / padāhatasyeva śiro 'bhihatya; nādaṣṭo vai mokṣyase tan nibodha // 3.134.3 yo vai darpāt saṃhananopapannaḥ; sudurbalaḥ parvatam āvihanti / tasyaiva pāṇiḥ sanakho viśīryate; na caiva śailasya hi dṛśyate vraṇaḥ // 3.134.4 sarve rājño maithilasya mainākasyeva parvatāḥ / nikṛṣṭabhūtā rājāno vatsā anaduho yathā // 3.134.5 aṣṭāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan / ukte vākye cottaraṃ me bravīhi; vākyasya cāpy uttaraṃ te bravīmi // 3.134.6 eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṃ prabhāsate / eko vīro devarājo nihantā; yamaḥ pitṝṇām īśvaraś caika eva // 3.134.7 dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataś ca / dvāv aśvinau dve ca rathasya cakre; bhāryāpatī dvau vihitau vidhātrā // 3.134.8 triḥ sūyate karmaṇā vai prajeyaṃ; trayo yuktā vājapeyaṃ vahanti / adhvaryavas triṣavaṇāni tanvate; trayo lokās trīṇi jyotīṃṣi cāhuḥ // 3.134.9 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ; catvāro yuktā yajñam imaṃ vahanti / diśaś catasraś caturaś ca varṇāś; catuṣpadā gaur api śaśvad uktā // 3.134.10 pañcāgnayaḥ pañcapadā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi / dṛṣṭā vede pañcacūḍāś ca pañca; loke khyātaṃ pañcanadaṃ ca puṇyam // 3.134.11 ṣaḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme ṛtavaḥ kālacakram / ṣaḍ indriyāṇy uta ṣaṭ kṛttikāś ca; ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ // 3.134.12 sapta grāmyāḥ paśavaḥ sapta vanyāḥ; sapta chandāṃsi kratum ekaṃ vahanti / saptarṣayaḥ sapta cāpy arhaṇāni; saptatantrī prathitā caiva vīṇā // 3.134.13 aṣṭau śāṇāḥ śatamānaṃ vahanti; tathāṣṭapādaḥ śarabhaḥ siṃhaghātī / aṣṭau vasūñ śuśruma devatāsu; yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ // 3.134.14 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ; tathā prāhur navayogaṃ viṣargam / navākṣarā bṛhatī saṃpradiṣṭā; navayogo gaṇanām eti śaśvat // 3.134.15 daśā daśoktāḥ puruṣasya loke; sahasram āhur daśa pūrṇaṃ śatāni / daśaiva māsān bibhrati garbhavatyo; daśerakā daśa dāśā daśārṇāḥ // 3.134.16 ekādaśaikādaśinaḥ paśūnām; ekādaśaivātra bhavanti yūpāḥ / ekādaśa prāṇabhṛtāṃ vikārā; ekādaśoktā divi deveṣu rudrāḥ // 3.134.17 saṃvatsaraṃ dvādaśa māsam āhur; jagatyāḥ pādo dvādaśaivākṣarāṇi / dvādaśāhaḥ prākṛto yajña ukto; dvādaśādityān kathayantīha viprāḥ // 3.134.18 [03.134.19atrayodaśī tithir uktā mahogrā; trayodaśadvīpavatī mahī ca / etāvad uktvā virarāma bandī; ślokasyārdhaṃ vyājahārāṣṭavakraḥ / trayodaśāhāni sasāra keśī; trayodaśādīny aticchandāṃsi cāhuḥ // 3.134.20 tato mahān udatiṣṭhan ninādas; tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya / adhomukhaṃ dhyānaparaṃ tadānīm; aṣṭāvakraṃ cāpy udīryantam eva // 3.134.21 tasmiṃs tathā saṃkule vartamāne; sphīte yajñe janakasyātha rājñaḥ / aṣṭāvakraṃ pūjayanto 'bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ // 3.134.22 anena vai brāhmaṇāḥ śuśruvāṃso; vāde jitvā salile majjitāḥ kila / tān eva dharmān ayam adya bandī; prāpnotu gṛhyāpsu nimajjayainam // 3.134.23 ahaṃ putro varuṇasyota rājñas; tatrāsa satraṃ dvādaśavārṣikaṃ vai / satreṇa te janaka tulyakālaṃ; tadarthaṃ te prahitā me dvijāgryāḥ // 3.134.24 ete sarve varuṇasyota yajñaṃ; draṣṭuṃ gatā iha āyānti bhūyaḥ / aṣṭāvakraṃ pūjaye pūjanīyaṃ; yasya hetor janitāraṃ sameṣye // 3.134.25 viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ / tāṃ medhayā vācam athojjahāra; yathā vācam avacinvanti santaḥ // 3.134.26 agnir dahañ jātavedāḥ satāṃ gṛhān; visarjayaṃs tejasā na sma dhākṣīt / bāleṣu putreṣu kṛpaṇaṃ vadatsu; tathā vācam avacinvanti santaḥ // 3.134.27 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi; utāho tvāṃ stutayo mādayanti / hastīva tvaṃ janaka vitudyamāno; na māmikāṃ vācam imāṃ śṛṇoṣi // 3.134.28 śṛṇomi vācaṃ tava divyarūpām; amānuṣīṃ divyarūpo 'si sākṣāt / ajaiṣīr yad bandinaṃ tvaṃ vivāde; nisṛṣṭa eṣa tava kāmo 'dya bandī // 3.134.29 nānena jīvatā kaś cid artho me bandinā nṛpa / pitā yady asya varuṇo majjayainaṃ jalāśaye // 3.134.30 ahaṃ putro varuṇasyota rājño; na me bhayaṃ salile majjitasya / imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam; aṣṭāvakraś ciranaṣṭaṃ kahoḍam // 3.134.31 tatas te pūjitā viprā varuṇena mahātmanā / udatiṣṭhanta te sarve janakasya samīpataḥ // 3.134.32 ityartham icchanti sutāñ janā janaka karmaṇā / yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama // 3.134.33 utābalasya balavān uta bālasya paṇḍitaḥ / uta vāviduṣo vidvān putro janaka jāyate // 3.134.34 śitena te paraśunā svayam evāntako nṛpa / śirāṃsy apāharatv ājau ripūṇāṃ bhadram astu te // 3.134.35 mahad ukthyaṃ gīyate sāma cāgryaṃ; samyak somaḥ pīyate cātra satre / śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ; sākṣād devā janakasyeha yajñe // 3.134.36 samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṃ suprabheṣu / anujñāto janakenātha rājñā; viveśa toyaṃ sāgarasyota bandī // 3.134.37 aṣṭāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat / pratyājagāmāśramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena // 3.134.38 atra kaunteya sahito bhrātṛbhis tvaṃ; sukhoṣitaḥ saha vipraiḥ pratītaḥ / puṇyāny anyāni śucikarmaikabhaktir; mayā sārdhaṃ caritāsy ājamīḍha // 3.134.39 eṣā madhuvilā rājan samaṅgā saṃprakāśate / etat kardamilaṃ nāma bharatasyābhiṣecanam // 3.135.1 alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ / āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata // 3.135.2 etad vinaśanaṃ kukṣau mainākasya nararṣabha / aditir yatra putrārthaṃ tadannam apacat purā // 3.135.3 enaṃ parvatarājānam āruhya puruṣarṣabha / ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha // 3.135.4 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ / eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī // 3.135.5 sanatkumāro bhagavān atra siddhim agāt parām / ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase // 3.135.6 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam / tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa // 3.135.7 āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate / atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya // 3.135.8 eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate / bhāradvājo yatra kavir yavakrīto vyanaśyata // 3.135.9 kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān / kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata // 3.135.10 etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa / karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame // 3.135.11 bharadvājaś ca raibhyaś ca sakhāyau saṃbabhūvatuḥ / tāv ūṣatur ihātyantaṃ prīyamāṇau vanāntare // 3.135.12 raibhyasya tu sutāv āstām arvāvasuparāvasū / āsīd yavakrīḥ putras tu bharadvājasya bhārata // 3.135.13 raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat / tayoś cāpy atulā prītir bālyāt prabhṛti bhārata // 3.135.14 yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam / dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha // 3.135.15 paryatapyata tejasvī manyunābhipariplutaḥ / tapas tepe tato ghoraṃ vedajñānāya pāṇḍava // 3.135.16 susamiddhe mahaty agnau śarīram upatāpayan / janayām āsa saṃtāpam indrasya sumahātapāḥ // 3.135.17 tata indro yavakrītam upagamya yudhiṣṭhira / abravīt kasya hetos tvam āsthitas tapa uttamam // 3.135.18 dvijānām anadhītā vai vedāḥ suragaṇārcita / pratibhāntv iti tapye 'ham idaṃ paramakaṃ tapaḥ // 3.135.19 svādhyāyārthe samārambho mamāyaṃ pākaśāsana / tapasā jñātum icchāmi sarvajñānāni kauśika // 3.135.20 kālena mahatā vedāḥ śakyā gurumukhād vibho / prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ // 3.135.21 amārga eṣa viprarṣe yena tvaṃ yātum icchasi / kiṃ vighātena te vipra gacchādhīhi guror mukhāt // 3.135.22 evam uktvā gataḥ śakro yavakrīr api bhārata / bhūya evākarod yatnaṃ tapasy amitavikrama // 3.135.23 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ / saṃtāpayām āsa bhṛśaṃ devendram iti naḥ śrutam // 3.135.24 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim / upetya balabhid devo vārayām āsa vai punaḥ // 3.135.25 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava / pratibhāsyanti vai vedās tava caiva pituś ca te // 3.135.26 na caitad evaṃ kriyate devarāja mamepsitam / mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ // 3.135.27 samiddhe 'gnāv upakṛtyāṅgam aṅgaṃ; hoṣyāmi vā maghavaṃs tan nibodha / yady etad evaṃ na karoṣi kāmaṃ; mamepsitaṃ devarājeha sarvam // 3.135.28 niścayaṃ tam abhijñāya munes tasya mahātmanaḥ / prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān // 3.135.29 tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ / anekaśatavarṣasya durbalasya sayakṣmaṇaḥ // 3.135.30 yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi / bhāgīrathyāṃ tatra setuṃ vālukābhiś cakāra saḥ // 3.135.31 yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ / vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan // 3.135.32 vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat / setum abhyārabhac chakro yavakrītaṃ nidarśayan // 3.135.33 taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane / prahasaṃś cābravīd vākyam idaṃ sa munipuṃgavaḥ // 3.135.34 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam / atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ // 3.135.35 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati / kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ // 3.135.36 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃ cana / aśakyād vinivartasva śakyam arthaṃ samārabha // 3.135.37 yathaiva bhavatā cedaṃ tapo vedārtham udyatam / aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ // 3.135.38 yathā tava nirartho 'yam ārambhas tridaśeśvara / tathā yadi mamāpīdaṃ manyase pākaśāsana // 3.135.39 kriyatāṃ yad bhavec chakyaṃ mayā suragaṇeśvara / varāṃś ca me prayacchānyān yair anyān bhavitāsmy ati // 3.135.40 tasmai prādād varān indra uktavān yān mahātapāḥ / pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ // 3.135.41 yac cānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti / sa labdhakāmaḥ pitaram upetyātha tato 'bravīt // 3.135.42 pratibhāsyanti vai vedā mama tātasya cobhayoḥ / ati cānyān bhaviṣyāvo varā labdhās tathā mayā // 3.136.1 darpas te bhavitā tāta varāṃl labdhvā yathepsitān / sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi // 3.136.2 atrāpy udāharantīmā gāthā devair udāhṛtāḥ / ṛṣir āsīt purā putra bāladhir nāma vīryavān // 3.136.3 sa putraśokād udvignas tapas tepe suduścaram / bhaven mama suto 'martya iti taṃ labdhavāṃś ca saḥ // 3.136.4 tasya prasādo devaiś ca kṛto na tv amaraiḥ samaḥ / nāmartyo vidyate martyo nimittāyur bhaviṣyati // 3.136.5 yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ / akṣayās tan nimittaṃ me sutasyāyur bhaved iti // 3.136.6 tasya putras tadā jajñe medhāvī krodhanaḥ sadā / sa tac chrutvākarod darpam ṛṣīṃś caivāvamanyata // 3.136.7 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām / āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam // 3.136.8 tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān / bhava bhasmeti coktaḥ sa na bhasma samapadyata // 3.136.9 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam / nimittam asya mahiṣair bhedayām āsa vīryavān // 3.136.10 sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ / taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā // 3.136.11 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat / ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me // 3.136.12 na diṣṭam artham atyetum īśo martyaḥ kathaṃ cana / mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān // 3.136.13 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ / kṣipram eva vinaśyanti yathā na syāt tathā bhavān // 3.136.14 eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau / taṃ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ // 3.136.15 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā / vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ // 3.136.16 evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana / yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama // 3.136.17 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ / viprakurvann ṛṣīn anyān atuṣyat parayā mudā // 3.136.18 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ / jagāma mādhave māsi raibhyāśramapadaṃ prati // 3.137.1 sa dadarśāśrame puṇye puṣpitadrumabhūṣite / vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata // 3.137.2 yavakrīs tām uvācedam upatiṣṭhasva mām iti / nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ // 3.137.3 sā tasya śīlam ājñāya tasmāc chāpāc ca bibhyatī / tejasvitāṃ ca raibhyasya tathety uktvā jagāma sā // 3.137.4 tata ekāntam unnīya majjayām āsa bhārata / ājagāma tadā raibhyaḥ svam āśramam ariṃdama // 3.137.5 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ / sāntvayañ ślakṣṇayā vācā paryapṛcchad yudhiṣṭhira // 3.137.6 sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā / pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā // 3.137.7 śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam / dahann iva tadā cetaḥ krodhaḥ samabhavan mahān // 3.137.8 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ / avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte // 3.137.9 tataḥ samabhavan nārī tasyā rūpeṇa saṃmitā / avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ // 3.137.10 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam / abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe // 3.137.11 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti / jagmatus tau tathety uktvā yavakrītajighāṃsayā // 3.137.12 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā / kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata // 3.137.13 ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum / tata udyataśūlaḥ sa rākṣasaḥ samupādravat // 3.137.14 tam āpatantaṃ saṃprekṣya śūlahastaṃ jighāṃsayā / yavakrīḥ sahasotthāya prādravad yena vai saraḥ // 3.137.15 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ / jagāma saritaḥ sarvās tāś cāpy āsan viśoṣitāḥ // 3.137.16 sa kālyamāno ghoreṇa śūlahastena rakṣasā / agnihotraṃ pitur bhītaḥ sahasā samupādravat // 3.137.17 sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā / nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva // 3.137.18 nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ / tāḍayām āsa śūlena sa bhinnahṛdayo 'patat // 3.137.19 yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat / anujñātas tu raibhyeṇa tayā nāryā sahācarat // 3.137.20 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam / samitkalāpam ādāya praviveśa svam āśramam // 3.138.1 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ / na tv enam upatiṣṭhanti hataputraṃ tadāgnayaḥ // 3.138.2 vaikṛtaṃ tv agnihotre sa lakṣayitvā mahātapāḥ / tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt // 3.138.3 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam / tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame // 3.138.4 kaccin na raibhyaṃ putro me gatavān alpacetanaḥ / etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ // 3.138.5 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ / tathā hi nihataḥ śete rākṣasena balīyasā // 3.138.6 prakālyamānas tenāyaṃ śūlahastena rakṣasā / agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ // 3.138.7 tataḥ sa nihato hy atra jalakāmo 'śucir dhruvam / saṃbhāvito hi tūrṇena śūlahastena rakṣasā // 3.138.8 bharadvājas tu śūdrasya tac chrutvā vipriyaṃ vacaḥ / gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ // 3.138.9 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ / dvijānām anadhītā vai vedāḥ saṃpratibhāntv iti // 3.138.10 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu / anāgāḥ sarvabhūteṣu karkaśatvam upeyivān // 3.138.11 pratiṣiddho mayā tāta raibhyāvasathadarśanāt / gatavān eva taṃ kṣudraṃ kālāntakayamopamam // 3.138.12 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam / gatavān eva kopasya vaśaṃ paramadurmatiḥ // 3.138.13 putraśokam anuprāpya eṣa raibhyasya karmaṇā / tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi // 3.138.14 yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbiṣī / tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyāc chīghram anāgasam // 3.138.15 sukhino vai narā yeṣāṃ jātyā putro na vidyate / te putraśokam aprāpya vicaranti yathāsukham // 3.138.16 ye tu putrakṛtāc chokād bhṛśaṃ vyākulacetasaḥ / śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ // 3.138.17 parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā / īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati // 3.138.18 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam / susamiddhaṃ tataḥ paścāt praviveśa hutāśanam // 3.138.19 etasminn eva kāle tu bṛhaddyumno mahīpatiḥ / satram āste mahābhāgo raibhyayājyaḥ pratāpavān // 3.139.1 tena raibhyasya vai putrāv arvāvasuparāvasū / vṛtau sahāyau satrārthe bṛhaddyumnena dhīmatā // 3.139.2 tatra tau samanujñātau pitrā kaunteya jagmatuḥ / āśrame tv abhavad raibhyo bhāryā caiva parāvasoḥ // 3.139.3 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ / kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane // 3.139.4 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasy api / carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam // 3.139.5 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ / akāmayānena tadā śarīratrāṇam icchatā // 3.139.6 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata / punar āgamya tat satram abravīd bhrātaraṃ vacaḥ // 3.139.7 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃ cana / mayā tu hiṃsitas tāto manyamānena taṃ mṛgam // 3.139.8 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam / samartho hy aham ekākī karma kartum idaṃ mune // 3.139.9 karotu vai bhavān satraṃ bṛhaddyumnasya dhīmataḥ / brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ // 3.139.10 sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira / arvāvasus tadā satram ājagāma punar muniḥ // 3.139.11 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam / bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam // 3.139.12 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti / brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ // 3.139.13 preṣyair utsāryamāṇas tu rājann arvāvasus tadā / na mayā brahmahatyeyaṃ kṛtety āha punaḥ punaḥ // 3.139.14 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata / naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām // 3.139.15 mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam // 3.139.15.2 prītās tasyābhavan devāḥ karmaṇārvāvasor nṛpa / taṃ te pravarayām āsur nirāsuś ca parāvasum // 3.139.16 tato devā varaṃ tasmai dadur agnipurogamāḥ / sa cāpi varayām āsa pitur utthānam ātmanaḥ // 3.139.17 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe / bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ // 3.139.18 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira / athābravīd yavakrīto devān agnipurogamān // 3.139.19 samadhītaṃ mayā brahma vratāni caritāni ca / kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam // 3.139.20 tathāyuktena vidhinā nihantum amarottamāḥ // 3.139.20.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune / ṛte gurum adhītā hi sukhaṃ vedās tvayā purā // 3.139.21 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā / kālena mahatā kleśād brahmādhigatam uttamam // 3.139.22 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ / saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam // 3.139.23 āśramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ / atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase // 3.139.24 uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata / samatīto 'si kaunteya kālaśailaṃ ca pārthiva // 3.140.1 eṣā gaṅgā saptavidhā rājate bharatarṣabha / sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate // 3.140.2 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apy uta / samādhiṃ kurutāvyagrās tīrthāny etāni drakṣyatha // 3.140.3 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam / yatra māṇicaro yakṣaḥ kuberaś cāpi yakṣarāṭ // 3.140.4 aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ / tathā kiṃpuruṣā rājan yakṣāś caiva caturguṇāḥ // 3.140.5 anekarūpasaṃsthānā nānāpraharaṇāś ca te / yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate // 3.140.6 teṣām ṛddhir atīvāgryā gatau vāyusamāś ca te / sthānāt pracyāvayeyur ye devarājam api dhruvam // 3.140.7 tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ / durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru // 3.140.8 kuberasacivāś cānye raudrā maitrāś ca rākṣasāḥ / taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava // 3.140.9 kailāsaḥ parvato rājan ṣaḍyojanaśatāny uta / yatra devāḥ samāyānti viśālā yatra bhārata // 3.140.10 asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ / nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati // 3.140.11 tān vigāhasva pārthādya tapasā ca damena ca / rakṣyamāṇo mayā rājan bhīmasenabalena ca // 3.140.12 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ / gaṅgā ca yamunā caiva parvataś ca dadhātu te // 3.140.13 indrasya jāmbūnadaparvatāgre; śṛṇomi ghoṣaṃ tava devi gaṅge / gopāyayemaṃ subhage giribhyaḥ; sarvājamīḍhāpacitaṃ narendram // 3.140.14 bhavasva śarma pravivikṣato 'sya; śailān imāñ śailasute nṛpasya // 3.140.14.2 apūrvo 'yaṃ saṃbhramo lomaśasya; kṛṣṇāṃ sarve rakṣata mā pramādam / deśo hy ayaṃ durgatamo mato 'sya; tasmāt paraṃ śaucam ihācaradhvam // 3.140.15 tato 'bravīd bhīmam udāravīryaṃ; kṛṣṇāṃ yattaḥ pālaya bhīmasena / śūnye 'rjune 'saṃnihite ca tāta; tvam eva kṛṣṇāṃ bhajase 'sukheṣu // 3.140.16 tato mahātmā yamajau sametya; mūrdhany upāghrāya vimṛjya gātre / uvāca tau bāṣpakalaṃ sa rājā; mā bhaiṣṭam āgacchatam apramattau // 3.140.17 antarhitāni bhūtāni rakṣāṃsi balavanti ca / agninā tapasā caiva śakyaṃ gantuṃ vṛkodara // 3.141.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt / tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha // 3.141.2 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati / buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati // 3.141.3 atha vā sahadevena dhaumyena ca sahābhibho / sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ // 3.141.4 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi / sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa // 3.141.5 trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ / ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ // 3.141.6 mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ / vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama // 3.141.7 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata / vrajaty eva hi kalyāṇī śvetavāhadidṛkṣayā // 3.141.8 tava cāpy aratis tīvrā vardhate tam apaśyataḥ / kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata // 3.141.9 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ / sūdāḥ paurogavāś caiva manyate yatra no bhavān // 3.141.10 na hy ahaṃ hātum icchāmi bhavantam iha karhi cit / śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca // 3.141.11 iyaṃ cāpi mahābhāgā rājaputrī yatavratā / tvām ṛte puruṣavyāghra notsahed vinivartitum // 3.141.12 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ / na jātu vinivarteta matajño hy aham asya vai // 3.141.13 api cātra mahārāja savyasācididṛkṣayā / sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha // 3.141.14 yady aśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ / padbhir eva gamiṣyāmo mā rājan vimanā bhava // 3.141.15 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati / iti me vartate buddhir mā rājan vimanā bhava // 3.141.16 sukumārau tathā vīrau mādrīnandikarāv ubhau / durge saṃtārayiṣyāmi yady aśaktau bhaviṣyataḥ // 3.141.17 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām / yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani // 3.141.18 yamajau cāpi bhadraṃ te naitad anyatra vidyate / balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām // 3.141.19 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā / mā te glānir mahābāho mā ca te 'stu parābhavaḥ // 3.141.20 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā / gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata // 3.141.21 tapasā śakyate gantuṃ parvato gandhamādanaḥ / tapasā caiva kaunteya sarve yokṣyāmahe vayam // 3.141.22 nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva / ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam // 3.141.23 evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat / dadṛśur muditā rājan prabhūtagajavājimat // 3.141.24 kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam / himavaty amarair juṣṭaṃ bahvāścaryasamākulam // 3.141.25 subāhuś cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata / viṣayānte kuṇindānām īśvaraḥ prītipūrvakam // 3.141.26 tatra te pūjitās tena sarva eva sukhoṣitāḥ / pratasthur vimale sūrye himavantaṃ giriṃ prati // 3.141.27 indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā / sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa // 3.141.28 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ / padbhir eva mahāvīryā yayuḥ kauravanandanāḥ // 3.141.29 te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ / tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam // 3.141.30 bhīmasena yamau cobhau pāñcāli ca nibodhata / nāsti bhūtasya nāśo vai paśyatāsmān vanecarān // 3.142.1 durbalāḥ kleśitāḥ smeti yad bravīthetaretaram / aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā // 3.142.2 tan me dahati gātrāṇi tūlarāśim ivānalaḥ / yac ca vīraṃ na paśyāmi dhanaṃjayam upāntike // 3.142.3 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam / yājñasenyāḥ parāmarśaḥ sa ca vīra dahaty uta // 3.142.4 nakulāt pūrvajaṃ pārthaṃ na paśyāmy amitaujasam / ajeyam ugradhanvānaṃ tena tapye vṛkodara // 3.142.5 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca / carāmi saha yuṣmābhis tasya darśanakāṅkṣayā // 3.142.6 pañca varṣāṇy ahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam / yan na paśyāmi bībhatsuṃ tena tapye vṛkodara // 3.142.7 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam / na paśyāmi mahābāhuṃ tena tapye vṛkodara // 3.142.8 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām / na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara // 3.142.9 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam / prabhinnam iva mātaṅgaṃ siṃhaskandhaṃ dhanaṃjayam // 3.142.10 yaḥ sa śakrād anavaro vīryeṇa draviṇena ca / yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ // 3.142.11 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā / ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam // 3.142.12 satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'py aṇīyasā / ṛjumārgaprapannasya śarmadātābhayasya ca // 3.142.13 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ / api vajradharasyāpi bhavet kālaviṣopamaḥ // 3.142.14 śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān / dātābhayasya bībhatsur amitātmā mahābalaḥ // 3.142.15 sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā / āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ // 3.142.16 ratnāni yasya vīryeṇa divyāny āsan purā mama / bahūni bahujātāni yāni prāptaḥ suyodhanaḥ // 3.142.17 yasya bāhubalād vīra sabhā cāsīt purā mama / sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava // 3.142.18 vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi / ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam // 3.142.19 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam / anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā // 3.142.20 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ / jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ // 3.142.21 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ / pravekṣyāmo mahābāho parvataṃ gandhamādanam // 3.142.22 viśālā badarī yatra naranārāyaṇāśramaḥ / taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam // 3.142.23 kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām / padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ // 3.142.24 nātaptatapasā śakyo deśo gantuṃ vṛkodara / na nṛśaṃsena lubdhena nāpraśāntena bhārata // 3.142.25 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ / sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ // 3.142.26 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān / prāpnoty aniyataḥ pārtha niyatas tān na paśyati // 3.142.27 te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam / pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ // 3.142.28 te śūrās tatadhanvānas tūṇavantaḥ samārgaṇāḥ / baddhagodhāṅgulitrāṇāḥ khadgavanto 'mitaujasaḥ // 3.143.1 parigṛhya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām / pāñcālīsahitā rājan prayayur gandhamādanam // 3.143.2 sarāṃsi saritaś caiva parvatāṃś ca vanāni ca / vṛkṣāṃś ca bahulacchāyān dadṛśur girimūrdhani // 3.143.3 nityapuṣpaphalān deśān devarṣigaṇasevitān // 3.143.3.2 ātmany ātmānam ādhāya vīrā mūlaphalāśanāḥ / cerur uccāvacākārān deśān viṣamasaṃkaṭān // 3.143.4 paśyanto mṛgajātāni bahūni vividhāni ca // 3.143.4.2 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam / viviśus te mahātmānaḥ kiṃnarācaritaṃ girim // 3.143.5 praviśatsv atha vīreṣu parvataṃ gandhamādanam / caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate // 3.143.6 tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān / pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot // 3.143.7 na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā / na cāpi śekus te kartum anyonyasyābhibhāṣaṇam // 3.143.8 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ / ākṛṣyamāṇā vātena sāśmacūrṇena bhārata // 3.143.9 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam / anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavan mahān // 3.143.10 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim / iti te menire sarve pavanena vimohitāḥ // 3.143.11 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca / pāṇibhiḥ parimārganto bhītā vāyor nililyire // 3.143.12 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ / kṛṣṇām ādāya saṃgatyā tasthāv āśritya pādapam // 3.143.13 dharmarājaś ca dhaumyaś ca nililyāte mahāvane / agnihotrāṇy upādāya sahadevas tu parvate // 3.143.14 nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ / vṛkṣān āsādya saṃtrastās tatra tatra nililyire // 3.143.15 mandībhūte ca pavane tasmin rajasi śāmyati / mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha // 3.143.16 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ / prapetur aniśaṃ tatra śīghravātasamīritāḥ // 3.143.17 tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ / prādurāsan sakalusāḥ phenavatyo viśāṃ pate // 3.143.18 vahantyo vāri bahulaṃ phenoḍupapariplutam / parisasrur mahāśabdāḥ prakarṣantyo mahīruhān // 3.143.19 tasminn uparate varṣe vāte ca samatāṃ gate / gate hy ambhasi nimnāni prādurbhūte divākare // 3.143.20 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata / pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam // 3.143.21 tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu / padbhyām anucitā gantuṃ draupadī samupāviśat // 3.144.1 śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca / saukumāryāc ca pāñcālī saṃmumoha yaśasvinī // 3.144.2 sā pātyamānā mohena bāhubhyām asitekṣaṇā / vṛttābhyām anurūpābhyām ūrū samavalambata // 3.144.3 ālambamānā sahitāv ūrū gajakaropamau / papāta sahasā bhūmau vepantī kadalī yathā // 3.144.4 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva / nakulaḥ samabhidrutya parijagrāha vīryavān // 3.144.5 rājan pāñcālarājasya suteyam asitekṣaṇā / śrāntā nipatitā bhūmau tām avekṣasva bhārata // 3.144.6 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī / āśvāsaya mahārāja tām imāṃ śramakarśitām // 3.144.7 rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ / bhīmaś ca sahadevaś ca sahasā samupādravan // 3.144.8 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām / aṅkam ānīya dharmātmā paryadevayad āturaḥ // 3.144.9 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā / śete nipatitā bhūmau sukhārhā varavarṇinī // 3.144.10 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham / matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam // 3.144.11 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā / ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute // 3.144.12 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn / iti drupadarājena pitrā dattāyatekṣaṇā // 3.144.13 tat sarvam anavāpyaiva śramaśokād dhi karśitā / śete nipatitā bhūmau pāpasya mama karmabhiḥ // 3.144.14 tathā lālapyamāne tu dharmarāje yudhiṣṭhire / dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ // 3.144.15 te samāśvāsayām āsur āśīrbhiś cāpy apūjayan / rakṣoghnāṃś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ // 3.144.16 paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ / spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ // 3.144.17 sevyamānā ca śītena jalamiśreṇa vāyunā / pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ // 3.144.18 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare / tadā viśrāmayām āsur labdhasaṃjñāṃ tapasvinīm // 3.144.19 tasyā yamau raktatalau pādau pūjitalakṣaṇau / karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ // 3.144.20 paryāśvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ / uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ // 3.144.21 bahavaḥ parvatā bhīma viṣamā himadurgamāḥ / teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati // 3.144.22 tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau / svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ // 3.144.23 atha vāsau mayā jāto vihago madbalopamaḥ / vahed anagha sarvān no vacanāt te ghatotkacaḥ // 3.144.24 anujñāto dharmarājñā putraṃ sasmāra rākṣasam / ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā // 3.144.25 kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān // 3.144.25.2 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ / uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ // 3.144.26 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ / ājñāpaya mahābāho sarvaṃ kartāsmy asaṃśayam // 3.144.27 tac chrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje // 3.144.27.2 dharmajño balavāñ śūraḥ sadyo rākṣasapuṃgavaḥ / bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram // 3.145.1 tava bhīma balenāham atibhīmaparākrama / akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam // 3.145.2 bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam / ādideśa naravyāghras tanayaṃ śatrukarśanam // 3.145.3 haiḍimbeya pariśrāntā tava mātāparājitā / tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga // 3.145.4 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā / gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ // 3.145.5 dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā / eko 'py aham alaṃ voḍhuṃ kim utādya sahāyavān // 3.145.6 evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ / pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare // 3.145.7 lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ / svenaivātmaprabhāvena dvitīya iva bhāskaraḥ // 3.145.8 brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ / niyogād rākṣasendrasya jagmur bhīmaparākramāḥ // 3.145.9 evaṃ suramaṇīyāni vanāny upavanāni ca / ālokayantas te jagmur viśālāṃ badarīṃ prati // 3.145.10 te tv āśugatibhir vīrā rākṣasais tair mahābalaiḥ / uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat // 3.145.11 deśān mlecchagaṇākīrṇān nānāratnākarāyutān / dadṛśur giripādāṃś ca nānādhātusamācitān // 3.145.12 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ / tathā kiṃpuruṣaiś caiva gandharvaiś ca samantataḥ // 3.145.13 nadījālasamākīrṇān nānāpakṣirutākulān / nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān // 3.145.14 te vyatītya bahūn deśān uttarāṃś ca kurūn api / dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam // 3.145.15 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam / upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ // 3.145.16 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām / snigdhām aviralacchāyāṃ śriyā paramayā yutām // 3.145.17 patraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām / viśālaśākhāṃ vistīrṇām atidyutisamanvitām // 3.145.18 phalair upacitair divyair ācitāṃ svādubhir bhṛśam / madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām // 3.145.19 madapramuditair nityaṃ nānādvijagaṇair yutām // 3.145.19.2 adaṃśamaśake deśe bahumūlaphalodake / nīlaśādvalasaṃchanne devagandharvasevite // 3.145.20 susamīkṛtabhūbhāge svabhāvavihite śubhe / jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake // 3.145.21 tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ / avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ // 3.145.22 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam / dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ // 3.145.23 tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ / kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam // 3.145.24 maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam / duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ // 3.145.25 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam / divyapuṣpopahāraiś ca sarvato 'bhivirājitam // 3.145.26 viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ / mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam // 3.145.27 śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam // 3.145.27.2 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam / śriyā yutam anirdeśyaṃ devacaryopaśobhitam // 3.145.28 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ / sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ // 3.145.29 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ / brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ // 3.145.30 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ / bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ // 3.145.31 divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram / abhyagacchanta suprītāḥ sarva eva maharṣayaḥ // 3.145.32 āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam // 3.145.32.2 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ / upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci // 3.145.33 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ / prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ // 3.145.34 taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam / prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā // 3.145.35 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha / brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ // 3.145.36 tatrāpaśyat sa dharmātmā devadevarṣipūjitam / naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam // 3.145.37 madhusravaphalāṃ divyāṃ maharṣigaṇasevitām / tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha // 3.145.38 ālokayanto mainākaṃ nānādvijagaṇāyutam / hiraṇyaśikharaṃ caiva tac ca bindusaraḥ śivam // 3.145.39 bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām / maṇipravālaprastārāṃ pādapair upaśobhitām // 3.145.40 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm / vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ // 3.145.41 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ / brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ // 3.145.42 kṛṣṇāyās tatra paśyantaḥ krīḍitāny amaraprabhāḥ / vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ // 3.145.43 tatra te puruṣavyāghrāḥ paramaṃ śaucam āsthitāḥ / ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā // 3.146.1 tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ // 3.146.1.2 manojñe kānanavare sarvabhūtamanorame / pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ // 3.146.2 śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ / snigdhapatrair aviralaiḥ śītacchāyair manoramaiḥ // 3.146.3 sarāṃsi ca vicitrāṇi prasannasalilāni ca / kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ // 3.146.4 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ // 3.146.4.2 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ / hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān // 3.146.5 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā / sahasrapatram arkābhaṃ divyaṃ padmam udāvahat // 3.146.6 tad apaśyata pāñcālī divyagandhaṃ manoramam / anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci // 3.146.7 tac chubhā śubham āsādya saugandhikam anuttamam / atīva muditā rājan bhīmasenam athābravīt // 3.146.8 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam / gandhasaṃsthānasaṃpannaṃ manaso mama nandanam // 3.146.9 etat tu dharmarājāya pradāsyāmi paraṃtapa / harer idaṃ me kāmāya kāmyake punar āśrame // 3.146.10 yadi te 'haṃ priyā pārtha bahūnīmāny upāhara / tāny ahaṃ netum icchāmi kāmyakaṃ punar āśramam // 3.146.11 evam uktvā tu pāñcālī bhīmasenam aninditā / jagāma dharmarājāya puṣpam ādāya tat tadā // 3.146.12 abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ / priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ // 3.146.13 vātaṃ tam evābhimukho yatas tat puṣpam āgatam / ājihīrṣur jagāmāśu sa puṣpāṇy aparāṇy api // 3.146.14 rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān / mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ // 3.146.15 draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ / vyapetabhayasaṃmohaḥ śailam abhyapatad balī // 3.146.16 sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam / giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham // 3.146.17 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ / sarvabhūṣaṇasaṃpūrṇaṃ bhūmer bhujam ivocchritam // 3.146.18 sarvarturamaṇīyeṣu gandhamādanasānuṣu / saktacakṣur abhiprāyaṃ hṛdayenānucintayan // 3.146.19 puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca / baddhaśrotramanaścakṣur jagāmāmitavikramaḥ // 3.146.20 jighramāṇo mahātejāḥ sarvartukusumodbhavam / gandham uddāmam uddāmo vane matta iva dvipaḥ // 3.146.21 hriyamāṇaśramaḥ pitrā saṃprahṛṣṭatanūruhaḥ / pituḥ saṃsparśaśītena gandhamādanavāyunā // 3.146.22 sa yakṣagandharvasurabrahmarṣigaṇasevitam / viloḍayām āsa tadā puṣpahetor ariṃdamaḥ // 3.146.23 viṣamacchedaracitair anuliptam ivāṅgulaiḥ / vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ // 3.146.24 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ / muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ // 3.146.25 abhirāmanadīkuñjanirjharodarakandaram / apsaronūpuraravaiḥ pranṛttabahubarhiṇam // 3.146.26 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam / srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ // 3.146.27 saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ / bhayasyājñaiś ca hariṇaiḥ kautūhalanirīkṣitaḥ // 3.146.28 cālayann ūruvegena latājālāny anekaśaḥ / ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau // 3.146.29 priyāmanorathaṃ kartum udyataś cārulocanaḥ / prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā // 3.146.30 mattavāraṇavikrānto mattavāraṇavegavān / mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ // 3.146.31 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ / yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ // 3.146.32 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ / cacāra ramaṇīyeṣu gandhamādanasānuṣu // 3.146.33 saṃsmaran vividhān kleśān duryodhanakṛtān bahūn / draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ // 3.146.34 so 'cintayad gate svargam arjune mayi cāgate / puṣpahetoḥ kathaṃ nv āryaḥ kariṣyati yudhiṣṭhiraḥ // 3.146.35 snehān naravaro nūnam aviśvāsād vanasya ca / nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ // 3.146.36 kathaṃ nu kusumāvāptiḥ syāc chīghram iti cintayan / pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ // 3.146.37 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu / trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ // 3.146.38 siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ / unmūlayan mahāvṛkṣān pothayaṃś corasā balī // 3.146.39 latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ / upary upari śailāgram ārurukṣur iva dvipaḥ // 3.146.40 vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ // 3.146.40.2 tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho / trastāni mṛgayūthāni samantād vipradudruvuḥ // 3.146.41 athāpaśyan mahābāhur gandhamādanasānuṣu / suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam // 3.146.42 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ / mahāgaja ivāsrāvī prabhañjan vividhān drumān // 3.146.43 utpāṭya kadalīskandhān bahutālasamucchrayān / cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ // 3.146.44 tataḥ sattvāny upākrāman bahūni ca mahānti ca / ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ // 3.146.45 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan / vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ // 3.146.46 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ / gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ // 3.146.47 talaprahārair anyāṃś ca vyahanat pāṇḍavo balī // 3.146.47.2 te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ / bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ // 3.146.48 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ / vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ // 3.146.49 tena śabdena cogreṇa bhīmasenaraveṇa ca / vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ // 3.146.50 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam / jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ // 3.146.51 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ / tān evānusaran ramyaṃ dadarśa sumahat saraḥ // 3.146.52 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ / vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ // 3.146.53 tat saro 'thāvatīryāśu prabhūtakamalotpalam / mahāgaja ivoddāmaś cikrīḍa balavad balī // 3.146.54 vikrīḍya tasmin suciram uttatārāmitadyutiḥ // 3.146.54.2 tato 'vagāhya vegena tad vanaṃ bahupādapam / dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ // 3.146.55 tasya śaṅkhasya śabdena bhīmasenaraveṇa ca / bāhuśabdena cogreṇa nardantīva girer guhāḥ // 3.146.56 taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam / śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ // 3.146.57 siṃhanādabhayatrastaiḥ kuñjarair api bhārata / mukto virāvaḥ sumahān parvato yena pūritaḥ // 3.146.58 taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ / prājṛmbhata mahākāyo hanūmān nāma vānaraḥ // 3.146.59 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā / jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam // 3.146.60 āsphoṭayata lāṅgūlam indrāśanisamasvanam // 3.146.60.2 tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ / udgāram iva gaur nardam utsasarja samantataḥ // 3.146.61 sa lāṅgūlaravas tasya mattavāraṇanisvanam / antardhāya vicitreṣu cacāra girisānuṣu // 3.146.62 sa bhīmasenas taṃ śrutvā saṃprahṛṣṭatanūruhaḥ / śabdaprabhavam anvicchaṃś cacāra kadalīvanam // 3.146.63 kadalīvanamadhyastham atha pīne śilātale / sa dadarśa mahābāhur vānarādhipatiṃ sthitam // 3.146.64 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam / vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam // 3.146.65 bāhusvastikavinyastapīnahrasvaśirodharam / skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam // 3.146.66 kiṃ cic cābhugnaśīrṣeṇa dīrgharomāñcitena ca / lāṅgūlenordhvagatinā dhvajeneva virājitam // 3.146.67 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam / vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam // 3.146.68 vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam / kesarotkarasaṃmiśram aśokānām ivotkaram // 3.146.69 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim / dīpyamānaṃ svavapuṣā arciṣmantam ivānalam // 3.146.70 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ / taṃ vānaravaraṃ vīram atikāyaṃ mahābalam // 3.146.71 athopasṛtya tarasā bhīmo bhīmaparākramaḥ / siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā // 3.146.72 tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ / hanūmāṃś ca mahāsattva īṣad unmīlya locane // 3.146.73 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ // 3.146.73.2 smitenābhāṣya kaunteyaṃ vānaro naram abravīt / kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ // 3.146.74 nanu nāma tvayā kāryā dayā bhūteṣu jānatā / vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ // 3.146.75 manuṣyā buddhisaṃpannā dayāṃ kurvanti jantuṣu / krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu // 3.146.76 dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ // 3.146.76.2 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā / alpabuddhitayā vanyān utsādayasi yan mṛgān // 3.146.77 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ / varjitaṃ mānuṣair bhāvais tathaiva puruṣair api // 3.146.78 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ / vinā siddhagatiṃ vīra gatir atra na vidyate // 3.146.79 kāruṇyāt sauhṛdāc caiva vāraye tvāṃ mahābala / nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho // 3.146.80 imāny amṛtakalpāni mūlāni ca phalāni ca / bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama // 3.146.81 etac chrutvā vacas tasya vānarendrasya dhīmataḥ / bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ // 3.147.1 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ / brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati // 3.147.2 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ / pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ // 3.147.3 sa vākyaṃ bhīmasenasya smitena pratigṛhya tat / hanūmān vāyutanayo vāyuputram abhāṣata // 3.147.4 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam / sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam // 3.147.5 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara / prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam // 3.147.6 nāsti śaktir mamotthātuṃ vyādhinā kleśito hy aham / yady avaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām // 3.147.7 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati / tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye // 3.147.8 yady āgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam / krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram // 3.147.9 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ / pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate // 3.147.10 bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ / rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ // 3.147.11 rāmapatnīkṛte yena śatayojanam āyataḥ / sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ // 3.147.12 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā / bale parākrame yuddhe śakto 'haṃ tava nigrahe // 3.147.13 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam / macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam // 3.147.14 vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam / hṛdayenāvahasyainaṃ hanūmān vākyam abravīt // 3.147.15 prasīda nāsti me śaktir utthātuṃ jarayānagha / mamānukampayā tv etat puccham utsārya gamyatām // 3.147.16 sāvajñam atha vāmena smayañ jagrāha pāṇinā / na cāśakac cālayituṃ bhīmaḥ pucchaṃ mahākapeḥ // 3.147.17 uccikṣepa punar dorbhyām indrāyudham ivocchritam / noddhartum aśakad bhīmo dorbhyām api mahābalaḥ // 3.147.18 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ / svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha // 3.147.19 yatnavān api tu śrīmāṃl lāṅgūloddharaṇoddhutaḥ / kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ // 3.147.20 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt / prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama // 3.147.21 siddho vā yadi vā devo gandharvo vātha guhyakaḥ / pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk // 3.147.22 yat te mama parijñāne kautūhalam ariṃdama / tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana // 3.147.23 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā / jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ // 3.147.24 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam / sarvavānararājānau sarvavānarayūthapāḥ // 3.147.25 upatasthur mahāvīryā mama cāmitrakarśana / sugrīveṇābhavat prītir anilasyāgninā yathā // 3.147.26 nikṛtaḥ sa tato bhrātrā kasmiṃś cit kāraṇāntare / ṛśyamūke mayā sārdhaṃ sugrīvo nyavasac ciram // 3.147.27 atha dāśarathir vīro rāmo nāma mahābalaḥ / viṣṇur mānuṣarūpeṇa cacāra vasudhām imām // 3.147.28 sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ / sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ // 3.147.29 tasya bhāryā janasthānād rāvaṇena hṛtā balāt / vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam // 3.147.30 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ / dṛṣṭavāñ śailaśikhare sugrīvaṃ vānararṣabham // 3.147.31 tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ / sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat // 3.147.32 sa harīn preṣayām āsa sītāyāḥ parimārgaṇe // 3.147.32.2 tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam / tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā // 3.147.33 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ / śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ // 3.147.34 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane / pratyāgataś cāpi punar nāma tatra prakāśya vai // 3.147.35 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān / punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā // 3.147.36 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā / yāvad rāmakathā vīra bhavel lokeṣu śatruhan // 3.147.37 tāvaj jīveyam ity evaṃ tathāstv iti ca so 'bravīt // 3.147.37.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca / rājyaṃ kāritavān rāmas tatas tu tridivaṃ gataḥ // 3.147.38 tad ihāpsarasas tāta gandharvāś ca sadānagha / tasya vīrasya caritaṃ gāyantyo ramayanti mām // 3.147.39 ayaṃ ca mārgo martyānām agamyaḥ kurunandana / tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam // 3.147.40 dharṣayed vā śaped vāpi mā kaś cid iti bhārata // 3.147.40.2 divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ / yadartham āgataś cāsi tat saro 'bhyarṇa eva hi // 3.147.41 evam ukto mahābāhur bhīmasenaḥ pratāpavān / praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ // 3.148.1 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram // 3.148.1.2 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham / anugraho me sumahāṃs tṛptiś ca tava darśanāt // 3.148.2 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama / yat te tadāsīt plavataḥ sāgaraṃ makarālayam // 3.148.3 rūpam apratimaṃ vīra tad icchāmi nirīkṣitum // 3.148.3.2 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ / evam uktaḥ sa tejasvī prahasya harir abravīt // 3.148.4 na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit / kālāvasthā tadā hy anyā vartate sā na sāṃpratam // 3.148.5 anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ / ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me // 3.148.6 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ / kālaṃ samanuvartante yathā bhāvā yuge yuge // 3.148.7 balavarṣmaprabhāvā hi prahīyanty udbhavanti ca // 3.148.7.2 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha / yugaṃ samanuvartāmi kālo hi duratikramaḥ // 3.148.8 yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge / dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau // 3.148.9 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ / kṛtam eva na kartavyaṃ tasmin kāle yugottame // 3.148.10 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ / tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam // 3.148.11 devadānavagandharvayakṣarākṣasapannagāḥ / nāsan kṛtayuge tāta tadā na krayavikrayāḥ // 3.148.12 na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī / abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca // 3.148.13 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ / nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam // 3.148.14 na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam / na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ // 3.148.15 tataḥ paramakaṃ brahma yā gatir yogināṃ parā / ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā // 3.148.16 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ / kṛte yuge samabhavan svakarmaniratāḥ prajāḥ // 3.148.17 samāśramaṃ samācāraṃ samajñānamatībalam / tadā hi samakarmāṇo varṇā dharmān avāpnuvan // 3.148.18 ekavedasamāyuktā ekamantravidhikriyāḥ / pṛthagdharmās tv ekavedā dharmam ekam anuvratāḥ // 3.148.19 cāturāśramyayuktena karmaṇā kālayoginā / akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim // 3.148.20 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ / kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ // 3.148.21 etat kṛtayugaṃ nāma traiguṇyaparivarjitam / tretām api nibodha tvaṃ yasmin satraṃ pravartate // 3.148.22 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ / satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ // 3.148.23 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ / tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ // 3.148.24 pracalanti na vai dharmāt tapodānaparāyaṇāḥ / svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan // 3.148.25 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate / viṣṇur vai pītatāṃ yāti caturdhā veda eva ca // 3.148.26 tato 'nye ca caturvedās trivedāś ca tathāpare / dvivedāś caikavedāś cāpy anṛcaś ca tathāpare // 3.148.27 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā / tapodānapravṛttā ca rājasī bhavati prajā // 3.148.28 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ / satyasya ceha vibhraṃśāt satye kaś cid avasthitaḥ // 3.148.29 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan / kāmāś copadravāś caiva tadā daivatakāritāḥ // 3.148.30 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ / kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare // 3.148.31 evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ / pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ // 3.148.32 tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ / vedācārāḥ praśāmyanti dharmayajñakriyās tathā // 3.148.33 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā / upadravāś ca vartante ādhayo vyādhayas tathā // 3.148.34 yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ / dharme vyāvartamāne tu loko vyāvartate punaḥ // 3.148.35 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ / yugakṣayakṛtā dharmāḥ prārthanāni vikurvate // 3.148.36 etat kaliyugaṃ nāma acirād yat pravartate / yugānuvartanaṃ tv etat kurvanti cirajīvinaḥ // 3.148.37 yac ca te matparijñāne kautūhalam ariṃdama / anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ // 3.148.38 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām // 3.148.39 pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃ cana / yadi te 'ham anugrāhyo darśayātmānam ātmanā // 3.149.1 evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ / tad rūpaṃ darśayām āsa yad vai sāgaralaṅghane // 3.149.2 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ / dehas tasya tato 'tīva vardhaty āyāmavistaraiḥ // 3.149.3 tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ / gireś cocchrayam āgamya tasthau tatra sa vānaraḥ // 3.149.4 samucchritamahākāyo dvitīya iva parvataḥ / tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ // 3.149.5 dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ // 3.149.5.2 tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ / visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ // 3.149.6 tam arkam iva tejobhiḥ sauvarṇam iva parvatam / pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat // 3.149.7 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva / etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha // 3.149.8 vardhe 'haṃ cāpy ato bhūyo yāvan me manasepsitam / bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā // 3.149.9 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham / dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ // 3.149.10 pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ / kṛtāñjalir adīnātmā hanūmantam avasthitam // 3.149.11 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho / saṃharasva mahāvīrya svayam ātmānam ātmanā // 3.149.12 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam / aprameyam anādhṛṣyaṃ mainākam iva parvatam // 3.149.13 vismayaś caiva me vīra sumahān manaso 'dya vai / yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt // 3.149.14 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām / svabāhubalam āśritya vināśayitum ojasā // 3.149.15 na hi te kiṃ cid aprāpyaṃ mārutātmaja vidyate / tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi // 3.149.16 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ / pratyuvāca tato vākyaṃ snigdhagambhīrayā girā // 3.149.17 evam etan mahābāho yathā vadasi bhārata / bhīmasena na paryāpto mamāsau rākṣasādhamaḥ // 3.149.18 mayā tu tasmin nihate rāvaṇe lokakaṇṭake / kīrtir naśyed rāghavasya tata etad upekṣitam // 3.149.19 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam / ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā // 3.149.20 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ / ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ // 3.149.21 eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te / drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ // 3.149.22 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam / daivatāni hi mānyāni puruṣeṇa viśeṣataḥ // 3.149.23 balihomanamaskārair mantraiś ca bharatarṣabha / daivatāni prasādaṃ hi bhaktyā kurvanti bhārata // 3.149.24 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya / svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca // 3.149.25 na hi dharmam avijñāya vṛddhān anupasevya ca / dharmo vai vedituṃ śakyo bṛhaspatisamair api // 3.149.26 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ / vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ // 3.149.27 ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ / vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ // 3.149.28 vedācāravidhānoktair yajñair dhāryanti devatāḥ / bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ // 3.149.29 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ / vārtayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ // 3.149.30 trayī vārtā daṇḍanītis tisro vidyā vijānatām / tābhiḥ samyakprayuktābhir lokayātrā vidhīyate // 3.149.31 sā ced dharmakriyā na syāt trayīdharmam ṛte bhuvi / daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet // 3.149.32 vārtādharme hy avartantyo vinaśyeyur imāḥ prajāḥ / supravṛttais tribhir hy etair dharmaiḥ sūyanti vai prajāḥ // 3.149.33 dvijānām amṛtaṃ dharmo hy ekaś caivaikavarṇikaḥ / yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ // 3.149.34 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ / pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam // 3.149.35 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate / bhaikṣahomavratair hīnās tathaiva guruvāsinām // 3.149.36 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam / svadharmaṃ pratipadyasva vinīto niyatendriyaḥ // 3.149.37 vṛddhaiḥ saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ / susthitaḥ śāsti daṇḍena vyasanī paribhūyate // 3.149.38 nigrahānugrahaiḥ samyag yadā rājā pravartate / tadā bhavati lokasya maryādā suvyavasthitā // 3.149.39 tasmād deśe ca durge ca śatrumitrabaleṣu ca / nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā // 3.149.40 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ / nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam // 3.149.41 sāmnā dānena bhedena daṇḍenopekṣaṇena ca / sādhanīyāni kāryāṇi samāsavyāsayogataḥ // 3.149.42 mantramūlā nayāḥ sarve cārāś ca bharatarṣabha / sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet // 3.149.43 striyā mūḍhena lubdhena bālena laghunā tathā / na mantrayeta guhyāni yeṣu conmādalakṣaṇam // 3.149.44 mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet / snigdhaiś ca nītivinyāsān mūrkhān sarvatra varjayet // 3.149.45 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān / strīṣu klībān niyuñjīta krūrān krūreṣu karmasu // 3.149.46 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā / buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam // 3.149.47 buddhyā supratipanneṣu kuryāt sādhuparigraham / nigrahaṃ cāpy aśiṣṭeṣu nirmaryādeṣu kārayet // 3.149.48 nigrahe pragrahe samyag yadā rājā pravartate / tadā bhavati lokasya maryādā suvyavasthitā // 3.149.49 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ / taṃ svadharmavibhāgena vinayastho 'nupālaya // 3.149.50 tapodharmadamejyābhir viprā yānti yathā divam / dānātithyakriyādharmair yānti vaiśyāś ca sadgatim // 3.149.51 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ / samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ // 3.149.52 alubdhā vigatakrodhāḥ satāṃ yānti salokatām // 3.149.52.2 tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam / bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ // 3.150.1 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata / śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam // 3.150.2 tataḥ punar athovāca paryaśrunayano hariḥ / bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā // 3.150.3 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare / ihasthaś ca kuruśreṣṭha na nivedyo 'smi kasya cit // 3.150.4 dhanadasyālayāc cāpi visṛṣṭānāṃ mahābala / deśakāla ihāyātuṃ devagandharvayoṣitām // 3.150.5 mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam / mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha // 3.150.6 tad asmaddarśanaṃ vīra kaunteyāmogham astu te / bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata // 3.150.7 yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam / dhārtarāṣṭrā nihantavyā yāvad etat karomy aham // 3.150.8 śilayā nagaraṃ vā tan marditavyaṃ mayā yadi / yāvad adya karomy etat kāmaṃ tava mahābala // 3.150.9 bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ / pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā // 3.150.10 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava / svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me // 3.150.11 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan / tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn // 3.150.12 evam uktas tu hanumān bhīmasenam abhāṣata / bhrātṛtvāt sauhṛdāc cāpi kariṣyāmi tava priyam // 3.150.13 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām / yadā siṃharavaṃ vīra kariṣyasi mahābala // 3.150.14 tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava // 3.150.14.2 vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān / śatrūṇāṃ te prāṇaharān ity uktvāntaradhīyata // 3.150.15 gate tasmin harivare bhīmo 'pi balināṃ varaḥ / tena mārgeṇa vipulaṃ vyacarad gandhamādanam // 3.150.16 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi / māhātmyam anubhāvaṃ ca smaran dāśarather yayau // 3.150.17 sa tāni ramaṇīyāni vanāny upavanāni ca / viloḍayām āsa tadā saugandhikavanepsayā // 3.150.18 phullapadmavicitrāṇi puṣpitāni vanāni ca / mattavāraṇayūthāni paṅkaklinnāni bhārata // 3.150.19 varṣatām iva meghānāṃ vṛndāni dadṛśe tadā // 3.150.19.2 hariṇaiś cañcalāpāṅgair hariṇīsahitair vane / saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau // 3.150.20 mahiṣaiś ca varāhaiś ca śārdūlaiś ca niṣevitam / vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata // 3.150.21 kusumānataśākhaiś ca tāmprapallavakomalaiḥ / yācyamāna ivāraṇye drumair mārutakampitaiḥ // 3.150.22 kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ / priyatīrthavanā mārge padminīḥ samatikraman // 3.150.23 sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu / draupadīvākyapātheyo bhīmaḥ śīghrataraṃ yayau // 3.150.24 parivṛtte 'hani tataḥ prakīrṇahariṇe vane / kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm // 3.150.25 mattakāraṇḍavayutāṃ cakravākopaśobhitām / racitām iva tasyādrer mālāṃ vimalapaṅkajām // 3.150.26 tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat / apaśyat prītijananaṃ bālārkasadṛśadyuti // 3.150.27 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ / vanavāsaparikliṣṭāṃ jagāma manasā priyām // 3.150.28 sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām / kailāsaśikhare ramye dadarśa śubhakānane // 3.151.1 kuberabhavanābhyāśe jātāṃ parvatanirjhare / suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām // 3.151.2 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām / pavitrabhūtāṃ lokasya śubhām adbhutadarśanām // 3.151.3 tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham / dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ // 3.151.4 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām / jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ // 3.151.5 vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ / haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ // 3.151.6 ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ / gandharvair apsarobhiś ca devaiś ca paramārcitām // 3.151.7 sevitām ṛṣibhir divyāṃ yakṣaiḥ kiṃpuruṣais tathā / rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca // 3.151.8 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ / babhūva paramaprīto divyaṃ saṃprekṣya tat saraḥ // 3.151.9 tac ca krodhavaśā nāma rākṣasā rājaśāsanāt / rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ // 3.151.10 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam / rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam // 3.151.11 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam / puṣkarepsum upāyāntam anyonyam abhicukruśuḥ // 3.151.12 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ / yac cikīrṣur iha prāptas tat saṃpraṣṭum ihārhatha // 3.151.13 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram / tejoyuktam apṛcchanta kas tvam ākhyātum arhasi // 3.151.14 muniveṣadharaś cāsi cīravāsāś ca lakṣyase / yadartham asi saṃprāptas tad ācakṣva mahādyute // 3.151.15 pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ / viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ // 3.152.1 apaśyat tatra pañcālī saugandhikam anuttamam / aniloḍham ito nūnaṃ sā bahūni parīpsati // 3.152.2 tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam / puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ // 3.152.3 ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha / neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā // 3.152.4 devarṣayas tathā yakṣā devāś cātra vṛkodara / āmantrya yakṣapravaraṃ pibanti viharanti ca // 3.152.5 gandharvāpsarasaś caiva viharanty atra pāṇḍava // 3.152.5.2 anyāyeneha yaḥ kaś cid avamanya dhaneśvaram / vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam // 3.152.6 tam anādṛtya padmāni jihīrṣasi balād itaḥ / dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham // 3.152.7 rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike / dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe // 3.152.8 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ / na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃ cana // 3.152.9 iyaṃ ca nalinī ramyā jātā parvatanirjhare / neyaṃ bhavanam āsādya kuberasya mahātmanaḥ // 3.152.10 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca / evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati // 3.152.11 ity uktvā rākṣasān sarvān bhīmaseno vyagāhata / tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān // 3.152.12 mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ // 3.152.12.2 kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ / vyagāhata mahātejās te taṃ sarve nyavārayan // 3.152.13 gṛhṇīta badhnīta nikṛntatemaṃ; pacāma khādāma ca bhīmasenam / kruddhā bruvanto 'nuyayur drutaṃ te; śastrāṇi codyamya vivṛttanetrāḥ // 3.152.14 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ; mahāgadāṃ kāñcanapaṭṭanaddhām / pragṛhya tān abhyapatat tarasvī; tato 'bravīt tiṣṭhata tiṣṭhateti // 3.152.15 te taṃ tadā tomarapaṭṭiśādyair; vyāvidhya śastraiḥ sahasābhipetuḥ / jighāṃsavaḥ krodhavaśāḥ subhīmā; bhīmaṃ samantāt parivavrur ugrāḥ // 3.152.16 vātena kuntyāṃ balavān sa jātaḥ; śūras tarasvī dviṣatāṃ nihantā / satye ca dharme ca rataḥ sadaiva; parākrame śatrubhir apradhṛṣyaḥ // 3.152.17 teṣāṃ sa mārgān vividhān mahātmā; nihatya śastrāṇi ca śātravāṇām / yathāpravīrān nijaghāna vīraḥ; paraḥśatān puṣkariṇīsamīpe // 3.152.18 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā; vidyābalaṃ bāhubalaṃ tathaiva / aśaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivṛttāḥ // 3.152.19 vidīryamāṇās tata eva tūrṇam; ākāśam āsthāya vimūḍhasaṃjñāḥ / kailāsaśṛṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaśāḥ prabhagnāḥ // 3.152.20 sa śakravad dānavadaityasaṃghān; vikramya jitvā ca raṇe 'risaṃghān / vigāhya tāṃ puṣkariṇīṃ jitāriḥ; kāmāya jagrāha tato 'mbujāni // 3.152.21 tataḥ sa pītvāmṛtakalpam ambho; bhūyo babhūvottamavīryatejāḥ / utpāṭya jagrāha tato 'mbujāni; saugandhikāny uttamagandhavanti // 3.152.22 tatas tu te krodhavaśāḥ sametya; dhaneśvaraṃ bhīmabalapraṇunnāḥ / bhīmasya vīryaṃ ca balaṃ ca saṃkhye; yathāvad ācakhyur atīva dīnāḥ // 3.152.23 teṣāṃ vacas tat tu niśamya devaḥ; prahasya rakṣāṃśi tato 'bhyuvāca / gṛhṇātu bhīmo jalajāni kāmaṃ; kṛṣṇānimittaṃ viditaṃ mamaitat // 3.152.24 tato 'bhyanujñāya dhaneśvaraṃ te; jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ / bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ; yathopajoṣaṃ viharantam ekam // 3.152.25 tatas tāni mahārhāṇi divyāni bharatarṣabha / bahūni bahurūpāṇi virajāṃsi samādade // 3.153.1 tato vāyur mahāñ śīghro nīcaiḥ śarkarakarṣaṇaḥ / prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan // 3.153.2 papāta mahatī colkā sanirghātā mahāprabhā / niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ // 3.153.3 nirghātaś cābhavad bhīmo bhīme vikramam āsthite / cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca // 3.153.4 salohitā diśaś cāsan kharavāco mṛgadvijāḥ / tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana // 3.153.5 tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ / uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati // 3.153.6 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ / yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ // 3.153.7 evam uktvā tato rājā vīkṣāṃ cakre samantataḥ / apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ // 3.153.8 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ / papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave // 3.153.9 kaccin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati / kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ // 3.153.10 ime hy akasmād utpātā mahāsamaradarśinaḥ / darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ // 3.153.11 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī / priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī // 3.153.12 yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā / tan mayā bhīmasenasya prītayādyopapāditam // 3.153.13 api cokto mayā vīro yadi paśyed bahūny api / tāni sarvāṇy upādāya śīghram āgamyatām iti // 3.153.14 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ / prāgudīcīṃ diśaṃ rājaṃs tāny āhartum ito gataḥ // 3.153.15 uktas tv evaṃ tayā rājā yamāv idam athābravīt / gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ // 3.153.16 vahantu rākṣasā viprān yathāśrāntān yathākṛśān / tvam apy amarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca // 3.153.17 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ / ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave // 3.153.18 tarasvī vainateyasya sadṛśo bhuvi laṅghane / utpated api cākāśaṃ nipatec ca yathecchakam // 3.153.19 tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ / purā sa nāparādhnoti siddhānāṃ brahmavādinām // 3.153.20 tathety uktvā tu te sarve haiḍimbapramukhās tadā / uddeśajñāḥ kuberasya nalinyā bharatarṣabha // 3.153.21 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ / lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ // 3.153.22 te gatvā sahitāḥ sarve dadṛśus tatra kānane / praphullapaṅkajavatīṃ nalinīṃ sumanoharām // 3.153.23 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam / dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān // 3.153.24 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam / prajāsaṃkṣepasamaye daṇḍahastam ivāntakam // 3.153.25 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ / uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam // 3.153.26 sāhasaṃ bata bhadraṃ te devānām api cāpriyam / punar evaṃ na kartavyaṃ mama ced icchasi priyam // 3.153.27 anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca / tasyām eva nalinyāṃ te vijahrur amaropamāḥ // 3.153.28 etasminn eva kāle tu pragṛhītaśilāyudhāḥ / prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ // 3.153.29 te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam / nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān // 3.153.30 vinayenānatāḥ sarve praṇipetuś ca bhārata // 3.153.30.2 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ / viditāś ca kuberasya tatas te narapuṃgavāḥ // 3.153.31 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ // 3.153.31.2 tatas tān pariviśvastān vasatas tatra pāṇḍavān / gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca // 3.154.1 rahitān bhīmasenena kadā cit tān yadṛcchayā / jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ // 3.154.2 brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ / iti bruvan pāṇḍaveyān paryupāste sma nityadā // 3.154.3 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca / antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ // 3.154.4 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame / anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat // 3.154.5 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca / prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān // 3.154.6 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ / ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ // 3.154.7 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ / dharmas te hīyate mūḍha na cainaṃ samavekṣase // 3.154.8 ye 'nye ke cin manuṣyeṣu tiryagyonigatā api / gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā // 3.154.9 manuṣyān upajīvanti tatas tvam upajīvasi // 3.154.9.2 samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate / imaṃ ca lokaṃ śocantam anuśocanti devatāḥ // 3.154.10 pūjyamānāś ca vardhante havyakavyair yathāvidhi // 3.154.10.2 vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa / rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham // 3.154.11 na ca rājāvamantavyo rakṣasā jātv anāgasi / aṇur apy apacāraś ca nāsty asmākaṃ narāśana // 3.154.12 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhi cit / yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ // 3.154.13 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ / bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi // 3.154.14 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ / vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi // 3.154.15 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ / pradāya śastrāṇy asmākaṃ yuddhena draupadīṃ hara // 3.154.16 atha cet tvam avijñāya idaṃ karma kariṣyasi / adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam // 3.154.17 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm / viṣam etat samāloḍya kumbhena prāśitaṃ tvayā // 3.154.18 tato yudhiṣṭhiras tasya bhārikaḥ samapadyata / sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat // 3.154.19 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ / mā bhaiṣṭa rākṣasān mūḍhād gatir asya mayā hṛtā // 3.154.20 nātidūre mahābāhur bhavitā pavanātmajaḥ / asmin muhūrte saṃprāpte na bhaviṣyati rākṣasaḥ // 3.154.21 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam / uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram // 3.154.22 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam / yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā // 3.154.23 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa / sūdayema mahābāho deśakālo hy ayaṃ nṛpa // 3.154.24 kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama / jayantaḥ pātyamānā vā prāptum arhāma sadgatim // 3.154.25 rākṣase jīvamāne 'dya ravir astam iyād yadi / nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata // 3.154.26 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ / hatvā vā māṃ nayasvainān hato vādyeha svapsyasi // 3.154.27 tathaiva tasmin bruvati bhīmaseno yadṛcchayā / prādṛśyata mahābāhuḥ savajra iva vāsavaḥ // 3.154.28 so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm / kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā // 3.154.29 mārgāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam / bhramantaṃ tatra tatraiva daivena vinivāritam // 3.154.30 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ / krodham āhārayad bhīmo rākṣasaṃ cedam abravīt // 3.154.31 vijñāto 'si mayā pūrvaṃ ceṣṭañ śastraparīkṣaṇe / āsthā tu tvayi me nāsti yato 'si na hatas tadā // 3.154.32 brahmarūpapraticchanno na no vadasi cāpriyam // 3.154.32.2 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam / atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam // 3.154.33 rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet // 3.154.33.2 apakvasya ca kālena vadhas tava na vidyate / nūnam adyāsi saṃpakvo yathā te matir īdṛśī // 3.154.34 dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā // 3.154.34.2 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ / matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi // 3.154.35 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te / na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ // 3.154.36 evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ / bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ // 3.154.37 abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ / na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam // 3.154.38 śrutā me rākṣasā ye ye tvayā vinihatā raṇe / teṣām adya kariṣyāmi tavāsreṇodakakriyām // 3.154.39 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan / smayamāna iva krodhāt sākṣāt kālāntakopamaḥ // 3.154.40 bāhusaṃrambham evecchann abhidudrāva rākṣasam // 3.154.40.2 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam / abhidudrāva saṃrabdho balo vajradharaṃ yathā // 3.154.41 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe / mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām // 3.154.42 nyavārayat tau prahasan kuntīputro vṛkodaraḥ / śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt // 3.154.43 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca / iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam // 3.154.44 ity evam uktvā tau vīrau spardhamānau parasparam / bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau // 3.154.45 tayor āsīt saṃprahāraḥ kruddhayor bhīmarakṣasoḥ / amṛṣyamāṇayoḥ saṃkhye devadānavayor iva // 3.154.46 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ / jīmūtāv iva gharmānte vinadantau mahābalau // 3.154.47 babhañjatur mahāvṛkṣān ūrubhir balināṃ varau / anyonyenābhisaṃrabdhau parasparajayaiṣiṇau // 3.154.48 tad vṛkṣayuddham abhavan mahīruhavināśanam / vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ // 3.154.49 āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram / tāḍayām āsatur ubhau vinadantau muhur muhuḥ // 3.154.50 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ / puñjīkṛtāś ca śataśaḥ parasparavadhepsayā // 3.154.51 tadā śilāḥ samādāya muhūrtam iva bhārata / mahābhrair iva śailendrau yuyudhāte mahābalau // 3.154.52 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam / vajrair iva mahāvegair ājaghnatur amarṣaṇau // 3.154.53 abhihatya ca bhūyas tāv anyonyaṃ baladarpitau / bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva // 3.154.54 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ / tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ // 3.154.55 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam / vegenābhyahanad bhīmo rākṣasasya śirodharām // 3.154.56 tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam / supariśrāntam ālakṣya bhīmaseno 'bhyavartata // 3.154.57 tata enaṃ mahābāhur bāhubhyām amaropamaḥ / samutkṣipya balād bhīmo niṣpipeṣa mahītale // 3.154.58 tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ / aratninā cābhihatya śiraḥ kāyād apāharat // 3.154.59 saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam / jaṭāsurasya tu śiro bhīmasenabalād dhṛtam // 3.154.60 papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam // 3.154.60.2 taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat / stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ // 3.154.61 nihate rākṣase tasmin punar nārāyaṇāśramam / abhyetya rājā kaunteyo nivāsam akarot prabhuḥ // 3.155.1 sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ / draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam // 3.155.2 samāś catasro 'bhigatāḥ śivena caratāṃ vane / kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām // 3.155.3 prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam / tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ // 3.155.4 kṛtaś ca samayas tena pārthenāmitatejasā / pañca varṣāṇi vatsyāmi vidyārthīti purā mayi // 3.155.5 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam / devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam // 3.155.6 ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ / kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām // 3.155.7 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam / brāhmaṇās te 'nvamodanta śivena kuśalena ca // 3.155.8 sukhodarkam imaṃ kleśam acirād bharatarṣabha / kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi // 3.155.9 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām / pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ // 3.155.10 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā / rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ // 3.155.11 kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit / tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ // 3.155.12 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan / siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam // 3.155.13 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam / gandhamādanapādāṃś ca meruṃ cāpi śiloccayam // 3.155.14 upary upari śailasya bahvīś ca saritaḥ śivāḥ / prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani // 3.155.15 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt / pṛṣṭhe himavataḥ puṇye nānādrumalatāyute // 3.155.16 salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ / samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ // 3.155.17 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ / pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ // 3.155.18 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān / pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ // 3.155.19 aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam / āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan // 3.155.20 ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe / nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān // 3.155.21 tatas te varavastrāṇi śubhāny ābharaṇāni ca / nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ // 3.155.22 atītānāgate vidvān kuśalaḥ sarvadharmavit / anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān // 3.155.23 te 'nujñātā mahātmānaḥ prayayur diśam uttarām / kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ // 3.155.24 tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ // 3.155.24.2 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā / anusaṃsādhya kaunteyān āśīrbhir abhinandya ca // 3.155.25 vṛṣaparvā nivavṛte panthānam upadiśya ca // 3.155.25.2 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ / padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ // 3.155.26 nānādrumanirodheṣu vasantaḥ śailasānuṣu / parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ // 3.155.27 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham / maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam // 3.155.28 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā / anusasrur yathoddeśaṃ paśyanto vividhān nagān // 3.155.29 upary upari śailasya guhāḥ paramadurgamāḥ / sudurgamāṃs te subahūn sukhenaivābhicakramuḥ // 3.155.30 dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ / agaman sahitās tatra na kaś cid avahīyate // 3.155.31 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam / śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam // 3.155.32 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam / upatasthur mahāvīryā mālyavantaṃ mahāgirim // 3.155.33 tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam / dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam // 3.155.34 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca / gajasiṃhasamākīrṇam udīrṇaśarabhāyutam // 3.155.35 upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ / te gandhamādanavanaṃ tan nandanavanopamam // 3.155.36 muditāḥ pāṇḍutanayā manohṛdayanandanam / viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam // 3.155.37 draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ / śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān // 3.155.38 śrotraramyān sumadhurāñ śabdān khagamukheritān // 3.155.38.2 sarvartuphalabhārāḍhyān sarvartukusumojjvalān / paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān // 3.155.39 āmrān āmrātakān phullān nārikelān satindukān / ajātakāṃs tathā jīrān dāḍimān bījapūrakān // 3.155.40 panasāṃl likucān mocān kharjūrān āmravetasān / pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān // 3.155.41 bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā / plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā // 3.155.42 bhallātakān āmalakān harītakabibhītakān // 3.155.42.2 iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān / etān anyāṃś ca vividhān gandhamādanasānuṣu // 3.155.43 phalair amṛtakalpais tān ācitān svādubhis tarūn / tathaiva campakāśokān ketakān bakulāṃs tathā // 3.155.44 puṃnāgān saptaparṇāṃś ca karṇikārān saketakān / pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā // 3.155.45 pārijātān kovidārān devadārutarūṃs tathā / śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā // 3.155.46 śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā // 3.155.46.2 cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ / kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // 3.155.47 priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ / śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān // 3.155.48 sarāṃsi ca vicitrāṇi prasannasalilāni ca / kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ // 3.155.49 kahlāraiḥ kamalaiś caiva ācitāni samantataḥ // 3.155.49.2 kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ / kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca // 3.155.50 etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ // 3.155.50.2 hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ / padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ // 3.155.51 madhurasvarair madhukarair virutān kamalākarān / paśyantas te manoramyān gandhamādanasānuṣu // 3.155.52 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ / śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca // 3.155.53 meghatūryaravoddāmamadanākulitān bhṛśam // 3.155.53.2 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram / citrān kalāpān vistīrya savilāsān madālasān // 3.155.54 mayūrān dadṛśuś citrān nṛtyato vanalāsakān // 3.155.54.2 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham / vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā // 3.155.55 kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api / kalāparacitāṭopān vicitramukuṭān iva // 3.155.56 vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te // 3.155.56.2 sindhuvārān athoddāmān manmathasyeva tomarān / suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca // 3.155.57 karṇikārān viracitān karṇapūrān ivottamān / athāpaśyan kurabakān vanarājiṣu puṣpitān // 3.155.58 kāmavaśyotsukakarān kāmasyeva śarotkarān // 3.155.58.2 tathaiva vanarājīnām udārān racitān iva / virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva // 3.155.59 tathānaṅgaśarākārān sahakārān manoramān / apaśyan bhramarārāvān mañjarībhir virājitān // 3.155.60 hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api / lohitair añjanābhaiś ca vaiḍūryasadṛśair api // 3.155.61 tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca / mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca // 3.155.62 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ / gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam // 3.155.63 śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam / sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu // 3.155.64 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ / nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ // 3.155.65 snigdhapatraphalā vṛkṣā gandhamādanasānuṣu // 3.155.65.2 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ / rājahaṃsair upetāni sārasābhirutāni ca // 3.155.66 sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu // 3.155.66.2 padmotpalavicitrāṇi sukhasparśajalāni ca / gandhavanti ca mālyāni rasavanti phalāni ca // 3.155.67 atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu // 3.155.67.2 ete cānye ca bahavas tatra kānanajā drumāḥ / latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ // 3.155.68 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame / bhīmasenam idaṃ vākyam abravīn madhurākṣaram // 3.155.69 paśya bhīma śubhān deśān devākrīḍān samantataḥ / amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara // 3.155.70 latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ / saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu // 3.155.71 śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām / nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu // 3.155.72 cakorāḥ śatapatrāś ca mattakokilaśārikāḥ / patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān // 3.155.73 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ / parasparam udīkṣante bahavo jīvajīvakāḥ // 3.155.74 haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ / sārasāḥ pratidṛśyante śailaprasravaṇeṣv api // 3.155.75 vadanti madhurā vācaḥ sarvabhūtamanonugāḥ / bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇaḥ // 3.155.76 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ / ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ // 3.155.77 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ / nānāprasravaṇebhyaś ca vāridhārāḥ patanty amūḥ // 3.155.78 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ / śobhayanti mahāśailaṃ nānārajatadhātavaḥ // 3.155.79 kva cid añjanavarṇābhāḥ kva cit kāñcanasaṃnibhāḥ / dhātavo haritālasya kva cid dhiṅgulakasya ca // 3.155.80 manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ / śaśalohitavarṇābhāḥ kva cid gairikadhātavaḥ // 3.155.81 sitāsitābhrapratimā bālasūryasamaprabhāḥ / ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ // 3.155.82 gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā / dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha // 3.155.83 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ / śrūyate bahudhā bhīma sarvabhūtamanoharaḥ // 3.155.84 mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām / kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām // 3.155.85 dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ / gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ // 3.155.86 vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ / upetaṃ paśya kaunteya śailarājam ariṃdama // 3.155.87 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām / nātṛpyan parvatendrasya darśanena paraṃtapāḥ // 3.155.88 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ / ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā // 3.155.89 tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam / pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman // 3.155.90 yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam / abhyavādayata prītaḥ śirasā nāma kīrtayan // 3.156.1 tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau / śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire // 3.156.2 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ / yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam // 3.156.3 anvajānāt sa dharmajño munir divyena cakṣuṣā / pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt // 3.156.4 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ / saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam // 3.156.5 nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase / matāpitroś ca te vṛttiḥ kaccit pārtha na sīdati // 3.156.6 kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ / kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu // 3.156.7 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam / yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase // 3.156.8 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ / vaneṣv api vasan kaccid dharmam evānuvartase // 3.156.9 kaccid dhaumyas tvadācārair na pārtha paritapyate / dānadharmatapaḥśaucair ārjavena titikṣayā // 3.156.10 pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase / kaccid rājarṣiyātena pathā gacchasi pāṇḍava // 3.156.11 sve sve kila kule jāte putre naptari vā punaḥ / pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca // 3.156.12 kiṃ nv asya duṣkṛte 'smābhiḥ saṃprāptavyaṃ bhaviṣyati / kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam // 3.156.13 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ / yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau // 3.156.14 abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā / juṣante parvataśreṣṭham ṛṣayaḥ parvasaṃdhiṣu // 3.156.15 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ / dṛśyante śailaśṛṅgasthās tathā kiṃpuruṣā nṛpa // 3.156.16 arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca / dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ // 3.156.17 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ / mahoragagaṇāś caiva suparṇāś coragādayaḥ // 3.156.18 asya copari śailasya śrūyate parvasaṃdhiṣu / bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ // 3.156.19 ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ / na kāryā vaḥ kathaṃ cit syāt tatrābhisaraṇe matiḥ // 3.156.20 na cāpy ataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ / vihāro hy atra devānām amānuṣagatis tu sā // 3.156.21 īṣaccapalakarmāṇaṃ manuṣyam iha bhārata / dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ // 3.156.22 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira / gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate // 3.156.23 cāpalād iha gacchantaṃ pārtha yānam ataḥ param / ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana // 3.156.24 apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ / iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate // 3.156.25 śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām / prekṣante sarvabhūtāni bhānumantam ivoditam // 3.156.26 devadānavasiddhānāṃ tathā vaiśravaṇasya ca / gireḥ śikharam udyānam idaṃ bharatasattama // 3.156.27 upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu / gītasāmasvanas tāta śrūyate gandhamādane // 3.156.28 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira / prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu // 3.156.29 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca / vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam // 3.156.30 na tāta capalair bhāvyam iha prāptaiḥ kathaṃ cana / uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca // 3.156.31 tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi // 3.156.31.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ / kiyantaṃ kālam avasan parvate gandhamādane // 3.157.1 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām / vasatāṃ lokavīrāṇām āsaṃs tad brūhi sattama // 3.157.2 vistareṇa ca me śaṃsa bhīmasenaparākramam / yad yac cakre mahābāhus tasmin haimavate girau // 3.157.3 na khalv āsīt punar yuddhaṃ tasya yakṣair dvijottama // 3.157.3.2 kaccit samāgamas teṣām āsīd vaiśravaṇena ca / tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt // 3.157.4 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana / na hi me śṛṇvatas tṛptir asti teṣāṃ viceṣṭitam // 3.157.5 etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ / śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ // 3.157.6 bhuñjānā munibhojyāni rasavanti phalāni ca / śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitāny api // 3.157.7 medhyāni himavatpṛṣṭhe madhūni vividhāni ca / evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ // 3.157.8 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt / śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca // 3.157.9 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ / rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho // 3.157.10 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām / agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam // 3.157.11 tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ / prītimanto mahābhāgā munayaś cāraṇās tathā // 3.157.12 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ / tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ // 3.157.13 tataḥ katipayāhasya mahāhradanivāsinam / ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat // 3.157.14 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ / dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam // 3.157.15 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ / avahat sarvamālyāni gandhavanti śubhāni ca // 3.157.16 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ / dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī // 3.157.17 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt / vivikte parvatoddeśe sukhāsīnaṃ mahābhujam // 3.157.18 suparṇānilavegena śvasanena mahābalāt / pañcavarṇāni pātyante puṣpāṇi bharatarṣabha // 3.157.19 pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati // 3.157.19.2 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara / gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ // 3.157.20 hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam // 3.157.20.2 tavāpi sumahat tejo mahad bāhubalaṃ ca te / aviṣahyam anādhṛṣyaṃ śatakratubalopamam // 3.157.21 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ / hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa // 3.157.22 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam / vyapetabhayasaṃmohāḥ paśyantu suhṛdas tava // 3.157.23 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ / draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā // 3.157.24 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ / nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ // 3.157.25 siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ / manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ // 3.157.26 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ // 3.157.27 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ / rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat // 3.157.28 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ / vyapetabhayasaṃmohaḥ śailam abhyapatad balī // 3.157.29 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam / dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam // 3.157.30 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ / vyapetabhayasaṃmohaḥ śailarājaṃ samāviśat // 3.157.31 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ / kadā cij juṣate pārtham ātmajaṃ mātariśvanaḥ // 3.157.32 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam / bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ // 3.157.33 sa kiṃnaramahānāgamunigandharvarākṣasān / harṣayan parvatasyāgram āsasāda mahābalaḥ // 3.157.34 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ / kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam // 3.157.35 modayan sarvabhūtāni gandhamādanasaṃbhavaḥ / sarvagandhavahas tatra mārutaḥ susukho vavau // 3.157.36 citrā vividhavarṇābhāś citramañjaridhāriṇaḥ / acintyā vividhās tatra drumāḥ paramaśobhanāḥ // 3.157.37 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam / rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ // 3.157.38 gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ / bhīmaseno mahābāhus tasthau girir ivācalaḥ // 3.157.39 tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam / jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny amohayat // 3.157.40 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ / yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ // 3.157.41 gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ / pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ // 3.157.42 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata / taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān // 3.157.43 bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ // 3.157.43.2 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām / śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ // 3.157.44 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam / kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ // 3.157.45 bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām / vinikṛttāny adṛśyanta śarīrāṇi śirāṃsi ca // 3.157.46 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam / dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva // 3.157.47 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ / sarvān ārchan mahābāhur balavān satyavikramaḥ // 3.157.48 abhitarjayamānāś ca ruvantaś ca mahāravān / na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ // 3.157.49 te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ / bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ // 3.157.50 utsṛjya te gadāśūlān asiśaktiparaśvadhān / dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā // 3.157.51 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ / sakhā vaiśravaṇasyāsīn maṇimān nāma rākṣasaḥ // 3.157.52 adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ / sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt // 3.157.53 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ / prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram // 3.157.54 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ / śaktiśūlagadāpāṇir abhyadhāvac ca pāṇḍavam // 3.157.55 tam āpatantaṃ vegena prabhinnam iva vāraṇam / vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat // 3.157.56 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām / prāhiṇod bhīmasenāya parikṣipya mahābalaḥ // 3.157.57 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām / śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ // 3.157.58 pratyahanyanta te sarve gadām āsādya sāyakāḥ / na vegaṃ dhārayām āsur gadāvegasya vegitāḥ // 3.157.59 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān / vyaṃsayām āsa taṃ tasya prahāraṃ bhīmavikramaḥ // 3.157.60 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm / tasminn evāntare dhīmān prajahārātha rākṣasaḥ // 3.157.61 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam / sāgnijvālā mahāraudrā papāta sahasā bhuvi // 3.157.62 so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ / gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ // 3.157.63 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām / tarasā so 'bhidudrāva maṇimantaṃ mahābalam // 3.157.64 dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api / prāhiṇod bhīmasenāya vegena mahatā nadan // 3.157.65 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ / abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam // 3.157.66 so 'ntarikṣam abhiplutya vidhūya sahasā gadām / pracikṣepa mahābāhur vinadya raṇamūrdhani // 3.157.67 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā / hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha // 3.157.68 taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam / dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim // 3.157.69 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ / bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati // 3.157.70 śrutvā bahuvidhaiḥ śabdair nādyamānā girer guhāḥ / ajātaśatruḥ kaunteyo mādrīputrāv ubhāv api // 3.158.1 dhaumyaḥ kṛṣṇā ca viprāś ca sarve ca suhṛdas tathā / bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan // 3.158.2 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ / sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā // 3.158.3 tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ / dadṛśus te maheṣvāsā bhīmasenam ariṃdamam // 3.158.4 sphurataś ca mahākāyān gatasattvāṃś ca rākṣasān / mahābalān mahāghorān bhīmasenena pātitān // 3.158.5 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ / nihatya samare sarvān dānavān maghavān iva // 3.158.6 tatas te samatikramya pariṣvajya vṛkodaram / tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām // 3.158.7 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata / lokapālair mahābhāgair divaṃ devavarair iva // 3.158.8 kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān / bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam // 3.158.9 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam / naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ // 3.158.10 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ / tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam // 3.158.11 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ / karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam // 3.158.12 punar evaṃ na kartavyaṃ mama ced icchasi priyam // 3.158.12.2 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam / arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ // 3.158.13 virarāma mahātejās tam evārthaṃ vicintayan // 3.158.13.2 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ / sahitāḥ pratyapadyanta kuberasadanaṃ prati // 3.158.14 te javena mahāvegāḥ prāpya vaiśravaṇālayam / bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ // 3.158.15 nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ / prakīrṇamūrdhajā rājan yakṣādhipatim abruvan // 3.158.16 gadāparighanistriṃśatomaraprāsayodhinaḥ / rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ // 3.158.17 pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara / ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ // 3.158.18 pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa / śerate nihatā deva gatasattvāḥ parāsavaḥ // 3.158.19 labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ / mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram // 3.158.20 sa tac chrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ / kopasaṃraktanayanaḥ katham ity abravīd vacaḥ // 3.158.21 dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ / cukrodha yakṣādhipatir yujyatām iti cābravīt // 3.158.22 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam / hayaiḥ saṃyojayām āsur gāndharvair uttamaṃ ratham // 3.158.23 tasya sarvaguṇopetā vimalākṣā hayottamāḥ / tejobalajavopetā nānāratnavibhūṣitāḥ // 3.158.24 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ / harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ // 3.158.25 sa tam āsthāya bhagavān rājarājo mahāratham / prayayau devagandharvaiḥ stūyamāno mahādyutiḥ // 3.158.26 taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam / raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ // 3.158.27 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ / javena mahatā vīrāḥ parivāryopatasthire // 3.158.28 taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike / dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam // 3.158.29 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān / āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā // 3.158.30 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ / tasthus teṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ // 3.158.31 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata / samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ // 3.158.32 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum / nakulaḥ sahadevaś ca dharmaputraś ca dharmavit // 3.158.33 aparāddham ivātmānaṃ manyamānā mahārathāḥ / tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram // 3.158.34 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā / vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ // 3.158.35 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ / upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ // 3.158.36 śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ / parivāryopatiṣṭhanta yathā devāḥ śatakratum // 3.158.37 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām / bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam // 3.158.38 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ / āsīt tasyām avasthāyāṃ kuberam api paśyataḥ // 3.158.39 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam / dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ // 3.158.40 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam / nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ // 3.158.41 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava / kālenaite hatāḥ pūrvaṃ nimittam anujas tava // 3.158.42 vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam / dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām // 3.158.43 na bhīmasene kopo me prīto 'smi bharatarṣabha / karmaṇānena bhīmasya mama tuṣṭir abhūt purā // 3.158.44 evam uktvā tu rājānaṃ bhīmasenam abhāṣata / naitan manasi me tāta vartate kurusattama // 3.158.45 yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi // 3.158.45.2 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām / svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi // 3.158.46 śāpād asmi vinirmukto ghorād adya vṛkodara // 3.158.46.2 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā / śapto 'parādhe kasmiṃś cit tasyaiṣā niṣkṛtiḥ kṛtā // 3.158.47 dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana / na tavātrāparādho 'sti kathaṃ cid api śatruhan // 3.158.48 kathaṃ śapto 'si bhagavann agastyena mahātmanā / śrotum icchāmy ahaṃ deva tavaitac chāpakāraṇam // 3.158.49 idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ / tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ // 3.158.50 devatānām abhūn mantraḥ kuśavatyāṃ nareśvara / vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ // 3.158.51 yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām // 3.158.51.2 adhvany aham athāpaśyam agastyam ṛṣisattamam / ugraṃ tapas tapasyantaṃ yamunātīram āśritam // 3.158.52 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam // 3.158.52.2 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam / tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam // 3.158.53 rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā / maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata // 3.158.54 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani // 3.158.54.2 sa kopān mām uvācedaṃ diśaḥ sarvā dahann iva / mām avajñāya duṣṭātmā yasmād eṣa sakhā tava // 3.158.55 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara / tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt // 3.158.56 tvaṃ cāpy ebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate / tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase // 3.158.57 sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam / na śāpaṃ prāpsyate ghoraṃ gaccha te ''jñāṃ kariṣyati // 3.158.58 eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt / sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ // 3.158.59 yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ / lokatantravidhānānām eṣa pañcavidho vidhiḥ // 3.159.1 dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata / parākramavidhānajñā narāḥ kṛtayuge 'bhavan // 3.159.2 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit / kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai // 3.159.3 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu / sa loke labhate vīra yaśaḥ pretya ca sadgatim // 3.159.4 deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam / saṃprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha // 3.159.5 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate / karmaṇām avibhāgajñaḥ pretya ceha ca naśyati // 3.159.6 akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit / vṛthācārasamārambhaḥ pretya ceha ca naśyati // 3.159.7 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām / sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ // 3.159.8 adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ / nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha // 3.159.9 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam / tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa // 3.159.10 alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ / manniyuktā manuṣyendra sarve ca girivāsinaḥ // 3.159.11 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ // 3.159.11.2 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ / vāryatāṃ sādhv ayaṃ rājaṃs tvayā dharmabhṛtāṃ vara // 3.159.12 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ / upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ // 3.159.13 tathaiva cānnapānāni svādūni ca bahūni ca / upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha // 3.159.14 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ / dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ // 3.159.15 ātmajāv ātmasaṃpannau yamau cobhau yathāśvinoḥ / rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira // 3.159.16 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit / bhīmasenād avarajaḥ phalgunaḥ kuśalī divi // 3.159.17 yāḥ kāś cana matā lokeṣv agryāḥ paramasaṃpadaḥ / janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye // 3.159.18 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam / etāny api mahāsattve sthitāny amitatejasi // 3.159.19 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam / na pārthasya mṛṣoktāni kathayanti narā nṛṣu // 3.159.20 sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ / mānitaḥ kurute 'strāṇi śakrasadmani bhārata // 3.159.21 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat / sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ // 3.159.22 prīyate pārtha pārthena divi gāṇḍīvadhanvanā // 3.159.22.2 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ / pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ // 3.159.23 sapta mukhyān mahāmedhān āharad yamunāṃ prati // 3.159.23.2 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ / svargajic chakralokasthaḥ kuśalaṃ paripṛcchati // 3.159.24 tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuś ca bharatarṣabha / prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ // 3.159.25 tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam / mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ // 3.159.26 sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ / kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ // 3.159.27 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ / sākṣān maghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ // 3.159.28 evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram / astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ // 3.159.29 taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ / yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ // 3.159.30 pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati / babhūva paramāśvānām airāvatapathe yatām // 3.159.31 te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ / prakarṣanta ivābhrāṇi pibanta iva mārutam // 3.159.32 tatas tāni śarīrāṇi gatasattvāni rakṣasām / apākṛṣyanta śailāgrād dhanādhipatiśāsanāt // 3.159.33 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā / samare nihatās tasmāt sarve maṇimatā saha // 3.159.34 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām / sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ // 3.159.35 tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama / ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata // 3.160.1 te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha / tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan // 3.160.2 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare / prācīṃ diśam abhiprekṣya maharṣir idam abravīt // 3.160.3 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati / śailarājo mahārāja mandaro 'bhivirājate // 3.160.4 indravaiśravaṇāv etāṃ diśaṃ pāṇḍava rakṣataḥ / parvataiś ca vanāntaiś ca kānanaiś copaśobhitām // 3.160.5 etad āhur mahendrasya rājño vaiśravaṇasya ca / ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ // 3.160.6 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ / ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ // 3.160.7 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ / pretasattvagatīm etāṃ dakṣiṇām āśrito diśam // 3.160.8 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam / pretarājasya bhavanam ṛddhyā paramayā yutam // 3.160.9 yaṃ prāpya savitā rājan satyena pratitiṣṭhati / astaṃ parvatarājānam etam āhur manīṣiṇaḥ // 3.160.10 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim / āvasan varuṇo rājā bhūtāni parirakṣati // 3.160.11 udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān / mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ // 3.160.12 yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ / bhūtātmā visṛjan sarvaṃ yat kiṃ cij jaṅgamāgamam // 3.160.13 yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān / teṣām api mahāmeruḥ sthānaṃ śivam anāmayam // 3.160.14 atraiva pratitiṣṭhanti punar atrodayanti ca / sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā // 3.160.15 deśaṃ virajasaṃ paśya meroḥ śikharam uttamam / yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ // 3.160.16 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam / anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param // 3.160.17 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate / devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam // 3.160.18 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ / svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ // 3.160.19 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca / svayaṃ vibhur adīnātmā tatra hy abhivirājate // 3.160.20 yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim / pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ // 3.160.21 yogasiddhā mahātmānas tamomohavivarjitāḥ / tatra gatvā punar nemaṃ lokam āyānti bhārata // 3.160.22 sthānam etan mahābhāga dhruvam akṣayam avyayam / īśvarasya sadā hy etat praṇamātra yudhiṣṭhira // 3.160.23 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api / kurute vitamaskarmā ādityo 'bhipradakṣiṇam // 3.160.24 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ / udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ // 3.160.25 sa merum anuvṛttaḥ san punar gacchati pāṇḍava / prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ // 3.160.26 sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu / tathaiva bhagavān somo nakṣatraiḥ saha gacchati // 3.160.27 evam eṣa parikramya mahāmerum atandritaḥ / bhāvayan sarvabhūtāni punar gacchati mandaram // 3.160.28 tathā tamisrahā devo mayūkhair bhāvayañ jagat / mārgam etad asaṃbādham ādityaḥ parivartate // 3.160.29 sisṛkṣuḥ śiśirāṇy eṣa dakṣiṇāṃ bhajate diśam / tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati // 3.160.30 sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā / tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ // 3.160.31 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān / prāṇibhiḥ satataṃ svapno hy abhīkṣṇaṃ ca niṣevyate // 3.160.32 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān / punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ // 3.160.33 vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān / vardhayan sumahātejāḥ punaḥ pratinivartate // 3.160.34 evam eṣa caran pārtha kālacakram atandritaḥ / prakarṣan sarvabhūtāni savitā parivartate // 3.160.35 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava / ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ // 3.160.36 vibhajan sarvabhūtānām āyuḥ karma ca bhārata / ahorātrān kalāḥ kāṣṭhāḥ sṛjaty eṣa sadā vibhuḥ // 3.160.37 tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sadvratam āsthitānām / ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṃ darśanam arjunasya // 3.161.1 tān vīryayuktān suviśuddhasattvāṃs; tejasvinaḥ satyadhṛtipradhānān / saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāś ca maharṣayaś ca // 3.161.2 taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām / manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām // 3.161.3 mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya / śṛṅgāṇi sānūni ca paśyamānā; gireḥ paraṃ harṣam avāpya tasthuḥ // 3.161.4 sākṣāt kubereṇa kṛtāś ca tasmin; nagottame saṃvṛtakūlarodhasaḥ / kādambakāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan // 3.161.5 krīḍāpradeśāṃś ca samṛddharūpān; sucitramālyāvṛtajātaśobhān / maṇipravekān sumanoharāṃś ca; yathā bhaveyur dhanadasya rājñaḥ // 3.161.6 anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṃtatam abhramālibhiḥ / tapaḥpradhānāḥ satataṃ carantaḥ; śṛṅgaṃ gireś cintayituṃ na śekuḥ // 3.161.7 svatejasā tasya nagottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt / vibhaktabhāvo na babhūva kaś cid; aharniśānāṃ puruṣapravīra // 3.161.8 yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujāḥ / tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛśur nṛsiṃhāḥ // 3.161.9 raves tamisrāgamanirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ / samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca // 3.161.10 svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca / satye sthitās tasya mahārathasya; satyavratasyāgamanapratīkṣāḥ // 3.161.11 ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena / iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvuḥ // 3.161.12 dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam / babhūva rātrir divasaś ca teṣāṃ; saṃvatsareṇaiva samānarūpaḥ // 3.161.13 yadaiva dhaumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ / tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām // 3.161.14 bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī / yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvuḥ // 3.161.15 tathā tu taṃ cintayatāṃ sitāśvam; astrārthinaṃ vāsavam abhyupetam / māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām // 3.161.16 tataḥ kadā cid dharisaṃprayuktaṃ; mahendravāhaṃ sahasopayātam / vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva // 3.161.17 sa dīpyamānaḥ sahasāntarikṣaṃ; prakāśayan mātalisaṃgṛhītaḥ / babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā // 3.161.18 tam āsthitaḥ saṃdadṛśe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat / dhanaṃjayo vajradharaprabhāvaḥ; śriyā jvalan parvatam ājagāma // 3.161.19 sa śailam āsādya kirīṭamālī; mahendravāhād avaruhya tasmāt / dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṃ ca // 3.161.20 vṛkodarasyāpi vavanda pādau; mādrīsutābhyām abhivāditaś ca / sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare saḥ // 3.161.21 babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām / sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṃsan // 3.161.22 yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā / tam indravāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ // 3.161.23 te mātaleś cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam / sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ // 3.161.24 tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān / yayau rathenāpratimaprabheṇa; punaḥ sakāśaṃ tridiveśvarasya // 3.161.25 gate tu tasmin varadevavāhe; śakrātmajaḥ sarvaripupramāthī / śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti // 3.161.26 divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai sutasomamātre // 3.161.26.2 tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām / viprarṣabhāṇām upaviśya madhye; sarvaṃ yathāvat kathayāṃ babhūva // 3.161.27 evaṃ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt / tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ // 3.161.28 saṃkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam / mādrīsutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ // 3.161.29 etasminn eva kāle tu sarvavāditranisvanaḥ / babhūva tumulaḥ śabdas tv antarikṣe divaukasām // 3.162.1 rathanemisvanaś caiva ghaṇṭāśabdaś ca bhārata / pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ // 3.162.2 taṃ samantād anuyayur gandharvāpsarasas tathā / vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam // 3.162.3 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam / meghanādinam āruhya śriyā paramayā jvalan // 3.162.4 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ / āgatya ca sahasrākṣo rathād avaruroha vai // 3.162.5 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ / bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat // 3.162.6 pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ / yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā // 3.162.7 dhanaṃjayaś ca tejasvī praṇipatya puraṃdaram / bhṛtyavat praṇatas tasthau devarājasamīpataḥ // 3.162.8 āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ / dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike // 3.162.9 jaṭilaṃ devarājasya tapoyuktam akalmaṣam / harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt // 3.162.10 taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam / uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ // 3.162.11 tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava / svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam // 3.162.12 astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan / kṛtapriyaś cāsmi dhanaṃjayena; jetuṃ na śakyas tribhir eṣa lokaiḥ // 3.162.13 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram / jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ // 3.162.14 dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam / śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ // 3.162.15 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ / sa jīveta nirābādhaḥ susukhī śaradāṃ śatam // 3.162.16 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ / kṛṣṇayā caiva bībhatsur dharmaputram apūjayat // 3.163.1 abhivādayamānaṃ tu mūrdhny upāghrāya pāṇḍavam / harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt // 3.163.2 katham arjuna kālo 'yaṃ svarge vyatigatas tava / kathaṃ cāstrāṇy avāptāni devarājaś ca toṣitaḥ // 3.163.3 samyag vā te gṛhītāni kaccid astrāṇi bhārata / kaccit surādhipaḥ prīto rudraś cāstrāṇy adāt tava // 3.163.4 yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk / yathā cāstrāṇy avāptāni yathā cārādhitaś ca te // 3.163.5 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama / kṛtapriyas tvayāsmīti tac ca te kiṃ priyaṃ kṛtam // 3.163.6 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute // 3.163.6.2 yathā tuṣṭo mahādevo devarājaś ca te 'nagha / yac cāpi vajrapāṇes te priyaṃ kṛtam ariṃdama // 3.163.7 etad ākhyāhi me sarvam akhilena dhanaṃjaya // 3.163.7.2 śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān / śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram // 3.163.8 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana / bhavatā ca samādiṣṭas tapase prasthito vanam // 3.163.9 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ / ekarātroṣitaḥ kaṃ cid apaśyaṃ brāhmaṇaṃ pathi // 3.163.10 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me / tasmā avitathaṃ sarvam abruvaṃ kurunandana // 3.163.11 sa tathyaṃ mama tac chrutvā brāhmaṇo rājasattama / apūjayata māṃ rājan prītimāṃś cābhavan mayi // 3.163.12 tato mām abravīt prītas tapa ātiṣṭha bhārata / tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam // 3.163.13 tato 'haṃ vacanāt tasya girim āruhya śaiśiram / tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ // 3.163.14 dvitīyaś cāpi me māso jalaṃ bhakṣayato gataḥ / nirāhāras tṛtīye 'tha māse pāṇḍavanandana // 3.163.15 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā / na ca me hīyate prāṇas tad adbhutam ivābhavat // 3.163.16 caturthe samabhikrānte prathame divase gate / varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat // 3.163.17 nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api / saṃmārjañ jaṭhareṇorvīṃ vivartaṃś ca muhur muhuḥ // 3.163.18 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam / dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā // 3.163.19 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī / atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam // 3.163.20 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ / abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ // 3.163.21 sa tu mām abravīd rājan mama pūrvaparigrahaḥ / mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā // 3.163.22 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava / sa varṣmavān mahākāyas tato mām abhyadhāvata // 3.163.23 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ / taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram // 3.163.24 tataḥ śarair dīptamukhaiḥ patritair anumantritaiḥ / pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam // 3.163.25 tasya tac chatadhā rūpam abhavac ca sahasradhā / tāni cāsya śarīrāṇi śarair aham atāḍayam // 3.163.26 punas tāni śarīrāṇi ekībhūtāni bhārata / adṛśyanta mahārāja tāny ahaṃ vyadhamaṃ punaḥ // 3.163.27 aṇur bṛhacchirā bhūtvā bṛhac cāṇuśirāḥ punaḥ / ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi // 3.163.28 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe / tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha // 3.163.29 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat / tasmin pratihate cāstre vismayo me mahān abhūt // 3.163.30 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ / astrapūgena mahatā raṇe bhūtam avākiram // 3.163.31 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam / śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām // 3.163.32 jagrāsa prahasaṃs tāni sarvāṇy astrāṇi me 'nagha // 3.163.32.2 teṣu sarveṣu śānteṣu brahmāstram aham ādiśam / tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata // 3.163.33 upacīyamānaś ca mayā mahāstreṇa vyavardhata // 3.163.33.2 tataḥ saṃtāpito loko matprasūtena tejasā / kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam // 3.163.34 tad apy astraṃ mahātejāḥ kṣaṇenaiva vyaśātayat / brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat // 3.163.35 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī / sahasābhyahanaṃ bhūtaṃ tāny apy astrāṇy abhakṣayat // 3.163.36 hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca / mama tasya ca bhūtasya bāhuyuddham avartata // 3.163.37 vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau / apātayac ca tad bhūtaṃ niśceṣṭo hy agamaṃ mahīm // 3.163.38 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata / saha strībhir mahārāja paśyato me 'dbhutopamam // 3.163.39 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ / divyam eva mahārāja vasāno 'dbhutam ambaram // 3.163.40 hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ / svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ // 3.163.41 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ / umāsahāyo haridṛg bahurūpaḥ pinākadhṛk // 3.163.42 sa mām abhyetya samare tathaivābhimukhaṃ sthitam / śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa // 3.163.43 tatas tad dhanur ādāya tūṇau cākṣayyasāyakau / prādān mamaiva bhagavān varayasveti cābravīt // 3.163.44 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te / yat te manogataṃ vīra tad brūhi vitarāmy aham // 3.163.45 amaratvam apāhāya brūhi yat te manogatam // 3.163.45.2 tataḥ prāñjalir evāham astreṣu gatamānasaḥ / praṇamya śirasā śarvaṃ tato vacanam ādade // 3.163.46 bhagavān me prasannaś ced īpsito 'yaṃ varo mama / astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kāni cit // 3.163.47 dadānīty eva bhagavān abravīt tryambakaś ca mām // 3.163.47.2 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava / pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ // 3.163.48 uvāca ca mahādevo dattvā me 'straṃ sanātanam / na prayojyaṃ bhaved etan mānuṣeṣu kathaṃ cana // 3.163.49 pīḍyamānena balavat prayojyaṃ te dhanaṃjaya / astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ // 3.163.50 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam / mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje // 3.163.51 utsādanam amitrāṇāṃ parasenānikartanam / durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ // 3.163.52 anujñātas tv ahaṃ tena tatraiva samupāviśam / prekṣataś caiva me devas tatraivāntaradhīyata // 3.163.53 tatas tām avasaṃ prīto rajanīṃ tatra bhārata / prasādād devadevasya tryambakasya mahātmanaḥ // 3.164.1 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām / apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā // 3.164.2 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam / bhagavantaṃ mahādevaṃ sameto 'smīti bhārata // 3.164.3 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ / dṛṣṭas tvayā mahādevo yathā nānyena kena cit // 3.164.4 sametya lokapālais tu sarvair vaivasvatādibhiḥ / draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati // 3.164.5 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ / agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ // 3.164.6 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ / punar navam imaṃ lokaṃ kurvann iva sapatnahan // 3.164.7 divyāni caiva mālyāni sugandhīni navāni ca / śaiśirasya gireḥ pāde prādurāsan samīpataḥ // 3.164.8 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ / stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ // 3.164.9 gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca / purastād devadevasya jagur gītāni sarvaśaḥ // 3.164.10 marutāṃ ca gaṇās tatra devayānair upāgaman / mahendrānucarā ye ca devasadmanivāsinaḥ // 3.164.11 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ / śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ // 3.164.12 etasminn eva kāle tu kubero naravāhanaḥ / darśayām āsa māṃ rājaṃl lakṣmyā paramayā yutaḥ // 3.164.13 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam / varuṇaṃ devarājaṃ ca yathāsthānam avasthitam // 3.164.14 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ / savyasācin samīkṣasva lokapālān avasthitān // 3.164.15 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram / asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ // 3.164.16 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān / pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho // 3.164.17 gṛhītāstras tato devair anujñāto 'smi bhārata / atha devā yayuḥ sarve yathāgatam ariṃdama // 3.164.18 maghavān api deveśo ratham āruhya suprabham / uvāca bhagavān vākyaṃ smayann iva surārihā // 3.164.19 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya / ataḥ paraṃ tv ahaṃ vai tvāṃ darśaye bharatarṣabha // 3.164.20 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt / tapaś cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava // 3.164.21 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam / uvāca bhagavān sarvaṃ tapasaś copapādanam // 3.164.22 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati / viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām // 3.164.23 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama / ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara // 3.164.24 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa / yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi // 3.164.25 tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi śatruhan / mānuṣeṣu prayokṣyāmi vināstrapratighātanam // 3.164.26 tāni divyāni me 'strāṇi prayaccha vibudhādhipa / lokāṃś cāstrajitān paścāl labheyaṃ surapuṃgava // 3.164.27 parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya / mamātmajasya vacanaṃ sūpapannam idaṃ tava // 3.164.28 śikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata / vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt // 3.164.29 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām / vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca // 3.164.30 madgatāni ca yānīha sarvāstrāṇi kurūdvaha // 3.164.30.2 evam uktvā tu māṃ śakras tatraivāntaradhīyata / athāpaśyaṃ hariyujaṃ ratham aindram upasthitam // 3.164.31 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa // 3.164.31.2 lokapāleṣu yāteṣu mām uvācātha mātaliḥ / draṣṭum icchati śakras tvāṃ devarājo mahādyute // 3.164.32 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam / paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja // 3.164.33 ity ukto 'haṃ mātalinā girim āmantrya śaiśiram / pradakṣiṇam upāvṛtya samārohaṃ rathottamam // 3.164.34 codayām āsa sa hayān manomārutaraṃhasaḥ / mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ // 3.164.35 avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ / tathā bhrānte rathe rājan vismitaś cedam abravīt // 3.164.36 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām / yad āsthito rathaṃ divyaṃ padā na calito bhavān // 3.164.37 devarājo 'pi hi mayā nityam atropalakṣitaḥ / vicalan prathamotpāte hayānāṃ bharatarṣabha // 3.164.38 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha / atiśakram idaṃ sattvaṃ taveti pratibhāti me // 3.164.39 ity uktvākāśam āviśya mātalir vibudhālayān / darśayām āsa me rājan vimānāni ca bhārata // 3.164.40 nandanādīni devānāṃ vanāni bahulāny uta / darśayām āsa me prītyā mātaliḥ śakrasārathiḥ // 3.164.41 tataḥ śakrasya bhavanam apaśyam amarāvatīm / divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām // 3.164.42 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ / rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa // 3.164.43 na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate / divaukasāṃ mahārāja na ca glānir ariṃdama // 3.164.44 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate / nityatuṣṭāś ca hṛṣṭāś ca prāṇinaḥ suraveśmani // 3.164.45 nityapuṣpaphalās tatra pādapā haritacchadāḥ / puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ // 3.164.46 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ / sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā // 3.164.47 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ / vimānayāyinaś cātra dṛśyante bahavo 'marāḥ // 3.164.48 tato 'paśyaṃ vasūn rudrān sādhyāṃś ca samarudgaṇān / ādityān aśvinau caiva tān sarvān pratyapūjayam // 3.164.49 te māṃ vīryeṇa yaśasā tejasā ca balena ca / astraiś cāpy anvajānanta saṃgrāmavijayena ca // 3.164.50 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām / devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ // 3.164.51 dadāv ardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ / bahumānāc ca gātrāṇi pasparśa mama vāsavaḥ // 3.164.52 tatrāhaṃ devagandharvaiḥ sahito bhuridakṣiṇa / astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata // 3.164.53 viśvāvasoś ca me putraś citraseno 'bhavat sakhā / sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa // 3.164.54 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ / sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ // 3.164.55 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam / paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa // 3.164.56 tat sarvam anavajñāya tathyaṃ vijjñāya bhārata / atyarthaṃ pratigṛhyāham astreṣv eva vyavasthitaḥ // 3.164.57 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ / evaṃ me vasato rājann eṣa kālo 'tyagād divi // 3.164.58 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ / saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt // 3.165.1 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api / kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ // 3.165.2 aprameyo 'pradhṛṣyaś ca yuddheṣv apratimas tathā // 3.165.2.2 athābravīt punar devaḥ saṃprahṛṣṭatanūruhaḥ / astrayuddhe samo vīra na te kaś cid bhaviṣyati // 3.165.3 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ / brahmaṇyaś cāstravic cāsi śūraś cāsi kurūdvaha // 3.165.4 astrāṇi samavāptāni tvayā daśa ca pañca ca / pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ // 3.165.5 prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya / prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ // 3.165.6 tava gurvarthakālo 'yam upapannaḥ paraṃtapa / pratijānīṣva taṃ kartum ato vetsyāmy ahaṃ param // 3.165.7 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ / viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat // 3.165.8 tato mām abravīd rājan prahasya balavṛtrahā / nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃ cana // 3.165.9 nivātakavacā nāma dānavā mama śatravaḥ / samudrakukṣim āśritya durge prativasanty uta // 3.165.10 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ / tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati // 3.165.11 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ / hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham // 3.165.12 babandha caiva me mūrdhni kirīṭam idam uttamam / svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam // 3.165.13 abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam / ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat // 3.165.14 tataḥ prāyām ahaṃ tena syandanena virājatā / yenājayad devapatir baliṃ vairocaniṃ purā // 3.165.15 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ / manvānā devarājaṃ māṃ samājagmur viśāṃ pate // 3.165.16 dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna // 3.165.16.2 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge / nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam // 3.165.17 nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ // 3.165.17.2 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram / rathenānena maghavā jitavāñ śambaraṃ yudhi // 3.165.18 namuciṃ balavṛtrau ca prahlādanarakāv api // 3.165.18.2 bahūni ca sahasrāṇi prayutāny arbudāni ca / rathenānena daityānāṃ jitavān maghavān yudhi // 3.165.19 tvam apy etena kaunteya nivātakavacān raṇe / vijetā yudhi vikramya pureva maghavān vaśī // 3.165.20 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān / anena vijitā lokāḥ śakreṇāpi mahātmanā // 3.165.21 pradīyamānaṃ devais tu devadattaṃ jalodbhavam / pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ // 3.165.22 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ / dānavālayam atyugraṃ prayāto 'smi yuyutsayā // 3.165.23 tato 'haṃ stūyamānas tu tatra tatra maharṣibhiḥ / apaśyam udadhiṃ bhīmam apāṃpatim athāvyayam // 3.166.1 phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ / ūrmayaś cātra dṛśyante calanta iva parvatāḥ // 3.166.2 nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ // 3.166.2.2 timiṃgilāḥ kacchapāś ca tathā timitimiṃgilāḥ / makarāś cātra dṛśyante jale magnā ivādrayaḥ // 3.166.3 śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ / dṛśyante sma yathā rātrau tārās tanv abhrasaṃvṛtāḥ // 3.166.4 tathā sahasraśas tatra ratnasaṃghāḥ plavanty uta / vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat // 3.166.5 tam atītya mahāvegaṃ sarvāmbhonidhim uttamam / apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt // 3.166.6 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale / nādayan rathaghoṣeṇa tat puraṃ samupādravat // 3.166.7 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare / manvānā devarājaṃ māṃ saṃvignā dānavābhavan // 3.166.8 sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ / tathā śūlāsiparaśugadāmusalapāṇayaḥ // 3.166.9 tato dvārāṇi pidadhur dānavās trastacetasaḥ / saṃvidhāya pure rakṣāṃ na sma kaś cana dṛśyate // 3.166.10 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam / puram āsuram āśliṣya prādhamaṃ taṃ śanair aham // 3.166.11 sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat / vitresuś ca nililyuś ca bhūtāni sumahānty api // 3.166.12 tato nivātakavacāḥ sarva eva samantataḥ / daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ // 3.166.13 āyasaiś ca mahāśūlair gadābhir musalair api / paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata // 3.166.14 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ / pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ // 3.166.15 tato vicārya bahudhā rathamārgeṣu tān hayān / prācodayat same deśe mātalir bharatarṣabha // 3.166.16 tena teṣāṃ praṇunnānām āśutvāc chīghragāminām / nānvapaśyaṃ tadā kiṃ cit tan me 'dbhutam ivābhavat // 3.166.17 tatas te dānavās tatra yodhavrātāny anekaśaḥ / vikṛtasvararūpāṇi bhṛśaṃ sarvāṇy acodayan // 3.166.18 tena śabdena mahatā samudre parvatopamāḥ / āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ // 3.166.19 tato vegena mahatā dānavā mām upādravan / vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ // 3.166.20 sa saṃprahāras tumulas teṣāṃ mama ca bhārata / avartata mahāghoro nivātakavacāntakaḥ // 3.166.21 tato devarṣayaś caiva dānavarṣigaṇāś ca ye / brahmarṣayaś ca siddhāś ca samājagmur mahāmṛdhe // 3.166.22 te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ / astuvan munayo vāgbhir yathendraṃ tārakāmaye // 3.166.23 tato nivātakavacāḥ sarve vegena bhārata / abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe // 3.167.1 ācchidya rathapanthānam utkrośanto mahārathāḥ / āvṛtya sarvatas te māṃ śaravarṣair avākiran // 3.167.2 tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ / śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi // 3.167.3 tac chūlavarṣaṃ sumahad gadāśaktisamākulam / aniśaṃ sṛjyamānaṃ tair apatan madrathopari // 3.167.4 anye mām abhyadhāvanta nivātakavacā yudhi / śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ // 3.167.5 tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ / gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe // 3.167.6 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ // 3.167.6.2 tato mātalinā tūrṇaṃ hayās te saṃpracoditāḥ / rathamārgād bahūṃs tatra vicerur vātaraṃhasaḥ // 3.167.7 susaṃyatā mātalinā prāmathnanta diteḥ sutān // 3.167.7.2 śataṃ śatās te harayas tasmin yuktā mahārathe / tadā mātalinā yattā vyacarann alpakā iva // 3.167.8 teṣāṃ caraṇapātena rathanemisvanena ca / mama bāṇanipātaiś ca hatās te śataśo 'surāḥ // 3.167.9 gatāsavas tathā cānye pragṛhītaśarāsanāḥ / hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ // 3.167.10 te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ / nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ // 3.167.11 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam / aśvāṃs tathā vegavato yad ayatnād adhārayat // 3.167.12 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe / sāyudhān acchinaṃ rājañ śataśo 'tha sahasraśaḥ // 3.167.13 evaṃ me caratas tatra sarvayatnena śatruhan / prītimān abhavad vīro mātaliḥ śakrasārathiḥ // 3.167.14 vadhyamānās tatas te tu hayais tena rathena ca / agaman prakṣayaṃ ke cin nyavartanta tathāpare // 3.167.15 spardhamānā ivāsmābhir nivātakavacā raṇe / śaravarṣair mahadbhir māṃ samantāt pratyavārayan // 3.167.16 tato 'haṃ laghubhiś citrair brahmāstraparimantritaiḥ / vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ // 3.167.17 tataḥ saṃpīḍyamānās te krodhāviṣṭā mahāsurāḥ / apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ // 3.167.18 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam / dayitaṃ devarājasya mādhavaṃ nāma bhārata // 3.167.19 tataḥ khaḍgāṃs triśūlāṃś ca tomarāṃś ca sahasraśaḥ / astravīryeṇa śatadhā tair muktān aham acchinam // 3.167.20 chittvā praharaṇāny eṣāṃ tatas tān api sarvaśaḥ / pratyavidhyam ahaṃ roṣād daśabhir daśabhiḥ śaraiḥ // 3.167.21 gāṇḍīvād dhi tadā saṃkhye yathā bhramarapaṅktayaḥ / niṣpatanti tathā bāṇās tan mātalir apūjayat // 3.167.22 teṣām api tu bāṇās te bahutvāc chalabhā iva / avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ // 3.167.23 vadhyamānās tatas te tu nivātakavacāḥ punaḥ / śaravarṣair mahadbhir māṃ samantāt paryavārayan // 3.167.24 śaravegān nihatyāham astraiḥ śaravighātibhiḥ / jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ // 3.167.25 teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam / prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām // 3.167.26 indrāśanisamasparśair vegavadbhir ajihmagaiḥ / madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ // 3.167.27 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ / tato nivātakavacā mām ayudhyanta māyayā // 3.167.28 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ / nagamātrair mahāghorais tan māṃ dṛḍham apīḍayat // 3.168.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ / acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave // 3.168.2 cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata / tatrāśmacūrṇam apatat pāvakaprakarā iva // 3.168.3 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram / dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike // 3.168.4 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ / āvṛṇvan sarvato vyoma diśaś copadiśas tathā // 3.168.5 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca / garjitena ca daityānāṃ na prājñāyata kiṃ cana // 3.168.6 dhārā divi ca saṃbaddhā vasudhāyāṃ ca sarvaśaḥ / vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi // 3.168.7 tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam / dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena taj jalam // 3.168.8 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite / mumucur dānavā māyām agniṃ vāyuṃ ca mānada // 3.168.9 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ / śailena ca mahāstreṇa vāyor vegam adhārayam // 3.168.10 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ / prākurvan vividhā māyā yaugapadyena bhārata // 3.168.11 tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam / astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām // 3.168.12 sā tu māyāmayī vṛṣṭiḥ pīḍayām āsa māṃ yudhi / atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ // 3.168.13 tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca / turagā vimukhāś cāsan prāskhalac cāpi mātaliḥ // 3.168.14 hastād dhiraṇmayaś cāsya pratodaḥ prāpatad bhuvi / asakṛc cāha māṃ bhītaḥ kvāsīti bharatarṣabha // 3.168.15 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi / sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt // 3.168.16 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt / amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha // 3.168.17 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt / sārathyaṃ devarājasya tatrāpi kṛtavān aham // 3.168.18 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā / vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam // 3.168.19 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ / na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava // 3.168.20 pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam / na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt // 3.168.21 tasya tad vacanaṃ śrutvā saṃstabhyātmānam ātmanā / mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam // 3.168.22 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam / astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca // 3.168.23 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām / vinihanmi tamaś cograṃ mā bhaiḥ sūta sthiro bhava // 3.168.24 evam uktvāham asṛjam astramāyāṃ narādhipa / mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām // 3.168.25 pīḍyamānāsu māyāsu tāsu tāsv asureśvarāḥ / punar bahuvidhā māyāḥ prākurvann amitaujasaḥ // 3.168.26 punaḥ prakāśam abhavat tamasā grasyate punaḥ / vrajaty adarśanaṃ lokaḥ punar apsu nimajjati // 3.168.27 susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ / vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe // 3.168.28 tataḥ paryapatann ugrā nivātakavacā mayi / tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam // 3.168.29 vartamāne tathā yuddhe nivātakavacāntake / nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān // 3.168.30 adṛśyamānās te daityā yodhayanti sma māyayā / adṛśyān astravīryeṇa tān apy aham ayodhayam // 3.169.1 gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ / acchindann uttamāṅgāni yatra yatra sma te 'bhavan // 3.169.2 tato nivātakavacā vadhyamānā mayā yudhi / saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ // 3.169.3 vyapayāteṣu daityeṣu prādurbhūte ca darśane / apaśyaṃ dānavāṃs tatra hatāñ śatasahasraśaḥ // 3.169.4 viniṣpiṣṭāni tatraiṣāṃ śastrāṇy ābharaṇāni ca / kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca // 3.169.5 hayānāṃ nāntaraṃ hy āsīt padād vicalituṃ padam / utpatya sahasā tasthur antarikṣagamās tataḥ // 3.169.6 tato nivātakavacā vyoma saṃchādya kevalam / adṛśyā hy abhyavartanta visṛjantaḥ śiloccayān // 3.169.7 antarbhūmigatāś cānye hayānāṃ caraṇāny atha / nyagṛhṇan dānavā ghorā rathacakre ca bhārata // 3.169.8 vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ / sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ // 3.169.9 parvatair upacīyadbhiḥ patamānais tathāparaiḥ / sa deśo yatra vartāma guheva samapadyata // 3.169.10 parvataiś chādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ / agacchaṃ paramām ārtiṃ mātalis tad alakṣayat // 3.169.11 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt / arjunārjuna mā bhais tvaṃ vajram astram udīraya // 3.169.12 tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam / devarājasya dayitaṃ vajram astraṃ narādhipa // 3.169.13 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca / amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān // 3.169.14 tato māyāś ca tāḥ sarvā nivātakavacāṃś ca tān / te vajracoditā bāṇā vajrabhūtāḥ samāviśan // 3.169.15 te vajravegābhihatā dānavāḥ parvatopamāḥ / itaretaram āśliṣya nyapatan pṛthivītale // 3.169.16 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ / anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam // 3.169.17 hatair nivātakavacair nirastaiḥ parvatopamaiḥ / samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ // 3.169.18 na hayānāṃ kṣatiḥ kā cin na rathasya na mātaleḥ / mama cādṛśyata tadā tad adbhutam ivābhavat // 3.169.19 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata / naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate // 3.169.20 hateṣv asurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ / prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ // 3.169.21 tato mātalinā sārdham ahaṃ tat puram abhyayām / trāsayan rathaghoṣeṇa nivātakavacastriyaḥ // 3.169.22 tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān / rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ // 3.169.23 tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ / śilānām iva śaileṣu patantīnām abhūt tadā // 3.169.24 vitrastā daityanāryas tāḥ svāni veśmāny athāviśan / bahuratnavicitrāṇi śātakumbhamayāni ca // 3.169.25 tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam / viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ // 3.169.26 idam evaṃvidhaṃ kasmād devatā nāviśanty uta / puraṃdarapurād dhīdaṃ viśiṣṭam iti lakṣaye // 3.169.27 āsīd idaṃ purā pārtha devarājasya naḥ puram / tato nivātakavacair itaḥ pracyāvitāḥ surāḥ // 3.169.28 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham / idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi // 3.169.29 tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ / vidhattāṃ bhagavān atrety ātmano hitakāmyayā // 3.169.30 tata ukto bhagavatā diṣṭam atreti vāsavaḥ / bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan // 3.169.31 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava / na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā // 3.169.32 kālasya pariṇāmena tatas tvam iha bhārata / eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā // 3.169.33 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam / grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam // 3.169.34 tataḥ praviśya nagaraṃ dānavāṃś ca nihatya tān / punar mātalinā sārdham agacchaṃ devasadma tat // 3.169.35 nivartamānena mayā mahad dṛṣṭaṃ tato 'param / puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham // 3.170.1 drumai ratnamayaiś caitrair bhāsvaraiś ca patatribhiḥ / paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam // 3.170.2 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam / sarvaratnamayaṃ divyam adbhutopamadarśanam // 3.170.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam // 3.170.3.2 tathā patatribhir divyair upetaṃ sumanoharaiḥ / asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ // 3.170.4 cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam // 3.170.4.2 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam / apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai // 3.170.5 pulomā nāma daiteyī kālakā ca mahāsurī / divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ // 3.170.6 tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam // 3.170.6.2 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām / avadhyatāṃ ca rājendra surarākṣasapannagaiḥ // 3.170.7 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham / sarvaratnaiḥ samuditaṃ durdharṣam amarair api // 3.170.8 sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ // 3.170.8.2 sarvakāmaguṇopetaṃ vītaśokam anāmayam / brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam // 3.170.9 tad etat khacaraṃ divyaṃ caraty amaravarjitam / paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ // 3.170.10 hiraṇyapuram ity etat khyāyate nagaraṃ mahat / rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ // 3.170.11 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ / nivasanty atra rājendra gatodvegā nirutsukāḥ // 3.170.12 mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā // 3.170.12.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho / abruvaṃ mātaliṃ hṛṣṭo yāhy etat puram añjasā // 3.170.13 tridaśeśadviṣo yāvat kṣayam astrair nayāmy aham / na kathaṃ cid dhi me pāpā na vadhyā ye suradviṣaḥ // 3.170.14 uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt / rathena tena divyena hariyuktena mātaliḥ // 3.170.15 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ / samutpetur mahāvegā rathān āsthāya daṃśitāḥ // 3.170.16 tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ / abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ // 3.170.17 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam / śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ // 3.170.18 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe / te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ // 3.170.19 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām / śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ // 3.170.20 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ / kham utpetuḥ sanagarā māyām āsthāya dānavīm // 3.170.21 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam / mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam // 3.170.22 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam / daiteyair varadānena dhāryate sma yathāsukham // 3.170.23 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate / punas tiryak prayāty āśu punar apsu nimajjati // 3.170.24 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat / aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa // 3.170.25 tato 'haṃ śarajālena divyāstramuditena ca / nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha // 3.170.26 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ / mahīm abhyapatad rājan prabhagnaṃ puram āsuram // 3.170.27 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ / paryabhramanta vai rājann asurāḥ kālacoditāḥ // 3.170.28 tato mātalir apy āśu purastān nipatann iva / mahīm avātarat kṣipraṃ rathenādityavarcasā // 3.170.29 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām / yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata // 3.170.30 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ / te yuddhe saṃnyavartanta samudrasya yathormayaḥ // 3.170.31 neme śakyā mānuṣeṇa yuddheneti pracintya vai / tato 'ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam // 3.170.32 tatas tāni sahasrāṇi rathānāṃ citrayodhinām / astrāṇi mama divyāni pratyaghnañ śanakair iva // 3.170.33 rathamārgān vicitrāṃs te vicaranto mahārathāḥ / pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ // 3.170.34 vicitramukuṭāpīḍā vicitrakavacadhvajāḥ / vicitrābharaṇāś caiva nandayantīva me manaḥ // 3.170.35 ahaṃ tu śaravarṣais tān astrapramuditai raṇe / nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan // 3.170.36 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi / vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama // 3.170.37 tato 'haṃ devadevāya rudrāya praṇato raṇe / svasti bhūtebhya ity uktvā mahāstraṃ samayojayam // 3.170.38 yat tad raudram iti khyātaṃ sarvāmitravināśanam // 3.170.38.2 tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam / trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam // 3.170.39 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan // 3.170.39.2 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam / dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha // 3.170.40 namaskṛtvā trinetrāya śarvāyāmitatejase / muktavān dānavendrāṇāṃ parābhāvāya bhārata // 3.170.41 muktamātre tatas tasmin rūpāṇy āsan sahasraśaḥ / mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate // 3.170.42 ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām // 3.170.42.2 gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ / ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca // 3.170.43 śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ // 3.170.43.2 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca / piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām // 3.170.44 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca / jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca // 3.170.45 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām / tathaiva yātu dhānānāṃ gadāmudgaradhāriṇām // 3.170.46 etaiś cānyaiś ca bahubhir nānārūpadharais tathā / sarvam āsīj jagad vyāptaṃ tasminn astre visarjite // 3.170.47 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ / anekarūpasaṃyuktair māṃsamedovasāśibhiḥ // 3.170.48 abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ // 3.170.48.2 arkajvalanatejobhir vajrāśanisamaprabhaiḥ / adrisāramayaiś cānyair bāṇair arividāraṇaiḥ // 3.170.49 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata // 3.170.49.2 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān / dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase // 3.170.50 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān / niśāmya paramaṃ harṣam agamad devasārathiḥ // 3.170.51 tad asahyaṃ kṛtaṃ karma devair api durāsadam / dṛṣṭvā māṃ pūjayām āsa mātaliḥ śakrasārathiḥ // 3.170.52 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ / surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā // 3.170.53 na hy etat saṃyuge kartum api śaktaḥ sureśvaraḥ // 3.170.53.2 surāsurair avadhyaṃ hi puram etat khagaṃ mahat / tvayā vimathitaṃ vīra svavīryāstratapobalāt // 3.170.54 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca / vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ // 3.170.55 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ / petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale // 3.170.56 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ / urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ // 3.170.57 tac chokayuktam aśrīkaṃ duḥkhadainyasamāhatam / na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram // 3.170.58 gandharvanagarākāraṃ hatanāgam iva hradam / śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram // 3.170.59 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat / devarājasya bhavanaṃ kṛtakarmāṇam āhavāt // 3.170.60 hiraṇyapuram ārujya nihatya ca mahāsurān / nivātakavacāṃś caiva tato 'haṃ śakram āgamam // 3.170.61 mama karma ca devendraṃ mātalir vistareṇa tat / sarvaṃ viśrāvayām āsa yathā bhūtaṃ mahādyute // 3.170.62 hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam / nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām // 3.170.63 tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ / marudbhiḥ sahitaḥ śrīmān sādhu sādhv ity athābravīt // 3.170.64 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ / abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ // 3.170.65 atidevāsuraṃ karma kṛtam etat tvayā raṇe / gurvarthaś ca mahān pārtha kṛtaḥ śatrūn ghnatā mama // 3.170.66 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya / asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam // 3.170.67 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ / sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ // 3.170.68 vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām / pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ // 3.170.69 tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam / devarājo 'nugṛhyedaṃ kāle vacanam abravīt // 3.171.1 divyāny astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata / na tvābhibhavituṃ śakto mānuṣo bhuvi kaś cana // 3.171.2 bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ / saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm // 3.171.3 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ / abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm // 3.171.4 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam / divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha // 3.171.5 tato divyāni vastrāṇi divyāny ābharaṇāni ca / prādāc chakro mamaitāni rucirāṇi bṛhanti ca // 3.171.6 evaṃ saṃpūjitas tatra sukham asmy uṣito nṛpa / indrasya bhavane puṇye gandharvaśiśubhiḥ saha // 3.171.7 tato mām abravīc chakraḥ prītimān amaraiḥ saha / samayo 'rjuna gantuṃ te bhrātaro hi smaranti te // 3.171.8 evam indrasya bhavane pañca varṣāṇi bhārata / uṣitāni mayā rājan smaratā dyūtajaṃ kalim // 3.171.9 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam / gandhamādanam āsādya parvatasyāsya mūrdhani // 3.171.10 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata / diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ // 3.171.11 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa / sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha // 3.171.12 diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha / diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ // 3.171.13 adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm / manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān // 3.171.14 tāni tv icchāmi te draṣṭuṃ divyāny astrāṇi bhārata / yais tathā vīryavantas te nivātakavacā hatā // 3.171.15 śvaḥ prabhāte bhavān draṣṭā divyāny astrāṇi sarvaśaḥ / nivātakavacā ghorā yair mayā vinipātitāḥ // 3.171.16 evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ / bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha // 3.171.17 tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ / utthāyāvaśyakāryāṇi kṛtavān bhratṛbhiḥ saha // 3.172.1 tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam / darśayāstrāṇi kaunteya yair jitā dānavās tvayā // 3.172.2 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ / astrāṇi tāni divyāni darśayām āsa bhārata // 3.172.3 yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ / girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam // 3.172.4 pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ // 3.172.4.2 tataḥ sudaṃśitas tena kavacena suvarcasā / dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam // 3.172.5 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ / astrāṇi tāni divyāni darśanāyopacakrame // 3.172.6 atha prayokṣyamāṇena divyāny astrāṇi tena vai / samākrāntā mahī padbhyāṃ samakampata sadrumā // 3.172.7 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ / śailāś cāpi vyaśīryanta na vavau ca samīraṇaḥ // 3.172.8 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ / na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana // 3.172.9 antarbhūmigatā ye ca prāṇino janamejaya / pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan // 3.172.10 vepamānāḥ prāñjalayas te sarve pihitānanāḥ / dahyamānās tadāstrais tair yācanti sma dhanaṃjayam // 3.172.11 tato brahmarṣayaś caiva siddhāś caiva surarṣayaḥ / jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire // 3.172.12 rājarṣayaś ca pravarās tathaiva ca divaukasaḥ / yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ // 3.172.13 tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ / bhagavāṃś ca mahādevaḥ sagaṇo 'bhyāyayau tadā // 3.172.14 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ / abhitaḥ pāṇḍavāṃś citrair avacakre samantataḥ // 3.172.15 jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ / nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ // 3.172.16 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ / āgamyāha vacaḥ pārthaṃ śravaṇīyam idaṃ nṛpa // 3.172.17 arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata / naitāni niradhiṣṭhāne prayujyante kadā cana // 3.172.18 adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana / prayoge sumahān doṣo hy astrāṇāṃ kurunandana // 3.172.19 etāni rakṣyamāṇāni dhanaṃjaya yathāgamam / balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ // 3.172.20 arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava / bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kva cit // 3.172.21 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge / yojyamānāni pārthena dviṣatām avamardane // 3.172.22 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam / jagmur anye ca ye tatra samājagmur nararṣabha // 3.172.23 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ / tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā // 3.172.24 tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtrahantuḥ / ataḥ paraṃ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṃjayena // 3.173.1 vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendrasamena vīrāḥ / tasmiṃś ca śailapravare suramye; dhaneśvarākrīḍagatā vijahruḥ // 3.173.2 veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṃnikarṣāḥ / cacāra dhanvī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī // 3.173.3 avāpya vāsaṃ naradevaputrāḥ; prasādajaṃ vaiśravaṇasya rājñaḥ / na prāṇināṃ te spṛhayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām // 3.173.4 sametya pārthena yathaikarātram; ūṣuḥ samās tatra tadā catasraḥ / pūrvāś ca ṣaṭ tā daśa pāṇḍavānāṃ; śivā babhūvur vasatāṃ vaneṣu // 3.173.5 tato 'bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya / yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca // 3.173.6 tava pratijñāṃ kururāja satyāṃ; cikīrṣamāṇās tvadanu priyaṃ ca / tato 'nugacchāma vanāny apāsya; suyodhanaṃ sānucaraṃ nihantum // 3.173.7 ekādaśaṃ varṣam idaṃ vasāmaḥ; suyodhanenāttasukhāḥ sukhārhāḥ / taṃ vañcayitvādhamabuddhiśīlam; ajñātavāsaṃ sukham āpnuyāmaḥ // 3.173.8 tavājñayā pārthiva nirviśaṅkā; vihāya mānaṃ vicaran vanāni / samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭadeśān // 3.173.9 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema / niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya // 3.173.10 suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja / svargopamaṃ śailam imaṃ caradbhiḥ; śakyo vihantuṃ naradeva śokaḥ // 3.173.11 kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu / tat prāpya rājyaṃ kurupuṃgavānāṃ; śakyaṃ mahat prāptam atha kriyāś ca // 3.173.12 idaṃ tu śakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt / kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca // 3.173.13 tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ / na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja // 3.173.14 tvadarthasiddhyartham abhipravṛttau; suparṇaketuś ca śineś ca naptā / yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa śinipravīraḥ // 3.173.15 tavārthasiddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ / tathaiva cāvāṃ naradevavarya; yamau ca vīrau kṛtinau prayoge // 3.173.16 tvadarthayogaprabhavapradhānāḥ; samaṃ kariṣyāma parān sametya // 3.173.16.2 tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ / pradakṣiṇaṃ vaiśravaṇādhivāsaṃ; cakāra dharmārthavid uttamaujaḥ // 3.173.17 āmantrya veśmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ / yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇaḥ // 3.173.18 samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnān pratilabhya rājyam / śailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra // 3.173.19 vṛtaḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām / uvāha cainān sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu // 3.173.20 tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān / sa lomaśaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam // 3.173.21 tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni / mahānti cānyāni sarāṃsi pārthāḥ; saṃpaśyamānāḥ prayayur narāgryāḥ // 3.173.22 nagottamaṃ prasravaṇair upetaṃ; diśāṃ gajaiḥ kiṃnarapakṣibhiś ca / sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām // 3.174.1 tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva / kuberakāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāśam // 3.174.2 samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ / bahūn prapātāṃś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra // 3.174.3 tathaiva cānyāni mahāvanāni; mṛgadvijānekapasevitāni / ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ // 3.174.4 vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi / ete nivāsāḥ satataṃ babhūvur; niśāniśaṃ prāpya nararṣabhāṇām // 3.174.5 te durgavāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam / āsedur atyarthamanoramaṃ vai; tam āśramāgryaṃ vṛṣaparvaṇas te // 3.174.6 sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ / śaśaṃsire vistaraśaḥ pravāsaṃ; śivaṃ yathāvad vṛṣaparvaṇas te // 3.174.7 sukhoṣitās tatra ta ekarātraṃ; puṇyāśrame devamaharṣijuṣṭe / abhyāyayus te badarīṃ viśālāṃ; sukhena vīrāḥ punar eva vāsam // 3.174.8 ūṣus tatas tatra mahānubhāvā; nārāyaṇasthānagatā narāgryāḥ / kuberakāntāṃ nalinīṃ viśokāḥ; saṃpaśyamānāḥ surasiddhajuṣṭām // 3.174.9 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ / te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva // 3.174.10 tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ / vihṛtya māsaṃ sukhino badaryāṃ; kirātarājño viṣayaṃ subāhoḥ // 3.174.11 cīnāṃs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūriratnān / atītya durgaṃ himavatpradeśaṃ; puraṃ subāhor dadṛśur nṛvīrāḥ // 3.174.12 śrutvā ca tān pārthivaputrapautrān; prāptān subāhur viṣaye samagrān / pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām // 3.174.13 sametya rājñā tu subāhunā te; sūtair viśokapramukhaiś ca sarvaiḥ / sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ // 3.174.14 sukhoṣitās tatra ta ekarātraṃ; sūtān upādāya rathāṃś ca sarvān / ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam // 3.174.15 tasmin girau prasravaṇopapanne; himottarīyāruṇapāṇḍusānau / viśākhayūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ // 3.174.16 varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitrarathaprakāśam / śivena yātvā mṛgayāpradhānāḥ; saṃvatsaraṃ tatra vane vijahruḥ // 3.174.17 tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam / vṛkodaraḥ parvatakandarāyāṃ; viṣādamohavyathitāntarātmā // 3.174.18 dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / amokṣayad yas tam anantatejā; grāheṇa saṃveṣṭitasarvagātram // 3.174.19 te dvādaśaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ / tasmād vanāc caitrarathaprakāśāc; chriyā jvalantas tapasā ca yuktāḥ // 3.174.20 tataś ca yātvā marudhanvapārśvaṃ; sadā dhanurvedaratipradhānāḥ / sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyuḥ // 3.174.21 samīkṣya tān dvaitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ / tapodamācārasamādhiyuktās; tṛṇodapātrāharaṇāśmakuṭṭāḥ // 3.174.22 plakṣākṣarauhītakavetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ / bilveṅgudāḥ pīluśamīkarīrāḥ; sarasvatītīraruhā babhūvuḥ // 3.174.23 tāṃ yakṣagandharvamaharṣikāntām; āyāgabhūtām iva devatānām / sarasvatīṃ prītiyutāś carantaḥ; sukhaṃ vijahrur naradevaputrāḥ // 3.174.24 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ / bhayam āhārayat tīvraṃ tasmād ajagarān mune // 3.175.1 paulastyaṃ yo ''hvayad yuddhe dhanadaṃ baladarpitaḥ / nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām // 3.175.2 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam / etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me // 3.175.3 bahvāścarye vane teṣāṃ vasatām ugradhanvinām / prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ // 3.175.4 yadṛcchayā dhanuṣpāṇir baddhakhaḍgo vṛkodaraḥ / dadarśa tad vanaṃ ramyaṃ devagandharvasevitam // 3.175.5 sa dadarśa śubhān deśān girer himavatas tadā / devarṣisiddhacaritān apsarogaṇasevitān // 3.175.6 cakoraiś cakravākaiś ca pakṣibhir jīvajīvakaiḥ / kokilair bhṛṅgarājaiś ca tatra tatra vināditān // 3.175.7 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ / upetān bahulacchāyair manonayananandanaiḥ // 3.175.8 sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ / salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ // 3.175.9 vanāni devadārūṇāṃ meghānām iva vāgurāḥ / haricandanamiśrāṇi tuṅgakālīyakāny api // 3.175.10 mṛgayāṃ paridhāvan sa sameṣu marudhanvasu / vidhyan mṛgāñ śaraiḥ śuddhaiś cacāra sumahābalaḥ // 3.175.11 sa dadarśa mahākāyaṃ bhujaṅgaṃ lomaharṣaṇam / giridurge samāpannaṃ kāyenāvṛtya kandaram // 3.175.12 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ / citrāṅgam ajinaiś citrair haridrāsadṛśacchavim // 3.175.13 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā / dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ // 3.175.14 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam / niḥśvāsakṣveḍanādena bhartsayantam iva sthitam // 3.175.15 sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam / jagrāhājagaro grāho bhujayor ubhayor balāt // 3.175.16 tena saṃspṛṣṭamātrasya bhimasenasya vai tadā / saṃjñā mumoha sahasā varadānena tasya ha // 3.175.17 daśa nāgasahasrāṇi dhārayanti hi yad balam / tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ // 3.175.18 sa tejasvī tathā tena bhujagena vaśīkṛtaḥ / visphurañ śanakair bhīmo na śaśāka viceṣṭitum // 3.175.19 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ / gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ // 3.175.20 sa hi prayatnam akarot tīvram ātmavimokṣaṇe / na cainam aśakad vīraḥ kathaṃ cit pratibādhitum // 3.175.21 sa bhīmasenas tejasvī tathā sarpavaśaṃ gataḥ / cintayām āsa sarpasya vīryam atyadbhutaṃ mahat // 3.176.1 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga / kas tvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi // 3.176.2 pāṇḍavo bhimaseno 'haṃ dharmarājād anantaraḥ / nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam // 3.176.3 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā / samāgatāś ca bahuśo nihatāś ca mayā mṛdhe // 3.176.4 dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ / bhujavegam aśaktā me soḍhuṃ pannagasattama // 3.176.5 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava / udyogam api kurvāṇo vaśago 'smi kṛtas tvayā // 3.176.6 asatyo vikramo nṝṇām iti me niścitā matiḥ / yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat // 3.176.7 ity evaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam / bhogena mahatā sarpaḥ samantāt paryaveṣṭayat // 3.176.8 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā / vimucyāsya bhujau pīnāv idaṃ vacanam abravīt // 3.176.9 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja / diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām // 3.176.10 yathā tv idaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama / tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama // 3.176.11 imām avasthāṃ saṃprāpto hy ahaṃ kopān manīṣiṇām / śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat // 3.176.12 nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ / tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ // 3.176.13 so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca / imām avasthām āpannaḥ paśya daivam idaṃ mama // 3.176.14 tvāṃ ced avadhyam āyāntam atīva priyadarśanam / aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam // 3.176.15 na hi me mucyate kaś cit kathaṃ cid grahaṇaṃ gataḥ / gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama // 3.176.16 nāsi kevalasarpeṇa tiryagyoniṣu vartatā / gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama // 3.176.17 patatā hi vimānāgrān mayā śakrāsanād drutam / kuru śāpāntam ity ukto bhagavān munisattamaḥ // 3.176.18 sa mām uvāca tejasvī kṛpayābhipariplutaḥ / mokṣas te bhavitā rājan kasmāc cit kālaparyayāt // 3.176.19 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ / smārtam asti purāṇaṃ me yathaivādhigataṃ tathā // 3.176.20 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit / sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ // 3.176.21 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ / sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati // 3.176.22 iti cāpy aham aśrauṣaṃ vacas teṣāṃ dayāvatām / mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ // 3.176.23 so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau / sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute // 3.176.24 tam uvāca mahābāhur bhīmaseno bhujaṃgamam / na te kupye mahāsarpa na cātmānaṃ vigarhaye // 3.176.25 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ / āgame yadi vāpāye na tatra glapayen manaḥ // 3.176.26 daivaṃ puruṣakāreṇa ko nivartitum arhati / daivam eva paraṃ manye puruṣārtho nirarthakaḥ // 3.176.27 paśya daivopaghātād dhi bhujavīryavyapāśrayam / imām avasthāṃ saṃprāptam animittam ihādya mām // 3.176.28 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam / yathā tu vipine nyastān bhrātṝn rājyaparicyutān // 3.176.29 himavāṃś ca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ / māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ // 3.176.30 vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ / dharmaśīlā mayā te hi bādhyante rājyagṛddhinā // 3.176.31 atha vā nārjuno dhīmān viṣādam upayāsyati / sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ // 3.176.32 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ / devarājam api sthānāt pracyāvayitum ojasā // 3.176.33 kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam / vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam // 3.176.34 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm / yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ // 3.176.35 kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama / aphalās te bhaviṣyanti mayi sarve manorathāḥ // 3.176.36 nakulaḥ sahadevaś ca yamajau guruvartinau / madbāhubalasaṃstabdhau nityaṃ puruṣamāninau // 3.176.37 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau / madvināśāt paridyūnāv iti me vartate matiḥ // 3.176.38 evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ / bhujaṃgabhogasaṃruddho nāśakac ca viceṣṭitum // 3.176.39 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ / aniṣṭadarśanān ghorān utpātān paricintayan // 3.176.40 dāruṇaṃ hy aśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā / dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha // 3.176.41 ekapakṣākṣicaraṇā vartikā ghoradarśanā / rudhiraṃ vamantī dadṛśe pratyādityam apasvarā // 3.176.42 pravavāv anilo rūkṣaś caṇḍaḥ śarkarakarṣaṇaḥ / apasavyāni sarvāṇi mṛgapakṣirutāni ca // 3.176.43 pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati / muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā // 3.176.44 hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate / savyasyākṣṇo vikāraś cāpy aniṣṭaḥ samapadyata // 3.176.45 sa dharmarājo medhāvī śaṅkamāno mahad bhayam / draupadīṃ paripapraccha kva bhīma iti bhārata // 3.176.46 śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram / sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ // 3.176.47 draupadyā rakṣaṇaṃ kāryam ity uvāca dhanaṃjayam / nakulaṃ sahadevaṃ ca vyādideśa dvijān prati // 3.176.48 sa tasya padam unnīya tasmād evāśramāt prabhuḥ / dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām // 3.176.49 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ / ūruvātavinirbhagnān drumān vyāvarjitān pathi // 3.176.50 sa gatvā tais tadā cihnair dadarśa girigahvare / gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā // 3.176.51 yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam / dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt // 3.177.1 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān / kaś cāyaṃ parvatābhogapratimaḥ pannagottamaḥ // 3.177.2 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam / kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam // 3.177.3 devo vā yadi vā daitya urago vā bhavān yadi / satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ // 3.177.4 kim āhṛtya viditvā vā prītis te syād bhujaṃgama / kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam // 3.177.5 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha / prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa // 3.177.6 kratubhis tapasā caiva svādhyāyena damena ca / trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca // 3.177.7 tad aiśvaryaṃ samāsādya darpo mām agamat tadā / sahasraṃ hi dvijātīnām uvāha śibikāṃ mama // 3.177.8 aiśvaryamadamatto 'ham avamanya tato dvijān / imām agastyena daśām ānītaḥ pṛthivīpate // 3.177.9 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava / tasyaivānugrahād rājann agastyasya mahātmanaḥ // 3.177.10 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava / nāham enaṃ vimokṣyāmi na cānyam abhikāmaye // 3.177.11 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama / atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram // 3.177.12 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ / api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama // 3.177.13 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam / sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ // 3.177.14 brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira / bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe // 3.177.15 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā / dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ // 3.177.16 vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat / yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam // 3.177.17 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha / śūdreṣv api ca satyaṃ ca dānam akrodha eva ca // 3.177.18 ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira // 3.177.18.2 vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa / tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye // 3.177.19 śūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate / na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ // 3.177.20 yatraital lakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ / yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet // 3.177.21 yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha / tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api // 3.177.22 evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate / yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā // 3.177.23 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit / eṣā mama matiḥ sarpa yathā vā manyate bhavān // 3.177.24 yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ / vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate // 3.177.25 jātir atra mahāsarpa manuṣyatve mahāmate / saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ // 3.177.26 sarve sarvāsv apatyāni janayanti yadā narāḥ / vāṅ maithunam atho janma maraṇaṃ ca samaṃ nṛṇām // 3.177.27 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api / tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ // 3.177.28 prāṅ nābhivardhanāt puṃso jātakarma vidhīyate / tatrāsya mātā sāvitrī pitā tv ācārya ucyate // 3.177.29 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyate / asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt // 3.177.30 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate / saṃkaras tatra nāgendra balavān prasamīkṣitaḥ // 3.177.31 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate / taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama // 3.177.32 śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira / bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram // 3.177.33 bhavān etādṛśo loke vedavedāṅgapāragaḥ / brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā // 3.178.1 pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata / ahiṃsānirataḥ svargaṃ gacched iti matir mama // 3.178.2 dānād vā sarpa satyād vā kim ato guru dṛśyate / ahiṃsāpriyayoś caiva gurulāghavam ucyatām // 3.178.3 dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca / eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam // 3.178.4 kasmāc cid dānayogād dhi satyam eva viśiṣyate / satyavākyāc ca rājendra kiṃ cid dānaṃ viśiṣyate // 3.178.5 evam eva maheṣvāsa priyavākyān mahīpate / ahiṃsā dṛśyate gurvī tataś ca priyam iṣyate // 3.178.6 evam etad bhaved rājan kāryāpekṣam anantaram / yad abhipretam anyat te brūhi yāvad bravīmy aham // 3.178.7 kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam / aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me // 3.178.8 tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ / mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā // 3.178.9 tatra vai mānuṣāl lokād dānādibhir atandritaḥ / ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute // 3.178.10 viparītaiś ca rājendra kāraṇair mānuṣo bhavet / tiryagyonis tathā tāta viśeṣaś cātra vakṣyate // 3.178.11 kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ / manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate // 3.178.12 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate / gavādibhyas tathāśvebhyo devatvam api dṛśyate // 3.178.13 so 'yam etā gatīḥ sarvā jantuś carati kāryavān / nitye mahati cātmānam avasthāpayate nṛpa // 3.178.14 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān / phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ // 3.178.15 śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ / tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham // 3.178.16 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate / etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama // 3.178.17 yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam / karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi // 3.178.18 jñānaṃ caivātra buddhiś ca manaś ca bharatarṣabha / tasya bhogādhikaraṇe karaṇāni nibodha me // 3.178.19 manasā tāta paryeti kramaśo viṣayān imān / viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ // 3.178.20 atra cāpi naravyāghra mano jantor vidhīyate / tasmād yugapad asyātra grahaṇaṃ nopapadyate // 3.178.21 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ / dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām // 3.178.22 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ / eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ // 3.178.23 manasaś cāpi buddheś ca brūhi me lakṣaṇaṃ param / etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate // 3.178.24 buddhir ātmānugā tāta utpātena vidhīyate / tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet // 3.178.25 buddher guṇavidhir nāsti manas tu guṇavad bhavet / buddhir utpadyate kārye manas tūtpannam eva hi // 3.178.26 etad viśeṣaṇaṃ tāta manobuddhyor mayeritam / tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān // 3.178.27 aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava / viditaṃ veditavyaṃ te kasmān mām anupṛcchasi // 3.178.28 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam / evam adbhutakarmāṇam iti me saṃśayo mahān // 3.178.29 suprajñam api cec chūram ṛddhir mohayate naram / vartamānaḥ sukhe sarvo nāvaitīti matir mama // 3.178.30 so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira / patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham // 3.178.31 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa / kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā // 3.178.32 ahaṃ hi divi divyena vimānena caran purā / abhimānena mattaḥ san kaṃ cin nānyam acintayam // 3.178.33 brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ / karān mama prayacchanti sarve trailokyavāsinaḥ // 3.178.34 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate / tasya tejo harāmy āśu tad dhi dṛṣṭibalaṃ mama // 3.178.35 brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama / sa mām apanayo rājan bhraṃśayām āsa vai śriyaḥ // 3.178.36 tatra hy agastyaḥ pādena vahan spṛṣṭo mayā muniḥ / adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā // 3.178.37 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ / prapatan bubudhe ''tmānaṃ vyālībhūtam adhomukham // 3.178.38 ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti / ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi // 3.178.39 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ / yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati // 3.178.40 abhimānasya ghorasya balasya ca narādhipa / phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi // 3.178.41 tato me vismayo jātas tad dṛṣṭvā tapaso balam / brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam // 3.178.42 satyaṃ damas tapo yogam ahiṃsā dānanityatā / sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa // 3.178.43 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ / svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ // 3.178.44 ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ / divyaṃ vapuḥ samāsthāya gatas tridivam eva ha // 3.178.45 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ / dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt // 3.178.46 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham / kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ // 3.178.47 tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ / āsan suvrīḍitā rājan draupadī ca yaśasvinī // 3.178.48 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā / maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam // 3.178.49 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam / harṣam āhārayāṃ cakrur vijahruś ca mudā yutāḥ // 3.178.50 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ / tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata // 3.179.1 chādayanto mahāghoṣāḥ khaṃ diśaś ca balāhakāḥ / pravavarṣur divārātram asitāḥ satataṃ tadā // 3.179.2 tapātyayaniketāś ca śataśo 'tha sahasraśaḥ / apetārkaprabhājālāḥ savidyudvimalaprabhāḥ // 3.179.3 virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā / babhūva payasā siktā śāntadhūmarajo 'ruṇā // 3.179.4 na sma prajñāyate kiṃ cid ambhasā samavastṛte / samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā // 3.179.5 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ / sindhavaḥ śobhayāṃ cakruḥ kānanāni tapātyaye // 3.179.6 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ / vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām // 3.179.7 stokakāḥ śikhinaś caiva puṃskokilagaṇaiḥ saha / mattāḥ paripatanti sma dardurāś caiva darpitāḥ // 3.179.8 tathā bahuvidhākārā prāvṛṇ meghānunāditā / abhyatītā śivā teṣāṃ caratāṃ marudhanvasu // 3.179.9 krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat / rūḍhakakṣavanaprasthā prasannajalanimnagā // 3.179.10 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat / mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām // 3.179.11 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ / grahanakṣatrasaṃghaiś ca somena ca virājitāḥ // 3.179.12 kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ / nadīḥ puṣkariṇīś caiva dadṛśuḥ samalaṃkṛtāḥ // 3.179.13 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām / babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm // 3.179.14 te vai mumudire vīrāḥ prasannasalilāṃ śivām / paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm // 3.179.15 teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī / tatraiva vasatām āsīt kārttikī janamejaya // 3.179.16 puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ / tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam // 3.179.17 tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ / sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam // 3.179.18 kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ / kṛtātithyā munigaṇair niṣeduḥ saha kṛṣṇayā // 3.180.1 tatas tān pariviśvastān vasataḥ pāṇḍunandanān / brāhmaṇā bahavas tatra samantāt paryavārayan // 3.180.2 athābravīd dvijaḥ kaś cid arjunasya priyaḥ sakhā / eṣyatīha mahābāhur vaśī śaurir udāradhīḥ // 3.180.3 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ / sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ // 3.180.4 bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ / svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati // 3.180.5 tathaiva tasya bruvataḥ pratyadṛṣyata keśavaḥ / sainyasugrīvayuktena rathena rathināṃ varaḥ // 3.180.6 maghavān iva paulomyā sahitaḥ satyabhāmayā / upāyād devakīputro didṛkṣuḥ kurusattamān // 3.180.7 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi / vavande mudito dhīmān bhīmaṃ ca balināṃ varam // 3.180.8 pūjayām āsa dhaumyaṃ ca yamābhyām abhivāditaḥ / pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat // 3.180.9 sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam / paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam // 3.180.10 tathaiva satyabhāmāpi draupadīṃ pariṣasvaje / pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā // 3.180.11 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ / ānarcuḥ puṇḍarīkākṣaṃ parivavruś ca sarvaśaḥ // 3.180.12 kṛṣṇas tu pārthena sametya vidvān; dhanaṃjayenāsuratarjanena / babhau yathā bhūtapatir mahātmā; sametya sākṣād bhagavān guhena // 3.180.13 tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya / uktvā yathāvat punar anvapṛcchat; kathaṃ subhadrā ca tathābhimanyuḥ // 3.180.14 sa pūjayitvā madhuhā yathāvat; pārthāṃś ca kṛṣṇāṃ ca purohitaṃ ca / uvāca rājānam abhipraśaṃsan; yudhiṣṭhiraṃ tatra sahopaviśya // 3.180.15 dharmaḥ paraḥ pāṇḍava rājyalābhāt; tasyārtham āhus tapa eva rājan / satyārjavābhyāṃ caratā svadharmaṃ; jitas tavāyaṃ ca paraś ca lokaḥ // 3.180.16 adhītam agre caratā vratāni; samyag dhanurvedam avāpya kṛtsnam / kṣātreṇa dharmeṇa vasūni labdhvā; sarve hy avāptāḥ kratavaḥ purāṇāḥ // 3.180.17 na grāmyadharmeṣu ratis tavāsti; kāmān na kiṃ cit kuruṣe narendra / na cārthalobhāt prajahāsi dharmaṃ; tasmāt svabhāvād asi dharmarājaḥ // 3.180.18 dānaṃ ca satyaṃ ca tapaś ca rājañ; śraddhā ca śāntiś ca dhṛtiḥ kṣamā ca / avāpya rāṣṭrāṇi vasūni bhogān; eṣā parā pārtha sadā ratis te // 3.180.19 yadā janaughaḥ kurujāṅgalānāṃ; kṛṣṇāṃ sabhāyām avaśām apaśyat / apetadharmavyavahāravṛttaṃ; saheta tat pāṇḍava kas tvad anyaḥ // 3.180.20 asaṃśayaṃ sarvasamṛddhakāmaḥ; kṣipraṃ prajāḥ pālayitāsi samyak / ime vayaṃ nigrahaṇe kurūṇāṃ; yadi pratijñā bhavataḥ samāptā // 3.180.21 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; yamau ca bhīmaṃ ca daśārhasiṃhaḥ / uvāca diṣṭyā bhavatāṃ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ // 3.180.22 provāca kṛṣṇām api yājñasenīṃ; daśārhabhartā sahitaḥ suhṛdbhiḥ / kṛṣṇe dhanurvedaratipradhānāḥ; satyavratās te śiśavaḥ suśīlāḥ // 3.180.23 sadbhiḥ sadaivācaritaṃ samādhiṃ; caranti putrās tava yājñaseni // 3.180.23.2 rājyena rāṣṭraiś ca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiś ca / na yajñasenasya na mātulānāṃ; gṛheṣu bālā ratim āpnuvanti // 3.180.24 ānartam evābhimukhāḥ śivena; gatvā dhanurvedaratipradhānāḥ / tavātmajā vṛṣṇipuraṃ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe // 3.180.25 yathā tvam evārhasi teṣu vṛttiṃ; prayoktum āryā ca yathaiva kuntī / teṣv apramādena sadā karoti; tathā ca bhūyaś ca tathā subhadrā // 3.180.26 yathāniruddhasya yathābhimanyor; yathā sunīthasya yathaiva bhānoḥ / tathā vinetā ca gatiś ca kṛṣṇe; tavātmajānām api raukmiṇeyaḥ // 3.180.27 gadāsicarmagrahaṇeṣu śūrān; astreṣu śikṣāsu rathāśvayāne / samyag vinetā vinayaty atandrīs; tāṃś cābhimanyuḥ satataṃ kumāraḥ // 3.180.28 sa cāpi samyak praṇidhāya śikṣām; astrāṇi caiṣāṃ guruvat pradāya / tavātmajānāṃ ca tathābhimanyoḥ; parākramais tuṣyati raukmiṇeyaḥ // 3.180.29 yadā vihāraṃ prasamīkṣamāṇāḥ; prayānti putrās tava yājñaseni / ekaikam eṣām anuyānti tatra; rathāś ca yānāni ca dantinaś ca // 3.180.30 athābravīd dharmarājaṃ tu kṛṣṇo; daśārhayodhāḥ kukurāndhakāś ca / ete nideśaṃ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan // 3.180.31 āvartatāṃ kārmukavegavātā; halāyudhapragrahaṇā madhūnām / senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā // 3.180.32 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ / sa sānubandhaḥ sasuhṛdgaṇaś ca; saubhasya saubhādhipateś ca mārgam // 3.180.33 kāmaṃ tathā tiṣṭha narendra tasmin; yathā kṛtas te samayaḥ sabhāyām / dāśārhayodhais tu sasādiyodhaṃ; pratīkṣatāṃ nāgapuraṃ bhavantam // 3.180.34 vyapetamanyur vyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam / tataḥ samṛddhaṃ prathamaṃ viśokaḥ; prapatsyase nāgapuraṃ sarāṣṭram // 3.180.35 tatas tad ājñāya mataṃ mahātmā; yathāvad uktaṃ puruṣottamena / praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavam ity uvāca // 3.180.36 asaṃśayaṃ keśava pāṇḍavānāṃ; bhavān gatis tvaccharaṇā hi pārthāḥ / kālodaye tac ca tataś ca bhūyaḥ; kartā bhavān karma na saṃśayo 'sti // 3.180.37 yathāpratijñaṃ vihṛtaś ca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu / ajñātacaryāṃ vidhivat samāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ // 3.180.38 tathā vadati vārṣṇeye dharmarāje ca bhārata / atha paścāt tapovṛddho bahuvarṣasahasradhṛk // 3.180.39 pratyadṛṣyata dharmātmā mārkaṇḍeyo mahātapāḥ // 3.180.39.2 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam / ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ // 3.180.40 tam arcitaṃ suviṣvastam āsīnam ṛṣisattamam / brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ // 3.180.41 śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ / draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ // 3.180.42 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ / rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ // 3.180.43 teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ / ājagāma viśuddhātmā pāṇḍavān avalokakaḥ // 3.180.44 tam apy atha mahātmānaṃ sarve tu puruṣarṣabhāḥ / pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam // 3.180.45 nāradas tv atha devarṣir jñātvā tāṃs tu kṛtakṣaṇān / mārkaṇḍeyasya vadatas tāṃ kathām anvamodata // 3.180.46 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ / brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam // 3.180.47 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ / kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati // 3.180.48 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ / madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim // 3.180.49 taṃ vivakṣantam ālakṣya kururājo mahāmunim / kathāsaṃjananārthāya codayām āsa pāṇḍavaḥ // 3.181.1 bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām / rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ // 3.181.2 sevyaś copāsitavyaś ca mato naḥ kāṅkṣitaś ciram / ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ // 3.181.3 bhavaty eva hi me buddhir dṛṣṭvātmānaṃ sukhāc cyutam / dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ // 3.181.4 karmaṇaḥ puruṣaḥ kartā śubhasyāpy aśubhasya ca / svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ // 3.181.5 atha vā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara / iha vā kṛtam anveti paradehe 'tha vā punaḥ // 3.181.6 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ / kathaṃ saṃyujyate pretya iha vā dvijasattama // 3.181.7 aihalaukikam evaitad utāho pāralaukikam / kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava // 3.181.8 tvadyukto 'yam anupraśno yathāvad vadatāṃ vara / viditaṃ veditavyaṃ te sthityartham anupṛcchasi // 3.181.9 atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu / yathehāmutra ca naraḥ sukhaduḥkham upāśnute // 3.181.10 nirmalāni śarīrāṇi viśuddhāni śarīriṇām / sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ // 3.181.11 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ / brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana // 3.181.12 sarve devaiḥ samāyānti svacchandena nabhastalam / tataś ca punar āyānti sarve svacchandacāriṇaḥ // 3.181.13 svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ / alpabādhā nirātaṅkā siddhārthā nirupadravāḥ // 3.181.14 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām / pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ // 3.181.15 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ / tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ // 3.181.16 kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ / lobhamohābhibhūtāś ca tyaktā devais tato narāḥ // 3.181.17 aśubhaiḥ karmabhiḥ pāpās tiryaṅ narakagāminaḥ / saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ // 3.181.18 mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ / sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ // 3.181.19 aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ // 3.181.19.2 dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ / bhavanty alpāyuṣaḥ pāpā raudrakarmaphalodayāḥ // 3.181.20 nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ // 3.181.20.2 jantoḥ pretasya kaunteya gatiḥ svair iha karmabhiḥ / prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati // 3.181.21 kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat / iti te darśanaṃ yac ca tatrāpy anunayaṃ śṛṇu // 3.181.22 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ / śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat // 3.181.23 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram / saṃbhavaty eva yugapad yonau nāsty antarābhavaḥ // 3.181.24 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā / phalaty atha sukhārho vā duḥkhārho vāpi jāyate // 3.181.25 kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ / aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ // 3.181.26 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira / ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām // 3.181.27 manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ / sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ // 3.181.28 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ / śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ // 3.181.29 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ / alpabādhaparitrāsād bhavanti nirupadravāḥ // 3.181.30 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ / svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ // 3.181.31 karmabhūmim imāṃ prāpya punar yānti surālayam // 3.181.31.2 kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmabhiḥ / prāpnuvanti narā rājan mā te 'stv anyā vicāraṇā // 3.181.32 imām atropamāṃ cāpi nibodha vadatāṃ vara / manuṣyaloke yac chreyaḥ paraṃ manye yudhiṣṭhira // 3.181.33 iha vaikasya nāmutra amutraikasya no iha / iha cāmutra caikasya nāmutraikasya no iha // 3.181.34 dhanāni yeṣāṃ vipulāni santi; nityaṃ ramante suvibhūṣitāṅgāḥ / teṣām ayaṃ śatruvaraghna loko; nāsau sadā dehasukhe ratānām // 3.181.35 ye yogayuktās tapasi prasaktāḥ; svādhyāyaśīlā jarayanti dehān / jitendriyā bhūtahite niviṣṭās; teṣām asau nāyam arighna lokaḥ // 3.181.36 ye dharmam eva prathamaṃ caranti; dharmeṇa labdhvā ca dhanāni kāle / dārān avāpya kratubhir yajante; teṣām ayaṃ caiva paraś ca lokaḥ // 3.181.37 ye naiva vidyāṃ na tapo na dānaṃ; na cāpi mūḍhāḥ prajane yatante / na cādhigacchanti sukhāny abhāgyās; teṣām ayaṃ caiva paraś ca nāsti // 3.181.38 sarve bhavantas tv ativīryasattvā; divyaujasaḥ saṃhananopapannāḥ / lokād amuṣmād avaniṃ prapannāḥ; svadhītavidyāḥ surakāryahetoḥ // 3.181.39 kṛtvaiva karmāṇi mahānti śūrās; tapodamācāravihāraśīlāḥ / devān ṛṣīn pretagaṇāṃś ca sarvān; saṃtarpayitvā vidhinā pareṇa // 3.181.40 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ; krameṇa saṃprāpsyatha karmabhiḥ svaiḥ / mā bhūd viśaṅkā tava kauravendra; dṛṣṭvātmanaḥ kleśam imaṃ sukhārha // 3.181.41 mārkaṇḍeyaṃ mahātmānam ūcuḥ pāṇḍusutās tadā / māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām // 3.182.1 evam uktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ / uvāca sumahātejāḥ sarvaśāstraviśāradaḥ // 3.182.2 haihayānāṃ kulakaro rājā parapuraṃjayaḥ / kumāro rūpasaṃpanno mṛgayām acarad balī // 3.182.3 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte / kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike // 3.182.4 sa tena nihato 'raṇye manyamānena vai mṛgam // 3.182.4.2 vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ / jagāma haihayānāṃ vai sakāśaṃ prathitātmanām // 3.182.5 rājñāṃ rājīvanetrosau kumāraḥ pṛthivīpate / teṣāṃ ca tad yathāvṛttaṃ kathayām āsa vai tadā // 3.182.6 taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam / śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ // 3.182.7 kasyāyam iti te sarve mārgamāṇās tatas tataḥ / jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā // 3.182.8 te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam / tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat // 3.182.9 te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune / tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ // 3.182.10 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ / kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam // 3.182.11 te tu tat sarvam akhilam ākhyāyāsmai yathātatham / nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ // 3.182.12 anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ // 3.182.12.2 tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ / syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ // 3.182.13 putro hy ayaṃ mama nṛpās tapobalasamanvitaḥ // 3.182.13.2 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ / mahad āścaryam iti vai vibruvāṇā mahīpate // 3.182.14 mṛto hy ayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān / kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ // 3.182.15 śrotum icchāma viprarṣe yadi śrotavyam ity uta // 3.182.15.2 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ / kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ // 3.182.16 satyam evābhijānīmo nānṛte kurmahe manaḥ / svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ // 3.182.17 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe / naiṣāṃ duścaritaṃ brūmas tasmān mṛtyubhayaṃ na naḥ // 3.182.18 atithīn annapānena bhṛtyān atyaśanena ca / tejasvideśavāsāc ca tasmān mṛtyubhayaṃ na naḥ // 3.182.19 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ / gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ // 3.182.20 evam astv iti te sarve pratipūjya mahāmunim / svadeśam agaman hṛṣṭā rājāno bharatarṣabha // 3.182.21 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me / vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ // 3.183.1 tam atrir gantum ārebhe vittārtham iti naḥ śrutam // 3.183.1.2 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt / saṃcintya sa mahātejā vanam evānvarocayat // 3.183.2 dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha // 3.183.2.2 prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam / araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam // 3.183.3 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī / vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu // 3.183.4 sa te dāsyati rājarṣir yajamāno 'rthine dhanam // 3.183.4.2 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu / bhṛtyān sutān saṃvibhajya tato vraja yathepsitam // 3.183.5 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ // 3.183.5.2 kathito me mahābhāge gautamena mahātmanā / vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ // 3.183.6 kiṃ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ / yathā me gautamaḥ prāha tato na vyavasāmy aham // 3.183.7 tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām / mayoktām anyathā brūyus tatas te vai nirarthakām // 3.183.8 gamiṣyāmi mahāprājñe rocate me vacas tava / gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam // 3.183.9 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ / gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam // 3.183.10 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ / stuvanti tvāṃ munigaṇās tvad anyo nāsti dharmavit // 3.183.11 tam abravīd ṛṣis tatra vacaḥ kruddho mahātapāḥ / maivam atre punar brūyā na te prajñā samāhitā // 3.183.12 atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ // 3.183.12.2 athātrir api rājendra gautamaṃ pratyabhāṣata / ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ // 3.183.13 tvam eva muhyase mohān na prajñānaṃ tavāsti ha // 3.183.13.2 jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase / stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt // 3.183.14 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam / bālas tvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā // 3.183.15 vivadantau tathā tau tu munīnāṃ darśane sthitau / ye tasya yajñe saṃvṛttās te 'pṛcchanta kathaṃ tv imau // 3.183.16 praveśaḥ kena datto 'yam anayor vainyasaṃsadi / uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau // 3.183.17 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit / vivādināv anuprāptau tāv ubhau pratyavedayat // 3.183.18 athābravīt sadasyāṃs tu gautamo munisattamān / āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ // 3.183.19 vainyo vidhātety āhātrir atra naḥ saṃśayo mahān // 3.183.19.2 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam / sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai // 3.183.20 sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ / pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ // 3.183.21 brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha / rājā vai prathamo dharmaḥ prajānāṃ patir eva ca // 3.183.22 sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ // 3.183.22.2 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ / ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati // 3.183.23 purāyonir yudhājic ca abhiyā mudito bhavaḥ / svarṇetā sahajid babhrur iti rājābhidhīyate // 3.183.24 satyamanyur yudhājīvaḥ satyadharmapravartakaḥ / adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan // 3.183.25 ādityo divi deveṣu tamo nudati tejasā / tathaiva nṛpatir bhūmāv adharmaṃ nudate bhṛśam // 3.183.26 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt / uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam // 3.183.27 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ / tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ // 3.183.28 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ / sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca // 3.183.29 tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca // 3.183.29.2 dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam / daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa // 3.183.30 etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ // 3.183.30.2 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ / pratyājagāma tejasvī gṛhān eva mahātapāḥ // 3.183.31 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān / tapaḥ samabhisaṃdhāya vanam evānvapadyata // 3.183.32 atraiva ca sarasvatyā gītaṃ parapuraṃjaya / pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā // 3.184.1 kiṃ nu śreyaḥ puruṣasyeha bhadre; kathaṃ kurvan na cyavate svadharmāt / ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadharmāt // 3.184.2 kathaṃ cāgniṃ juhuyāṃ pūjaye vā; kasmin kāle kena dharmo na naśyet / etat sarvaṃ subhage prabravīhi; yathā lokān virajāḥ saṃcareyam // 3.184.3 evaṃ pṛṣṭā prītiyuktena tena; śuśrūṣum īkṣyottamabuddhiyuktam / tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babhāṣe // 3.184.4 yo brahma jānāti yathāpradeśaṃ; svādhyāyanityaḥ śucir apramattaḥ / sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam // 3.184.5 tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ / akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ // 3.184.6 tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pṛthag apsarobhiḥ / supuṇyagandhābhir alaṃkṛtābhir; hiraṇyavarṇābhir atīva hṛṣṭaḥ // 3.184.7 paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti / vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amṛtatvam eti // 3.184.8 dhenuṃ dattvā suvratāṃ sādhudohāṃ; kalyāṇavat sāmapalāyinīṃ ca / yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam // 3.184.9 anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍhāram anantavīryam / dhuraṃdharaṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dhenudasya // 3.184.10 yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādhuśīlaḥ / saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svaiḥ // 3.184.11 kim agnihotrasya vrataṃ purāṇam; ācakṣva me pṛcchataś cārurūpe / tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam // 3.184.12 na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit / bubhukṣavaḥ śucikāmā hi devā; nāśraddadhānād dhi havir juṣanti // 3.184.13 nāśrotriyaṃ devahavye niyuñjyān; moghaṃ parā siñcati tādṛśo hi / apūrṇam aśrotriyam āha tārkṣya; na vai tādṛg juhuyād agnihotram // 3.184.14 kṛśānuṃ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca / gavāṃ lokaṃ prāpya te puṇyagandhaṃ; paśyanti devaṃ paramaṃ cāpi satyam // 3.184.15 kṣetrajñabhūtāṃ paralokabhāve; karmodaye buddhim atipraviṣṭām / prajñāṃ ca devīṃ subhage vimṛśya; pṛcchāmi tvāṃ kā hy asi cārurūpe // 3.184.16 agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṃ saṃśayacchedanāya / tvatsaṃyogād aham etad abruvaṃ; bhāve sthitā tathyam arthaṃ yathāvat // 3.184.17 na hi tvayā sadṛśī kā cid asti; vibhrājase hy atimātraṃ yathā śrīḥ / rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subhage bibharṣi // 3.184.18 śreṣṭhāni yāni dvipadāṃ variṣṭha; yajñeṣu vidvann upapādayanti / tair evāhaṃ saṃpravṛddhā bhavāmi; āpyāyitā rūpavatī ca vipra // 3.184.19 yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārthivaṃ vā / divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan // 3.184.20 idaṃ śreyaḥ paramaṃ manyamānā; vyāyacchante munayaḥ saṃpratītāḥ / ācakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ // 3.184.21 taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebhyaḥ prathitaṃ purāṇam / svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ // 3.184.22 tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti / tasya mūlāt saritaḥ prasravanti; madhūdakaprasravaṇā ramaṇyaḥ // 3.184.23 śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatāsamāḥ / dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ // 3.184.24 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ / ījire kratubhiḥ śreṣṭhais tat padaṃ paramaṃ mune // 3.184.25 tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha / kathayasveha caritaṃ manor vaivasvatasya me // 3.185.1 vivasvataḥ suto rājan paramarṣiḥ pratāpavān / babhūva naraśārdūla prajāpatisamadyutiḥ // 3.185.2 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ / aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham // 3.185.3 ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ / ekapādasthitas tīvraṃ cacāra sumahat tapaḥ // 3.185.4 avākśirās tathā cāpi netrair animiṣair dṛḍham / so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā // 3.185.5 taṃ kadā cit tapasyantam ārdracīrajaṭādharam / vīriṇītīram āgamya matsyo vacanam abravīt // 3.185.6 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama / matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata // 3.185.7 durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ / bhakṣayanti yathā vṛttir vihitā naḥ sanātanī // 3.185.8 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ / trātum arhasi kartāsmi kṛte pratikṛtaṃ tava // 3.185.9 sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ / manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam // 3.185.10 udakāntam upānīya matsyaṃ vaivasvato manuḥ / aliñjare prākṣipat sa candrāṃśusadṛśaprabham // 3.185.11 sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ / putravac cākarot tasmin manur bhāvaṃ viśeṣataḥ // 3.185.12 atha kālena mahatā sa matsyaḥ sumahān abhūt / aliñjare jale caiva nāsau samabhavat kila // 3.185.13 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata / bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya // 3.185.14 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ / taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā // 3.185.15 tatra taṃ prākṣipac cāpi manuḥ parapuraṃjaya / athāvardhata matsyaḥ sa punar varṣagaṇān bahūn // 3.185.16 dviyojanāyatā vāpī vistṛtā cāpi yojanam / tasyāṃ nāsau samabhavan matsyo rājīvalocana // 3.185.17 viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate // 3.185.17.2 manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata / naya māṃ bhagavan sādho samudramahiṣīṃ prabho // 3.185.18 gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase // 3.185.18.2 evam ukto manur matsyam anayad bhagavān vaśī / nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ // 3.185.19 sa tatra vavṛdhe matsyaḥ kiṃ cit kālam ariṃdama / tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt // 3.185.20 gaṅgāyāṃ hi na śaknomi bṛhattvāc ceṣṭituṃ prabho / samudraṃ naya mām āśu prasīda bhagavann iti // 3.185.21 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam / samudram anayat pārtha tatra cainam avāsṛjat // 3.185.22 sumahān api matsyaḥ san sa manor manasas tadā / āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai // 3.185.23 yadā samudre prakṣiptaḥ sa matsyo manunā tadā / tata enam idaṃ vākyaṃ smayamāna ivābravīt // 3.185.24 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ / prāptakālaṃ tu yat kāryaṃ tvayā tac chrūyatāṃ mama // 3.185.25 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam / sarvam eva mahābhāga pralayaṃ vai gamiṣyati // 3.185.26 saṃprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ / tasmāt tvāṃ bodhayāmy adya yat te hitam anuttamam // 3.185.27 trasānāṃ sthāvarāṇāṃ ca yac ceṅgaṃ yac ca neṅgati / tasya sarvasya saṃprāptaḥ kālaḥ paramadāruṇaḥ // 3.185.28 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā / tatra saptarṣibhiḥ sārdham āruhethā mahāmune // 3.185.29 bījāni caiva sarvāṇi yathoktāni mayā purā / tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ // 3.185.30 nausthaś ca māṃ pratīkṣethās tadā munijanapriya / āgamiṣyāmy ahaṃ śṛṅgī vijñeyas tena tāpasa // 3.185.31 evam etat tvayā kāryam āpṛṣṭo 'si vrajāmy aham / nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho // 3.185.32 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata / jagmatuś ca yathākāmam anujñāpya parasparam // 3.185.33 tato manur mahārāja yathoktaṃ matsyakena ha / bījāny ādāya sarvāṇi sāgaraṃ pupluve tadā // 3.185.34 nāvā tu śubhayā vīra mahormiṇam ariṃdama // 3.185.34.2 cintayām āsa ca manus taṃ matsyaṃ pṛthivīpate / sa ca tac cintitaṃ jñātvā matsyaḥ parapuraṃjaya // 3.185.35 śṛṅgī tatrājagāmāśu tadā bharatasattama // 3.185.35.2 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave / śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam // 3.185.36 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani / manur manujaśārdūla tasmiñ śṛṅge nyaveśayat // 3.185.37 saṃyatas tena pāśena matsyaḥ parapuraṃjaya / vegena mahatā nāvaṃ prākarṣal lavaṇāmbhasi // 3.185.38 sa tatāra tayā nāvā samudraṃ manujeśvara / nṛtyamānam ivormībhir garjamānam ivāmbhasā // 3.185.39 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau / ghūrṇate capaleva strī mattā parapuraṃjaya // 3.185.40 naiva bhūmir na ca diśaḥ pradiśo vā cakāśire / sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava // 3.185.41 evaṃbhūte tadā loke saṃkule bharatarṣabha / adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha // 3.185.42 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ / cakarṣātandrito rājaṃs tasmin salilasaṃcaye // 3.185.43 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha / tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana // 3.185.44 tato 'bravīt tadā matsyas tān ṛṣīn prahasañ śanaiḥ / asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram // 3.185.45 sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha / naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā // 3.185.46 tac ca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param / khyātam adyāpi kaunteya tad viddhi bharatarṣabha // 3.185.47 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā / ahaṃ prajāpatir brahmā matparaṃ nādhigamyate // 3.185.48 matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt // 3.185.48.2 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ / sraṣṭavyāḥ sarvalokāś ca yac ceṅgaṃ yac ca neṅgati // 3.185.49 tapasā cātitīvreṇa pratibhāsya bhaviṣyati / matprasādāt prajāsarge na ca mohaṃ gamiṣyati // 3.185.50 ity uktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ / sraṣṭukāmaḥ prajāś cāpi manur vaivasvataḥ svayam // 3.185.51 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ // 3.185.51.2 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame / sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha // 3.185.52 ity etan mātsyakaṃ nāma purāṇaṃ parikīrtitam / ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā // 3.185.53 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ / sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ // 3.185.54 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam / papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ // 3.186.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune / na cāpīha samaḥ kaś cid āyuṣā tava vidyate // 3.186.2 varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam // 3.186.2.2 anantarikṣe loke 'smin devadānavavarjite / tvam eva pralaye vipra brahmāṇam upatiṣṭhasi // 3.186.3 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe / tvam eva sṛjyamānāni bhūtānīha prapaśyasi // 3.186.4 caturvidhāni viprarṣe yathāvat parameṣṭhinā / vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ // 3.186.5 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ / ārādhito dvijaśreṣṭha tatpareṇa samādhinā // 3.186.6 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī / na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ // 3.186.7 yadā naiva ravir nāgnir na vāyur na ca candramāḥ / naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana // 3.186.8 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame / naṣṭe devāsuragaṇe samutsannamahorage // 3.186.9 śayānam amitātmānaṃ padme padmaniketanam / tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi // 3.186.10 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama / tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām // 3.186.11 anubhūtaṃ hi bahuśas tvayaikena dvijottama / na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā // 3.186.12 hanta te kathayiṣyāmi namaskṛtvā svayambhuve / puruṣāya purāṇāya śāśvatāyāvyayāya ca // 3.186.13 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ / eṣa kartā vikartā ca sarvabhāvanabhūtakṛt // 3.186.14 acintyaṃ mahad āścaryaṃ pavitram api cottamam / anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam // 3.186.15 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe / yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ // 3.186.16 sarvam āścaryam evaitan nirvṛttaṃ rājasattama / ādito manujavyāghra kṛtsnasya jagataḥ kṣaye // 3.186.17 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param // 3.186.18 trīṇi varṣasahasrāṇi tretāyugam ihocyate / tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param // 3.186.19 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ / tasyāpi dviśatī saṃdhyā saṃdhyāṃśaś ca tataḥ param // 3.186.20 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam / tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param // 3.186.21 saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya // 3.186.21.2 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam / eṣā dvādaśasāhasrī yugākhyā parikīrtitā // 3.186.22 etat sahasraparyantam aho brāhmam udāhṛtam / viśvaṃ hi brahmabhavane sarvaśaḥ parivartate // 3.186.23 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ // 3.186.23.2 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha / sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ // 3.186.24 yajñapratinidhiḥ pārtha dānapratinidhis tathā / vratapratinidhiś caiva tasmin kāle pravartate // 3.186.25 brāhmaṇāḥ śūdrakarmāṇas tathā śūdrā dhanārjakāḥ / kṣatradharmeṇa vāpy atra vartayanti gate yuge // 3.186.26 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ / brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge // 3.186.27 ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ / viparīte tadā loke pūrvarūpaṃ kṣayasya tat // 3.186.28 bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa / mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ // 3.186.29 āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ / kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama // 3.186.30 na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati / kṣatriyā api vaiśyāś ca vikarmasthā narādhipa // 3.186.31 alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ / alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ // 3.186.32 bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ / yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ // 3.186.33 bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ // 3.186.33.2 yugānte manujavyāghra bhavanti bahujantavaḥ / na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate // 3.186.34 rasāś ca manujavyāghra na tathā svāduyoginaḥ // 3.186.34.2 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ / mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye // 3.186.35 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ / keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye // 3.186.36 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa / alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ // 3.186.37 brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām / nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ // 3.186.38 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ / bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ // 3.186.39 karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ / municchadmākṛticchannā vāṇijyam upajīvate // 3.186.40 mithyā ca nakharomāṇi dhārayanti narās tadā / arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ // 3.186.41 āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ / aihalaukikam īhante māṃsaśoṇitavardhanam // 3.186.42 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ / āśramā manujavyāghra na bhavanti yugakṣaye // 3.186.43 yathartuvarṣī bhagavān na tathā pākaśāsanaḥ / na tadā sarvabījāni samyag rohanti bhārata // 3.186.44 adharmaphalam atyarthaṃ tadā bhavati cānagha // 3.186.44.2 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ / alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana // 3.186.45 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ / vaṇijaś ca naravyāghra bahumāyā bhavanty uta // 3.186.46 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ / dharmasya balahāniḥ syād adharmaś ca balī tathā // 3.186.47 alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā / dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye // 3.186.48 adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta / saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ // 3.186.49 dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ / hartuṃ vyavasitā rājan māyācārasamanvitāḥ // 3.186.50 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā / nagarāṇāṃ vihāreṣu caityeṣv api ca śerate // 3.186.51 saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa / daśadvādaśavarṣāṇāṃ puṃsāṃ putraḥ prajāyate // 3.186.52 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā / āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate // 3.186.53 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ / taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate // 3.186.54 viparītās tadā nāryo vañcayitvā rahaḥ patīn / vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca // 3.186.55 tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye / anāvṛṣṭir mahārāja jāyate bahuvārṣikī // 3.186.56 tatas tāny alpasārāṇi sattvāni kṣudhitāni ca / pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate // 3.186.57 tato dinakarair dīptaiḥ saptabhir manujādhipa / pīyate salilaṃ sarvaṃ samudreṣu saritsu ca // 3.186.58 yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata / sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha // 3.186.59 tataḥ saṃvartako vahnir vāyunā saha bhārata / lokam āviśate pūrvam ādityair upaśoṣitam // 3.186.60 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam / devadānavayakṣāṇāṃ bhayaṃ janayate mahat // 3.186.61 nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha / adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt // 3.186.62 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca / nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ // 3.186.63 sadevāsuragandharvaṃ sayakṣoragarākṣasam / tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ // 3.186.64 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ / uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ // 3.186.65 ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ / ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ // 3.186.66 ke cid dhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā / ke cit kamalapatrābhāḥ ke cid dhiṅgulakaprabhāḥ // 3.186.67 ke cit puravarākārāḥ ke cid gajakulopamāḥ / ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ // 3.186.68 vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ // 3.186.68.2 ghorarūpā mahārāja ghorasvananināditāḥ / tato jaladharāḥ sarve vyāpnuvanti nabhastalam // 3.186.69 tair iyaṃ pṛthivī sarvā saparvatavanākarā / āpūryate mahārāja salilaughapariplutā // 3.186.70 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha / sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā // 3.186.71 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām / sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam // 3.186.72 tato dvādaśa varṣāṇi payodās ta upaplave / dhārābhiḥ pūrayanto vai codyamānā mahātmanā // 3.186.73 tataḥ samudraḥ svāṃ velām atikrāmati bhārata / parvatāś ca viśīryante mahī cāpi viśīryate // 3.186.74 sarvataḥ sahasā bhrāntās te payodā nabhastalam / saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ // 3.186.75 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa / ādipadmālayo devaḥ pītvā svapiti bhārata // 3.186.76 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame / naṣṭe devāsuragaṇe yakṣarākṣasavarjite // 3.186.77 nirmanuṣye mahīpāla niḥśvāpadamahīruhe / anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ // 3.186.78 ekārṇave jale ghore vicaran pārthivottama / apaśyan sarvabhūtāni vaiklavyam agamaṃ param // 3.186.79 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa / śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ // 3.186.80 tataḥ kadā cit paśyāmi tasmin salilasaṃplave / nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate // 3.186.81 śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa / paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte // 3.186.82 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam / phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata // 3.186.83 tato me pṛthivīpāla vismayaḥ sumahān abhūt / kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate // 3.186.84 tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye / bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa // 3.186.85 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ / sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me // 3.186.86 tato mām abravīd bālaḥ sa padmanibhalocanaḥ / śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham // 3.186.87 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam / mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava // 3.186.88 abhyantaraṃ śarīraṃ me praviśya munisattama / āssva bho vihito vāsaḥ prasādas te kṛto mayā // 3.186.89 tato bālena tenaivam uktasyāsīt tadā mama / nirvedo jīvite dīrghe manuṣyatve ca bhārata // 3.186.90 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam / tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ // 3.186.91 tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa / sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm // 3.186.92 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm / carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm // 3.186.93 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api / vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata // 3.186.94 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām / suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm // 3.186.95 śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api // 3.186.95.2 etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama / parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ // 3.186.96 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam / ratnākaram amitraghna nidhānaṃ payaso mahat // 3.186.97 tataḥ paśyāmi gaganaṃ candrasūryavirājitam / jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ // 3.186.98 paśyāmi ca mahīṃ rājan kānanair upaśobhitām // 3.186.98.2 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ / kṣatriyāś ca pravartante sarvavarṇānurañjane // 3.186.99 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa / śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā // 3.186.100 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ / himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam // 3.186.101 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam / paśyāmi ca mahīpāla parvataṃ gandhamādanam // 3.186.102 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim / paśyāmi ca mahārāja meruṃ kanakaparvatam // 3.186.103 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam / malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam // 3.186.104 ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ / tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ // 3.186.105 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa / pṛthivyāṃ yāni cānyāni sattvāni jagatīpate // 3.186.106 tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā // 3.186.106.2 kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ / śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā // 3.186.107 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate / daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa // 3.186.108 siṃhikātanayāṃś cāpi ye cānye suraśatravaḥ // 3.186.108.2 yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam / tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ // 3.186.109 phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā // 3.186.109.2 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam / na ca paśyāmi tasyāham antaṃ dehasya kutra cit // 3.186.110 satataṃ dhāvamānaś ca cintayāno viśāṃ pate / āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ // 3.186.111 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā / vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca // 3.186.112 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ / mahātmano mukhāt tasya vivṛtāt puruṣottama // 3.186.113 tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate / āste manujaśārdūla kṛtsnam ādāya vai jagat // 3.186.114 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam / āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam // 3.186.115 tato mām abravīd vīra sa bālaḥ prahasann iva / śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ // 3.186.116 apīdānīṃ śarīre 'smin māmake munisattama / uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me // 3.186.117 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā / yayā nirmuktam ātmānam apaśyaṃ labdhacetasam // 3.186.118 tasya tāmratalau tāta caraṇau supratiṣṭhitau / sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau // 3.186.119 prayatena mayā mūrdhnā gṛhītvā hy abhivanditau / dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ // 3.186.120 vinayenāñjaliṃ kṛtvā prayatnenopagamya ca / dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ // 3.186.121 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam / jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām // 3.186.122 āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava / dṛṣṭavān akhilāṃl lokān samastāñ jaṭhare tava // 3.186.123 tava deva śarīrasthā devadānavarākṣasāḥ / yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam // 3.186.124 tvatprasādāc ca me deva smṛtir na parihīyate / drutam antaḥ śarīre te satataṃ paridhāvataḥ // 3.186.125 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita / iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate // 3.186.126 pītvā jagad idaṃ viśvam etad ākhyātum arhasi // 3.186.126.2 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha / kiyantaṃ ca tvayā kālam iha stheyam ariṃdama // 3.186.127 etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā / tvattaḥ kamalapatrākṣa vistareṇa yathātatham // 3.186.128 mahad dhy etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho // 3.186.128.2 ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ / sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ // 3.186.129 kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ / tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmy aham // 3.187.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ / ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat // 3.187.2 āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā / tena nārāyaṇo 'smy ukto mama tad dhy ayanaṃ sadā // 3.187.3 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ / vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama // 3.187.4 ahaṃ viṣṇur ahaṃ brahmā śakraś cāhaṃ surādhipaḥ / ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā // 3.187.5 ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ / ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama // 3.187.6 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane / sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ // 3.187.7 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ / yajante vedaviduṣo māṃ devayajane sthitam // 3.187.8 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ / yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ // 3.187.9 catuḥsamudraparyantāṃ merumandarabhūṣaṇām / śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām // 3.187.10 vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā / majjamānā jale vipra vīryeṇāsīt samuddhṛtā // 3.187.11 agniś ca vaḍavāvaktro bhūtvāhaṃ dvijasattama / pibāmy apaḥ samāviddhās tāś caiva visṛjāmy aham // 3.187.12 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ / pādau śūdrā bhajante me vikrameṇa krameṇa ca // 3.187.13 ṛgvedaḥ sāmavedaś ca yajurvedo 'py atharvaṇaḥ / mattaḥ prādurbhavanty ete mām eva praviśanti ca // 3.187.14 yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ / kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ // 3.187.15 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ / mām eva satataṃ viprāś cintayanta upāsate // 3.187.16 ahaṃ saṃvartako jyotir ahaṃ sarvartako yamaḥ / ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako 'nilaḥ // 3.187.17 tārārūpāṇi dṛśyante yāny etāni nabhastale / mama rūpāṇy athaitāni viddhi tvaṃ dvijasattama // 3.187.18 ratnākarāḥ samudrāś ca sarva eva caturdiśam / vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me // 3.187.19 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca / mamaiva viddhi rūpāṇi sarvāṇy etāni sattama // 3.187.20 prāpnuvanti narā vipra yat kṛtvā karmaśobhanam / satyaṃ dānaṃ tapaś cogram ahiṃsā caiva jantuṣu // 3.187.21 madvidhānena vihitā mama dehavihāriṇaḥ / mayābhibhūtavijñānā viceṣṭante na kāmataḥ // 3.187.22 samyag vedam adhīyānā yajanto vividhair makhaiḥ / śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ // 3.187.23 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ / lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ // 3.187.24 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ / duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam // 3.187.25 yadā yadā ca dharmasya glānir bhavati sattama / abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham // 3.187.26 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ / rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ // 3.187.27 tadāhaṃ saṃprasūyāmi gṛheṣu śubhakarmaṇām / praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham // 3.187.28 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān / sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā // 3.187.29 karmakāle punar deham anucintya sṛjāmy aham / praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt // 3.187.30 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama / rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā // 3.187.31 trayo bhāgā hy adharmasya tasmin kāle bhavanty uta / antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ // 3.187.32 trailokyaṃ nāśayāmy ekaḥ kṛtsnaṃ sthāvarajaṅgamam // 3.187.32.2 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ / abhibhūḥ sarvago 'nanto hṛṣīkeśa urukramaḥ // 3.187.33 kālacakraṃ nayāmy eko brahmann aham arūpi vai / śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam // 3.187.34 evaṃ praṇihitaḥ samyaṅ mayātmā munisattama / sarvabhūteṣu viprendra na ca māṃ vetti kaś cana // 3.187.35 yac ca kiṃ cit tvayā prāptaṃ mayi kleṣātmakaṃ dvija / sukhodayāya tat sarvaṃ śreyase ca tavānagha // 3.187.36 yac ca kiṃ cit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam / vihitaḥ sarvathaivāsau mamātmā munisattama // 3.187.37 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ / ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ // 3.187.38 yāvad yugānāṃ viprarṣe sahasraparivartanam / tāvat svapimi viśvātmā sarvalokapitāmahaḥ // 3.187.39 evaṃ sarvam ahaṃ kālam ihāse munisattama / aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate // 3.187.40 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā / asakṛt parituṣṭena viprarṣigaṇapūjita // 3.187.41 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam / viklavo 'si mayā jñātas tatas te darśitaṃ jagat // 3.187.42 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama / dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase // 3.187.43 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā / ākhyātas te mayā cātmā durjñeyo 'pi surāsuraiḥ // 3.187.44 yāvat sa bhagavān brahmā na budhyati mahātapāḥ / tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham // 3.187.45 tato vibuddhe tasmiṃs tu sarvalokapitāmahe / ekībhūto hi srakṣyāmi śarīrād dvijasattama // 3.187.46 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca / loke yac ca bhavec cheṣam iha sthāvarajaṅgamam // 3.187.47 ity uktvāntarhitas tāta sa devaḥ paramādbhutaḥ / prajāś cemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ // 3.187.48 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye / āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara // 3.187.49 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ / sa eṣa puruṣavyāghra saṃbandhī te janārdanaḥ // 3.187.50 asyaiva varadānād dhi smṛtir na prajahāti mām / dīrgham āyuś ca kaunteya svacchandamaraṇaṃ tathā // 3.187.51 sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ / āste harir acintyātmā krīḍann iva mahābhujaḥ // 3.187.52 eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ / śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ // 3.187.53 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā / ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam // 3.187.54 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ / gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ // 3.187.55 evam uktās tu te pārthā yamau ca puruṣarṣabhau / draupadyā kṛṣṇayā sārdhaṃ namaścakrur janārdanam // 3.188.1 sa caitān puruṣavyāghra sāmnā paramavalgunā / sāntvayām āsa mānārhān manyamāno yathāvidhi // 3.188.2 yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṃ mahāmunim / punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim // 3.188.3 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara / mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau // 3.188.4 asmin kaliyuge 'py asti punaḥ kautūhalaṃ mama / samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati // 3.188.5 kiṃvīryā mānavās tatra kimāhāravihāriṇaḥ / kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye // 3.188.6 kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam / vistareṇa mune brūhi vicitrāṇīha bhāṣase // 3.188.7 ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata / ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃś ca mahāmuniḥ // 3.188.8 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha / kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me // 3.188.9 kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ / vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā // 3.188.10 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ / tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate // 3.188.11 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati / caturthāṃśena dharmas tu manuṣyān upatiṣṭhati // 3.188.12 āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava / manuṣyāṇām anuyugaṃ hrasatīti nibodha me // 3.188.13 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira / vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ // 3.188.14 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ / satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati // 3.188.15 āyuṣaḥ prakṣayād vidyāṃ na śakṣyanty upaśikṣitum / vidyāhīnān avijñānāl lobho 'py abhibhaviṣyati // 3.188.16 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ / vairabaddhā bhaviṣyanti parasparavadhepsavaḥ // 3.188.17 brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam / śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ // 3.188.18 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ / īdṛśo bhavitā loko yugānte paryupasthite // 3.188.19 vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ / bhāryāmitrāś ca puruṣā bhaviṣyanti yugakṣaye // 3.188.20 matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam / goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye // 3.188.21 anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ / ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye // 3.188.22 sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ / tāś cāpy alpaphalās teṣāṃ bhaviṣyanti yugakṣaye // 3.188.23 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ / te 'pi lobhasamāyuktā bhokṣyantīha parasparam // 3.188.24 pitā putrasya bhoktā ca pituḥ putras tathaiva ca / atikrāntāni bhojyāni bhaviṣyanti yugakṣaye // 3.188.25 na vratāni cariṣyanti brāhmaṇā vedanindakāḥ / na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ // 3.188.26 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ / ekahāyanavatsāṃś ca vāhayiṣyanti mānavāḥ // 3.188.27 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā / nirudvego bṛhadvādī na nindām upalapsyate // 3.188.28 mlecchabhūtaṃ jagat sarvaṃ niśkriyaṃ yajñavarjitam / bhaviṣyati nirānandam anutsavam atho tathā // 3.188.29 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api / vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ // 3.188.30 alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ / tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ // 3.188.31 parigrahaṃ kariṣyanti pāpācāraparigrahāḥ // 3.188.31.2 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ / parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ // 3.188.32 bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ // 3.188.32.2 arakṣitāro lubdhāś ca mānāhaṃkāradarpitāḥ / kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye // 3.188.33 ākramyākramya sādhūnāṃ dārāṃś caiva dhanāni ca / bhokṣyante niranukrośā rudatām api bhārata // 3.188.34 na kanyāṃ yācate kaś cin nāpi kanyā pradīyate / svayaṃgrāhā bhaviṣyanti yugānte paryupasthite // 3.188.35 rājānaś cāpy asaṃtuṣṭāḥ parārthān mūḍhacetasaḥ / sarvopāyair hariṣyanti yugānte paryupasthite // 3.188.36 mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata / hasto hastaṃ parimuṣed yugānte paryupasthite // 3.188.37 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ / sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ // 3.188.38 bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ / na viśvasanti cānyonyaṃ yugānte paryupasthite // 3.188.39 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam / adharmo vardhati mahān na ca dharmaḥ pravartate // 3.188.40 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa / ekavarṇas tadā loko bhaviṣyati yugakṣaye // 3.188.41 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā / bhāryā ca patiśuśrūṣāṃ na kariṣyati kā cana // 3.188.42 ye yavānnā janapadā godhūmānnās tathaiva ca / tān deśān saṃśrayiṣyanti yugānte paryupasthite // 3.188.43 svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate / anyonyaṃ na sahiṣyanti yugānte paryupasthite // 3.188.44 mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira / na śrāddhair hi pitṝṃś cāpi tarpayiṣyanti mānavāḥ // 3.188.45 na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ / tamograstas tadā loko bhaviṣyati narādhipa // 3.188.46 paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa / tataḥ prāṇān vimokṣyanti yugānte paryupasthite // 3.188.47 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate / saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā // 3.188.48 patyau strī tu tadā rājan puruṣo vā striyaṃ prati / yugānte rājaśārdūla na toṣam upayāsyati // 3.188.49 alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati / na kaś cit kasya cid dātā bhaviṣyati yugakṣaye // 3.188.50 aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ / keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye // 3.188.51 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu / bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ // 3.188.52 krayavikrayakāle ca sarvaḥ sarvasya vañcanam / yugānte bharataśreṣṭha vṛttilobhāt kariṣyati // 3.188.53 jñānāni cāpy avijñāya kariṣyanti kriyās tathā / ātmacchandena vartante yugānte paryupasthite // 3.188.54 svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ / bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye // 3.188.55 ārāmāṃś caiva vṛkṣāṃś ca nāśayiṣyanti nirvyathāḥ / bhavitā saṃkṣayo loke jīvitasya ca dehinām // 3.188.56 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām / brāhmaṇāś ca bhaviṣyanti brahmasvāni ca bhuñjate // 3.188.57 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ / trātāram alabhanto vai bhramiṣyanti mahīm imām // 3.188.58 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ / yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam // 3.188.59 āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca / pradhāvamānā vitrastā dvijāḥ kurukulodvaha // 3.188.60 dasyuprapīḍitā rājan kākā iva dvijottamāḥ / kurājabhiś ca satataṃ karabhāraprapīḍitāḥ // 3.188.61 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye / vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ // 3.188.62 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ / śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ // 3.188.63 viparītaś ca loko 'yaṃ bhaviṣyaty adharottaraḥ / eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ // 3.188.64 śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye // 3.188.64.2 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca / devasthāneṣu caityeṣu nāgānām ālayeṣu ca // 3.188.65 eḍūkacihnā pṛthivī na devagṛhabhūṣitā / bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam // 3.188.66 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā / bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam // 3.188.67 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam / prajāsyati mahārāja tadā saṃkṣepsyate yugam // 3.188.68 akālavarṣī parjanyo bhaviṣyati gate yuge / akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā // 3.188.69 virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha // 3.188.69.2 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt / karabhārabhayād viprā bhajiṣyanti diśo daśa // 3.188.70 nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ / āśramān abhipatsyanti phalamūlopajīvinaḥ // 3.188.71 evaṃ paryākule loke maryādā na bhaviṣyati / na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ // 3.188.72 ācāryopanidhiś caiva vatsyate tadanantaram / arthayuktyā pravatsyanti mitrasaṃbandhibāndhavāḥ // 3.188.73 abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati // 3.188.73.2 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca / jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā // 3.188.74 ulkāpātāś ca bahavo mahābhayanidarśakāḥ // 3.188.74.2 ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati / tumulāś cāpi nirhrādā digdāhāś cāpi sarvaśaḥ // 3.188.75 kabandhāntarhito bhānur udayāstamaye tadā // 3.188.75.2 akālavarṣī ca tadā bhaviṣyati sahasradṛk / sasyāni ca na rokṣyanti yugānte paryupasthite // 3.188.76 abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ / bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ // 3.188.77 putrāś ca mātāpitarau haniṣyanti yugakṣaye / sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ // 3.188.78 aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati / yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati // 3.188.79 pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ / na lapsyante nivāsaṃ ca nirastāḥ pathi śerate // 3.188.80 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ / rūkṣā vāco vimokṣyanti yugānte paryupasthite // 3.188.81 mitrasaṃbandhinaś cāpi saṃtyakṣyanti narās tadā / janaṃ parijanaṃ cāpi yugānte paryupasthite // 3.188.82 atha deśān diśaś cāpi pattanāni purāṇi ca / kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite // 3.188.83 hā tāta hā sutety evaṃ tadā vācaḥ sudāruṇāḥ / vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati // 3.188.84 tatas tumulasaṃghāte vartamāne yugakṣaye / dvijātipūrvako lokaḥ krameṇa prabhaviṣyati // 3.188.85 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye / bhaviṣyati punar daivam anukūlaṃ yadṛcchayā // 3.188.86 yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī / ekarāśau sameṣyanti prapatsyati tadā kṛtam // 3.188.87 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca / pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ // 3.188.88 kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam // 3.188.88.2 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ / utpatsyate mahāvīryo mahābuddhiparākramaḥ // 3.188.89 saṃbhūtaḥ saṃbhalagrāme brāhmaṇāvasathe śubhe / manasā tasya sarvāṇi vāhanāny āyudhāni ca // 3.188.90 upasthāsyanti yodhāś ca śastrāṇi kavacāni ca // 3.188.90.2 sa dharmavijayī rājā cakravartī bhaviṣyati / sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati // 3.188.91 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ / sa saṃkṣepo hi sarvasya yugasya parivartakaḥ // 3.188.92 sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ / utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ // 3.188.93 tataś corakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām / vājimedhe mahāyajñe vidhivat kalpayiṣyati // 3.189.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ / vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati // 3.189.2 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ / vipraiś corakśaye caiva kṛte kṣemaṃ bhaviṣyati // 3.189.3 kṛṣṇājināni śaktīś ca triśūlāny āyudhāni ca / sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca // 3.189.4 saṃstūyamāno viprendrair mānayāno dvijottamān / kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ // 3.189.5 hā tāta hā sutety evaṃ tās tā vācaḥ sudāruṇāḥ / vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam // 3.189.6 tato 'dharmavināśo vai dharmavṛddhiś ca bhārata / bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā // 3.189.7 ārāmāś caiva caityāś ca taṭākāny avaṭās tathā / yajñakriyāś ca vividhā bhaviṣyanti kṛte yuge // 3.189.8 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ / āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ // 3.189.9 jāsyanti sarvabījāni upyamānāni caiva ha / sarveṣv ṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati // 3.189.10 narā dāneṣu niratā vrateṣu niyameṣu ca / japayajñaparā viprā dharmakāmā mudā yutāḥ // 3.189.11 pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām // 3.189.11.2 vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge / ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ // 3.189.12 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca / eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā // 3.189.13 paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ // 3.189.13.2 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava / etat te sarvam ākhyātam atītānāgataṃ mayā // 3.189.14 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam // 3.189.14.2 evaṃ saṃsāramārgā me bahuśaś cirajīvinā / dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham // 3.189.15 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta / dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama // 3.189.16 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara / dharmātmā hi sukhaṃ rājā pretya ceha ca nandati // 3.189.17 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha / na brāhmaṇe paribhavaḥ kartavyas te kadā cana // 3.189.18 brāhmaṇo ruṣito hanyād api lokān pratijñayā // 3.189.18.2 mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ / uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ // 3.189.19 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune / kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ // 3.189.20 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ / apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ // 3.189.21 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya // 3.189.21.2 pramādād yat kṛtaṃ te 'bhūt saṃyag dānena taj jaya / alaṃ te mānam āśritya satataṃ paravān bhava // 3.189.22 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava / eṣa bhūto bhaviṣyaś ca dharmas te samudīritaḥ // 3.189.23 na te 'sty aviditaṃ kiṃ cid atītānāgataṃ bhuvi / tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ // 3.189.24 eṣa kālo mahābāho api sarvadivaukasām / muhyanti hi prajās tāta kālenābhipracoditāḥ // 3.189.25 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha / atiśaṅkya vaco hy etad dharmalopo bhavet tava // 3.189.26 jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha / karmaṇā manasā vācā sarvam etat samācara // 3.189.27 yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam / tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho // 3.189.28 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ / kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho // 3.189.29 śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ / prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā // 3.189.30 tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ / vismitāḥ samapadyanta purāṇasya nivedanāt // 3.189.31 mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta / prakṣīyate dhanodreko janānām avijānatām // 3.190.34 pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase / alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te // 3.190.35 prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam / mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ // 3.190.60 anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva / tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti // 3.190.61 chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi / asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan // 3.190.62 catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ / tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi // 3.190.63 ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ / ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā // 3.190.64 ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā / te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsihastāḥ // 3.190.65 nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā / yas tv evaṃ brahma tapasānveti vidvāṃs; tena śreṣṭho bhavati hi jīvamānaḥ // 3.190.66 evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ / taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm // 3.190.67 ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi / notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti // 3.190.68 evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ / tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan // 3.190.69 rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ / dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam // 3.190.70 bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau / etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt // 3.190.71 ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam / yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ // 3.190.72 jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra / taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ // 3.190.73 evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna / sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe // 3.190.74 ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya / ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ // 3.190.75 yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi / na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra // 3.190.76 ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum / na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ // 3.190.77 [03.190.78asaṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam / tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe / yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam // 3.190.79 brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam // 3.190.79.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te / praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye // 3.190.80 varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā / śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya // 3.190.81 śrutvā vacaḥ sa munī rājaputryās; tathāstv iti prāha kurupravīra / tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya // 3.190.82 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ / yāvat sa śabdo bhavati tāvat puruṣa ucyate // 3.191.21 akīrtiḥ kīrtyate yasya loke bhūtasya kasya cit / pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate // 3.191.22 tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi / vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet // 3.191.23 yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha / mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam // 3.192.1 viditās tava dharmajña devadānavarākṣasāḥ / rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ // 3.192.2 na te 'sty aviditaṃ kiṃ cid asmiṃl loke dvijottama // 3.192.2.2 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām / etad icchāmy ahaṃ śrotuṃ tattvena kathitaṃ dvija // 3.192.3 kuvalāśva iti khyāta ikṣvākur aparājitaḥ / kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ // 3.192.4 etad icchāmi tattvena jñātuṃ bhārgavasattama / viparyastaṃ yathā nāma kuvalāśvasya dhīmataḥ // 3.192.5 hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira / dharmiṣṭham idam ākhyānaṃ dhundhumārasya tac chṛṇu // 3.192.6 yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ / dhundhumāratvam agamat tac chṛṇuṣva mahīpate // 3.192.7 maharṣir viśrutas tāta uttaṅka iti bhārata / marudhanvasu ramyeṣu āśramas tasya kaurava // 3.192.8 uttaṅkas tu mahārāja tapo 'tapyat suduścaram / ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho // 3.192.9 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān / dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ // 3.192.10 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ / sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca // 3.192.11 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute // 3.192.11.2 śiras te gaganaṃ deva netre śaśidivākarau / niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta // 3.192.12 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ // 3.192.12.2 ūrū te parvatā deva khaṃ nābhir madhusūdana / pādau te pṛthivī devī romāṇy oṣadhayas tathā // 3.192.13 indrasomāgnivaruṇā devāsuramahoragāḥ / prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ // 3.192.14 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara / yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ // 3.192.15 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam / bhayānām apanetāsi tvam ekaḥ puruṣottama // 3.192.16 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ / tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ // 3.192.17 asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ // 3.192.17.2 tava vikramaṇair devā nirvāṇam agaman param / parābhavaṃ ca daityendrās tvayi kruddhe mahādyute // 3.192.18 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ / ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ // 3.192.19 evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā / uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu // 3.192.20 paryāpto me varo hy eṣa yad ahaṃ dṛṣṭavān harim / puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum // 3.192.21 prītas te 'ham alaulyena bhaktyā ca dvijasattama / avaśyaṃ hi tvayā brahman matto grāhyo varo dvija // 3.192.22 evaṃ saṃchandyamānas tu vareṇa hariṇā tadā / uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama // 3.192.23 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ / dharme satye dame caiva buddhir bhavatu me sadā // 3.192.24 abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara // 3.192.24.2 sarvam etad dhi bhavitā matprasādāt tava dvija / pratibhāsyati yogaś ca yena yukto divaukasām // 3.192.25 trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi // 3.192.25.2 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ / tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati // 3.192.26 bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ / tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ // 3.192.27 sa yogabalam āsthāya māmakaṃ pārthivottamaḥ / śāsanāt tava viprarṣe dhundhumāro bhaviṣyati // 3.192.28 [03.192.29auttaṅkam evam uktvā tu viṣṇur antaradhīyata / ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām / prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat // 3.193.1 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān / anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ // 3.193.2 viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān / ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ // 3.193.3 jajñe śrāvastako rājā śrāvastī yena nirmitā / śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ // 3.193.4 bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ // 3.193.4.2 kuvalāśvasya putrāṇāṃ sahasrāṇy ekaviṃśatiḥ / sarve vidyāsu niṣṇātā balavanto durāsadāḥ // 3.193.5 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat / samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat // 3.193.6 kuvalāśvaṃ mahārāja śūram uttamadhārmikam // 3.193.6.2 putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ / jagāma tapase dhīmāṃs tapovanam amitrahā // 3.193.7 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira / vanaṃ saṃprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ // 3.193.8 tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam / nyavārayad ameyātmā samāsādya narottamam // 3.193.9 bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi / nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi // 3.193.10 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā / bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi // 3.193.11 pālane hi mahān dharmaḥ prajānām iha dṛśyate / na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī // 3.193.12 īdṛśo na hi rājendra dharmaḥ kva cana dṛśyate / prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ // 3.193.13 rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi // 3.193.13.2 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva / mamāśramasamīpe vai sameṣu marudhanvasu // 3.193.14 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ / bahuyojanavistīrṇo bahuyojanam āyataḥ // 3.193.15 tatra raudro dānavendro mahāvīryaparākramaḥ / madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ // 3.193.16 antarbhūmigato rājan vasaty amitavikramaḥ / taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi // 3.193.17 śete lokavināśāya tapa āsthāya dāruṇam / tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva // 3.193.18 avadhyo devatānāṃ sa daityānām atha rakṣasām / nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ // 3.193.19 avāpya sa varaṃ rājan sarvalokapitāmahāt // 3.193.19.2 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā / prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām // 3.193.20 krūrasya svapatas tasya vālukāntarhitasya vai / saṃvatsarasya paryante niḥśvāsaḥ saṃpravartate // 3.193.21 yadā tadā bhūś calati saśailavanakānanā // 3.193.21.2 tasya niḥśvāsavātena raja uddhūyate mahat / ādityapatham āvṛtya saptāhaṃ bhūmikampanam // 3.193.22 savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hy atidāruṇam // 3.193.22.2 tena rājan na śaknomi tasmin sthātuṃ sva āśrame / taṃ vināśaya rājendra lokānāṃ hitakāmyayā // 3.193.23 lokāḥ svasthā bhavantv adya tasmin vinihate 'sure // 3.193.23.2 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ / tejasā tava tejaś ca viṣṇur āpyāyayiṣyati // 3.193.24 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe / yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ // 3.193.25 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam // 3.193.25.2 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham / taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam // 3.193.26 na hi dhundhur mahātejās tejasālpena śakyate / nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api // 3.193.27 sa evam ukto rājarṣir uttaṅkenāparājitaḥ / uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt // 3.194.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati / putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ // 3.194.2 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi / priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ // 3.194.3 putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ / visarjayasva māṃ brahman nyastaśastro 'smi sāṃpratam // 3.194.4 tathāstv iti ca tenokto munināmitatejasā / sa tam ādiśya tanayam uttaṅkāya mahātmane // 3.194.5 kriyatām iti rājarṣir jagāma vanam uttamam // 3.194.5.2 ka eṣa bhagavan daityo mahāvīryas tapodhana / kasya putro 'tha naptā vā etad icchāmi veditum // 3.194.6 evaṃ mahābalo daityo na śruto me tapodhana / etad icchāmi bhagavan yāthātathyena veditum // 3.194.7 sarvam eva mahāprājña vistareṇa tapodhana // 3.194.7.2 śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa / ekārṇave tadā ghore naṣṭe sthāvarajaṅgame // 3.194.8 pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha // 3.194.8.2 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ / suṣvāpa bhagavān viṣṇur apśayyām eka eva ha // 3.194.9 nāgasya bhoge mahati śeṣasyāmitatejasaḥ // 3.194.9.2 lokakartā mahābhāga bhagavān acyuto hariḥ / nāgabhogena mahatā parirabhya mahīm imām // 3.194.10 svapatas tasya devasya padmaṃ sūryasamaprabham / nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ // 3.194.11 sākṣāl lokagurur brahmā padme sūryendusaprabhe // 3.194.11.2 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ / svaprabhāvād durādharṣo mahābalaparākramaḥ // 3.194.12 kasya cit tv atha kālasya dānavau vīryavattarau / madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum // 3.194.13 śayānaṃ śayane divye nāgabhoge mahādyutim / bahuyojanavistīrṇe bahuyojanam āyate // 3.194.14 kirīṭakaustubhadharaṃ pītakauśeyavāsasam / dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā // 3.194.15 sahasrasūryapratimam adbhutopamadarśanam // 3.194.15.2 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā / dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam // 3.194.16 vitrāsayetām atha tau brahmāṇam amitaujasam / vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ // 3.194.17 akampayat padmanālaṃ tato 'budhyata keśavaḥ // 3.194.17.2 athāpaśyata govindo dānavau vīryavattarau / dṛṣṭvā tāv abravīd devaḥ svāgataṃ vāṃ mahābalau // 3.194.18 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate // 3.194.18.2 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau / pratyabrūtāṃ mahārāja sahitau madhusūdanam // 3.194.19 āvāṃ varaya deva tvaṃ varadau svaḥ surottama / dātārau svo varaṃ tubhyaṃ tad bravīhy avicārayan // 3.194.20 pratigṛhṇe varaṃ vīrāv īpsitaś ca varo mama / yuvāṃ hi vīryasaṃpannau na vām asti samaḥ pumān // 3.194.21 vadhyatvam upagacchetāṃ mama satyaparākramau / etad icchāmy ahaṃ kāmaṃ prāptuṃ lokahitāya vai // 3.194.22 anṛtaṃ noktapūrvaṃ nau svaireṣv api kuto 'nyathā / satye dharme ca niratau viddhy āvāṃ puruṣottama // 3.194.23 bale rūpe ca vīrye ca śame ca na samo 'sti nau / dharme tapasi dāne ca śīlasattvadameṣu ca // 3.194.24 upaplavo mahān asmān upāvartata keśava / uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ // 3.194.25 āvām icchāvahe deva kṛtam ekaṃ tvayā vibho / anāvṛte 'sminn ākāśe vadhaṃ suravarottama // 3.194.26 putratvam abhigacchāva tava caiva sulocana / vara eṣa vṛto deva tad viddhi surasattama // 3.194.27 [03.194.28abāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati / vicintya tv atha govindo nāpaśyad yad anāvṛtam / avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ // 3.194.29 svakāv anāvṛtāv ūrū dṛṣṭvā devavaras tadā / madhukaiṭabhayo rājañ śirasī madhusūdanaḥ // 3.194.30 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ // 3.194.30.2 dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ / sa tapo 'tapyata mahan mahāvīryaparākramaḥ // 3.195.1 atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ / tasmai brahmā dadau prīto varaṃ vavre sa ca prabho // 3.195.2 devadānavayakṣāṇāṃ sarpagandharvarakṣasām / avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā // 3.195.3 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ / sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha // 3.195.4 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ / anusmaran pitṛvadhaṃ tato viṣṇum upādravat // 3.195.5 sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ / babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam // 3.195.6 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ / āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha // 3.195.7 bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho // 3.195.7.2 antarbhūmigatas tatra vālukāntarhitas tadā / madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ // 3.195.8 śete lokavināśāya tapobalasamāśritaḥ / uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ // 3.195.9 etasminn eva kāle tu sabhṛtyabalavāhanaḥ / kuvalāśvo narapatir anvito balaśālinām // 3.195.10 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ / prāyād uttaṅkasahito dhundhos tasya niveśanam // 3.195.11 tam āviśat tato viṣṇur bhagavāṃs tejasā prabhuḥ / uttaṅkasya niyogena lokānāṃ hitakāmyayā // 3.195.12 tasmin prayāte durdharṣe divi śabdo mahān abhūt / eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati // 3.195.13 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran / devadundubhayaś caiva neduḥ svayam udīritāḥ // 3.195.14 śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ / vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ // 3.195.15 antarikṣe vimānāni devatānāṃ yudhiṣṭhira / tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ // 3.195.16 kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ / devagandharvasahitāḥ samavaikṣan maharṣayaḥ // 3.195.17 nārāyaṇena kauravya tejasāpyāyitas tadā / sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam // 3.195.18 arṇavaṃ khānayām āsa kuvalāśvo mahīpatiḥ / kuvalāśvasya putrais tu tasmin vai vālukārṇave // 3.195.19 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ / āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat // 3.195.20 dīpyamānaṃ yathā sūryas tejasā bharatarṣabha // 3.195.20.2 tato dhundhur mahārāja diśam āśritya paścimām / supto 'bhūd rājaśārdūla kālānalasamadyutiḥ // 3.195.21 kuvalāśvasya putrais tu sarvataḥ parivāritaḥ / abhidrutaḥ śarais tīkṣṇair gadābhir musalair api // 3.195.22 paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ // 3.195.22.2 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ / kruddhaś cābhakṣayat teṣāṃ śastrāṇi vividhāni ca // 3.195.23 āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā / tān sarvān nṛpateḥ putrān adahat svena tejasā // 3.195.24 mukhajenāgninā kruddho lokān udvartayann iva / kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ // 3.195.25 sagarasyātmajān kruddhas tad adbhutam ivābhavat // 3.195.25.2 teṣu krodhāgnidagdheṣu tadā bharatasattama / taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam // 3.195.26 āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ // 3.195.26.2 tasya vāri mahārāja susrāva bahu dehataḥ / tadāpīyata tat tejo rājā vārimayaṃ nṛpa // 3.195.27 yogī yogena vahniṃ ca śamayām āsa vāriṇā // 3.195.27.2 brahmāstreṇa tadā rājā daityaṃ krūraparākramam / dadāha bharataśreṣṭha sarvalokābhayāya vai // 3.195.28 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram / suraśatrum amitraghnas trilokeśa ivāparaḥ // 3.195.29 dhundhumāra iti khyāto nāmnā samabhavat tataḥ // 3.195.29.2 prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā / varaṃ vṛṇīṣvety uktaḥ sa prāñjaliḥ praṇatas tadā // 3.195.30 atīva mudito rājann idaṃ vacanam abravīt // 3.195.30.2 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ / sakhyaṃ ca viṣṇunā me syād bhūteṣv adroha eva ca // 3.195.31 dharme ratiś ca satataṃ svarge vāsas tathākṣayaḥ // 3.195.31.2 tathāstv iti tato devaiḥ prītair uktaḥ sa pārthivaḥ / ṛṣibhiś ca sagandharvair uttaṅkena ca dhīmatā // 3.195.32 sabhājya cainaṃ vividhair āśīrvādais tato nṛpam / devā maharṣayaś caiva svāni sthānāni bhejire // 3.195.33 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan / dṛḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata // 3.195.34 tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām // 3.195.34.2 evaṃ sa nihatas tena kuvalāśvena sattama / dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ // 3.195.35 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ / nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat // 3.195.36 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā // 3.195.37 idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam / śṛṇuyād yaḥ sa dharmātmā putravāṃś ca bhaven naraḥ // 3.195.38 āyuṣmān dhṛtimāṃś caiva śrutvā bhavati parvasu / na ca vyādhibhayaṃ kiṃ cit prāpnoti vigatajvaraḥ // 3.195.39 tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim / papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam // 3.196.1 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam / kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ // 3.196.2 pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama / sūryācandramasau vāyuḥ pṛthivī vahnir eva ca // 3.196.3 pitā mātā ca bhagavan gāva eva ca sattama / yac cānyad eva vihitaṃ tac cāpi bhṛgunandana // 3.196.4 manye 'haṃ guruvat sarvam ekapatnyas tathā striyaḥ / pativratānāṃ śuśrūṣā duṣkarā pratibhāti me // 3.196.5 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho / nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha // 3.196.6 patiṃ daivatavac cāpi cintayantyaḥ sthitā hi yāḥ // 3.196.6.2 bhagavan duṣkaraṃ hy etat pratibhāti mama prabho / mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija // 3.196.7 strīṇāṃ dharmāt sughorād dhi nānyaṃ paśyāmi duṣkaram / sādhv ācārāḥ striyo brahman yat kurvanti sadādṛtāḥ // 3.196.8 duṣkaraṃ bata kurvanti pitaro mātaraś ca vai // 3.196.8.2 ekapatnyaś ca yā nāryo yāś ca satyaṃ vadanty uta / kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ // 3.196.9 nāryaḥ kālena saṃbhūya kim adbhutataraṃ tataḥ // 3.196.9.2 saṃśayaṃ paramaṃ prāpya vedanām atulām api / prajāyante sutān nāryo duḥkhena mahatā vibho // 3.196.10 puṣṇanti cāpi mahatā snehena dvijasattama // 3.196.10.2 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ / svakarma kurvanti sadā duṣkaraṃ tac ca me matam // 3.196.11 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija / dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā // 3.196.12 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara / śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata // 3.196.13 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam / tattvena bharataśreṣṭha gadatas tan nibodha me // 3.196.14 mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate / duṣkaraṃ kurute mātā vivardhayati yā prajāḥ // 3.196.15 tapasā devatejyābhir vandanena titikṣayā / abhicārair upāyaiś ca īhante pitaraḥ sutān // 3.196.16 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham / cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati // 3.196.17 āśaṃsate ca putreṣu pitā mātā ca bhārata / yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca // 3.196.18 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit / pitā mātā ca rājendra tuṣyato yasya nityadā // 3.196.19 iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ // 3.196.19.2 naiva yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam / yā tu bhartari śuśrūṣā tayā svargam upāśnute // 3.196.20 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira / prativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu // 3.196.21 kaś cid dvijātipravaro vedādhyāyī tapodhanaḥ / tapasvī dharmaśīlaś ca kauśiko nāma bhārata // 3.197.1 sāṅgopaniṣadān vedān adhīte dvijasattamaḥ / sa vṛkṣamūle kasmiṃś cid vedān uccārayan sthitaḥ // 3.197.2 upariṣṭāc ca vṛkṣasya balākā saṃnyalīyata / tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari // 3.197.3 tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ / bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā // 3.197.4 apadhyātā ca vipreṇa nyapatad vasudhātale / balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām // 3.197.5 kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ // 3.197.5.2 akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ / ity uktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ // 3.197.6 grāme śucīni pracaran kulāni bharatarṣabha / praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ // 3.197.7 dehīti yācamāno vai tiṣṭhety uktaḥ striyā tataḥ / śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī // 3.197.8 etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam / bhartā praviṣṭaḥ sahasā tasyā bharatasattama // 3.197.9 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam / pādyam ācamanīyaṃ ca dadau bhartre tathāsanam // 3.197.10 prahvā paryacarac cāpi bhartāram asitekṣaṇā / āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā // 3.197.11 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira / daivataṃ ca patiṃ mene bhartuś cittānusāriṇī // 3.197.12 na karmaṇā na manasā nātyaśnān nāpi cāpibat / taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā // 3.197.13 sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī / bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate // 3.197.14 devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā / śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā // 3.197.15 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam / kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā // 3.197.16 vrīḍitā sābhavat sādhvī tadā bharatasattama / bhikṣām ādāya viprāya nirjagāma yaśasvinī // 3.197.17 kim idaṃ bhavati tvaṃ māṃ tiṣṭhety uktvā varāṅgane / uparodhaṃ kṛtavatī na visarjitavaty asi // 3.197.18 brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā / dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt // 3.197.19 kṣantum arhasi me vipra bhartā me daivataṃ mahat / sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā // 3.197.20 brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ / gṛhasthadharme vartantī brāhmaṇān avamanyase // 3.197.21 indro 'py eṣāṃ praṇamate kiṃ punar mānuṣā bhuvi / avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā // 3.197.22 brāhmaṇā hy agnisadṛśā daheyuḥ pṛthivīm api // 3.197.22.2 nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ / aparādham imaṃ vipra kṣantum arhasi me 'nagha // 3.197.23 jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām / apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ // 3.197.24 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām / yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati // 3.197.25 brāhmaṇānāṃ paribhavād vātāpiś ca durātmavān / agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ // 3.197.26 prabhāvā bahavaś cāpi śrūyante brahmavādinām / krodhaḥ suvipulo brahman prasādaś ca mahātmanām // 3.197.27 asmiṃs tv atikrame brahman kṣantum arhasi me 'nagha / patiśuśrūṣayā dharmo yaḥ sa me rocate dvija // 3.197.28 daivateṣv api sarveṣu bhartā me daivataṃ param / aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama // 3.197.29 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam / balākā hi tvayā dagdhā roṣāt tad viditaṃ mama // 3.197.30 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama / yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ // 3.197.31 yo vaded iha satyāni guruṃ saṃtoṣayeta ca / hiṃsitaś ca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ // 3.197.32 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ / kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ // 3.197.33 yasya cātmasamo loko dharmajñasya manasvinaḥ / sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ // 3.197.34 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā / dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ // 3.197.35 brahmacārī ca vedānyo adhīyīta dvijottamaḥ / svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ // 3.197.36 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet / satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ // 3.197.37 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam / indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama // 3.197.38 satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ // 3.197.38.2 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ / śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam // 3.197.39 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama / bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ // 3.197.40 na tu tattvena bhagavan dharmān vetsīti me matiḥ // 3.197.40.2 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ / mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati // 3.197.41 tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama // 3.197.41.2 atyuktam api me sarvaṃ kṣantum arhasy anindita / striyo hy avadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ // 3.197.42 prīto 'smi tava bhadraṃ te gataḥ krodhaś ca śobhane / upālambhas tvayā hy ukto mama niḥśreyasaṃ param // 3.197.43 svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane // 3.197.43.2 tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau / vinindan sa dvijo ''tmānaṃ kauśiko narasattama // 3.197.44 cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ / vinindan sa dvijo ''tmānam āgaskṛta ivābabhau // 3.198.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt / śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham // 3.198.2 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila / taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam // 3.198.3 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ / balākāpratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ // 3.198.4 saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ // 3.198.4.2 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca / tato jagāma mithilāṃ janakena surakṣitām // 3.198.5 dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām / gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām // 3.198.6 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām / paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām // 3.198.7 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām / hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām // 3.198.8 so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman / dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ // 3.198.9 apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam / mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam // 3.198.10 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ // 3.198.10.2 sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ / ājagāma yato vipraḥ sthita ekānta āsane // 3.198.11 abhivādaye tvā bhagavan svāgataṃ te dvijottama / ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām // 3.198.12 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti / jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ // 3.198.13 śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ / dvitīyam idam āścaryam ity acintayata dvijaḥ // 3.198.14 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam / gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha // 3.198.15 bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt / agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati // 3.198.16 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ / pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ // 3.198.17 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt / karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me // 3.198.18 anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā // 3.198.18.2 kulocitam idaṃ karma pitṛpaitāmahaṃ mama / vartamānasya me dharme sve manyuṃ mā kṛthā dvija // 3.198.19 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham / prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama // 3.198.20 satyaṃ vade nābhyasūye yathāśakti dadāmi ca / devatātithibhṛtyānām avaśiṣṭena vartaye // 3.198.21 na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram / kṛtam anveti kartāraṃ purā karma dvijottama // 3.198.22 kṛṣigorakṣyavāṇijyam iha lokasya jīvanam / daṇḍanītis trayī vidyā tena lokā bhavanty uta // 3.198.23 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ / brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā // 3.198.24 rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ / vikarmāṇaś ca ye ke cit tān yunakti svakarmasu // 3.198.25 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te / mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ // 3.198.26 janakasyeha viprarṣe vikarmastho na vidyate / svakarmaniratā varṇāś catvāro 'pi dvijottama // 3.198.27 sa eṣa janako rājā durvṛttam api cet sutam / daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam // 3.198.28 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati / śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama // 3.198.29 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm / sarveṣām eva varṇānāṃ trātā rājā bhavaty uta // 3.198.30 pareṇa hi hatān brahman varāhamahiṣān aham / na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham // 3.198.31 na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham / sadopavāsī ca tathā naktabhojī tathā dvija // 3.198.32 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān / prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ // 3.198.33 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān / adharmo vardhate cāpi saṃkīryante tathā prajāḥ // 3.198.34 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca / klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ // 3.198.35 pārthivānām adharmatvāt prajānām abhavaḥ sadā // 3.198.35.2 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati / anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā // 3.198.36 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ / sarvān supariṇītena karmaṇā toṣayāmy aham // 3.198.37 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ / na kiṃ cid upajīvanti dakṣā utthānaśīlinaḥ // 3.198.38 śaktyānnadānaṃ satataṃ titikṣā dharmanityatā / yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā // 3.198.39 tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe // 3.198.39.2 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ / na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet // 3.198.40 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret / na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet // 3.198.41 karma cet kiṃ cid anyat syād itaran na samācaret / yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet // 3.198.42 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet / ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati // 3.198.43 karma caitad asādhūnāṃ vṛjinānām asādhuvat / na dharmo 'stīti manvānāḥ śucīn avahasanti ye // 3.198.44 aśraddadhānā dharmasya te naśyanti na saṃśayaḥ // 3.198.44.2 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā / mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet // 3.198.45 darśayaty antarātmānaṃ divā rūpam ivāṃśumān // 3.198.45.2 na loke rājate mūrkhaḥ kevalātmapraśaṃsayā / api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate // 3.198.46 abruvan kasya cin nindām ātmapūjām avarṇayan / na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate // 3.198.47 vikarmaṇā tapyamānaḥ pāpād viparimucyate / naitat kuryāṃ punar iti dvitīyāt parimucyate // 3.198.48 karmaṇā yena teneha pāpād dvijavarottama / evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate // 3.198.49 pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt / dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt // 3.198.50 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ / cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ // 3.198.51 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ / pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate // 3.198.52 mucyate sarvapāpebhyo mahābhrair iva candramāḥ // 3.198.52.2 yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati / evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate // 3.198.53 pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama / lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ // 3.198.54 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ // 3.198.54.2 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ / sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ // 3.198.55 sa tu vipro mahāprājño dharmavyādham apṛcchata / śiṣṭācāraṃ katham ahaṃ vidyām iti narottama // 3.198.56 etan mahāmate vyādha prabravīhi yathātatham // 3.198.56.2 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama / pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā // 3.198.57 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam / dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ // 3.198.58 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām / ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam // 3.198.59 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca / etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā // 3.198.60 śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ / yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā // 3.198.61 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā // 3.198.62 ye tu dharmam asūyante buddhimohānvitā narāḥ / apathā gacchatāṃ teṣām anuyātāpi pīḍyate // 3.198.63 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ / dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ // 3.198.64 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ / upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ // 3.198.65 nāstikān bhinnamaryādān krūrān pāpamatau sthitān / tyaja tāñ jñānam āśritya dhārmikān upasevya ca // 3.198.66 kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm / nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara // 3.198.67 krameṇa saṃcito dharmo buddhiyogamayo mahān / śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi // 3.198.68 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param / ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ // 3.198.69 satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ // 3.198.69.2 satyam eva garīyas tu śiṣṭācāraniṣevitam / ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ // 3.198.70 yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute / pāpātmā krodhakāmādīn doṣān āpnoty anātmavān // 3.198.71 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ / anācāras tv adharmeti etac chiṣṭānuśāsanam // 3.198.72 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ / ṛjavaḥ śamasaṃpannāḥ śiṣṭācārā bhavanti te // 3.198.73 traividyavṛddhāḥ śucayo vṛttavanto manasvinaḥ / guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta // 3.198.74 teṣām adīnasattvānāṃ duṣkarācārakarmaṇām / svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati // 3.198.75 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam / dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ // 3.198.76 āstikā mānahīnāś ca dvijātijanapūjakāḥ / śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ // 3.198.77 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ / śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam // 3.198.78 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam / kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam // 3.198.79 sarvabhūtadayāvanto ahiṃsāniratāḥ sadā / paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ // 3.198.80 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye / vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ // 3.198.81 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ / santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe // 3.198.82 dātāraḥ saṃvibhaktāro dīnānugrahakāriṇaḥ / sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ // 3.198.83 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ / dānanityāḥ sukhāṃl lokān āpnuvantīha ca śriyam // 3.198.84 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ / atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ // 3.198.85 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca / evaṃ santo vartamānā edhante śāśvatīḥ samāḥ // 3.198.86 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam / adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ // 3.198.87 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ / akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ // 3.198.88 trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam / na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet // 3.198.89 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ / gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam // 3.198.90 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ // 3.198.90.2 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam // 3.198.91 karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam / śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ // 3.198.92 prajñāprāsādam āruhya muhyato mahato janān / prekṣanto lokavṛttāni vividhāni dvijottama // 3.198.93 atipuṇyāni pāpāni tāni dvijavarottama // 3.198.93.2 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam / śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha // 3.198.94 sa tu vipram athovāca dharmavyādho yudhiṣṭhira / yad ahaṃ hy ācare karma ghoram etad asaṃśayam // 3.199.1 vidhis tu balavān brahman dustaraṃ hi purākṛtam / purākṛtasya pāpasya karmadoṣo bhavaty ayam // 3.199.2 doṣasyaitasya vai brahman vighāte yatnavān aham // 3.199.2.2 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet / nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama // 3.199.3 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija / teṣām api bhaved dharma upabhogena bhakṣaṇāt // 3.199.4 devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt // 3.199.4.2 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ / annādyabhūtā lokasya ity api śrūyate śrutiḥ // 3.199.5 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ / svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama // 3.199.6 rājño mahānase pūrvaṃ rantidevasya vai dvija / dve sahasre tu vadhyete paśūnām anvahaṃ tadā // 3.199.7 samāṃsaṃ dadato hy annaṃ rantidevasya nityaśaḥ / atulā kīrtir abhavan nṛpasya dvijasattama // 3.199.8 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ // 3.199.8.2 agnayo māṃsakāmāś ca ity api śrūyate śrutiḥ / yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ // 3.199.9 saṃskṛtāḥ kila mantraiś ca te 'pi svargam avāpnuvan // 3.199.9.2 yadi naivāgnayo brahman māṃsakāmābhavan purā / bhakṣyaṃ naiva bhaven māṃsaṃ kasya cid dvijasattama // 3.199.10 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe / devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā // 3.199.11 yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt // 3.199.11.2 amāṃsāśī bhavaty evam ity api śrūyate śrutiḥ / bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ // 3.199.12 satyānṛte viniścitya atrāpi vidhir ucyate / saudāsena purā rājñā mānuṣā bhakṣitā dvija // 3.199.13 śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te // 3.199.13.2 svadharma iti kṛtvā tu na tyajāmi dvijottama / purākṛtam iti jñātvā jīvāmy etena karmaṇā // 3.199.14 svakarma tyajato brahmann adharma iha dṛśyate / svakarmanirato yas tu sa dharma iti niścayaḥ // 3.199.15 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati / dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye // 3.199.16 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā / kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt // 3.199.17 karmaṇas tasya ghorasya bahudhā nirṇayo bhavet // 3.199.17.2 dāne ca satyavākye ca guruśuśrūṣaṇe tathā / dvijātipūjane cāhaṃ dharme ca nirataḥ sadā // 3.199.18 ativādātimānābhyāṃ nivṛtto 'smi dvijottama // 3.199.18.2 kṛṣiṃ sādhv iti manyante tatra hiṃsā parā smṛtā / karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn // 3.199.19 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te // 3.199.19.2 dhānyabījāni yāny āhur vrīhy ādīni dvijottama / sarvāṇy etāni jīvāni tatra kiṃ pratibhāti te // 3.199.20 adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca / vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija // 3.199.21 jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca / udake bahavaś cāpi tatra kiṃ pratibhāti te // 3.199.22 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ / matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te // 3.199.23 sattvaiḥ sattvāni jīvanti bahudhā dvijasattama / prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te // 3.199.24 caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn / padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te // 3.199.25 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ / jñānavijñānavantaś ca tatra kiṃ pratibhāti te // 3.199.26 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā / avijñānāc ca hiṃsanti tatra kiṃ pratibhāti te // 3.199.27 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā / ke na hiṃsanti jīvan vai loke 'smin dvijasattama // 3.199.28 bahu saṃcintya iha vai nāsti kaś cid ahiṃsakaḥ // 3.199.28.2 ahiṃsāyāṃ tu niratā yatayo dvijasattama / kurvanty eva hi hiṃsāṃ te yatnād alpatarā bhavet // 3.199.29 ālakṣyāś caiva puruṣāḥ kule jātā mahāguṇāḥ / mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca // 3.199.30 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ / samyak pravṛttān puruṣān na samyag anupaśyataḥ // 3.199.31 samṛddhaiś ca na nandanti bāndhavā bāndhavair api / gurūṃś caiva vinindanti mūḍhāḥ paṇḍitamāninaḥ // 3.199.32 bahu loke viparyastaṃ dṛśyate dvijasattama / dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te // 3.199.33 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu / svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat // 3.199.34 dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira / viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ // 3.200.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam / sūkṣmā gatir hi dharmasya bahuśākhā hy anantikā // 3.200.2 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet / anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet // 3.200.3 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā / viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām // 3.200.4 yat karoty aśubhaṃ karma śubhaṃ vā dvijasattama / avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ // 3.200.5 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam / ātmanaḥ karmadoṣāṇi na vijānāty apaṇḍitaḥ // 3.200.6 mūḍho naikṛtikaś cāpi capalaś ca dvijottama / sukhaduḥkhaviparyāso yadā samupapadyate // 3.200.7 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam // 3.200.7.2 yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt / yadi syād aparādhīnaṃ puruṣasya kriyāphalam // 3.200.8 saṃyatāś cāpi dakṣāś ca matimantaś ca mānavāḥ / dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ // 3.200.9 bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ / vañcanāyāṃ ca lokasya sa sukheneha jīvati // 3.200.10 aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati / kaś cit karmāṇi kurvan hi na prāpyam adhigacchati // 3.200.11 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ / daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ // 3.200.12 apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ / vipulair abhijāyante labdhās tair eva maṅgalaiḥ // 3.200.13 karmajā hi manuṣyāṇāṃ rogā nāsty atra saṃśayaḥ / ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva // 3.200.14 te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ / vyādhayo vinivāryante mṛgā vyādhair iva dvija // 3.200.15 yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ / na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara // 3.200.16 apare bāhubalinaḥ kliśyante bahavo janāḥ / duḥkhena cādhigacchanti bhojanaṃ dvijasattama // 3.200.17 iti lokam anākrandaṃ mohaśokapariplutam / srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā // 3.200.18 na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ / nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet // 3.200.19 upary upari lokasya sarvo gantuṃ samīhate / yatate ca yathāśakti na ca tad vartate tathā // 3.200.20 bahavaḥ saṃpradṛśyante tulyanakṣatramaṅgalāḥ / mahac ca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu // 3.200.21 na kaś cid īśate brahman svayaṃgrāhasya sattama / karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate // 3.200.22 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ / śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha // 3.200.23 vadhyamāne śarīre tu dehanāśo bhavaty uta / jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ // 3.200.24 kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ / etad icchāmy ahaṃ jñātuṃ tattvena vadatāṃ vara // 3.200.25 na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mriyateti mūḍhāḥ / jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ // 3.200.26 anyo hi nāśnāti kṛtaṃ hi karma; sa eva kartā sukhaduḥkhabhāgī / yat tena kiṃ cid dhi kṛtaṃ hi karma; tad aśnute nāsti kṛtasya nāśaḥ // 3.200.27 apuṇyaśīlāś ca bhavanti puṇyā; narottamāḥ pāpakṛto bhavanti / naro 'nuyātas tv iha karmabhiḥ svais; tataḥ samutpadyati bhāvitas taiḥ // 3.200.28 kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ / jātīḥ puṇyā hy apuṇyāś ca kathaṃ gacchati sattama // 3.200.29 garbhādhānasamāyuktaṃ karmedaṃ saṃpradṛśyate / samāsena tu te kṣipraṃ pravakṣyāmi dvijottama // 3.200.30 yathā saṃbhṛtasaṃbhāraḥ punar eva prajāyate / śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu // 3.200.31 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet / mohanīyair viyonīṣu tv adhogāmī ca kilbiṣaiḥ // 3.200.32 jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ / saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ // 3.200.33 tiryagyonisahasrāṇi gatvā narakam eva ca / jīvāḥ saṃparivartante karmabandhanibandhanāḥ // 3.200.34 jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ / tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute // 3.200.35 tataḥ karma samādatte punar anyan navaṃ bahu / pacyate tu punas tena bhuktvāpathyam ivāturaḥ // 3.200.36 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ / tato 'nivṛttabandhatvāt karmaṇām udayād api // 3.200.37 parikrāmati saṃsāre cakravad bahuvedanaḥ // 3.200.37.2 sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ / prāpnoti sukṛtāṃl lokān yatra gatvā na śocati // 3.200.38 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati / tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam // 3.200.39 anasūyuḥ kṛtajñaś ca kalyāṇāny eva sevate / sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ // 3.200.40 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ / prājñasyānantarā vṛttir iha loke paratra ca // 3.200.41 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret / asaṃkleśena lokasya vṛttiṃ lipseta vai dvija // 3.200.42 santi hy āgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ / svadharmeṇa kriyā loke karmaṇaḥ so 'py asaṃkaraḥ // 3.200.43 prājño dharmeṇa ramate dharmaṃ caivopajīvati / tasya dharmād avāpteṣu dhaneṣu dvijasattama // 3.200.44 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai // 3.200.44.2 dharmātmā bhavati hy evaṃ cittaṃ cāsya prasīdati / sa maitrajanasaṃtuṣṭa iha pretya ca nandati // 3.200.45 śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama / prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ // 3.200.46 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija / atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā // 3.200.47 prajñācakṣur nara iha doṣaṃ naivānurudhyate / virajyati yathākāmaṃ na ca dharmaṃ vimuñcati // 3.200.48 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam / tato mokṣe prayatate nānupāyād upāyataḥ // 3.200.49 evaṃ nirvedam ādatte pāpaṃ karma jahāti ca / dhārmikaś cāpi bhavati mokṣaṃ ca labhate param // 3.200.50 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ / tena sarvān avāpnoti kāmān yān manasecchati // 3.200.51 indriyāṇāṃ nirodhena satyena ca damena ca / brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama // 3.200.52 indriyāṇi tu yāny āhuḥ kāni tāni yatavrata / nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam // 3.200.53 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara / etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika // 3.200.54 evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira / pratyuvāca yathā vipraṃ tac chṛṇuṣva narādhipa // 3.201.1 vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate / tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama // 3.201.2 tatas tadarthaṃ yatate karma cārabhate mahat / iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate // 3.201.3 tato rāgaḥ prabhavati dveṣaś ca tadanantaram / tato lobhaḥ prabhavati mohaś ca tadanantaram // 3.201.4 tasya lobhābhibhūtasya rāgadveṣahatasya ca / na dharme jāyate buddhir vyājād dharmaṃ karoti ca // 3.201.5 vyājena carate dharmam arthaṃ vyājena rocate / vyājena sidhyamāneṣu dhaneṣu dvijasattama // 3.201.6 tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati // 3.201.6.2 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama / uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam // 3.201.7 adharmas trividhas tasya vardhate rāgadoṣataḥ / pāpaṃ cintayate cāpi bravīti ca karoti ca // 3.201.8 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ / ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ // 3.201.9 sa tenāsukham āpnoti paratra ca vihanyate / pāpātmā bhavati hy evaṃ dharmalābhaṃ tu me śṛṇu // 3.201.10 yas tv etān prajñayā doṣān pūrvam evānupaśyati / kuśalaḥ sukhaduḥkheṣu sādhūṃś cāpy upasevate // 3.201.11 tasya sādhusamārambhād buddhir dharmeṣu jāyate // 3.201.11.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate / divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me // 3.201.12 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā / teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā // 3.201.13 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama / namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me // 3.201.14 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ / mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet // 3.201.15 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ / śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ // 3.201.16 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam / pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu // 3.201.17 ṣaṣṭhas tu cetanā nāma mana ity abhidhīyate / saptamī tu bhaved buddhir ahaṃkāras tataḥ param // 3.201.18 indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamas tathā / ity eṣa saptadaśako rāśir avyaktasaṃjñakaḥ // 3.201.19 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ / caturviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ // 3.201.20 etat te sarvam ākhyātaṃ kiṃ bhūyo śrotum icchasi // 3.201.20.2 evam uktaḥ sa vipras tu dharmavyādhena bhārata / kathām akathayad bhūyo manasaḥ prītivardhanīm // 3.202.1 mahābhūtāni yāny āhuḥ pañca dharmavidāṃ vara / ekaikasya guṇān samyak pañcānām api me vada // 3.202.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca / guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān // 3.202.3 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam / guṇās trayas tejasi ca trayaś cākāśavātayoḥ // 3.202.4 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ / ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ // 3.202.5 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama / apām ete guṇā brahman kīrtitās tava suvrata // 3.202.6 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ / śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca // 3.202.7 ete pañcadaśa brahman guṇā bhūteṣu pañcasu / vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ // 3.202.8 anyonyaṃ nātivartante saṃpac ca bhavati dvija // 3.202.8.2 yadā tu viṣamībhāvam ācaranti carācarāḥ / tadā dehī deham anyaṃ vyatirohati kālataḥ // 3.202.9 ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ / tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ // 3.202.10 yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam // 3.202.10.2 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam / avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam // 3.202.11 yathāsvaṃ grāhakāny eṣāṃ śabdādīnām imāni tu / indriyāṇi yadā dehī dhārayann iha tapyate // 3.202.12 loke vitatam ātmānaṃ lokaṃ cātmani paśyati / parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati // 3.202.13 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā / brahmabhūtasya saṃyogo nāśubhenopapadyate // 3.202.14 jñānamūlātmakaṃ kleśam ativṛttasya mohajam / loko buddhiprakāśena jñeyamārgeṇa dṛśyate // 3.202.15 anādinidhanaṃ jantum ātmayoniṃ sadāvyayam / anaupamyam amūrtaṃ ca bhagavān āha buddhimān // 3.202.16 tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi // 3.202.16.2 indriyāṇy eva tat sarvaṃ yat svarganarakāv ubhau / nigṛhītavisṛṣṭāni svargāya narakāya ca // 3.202.17 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam / etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca // 3.202.18 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam / saṃniyamya tu tāny eva tataḥ siddhim avāpnute // 3.202.19 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati / na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ // 3.202.20 rathaḥ śarīraṃ puruṣasya dṛṣṭam; ātmā niyantendriyāṇy āhur aśvān / tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ // 3.202.21 ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām / yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ // 3.202.22 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu / dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam // 3.202.23 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate / tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi // 3.202.24 yeṣu vipratipadyante ṣaṭsu mohāt phalāgame / teṣv adhyavasitādhyāyī vindate dhyānajaṃ phalam // 3.202.25 evaṃ tu sūkṣme kathite dharmavyādhena bhārata / brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ // 3.203.1 sattvasya rajasaś caiva tamasaś ca yathātatham / guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ // 3.203.2 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi / eṣāṃ guṇān pṛthaktvena nibodha gadato mama // 3.203.3 mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam / prakāśabahulatvāc ca sattvaṃ jyāya ihocyate // 3.203.4 avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ / durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ // 3.203.5 pravṛttavākyo mantrī ca yo 'nurāgy abhyasūyakaḥ / vivitsamāno viprarṣe stabdho mānī sa rājasaḥ // 3.203.6 prakāśabahulo dhīro nirvivitso 'nasūyakaḥ / akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ // 3.203.7 sāttvikas tv atha saṃbuddho lokavṛttena kliśyate / yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate // 3.203.8 vairāgyasya hi rūpaṃ tu pūrvam eva pravartate / mṛdur bhavaty ahaṃkāraḥ prasīdaty ārjavaṃ ca yat // 3.203.9 tato 'sya sarvadvaṃdvāni praśāmyanti parasparam / na cāsya saṃyamo nāma kva cid bhavati kaś cana // 3.203.10 śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ / vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca // 3.203.11 ārjave vartamānasya brāhmaṇyam abhijāyate / guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi // 3.203.12 pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet / avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ // 3.203.13 praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira / vyādhaḥ sa kathayām āsa brāhmaṇāya mahātmane // 3.203.14 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan / prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate // 3.203.15 bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ prāṇe pratiṣṭhitam // 3.203.15.2 śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe / sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ // 3.203.16 mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ // 3.203.16.2 evaṃ tv iha sa sarvatra prāṇena paripālyate / pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ // 3.203.17 bastimūle gude caiva pāvakaḥ samupāśritaḥ / vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate // 3.203.18 prayatne karmaṇi bale ya ekas triṣu vartate / udāna iti taṃ prāhur adhyātmaviduṣo janāḥ // 3.203.19 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣv api tathānilaḥ / śarīreṣu manuṣyāṇāṃ vyāna ity upadiṣyate // 3.203.20 dhātuṣv agnis tu vitataḥ sa tu vāyusamīritaḥ / rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati // 3.203.21 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate / ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām // 3.203.22 apānodānayor madhye prāṇavyānau samāhitau / samanvitas tv adhiṣṭhānaṃ samyak pacati pāvakaḥ // 3.203.23 tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ / srotāṃsi tasmāj jāyante sarvaprāṇeṣu dehinām // 3.203.24 agnivegavahaḥ prāṇo gudānte pratihanyate / sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam // 3.203.25 pakvāśayas tv adho nābhyā ūrdhvam āmāśayaḥ sthitaḥ / nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ // 3.203.26 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā / vahanty annarasān nāḍyo daśa prāṇapracoditāḥ // 3.203.27 yoginām eṣa mārgas tu yena gacchanti tatparam / jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ // 3.203.28 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu // 3.203.28.2 ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ / mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam // 3.203.29 tasmin yaḥ saṃsthito hy agnir nityaṃ sthālyām ivāhitaḥ / ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam // 3.203.30 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare / kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam // 3.203.31 jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā / jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam // 3.203.32 sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam / tataḥ paraṃ kṣetravido vadanti; prākalpayad yo bhuvanāni sapta // 3.203.33 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate / dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ // 3.203.34 cittasya hi prasādena hanti karma śubhāśubham / prasannātmātmani sthitvā sukham ānantyam aśnute // 3.203.35 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet / nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ // 3.203.36 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ / laghvāhāro viśuddhātmā paśyann ātmānam ātmani // 3.203.37 pradīpteneva dīpena manodīpena paśyati / dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate // 3.203.38 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ / etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ // 3.203.39 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt / vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ // 3.203.40 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam // 3.203.41 satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet / yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam // 3.203.42 yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā / tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // 3.203.43 yato na gurur apy enaṃ cyāvayed upapādayan / taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam // 3.203.44 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret / nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit // 3.203.45 ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam / etad eva paraṃ jñānaṃ sadātmajñānam uttamam // 3.203.46 parigrahaṃ parityajya bhava buddhyā yatavrataḥ / aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca // 3.203.47 taponityena dāntena muninā saṃyatātmanā / ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā // 3.203.48 guṇāguṇam anāsaṅgam ekakāryam anantaram / etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham // 3.203.49 parityajati yo duḥkhaṃ sukhaṃ cāpy ubhayaṃ naraḥ / brahma prāpnoti so 'tyantam asaṅgena ca gacchati // 3.203.50 yathāśrutam idaṃ sarvaṃ samāsena dvijottama / etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // 3.203.51 evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira / dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha // 3.204.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam / na te 'sty aviditaṃ kiṃ cid dharmeṣv iha hi dṛśyate // 3.204.2 pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama / yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava // 3.204.3 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham / draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me // 3.204.4 ity uktaḥ sa praviśyātha dadarśa paramārcitam / saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam // 3.204.5 devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam / śayanāsanasaṃbādhaṃ gandhaiś ca paramair yutam // 3.204.6 tatra śuklāmbaradharau pitarāv asya pūjitau / kṛtāhārau sutuṣṭau tāv upaviṣṭau varāsane // 3.204.7 dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat // 3.204.7.2 uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu / prītau svas tava śaucena dīrgham āyur avāpnuhi // 3.204.8 satputreṇa tvayā putra nityakālaṃ supūjitau // 3.204.8.2 na te 'nyad daivataṃ kiṃ cid daivateṣv api vartate / prayatatvād dvijātīnāṃ damenāsi samanvitaḥ // 3.204.9 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ / prītās te satataṃ putra damenāvāṃ ca pūjayā // 3.204.10 manasā karmaṇā vācā śuśrūṣā naiva hīyate / na cānyā vitathā buddhir dṛśyate sāṃprataṃ tava // 3.204.11 jāmadagnyena rāmeṇa yathā vṛddhau supūjitau / tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka // 3.204.12 tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat / tau svāgatena taṃ vipram arcayām āsatus tadā // 3.204.13 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāv ubhau / saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe // 3.204.14 anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ // 3.204.14.2 kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ / kaccit tvam apy avighnena saṃprāpto bhagavann iha // 3.204.15 bāḍham ity eva tau vipraḥ pratyuvāca mudānvitaḥ / dharmavyādhas tu taṃ vipram arthavad vākyam abravīt // 3.204.16 pitā mātā ca bhagavann etau me daivataṃ param / yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomy aham // 3.204.17 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ / saṃpūjyāḥ sarvalokasya tathā vṛddhāv imau mama // 3.204.18 upahārān āharanto devatānāṃ yathā dvijāḥ / kurvate tadvad etābhyāṃ karomy aham atandritaḥ // 3.204.19 etau me paramaṃ brahman pitā mātā ca daivatam / etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija // 3.204.20 etāv evāgnayo mahyaṃ yān vadanti manīṣiṇaḥ / yajñā vedāś ca catvāraḥ sarvam etau mama dvija // 3.204.21 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ / saputradāraḥ śuśrūṣāṃ nityam eva karomy aham // 3.204.22 svayaṃ ca snāpayāmy etau tathā pādau pradhāvaye / āhāraṃ saṃprayacchāmi svayaṃ ca dvijasattama // 3.204.23 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan / adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomy aham // 3.204.24 dharmam eva guruṃ jñātvā karomi dvijasattama / atandritaḥ sadā vipra śuśrūṣāṃ vai karomy aham // 3.204.25 pañcaiva guravo brahman puruṣasya bubhūṣataḥ / pitā mātāgnir ātmā ca guruś ca dvijasattama // 3.204.26 eteṣu yas tu varteta samyag eva dvijottama / bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ // 3.204.27 gārhasthye vartamānasya dharma eṣa sanātanaḥ // 3.204.27.2 gurū nivedya viprāya tau mātāpitarāv ubhau / punar eva sa dharmātmā vyādho brāhmaṇam abravīt // 3.205.1 pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam / yadartham ukto 'si tayā gacchasva mithilām iti // 3.205.2 patiśuśrūṣaparayā dāntayā satyaśīlayā / mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati // 3.205.3 pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata / saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ // 3.205.4 yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho / dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ // 3.205.5 tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā / vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija // 3.205.6 tvayā vinikṛtā mātā pitā ca dvijasattama / anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita // 3.205.7 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam // 3.205.7.2 tava śokena vṛddhau tāv andhau jātau tapasvinau / tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān // 3.205.8 tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā / sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya // 3.205.9 śraddadhasva mama brahman nānyathā kartum arhasi / gamyatām adya viprarṣe śreyas te kathayāmy aham // 3.205.10 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam / prīto 'smi tava dharmajña sādhvācāra guṇānvita // 3.205.11 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ / purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ // 3.205.12 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam / ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃ cana // 3.205.13 ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā / īdṛśā durlabhā loke narā dharmapradarśakāḥ // 3.205.14 eko narasahasreṣu dharmavid vidyate na vā / prīto 'smi tava satyena bhadraṃ te puruṣottama // 3.205.15 patamāno hi narake bhavatāsmi samuddhṛtaḥ / bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha // 3.205.16 rājā yayātir dauhitraiḥ patitas tārito yathā / sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tv iha // 3.205.17 mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava / nākṛtātmā vedayati dharmādharmaviniścayam // 3.205.18 durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā / na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam // 3.205.19 yena karmavipākena prāpteyaṃ śūdratā tvayā // 3.205.19.2 etad icchāmi vijñātuṃ tattvena hi mahāmate / kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān // 3.205.20 anatikramaṇīyā hi brāhmaṇā vai dvijottama / śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha // 3.205.21 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja / vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ // 3.205.22 ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām // 3.205.22.2 kaś cid rājā mama sakhā dhanurvedaparāyaṇaḥ / saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija // 3.205.23 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ / sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ // 3.205.24 tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati // 3.205.24.2 atha kṣiptaḥ śaro ghoro mayāpi dvijasattama / tāḍitaś ca munis tena śareṇānataparvaṇā // 3.205.25 bhūmau nipatito brahmann uvāca pratinādayan / nāparādhyāmy ahaṃ kiṃ cit kena pāpam idaṃ kṛtam // 3.205.26 manvānas taṃ mṛgaṃ cāhaṃ saṃprāptaḥ sahasā munim / apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā // 3.205.27 tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale // 3.205.27.2 akāryakaraṇāc cāpi bhṛśaṃ me vyathitaṃ manaḥ / ajānatā kṛtam idaṃ mayety atha tam abruvam // 3.205.28 kṣantum arhasi me brahmann iti cokto mayā muniḥ // 3.205.28.2 tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ / vyādhas tvaṃ bhavitā krūra śūdrayonāv iti dvija // 3.205.29 evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama / abhiprasādayam ṛṣiṃ girā vākyaviśāradam // 3.206.1 ajānatā mayākāryam idam adya kṛtaṃ mune / kṣantum arhasi tat sarvaṃ prasīda bhagavann iti // 3.206.2 nānyathā bhavitā śāpa evam etad asaṃśayam / ānṛśaṃsyād ahaṃ kiṃ cit kartānugraham adya te // 3.206.3 śūdrayonau vartamāno dharmajño bhavitā hy asi / mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ // 3.206.4 tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi / jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi // 3.206.5 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ // 3.206.5.2 evaṃ śaptaḥ purā tena ṛṣiṇāsmy ugratejasā / prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara // 3.206.6 śaraṃ coddhṛtavān asmi tasya vai dvijasattama / āśramaṃ ca mayā nīto na ca prāṇair vyayujyata // 3.206.7 etat te sarvam ākhyātaṃ yathā mama purābhavat / abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama // 3.206.8 evam etāni puruṣā duḥkhāni ca sukhāni ca / prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi // 3.206.9 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ // 3.206.9.2 karmadoṣaś ca vai vidvann ātmajātikṛtena vai / kaṃ cit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ // 3.206.10 sāṃprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ // 3.206.10.2 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu / dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet // 3.206.11 yas tu śūdro dame satye dharme ca satatotthitaḥ / taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ // 3.206.12 karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām / kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama // 3.206.13 kartum arhasi notkaṇṭhāṃ tvadvidhā hy aviṣādinaḥ / lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ // 3.206.14 prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ / etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet // 3.206.15 aniṣṭasaṃprayogāc ca viprayogāt priyasya ca / mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ // 3.206.16 guṇair bhūtāni yujyante viyujyante tathaiva ca / sarvāṇi naitad ekasya śokasthānaṃ hi vidyate // 3.206.17 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate / tataś ca pratikurvanti yadi paśyanty upakramam // 3.206.18 śocato na bhavet kiṃ cit kevalaṃ paritapyate // 3.206.18.2 parityajanti ye duḥkhaṃ sukhaṃ vāpy ubhayaṃ narāḥ / ta eva sukham edhante jñānatṛptā manīṣiṇaḥ // 3.206.19 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ / asaṃtoṣasya nāsty antas tuṣṭis tu paramaṃ sukham // 3.206.20 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim // 3.206.20.2 na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam / mārayaty akṛtaprajñaṃ bālaṃ kruddha ivoragaḥ // 3.206.21 yaṃ viṣādo 'bhibhavati viṣame samupasthite / tejasā tasya hīnasya puruṣārtho na vidyate // 3.206.22 avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam / na hi nirvedam āgamya kiṃ cit prāpnoti śobhanam // 3.206.23 athāpy upāyaṃ paśyeta duḥkhasya parimokṣaṇe / aśocann ārabhetaiva yuktaś cāvyasanī bhavet // 3.206.24 bhūteṣv abhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ / na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim // 3.206.25 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smy aham / etair nidarśanair brahman nāvasīdāmi sattama // 3.206.26 kṛtaprajño 'si medhāvī buddhiś ca vipulā tava / nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit // 3.206.27 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu / apramādas tu kartavyo dharme dharmabhṛtāṃ vara // 3.206.28 bāḍham ity eva taṃ vyādhaḥ kṛtāñjalir uvāca ha / pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ // 3.206.29 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā / mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ // 3.206.30 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira / pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara // 3.206.31 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama / mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ // 3.206.32 atyadbhutam idaṃ brahman dharmākhyānam anuttamam / sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama // 3.206.33 sukhaśravyatayā vidvan muhūrtam iva me gatam / na hi tṛpto 'smi bhagavañ śṛṇvāno dharmam uttamam // 3.206.34 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām / punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam // 3.207.1 katham agnir vanaṃ yātaḥ kathaṃ cāpy aṅgirāḥ purā / naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ // 3.207.2 agnir yadā tv eka eva bahutvaṃ cāsya karmasu / dṛśyate bhagavan sarvam etad icchāmi veditum // 3.207.3 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat / yathā rudrāc ca saṃbhūto gaṅgāyāṃ kṛttikāsu ca // 3.207.4 etad icchāmy ahaṃ tvattaḥ śrotuṃ bhārgavanandana / kautūhalasamāviṣṭo yathātathyaṃ mahāmune // 3.207.5 atrāpy udāharantīmam itihāsaṃ purātanam / yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ // 3.207.6 yathā ca bhagavān agniḥ svayam evāṅgirābhavat / saṃtāpayan svaprabhayā nāśayaṃs timirāṇi ca // 3.207.7 āśramastho mahābhāgo havyavāhaṃ viśeṣayan / tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan // 3.207.8 tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā / bhṛśaṃ glānaś ca tejasvī na sa kiṃ cit prajajñivān // 3.207.9 atha saṃcintayām āsa bhagavān havyavāhanaḥ / anyo 'gnir iha lokānāṃ brahmaṇā saṃpravartitaḥ // 3.207.10 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ // 3.207.10.2 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ / apaśyad agnival lokāṃs tāpayantaṃ mahāmunim // 3.207.11 sopāsarpac chanair bhītas tam uvāca tadāṅgirāḥ / śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ // 3.207.12 vijñātaś cāsi lokeṣu triṣu saṃsthānacāriṣu // 3.207.12.2 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ / svasthānaṃ pratipadyasva śīghram eva tamonuda // 3.207.13 naṣṭakīrtir ahaṃ loke bhavāñ jāto hutāśanaḥ / bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ // 3.207.14 nikṣipāmy aham agnitvaṃ tvam agniḥ prathamo bhava / bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca // 3.207.15 kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ / māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā // 3.207.16 tac chrutvāṅgiraso vākyaṃ jātavedās tathākarot / rājan bṛhaspatir nāma tasyāpy aṅgirasaḥ sutaḥ // 3.207.17 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam / upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata // 3.207.18 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt / pratyagṛhṇaṃs tu devāś ca tad vaco 'ṅgirasas tadā // 3.207.19 atra nānāvidhān agnīn pravakṣyāmi mahāprabhān / karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣv iha // 3.207.20 brahmaṇo yas tṛtīyas tu putraḥ kurukulodvaha / tasyāpavasutā bhāryā prajās tasyāpi me śṛṇu // 3.208.1 bṛhajjyotir bṛhatkīrtir bṛhadbrahmā bṛhanmanāḥ / bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ // 3.208.2 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat / devī bhānumatī nāma prathamāṅgirasaḥ sutā // 3.208.3 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat / rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā // 3.208.4 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ / tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā // 3.208.5 paśyaty arciṣmatī bhābhir havirbhiś ca haviṣmatī / ṣaṣṭhīm aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm // 3.208.6 mahāmakheṣv āṅgirasī dīptimatsu mahāmatī / mahāmatīti vikhyātā saptamī kathyate sutā // 3.208.7 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate / ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām // 3.208.8 bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī / agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām // 3.209.1 āhutiṣv eva yasyāgner haviṣājyaṃ vidhīyate / so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ // 3.209.2 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ / dīpto jvālair anekābhair agnir eko 'tha vīryavān // 3.209.3 śaṃyor apratimā bhāryā satyā satyā ca dharmajā / agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ // 3.209.4 prathamenājyabhāgena pūjyate yo 'gnir adhvare / agnis tasya bharadvājaḥ prathamaḥ putra ucyate // 3.209.5 paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam / bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ // 3.209.6 tisraḥ kanyā bhavanty anyā yāsāṃ sa bharataḥ patiḥ / bharatas tu sutas tasya bharaty ekā ca putrikā // 3.209.7 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ / mahān atyartham ahitas tathā bharatasattama // 3.209.8 bharadvājasya bhāryā tu vīrā vīraś ca piṇḍadaḥ / prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ // 3.209.9 haviṣā yo dvitīyena somena saha yujyate / rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate // 3.209.10 sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot / āgneyam ānayan nityam āhvāneṣv eṣa kathyate // 3.209.11 yas tu na cyavate nityaṃ yaśasā varcasā śriyā / agnir niścyavano nāma pṛthivīṃ stauti kevalam // 3.209.12 vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan / vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu // 3.209.13 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim / agniḥ sa niṣkṛtir nāma śobhayaty abhisevitaḥ // 3.209.14 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ / tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ // 3.209.15 yas tu viśvasya jagato buddhim ākramya tiṣṭhati / taṃ prāhur adhyātmavido viśvajin nāma pāvakam // 3.209.16 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām / sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata // 3.209.17 brahmacārī yatātmā ca satataṃ vipulavrataḥ / brāhmaṇāḥ pūjayanty enaṃ pākayajñeṣu pāvakam // 3.209.18 prathito gopatir nāma nadī yasyābhavat priyā / tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ // 3.209.19 vaḍavāmukhaḥ pibaty ambho yo 'sau paramadāruṇaḥ / ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ // 3.209.20 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate / tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ // 3.209.21 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ / krodhasya tu raso jajñe manyatī cātha putrikā // 3.209.22 svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati // 3.209.22.2 tridive yasya sadṛśo nāsti rūpeṇa kaś cana / atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ // 3.209.23 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ / samare nāśayec chatrūn amogho nāma pāvakaḥ // 3.209.24 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ / mahāvācaṃ tv ajanayat sakāmāśvaṃ hi yaṃ viduḥ // 3.209.25 kāśyapo hy atha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ / agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ // 3.210.1 acaranta tapas tīvraṃ putrārthe bahuvārṣikam / putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam // 3.210.2 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tv atha / jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ // 3.210.3 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā / tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata // 3.210.4 pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ / pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ // 3.210.5 daśa varṣasahasrāṇi tapas taptvā mahātapāḥ / janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan // 3.210.6 bṛhad rathaṃtaraṃ mūrdhno vaktrāc ca tarasāharau / śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat // 3.210.7 bāhubhyām anudāttau ca viśve bhūtāni caiva ha / etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān // 3.210.8 bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ / bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ // 3.210.9 prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ / devān yajñamuṣaś cānyān sṛjan pañcadaśottarān // 3.210.10 abhīmam atibhīmaṃ ca bhīmaṃ bhīmabalābalam / etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ // 3.210.11 sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam / mitradharmāṇam ity etān devān abhyasṛjat tapaḥ // 3.210.12 surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam / surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ // 3.210.13 trividhaṃ saṃsthitā hy ete pañca pañca pṛthak pṛthak / muṣṇanty atra sthitā hy ete svargato yajñayājinaḥ // 3.210.14 teṣām iṣṭaṃ haranty ete nighnanti ca mahad bhuvi / spardhayā havyavāhānāṃ nighnanty ete haranti ca // 3.210.15 havir vedyāṃ tad ādānaṃ kuśalaiḥ saṃpravartitam / tad ete nopasarpanti yatra cāgniḥ sthito bhavet // 3.210.16 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate / mantraiḥ praśamitā hy ete neṣṭaṃ muṣṇanti yajñiyam // 3.210.17 bṛhadukthatapasyaiva putro bhūmim upāśritaḥ / agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate // 3.210.18 rathaṃtaraś ca tapasaḥ putro 'gniḥ paripaṭhyate / mitravindāya vai tasya havir adhvaryavo viduḥ // 3.210.19 mumude paramaprītaḥ saha putrair mahāyaśāḥ // 3.210.19.2 gurubhir niyamair yukto bharato nāma pāvakaḥ / agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati // 3.211.1 bharaty eṣa prajāḥ sarvās tato bharata ucyate // 3.211.1.2 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ / duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ // 3.211.2 tapasas tu phalaṃ dṛṣṭvā saṃpravṛddhaṃ tapo mahat / uddhartukāmo matimān putro jajñe puraṃdaraḥ // 3.211.3 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate / agniś cāpi manur nāma prājāpatyam akārayat // 3.211.4 śaṃbhum agnim atha prāhur brāhmaṇā vedapāragāḥ / āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham // 3.211.5 ūrjaskarān havyavāhān suvarṇasadṛśaprabhān / agnis tapo hy ajanayat pañca yajñasutān iha // 3.211.6 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ / asurāñ janayan ghorān martyāṃś caiva pṛthagvidhān // 3.211.7 tapasaś ca manuṃ putraṃ bhānuṃ cāpy aṅgirāsṛjat / bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ // 3.211.8 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā / asṛjetāṃ tu ṣaṭ putrāñ śṛṇu tāsāṃ prajāvidhim // 3.211.9 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ saṃprayacchati / tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam // 3.211.10 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ / agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ // 3.211.11 darśe ca paurṇamāse ca yasyeha havir ucyate / viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ // 3.211.12 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam / agnir āgrayaṇo nāma bhānor evānvayas tu saḥ // 3.211.13 cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ / caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ // 3.211.14 niśāṃ tv ajanayat kanyām agnīṣomāv ubhau tathā / manor evābhavad bhāryā suṣuve pañca pāvakān // 3.211.15 pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ / parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ // 3.211.16 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate / so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ // 3.211.17 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ // 3.211.17.2 kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā / karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ // 3.211.18 prāṇam āśritya yo dehaṃ pravartayati dehinām / tasya saṃnihito nāma śabdarūpasya sādhanaḥ // 3.211.19 śuklakṛṣṇagatir devo yo bibharti hutāśanam / akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ // 3.211.20 kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā / agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ // 3.211.21 agnir yacchati bhūtāni yena bhūtāni nityadā / karmasv iha vicitreṣu so 'graṇīr vahnir ucyate // 3.211.22 imān anyān samasṛjat pāvakān prathitān bhuvi / agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān // 3.211.23 saṃspṛśeyur yadānyonyaṃ kathaṃ cid vāyunāgnayaḥ / iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye // 3.211.24 dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila / iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye // 3.211.25 yady agnayo hi spṛśyeyur niveśasthā davāgninā / iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye // 3.211.26 agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam / iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye // 3.211.27 mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā / iṣṭir aṣṭākapālena kartavyābhimate 'gnaye // 3.211.28 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ / iṣṭir aṣṭākapālena kāryā syād uttarāgnaye // 3.211.29 darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam / iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye // 3.211.30 sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam / iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye // 3.211.31 āpasya muditā bhāryā sahasya paramā priyā / bhūpatir bhuvabhartā ca janayat pāvakaṃ param // 3.212.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim / ātmā bhuvanabharteti sānvayeṣu dvijātiṣu // 3.212.2 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ / bhagavān sa mahātejā nityaṃ carati pāvakaḥ // 3.212.3 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate / hutaṃ vahati yo havyam asya lokasya pāvakaḥ // 3.212.4 apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ / bhūpatir bhuvabhartā ca mahataḥ patir ucyate // 3.212.5 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat / agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu // 3.212.6 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt / devās taṃ nādhigacchanti mārgamāṇā yathādiśam // 3.212.7 dṛṣṭvā tv agnir atharvāṇaṃ tato vacanam abravīt / devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ // 3.212.8 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me // 3.212.8.2 preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat / matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt // 3.212.9 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām / atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ // 3.212.10 anunīyamāno 'pi bhṛśaṃ devavākyād dhi tena saḥ / naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat // 3.212.11 sa tac charīraṃ saṃtyajya praviveśa dharāṃ tadā / bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi // 3.212.12 āsyāt sugandhi tejaś ca asthibhyo devadāru ca / śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā // 3.212.13 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ / nakhās tasyābhrapaṭalaṃ śirājālāni vidrumam // 3.212.14 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa // 3.212.14.2 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ / bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā // 3.212.15 bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī / dṛṣṭvā ṛṣīn bhayāc cāpi praviveśa mahārṇavam // 3.212.16 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam / arcayām āsur evainam atharvāṇaṃ surarṣayaḥ // 3.212.17 atharvā tv asṛjal lokān ātmanālokya pāvakam / miṣatāṃ sarvabhūtānām unmamātha mahārṇavam // 3.212.18 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā / āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā // 3.212.19 evaṃ tv ajanayad dhiṣṇyān vedoktān vibudhān bahūn / vicaran vividhān deśān bhramamāṇas tu tatra vai // 3.212.20 sindhuvarjaṃ pañca nadyo devikātha sarasvatī / gaṅgā ca śatakumbhā ca śarayūr gaṇḍasāhvayā // 3.212.21 carmaṇvatī mahī caiva medhyā medhātithis tathā / tāmrāvatī vetravatī nadyas tisro 'tha kauśikī // 3.212.22 tamasā narmadā caiva nadī godāvarī tathā / veṇṇā praveṇī bhīmā ca medrathā caiva bhārata // 3.212.23 bhāratī suprayogā ca kāverī murmurā tathā / kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca // 3.212.24 etā nadyas tu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ // 3.212.24.2 adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ / yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca // 3.212.25 atreś cāpy anvaye jātā brahmaṇo mānasāḥ prajāḥ / atriḥ putrān sraṣṭukāmas tān evātmany adhārayat // 3.212.26 tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ // 3.212.26.2 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā / aprameyā yathotpannāḥ śrīmantas timirāpahāḥ // 3.212.27 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam / tādṛśaṃ viddhi sarveṣām eko hy eṣa hutāśanaḥ // 3.212.28 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ / bahudhā niḥsṛtaḥ kāyāj jyotiṣṭomaḥ kratur yathā // 3.212.29 ity eṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā / pāvito vividhair mantrair havyaṃ vahati dehinām // 3.212.30 agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha / śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ // 3.213.1 adbhutasyādbhutaṃ putraṃ pravakṣyāmy amitaujasam / jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam // 3.213.2 devāsurāḥ purā yattā vinighnantaḥ parasparam / tatrājayan sadā devān dānavā ghorarūpiṇaḥ // 3.213.3 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ / svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā // 3.213.4 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ / pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā // 3.213.5 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam / śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā // 3.213.6 abhidhāvatu mā kaś cit puruṣas trātu caiva ha / patiṃ ca me pradiśatu svayaṃ vā patir astu me // 3.213.7 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava / evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ // 3.213.8 kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam / haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt // 3.213.9 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi / vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt // 3.213.10 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā / kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana // 3.213.11 evam uktvā gadāṃ keśī cikṣependravadhāya vai / tām āpatantīṃ ciccheda madhye vajreṇa vāsavaḥ // 3.213.12 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat / tad āpatantaṃ saṃprekṣya śailaśṛṅgaṃ śatakratuḥ // 3.213.13 bibheda rājan vajreṇa bhuvi tan nipapāta ha // 3.213.13.2 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ / hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ // 3.213.14 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt / kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane // 3.213.15 ahaṃ prajāpateḥ kanyā devaseneti viśrutā / bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā // 3.213.16 sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam / āgacchāveha ratyartham anujñāpya prajāpatim // 3.213.17 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ / icchaty enaṃ daityasenā na tv ahaṃ pākaśāsana // 3.213.18 sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu / tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam // 3.213.19 mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama / ākhyātaṃ tv aham icchāmi svayam ātmabalaṃ tvayā // 3.213.20 abalāhaṃ mahābāho patis tu balavān mama / varadānāt pitur bhāvī surāsuranamaskṛtaḥ // 3.213.21 kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati / etad icchāmy ahaṃ śrotuṃ tava vākyam anindite // 3.213.22 devadānavayakṣāṇāṃ kiṃnaroragarakṣasām / jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ // 3.213.23 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati / sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ // 3.213.24 indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam / asyā devyāḥ patir nāsti yādṛśaṃ saṃprabhāṣate // 3.213.25 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ / somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram // 3.213.26 amāvāsyāṃ saṃpravṛttaṃ muhūrtaṃ raudram eva ca / devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau // 3.213.27 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ / apaśyal lohitodaṃ ca bhagavān varuṇālayam // 3.213.28 bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ / havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram // 3.213.29 parva caiva caturviṃśaṃ tadā sūryam upasthitam / tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam // 3.213.30 samālokyaikatām eva śaśino bhāskarasya ca / samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat // 3.213.31 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā / somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ // 3.213.32 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet // 3.213.32.2 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā / eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet // 3.213.33 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ / gṛhītvā devasenāṃ tām avandat sa pitāmaham // 3.213.34 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa // 3.213.34.2 yathaitac cintitaṃ kāryaṃ tvayā dānavasūdana / tathā sa bhavitā garbho balavān uruvikramaḥ // 3.213.35 sa bhaviṣyati senānīs tvayā saha śatakrato / asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān // 3.213.36 etac chrutvā namas tasmai kṛtvāsau saha kanyayā / tatrābhyagacchad devendro yatra devarṣayo 'bhavan // 3.213.37 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ // 3.213.37.2 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare / pipāsavo yayur devāḥ śatakratupurogamāḥ // 3.213.38 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane / juhuvus te mahātmāno havyaṃ sarvadivaukasām // 3.213.39 samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt / viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ // 3.213.40 āgamyāhavanīyaṃ vai tair dvijair mantrato hutam // 3.213.40.2 sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ / ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām // 3.213.41 niṣkrāmaṃś cāpy apaśyat sa patnīs teṣāṃ mahātmanām / sveṣv āśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham // 3.213.42 rukmavedinibhās tās tu candralekhā ivāmalāḥ / hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ // 3.213.43 sa tadgatena manasā babhūva kṣubhitendriyaḥ / patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau // 3.213.44 sa bhūyaś cintayām āsa na nyāyyaṃ kṣubhito 'smi yat / sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmy aham // 3.213.45 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpy animittataḥ / gārhapatyaṃ samāviśya tasmāt paśyāmy abhīkṣṇaśaḥ // 3.213.46 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ / paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ // 3.213.47 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ / manas tāsu vinikṣipya kāmayāno varāṅganāḥ // 3.213.48 kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ / alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ // 3.213.49 svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā / sā tasya chidram anvaicchac cirāt prabhṛti bhāminī // 3.213.50 apramattasya devasya na cāpaśyad aninditā // 3.213.50.2 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam / tattvataḥ kāmasaṃtaptaṃ cintayām āsa bhāminī // 3.213.51 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam / kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam // 3.213.52 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet // 3.213.52.2 śivā bhāryā tv aṅgirasaḥ śīlarūpaguṇānvitā / tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa // 3.214.1 jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā // 3.214.1.2 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi / kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya // 3.214.2 aham aṅgiraso bhāryā śivā nāma hutāśana / sakhībhiḥ sahitā prāptā mantrayitvā viniścayam // 3.214.3 kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham / yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ // 3.214.4 asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava / tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam // 3.214.5 maithunāyeha saṃprāptā kāmaṃ prāptaṃ drutaṃ cara / mātaro māṃ pratīkṣante gamiṣyāmi hutāśana // 3.214.6 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ / prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā // 3.214.7 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane / te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake // 3.214.8 tasmād etad rakṣyamāṇā garuḍī saṃbhavāmy aham / vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati // 3.214.9 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt / apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam // 3.214.10 dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ / rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā // 3.214.11 rākṣasībhiś ca saṃpūrṇam anekaiś ca mṛgadvijaiḥ // 3.214.11.2 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam / prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī // 3.214.12 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām / patnīsarūpatāṃ kṛtvā kāmayām āsa pāvakam // 3.214.13 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā / tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca // 3.214.14 ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama / tasmin kuṇḍe pratipadi kāminyā svāhayā tadā // 3.214.15 tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam / ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ // 3.214.16 ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ / ekagrīvas tv ekakāyaḥ kumāraḥ samapadyata // 3.214.17 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau / aṅgapratyaṅgasaṃbhūtaś caturthyām abhavad guhaḥ // 3.214.18 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā / lohitābhre sumahati bhāti sūrya ivoditaḥ // 3.214.19 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam / nyastaṃ yat tripuraghnena surārivinikṛntanam // 3.214.20 tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā / saṃmohayann ivemān sa trīṃl lokān sacarācarān // 3.214.21 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam / utpetatur mahānāgau citraś cairāvataś ca ha // 3.214.22 tāv āpatantau saṃprekṣya sa bālārkasamadyutiḥ / dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā // 3.214.23 apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ // 3.214.23.2 mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam / gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ // 3.214.24 dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam / prādhmāpayata bhūtānāṃ trāsanaṃ balinām api // 3.214.25 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ / krīḍan bhāti mahāsenas trīṃl lokān vadanaiḥ piban // 3.214.26 parvatāgre 'prameyātmā raśmimān udaye yathā // 3.214.26.2 sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ / vyalokayad ameyātmā mukhair nānāvidhair diśaḥ // 3.214.27 sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ // 3.214.27.2 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ / bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ // 3.214.28 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ / tān apy āhuḥ pāriṣadān brāhmaṇāḥ sumahābalān // 3.214.29 sa tūtthāya mahābāhur upasāntvya ca tāñ janān / dhanur vikṛṣya vyasṛjad bāṇāñ śvete mahāgirau // 3.214.30 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam / tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam // 3.214.31 sa viśīrṇo 'patac chailo bhṛśam ārtasvarān ruvan / tasmin nipatite tv anye neduḥ śailā bhṛśaṃ bhayāt // 3.214.32 sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ / na prāvyathad ameyātmā śaktim udyamya cānadat // 3.214.33 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā / bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ // 3.214.34 sa tenābhihato dīno giriḥ śveto 'calaiḥ saha / utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ // 3.214.35 tataḥ pravyathitā bhūmir vyaśīryata samantataḥ / ārtā skandaṃ samāsādya punar balavatī babhau // 3.214.36 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ / athāyam abhajal lokaḥ skandaṃ śuklasya pañcamīm // 3.214.37 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān / akurvañ śāntim udvignā lokānāṃ lokabhāvanāḥ // 3.215.1 nivasanti vane ye tu tasmiṃś caitrarathe janāḥ / te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān // 3.215.2 saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha // 3.215.2.2 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ / yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī // 3.215.3 na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ // 3.215.3.2 suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tv iti / upagamya śanaiḥ skandam āhāhaṃ jananī tava // 3.215.4 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam / tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm // 3.215.5 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ / saptarṣīn āha ca svāhā mama putro 'yam ity uta // 3.215.6 ahaṃ jāne naitad evam iti rājan punaḥ punaḥ // 3.215.6.2 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ / pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt // 3.215.7 tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham // 3.215.7.2 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ / stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi saḥ // 3.215.8 maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa / jātakarmādikās tasya kriyāś cakre mahāmuniḥ // 3.215.9 ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam / śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api // 3.215.10 viśvāmitraś cakāraitat karma lokahitāya vai / tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ // 3.215.11 anvajānāc ca svāhāyā rūpānyatvaṃ mahāmuniḥ / abravīc ca munīn sarvān nāparādhyanti vai striyaḥ // 3.215.12 śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan // 3.215.12.2 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan / aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram // 3.215.13 yadi vā na nihaṃsy enam adyendro 'yaṃ bhaviṣyati / trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ // 3.215.14 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ / sraṣṭāram api lokānāṃ yudhi vikramya nāśayet // 3.215.15 sarvās tv adyābhigacchantu skandaṃ lokasya mātaraḥ / kāmavīryā ghnantu cainaṃ tathety uktvā ca tā yayuḥ // 3.215.16 tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ / aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ // 3.215.17 ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat / abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ // 3.215.18 tāḥ saṃpūjya mahāsenaḥ kāmāṃś cāsāṃ pradāya saḥ / apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī // 3.215.19 sa tu saṃpūjitas tena saha mātṛgaṇena ha / parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram // 3.215.20 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā / dhātrī sā putravat skandaṃ śūlahastābhyarakṣata // 3.215.21 lohitasyodadheḥ kanyā krūrā lohitabhojanā / pariṣvajya mahāsenaṃ putravat paryarakṣata // 3.215.22 agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ / ramayām āsa śailasthaṃ bālaṃ krīḍanakair iva // 3.215.23 grahāḥ sopagrahāś caiva ṛṣayo mātaras tathā / hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ // 3.216.1 ete cānye ca bahavo ghorās tridivavāsinaḥ / parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha // 3.216.2 saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ / āruhyairāvataskandhaṃ prayayau daivataiḥ saha // 3.216.3 vijighāṃsur mahāsenam indras tūrṇataraṃ yayau // 3.216.3.2 ugraṃ tac ca mahāvegaṃ devānīkaṃ mahāprabham / vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam // 3.216.4 pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam // 3.216.4.2 vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt / vinadan pathi śakras tu drutaṃ yāti mahābalaḥ // 3.216.5 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam // 3.216.5.2 saṃpūjyamānas tridaśais tathaiva paramarṣibhiḥ / samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ // 3.216.6 siṃhanādaṃ tataś cakre deveśaḥ sahitaḥ suraiḥ / guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā // 3.216.7 tasya śabdena mahatā samuddhūtodadhiprabham / babhrāma tatra tatraiva devasainyam acetanam // 3.216.8 jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ / visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ // 3.216.9 tā devasainyāny adahan veṣṭamānāni bhūtale // 3.216.9.2 te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ / pracyutāḥ sahasā bhānti citrās tārāgaṇā iva // 3.216.10 dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam / devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ // 3.216.11 tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat / tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam // 3.216.12 bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ // 3.216.12.2 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ / yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ // 3.216.13 yad vajraviśanāj jāto viśākhas tena so 'bhavat // 3.216.13.2 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim / bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ // 3.216.14 tasyābhayaṃ dadau skandaḥ sahasainyasya sattama / tataḥ prahṛṣṭās tridaśā vāditrāṇy abhyavādayan // 3.216.15 skandasya pārṣadān ghorāñ śṛṇuṣvādbhutadarśanān / vajraprahārāt skandasya jajñus tatra kumārakāḥ // 3.217.1 ye haranti śiśūñ jātān garbhasthāṃś caiva dāruṇāḥ // 3.217.1.2 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ / kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan // 3.217.2 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā / vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ // 3.217.3 mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ / tataḥ kumārapitaraṃ skandam āhur janā bhuvi // 3.217.4 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām / yajanti putrakāmāś ca putriṇaś ca sadā janāḥ // 3.217.5 yās tās tv ajanayat kanyās tapo nāma hutāśanaḥ / kiṃ karomīti tāḥ skandaṃ saṃprāptāḥ samabhāṣata // 3.217.6 bhavema sarvalokasya vayaṃ mātara uttamāḥ / prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ // 3.217.7 so 'bravīd bāḍham ity evaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ / aśivāś ca śivāś caiva punaḥ punar udāradhīḥ // 3.217.8 tataḥ saṃkalpya putratve skaṃdaṃ mātṛgaṇo 'gamat / kākī ca halimā caiva rudrātha bṛhalī tathā // 3.217.9 āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ // 3.217.9.2 etāsāṃ vīryasaṃpannaḥ śiśur nāmātidāruṇaḥ / skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ // 3.217.10 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ / chāgavaktreṇa sahito navakaḥ parikīrtyate // 3.217.11 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat / ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam // 3.217.12 ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate / śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha // 3.217.13 ity etad vividhākāraṃ vṛttaṃ śuklasya pañcamīm / tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa // 3.217.14 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam / hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham // 3.218.1 lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam / sarvalakṣaṇasaṃpannaṃ trailokyasyāpi supriyam // 3.218.2 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam / abhajat padmarūpā śrīḥ svayam eva śarīriṇī // 3.218.3 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā / niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī // 3.218.4 apūjayan mahātmāno brāhmaṇās taṃ mahābalam / idam āhus tadā caiva skandaṃ tatra maharṣayaḥ // 3.218.5 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava / tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ // 3.218.6 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama / tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ // 3.218.7 kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ / kathaṃ devagaṇāṃś caiva pāti nityaṃ sureśvaraḥ // 3.218.8 indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham / tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ // 3.218.9 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati / anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ // 3.218.10 asūrye ca bhavet sūryas tathācandre ca candramāḥ / bhavaty agniś ca vāyuś ca pṛthivy āpaś ca kāraṇaiḥ // 3.218.11 etad indreṇa kartavyam indre hi vipulaṃ balam / tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ // 3.218.12 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ / abhiṣicyasva caivādya prāptarūpo 'si sattama // 3.218.13 śādhi tvam eva trailokyam avyagro vijaye rataḥ / ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam // 3.218.14 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñ jahi / avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ // 3.218.15 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam / āvayoś ca mitho bhede prayatiṣyanty atandritāḥ // 3.218.16 bhedite ca tvayi vibho loko dvaidham upeṣyati / dvidhābhūteṣu lokeṣu niściteṣv āvayos tathā // 3.218.17 vigrahaḥ saṃpravarteta bhūtabhedān mahābala // 3.218.17.2 tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi / tasmād indro bhavān adya bhavitā mā vicāraya // 3.218.18 tvam eva rājā bhadraṃ te trailokyasya mamaiva ca / karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me // 3.218.19 yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā / yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu // 3.218.20 abhiṣicyasva devānāṃ senāpatye mahābala / aham indro bhaviṣyāmi tava vākyān mahābala // 3.218.21 dānavānāṃ vināśāya devānām arthasiddhaye / gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām // 3.218.22 so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha / atīva śuśubhe tatra pūjyamāno maharṣibhiḥ // 3.218.23 tasya tat kāñcanaṃ chatraṃ dhriyamāṇaṃ vyarocata / yathaiva susamiddhasya pāvakasyātmamaṇḍalam // 3.218.24 viśvakarmakṛtā cāsya divyā mālā hiraṇmayī / ābaddhā tripuraghnena svayam eva yaśasvinā // 3.218.25 āgamya manujavyāghra saha devyā paraṃtapa / arcayām āsa suprīto bhagavān govṛṣadhvajaḥ // 3.218.26 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ / rudreṇa śukram utsṛṣṭaṃ tac chvetaḥ parvato 'bhavat // 3.218.27 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage // 3.218.27.2 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ / rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam // 3.218.28 anupraviśya rudreṇa vahniṃ jāto hy ayaṃ śiśuḥ / tatra jātas tataḥ skando rudrasūnus tato 'bhavat // 3.218.29 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā / jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat // 3.218.30 araje vāsasī rakte vasānaḥ pāvakātmajaḥ / bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān // 3.218.31 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ / rathe samucchrito bhāti kālāgnir iva lohitaḥ // 3.218.32 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ / yudhyamānasya devasya prādurbhavati tat sadā // 3.218.33 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ / brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam // 3.218.34 nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam / skandena saha jātāni sarvāṇy eva janādhipa // 3.218.35 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ / babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ // 3.218.36 iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api / devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ // 3.218.37 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ / krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ // 3.218.38 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ / vinihatya tamaḥ sūryaṃ yathehābhyuditaṃ tathā // 3.218.39 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ / asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam // 3.218.40 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ / arcitaś ca stutaś caiva sāntvayām āsa tā api // 3.218.41 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā / sasmāra tāṃ devasenāṃ yā sā tena vimokṣitā // 3.218.42 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam / iti cintyānayām āsa devasenāṃ svalaṃkṛtām // 3.218.43 skandaṃ covāca balabhid iyaṃ kanyā surottama / ajāte tvayi nirdiṣṭā tava patnī svayaṃbhuvā // 3.218.44 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam / gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam // 3.218.45 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi / bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca // 3.218.46 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ / ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām // 3.218.47 sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām // 3.218.47.2 yadā skandaḥ patir labdhaḥ śāśvato devasenayā / tadā tam āśrayal lakṣmīḥ svayaṃ devī śarīriṇī // 3.218.48 śrījuṣṭaḥ pañcamīṃ skandas tasmāc chrīpañcamī smṛtā / ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ // 3.218.49 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam / saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman // 3.219.1 ṛṣibhiḥ saṃparityaktā dharmayuktā mahāvratāḥ / drutam āgamya cocus tā devasenāpatiṃ prabhum // 3.219.2 vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ / akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ // 3.219.3 asmābhiḥ kila jātas tvam iti kenāpy udāhṛtam / asatyam etat saṃśrutya tasmān nas trātum arhasi // 3.219.4 akṣayaś ca bhavet svargas tvatprasādād dhi naḥ prabho / tvāṃ putraṃ cāpy abhīpsāmaḥ kṛtvaitad anṛṇo bhava // 3.219.5 mātaro hi bhavatyo me suto vo 'ham aninditāḥ / yac cābhīpsatha tat sarvaṃ saṃbhaviṣyati vas tathā // 3.219.6 evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt / uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ // 3.219.7 abhijit spardhamānā tu rohiṇyā kanyasī svasā / icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā // 3.219.8 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāc cyutam / kālaṃ tv imaṃ paraṃ skanda brahmaṇā saha cintaya // 3.219.9 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ / rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat // 3.219.10 evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ / nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam // 3.219.11 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ / icchāmi nityam evāhaṃ tvayā putra sahāsitum // 3.219.12 evam astu namas te 'stu putrasnehāt praśādhi mām / snuṣayā pūjyamānā vai devi vatsyasi nityadā // 3.219.13 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt / vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ // 3.219.14 icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ // 3.219.14.2 mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ / ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam // 3.219.15 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ / asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet // 3.219.16 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha / prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ // 3.219.17 dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum / anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha // 3.219.18 icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ / tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ // 3.219.19 prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam / parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ // 3.219.20 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi / tvayā no rocate skanda sahavāsaś ciraṃ prabho // 3.219.21 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ / prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ // 3.219.22 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam / paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ // 3.219.23 tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ / bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ // 3.219.24 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ / skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ // 3.219.25 skandāpasmāram ity āhur grahaṃ taṃ dvijasattamāḥ // 3.219.25.2 vinatā tu mahāraudrā kathyate śakunigrahaḥ / pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham // 3.219.26 kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī / piśācī dāruṇākārā kathyate śītapūtanā // 3.219.27 garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā // 3.219.27.2 aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ / so 'pi bālāñ śiśūn ghoro bādhate vai mahāgrahaḥ // 3.219.28 daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām / atyarthaṃ śiśumāṃsena saṃprahṛṣṭā durāsadā // 3.219.29 kumārāś ca kumāryaś ca ye proktāḥ skandasaṃbhavāḥ / te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ // 3.219.30 tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ / ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ // 3.219.31 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa / śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi // 3.219.32 saramā nāma yā mātā śunāṃ devī janādhipa / sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi // 3.219.33 pādapānāṃ ca yā mātā karañjanilayā hi sā / karañje tāṃ namasyanti tasmāt putrārthino narāḥ // 3.219.34 ime tv aṣṭādaśānye vai grahā māṃsamadhupriyāḥ / dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe // 3.219.35 kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā / bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate // 3.219.36 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati / tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate // 3.219.37 yā janitrī tv apsarasāṃ garbham āste pragṛhya sā / upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ // 3.219.38 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā / lohitāyanir ity evaṃ kadambe sā hi pūjyate // 3.219.39 puruṣeṣu yathā rudras tathāryā pramadāsv api / āryā mātā kumārasya pṛthakkāmārtham ijyate // 3.219.40 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ / yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ // 3.219.41 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ / sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ // 3.219.42 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam / balikarmopahāraś ca skandasyejyā viśeṣataḥ // 3.219.43 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām / āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ // 3.219.44 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām / tān ahaṃ saṃpravakṣyāmi namaskṛtya maheśvaram // 3.219.45 yaḥ paśyati naro devāñ jāgrad vā śayito 'pi vā / unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ // 3.219.46 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn / unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ // 3.219.47 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam / unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ // 3.219.48 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān / unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ // 3.219.49 gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi / unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ // 3.219.50 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye / unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ // 3.219.51 adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kva cit / unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ // 3.219.52 yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ / unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ // 3.219.53 vaiklavyāc ca bhayāc caiva ghorāṇāṃ cāpi darśanāt / unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam // 3.219.54 kaś cit krīḍitukāmo vai bhoktukāmas tathāparaḥ / abhikāmas tathaivānya ity eṣa trividho grahaḥ // 3.219.55 yāvat saptativarṣāṇi bhavanty ete grahā nṛṇām / ataḥ paraṃ dehināṃ tu grahatulyo bhavej jvaraḥ // 3.219.56 aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam / āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ // 3.219.57 ity eṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ / na spṛśanti grahā bhaktān narān devaṃ maheśvaram // 3.219.58 yadā skandena mātṝṇām evam etat priyaṃ kṛtam / athainam abravīt svāhā mama putras tvam aurasaḥ // 3.220.1 icchāmy ahaṃ tvayā dattāṃ prītiṃ paramadurlabhām / tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm // 3.220.2 dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja / bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane // 3.220.3 na ca māṃ kāminīṃ putra samyag jānāti pāvakaḥ / icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā // 3.220.4 havyaṃ kavyaṃ ca yat kiṃ cid dvijā mantrapuraskṛtam / hoṣyanty agnau sadā devi svāhety uktvā samudyatam // 3.220.5 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ / evam agnis tvayā sārdhaṃ sadā vatsyati śobhane // 3.220.6 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā / pāvakena samāyuktā bhartrā skandam apūjayat // 3.220.7 tato brahmā mahāsenaṃ prajāpatir athābravīt / abhigaccha mahādevaṃ pitaraṃ tripurārdanam // 3.220.8 rudreṇāgniṃ samāviśya svāhām āviśya comayā / hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ // 3.220.9 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā / āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ // 3.220.10 saṃbhūtaṃ lohitode tu śukraśeṣam avāpatat / sūryaraśmiṣu cāpy anyad anyac caivāpatad bhuvi // 3.220.11 āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat // 3.220.11.2 ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ / tava pāriṣadā ghorā ya ete piśitāśanāḥ // 3.220.12 evam astv iti cāpy uktvā mahāseno maheśvaram / apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ // 3.220.13 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ / vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret // 3.220.14 miñjikāmiñjikaṃ caiva mithunaṃ rudrasaṃbhavam / namaskāryaṃ sadaiveha bālānāṃ hitam icchatā // 3.220.15 striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ / vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ // 3.220.16 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ / ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me saṃbhavaṃ nṛpa // 3.220.17 airāvatasya ghaṇṭe dve vaijayantyāv iti śrute / guhasya te svayaṃ datte śakreṇānāyya dhīmatā // 3.220.18 ekā tatra viśākhasya ghaṇṭā skandasya cāparā / patākā kārttikeyasya viśākhasya ca lohitā // 3.220.19 yāni krīḍanakāny asya devair dattāni vai tadā / tair eva ramate devo mahāseno mahābalaḥ // 3.220.20 sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā / śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ // 3.220.21 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ / ādityenevāṃśumatā mandaraś cārukandaraḥ // 3.220.22 saṃtānakavanaiḥ phullaiḥ karavīravanair api / pārijātavanaiś caiva japāśokavanais tathā // 3.220.23 kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api / divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ // 3.220.24 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ / meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ // 3.220.25 tatra divyāś ca gandharvā nṛtyanty apsarasas tathā / hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān // 3.220.26 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam / prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt // 3.220.27 yadābhiṣikto bhagavān senāpatyena pāvakiḥ / tadā saṃprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ // 3.221.1 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ // 3.221.1.2 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame / utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ // 3.221.2 te pibanta ivākāśaṃ trāsayantaś carācarān / siṃhā nabhasy agacchanta nadantaś cārukesarāḥ // 3.221.3 tasmin rathe paśupatiḥ sthito bhāty umayā saha / vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā // 3.221.4 agratas tasya bhagavān dhaneśo guhyakaiḥ saha / āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ // 3.221.5 airāvataṃ samāsthāya śakraś cāpi suraiḥ saha / pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam // 3.221.6 jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ / yāty amogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ // 3.221.7 tasya dakṣiṇato devā marutaś citrayodhinaḥ / gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ // 3.221.8 yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ / ghorair vyādhiśatair yāti ghorarūpavapus tathā // 3.221.9 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ / vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ // 3.221.10 tam ugrapāśo varuṇo bhagavān salileśvaraḥ / parivārya śanair yāti yādobhir vividhair vṛtaḥ // 3.221.11 pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ / gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ // 3.221.12 paṭṭiśaṃ tv anvagād rājaṃś chatraṃ raudraṃ mahāprabham / kamaṇḍaluś cāpy anu taṃ maharṣigaṇasaṃvṛtaḥ // 3.221.13 tasya dakṣiṇato bhāti daṇḍo gacchañ śriyā vṛtaḥ / bhṛgvaṅgirobhiḥ sahito devaiś cāpy abhipūjitaḥ // 3.221.14 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ / yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ // 3.221.15 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā / nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ // 3.221.16 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye / striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ // 3.221.17 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ // 3.221.17.2 parjanyaś cāpy anuyayau namaskṛtya pinākinam / chatraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat // 3.221.18 cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau // 3.221.18.2 śakraś ca pṛṣṭhatas tasya yāti rājañ śriyā vṛtaḥ / saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam // 3.221.19 gaurī vidyātha gāndhārī keśinī mitrasāhvayā / sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ // 3.221.20 tatra vidyāgaṇāḥ sarve ye ke cit kavibhiḥ kṛtāḥ / yasya kurvanti vacanaṃ sendrā devāś camūmukhe // 3.221.21 sa gṛhītvā patākāṃ tu yāty agre rākṣaso grahaḥ / vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā // 3.221.22 piṅgalo nāma yakṣendro lokasyānandadāyakaḥ // 3.221.22.2 ebhiḥ sa sahitas tatra yayau devo yathāsukham / agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā // 3.221.23 rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam / śivam ity eva yaṃ prāhur īśaṃ rudraṃ pinākinam // 3.221.24 bhāvais tu vividhākāraiḥ pūjayanti maheśvaram // 3.221.24.2 devasenāpatis tv evaṃ devasenābhir āvṛtaḥ / anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ // 3.221.25 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ / saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ // 3.221.26 saptamaṃ mārutaskandhaṃ pālayiṣyāmy ahaṃ prabho / yad anyad api me kāryaṃ deva tad vada māciram // 3.221.27 kāryeṣv ahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi / darśanān mama bhaktyā ca śreyaḥ param avāpsyasi // 3.221.28 ity uktvā visasarjainaṃ pariṣvajya maheṣvaraḥ / visarjite tataḥ skande babhūvautpātikaṃ mahat // 3.221.29 sahasaiva mahārāja devān sarvān pramohayat // 3.221.29.2 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam / cacāla vyanadac corvī tamobhūtaṃ jagat prabho // 3.221.30 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā / umā caiva mahābhāgā devāś ca samaharṣayaḥ // 3.221.31 tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham / nānāpraharaṇaṃ ghoram adṛśyata mahad balam // 3.221.32 tad dhi ghoram asaṃkhyeyaṃ garjac ca vividhā giraḥ / abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram // 3.221.33 tair visṛṣṭāny anīkeṣu bāṇajālāny anekaśaḥ / parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ // 3.221.34 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ / kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpy adṛśyata // 3.221.35 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham / dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau // 3.221.36 asurair vadhyamānaṃ tat pāvakair iva kānanam / apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā // 3.221.37 te vibhinnaśirodehāḥ pracyavante divaukasaḥ / na nātham adhyagacchanta vadhyamānā mahāraṇe // 3.221.38 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ / āśvāsayann uvācedaṃ balavad dānavārditam // 3.221.39 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata / kurudhvaṃ vikrame buddhiṃ mā vaḥ kā cid vyathā bhavet // 3.221.40 jayatainān sudurvṛttān dānavān ghoradarśanān / abhidravata bhadraṃ vo mayā saha mahāsurān // 3.221.41 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ / dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam // 3.221.42 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ / pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha // 3.221.43 tair visṛṣṭāny anīkeṣu kruddhaiḥ śastrāṇi saṃyuge / śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam // 3.221.44 teṣāṃ dehān vinirbhidya śarās te niśitās tadā / niṣpatanto adṛśyanta nagebhya iva pannagāḥ // 3.221.45 tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ / apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ // 3.221.46 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi / trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham // 3.221.47 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ / saṃhatāni ca tūryāṇi tadā sarvāṇy anekaśaḥ // 3.221.48 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam / devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam // 3.221.49 anayo devalokasya sahasaiva vyadṛśyata / tathā hi dānavā ghorā vinighnanti divaukasaḥ // 3.221.50 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ / babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ // 3.221.51 atha daityabalād ghorān niṣpapāta mahābalaḥ / dānavo mahiṣo nāma pragṛhya vipulaṃ girim // 3.221.52 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam / samudyatagiriṃ rājan vyadravanta divaukasaḥ // 3.221.53 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim / patatā tena giriṇā devasainyasya pārthiva // 3.221.54 bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi // 3.221.54.2 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān / abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva // 3.221.55 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ / vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ // 3.221.56 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau / abhidrutya ca jagrāha rudrasya rathakūbaram // 3.221.57 yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ / resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ // 3.221.58 vyanadaṃś ca mahākāyā daityā jaladharopamāḥ / āsīc ca niścitaṃ teṣāṃ jitam asmābhir ity uta // 3.221.59 tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe / sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ // 3.221.60 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat / devān saṃtrāsayaṃś cāpi daityāṃś cāpi praharṣayan // 3.221.61 tatas tasmin bhaye ghore devānāṃ samupasthite / ājagāma mahāsenaḥ krodhāt sūrya iva jvalan // 3.221.62 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ / lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ // 3.221.63 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham / taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe // 3.221.64 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm / mumoca śaktiṃ rājendra mahāseno mahābalaḥ // 3.221.65 sā muktābhyahanac chaktir mahiṣasya śiro mahat / papāta bhinne śirasi mahiṣas tyaktajīvitaḥ // 3.221.66 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ / skandahastam anuprāptā dṛśyate devadānavaiḥ // 3.221.67 prāyaḥ śarair vinihatā mahāsenena dhīmatā / śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ // 3.221.68 skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ // 3.221.68.2 dānavān bhakṣayantas te prapibantaś ca śoṇitam / kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ // 3.221.69 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ / tathā skando 'jayac chatrūn svena vīryeṇa kīrtimān // 3.221.70 saṃpūjyamānas tridaśair abhivādya maheśvaram / śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān // 3.221.71 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram / athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ // 3.221.72 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ / devās tṛṇamayā yasya babhūvur jayatāṃ vara // 3.221.73 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ // 3.221.73.2 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe / nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ // 3.221.74 tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ / ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ // 3.221.75 etat te prathamaṃ deva khyātaṃ karma bhaviṣyati / triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati // 3.221.76 vaśagāś ca bhaviṣyanti surās tava surātmaja // 3.221.76.2 mahāsenety evam uktvā nivṛttaḥ saha daivataiḥ / anujñāto bhagavatā tryambakena śacīpatiḥ // 3.221.77 gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ / uktāś ca devā rudreṇa skandaṃ paśyata mām iva // 3.221.78 sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ / ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ // 3.221.79 skandasya ya idaṃ janma paṭhate susamāhitaḥ / sa puṣṭim iha saṃprāpya skandasālokyatām iyāt // 3.221.80 upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu / draupadī satyabhāmā ca viviśāte tadā samam // 3.222.1 jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ // 3.222.1.2 cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade / kathayām āsatuś citrāḥ kathāḥ kuruyadukṣitām // 3.222.2 athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā / sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā // 3.222.3 kena draupadi vṛttena pāṇḍavān upatiṣṭhasi / lokapālopamān vīrān yūnaḥ paramasaṃmatān // 3.222.4 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe // 3.222.4.2 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane / mukhaprekṣāś ca te sarve tattvam etad bravīhi me // 3.222.5 vratacaryā tapo vāpi snānamantrauṣadhāni vā / vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ // 3.222.6 mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam / yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ // 3.222.7 evam uktvā satyabhāmā virarāma yaśasvinī / pativratā mahābhāgā draupadī pratyuvāca tām // 3.222.8 asatstrīṇāṃ samācāraṃ satye mām anupṛcchasi / asadācarite mārge kathaṃ syād anukīrtanam // 3.222.9 anupraśnaḥ saṃśayo vā naitat tvayy upapadyate / tathā hy upetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā // 3.222.10 yadaiva bhartā jānīyān mantramūlaparāṃ striyam / udvijeta tadaivāsyāḥ sarpād veśmagatād iva // 3.222.11 udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham / na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt // 3.222.12 amitraprahitāṃś cāpi gadān paramadāruṇān / mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ // 3.222.13 jihvayā yāni puruṣas tvacā vāpy upasevate / tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam // 3.222.14 jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā / apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā // 3.222.15 pāpānugās tu pāpās tāḥ patīn upasṛjanty uta / na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃ cana // 3.222.16 vartāmy ahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu / tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini // 3.222.17 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā / sadārān pāṇḍavān nityaṃ prayatopacarāmy aham // 3.222.18 praṇayaṃ pratisaṃgṛhya nidhāyātmānam ātmani / śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī // 3.222.19 durvyāhṛtāc chaṅkamānā duḥsthitād duravekṣitāt / durāsitād durvrajitād iṅgitādhyāsitād api // 3.222.20 sūryavaiśvānaranibhān somakalpān mahārathān / seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ // 3.222.21 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ / dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ // 3.222.22 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari / na saṃviśāmi nāśnāmi sadā karmakareṣv api // 3.222.23 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam / pratyutthāyābhinandāmi āsanenodakena ca // 3.222.24 pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī / saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā // 3.222.25 atiraskṛtasaṃbhāṣā duḥstriyo nānusevatī / anukūlavatī nityaṃ bhavāmy analasā sadā // 3.222.26 anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ / avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye // 3.222.27 atihāsātiroṣau ca krodhasthānaṃ ca varjaye / niratāhaṃ sadā satye bhartṝṇām upasevane // 3.222.28 sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃ cana // 3.222.28.2 yadā pravasate bhartā kuṭumbārthena kena cit / sumanovarṇakāpetā bhavāmi vratacāriṇī // 3.222.29 yac ca bhartā na pibati yac ca bhartā na khādati / yac ca nāśnāti me bhartā sarvaṃ tad varjayāmy aham // 3.222.30 yathopadeśaṃ niyatā vartamānā varāṅgane / svalaṃkṛtā suprayatā bhartuḥ priyahite ratā // 3.222.31 ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā / bhikṣābaliśrāddham iti sthālīpākāś ca parvasu // 3.222.32 mānyānāṃ mānasatkārā ye cānye viditā mayā // 3.222.32.2 tān sarvān anuvartāmi divārātram atandritā / vinayān niyamāṃś cāpi sadā sarvātmanā śritā // 3.222.33 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ / āśīviṣān iva kruddhān patīn paricarāmy aham // 3.222.34 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ / sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret // 3.222.35 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye / nāpi parivade śvaśrūṃ sarvadā pariyantritā // 3.222.36 avadhānena subhage nityotthānatayaiva ca / bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca // 3.222.37 nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm / svayaṃ paricarāmy ekā snānācchādanabhojanaiḥ // 3.222.38 naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ / nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām // 3.222.39 aṣṭāv agre brāhmaṇānāṃ sahasrāṇi sma nityadā / bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane // 3.222.40 aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ / triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ // 3.222.41 daśānyāni sahasrāṇi yeṣām annaṃ susaṃskṛtam / hriyate rukmapātrībhir yatīnām ūrdhvaretasām // 3.222.42 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ / yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ // 3.222.43 śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ / kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ // 3.222.44 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ / maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ // 3.222.45 tāsāṃ nāma ca rūpaṃ ca bhojanācchādanāni ca / sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam // 3.222.46 śataṃ dāsīsahasrāṇi kuntīputrasya dhīmataḥ / pātrīhastā divārātram atithīn bhojayanty uta // 3.222.47 śatam aśvasahasrāṇi daśa nāgāyutāni ca / yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ // 3.222.48 etad āsīt tadā rājño yan mahīṃ paryapālayat / yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca // 3.222.49 antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ / ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam // 3.222.50 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca / ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām // 3.222.51 mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ / upāsanaratāḥ sarve ghaṭante sma śubhānane // 3.222.52 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ / sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai // 3.222.53 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim / ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām // 3.222.54 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ / ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaś ca me // 3.222.55 prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca / nityakālam ahaṃ satye etat saṃvananaṃ mama // 3.222.56 etaj jānāmy ahaṃ kartuṃ bhartṛsaṃvananaṃ mahat / asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye // 3.222.57 tac chrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā / uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm // 3.222.58 abhipannāsmi pāñcāli yājñaseni kṣamasva me / kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum // 3.222.59 imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bhartuḥ / yasmin yathāvat sakhi vartamānā; bhartāram ācchetsyasi kāminībhyaḥ // 3.223.1 naitādṛśaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu / yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt // 3.223.2 tasmād apatyaṃ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni / vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrtiḥ // 3.223.3 sukhaṃ sukheneha na jātu labhyaṃ; duḥkhena sādhvī labhate sukhāni / sā kṛṣṇam ārādhaya sauhṛdena; premṇā ca nityaṃ pratikarmaṇā ca // 3.223.4 tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ / asyāḥ priyo 'smīti yathā viditvā; tvām eva saṃśliṣyati sarvabhāvaiḥ // 3.223.5 śrutvā svaraṃ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gṛhasya madhye / dṛṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam // 3.223.6 saṃpreṣitāyām atha caiva dāsyām; utthāya sarvaṃ svayam eva kuryāḥ / jānātu kṛṣṇas tava bhāvam etaṃ; sarvātmanā māṃ bhajatīti satye // 3.223.7 tvatsaṃnidhau yat kathayet patis te; yady apy aguhyaṃ parirakṣitavyam / kā cit sapatnī tava vāsudevaṃ; pratyādiśet tena bhaved virāgaḥ // 3.223.8 priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ / dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca // 3.223.9 madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccha bhāvaṃ pratigṛhya maunam / pradyumnasāmbāv api te kumārau; nopāsitavyau rahite kadā cit // 3.223.10 mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu / caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ // 3.223.11 etad yaśasyaṃ bhagavedanaṃ ca; svargyaṃ tathā śatrunibarhaṇaṃ ca / mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā // 3.223.12 mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ / kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ // 3.224.1 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ / ārurukṣū rathaṃ satyām āhvayām āsa keśavaḥ // 3.224.2 satyabhāmā tatas tatra svajitvā drupadātmajām / uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam // 3.224.3 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ / bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm // 3.224.4 na hy evaṃ śīlasaṃpannā naivaṃ pūjitalakṣaṇāḥ / prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe // 3.224.5 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā / bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā // 3.224.6 dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca / yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje // 3.224.7 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ / tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ // 3.224.8 tava duḥkhopapannāyā yair ācaritam apriyam / viddhi saṃprasthitān sarvāṃs tān kṛṣṇe yamasādanam // 3.224.9 putras te prativindhyaś ca sutasomas tathā vibhuḥ / śrutakarmārjuniś caiva śatānīkaś ca nākuliḥ // 3.224.10 sahadevāc ca yo jātaḥ śrutasenas tavātmajaḥ // 3.224.10.2 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava / abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam // 3.224.11 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā / prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā // 3.224.12 bheje sarvātmanā caiva pradyumnajananī tathā / bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ // 3.224.13 bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ / rāmaprabhṛtayaḥ sarve bhajanty andhakavṛṣṇayaḥ // 3.224.14 tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini // 3.224.14.2 evamādi priyaṃ prītyā hṛdyam uktvā manonugam / gamanāya manaś cakre vāsudevarathaṃ prati // 3.224.15 tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam / āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī // 3.224.16 smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca / upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ // 3.224.17 evaṃ vane vartamānā narāgryāḥ; śītoṣṇavātātapakarśitāṅgāḥ / saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārthāḥ // 3.225.1 saras tad āsādya tu pāṇḍuputrā; janaṃ samutsṛjya vidhāya caiṣām / vanāni ramyāṇy atha parvatāṃś ca; nadīpradeśāṃś ca tadā viceruḥ // 3.225.2 tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca / abhyāyayur vedavidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ // 3.225.3 tataḥ kadā cit kuśalaḥ kathāsu; vipro 'bhyagacchad bhuvi kauraveyān / sa taiḥ sametyātha yadṛcchayaiva; vaicitravīryaṃ nṛpam abhyagacchat // 3.225.4 athopaviṣṭaḥ pratisatkṛtaś ca; vṛddhena rājñā kurusattamena / pracoditaḥ san kathayāṃ babhūva; dharmānilendraprabhavān yamau ca // 3.225.5 kṛśāṃś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān / tāṃ cāpy anāthām iva vīranāthāṃ; kṛṣṇāṃ parikleśaguṇena yuktām // 3.225.6 tataḥ kathāṃ tasya niśamya rājā; vaicitravīryaḥ kṛpayābhitaptaḥ / vane sthitān pārthivaputrapautrāñ; śrutvā tadā duḥkhanadīṃ prapannān // 3.225.7 provāca dainyābhihatāntarātmā; niḥśvāsabāṣpopahataḥ sa pārthān / vācaṃ kathaṃ cit sthiratām upetya; tat sarvam ātmaprabhavaṃ vicintya // 3.225.8 kathaṃ nu satyaḥ śucir āryavṛtto; jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ / ajātaśatruḥ pṛthivītalasthaḥ; śete purā rāṅkavakūṭaśāyī // 3.225.9 prabodhyate māgadhasūtapūgair; nityaṃ stuvadbhiḥ svayam indrakalpaḥ / patatrisaṃghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍātalasthaḥ // 3.225.10 kathaṃ nu vātātapakarśitāṅgo; vṛkodaraḥ kopapariplutāṅgaḥ / śete pṛthivyām atathocitāṅgaḥ; kṛṣṇāsamakṣaṃ vasudhātalasthaḥ // 3.225.11 tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ / vidūyamānair iva sarvagātrair; dhruvaṃ na śete vasatīr amarṣāt // 3.225.12 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; bhīmaṃ ca dṛṣṭvā sukhaviprayuktān / viniḥśvasan sarpa ivogratejā; dhruvaṃ na śete vasatīr amarṣāt // 3.225.13 tathā yamau cāpy asukhau sukhārhau; samṛddharūpāv amarau divīva / prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau // 3.225.14 samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān / sa dharmapāśena sitogratejā; dhruvaṃ viniḥśvasya sahaty amarṣam // 3.225.15 sa cāpi bhūmau parivartamāno; vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ / satyena dharmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adhiko raṇe 'nyaiḥ // 3.225.16 ajātaśatrau tu jite nikṛtyā; duḥśāsano yat paruṣāṇy avocat / tāni praviṣṭāni vṛkodarāṅgaṃ; dahanti marmāgnir ivendhanāni // 3.225.17 na pāpakaṃ dhyāsyati dharmaputro; dhanaṃjayaś cāpy anuvartate tam / araṇyavāsena vivardhate tu; bhīmasya kopo 'gnir ivānilena // 3.225.18 sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābhinipīḍya vīraḥ / viniḥśvasaty uṣṇam atīva ghoraṃ; dahann ivemān mama putrapautrān // 3.225.19 gāṇḍīvadhanvā ca vṛkodaraś ca; saṃrambhiṇāv antakakālakalpau / na śeṣayetāṃ yudhi śatrusenāṃ; śarān kirantāv aśaniprakāśān // 3.225.20 duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ / madhu prapaśyanti na tu prapātaṃ; vṛkodaraṃ caiva dhanaṃjayaṃ ca // 3.225.21 śubhāśubhaṃ puruṣaḥ karma kṛtvā; pratīkṣate tasya phalaṃ sma kartā / sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṃ syāt puruṣasya tasmāt // 3.225.22 kṣetre sukṛṣṭe hy upite ca bīje; deve ca varṣaty ṛtukālayuktam / na syāt phalaṃ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi // 3.225.23 kṛtaṃ matākṣeṇa yathā na sādhu; sādhupravṛttena ca pāṇḍavena / mayā ca duṣputravaśānugena; yathā kurūṇām ayam antakālaḥ // 3.225.24 dhruvaṃ pravāsyaty asamīrito 'pi; dhruvaṃ prajāsyaty uta garbhiṇī yā / dhruvaṃ dinādau rajanīpraṇāśas; tathā kṣapādau ca dinapraṇāśaḥ // 3.225.25 kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ kathaṃ cit / prāpyārthakālaṃ ca bhaved anarthaḥ; kathaṃ nu tat syād iti tat kutaḥ syāt // 3.225.26 kathaṃ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam / arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṃ na nāśo 'sti kṛtasya loke // 3.225.27 gato hy araṇyād api śakralokaṃ; dhanaṃjayaḥ paśyata vīryam asya / astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṃ prapannaḥ // 3.225.28 svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet / anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣūn // 3.225.29 dhanurgrāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṃ lokasāram / astrāṇi divyāni ca tāni tasya; trayasya tejaḥ prasaheta ko nu // 3.225.30 niśamya tad vacanaṃ pārthivasya; duryodhano rahite saubalaś ca / abodhayat karṇam upetya sarvaṃ; sa cāpy ahṛṣṭo 'bhavad alpacetāḥ // 3.225.31 dhṛtarāṣṭrasya tad vākyaṃ niśamya sahasaubalaḥ / duryodhanam idaṃ kāle karṇo vacanam abravīt // 3.226.1 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata / bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā // 3.226.2 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ / kṛtāḥ karapradāḥ sarve rājānas te narādhipa // 3.226.3 yā hi sā dīpyamāneva pāṇḍavān bhajate purā / sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha // 3.226.4 indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire / apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ // 3.226.5 sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt / tvayākṣiptā mahābāho dīpyamāneva dṛśyate // 3.226.6 tathaiva tava rājendra rājānaḥ paravīrahan / śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ // 3.226.7 tavādya pṛthivī rājan nikhilā sāgarāmbarā / saparvatavanā devī sagrāmanagarākarā // 3.226.8 nānāvanoddeśavatī pattanair upaśobhitā // 3.226.8.2 vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ / pauruṣād divi deveṣu bhrājase raśmivān iva // 3.226.9 rudrair iva yamo rājā marudbhir iva vāsavaḥ / kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva // 3.226.10 ye sma te nādriyante ''jñā nodvijante kadā ca na / paśyāmas tāñ śriyā hīnān pāṇḍavān vanavāsinaḥ // 3.226.11 śrūyante hi mahārāja saro dvaitavanaṃ prati / vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ // 3.226.12 sa prayāhi mahārāja śriyā paramayā yutaḥ / pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā // 3.226.13 sthito rājye cyutān rājyāc chriyā hīnāñ śriyā vṛtaḥ / asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa // 3.226.14 mahābhijanasaṃpannaṃ bhadre mahati saṃsthitam / pāṇḍavās tvābhivīkṣantāṃ yayātim iva nāhuṣam // 3.226.15 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate / paśyanti puruṣe dīptāṃ sā samarthā bhavaty uta // 3.226.16 samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate / jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham // 3.226.17 na putradhanalābhena na rājyenāpi vindati / prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt // 3.226.18 kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam / abhivīkṣeta siddhārtho valkalājinavāsasam // 3.226.19 suvāsaso hi te bhāryā valkalājinavāsasam / paśyantv asukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ // 3.226.20 vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā // 3.226.20.2 na tathā hi sabhāmadhye tasyā bhavitum arhati / vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ // 3.226.21 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha / tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya // 3.226.22 karṇasya vacanaṃ śrutvā rājā duryodhanas tadā / hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt // 3.227.1 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam / na tv abhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ // 3.227.2 paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ / manyate 'bhyadhikāṃś cāpi tapoyogena pāṇḍavān // 3.227.3 atha vāpy anubudhyeta nṛpo 'smākaṃ cikīrṣitam / evam apy āyatiṃ rakṣan nābhyanujñātum arhati // 3.227.4 na hi dvaitavane kiṃ cid vidyate 'nyat prayojanam / utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām // 3.227.5 jānāsi hi yathā kṣattā dyūtakāla upasthite / abravīd yac ca māṃ tvāṃ ca saubalaṃ ca vacas tadā // 3.227.6 tāni pūrvāṇi vākyāni yac cānyat paridevitam / vicintya nādhigacchāmi gamanāyetarāya vā // 3.227.7 mamāpi hi mahān harṣo yad ahaṃ bhīmaphalgunau / kliṣṭāv araṇye paśyeyaṃ kṛṣṇayā sahitāv iti // 3.227.8 na tathā prāpnuyāṃ prītim avāpya vasudhām api / dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ // 3.227.9 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām / draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane // 3.227.10 yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ / yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet // 3.227.11 upāyaṃ na tu paśyāmi yena gacchema tad vanam / yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ // 3.227.12 sa saubalena sahitas tathā duḥśāsanena ca / upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam // 3.227.13 aham apy adya niścitya gamanāyetarāya vā / kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha // 3.227.14 mayi tatropaviṣṭe tu bhīṣme ca kurusattame / upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ // 3.227.15 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati / vyavasāyaṃ kariṣye 'ham anunīya pitāmaham // 3.227.16 tathety uktvā tu te sarve jagmur āvasathān prati / vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt // 3.227.17 tato duryodhanaṃ karṇaḥ prahasann idam abravīt / upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara // 3.227.18 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa / ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ // 3.227.19 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate / evaṃ ca tvāṃ pitā rājan samanujñātum arhati // 3.227.20 tathā kathayamānau tau ghoṣayātrāviniścayam / gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva // 3.227.21 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ / anujñāsyati no rājā codayiṣyati cāpy uta // 3.227.22 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa / ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ // 3.227.23 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ / tad eva ca viniścitya dadṛśuḥ kurusattamam // 3.227.24 dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya / pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata // 3.228.1 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ / samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat // 3.228.2 anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate / āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam // 3.228.3 ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava / smāraṇāsamayaḥ prāpto vatsānām api cāṅkanam // 3.228.4 mṛgayā cocitā rājann asmin kāle sutasya te / duryodhanasya gamanaṃ tvam anujñātum arhasi // 3.228.5 mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam / viśrambhas tu na gantavyo ballavānām iti smare // 3.228.6 te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam / ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam // 3.228.7 chadmanā nirjitās te hi karśitāś ca mahāvane / taponityāś ca rādheya samarthāś ca mahārathāḥ // 3.228.8 dharmarājo na saṃkrudhyed bhīmasenas tv amarṣaṇaḥ / yajñasenasya duhitā teja eva tu kevalam // 3.228.9 yūyaṃ cāpy aparādhyeyur darpamohasamanvitāḥ / tato vinirdaheyus te tapasā hi samanvitāḥ // 3.228.10 atha vā sāyudhā vīrā manyunābhipariplutāḥ / sahitā baddhanistriṃśā daheyuḥ śastratejasā // 3.228.11 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃ cana / anāryaṃ paramaṃ tat syād aśakyaṃ tac ca me matam // 3.228.12 uṣito hi mahābāhur indraloke dhanaṃjayaḥ / divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam // 3.228.13 akṛtāstreṇa pṛthivī jitā bībhatsunā purā / kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ // 3.228.14 atha vā madvacaḥ śrutvā tatra yattā bhaviṣyatha / udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati // 3.228.15 atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire / tad abuddhikṛtaṃ karma doṣam utpādayec ca vaḥ // 3.228.16 tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ / na svayaṃ tatra gamanaṃ rocaye tava bhārata // 3.228.17 dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi / tena dvādaśa varṣāṇi vastavyānīti bhārata // 3.228.18 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ / yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati // 3.228.19 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam / smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam // 3.228.20 na cānāryasamācāraḥ kaś cit tatra bhaviṣyati / na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ // 3.228.21 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ / duryodhanaṃ sahāmātyam anujajñe na kāmataḥ // 3.228.22 anujñātas tu gāndhāriḥ karṇena sahitas tadā / niryayau bharataśreṣṭho balena mahatā vṛtaḥ // 3.228.23 duḥśāsanena ca tathā saubalena ca devinā / saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ // 3.228.24 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ / paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat // 3.228.25 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca / pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ // 3.228.26 śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā / narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ // 3.228.27 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ / prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate // 3.228.28 gavyūtimātre nyavasad rājā duryodhanas tadā / prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ // 3.228.29 atha duryodhano rājā tatra tatra vane vasan / jagāma ghoṣān abhitas tatra cakre niveśanam // 3.229.1 ramaṇīye samājñāte sodake samahīruhe / deśe sarvaguṇopete cakrur āvasathaṃ narāḥ // 3.229.2 tathaiva tatsamīpasthān pṛthagāvasathān bahūn / karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ // 3.229.3 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ / aṅkair lakṣaiś ca tāḥ sarvā lakṣayām āsa pārthivaḥ // 3.229.4 aṅkayām āsa vatsāṃś ca jajñe copasṛtās tv api / bālavatsāś ca yā gāvaḥ kālayām āsa tā api // 3.229.5 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān / vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ // 3.229.6 sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ / yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ // 3.229.7 tato gopāḥ pragātāraḥ kuśalā nṛttavādite / dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ // 3.229.8 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu / tebhyo yathārham annāni pānāni vividhāni ca // 3.229.9 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān / gavayarkṣavarāhāṃś ca samantāt paryakālayan // 3.229.10 sa tāñ śarair vinirbhindan gajān badhnan mahāvane / ramaṇīyeṣu deśeṣu grāhayām āsa vai mṛgān // 3.229.11 gorasān upayuñjāna upabhogāṃś ca bhārata / paśyan suramaṇīyāni puṣpitāni vanāni ca // 3.229.12 mattabhramarajuṣṭāni barhiṇābhirutāni ca / agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ // 3.229.13 ṛddhyā paramayā yukto mahendra iva vajrabhṛt // 3.229.13.2 yadṛcchayā ca tadaho dharmaputro yudhiṣṭhiraḥ / īje rājarṣiyajñena sadyaskena viśāṃ pate // 3.229.14 divyena vidhinā rājā vanyena kurusattamaḥ // 3.229.14.2 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ / draupadyā sahito dhīmān dharmapatnyā narādhipaḥ // 3.229.15 tato duryodhanaḥ preṣyān ādideśa sahānujaḥ / ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata // 3.229.16 te tathety eva kauravyam uktvā vacanakāriṇaḥ / cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ // 3.229.17 senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ / praviśantaṃ vanadvāri gandharvāḥ samavārayan // 3.229.18 tatra gandharvarājo vai pūrvam eva viśāṃ pate / kuberabhavanād rājann ājagāma gaṇāvṛtaḥ // 3.229.19 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ / vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ // 3.229.20 tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ / pratijagmus tato rājan yatra duryodhano nṛpaḥ // 3.229.21 sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān / preṣayām āsa kauravya utsārayata tān iti // 3.229.22 tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ / saro dvaitavanaṃ gatvā gandharvān idam abruvan // 3.229.23 rājā duryodhano nāma dhṛtarāṣṭrasuto balī / vijihīrṣur ihāyāti tadartham apasarpata // 3.229.24 evam uktās tu gandharvāḥ prahasanto viśāṃ pate / pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ // 3.229.25 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ / yo 'smān ājñāpayaty evaṃ vaśyān iva divaukasaḥ // 3.229.26 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ / ye tasya vacanād evam asmān brūta vicetasaḥ // 3.229.27 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ / dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam // 3.229.28 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ / saṃprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat // 3.229.29 tatas te sahitāḥ sarve duryodhanam upāgaman / abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati // 3.230.1 gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān / amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata // 3.230.2 śāsatainān adharmajñān mama vipriyakāriṇaḥ / yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ // 3.230.3 duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ / sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ // 3.230.4 tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt / siṃhanādena mahatā pūrayanto diśo daśa // 3.230.5 tato 'parair avāryanta gandharvaiḥ kurusainikāḥ / te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa // 3.230.6 tān anādṛtya gandharvāṃs tad vanaṃ viviśur mahat // 3.230.6.2 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ / tatas te khecarāḥ sarve citrasene nyavedayan // 3.230.7 gandharvarājas tān sarvān abravīt kauravān prati / anāryāñ śāsatety evaṃ citraseno 'tyamarṣaṇaḥ // 3.230.8 anujñātās tu gandharvāś citrasenena bhārata / pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan // 3.230.9 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān / sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ // 3.230.10 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān / vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ // 3.230.11 āpatantīṃ tu saṃprekṣya gandharvāṇāṃ mahācamūm / mahatā śaravarṣeṇa rādheyaḥ pratyavārayat // 3.230.12 kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ / gandharvāñ śataśo 'bhyaghnaṃl laghutvāt sūtanandanaḥ // 3.230.13 pātayann uttamāṅgāni gandharvāṇāṃ mahārathaḥ / kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm // 3.230.14 te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā / bhūya evābhyavartanta śataśo 'tha sahasraśaḥ // 3.230.15 gandharvabhūtā pṛthivī kṣaṇena samapadyata / āpatadbhir mahāvegaiś citrasenasya sainikaiḥ // 3.230.16 atha duryodhano rājā śakuniś cāpi saubalaḥ / duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ // 3.230.17 nyahanaṃs tat tadā sainyaṃ rathair garuḍanisvanaiḥ // 3.230.17.2 bhūyaś ca yodhayām āsuḥ kṛtvā karṇam athāgrataḥ / mahatā rathaghoṣeṇa hayacāreṇa cāpy uta // 3.230.18 vaikartanaṃ parīpsanto gandharvān samavārayan // 3.230.18.2 tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha / tadā sutumulaṃ yuddham abhaval lomaharṣaṇam // 3.230.19 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ / uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān // 3.230.20 gandharvāṃs trāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ / utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ // 3.230.21 tato māyāstram āsthāya yuyudhe citramārgavit / tayāmuhyanta kauravyāś citrasenasya māyayā // 3.230.22 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata / paryavartata gandharvair daśabhir daśabhiḥ saha // 3.230.23 tataḥ saṃpīḍyamānās te balena mahatā tadā / prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ // 3.230.24 bhajyamāneṣv anīkeṣu dhārtarāṣṭreṣu sarvaśaḥ / karṇo vaikartano rājaṃs tasthau girir ivācalaḥ // 3.230.25 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ / gandharvān yodhayāṃ cakruḥ samare bhṛśavikṣatāḥ // 3.230.26 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ / jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe // 3.230.27 asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ / sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan // 3.230.28 anye 'sya yugam acchindan dhvajam anye nyapātayan / īṣām anye hayān anye sūtam anye nyapātayan // 3.230.29 anye chatraṃ varūthaṃ ca bandhuraṃ ca tathāpare / gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham // 3.230.30 tato rathād avaplutya sūtaputro 'sicarmabhṛt / vikarṇaratham āsthāya mokṣāyāśvān acodayat // 3.230.31 gandharvais tu mahārāja bhagne karṇe mahārathe / saṃprādravac camūḥ sarvā dhārtarāṣṭrasya paśyataḥ // 3.231.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān / duryodhano mahārāja nāsīt tatra parāṅmukhaḥ // 3.231.2 tām āpatantīṃ saṃprekṣya gandharvāṇāṃ mahācamūm / mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ // 3.231.3 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham / duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan // 3.231.4 yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī / aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham // 3.231.5 duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi / abhidrutya mahābāhur jīvagrāham athāgrahīt // 3.231.6 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe / paryagṛhṇanta gandharvāḥ parivārya samantataḥ // 3.231.7 viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ / vindānuvindāv apare rājadārāṃś ca sarvaśaḥ // 3.231.8 sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ / pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā // 3.231.9 śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ / śaraṇaṃ pāṇḍavāñ jagmur hriyamāṇe mahīpatau // 3.231.10 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ / gandharvair hriyate rājā pārthās tam anudhāvata // 3.231.11 duḥśāsano durviṣaho durmukho durjayas tathā / baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ // 3.231.12 iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ / ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman // 3.231.13 tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram / vṛddhān duryodhanāmātyān bhīmaseno 'bhyabhāṣata // 3.231.14 anyathā vartamānānām artho jāto 'yam anyathā / asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam // 3.231.15 durmantritam idaṃ tāta rājño durdyūtadevinaḥ / dveṣṭāram anye klībasya pātayantīti naḥ śrutam // 3.231.16 tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam / diṣṭyā loke pumān asti kaś cid asmatpriye sthitaḥ // 3.231.17 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ // 3.231.17.2 śītavātātapasahāṃs tapasā caiva karśitān / samastho viṣamasthān hi draṣṭum icchati durmatiḥ // 3.231.18 adharmacāriṇas tasya kauravyasya durātmanaḥ / ye śīlam anuvartante te paśyanti parābhavam // 3.231.19 adharmo hi kṛtas tena yenaitad upaśikṣitam / anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ // 3.231.20 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam / na kālaḥ paruṣasyāyam iti rājābhyabhāṣata // 3.231.21 asmān abhigatāṃs tāta bhayārtāñ śaraṇaiṣiṇaḥ / kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam // 3.232.1 bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara / prasaktāni ca vairāṇi jñātidharmo na naśyati // 3.232.2 yadā tu kaś cij jñātīnāṃ bāhyaḥ prārthayate kulam / na marṣayanti tat santo bāhyenābhipramarṣaṇam // 3.232.3 jānāti hy eṣa durbuddhir asmān iha ciroṣitān / sa eṣa paribhūyāsmān akārṣīd idam apriyam // 3.232.4 duryodhanasya grahaṇād gandharveṇa balād raṇe / strīṇāṃ bāhyābhimarśāc ca hataṃ bhavati naḥ kulam // 3.232.5 śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ / uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram // 3.232.6 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ / mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam // 3.232.7 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ / indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ // 3.232.8 etān āsthāya vai tāta gandharvān yoddhum āhave / suyodhanasya mokṣāya prayatadhvam atandritāḥ // 3.232.9 ya eva kaś cid rājanyaḥ śaraṇārtham ihāgatam / paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara // 3.232.10 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ / prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam // 3.232.11 varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava / śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam // 3.232.12 kiṃ hy abhyadhikam etasmād yad āpannaḥ suyodhanaḥ / tvadbāhubalam āśritya jīvitaṃ parimārgati // 3.232.13 svayam eva pradhāveyaṃ yadi na syād vṛkodara / vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā // 3.232.14 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam / tathā sarvair upāyais tvaṃ yatethāḥ kurunandana // 3.232.15 na sāmnā pratipadyeta yadi gandharvarāḍ asau / parākrameṇa mṛdunā mokṣayethāḥ suyodhanam // 3.232.16 athāsau mṛduyuddhena na muñced bhīma kauravān / sarvopāyair vimocyās te nigṛhya paripanthinaḥ // 3.232.17 etāvad dhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara / vaitāne karmaṇi tate vartamāne ca bhārata // 3.232.18 ajātaśatror vacanaṃ tac chrutvā tu dhanaṃjayaḥ / pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam // 3.232.19 yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān / adya gandharvarājasya bhūmiḥ pāsyati śoṇitam // 3.232.20 arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ / kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ // 3.232.21 yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ / prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ // 3.233.1 abhedyāni tataḥ sarve samanahyanta bhārata / jāmbūnadavicitrāṇi kavacāni mahārathāḥ // 3.233.2 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ / pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ // 3.233.3 tān rathān sādhu saṃpannān saṃyuktāñ javanair hayaiḥ / āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ // 3.233.4 tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ / prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān // 3.233.5 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ / kṣaṇenaiva vane tasmin samājagmur abhītavat // 3.233.6 nyavartanta tataḥ sarve gandharvā jitakāśinaḥ / dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe // 3.233.7 tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān / vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ // 3.233.8 rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ / krameṇa mṛdunā yuddham upakrāmanta bhārata // 3.233.9 na tu gandharvarājasya sainikā mandacetasaḥ / śakyante mṛdunā śreyaḥ pratipādayituṃ tadā // 3.233.10 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ / sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe // 3.233.11 naitad gandharvarājasya yuktaṃ karma jugupsitam / paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ // 3.233.12 utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān / dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt // 3.233.13 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā / utsmayantas tadā pārtham idaṃ vacanam abruvan // 3.233.14 ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi / yasya śāsanam ājñāya carāma vigatajvarāḥ // 3.233.15 tenaikena yathādiṣṭaṃ tathā vartāma bhārata / na śāstā vidyate 'smākam anyas tasmāt sureśvarāt // 3.233.16 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ / gandharvān punar evedaṃ vacanaṃ pratyabhāṣata // 3.233.17 yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam / mokṣayiṣyāmi vikramya svayam eva suyodhanam // 3.233.18 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ / sasarja niśitān bāṇān khacarān khacarān prati // 3.233.19 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ / pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ // 3.233.20 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām / babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata // 3.233.21 tato divyāstrasaṃpannā gandharvā hemamālinaḥ / visṛjantaḥ śarān dīptān samantāt paryavārayan // 3.234.1 catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ / raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat // 3.234.2 yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ / gandharvaiḥ śataśaś chinnau tathā teṣāṃ pracakrire // 3.234.3 tān samāpatato rājan gandharvāñ śataśo raṇe / pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ // 3.234.4 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ / na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum // 3.234.5 abhikruddhān abhiprekṣya gandharvān arjunas tadā / lakṣayitvātha divyāni mahāstrāṇy upacakrame // 3.234.6 sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam / āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ // 3.234.7 tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ / gandharvāñ śataśo rājañ jaghāna niśitaiḥ śaraiḥ // 3.234.8 mādrīputrāv api tathā yudhyamānau balotkaṭau / parigṛhyāgrato rājañ jaghnatuḥ śataśaḥ parān // 3.234.9 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ / utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ // 3.234.10 tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ / mahatā śarajālena samantāt paryavārayat // 3.234.11 te baddhāḥ śarajālena śakuntā iva pañjare / vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ // 3.234.12 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit / gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ // 3.234.13 śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā / aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam // 3.234.14 te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā / bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran // 3.234.15 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ / astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata // 3.234.16 sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ / āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ // 3.234.17 te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ / daiteyā iva śakreṇa viṣādam agaman param // 3.234.18 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ / visarpamāṇā bhallaiś ca vāryante savyasācinā // 3.234.19 gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā / citraseno gadāṃ gṛhya savyasācinam ādravat // 3.234.20 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge / gadāṃ sarvāyasīṃ pārthaḥ śaraiś ciccheda saptadhā // 3.234.21 sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā / saṃvṛtya vidyayātmānaṃ yodhayām āsa pāṇḍavam // 3.234.22 astrāṇi tasya divyāni yodhayām āsa khe sthitaḥ // 3.234.22.2 gandharvarājo balavān māyayāntarhitas tadā / antarhitaṃ samālakṣya praharantam athārjunaḥ // 3.234.23 tāḍayām āsa khacarair divyāstrapratimantritaiḥ // 3.234.23.2 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā / śabdavedhyam upāśritya bahurūpo dhanaṃjayaḥ // 3.234.24 sa vadhyamānas tair astrair arjunena mahātmanā / athāsya darśayām āsa tadātmānaṃ priyaḥ sakhā // 3.234.25 citrasenam athālakṣya sakhāyaṃ yudhi durbalam / saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ // 3.234.26 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam / saṃjahruḥ pradrutān aśvāñ śaravegān dhanūṃṣi ca // 3.234.27 citrasenaś ca bhīmaś ca savyasācī yamāv api / pṛṣṭvā kauśalam anyonyaṃ ratheṣv evāvatasthire // 3.234.28 tato 'rjunaś citrasenaṃ prahasann idam abravīt / madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ // 3.235.1 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe / kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ // 3.235.2 vidito 'yam abhiprāyas tatrasthena mahātmanā / duryodhanasya pāpasya karṇasya ca dhanaṃjaya // 3.235.3 vanasthān bhavato jñātvā kliśyamānān anarhavat / ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm // 3.235.4 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ / gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya // 3.235.5 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave / sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ // 3.235.6 vacanād devarājasya tato 'smīhāgato drutam / ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam // 3.235.7 utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ / dharmarājasya saṃdeśān mama ced icchasi priyam // 3.235.8 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati / pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya // 3.235.9 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ / jānāti dharmarājo hi śrutvā kuru yathecchasi // 3.235.10 te sarva eva rājānam abhijagmur yudhiṣṭhiram / abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam // 3.235.11 ajātaśatrus tac chrutvā gandharvasya vacas tadā / mokṣayām āsa tān sarvān gandharvān praśaśaṃsa ca // 3.235.12 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ / durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ // 3.235.13 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ / kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ // 3.235.14 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ / prāpya sarvān abhiprāyāṃs tato vrajata māciram // 3.235.15 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā / sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ // 3.235.16 devarāḍ api gandharvān mṛtāṃs tān samajīvayat / divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi // 3.235.17 jñātīṃs tān avamucyātha rājadārāṃś ca sarvaśaḥ / kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ // 3.235.18 sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ / babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ // 3.235.19 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā / yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt // 3.235.20 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kva cit / na hi sāhasakartāraḥ sukham edhanti bhārata // 3.235.21 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana / gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ // 3.235.22 pāṇḍavenābhyanujñāto rājā duryodhanas tadā / vidīryamāṇo vrīḍena jagāma nagaraṃ prati // 3.235.23 tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ / bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ // 3.235.24 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ / vane dvaitavane tasmin vijahāra mudā yutaḥ // 3.235.25 śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ / mokṣitasya yudhā paścān mānasthasya durātmanaḥ // 3.236.1 katthanasyāvaliptasya garvitasya ca nityaśaḥ / sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ // 3.236.2 duryodhanasya pāpasya nityāhaṃkāravādinaḥ / praveśo hāstinapure duṣkaraḥ pratibhāti me // 3.236.3 tasya lajjānvitasyaiva śokavyākulacetasaḥ / praveśaṃ vistareṇa tvaṃ vaiśaṃpāyana kīrtaya // 3.236.4 dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ / lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ // 3.236.5 svapuraṃ prayayau rājā caturaṅgabalānugaḥ / śokopahatayā buddhyā cintayānaḥ parābhavam // 3.236.6 vimucya pathi yānāni deśe suyavasodake / saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam // 3.236.7 hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat // 3.236.7.2 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe / upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye // 3.236.8 upagamyābravīt karṇo duryodhanam idaṃ tadā // 3.236.8.2 diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ / diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ // 3.236.9 diṣṭyā samagrān paśyāmi bhrātṝṃs te kurunandana / vijigīṣūn raṇān muktān nirjitārīn mahārathān // 3.236.10 ahaṃ tv abhidrutaḥ sarvair gandharvaiḥ paśyatas tava / nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm // 3.236.11 śarakṣatāṅgaś ca bhṛśaṃ vyapayāto 'bhipīḍitaḥ / idaṃ tv atyadbhutaṃ manye yad yuṣmān iha bhārata // 3.236.12 ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān / vimuktān saṃprapaśyāmi tasmād yuddhād amānuṣāt // 3.236.13 naitasya kartā loke 'smin pumān vidyeta bhārata / yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave // 3.236.14 evam uktas tu karṇena rājā duryodhanas tadā / uvācāvākśirā rājan bāṣpagadgadayā girā // 3.236.15 ajānatas te rādheya nābhyasūyāmy ahaṃ vacaḥ / jānāsi tvaṃ jitāñ śatrūn gandharvāṃs tejasā mayā // 3.237.1 āyodhitās tu gandharvāḥ suciraṃ sodarair mama / mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ // 3.237.2 māyādhikās tv ayudhyanta yadā śūrā viyadgatāḥ / tadā no nasamaṃ yuddham abhavat saha khecaraiḥ // 3.237.3 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca / sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ // 3.237.4 uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ // 3.237.4.2 atha naḥ sainikāḥ ke cid amātyāś ca mahārathān / upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān // 3.237.5 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ / sāmātyadāro hriyate gandharvair divam āsthitaiḥ // 3.237.6 taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam / parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ // 3.237.7 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā / prasādya sodarān sarvān ājñāpayata mokṣaṇe // 3.237.8 athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ / sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ // 3.237.9 yadā cāsmān na mumucur gandharvāḥ sāntvitā api / tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau // 3.237.10 mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ // 3.237.10.2 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam / asmān evābhikarṣanto dīnān muditamānasāḥ // 3.237.11 tataḥ samantāt paśyāmi śarajālena veṣṭitam / amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam // 3.237.12 samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ / dhanaṃjayasakhātmānaṃ darśayām āsa vai tadā // 3.237.13 citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ / kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpy anāmayam // 3.237.14 te sametya tathānyonyaṃ saṃnāhān vipramucya ca / ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ // 3.237.15 apūjayetām anyonyaṃ citrasenadhanaṃjayau // 3.237.15.2 citrasenaṃ samāgamya prahasann arjunas tadā / idaṃ vacanam aklībam abravīt paravīrahā // 3.238.1 bhrātṝn arhasi no vīra moktuṃ gandharvasattama / anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu // 3.238.2 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā / uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ // 3.238.3 draṣṭāraḥ sma sukhād dhīnān sadārān pāṇḍavān iti // 3.238.3.2 tasminn uccāryamāṇe tu gandharveṇa vacasy atha / bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ // 3.238.4 yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ / asmaddurmantritaṃ tasmai baddhāṃś cāsmān nyavedayan // 3.238.5 strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ / yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param // 3.238.6 ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā / tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me // 3.238.7 prāptaḥ syāṃ yady ahaṃ vīra vadhaṃ tasmin mahāraṇe / śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam // 3.238.8 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt / prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ // 3.238.9 yat tv adya me vyavasitaṃ tac chṛṇudhvaṃ nararṣabhāḥ / iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān // 3.238.10 bhrātaraś caiva me sarve prayāntv adya puraṃ prati // 3.238.10.2 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye / duḥśāsanaṃ puraskṛtya prayāntv adya puraṃ prati // 3.238.11 na hy ahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ / śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā // 3.238.12 sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ / vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam // 3.238.13 bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā / bāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ // 3.238.14 brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ / kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham // 3.238.15 ripūṇāṃ śirasi sthitvā tathā vikramya corasi / ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham // 3.238.16 durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca / tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ // 3.238.17 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam / svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam // 3.238.18 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum / cetayāno hi ko jīvet kṛcchrāc chatrubhir uddhṛtaḥ // 3.238.19 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ / pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ // 3.238.20 evaṃ cintāparigato duḥśāsanam athābravīt / duḥśāsana nibodhedaṃ vacanaṃ mama bhārata // 3.238.21 pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava / praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām // 3.238.22 bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā / bāndhavās tvopajīvantu devā iva śatakratum // 3.238.23 brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ / bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā // 3.238.24 jñātīṃś cāpy anupaśyethā viṣṇur devagaṇān iva / guravaḥ pālanīyās te gaccha pālaya medinīm // 3.238.25 nandayan suhṛdaḥ sarvāñ śātravāṃś cāvabhartsayan / kaṇṭhe cainaṃ pariṣvajya gamyatām ity uvāca ha // 3.238.26 tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt / aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca // 3.238.27 sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ // 3.238.27.2 prasīdety apatad bhūmau dūyamānena cetasā / duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan // 3.238.28 uktavāṃś ca naravyāghro naitad evaṃ bhaviṣyati / vidīryet sanagā bhūmir dyauś cāpi śakalībhavet // 3.238.29 ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet // 3.238.29.2 vāyuḥ śaighryam atho jahyād dhimavāṃś ca parivrajet / śuṣyet toyaṃ samudreṣu vahnir apy uṣṇatāṃ tyajet // 3.238.30 na cāhaṃ tvad ṛte rājan praśāseyaṃ vasuṃdharām / punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha // 3.238.31 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ // 3.238.31.2 evam uktvā sa rājendra sasvanaṃ praruroda ha / pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata // 3.238.32 tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau / abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata // 3.238.33 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāv iva / na śokaḥ śocamānasya vinivarteta kasya cit // 3.238.34 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati / sāmarthyaṃ kiṃ tv ataḥ śoke śocamānau prapaśyathaḥ // 3.238.35 dhṛtiṃ gṛhṇīta mā śatrūñ śocantau nandayiṣyathaḥ // 3.238.35.2 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam / nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ // 3.238.36 pālyamānās tvayā te hi nivasanti gatajvarāḥ // 3.238.36.2 nārhasy evaṃgate manyuṃ kartuṃ prākṛtavad yathā / viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite // 3.238.37 uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān // 3.238.37.2 rājann adyāvagacchāmi taveha laghusattvatām / kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi // 3.238.38 sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana // 3.238.38.2 senājīvaiś ca kauravya tathā viṣayavāsibhiḥ / ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam // 3.238.39 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayanty arivāhinīm / nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ // 3.238.40 senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ / taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham // 3.238.41 yady evaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ / yadṛcchayā mokṣito 'dya tatra kā paridevanā // 3.238.42 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama / svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ // 3.238.43 śūrāś ca balavantaś ca saṃyugeṣv apalāyinaḥ / bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ // 3.238.44 pāṇḍaveyāni ratnāni tvam adyāpy upabhuñjase / sattvasthān pāṇḍavān paśya na te prāyam upāviśan // 3.238.45 uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi // 3.238.45.2 avaśyam eva nṛpate rājño viṣayavāsibhiḥ / priyāṇy ācaritavyāni tatra kā paridevanā // 3.238.46 madvākyam etad rājendra yady evaṃ na kariṣyasi / sthāsyāmīha bhavatpādau śuśrūṣann arimardana // 3.238.47 notsahe jīvitum ahaṃ tvadvihīno nararṣabha / prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi // 3.238.48 evam uktas tu karṇena rājā duryodhanas tadā / naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ // 3.238.49 prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam / uvāca sāntvayan rājañ śakuniḥ saubalas tadā // 3.239.1 samyag uktaṃ hi karṇena tac chrutaṃ kaurava tvayā / mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim // 3.239.2 tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi // 3.239.2.2 adya cāpy avagacchāmi na vṛddhāḥ sevitās tvayā / yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati // 3.239.3 sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi // 3.239.3.2 atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam / vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ // 3.239.4 satkṛtasya hi te śoko viparīte kathaṃ bhavet / mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya // 3.239.5 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ / tatra śocasi rājendra viparītam idaṃ tava // 3.239.6 prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara / prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi // 3.239.7 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi / saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān // 3.239.8 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi // 3.239.8.2 śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca / pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt // 3.239.9 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam / utthāpya saṃpariṣvajya prītyājighrata mūrdhani // 3.239.10 karṇasaubalayoś cāpi saṃsmṛtya vacanāny asau / nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā // 3.239.11 vrīḍayābhiparītātmā nairāśyam agamat param // 3.239.11.2 suhṛdāṃ caiva tac chrutvā samanyur idam abravīt / na dharmadhanasaukhyena naiśvaryeṇa na cājñayā // 3.239.12 naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata // 3.239.12.2 niściteyaṃ mama matiḥ sthitā prāyopaveśane / gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama // 3.239.13 ta evam uktāḥ pratyūcū rājānam arimardanam / yā gatis tava rājendra sāsmākam api bhārata // 3.239.14 kathaṃ vā saṃpravekṣyāmas tvadvihīnāḥ puraṃ vayam // 3.239.14.2 sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca / bahuprakāram apy ukto niścayān na vyacālyata // 3.239.15 darbhaprastaram āstīrya niścayād dhṛtarāṣṭrajaḥ / saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ // 3.239.16 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ / vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā // 3.239.17 manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ // 3.239.17.2 atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ / pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ // 3.239.18 te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai / āhvānāya tadā cakruḥ karma vaitānasaṃbhavam // 3.239.19 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ / atharvavedaproktaiś ca yāś copaniṣadi kriyāḥ // 3.239.20 mantrajapyasamāyuktās tās tadā samavartayan // 3.239.20.2 juhvaty agnau haviḥ kṣīraṃ mantravat susamāhitāḥ / brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ // 3.239.21 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā / kṛtyā samutthitā rājan kiṃ karomīti cābravīt // 3.239.22 āhur daityāś ca tāṃ tatra suprītenāntarātmanā / prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya // 3.239.23 tatheti ca pratiśrutya sā kṛtyā prayayau tadā / nimeṣād agamac cāpi yatra rājā suyodhanaḥ // 3.239.24 samādāya ca rājānaṃ praviveśa rasātalam / dānavānāṃ muhūrtāc ca tam ānītaṃ nyavedayat // 3.239.25 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ / prahṛṣṭamanasaḥ sarve kiṃ cid utphullalocanāḥ // 3.239.26 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan // 3.239.26.2 bhoḥ suyodhana rājendra bharatānāṃ kulodvaha / śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ // 3.240.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam / ātmatyāgī hy avāg yāti vācyatāṃ cāyaśaskarīm // 3.240.2 na hi kāryaviruddheṣu bahv apāyeṣu karmasu / mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ // 3.240.3 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm / yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm // 3.240.4 śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa / nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi // 3.240.5 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt / pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ // 3.240.6 astrair abhedyaḥ śastraiś cāpy adhaḥkāyaś ca te 'nagha / kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ // 3.240.7 evam īśvarasaṃyuktas tava deho nṛpottama / devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ // 3.240.8 kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ / divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn // 3.240.9 tad alaṃ te viṣādena bhayaṃ tava na vidyate / sāhyārthaṃ ca hi te vīrāḥ saṃbhūtā bhuvi dānavāḥ // 3.240.10 bhīṣmadroṇakṛpādīṃś ca pravekṣyanty apare 'surāḥ / yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ // 3.240.11 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān / naiva śiṣyān na ca jñātīn na bālān sthavirān na ca // 3.240.12 yudhi saṃprahariṣyanto mokṣyanti kurusattama / niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani // 3.240.13 prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ / hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ // 3.240.14 avijñānavimūḍhāś ca daivāc ca vidhinirmitāt // 3.240.14.2 vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase / sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ // 3.240.15 ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam // 3.240.15.2 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ / vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ // 3.240.16 daityarakṣogaṇāś cāpi saṃbhūtāḥ kṣatrayoniṣu / yotsyanti yudhi vikramya śatrubhis tava pārthiva // 3.240.17 gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā // 3.240.17.2 yac ca te 'ntargataṃ vīra bhayam arjunasaṃbhavam / tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai // 3.240.18 hatasya narakasyātmā karṇamūrtim upāśritaḥ / tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau // 3.240.19 sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati / karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃś cārīn mahārathaḥ // 3.240.20 jñātvaitac chadmanā vajrī rakṣārthaṃ savyasācinaḥ / kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati // 3.240.21 tasmād asmābhir apy atra daityāḥ śatasahasraśaḥ / niyuktā rākṣasāś caiva ye te saṃśaptakā iti // 3.240.22 prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ // 3.240.22.2 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa / mā viṣādaṃ nayasvāsmān naitat tvayy upapadyate // 3.240.23 vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava // 3.240.23.2 gaccha vīra na te buddhir anyā kāryā kathaṃ cana / tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ // 3.240.24 evam uktvā pariṣvajya daityās taṃ rājakuñjaram / samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ // 3.240.25 sthirāṃ kṛtvā buddhim asya priyāṇy uktvā ca bhārata / gamyatām ity anujñāya jayam āpnuhi cety atha // 3.240.26 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ / tam eva deśaṃ yatrāsau tadā prāyam upāviśat // 3.240.27 pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca / anujñātā ca rājñā sā tatraivāntaradhīyata // 3.240.28 gatāyām atha tasyāṃ tu rājā duryodhanas tadā / svapnabhūtam idaṃ sarvam acintayata bhārata // 3.240.29 vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ // 3.240.29.2 karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ / amanyata vadhe yuktān samarthāṃś ca suyodhanaḥ // 3.240.30 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ / vinirjaye pāṇḍavānām abhavad bharatarṣabha // 3.240.31 karṇo 'py āviṣṭacittātmā narakasyāntarātmanā / arjunasya vadhe krūrām akarot sa matiṃ tadā // 3.240.32 saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ / rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ // 3.240.33 bhīṣmadroṇakṛpādyāś ca dānavākrāntacetasaḥ / na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate // 3.240.34 na cācacakṣe kasmai cid etad rājā suyodhanaḥ // 3.240.34.2 duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt / smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ // 3.240.35 na mṛto jayate śatrūñ jīvan bhadrāṇi paśyati / mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ // 3.240.36 na kālo 'dya viṣādasya bhayasya maraṇasya vā // 3.240.36.2 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ / uttiṣṭha rājan kiṃ śeṣe kasmāc chocasi śatruhan // 3.240.37 śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi // 3.240.37.2 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam / satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam // 3.240.38 gate trayodaśe varṣe satyenāyudham ālabhe / ānayiṣyāmy ahaṃ pārthān vaśaṃ tava janādhipa // 3.240.39 evam uktas tu karṇena daityānāṃ vacanāt tathā / praṇipātena cānyeṣām udatiṣṭhat suyodhanaḥ // 3.240.40 daityānāṃ tad vacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim // 3.240.40.2 tato manujaśārdūlo yojayām āsa vāhinīm / rathanāgāśvakalilāṃ padātijanasaṃkulām // 3.240.41 gaṅgaughapratimā rājan prayātā sā mahācamūḥ / śvetacchatraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ // 3.240.42 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā / vyapetābhraghane kāle dyaur ivāvyaktaśāradī // 3.240.43 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat / gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ // 3.240.44 suyodhano yayāv agre śriyā paramayā jvalan / karṇena sārdhaṃ rājendra saubalena ca devinā // 3.240.45 duḥśāsanādayaś cāsya bhrātaraḥ sarva eva te / bhūriśravāḥ somadatto mahārājaś ca bāhlikaḥ // 3.240.46 rathair nānāvidhākārair hayair gajavarais tathā / prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ // 3.240.47 kālenālpena rājaṃs te viviśuḥ svapuraṃ tadā // 3.240.47.2 vasamāneṣu pārtheṣu vane tasmin mahātmasu / dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama // 3.241.1 karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ / bhīṣmadroṇakṛpāś caiva tan me śaṃsitum arhasi // 3.241.2 evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane / āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ // 3.241.3 bhīṣmo 'bravīn mahārāja dhārtarāṣṭram idaṃ vacaḥ // 3.241.3.2 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam / gamanaṃ me na rucitaṃ tava tan na kṛtaṃ ca te // 3.241.4 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt / mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase // 3.241.5 pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate / sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt // 3.241.6 krośatas tava rājendra sasainyasya nṛpātmaja // 3.241.6.2 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām / karṇasya ca mahābāho sūtaputrasya durmateḥ // 3.241.7 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama / dhanurvede ca śaurye ca dharme vā dharmavatsala // 3.241.8 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ / saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye // 3.241.9 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ / prahasya sahasā rājan vipratasthe sasaubalaḥ // 3.241.10 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ / anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam // 3.241.11 tāṃs tu saṃprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ / lajjayā vrīḍito rājañ jagāma svaṃ niveśanam // 3.241.12 gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ / punar āgamya taṃ deśam amantrayata mantribhiḥ // 3.241.13 kim asmākaṃ bhavec chreyaḥ kiṃ kāryam avaśiṣyate / kathaṃ nu sukṛtaṃ ca syān mantrayām āsa bhārata // 3.241.14 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava / śrutvā ca tat tathā sarvaṃ kartum arhasy ariṃdama // 3.241.15 tavādya pṛthivī vīra niḥsapatnā nṛpottama / tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ // 3.241.16 evam uktas tu karṇena karṇaṃ rājābravīt punaḥ / na kiṃ cid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha // 3.241.17 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ / abhiprāyas tu me kaś cit taṃ vai śṛṇu yathātatham // 3.241.18 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā / mama spṛhā samutpannā tāṃ saṃpādaya sūtaja // 3.241.19 evam uktas tataḥ karṇo rājānam idam abravīt / tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama // 3.241.20 āhūyantāṃ dvijavarāḥ saṃbhārāś ca yathāvidhi / saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca // 3.241.21 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ / kriyāṃ kurvantu te rājan yathāśāstram ariṃdama // 3.241.22 bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ / pravartatāṃ mahāyajñas tavāpi bharatarṣabha // 3.241.23 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate / purohitaṃ samānāyya idaṃ vacanam abravīt // 3.241.24 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam / āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam // 3.241.25 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ / na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire // 3.241.26 āhartuṃ kauravaśreṣṭha kule tava nṛpottama // 3.241.26.2 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava / ataś cāpi viruddhas te kratur eṣa nṛpottama // 3.241.27 asti tv anyan mahat satraṃ rājasūyasamaṃ prabho / tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama // 3.241.28 ya ime pṛthivīpālāḥ karadās tava pārthiva / te karān saṃprayacchantu suvarṇaṃ ca kṛtākṛtam // 3.241.29 tena te kriyatām adya lāṅgalaṃ nṛpasattama / yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata // 3.241.30 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ / pravartatāṃ yathānyāyaṃ sarvato hy anivāritaḥ // 3.241.31 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ / etena neṣṭavān kaś cid ṛte viṣṇuṃ purātanam // 3.241.32 rājasūyaṃ kratuśreṣṭhaṃ spardhaty eṣa mahākratuḥ / asmākaṃ rocate caiva śreyaś ca tava bhārata // 3.241.33 avighnaś ca bhaved eṣa saphalā syāt spṛhā tava // 3.241.33.2 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ / karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt // 3.241.34 rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ / rocate yadi yuṣmākaṃ tan mā prabrūta māciram // 3.241.35 evam uktās tu te sarve tathety ūcur narādhipam / saṃdideśa tato rājā vyāpārasthān yathākramam // 3.241.36 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ / yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam // 3.241.37 tatas tu śilpinaḥ sarve amātyapravarāś ca ha / viduraś ca mahāprājño dhārtarāṣṭre nyavedayat // 3.242.1 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata / sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam // 3.242.2 etac chrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate / ājñāpayām āsa nṛpaḥ kraturājapravartanam // 3.242.3 tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ / dīkṣitaś cāpi gāndhārir yathāśāstraṃ yathākramam // 3.242.4 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ / bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī // 3.242.5 nimantraṇārthaṃ dūtāṃś ca preṣayām āsa śīghragān / pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca // 3.242.6 te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ // 3.242.6.2 tatra kaṃ cit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt / gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān // 3.242.7 nimantraya yathānyāyaṃ viprāṃs tasmin mahāvane // 3.242.7.2 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān / duryodhano mahārāja yajate nṛpasattamaḥ // 3.242.8 svavīryārjitam arthaugham avāpya kurunandanaḥ / tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ // 3.242.9 ahaṃ tu preṣito rājan kauraveṇa mahātmanā / āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ // 3.242.10 mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha // 3.242.10.2 tato yudhiṣṭhiro rājā tac chrutvā dūtabhāṣitam / abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ // 3.242.11 yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ // 3.242.11.2 vayam apy upayāsyāmo na tv idānīṃ kathaṃ cana / samayaḥ paripālyo no yāvad varṣaṃ trayodaśam // 3.242.12 śrutvaitad dharmarājasya bhīmo vacanam abravīt / tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ // 3.242.13 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati / varṣāt trayodaśād ūrdhvaṃ raṇasatre narādhipaḥ // 3.242.14 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ / āgantāras tadā smeti vācyas te sa suyodhanaḥ // 3.242.15 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃ cid apriyam / dūtaś cāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat // 3.242.16 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ / brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati // 3.242.17 te tv arcitā yathāśāstraṃ yathāvarṇaṃ yathākramam / mudā paramayā yuktāḥ prītyā cāpi nareśvara // 3.242.18 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ / harṣeṇa mahatā yukto viduraṃ pratyabhāṣata // 3.242.19 yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ / tuṣyec ca yajñasadane tathā kṣipraṃ vidhīyatām // 3.242.20 viduras tv evam ājñaptaḥ sarvavarṇān ariṃdama / yathāpramāṇato vidvān pūjayām āsa dharmavit // 3.242.21 bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ / vāsobhir vividhaiś caiva yojayām āsa hṛṣṭavat // 3.242.22 kṛtvā hy avabhṛthaṃ vīro yathāśāstraṃ yathākramam / sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu // 3.242.23 visarjayām āsa nṛpān brāhmaṇāṃś ca sahasraśaḥ // 3.242.23.2 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ / viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ // 3.242.24 praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam / janāś cāpi maheṣvāsaṃ tuṣṭuvū rājasattamam // 3.243.1 lājaiś candanacūrṇaiś cāpy avakīrya janās tadā / ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava // 3.243.2 apare tv abruvaṃs tatra vātikās taṃ mahīpatim / yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ // 3.243.3 naiva tasya krator eṣa kalām arhati ṣoḍaśīm // 3.243.3.2 evaṃ tatrābruvan ke cid vātikās taṃ nareśvaram / suhṛdas tv abruvaṃs tatra ati sarvān ayaṃ kratuḥ // 3.243.4 yayātir nahuṣaś cāpi māndhātā bharatas tathā / kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ // 3.243.5 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha / praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ // 3.243.6 abhivādya tataḥ pādau mātāpitror viśāṃ pate / bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ // 3.243.7 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ / niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ // 3.243.8 tam utthāya mahārāja sūtaputro 'bravīd vacaḥ / diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ // 3.243.9 hateṣu yudhi pārtheṣu rājasūye tathā tvayā / āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ // 3.243.10 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ / satyam etat tvayā vīra pāṇḍaveṣu durātmasu // 3.243.11 nihateṣu naraśreṣṭha prāpte cāpi mahākratau / rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi // 3.243.12 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata / rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa kauravaḥ // 3.243.13 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ / kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam // 3.243.14 nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ // 3.243.14.2 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara / pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ // 3.243.15 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ / pratijñāte phalgunasya vadhe karṇena saṃyuge // 3.243.16 vijitāṃś cāpy amanyanta pāṇḍavān dhṛtarāṣṭrajāḥ // 3.243.16.2 duryodhano 'pi rājendra visṛjya narapuṃgavān / praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ // 3.243.17 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata // 3.243.17.2 pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ / cintayantas tam evārthaṃ nālabhanta sukhaṃ kva cit // 3.243.18 bhūyaś ca cārai rājendra pravṛttir upapāditā / pratijñā sūtaputrasya vijayasya vadhaṃ prati // 3.243.19 etac chrutvā dharmasutaḥ samudvigno narādhipa / abhedyakavacaṃ matvā karṇam adbhutavikramam // 3.243.20 anusmaraṃś ca saṃkleśān na śāntim upayāti saḥ // 3.243.20.2 tasya cintāparītasya buddhir jajñe mahātmanaḥ / bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam // 3.243.21 dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām / bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā // 3.243.22 saṃgamya sūtaputreṇa karṇenāhavaśobhinā / duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ // 3.243.23 pūjayām āsa viprendrān kratubhir bhūridakṣiṇaiḥ // 3.243.23.2 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ / niścitya manasā vīro dattabhuktaphalaṃ dhanam // 3.243.24 duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ / kim akārṣur vane tasmiṃs tan mamākhyātum arhasi // 3.244.1 tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ / svapnānte darśayām āsur bāṣpakaṇṭhā yudhiṣṭhiram // 3.244.2 tān abravīt sa rājendro vepamānān kṛtāñjalīn / brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate // 3.244.3 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā / pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram // 3.244.4 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata / notsīdema mahārāja kriyatāṃ vāsaparyayaḥ // 3.244.5 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ / kulāny alpāvaśiṣṭāni kṛtavanto vanaukasām // 3.244.6 bījabhūtā vayaṃ ke cid avaśiṣṭā mahāmate / vivardhemahi rājendra prasādāt te yudhiṣṭhira // 3.244.7 tān vepamānān vitrastān bījamātrāvaśeṣitān / mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ // 3.244.8 tāṃs tathety abravīd rājā sarvabhūtahite rataḥ / tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā // 3.244.9 ity evaṃ pratibuddhaḥ sa rātryante rājasattamaḥ / abravīt sahitān bhrātṝn dayāpanno mṛgān prati // 3.244.10 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ / tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti // 3.244.11 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām / sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe // 3.244.12 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam / marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati // 3.244.13 tatremā vasatīḥ śiṣṭā viharanto ramemahi // 3.244.13.2 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ / brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ // 3.244.14 indrasenādibhiś caiva preṣyair anugatās tadā // 3.244.14.2 te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ / dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam // 3.244.15 viviśus te sma kauravyā vṛtā viprarṣabhais tadā / tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā // 3.244.16 vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām / varṣāṇy ekādaśātīyuḥ kṛcchreṇa bharatarṣabha // 3.245.1 phalamūlāśanās te hi sukhārhā duḥkham uttamam / prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ // 3.245.2 yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam / cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam // 3.245.3 na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ / daurātmyam anupaśyaṃs tat kāle dyūtodbhavasya hi // 3.245.4 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ / niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat // 3.245.5 arjuno yamajau cobhau draupadī ca yaśasvinī / sa ca bhīmo mahātejāḥ sarveṣām uttamo balī // 3.245.6 yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam // 3.245.6.2 avaśiṣṭam alpakālaṃ manvānāḥ puruṣarṣabhāḥ / vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ // 3.245.7 kasya cit tv atha kālasya vyāsaḥ satyavatīsutaḥ / ājagāma mahāyogī pāṇḍavān avalokakaḥ // 3.245.8 tam āgatam abhiprekṣya kuntīputro yudhiṣṭhiraḥ / pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi // 3.245.9 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ / toṣayan praṇipātena vyāsaṃ pāṇḍavanandanaḥ // 3.245.10 tān avekṣya kṛśān pautrān vane vanyena jīvataḥ / maharṣir anukampārtham abravīd bāṣpagadgadam // 3.245.11 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara / nātaptatapasaḥ putra prāpnuvanti mahat sukham // 3.245.12 sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate / nātyantam asukhaṃ kaś cit prāpnoti puruṣarṣabha // 3.245.13 prajñāvāṃs tv eva puruṣaḥ saṃyuktaḥ parayā dhiyā / udayāstamayajño hi na śocati na hṛṣyati // 3.245.14 sukham āpatitaṃ seved duḥkham āpatitaṃ sahet / kālaprāptam upāsīta sasyānām iva karṣakaḥ // 3.245.15 tapaso hi paraṃ nāsti tapasā vindate mahat / nāsādhyaṃ tapasaḥ kiṃ cid iti budhyasva bhārata // 3.245.16 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ / anasūyāvihiṃsā ca śaucam indriyasaṃyamaḥ // 3.245.17 sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām // 3.245.17.2 adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ / kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ // 3.245.18 iha yat kriyate karma tat paratropabhujyate / tasmāc charīraṃ yuñjīta tapasā niyamena ca // 3.245.19 yathāśakti prayacchec ca saṃpūjyābhipraṇamya ca / kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ // 3.245.20 satyavādī labhetāyur anāyāsam athārjavī / akrodhano 'nasūyaś ca nirvṛtiṃ labhate parām // 3.245.21 dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati / na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam // 3.245.22 saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ / bhavaty ahiṃsakaś caiva paramārogyam aśnute // 3.245.23 mānyān mānayitā janma kule mahati vindati / vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ // 3.245.24 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā / prādurbhavati tadyogāt kalyāṇamatir eva saḥ // 3.245.25 bhagavan dānadharmāṇāṃ tapaso vā mahāmune / kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate // 3.245.26 dānān na duṣkarataraṃ pṛthivyām asti kiṃ cana / arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate // 3.245.27 parityajya priyān prāṇān dhanārthaṃ hi mahāhavam / praviśanti narā vīrāḥ samudram aṭavīṃ tathā // 3.245.28 kṛṣigorakṣyam ity eke pratipadyanti mānavāḥ / puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ // 3.245.29 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ / na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama // 3.245.30 viśeṣas tv atra vijñeyo nyāyenopārjitaṃ dhanam / pātre deśe ca kāle ca sādhubhyaḥ pratipādayet // 3.245.31 anyāyasamupāttena dānadharmo dhanena yaḥ / kriyate na sa kartāraṃ trāyate mahato bhayāt // 3.245.32 pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira / manasā suviśuddhena pretyānantaphalaṃ smṛtam // 3.245.33 atrāpy udāharantīmam itihāsaṃ purātanam / vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ // 3.245.34 vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā / kasmai dattaś ca bhagavan vidhinā kena cāttha me // 3.246.1 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ / saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ // 3.246.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ / āsīd rājan kurukṣetre satyavāg anasūyakaḥ // 3.246.3 atithivratī kriyāvāṃś ca kāpotīṃ vṛttim āsthitaḥ / satram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ // 3.246.4 saputradāro hi muniḥ pakṣāhāro babhūva saḥ / kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat // 3.246.5 darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ / devatātithiśeṣeṇa kurute dehayāpanam // 3.246.6 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ / pratyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi // 3.246.7 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ / atithibhyo dadāv annaṃ prahṛṣṭenāntarātmanā // 3.246.8 vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ / śiṣṭaṃ mātsaryahīnasya vardhaty atithidarśanāt // 3.246.9 tac chatāny api bhuñjanti brāhmaṇānāṃ manīṣiṇām / munes tyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati // 3.246.10 taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam / durvāsā nṛpa digvāsās tam athābhyājagāma ha // 3.246.11 bibhrac cāniyataṃ veṣam unmatta iva pāṇḍava / vikacaḥ paruṣā vāco vyāharan vividhā muniḥ // 3.246.12 abhigamyātha taṃ vipram uvāca munisattamaḥ / annārthinam anuprāptaṃ viddhi māṃ munisattama // 3.246.13 svāgataṃ te 'stv iti muniṃ mudgalaḥ pratyabhāṣata / pādyam ācamanīyaṃ ca prativedyānnam uttamam // 3.246.14 prādāt sa tapasopāttaṃ kṣudhitāyātithivratī / unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ // 3.246.15 tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ / bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ // 3.246.16 bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ / athānulilipe 'ṅgāni jagāma ca yathāgatam // 3.246.17 evaṃ dvitīye saṃprāpte parvakāle manīṣiṇaḥ / āgamya bubhuje sarvam annam uñchopajīvinaḥ // 3.246.18 nirāhāras tu sa munir uñcham ārjayate punaḥ / na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā // 3.246.19 na krodho na ca mātsaryaṃ nāvamāno na saṃbhramaḥ / saputradāram uñchantam āviveśa dvijottamam // 3.246.20 tathā tam uñchadharmāṇaṃ durvāsā munisattamam / upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ // 3.246.21 na cāsya mānasaṃ kiṃ cid vikāraṃ dadṛśe muniḥ / śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ // 3.246.22 tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā / tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ // 3.246.23 kṣud dharmasaṃjñāṃ praṇudaty ādatte dhairyam eva ca / viṣayānusāriṇī jihvā karṣaty eva rasān prati // 3.246.24 āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam / manasaś cendriyāṇāṃ cāpy aikāgryaṃ niścitaṃ tapaḥ // 3.246.25 śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā / tat sarvaṃ bhavatā sādho yathāvad upapāditam // 3.246.26 prītāḥ smo 'nugṛhītāś ca sametya bhavatā saha / indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ // 3.246.27 dayā satyaṃ ca dharmaś ca tvayi sarvaṃ pratiṣṭhitam / jitās te karmabhir lokāḥ prāpto 'si paramāṃ gatim // 3.246.28 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ / saśarīro bhavān gantā svargaṃ sucaritavrata // 3.246.29 ity evaṃ vadatas tasya tadā durvāsaso muneḥ / devadūto vimānena mudgalaṃ pratyupasthitaḥ // 3.246.30 haṃsasārasayuktena kiṅkiṇījālamālinā / kāmagena vicitreṇa divyagandhavatā tathā // 3.246.31 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam / samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune // 3.246.32 tam evaṃvādinam ṛṣir devadūtam uvāca ha / icchāmi bhavatā proktān guṇān svarganivāsinām // 3.246.33 ke guṇās tatra vasatāṃ kiṃ tapaḥ kaś ca niścayaḥ / svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka // 3.246.34 satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ / mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho // 3.246.35 yad atra tathyaṃ pathyaṃ ca tad bravīhy avicārayan / śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava // 3.246.36 maharṣe 'kāryabuddhis tvaṃ yaḥ svargasukham uttamam / saṃprāptaṃ bahu mantavyaṃ vimṛśasy abudho yathā // 3.247.1 upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ / ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune // 3.247.2 nātaptatapasaḥ puṃso nāmahāyajñayājinaḥ / nānṛtā nāstikāś caiva tatra gacchanti mudgala // 3.247.3 dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ / dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ // 3.247.4 tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam / lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ // 3.247.5 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ / yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā // 3.247.6 eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ / bhāsvantaḥ kāmasaṃpannā lokās tejomayāḥ śubhāḥ // 3.247.7 trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ / meruḥ parvatarāḍ yatra devodyānāni mudgala // 3.247.8 nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām / na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā // 3.247.9 bībhatsam aśubhaṃ vāpi rogā vā tatra ke cana / manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ // 3.247.10 śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune / na śoko na jarā tatra nāyāsaparidevane // 3.247.11 īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ / sukṛtais tatra puruṣāḥ saṃbhavanty ātmakarmabhiḥ // 3.247.12 taijasāni śarīrāṇi bhavanty atropapadyatām / karmajāny eva maudgalya na mātṛpitṛjāny uta // 3.247.13 na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca / teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune // 3.247.14 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ / paryuhyante vimānaiś ca brahmann evaṃvidhāś ca te // 3.247.15 īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ / sukhaṃ svargajitas tatra vartayanti mahāmune // 3.247.16 teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava / upary upari śakrasya lokā divyaguṇānvitāḥ // 3.247.17 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ / yatra yānty ṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ // 3.247.18 ṛbhavo nāma tatrānye devānām api devatāḥ / teṣāṃ lokāḥ paratare tān yajantīha devatāḥ // 3.247.19 svayaṃprabhās te bhāsvanto lokāḥ kāmadughāḥ pare / na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ // 3.247.20 na vartayanty āhutibhis te nāpy amṛtabhojanāḥ / tathā divyaśarīrās te na ca vigrahamūrtayaḥ // 3.247.21 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ / na kalpaparivarteṣu parivartanti te tathā // 3.247.22 jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca / na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune // 3.247.23 devānām api maudgalya kāṅkṣitā sā gatiḥ parā / duṣprāpā paramā siddhir agamyā kāmagocaraiḥ // 3.247.24 trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ / gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ // 3.247.25 seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā / tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ // 3.247.26 etat svargasukhaṃ vipra lokā nānāvidhās tathā / guṇāḥ svargasya proktās te doṣān api nibodha me // 3.247.27 kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi / na cānyat kriyate karma mūlacchedena bhujyate // 3.247.28 so 'tra doṣo mama matas tasyānte patanaṃ ca yat / sukhavyāptamanaskānāṃ patanaṃ yac ca mudgala // 3.247.29 asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ / yad bhavaty avare sthāne sthitānāṃ tac ca duṣkaram // 3.247.30 saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam / pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam // 3.247.31 ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ / nākaloke sukṛtināṃ guṇās tv ayutaśo nṛṇām // 3.247.32 ayaṃ tv anyo guṇaḥ śreṣṭhaś cyutānāṃ svargato mune / śubhānuśayayogena manuṣyeṣūpajāyate // 3.247.33 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate / na cet saṃbudhyate tatra gacchaty adhamatāṃ tataḥ // 3.247.34 iha yat kriyate karma tat paratropabhujyate / karmabhūmir iyaṃ brahman phalabhūmir asau matā // 3.247.35 etat te sarvam ākhyātaṃ yan māṃ pṛcchasi mudgala / tavānukampayā sādho sādhu gacchāma māciram // 3.247.36 etac chrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā / vimṛśya ca muniśreṣṭho devadūtam uvāca ha // 3.247.37 devadūta namas te 'stu gaccha tāta yathāsukham / mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā // 3.247.38 patanaṃ tan mahad duḥkhaṃ paritāpaḥ sudāruṇaḥ / svargabhājaś cyavantīha tasmāt svargaṃ na kāmaye // 3.247.39 yatra gatvā na śocanti na vyathanti calanti vā / tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam // 3.247.40 ity uktvā sa munir vākyaṃ devadūtaṃ visṛjya tam / śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam // 3.247.41 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ / jñānayogena śuddhena dhyānanityo babhūva ha // 3.247.42 dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām / jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām // 3.247.43 tasmāt tvam api kaunteya na śokaṃ kartum arhasi / rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi // 3.247.44 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / paryāyeṇopavartante naraṃ nemim arā iva // 3.247.45 pitṛpaitāmahaṃ rājyaṃ prāpsyasy amitavikrama / varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ // 3.247.46 evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam / jagāma tapase dhīmān punar evāśramaṃ prati // 3.247.47 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ / kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ // 3.248.1 prekṣamāṇā bahuvidhān vanoddeśān samantataḥ / yathartukālaramyāś ca vanarājīḥ supuṣpitāḥ // 3.248.2 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam / vijahrur indrapratimāḥ kaṃ cit kālam ariṃdamāḥ // 3.248.3 tatas te yaugapadyena yayuḥ sarve caturdiśam / mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ // 3.248.4 draupadīm āśrame nyasya tṛṇabindor anujñayā / maharṣer dīptatapaso dhaumyasya ca purodhasaḥ // 3.248.5 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ / vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā // 3.248.6 mahatā paribarheṇa rājayogyena saṃvṛtaḥ / rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ // 3.248.7 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm / tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane // 3.248.8 vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam / bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam // 3.248.9 apsarā devakanyā vā māyā vā devanirmitā / iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām // 3.248.10 tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ / vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ // 3.248.11 sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ / kasya tv eṣānavadyāṅgī yadi vāpi na mānuṣī // 3.248.12 vivāhārtho na me kaś cid imāṃ dṛṣṭvātisundarīm / etām evāham ādāya gamiṣyāmi svam ālayam // 3.248.13 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā / kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam // 3.248.14 api nāma varārohā mām eṣā lokasundarī / bhajed adyāyatāpāṅgī sudatī tanumadhyamā // 3.248.15 apy ahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam / gaccha jānīhi ko nv asyā nātha ity eva koṭika // 3.248.16 sa koṭikāśyas tac chrutvā rathāt praskandya kuṇḍalī / upetya papraccha tadā kroṣṭā vyāghravadhūm iva // 3.248.17 kā tvaṃ kadambasya vinamya śākhām; ekāśrame tiṣṭhasi śobhamānā / dedīpyamānāgniśikheva naktaṃ; dodhūyamānā pavanena subhrūḥ // 3.249.1 atīva rūpeṇa samanvitā tvaṃ; na cāpy araṇyeṣu bibheṣi kiṃ nu / devī nu yakṣī yadi dānavī vā; varāpsarā daityavarāṅganā vā // 3.249.2 vapuṣmatī voragarājakanyā; vanecarī vā kṣaṇadācarastrī / yady eva rājño varuṇasya patnī; yamasya somasya dhaneśvarasya // 3.249.3 dhātur vidhātuḥ savitur vibhor vā; śakrasya vā tvaṃ sadanāt prapannā / na hy eva naḥ pṛcchasi ye vayaṃ sma; na cāpi jānīma taveha nātham // 3.249.4 vayaṃ hi mānaṃ tava vardhayantaḥ; pṛcchāma bhadre prabhavaṃ prabhuṃ ca / ācakṣva bandhūṃś ca patiṃ kulaṃ ca; tattvena yac ceha karoṣi kāryam // 3.249.5 ahaṃ tu rājñaḥ surathasya putro; yaṃ koṭikāśyeti vidur manuṣyāḥ / asau tu yas tiṣṭhati kāñcanāṅge; rathe huto 'gniś cayane yathaiva // 3.249.6 trigartarājaḥ kamalāyatākṣi; kṣemaṃkaro nāma sa eṣa vīraḥ // 3.249.6.2 asmāt paras tv eṣa mahādhanuṣmān; putraḥ kuṇindādhipater variṣṭhaḥ / nirīkṣate tvāṃ vipulāyatāṃsaḥ; suvismitaḥ parvatavāsanityaḥ // 3.249.7 asau tu yaḥ puṣkariṇīsamīpe; śyāmo yuvā tiṣṭhati darśanīyaḥ / ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṃ sugātri // 3.249.8 yasyānuyātraṃ dhvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ / śoṇāśvayukteṣu ratheṣu sarve; makheṣu dīptā iva havyavāhāḥ // 3.249.9 aṅgārakaḥ kuñjaraguptakaś ca; śatruṃjayaḥ saṃjayasupravṛddhau / prabhaṃkaro 'tha bhramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma // 3.249.10 yaṃ ṣaṭsahasrā rathino 'nuyānti; nāgā hayāś caiva padātinaś ca / jayadratho nāma yadi śrutas te; sauvīrarājaḥ subhage sa eṣaḥ // 3.249.11 tasyāpare bhrātaro 'dīnasattvā; balāhakānīkavidāraṇādhyāḥ / sauvīravīrāḥ pravarā yuvāno; rājānam ete balino 'nuyānti // 3.249.12 etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābhiguptaḥ / ajānatāṃ khyāpaya naḥ sukeśi; kasyāsi bhāryā duhitā ca kasya // 3.249.13 athābravīd draupadī rājaputrī; pṛṣṭā śibīnāṃ pravareṇa tena / avekṣya mandaṃ pravimucya śākhāṃ; saṃgṛhṇatī kauśikam uttarīyam // 3.250.1 buddhyābhijānāmi narendraputra; na mādṛśī tvām abhibhāṣṭum arhā / na tveha vaktāsti taveha vākyam; anyo naro vāpy atha vāpi nārī // 3.250.2 ekā hy ahaṃ saṃprati tena vācaṃ; dadāni vai bhadra nibodha cedam / ahaṃ hy araṇye katham ekam ekā; tvām ālapeyaṃ niratā svadharme // 3.250.3 jānāmi ca tvāṃ surathasya putraṃ; yaṃ koṭikāśyeti vidur manuṣyāḥ / tasmād ahaṃ śaibya tathaiva tubhyam; ākhyāmi bandhūn prati tan nibodha // 3.250.4 apatyam asmi drupadasya rājñaḥ; kṛṣṇeti māṃ śaibya vidur manuṣyāḥ / sāhaṃ vṛṇe pañca janān patitve; ye khāṇḍavaprasthagatāḥ śrutās te // 3.250.5 yudhiṣṭhiro bhīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau / te māṃ niveśyeha diśaś catasro; vibhajya pārthā mṛgayāṃ prayātāḥ // 3.250.6 prācīṃ rājā dakṣiṇāṃ bhīmaseno; jayaḥ pratīcīṃ yamajāv udīcīm / manye tu teṣāṃ rathasattamānāṃ; kālo 'bhitaḥ prāpta ihopayātum // 3.250.7 saṃmānitā yāsyatha tair yatheṣṭaṃ; vimucya vāhān avagāhayadhvam / priyātithir dharmasuto mahātmā; prīto bhaviṣyaty abhivīkṣya yuṣmān // 3.250.8 etāvad uktvā drupadātmajā sā; śaibyātmajaṃ candramukhī pratītā / viveśa tāṃ parṇakuṭīṃ praśastāṃ; saṃcintya teṣām atithisvadharmam // 3.250.9 athāsīneṣu sarveṣu teṣu rājasu bhārata / koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako 'bravīt // 3.251.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ / sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān // 3.251.2 etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ / pratibhānti mahābāho satyam etad bravīmi te // 3.251.3 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam / tāṃ samācakṣva kalyāṇīṃ yadi syāc chaibya mānuṣī // 3.251.4 eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī / pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam // 3.251.5 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī / tayā sametya sauvīra suvīrān susukhī vraja // 3.251.6 evam uktaḥ pratyuvāca paśyāmo draupadīm iti / patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ // 3.251.7 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā / ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt // 3.251.8 kuśalaṃ te varārohe bhartāras te 'py anāmayāḥ / yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ // 3.251.9 kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ / ahaṃ ca bhrātaraś cāsya yāṃś cānyān paripṛcchasi // 3.251.10 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja / mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te // 3.251.11 aiṇeyān pṛṣatān nyaṅkūn hariṇāñ śarabhāñ śaśān / ṛśyān rurūñ śambarāṃś ca gavayāṃś ca mṛgān bahūn // 3.251.12 varāhān mahiṣāṃś caiva yāś cānyā mṛgajātayaḥ / pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ // 3.251.13 kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā / ehi me ratham āroha sukham āpnuhi kevalam // 3.251.14 gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ / araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi // 3.251.15 na vai prājñā gataśrīkaṃ bhartāram upayuñjate / yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset // 3.251.16 śriyā vihīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ / alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum // 3.251.17 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi / akhilān sindhusauvīrān avāpnuhi mayā saha // 3.251.18 ity uktā sindhurājena vākyaṃ hṛdayakampanam / kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭīmukhī // 3.251.19 avamatyāsya tad vākyam ākṣipya ca sumadhyamā / maivam ity abravīt kṛṣṇā lajjasveti ca saindhavam // 3.251.20 sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā / vilobhayām āsa paraṃ vākyair vākyāni yuñjatī // 3.251.21 saroṣarāgopahatena valgunā; sarāganetreṇa natonnatabhruvā / mukhena visphūrya suvīrarāṣṭrapaṃ; tato 'bravīt taṃ drupadātmajā punaḥ // 3.252.1 yaśasvinas tīkṣṇaviṣān mahārathān; adhikṣipan mūḍha na lajjase katham / mahendrakalpān niratān svakarmasu; sthitān samūheṣv api yakṣarakṣasām // 3.252.2 na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā / tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ suvīra // 3.252.3 ahaṃ tu manye tava nāsti kaś cid; etādṛśe kṣatriyasaṃniveśe / yas tvādya pātālamukhe patantaṃ; pāṇau gṛhītvā pratisaṃhareta // 3.252.4 nāgaṃ prabhinnaṃ girikūṭakalpam; upatyakāṃ haimavatīṃ carantam / daṇḍīva yūthād apasedhase tvaṃ; yo jetum āśaṃsasi dharmarājam // 3.252.5 bālyāt prasuptasya mahābalasya; siṃhasya pakṣmāṇi mukhāl lunāsi / padā samāhatya palāyamānaḥ; kruddhaṃ yadā drakṣyasi bhīmasenam // 3.252.6 mahābalaṃ ghorataraṃ pravṛddhaṃ; jātaṃ hariṃ parvatakandareṣu / prasuptam ugraṃ prapadena haṃsi; yaḥ kruddham āsetsyasi jiṣṇum ugram // 3.252.7 kṛṣṇoragau tīkṣṇaviṣau dvijihvau; mattaḥ padākrāmasi pucchadeśe / yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ; jaghanyajābhyāṃ prayuyutsase tvam // 3.252.8 yathā ca veṇuḥ kadalī nalo vā; phalanty abhāvāya na bhūtaye ''tmanaḥ / tathaiva māṃ taiḥ parirakṣyamāṇām; ādāsyase karkaṭakīva garbham // 3.252.9 jānāmi kṛṣṇe viditaṃ mamaitad; yathāvidhās te naradevaputrāḥ / na tv evam etena vibhīṣaṇena; śakyā vayaṃ trāsayituṃ tvayādya // 3.252.10 vayaṃ punaḥ saptadaśeṣu kṛṣṇe; kuleṣu sarve 'navameṣu jātāḥ / ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān; manyāmahe draupadi pāṇḍuputrān // 3.252.11 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā; na vākyamātreṇa vayaṃ hi śakyāḥ / āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī; sauvīrarājasya punaḥ prasādam // 3.252.12 mahābalā kiṃ tv iha durbaleva; sauvīrarājasya matāham asmi / yāhaṃ pramāthād iha saṃpratītā; sauvīrarājaṃ kṛpaṇaṃ vadeyam // 3.252.13 yasyā hi kṛṣṇau padavīṃ caretāṃ; samāsthitāv ekarathe sahāyau / indro 'pi tāṃ nāpaharet kathaṃ cin; manuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ // 3.252.14 yadā kirīṭī paravīraghātī; nighnan rathastho dviṣatāṃ manāṃsi / madantare tvaddhvajinīṃ praveṣṭā; kakṣaṃ dahann agnir ivoṣṇageṣu // 3.252.15 janārdanasyānugā vṛṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve / ete hi sarve mama rājaputrāḥ; prahṛṣṭarūpāḥ padavīṃ careyuḥ // 3.252.16 maurvīvisṛṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktās tv ativegavantaḥ / hastaṃ samāhatya dhanaṃjayasya; bhīmāḥ śabdaṃ ghorataraṃ nadanti // 3.252.17 gāṇḍīvamuktāṃś ca mahāśaraughān; pataṃgasaṃghān iva śīghravegān / saśaṅkhaghoṣaḥ satalatraghoṣo; gāṇḍīvadhanvā muhur udvamaṃś ca // 3.252.18 yadā śarān arpayitā tavorasi; tadā manas te kim ivābhaviṣyat // 3.252.18.2 gadāhastaṃ bhīmam abhidravantaṃ; mādrīputrau saṃpatantau diśaś ca / amarṣajaṃ krodhaviṣaṃ vamantau; dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama // 3.252.19 yathā cāhaṃ nāticare kathaṃ cit; patīn mahārhān manasāpi jātu / tenādya satyena vaśīkṛtaṃ tvāṃ; draṣṭāsmi pārthaiḥ parikṛṣyamāṇam // 3.252.20 na saṃbhramaṃ gantum ahaṃ hi śakṣye; tvayā nṛśaṃsena vikṛṣyamāṇā / samāgatāhaṃ hi kurupravīraiḥ; punar vanaṃ kāmyakam āgatā ca // 3.252.21 sā tān anuprekṣya viśālanetrā; jighṛkṣamāṇān avabhartsayantī / provāca mā mā spṛśateti bhītā; dhaumyaṃ pracukrośa purohitaṃ sā // 3.252.22 jagrāha tām uttaravastradeśe; jayadrathas taṃ samavākṣipat sā / tayā samākṣiptatanuḥ sa pāpaḥ; papāta śākhīva nikṛttamūlaḥ // 3.252.23 pragṛhyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī / sā kṛṣyamāṇā ratham āruroha; dhaumyasya pādāv abhivādya kṛṣṇā // 3.252.24 neyaṃ śakyā tvayā netum avijitya mahārathān / dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha // 3.252.25 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam / āsādya pāṇḍavān vīrān dharmarājapurogamān // 3.252.26 ity uktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm / anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ // 3.252.27 tato diśaḥ saṃpravihṛtya pārthā; mṛgān varāhān mahiṣāṃś ca hatvā / dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ; pṛthak carantaḥ sahitā babhūvuḥ // 3.253.1 tato mṛgavyālagaṇānukīrṇaṃ; mahāvanaṃ tad vihagopaghuṣṭam / bhrātṝṃś ca tān abhyavadad yudhiṣṭhiraḥ; śrutvā giro vyāharatāṃ mṛgāṇām // 3.253.2 ādityadīptāṃ diśam abhyupetya; mṛgadvijāḥ krūram ime vadanti / āyāsam ugraṃ prativedayanto; mahāhavaṃ śatrubhir vāvamānam // 3.253.3 kṣipraṃ nivartadhvam alaṃ mṛgair no; mano hi me dūyati dahyate ca / buddhiṃ samācchādya ca me samanyur; uddhūyate prāṇapatiḥ śarīre // 3.253.4 saraḥ suparṇena hṛtoragaṃ yathā; rāṣṭraṃ yathārājakam āttalakṣmi / evaṃvidhaṃ me pratibhāti kāmyakaṃ; śauṇḍair yathā pītarasaś ca kumbhaḥ // 3.253.5 te saindhavair atyanilaughavegair; mahājavair vājibhir uhyamānāḥ / yuktair bṛhadbhiḥ surathair nṛvīrās; tadāśramāyābhimukhā babhūvuḥ // 3.253.6 teṣāṃ tu gomāyur analpaghoṣo; nivartatāṃ vāmam upetya pārśvam / pravyāharat taṃ pravimṛśya rājā; provāca bhīmaṃ ca dhanaṃjayaṃ ca // 3.253.7 yathā vadaty eṣa vihīnayoniḥ; śālāvṛko vāmam upetya pārśvam / suvyaktam asmān avamanya pāpaiḥ; kṛto 'bhimardaḥ kurubhiḥ prasahya // 3.253.8 ity eva te tad vanam āviśanto; mahaty araṇye mṛgayāṃ caritvā / bālām apaśyanta tadā rudantīṃ; dhātreyikāṃ preṣyavadhūṃ priyāyāḥ // 3.253.9 tām indrasenas tvarito 'bhisṛtya; rathād avaplutya tato 'bhyadhāvat / provāca caināṃ vacanaṃ narendra; dhātreyikām ārtataras tadānīm // 3.253.10 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ; kiṃ te mukhaṃ śuṣyati dīnavarṇam / kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ; pramāthitā draupadī rājaputrī // 3.253.11 anindyarūpā suviśālanetrā; śarīratulyā kurupuṃgavānām // 3.253.11.2 yady eva devī pṛthivīṃ praviṣṭā; divaṃ prapannāpy atha vā samudram / tasyā gamiṣyanti padaṃ hi pārthās; tathā hi saṃtapyati dharmarājaḥ // 3.253.12 ko hīdṛśānām arimardanānāṃ; kleśakṣamāṇām aparājitānām / prāṇaiḥ samām iṣṭatamāṃ jihīrṣed; anuttamaṃ ratnam iva pramūḍhaḥ // 3.253.13 na budhyate nāthavatīm ihādya; bahiścaraṃ hṛdayaṃ pāṇḍavānām // 3.253.13.2 kasyādya kāyaṃ pratibhidya ghorā; mahīṃ pravekṣyanti śitāḥ śarāgryāḥ / mā tvaṃ śucas tāṃ prati bhīru viddhi; yathādya kṛṣṇā punar eṣyatīti // 3.253.14 nihatya sarvān dviṣataḥ samagrān; pārthāḥ sameṣyanty atha yājñasenyā // 3.253.14.2 athābravīc cārumukhaṃ pramṛjya; dhātreyikā sārathim indrasenam / jayadrathenāpahṛtā pramathya; pañcendrakalpān paribhūya kṛṣṇā // 3.253.15 tiṣṭhanti vartmāni navāny amūni; vṛkṣāś ca na mlānti tathaiva bhagnāḥ / āvartayadhvaṃ hy anuyāta śīghraṃ; na dūrayātaiva hi rājaputrī // 3.253.16 saṃnahyadhvaṃ sarva evendrakalpā; mahānti cārūṇi ca daṃśanāni / gṛhṇīta cāpāni mahādhanāni; śarāṃś ca śīghraṃ padavīṃ vrajadhvam // 3.253.17 purā hi nirbhartsanadaṇḍamohitā; pramūḍhacittā vadanena śuṣyatā / dadāti kasmai cid anarhate tanuṃ; varājyapūrṇām iva bhasmani srucam // 3.253.18 purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidhyate / purā ca somo 'dhvarago 'valihyate; śunā yathā viprajane pramohite // 3.253.19 mahaty araṇye mṛgayāṃ caritvā; purā śṛgālo nalinīṃ vigāhate // 3.253.19.2 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ; candraprabhācchaṃ vadanaṃ prasannam / spṛśyāc chubhaṃ kaś cid akṛtyakārī; śvā vai puroḍāśam ivopayuṅkṣīt // 3.253.20 etāni vartmāny anuyāta śīghraṃ; mā vaḥ kālaḥ kṣipram ihātyagād vai // 3.253.20.2 bhadre tūṣṇīm āssva niyaccha vācaṃ; māsmatsakāśe paruṣāṇy avocaḥ / rājāno vā yadi vā rājaputrā; balena mattā vañcanāṃ prāpnuvanti // 3.253.21 etāvad uktvā prayayur hi śīghraṃ; tāny eva vartmāny anuvartamānāḥ / muhur muhur vyālavad ucchvasanto; jyāṃ vikṣipantaś ca mahādhanurbhyaḥ // 3.253.22 tato 'paśyaṃs tasya sainyasya reṇum; uddhūtaṃ vai vājikhurapraṇunnam / padātīnāṃ madhyagataṃ ca dhaumyaṃ; vikrośantaṃ bhīmam abhidraveti // 3.253.23 te sāntvya dhaumyaṃ paridīnasattvāḥ; sukhaṃ bhavān etv iti rājaputrāḥ / śyenā yathaivāmiṣasaṃprayuktā; javena tat sainyam athābhyadhāvan // 3.253.24 teṣāṃ mahendropamavikramāṇāṃ; saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ / krodhaḥ prajajvāla jayadrathaṃ ca; dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca // 3.253.25 pracukruśuś cāpy atha sindhurājaṃ; vṛkodaraś caiva dhanaṃjayaś ca / yamau ca rājā ca mahādhanurdharās; tato diśaḥ saṃmumuhuḥ pareṣām // 3.253.26 tato ghorataraḥ śabdo vane samabhavat tadā / bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām // 3.254.1 teṣāṃ dhvajāgrāṇy abhivīkṣya rājā; svayaṃ durātmā kurupuṃgavānām / jayadratho yājñasenīm uvāca; rathe sthitāṃ bhānumatīṃ hataujāḥ // 3.254.2 āyāntīme pañca rathā mahānto; manye ca kṛṣṇe patayas tavaite / sā jānatī khyāpaya naḥ sukeśi; paraṃ paraṃ pāṇḍavānāṃ rathastham // 3.254.3 kiṃ te jñātair mūḍha mahādhanurdharair; anāyuṣyaṃ karma kṛtvātighoram / ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddhe // 3.254.4 ākhyātavyaṃ tv eva sarvaṃ mumūrṣor; mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ / na me vyathā vidyate tvadbhayaṃ vā; saṃpaśyantyāḥ sānujaṃ dharmarājam // 3.254.5 yasya dhvajāgre nadato mṛdaṅgau; nandopanandau madhurau yuktarūpau / etaṃ svadharmārthaviniścayajñaṃ; sadā janāḥ kṛtyavanto 'nuyānti // 3.254.6 ya eṣa jāmbūnadaśuddhagauraḥ; pracaṇḍaghoṇas tanur āyatākṣaḥ / etaṃ kuruśreṣṭhatamaṃ vadanti; yudhiṣṭhiraṃ dharmasutaṃ patiṃ me // 3.254.7 apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dharmacārī nṛvīraḥ / paraihy enaṃ mūḍha javena bhūtaye; tvam ātmanaḥ prāñjalir nyastaśastraḥ // 3.254.8 athāpy enaṃ paśyasi yaṃ rathasthaṃ; mahābhujaṃ śālam iva pravṛddham / saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ; vṛkodaro nāma patir mamaiṣaḥ // 3.254.9 ājāneyā balinaḥ sādhu dāntā; mahābalāḥ śūram udāvahanti / etasya karmāṇy atimānuṣāṇi; bhīmeti śabdo 'sya gataḥ pṛthivyām // 3.254.10 nāsyāparāddhāḥ śeṣam ihāpnuvanti; nāpy asya vairaṃ vismarate kadā cit / vairasyāntaṃ saṃvidhāyopayāti; paścāc chāntiṃ na ca gacchaty atīva // 3.254.11 mṛdur vadānyo dhṛtimān yaśasvī; jitendriyo vṛddhasevī nṛvīraḥ / bhrātā ca śiṣyaś ca yudhiṣṭhirasya; dhanaṃjayo nāma patir mamaiṣaḥ // 3.254.12 yo vai na kāmān na bhayān na lobhāt; tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt / sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramāthī // 3.254.13 yaḥ sarvadharmārthaviniścayajño; bhayārtānāṃ bhayahartā manīṣī / yasyottamaṃ rūpam āhuḥ pṛthivyāṃ; yaṃ pāṇḍavāḥ parirakṣanti sarve // 3.254.14 prāṇair garīyāṃsam anuvrataṃ vai; sa eṣa vīro nakulaḥ patir me / yaḥ khaḍgayodhī laghucitrahasto; mahāṃś ca dhīmān sahadevo 'dvitīyaḥ // 3.254.15 yasyādya karma drakṣyase mūḍhasattva; śatakrator vā daityasenāsu saṃkhye / śūraḥ kṛtāstro matimān manīṣī; priyaṃkaro dharmasutasya rājñaḥ // 3.254.16 ya eṣa candrārkasamānatejā; jaghanyajaḥ pāṇḍavānāṃ priyaś ca / buddhyā samo yasya naro na vidyate; vaktā tathā satsu viniścayajñaḥ // 3.254.17 sa eṣa śūro nityam amarṣaṇaś ca; dhīmān prājñaḥ sahadevaḥ patir me / tyajet prāṇān praviśed dhavyavāhaṃ; na tv evaiṣa vyāhared dharmabāhyam // 3.254.18 sadā manasvī kṣatradharme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ // 3.254.18.2 viśīryantīṃ nāvam ivārṇavānte; ratnābhipūrṇāṃ makarasya pṛṣṭhe / senāṃ tavemāṃ hatasarvayodhāṃ; vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ // 3.254.19 ity ete vai kathitāḥ pāṇḍuputrā; yāṃs tvaṃ mohād avamanya pravṛttaḥ / yady etais tvaṃ mucyase 'riṣṭadehaḥ; punarjanma prāpsyase jīva eva // 3.254.20 tataḥ pārthāḥ pañca pañcendrakalpās; tyaktvā trastān prāñjalīṃs tān padātīn / rathānīkaṃ śaravarṣāndhakāraṃ; cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya // 3.254.21 saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata / iti sma saindhavo rājā codayām āsa tān nṛpān // 3.255.1 tato ghorataraḥ śabdo raṇe samabhavat tadā / bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān // 3.255.2 śibisindhutrigartānāṃ viṣādaś cāpy ajāyata / tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān // 3.255.3 hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām / pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam // 3.255.4 tadantaram athāvṛtya koṭikāśyo 'bhyahārayat / mahatā rathavaṃśena parivārya vṛkodaram // 3.255.5 śaktitomaranārācair vīrabāhupracoditaiḥ / kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata // 3.255.6 gajaṃ tu sagajārohaṃ padātīṃś ca caturdaśa / jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe // 3.255.7 pārthaḥ pañcaśatāñ śūrān pārvatīyān mahārathān / parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe // 3.255.8 rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām / nimeṣamātreṇa śataṃ jaghāna samare tadā // 3.255.9 dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk / śirāṃsi pādarakṣāṇāṃ bījavat pravapan muhuḥ // 3.255.10 sahadevas tu saṃyāya rathena gajayodhinaḥ / pātayām āsa nārācair drumebhya iva barhiṇaḥ // 3.255.11 tatas trigartaḥ sadhanur avatīrya mahārathāt / gadayā caturo vāhān rājñas tasya tadāvadhīt // 3.255.12 tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ / ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ // 3.255.13 sa bhinnahṛdayo vīro vaktrāc choṇitam udvaman / papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ // 3.255.14 indrasenadvitīyas tu rathāt praskandya dharmarāṭ / hatāśvaḥ sahadevasya pratipede mahāratham // 3.255.15 nakulaṃ tv abhisaṃdhāya kṣemaṃkaramahāmukhau / ubhāv ubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām // 3.255.16 tau śarair abhivarṣantau jīmūtāv iva vārṣikau / ekaikena vipāṭhena jaghne mādravatīsutaḥ // 3.255.17 trigartarājaḥ surathas tasyātha rathadhūrgataḥ / ratham ākṣepayām āsa gajena gajayānavit // 3.255.18 nakulas tv apabhīs tasmād rathāc carmāsipāṇimān / udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ // 3.255.19 surathas taṃ gajavaraṃ vadhāya nakulasya tu / preṣayām āsa sakrodham abhyucchritakaraṃ tataḥ // 3.255.20 nakulas tasya nāgasya samīpaparivartinaḥ / saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata // 3.255.21 sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ / patann avākśirā bhūmau hastyārohān apothayat // 3.255.22 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ / bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ // 3.255.23 bhīmas tv āpatato rājñaḥ koṭikāśyasya saṃgare / sūtasya nudato vāhān kṣureṇāpāharac chiraḥ // 3.255.24 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā / tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ // 3.255.25 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ / jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ // 3.255.26 dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ / cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca // 3.255.27 śibīn ikṣvākumukhyāṃś ca trigartān saindhavān api / jaghānātirathaḥ saṃkhye bāṇagocaram āgatān // 3.255.28 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā / sapatākāś ca mātaṅgāḥ sadhvajāś ca mahārathāḥ // 3.255.29 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati / śarīrāṇy aśiraskāni videhāni śirāṃsi ca // 3.255.30 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ / atṛpyaṃs tatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ // 3.255.31 hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ / vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat // 3.255.32 sa tasmin saṃkule sainye draupadīm avatārya vai / prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ // 3.255.33 draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām / mādrīputreṇa vīreṇa ratham āropayat tadā // 3.255.34 tatas tad vidrutaṃ sainyam apayāte jayadrathe / ādiśyādiśya nārācair ājaghāna vṛkodaraḥ // 3.255.35 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham / vārayām āsa nighnantaṃ bhīmaṃ saindhavasainikān // 3.255.36 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ / tam asmin samaroddeśe na paśyāmi jayadratham // 3.255.37 tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ / anāmiṣam idaṃ karma kathaṃ vā manyate bhavān // 3.255.38 ity ukto bhīmasenas tu guḍākeśena dhīmatā / yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt // 3.255.39 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ / gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ // 3.255.40 yamābhyāṃ saha rājendra dhaumyena ca mahātmanā / prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya // 3.255.41 na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ / pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ // 3.255.42 na hantavyo mahābāho durātmāpi sa saindhavaḥ / duḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm // 3.255.43 tac chrutvā draupadī bhīmam uvāca vyākulendriyā / kupitā hrīmatī prājñā patī bhīmārjunāv ubhau // 3.255.44 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ / saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ // 3.255.45 bhāryābhihartā nirvairo yaś ca rājyaharo ripuḥ / yācamāno 'pi saṃgrāme na sa jīvitum arhati // 3.255.46 ity uktau tau naravyāghrau yayatur yatra saindhavaḥ / rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ // 3.255.47 sa praviśyāśramapadaṃ vyapaviddhabṛsīghaṭam / mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha // 3.255.48 draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ / samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ // 3.255.49 te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam / jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ // 3.255.50 sa taiḥ parivṛto rājā tatraivopaviveśa ha / praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī // 3.255.51 bhīmārjunāv api śrutvā krośamātragataṃ ripum / svayam aśvāṃs tudantau tau javenaivābhyadhāvatām // 3.255.52 idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ / krośamātragatān aśvān saindhavasya jaghāna yat // 3.255.53 sa hi divyāstrasaṃpannaḥ kṛcchrakāle 'py asaṃbhramaḥ / akarod duṣkaraṃ karma śarair astrānumantritaiḥ // 3.255.54 tato 'bhyadhāvatāṃ vīrāv ubhau bhīmadhanaṃjayau / hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam // 3.255.55 saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ / dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam // 3.255.56 palāyanakṛtotsāhaḥ prādravad yena vai vanam // 3.255.56.2 saindhavaṃ tvabhisaṃprekṣya parākrāntaṃ palāyane / anuyāya mahābāhuḥ phalguno vākyam abravīt // 3.255.57 anena vīryeṇa kathaṃ striyaṃ prārthayase balāt / rājaputra nivartasva na te yuktaṃ palāyanam // 3.255.58 kathaṃ cānucarān hitvā śatrumadhye palāyase // 3.255.58.2 ity ucyamānaḥ pārthena saindhavo na nyavartata / tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī // 3.255.59 mā vadhīr iti pārthas taṃ dayāvān abhyabhāṣata // 3.255.59.2 jayadrathas tu saṃprekṣya bhrātarāv udyatāyudhau / prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ // 3.256.1 taṃ bhīmaseno dhāvantam avatīrya rathād balī / abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ // 3.256.2 samudyamya ca taṃ roṣān niṣpipeṣa mahītale / gale gṛhītvā rājānaṃ tāḍayām āsa caiva ha // 3.256.3 punaḥ saṃjīvamānasya tasyotpatitum icchataḥ / padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ // 3.256.4 tasya jānuṃ dadau bhīmo jaghne cainam aratninā / sa moham agamad rājā prahāravarapīḍitaḥ // 3.256.5 viroṣaṃ bhīmasenaṃ tu vārayām āsa phalgunaḥ / duḥśalāyāḥ kṛte rājā yat tad āheti kaurava // 3.256.6 nāyaṃ pāpasamācāro matto jīvitum arhati / draupadyās tadanarhāyāḥ parikleṣṭā narādhamaḥ // 3.256.7 kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī / tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase // 3.256.8 evam uktvā saṭās tasya pañca cakre vṛkodaraḥ / ardhacandreṇa bāṇena kiṃ cid abruvatas tadā // 3.256.9 vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ / jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu // 3.256.10 dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca / evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ // 3.256.11 evam astv iti taṃ rājā kṛcchraprāṇo jayadrathaḥ / provāca puruṣavyāghraṃ bhīmam āhavaśobhinam // 3.256.12 tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ / ratham āropayām āsa visaṃjñaṃ pāṃsuguṇṭhitam // 3.256.13 tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā / abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram // 3.256.14 darśayām āsa bhīmas tu tadavasthaṃ jayadratham / taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt // 3.256.15 rājānaṃ cābravīd bhīmo draupadyai kathayeti vai / dāsabhāvaṃ gato hy eṣa pāṇḍūnāṃ pāpacetanaḥ // 3.256.16 tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ / muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam // 3.256.17 draupadī cābravīd bhīmam abhiprekṣya yudhiṣṭhiram / dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ // 3.256.18 sa mukto 'bhyetya rājānam abhivādya yudhiṣṭhiram / vavande vihvalo rājā tāṃś ca sarvān munīṃs tadā // 3.256.19 tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ / tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā // 3.256.20 adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kva cit / strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān // 3.256.21 evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ // 3.256.21.2 gatasattvam iva jñātvā kartāram aśubhasya tam / saṃprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ // 3.256.22 dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ / sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha // 3.256.23 evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃ cid avāṅmukhaḥ / jagāma rājā duḥkhārto gaṅgādvārāya bhārata // 3.256.24 sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim / tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ // 3.256.25 baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ / varaṃ cāsmai dadau devaḥ sa ca jagrāha tac chṛṇu // 3.256.26 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān / iti rājābravīd devaṃ neti devas tam abravīt // 3.256.27 ajayyāṃś cāpy avadhyāṃś ca vārayiṣyasi tān yudhi / ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam // 3.256.28 yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam / pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate // 3.256.29 evam uktas tu nṛpatiḥ svam eva bhavanaṃ yayau / pāṇḍavāś ca vane tasmin nyavasan kāmyake tadā // 3.256.30 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam / ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ // 3.257.1 evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham / āsāṃ cakre munigaṇair dharmarājo yudhiṣṭhiraḥ // 3.257.2 teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām / mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ // 3.257.3 manye kālaś ca balavān daivaṃ ca vidhinirmitam / bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ // 3.257.4 kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm / saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam // 3.257.5 na hi pāpaṃ kṛtaṃ kiṃ cit karma vā ninditaṃ kva cit / draupadyā brāhmaṇeṣv eva dharmaḥ sucarito mahān // 3.257.6 tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ / tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam // 3.257.7 parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān // 3.257.7.2 pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam / tad dāraharaṇaṃ prāptam asmābhir avitarkitam // 3.257.8 duḥkhaś cāyaṃ vane vāso mṛgayāyāṃ ca jīvikā / hiṃsā ca mṛgajātīnāṃ vanaukobhir vanaukasām // 3.257.9 jñātibhir vipravāsaś ca mithyā vyavasitair ayam // 3.257.9.2 asti nūnaṃ mayā kaś cid alpabhāgyataro naraḥ / bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet // 3.257.10 prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha / rakṣasā jānakī tasya hṛtā bhāryā balīyasā // 3.258.1 āśramād rākṣasendreṇa rāvaṇena vihāyasā / māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam // 3.258.2 pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ / baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ // 3.258.3 kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ / rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha // 3.258.4 etan me bhagavan sarvaṃ samyag ākhyātum arhasi / śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ // 3.258.5 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ / tasya putro daśarathaḥ śaśvat svādhyāyavāñ śuciḥ // 3.258.6 abhavaṃs tasya catvāraḥ putrā dharmārthakovidāḥ / rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ // 3.258.7 rāmasya mātā kausalyā kaikeyī bharatasya tu / sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau // 3.258.8 videharājo janakaḥ sītā tasyātmajā vibho / yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām // 3.258.9 etad rāmasya te janma sītāyāś ca prakīrtitam / rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara // 3.258.10 pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ / svayaṃbhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ // 3.258.11 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ / tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ // 3.258.12 pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ / tasya kopāt pitā rājan sasarjātmānam ātmanā // 3.258.13 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ / pratīkārāya sakrodhas tato vaiśravaṇasya vai // 3.258.14 pitāmahas tu prītātmā dadau vaiśravaṇasya ha / amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca // 3.258.15 īśānena tathā sakhyaṃ putraṃ ca nalakūbaram / rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām // 3.258.16 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ / viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata // 3.259.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ / kuberas tatprasādārthaṃ yatate sma sadā nṛpa // 3.259.2 sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ / rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ // 3.259.3 tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ / ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ // 3.259.4 puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate / anyonyaspardhayā rājañ śreyaskāmāḥ sumadhyamāḥ // 3.259.5 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān / lokapālopamān putrān ekaikasyā yathepsitān // 3.259.6 puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau / kumbhakarṇadaśagrīvau balenāpratimau bhuvi // 3.259.7 mālinī janayām āsa putram ekaṃ vibhīṣaṇam / rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā // 3.259.8 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat / sa babhūva mahābhāgo dharmagoptā kriyāratiḥ // 3.259.9 daśagrīvas tu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ / mahotsāho mahāvīryo mahāsattvaparākramaḥ // 3.259.10 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā / māyāvī raṇaśauṇḍaś ca raudraś ca rajanīcaraḥ // 3.259.11 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ / siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā // 3.259.12 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ / ūṣuḥ pitrā saha ratā gandhamādanaparvate // 3.259.13 tato vaiśravaṇaṃ tatra dadṛśur naravāhanam / pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam // 3.259.14 jātaspardhās tatas te tu tapase dhṛtaniścayāḥ / brahmāṇaṃ toṣayām āsur ghoreṇa tapasā tadā // 3.259.15 atiṣṭhad ekapādena sahasraṃ parivatsarān / vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ // 3.259.16 adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ / vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat // 3.259.17 upavāsaratir dhīmān sadā japyaparāyaṇaḥ / tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ // 3.259.18 kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ / paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau // 3.259.19 pūrṇe varṣasahasre tu śiraś chittvā daśānanaḥ / juhoty agnau durādharṣas tenātuṣyaj jagatprabhuḥ // 3.259.20 tato brahmā svayaṃ gatvā tapasas tān nyavārayat / pralobhya varadānena sarvān eva pṛthak pṛthak // 3.259.21 prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ / yad yad iṣṭam ṛte tv ekam amaratvaṃ tathāstu tat // 3.259.22 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā / tathaiva tāni te dehe bhaviṣyanti yathepsitam // 3.259.23 vairūpyaṃ ca na te dehe kāmarūpadharas tathā / bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ // 3.259.24 gandharvadevāsurato yakṣarākṣasatas tathā / sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ // 3.259.25 ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava / ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā // 3.259.26 evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā / avamene hi durbuddhir manuṣyān puruṣādakaḥ // 3.259.27 kumbhakarṇam athovāca tathaiva prapitāmahaḥ / sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ // 3.259.28 tathā bhaviṣyatīty uktvā vibhīṣaṇam uvāca ha / varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ // 3.259.29 paramāpadgatasyāpi nādharme me matir bhavet / aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me // 3.259.30 yasmād rākṣasayonau te jātasyāmitrakarśana / nādharme ramate buddhir amaratvaṃ dadāmi te // 3.259.31 rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate / laṅkāyāś cyāvayām āsa yudhi jitvā dhaneśvaram // 3.259.32 hitvā sa bhagavāṃl laṅkām āviśad gandhamādanam / gandharvayakṣānugato rakṣaḥkiṃpuruṣaiḥ saha // 3.259.33 vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ / śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati // 3.259.34 yas tu tvāṃ samare hantā tam evaitad vahiṣyati / avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi // 3.259.35 vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran / anvagacchan mahārāja śriyā paramayā yutaḥ // 3.259.36 tasmai sa bhagavāṃs tuṣṭo bhrātā bhrātre dhaneśvaraḥ / senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ // 3.259.37 rākṣasāḥ puruṣādāś ca piśācāś ca mahābalāḥ / sarve sametya rājānam abhyaṣiñcad daśānanam // 3.259.38 daśagrīvas tu daityānāṃ devānāṃ ca balotkaṭaḥ / ākramya ratnāny aharat kāmarūpī vihaṃgamaḥ // 3.259.39 rāvayām āsa lokān yat tasmād rāvaṇa ucyate / daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat // 3.259.40 tato brahmarṣayaḥ siddhā devarājarṣayas tathā / havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ // 3.260.1 yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ / avadhyo varadānena kṛto bhagavatā purā // 3.260.2 sa bādhate prajāḥ sarvā viprakārair mahābalaḥ / tato nas trātu bhagavan nānyas trātā hi vidyate // 3.260.3 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso / vihitaṃ tatra yat kāryam abhitas tasya nigrahe // 3.260.4 tadartham avatīrṇo 'sau manniyogāc caturbhujaḥ / viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati // 3.260.5 pitāmahas tatas teṣāṃ saṃnidhau vākyam abravīt / sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale // 3.260.6 viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ / janayadhvaṃ sutān vīrān kāmarūpabalānvitān // 3.260.7 tato bhāgānubhāgena devagandharvadānavāḥ / avatartuṃ mahīṃ sarve rañjayām āsur añjasā // 3.260.8 teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ / śaśāsa varado devo devakāryārthasiddhaye // 3.260.9 pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ / mantharā mānuṣe loke kubjā samabhavat tadā // 3.260.10 śakraprabhṛtayaś caiva sarve te surasattamāḥ / vānararkṣavarastrīṣu janayām āsur ātmajān // 3.260.11 te 'nvavartan pitṝn sarve yaśasā ca balena ca // 3.260.11.2 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ / vajrasaṃhananāḥ sarve sarve caughabalās tathā // 3.260.12 kāmavīryadharāś caiva sarve yuddhaviśāradāḥ / nāgāyutasamaprāṇā vāyuvegasamā jave // 3.260.13 yatrecchakanivāsāś ca ke cid atra vanaukasaḥ // 3.260.13.2 evaṃ vidhāya tat sarvaṃ bhagavāṃl lokabhāvanaḥ / mantharāṃ bodhayām āsa yad yat kāryaṃ yathā yathā // 3.260.14 sā tadvacanam ājñāya tathā cakre manojavā / itaś cetaś ca gacchantī vairasaṃdhukṣaṇe ratā // 3.260.15 uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak / prasthānakāraṇaṃ brahmañ śrotum icchāmi kathyatām // 3.261.1 kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau / prasthāpitau vanaṃ brahma maithilī ca yaśasvinī // 3.261.2 jātaputro daśarathaḥ prītimān abhavan nṛpaḥ / kriyāratir dharmaparaḥ satataṃ vṛddhasevitā // 3.261.3 krameṇa cāsya te putrā vyavardhanta mahaujasaḥ / vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ // 3.261.4 caritabrahmacaryās te kṛtadārāś ca pārthiva / yadā tadā daśarathaḥ prītimān abhavat sukhī // 3.261.5 jyeṣṭho rāmo 'bhavat teṣāṃ ramayām āsa hi prajāḥ / manoharatayā dhīmān pitur hṛdayatoṣaṇaḥ // 3.261.6 tataḥ sa rājā matimān matvātmānaṃ vayo 'dhikam / mantrayām āsa sacivair dharmajñaiś ca purohitaiḥ // 3.261.7 abhiṣekāya rāmasya yauvarājyena bhārata / prāptakālaṃ ca te sarve menire mantrisattamāḥ // 3.261.8 lohitākṣaṃ mahābāhuṃ mattamātaṅgagāminam / dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam // 3.261.9 dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale / pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau // 3.261.10 sarvānuraktaprakṛtiṃ sarvavidyāviśāradam / jitendriyam amitrāṇām api dṛṣṭimanoharam // 3.261.11 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām / dhṛtimantam anādhṛṣyaṃ jetāram aparājitam // 3.261.12 putraṃ rājā daśarathaḥ kausalyānandavardhanam / saṃdṛśya paramāṃ prītim agacchat kurunandana // 3.261.13 cintayaṃś ca mahātejā guṇān rāmasya vīryavān / abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam // 3.261.14 adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati / saṃbhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām // 3.261.15 iti tad rājavacanaṃ pratiśrutyātha mantharā / kaikeyīm abhigamyedaṃ kāle vacanam abravīt // 3.261.16 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat / āśīviṣas tvāṃ saṃkruddhaś caṇḍo daśati durbhage // 3.261.17 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk // 3.261.18 sā tad vacanam ājñāya sarvābharaṇabhūṣitā / vedīvilagnamadhyeva bibhratī rūpam uttamam // 3.261.19 vivikte patim āsādya hasantīva śucismitā / praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt // 3.261.20 satyapratijña yan me tvaṃ kāmam ekaṃ nisṛṣṭavān / upākuruṣva tad rājaṃs tasmān mucyasva saṃkaṭāt // 3.261.21 varaṃ dadāni te hanta tad gṛhāṇa yad icchasi / avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām // 3.261.22 dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ / brāhmaṇasvād ihānyatra yat kiṃ cid vittam asti me // 3.261.23 sā tad vacanam ājñāya parigṛhya narādhipam / ātmano balam ājñāya tata enam uvāca ha // 3.261.24 ābhiṣecanikaṃ yat te rāmārtham upakalpitam / bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ // 3.261.25 sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam / duḥkhārto bharataśreṣṭha na kiṃ cid vyājahāra ha // 3.261.26 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān / vanaṃ pratasthe dharmātmā rājā satyo bhavatv iti // 3.261.27 tam anvagacchal lakṣmīvān dhanuṣmāṃl lakṣmaṇas tadā / sītā ca bhāryā bhadraṃ te vaidehī janakātmajā // 3.261.28 tato vanaṃ gate rāme rājā daśarathas tadā / samayujyata dehasya kālaparyāyadharmaṇā // 3.261.29 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam / ānāyya bharataṃ devī kaikeyī vākyam abravīt // 3.261.30 gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau / gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam // 3.261.31 tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam / patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā // 3.261.32 ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane / sakāmā bhava me mātar ity uktvā praruroda ha // 3.261.33 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau / anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ // 3.261.34 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ / agre prasthāpya yānaiḥ sa śatrughnasahito yayau // 3.261.35 vasiṣṭhavāmadevābhyāṃ vipraiś cānyaiḥ sahasraśaḥ / paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā // 3.261.36 dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam / tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam // 3.261.37 visarjitaḥ sa rāmeṇa pitur vacanakāriṇā / nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke // 3.261.38 rāmas tu punar āśaṅkya paurajānapadāgamam / praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati // 3.261.39 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ / nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā // 3.261.40 vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam / khareṇāsīn mahad vairaṃ janasthānanivāsinā // 3.261.41 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ / caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām // 3.261.42 dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau / cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ // 3.261.43 hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ / yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam // 3.261.44 tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā / papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā // 3.261.45 tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ / utpapātāsanāt kruddho dantair dantān upaspṛśan // 3.261.46 svān amātyān visṛjyātha vivikte tām uvāca saḥ / kenāsy evaṃ kṛtā bhadre mām acintyāvamanya ca // 3.261.47 kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate / kaḥ śirasy agnim ādāya viśvastaḥ svapate sukham // 3.261.48 āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ / siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati // 3.261.49 ity evaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ / niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ // 3.261.50 tasya tat sarvam ācakhyau bhaginī rāmavikramam / kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam // 3.261.51 sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca / ūrdhvam ācakrame rājā vidhāya nagare vidhim // 3.261.52 trikūṭaṃ samatikramya kālaparvatam eva ca / dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim // 3.261.53 tam atītyātha gokarṇam abhyagacchad daśānanaḥ / dayitaṃ sthānam avyagraṃ śūlapāṇer mahātmanaḥ // 3.261.54 tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ / purā rāmabhayād eva tāpasyaṃ samupāśritam // 3.261.55 mārīcas tv atha saṃbhrānto dṛṣṭvā rāvaṇam āgatam / pūjayām āsa satkāraiḥ phalamūlādibhis tathā // 3.262.1 viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ / uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam // 3.262.2 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava / kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā // 3.262.3 kim ihāgamane cāpi kāryaṃ te rākṣaseśvara / kṛtam ity eva tad viddhi yady api syāt suduṣkaram // 3.262.4 śaśaṃsa rāvaṇas tasmai tat sarvaṃ rāmaceṣṭitam / mārīcas tv abravīc chrutvā samāsenaiva rāvaṇam // 3.262.5 alaṃ te rāmam āsādya vīryajño hy asmi tasya vai / bāṇavegaṃ hi kas tasya śaktaḥ soḍhuṃ mahātmanaḥ // 3.262.6 pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ / vināśamukham etat te kenākhyātaṃ durātmanā // 3.262.7 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan / akurvato 'smadvacanaṃ syān mṛtyur api te dhruvam // 3.262.8 mārīcaś cintayām āsa viśiṣṭān maraṇaṃ varam / avaśyaṃ maraṇe prāpte kariṣyāmy asya yan matam // 3.262.9 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram / kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmy avaśo 'pi tat // 3.262.10 tam abravīd daśagrīvo gaccha sītāṃ pralobhaya / ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ // 3.262.11 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati / apakrānte ca kākutsthe sītā vaśyā bhaviṣyati // 3.262.12 tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati / bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me // 3.262.13 ity evam ukto mārīcaḥ kṛtvodakam athātmanaḥ / rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ // 3.262.14 tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ / cakratus tat tathā sarvam ubhau yat pūrvamantritam // 3.262.15 rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk / mṛgaś ca bhūtvā mārīcas taṃ deśam upajagmatuḥ // 3.262.16 darśayām āsa vaidehīṃ mārīco mṛgarūpadhṛk / codayām āsa tasyārthe sā rāmaṃ vidhicoditā // 3.262.17 rāmas tasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ / rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā // 3.262.18 sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān / anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā // 3.262.19 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan / cakarṣa mahad adhvānaṃ rāmas taṃ bubudhe tataḥ // 3.262.20 niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān / amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam // 3.262.21 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā / hā sīte lakṣmaṇety evaṃ cukrośārtasvareṇa ha // 3.262.22 śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram / sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ // 3.262.23 alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati / muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite // 3.262.24 ity uktvā sā prarudatī paryaśaṅkata devaram / hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam // 3.262.25 sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā / naiṣa kālo bhaven mūḍha yaṃ tvaṃ prārthayase hṛdā // 3.262.26 apy ahaṃ śastram ādāya hanyām ātmānam ātmanā / pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam // 3.262.27 rāmaṃ bhartāram utsṛjya na tv ahaṃ tvāṃ kathaṃ cana / nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā // 3.262.28 etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ / pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ // 3.262.29 sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ // 3.262.29.2 etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata / abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ // 3.262.30 yativeṣapraticchanno jihīrṣus tām aninditām // 3.262.30.2 sā tam ālakṣya saṃprāptaṃ dharmajñā janakātmajā / nimantrayām āsa tadā phalamūlāśanādibhiḥ // 3.262.31 avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca / sāntvayām āsa vaidehīm iti rākṣasapuṃgavaḥ // 3.262.32 sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ / mama laṅkā purī nāmnā ramyā pāre mahodadheḥ // 3.262.33 tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha / bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam // 3.262.34 evamādīni vākyāni śrutvā sītātha jānakī / pidhāya karṇau suśroṇī maivam ity abravīd vacaḥ // 3.262.35 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet / śaityam agnir iyān nāhaṃ tyajeyaṃ raghunandanam // 3.262.36 kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram / upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet // 3.262.37 kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm / lobhaṃ sauvīrake kuryān nārī kā cid iti smare // 3.262.38 iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ / tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat // 3.262.39 bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām / mūrdhajeṣu nijagrāha kham upācakrame tataḥ // 3.262.40 tāṃ dadarśa tadā gṛdhro jaṭāyur girigocaraḥ / rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm // 3.262.41 sakhā daśarathasyāsīj jaṭāyur aruṇātmajaḥ / gṛdhrarājo mahāvīryaḥ saṃpātir yasya sodaraḥ // 3.263.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām / krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram // 3.263.2 athainam abravīd gṛdhro muñca muñceti maithilīm / dhriyamāṇe mayi kathaṃ hariṣyasi niśācara // 3.263.3 na hi me mokṣyase jīvan yadi notsṛjase vadhūm // 3.263.3.2 uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam / pakṣatuṇḍaprahāraiś ca bahuśo jarjarīkṛtaḥ // 3.263.4 cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva // 3.263.4.2 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā / khaḍgam ādāya ciccheda bhujau tasya patatriṇaḥ // 3.263.5 nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam / ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ // 3.263.6 yatra yatra tu vaidehī paśyaty āśramamaṇḍalam / saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam // 3.263.7 sā dadarśa giriprasthe pañca vānarapuṃgavān / tatra vāso mahad divyam utsasarja manasvinī // 3.263.8 tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam / madhye supītaṃ pañcānāṃ vidyun meghāntare yathā // 3.263.9 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam / nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā // 3.263.10 katham utsṛjya vaidehīṃ vane rākṣasasevite / ity evaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat // 3.263.11 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam / bhrātur āgamanaṃ caiva cintayan paryatapyata // 3.263.12 garhayann eva rāmas tu tvaritas taṃ samāsadat / api jīvati vaidehī neti paśyāmi lakṣmaṇa // 3.263.13 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ / yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ // 3.263.14 dahyamānena tu hṛdā rāmo 'bhyapatad āśramam / sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam // 3.263.15 rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ / abhyadhāvata kākutsthas tatas taṃ sahalakṣmaṇaḥ // 3.263.16 sa tāv uvāca tejasvī sahitau rāmalakṣmaṇau / gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha // 3.263.17 tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe / ko 'yaṃ pitaram asmākaṃ nāmnāhety ūcatuś ca tau // 3.263.18 tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā / tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham // 3.263.19 apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ / tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca // 3.263.20 dakṣiṇām iti kākutstho viditvāsya tad iṅgitam / saṃskāraṃ lambhayām āsa sakhāyaṃ pūjayan pituḥ // 3.263.21 tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam / vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam // 3.263.22 duḥkhaśokasamāviṣṭau vaidehīharaṇārditau / jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau // 3.263.23 vane mahati tasmiṃs tu rāmaḥ saumitriṇā saha / dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ // 3.263.24 śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ // 3.263.24.2 apaśyetāṃ muhūrtāc ca kabandhaṃ ghoradarśanam / meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam // 3.263.25 urogataviśālākṣaṃ mahodaramahāmukham // 3.263.25.2 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam / viṣādam agamat sadyaḥ saumitrir atha bhārata // 3.263.26 sa rāmam abhisaṃprekṣya kṛṣyate yena tanmukham / viṣaṇṇaś cābravīd rāmaṃ paśyāvasthām imāṃ mama // 3.263.27 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ / rājyabhraṃśaś ca bhavatas tātasya maraṇaṃ tathā // 3.263.28 nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam / drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam // 3.263.29 drakṣyanty āryasya dhanyā ye kuśalājaśamīlavaiḥ / abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā // 3.263.30 evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ / tam uvācātha kākutsthaḥ saṃbhrameṣv apy asaṃbhramaḥ // 3.263.31 mā viṣīda naravyāghra naiṣa kaś cin mayi sthite / chindhy asya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ // 3.263.32 ity evaṃ vadatā tasya bhujo rāmeṇa pātitaḥ / khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat // 3.263.33 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī / saumitrir api saṃprekṣya bhrātaraṃ rāghavaṃ sthitam // 3.263.34 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam / gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ // 3.263.35 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ / dadṛśe divam āsthāya divi sūrya iva jvalan // 3.263.36 papraccha rāmas taṃ vāgmī kas tvaṃ prabrūhi pṛcchataḥ / kāmayā kim idaṃ citram āścaryaṃ pratibhāti me // 3.263.37 tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa / prāpto brahmānuśāpena yoniṃ rākṣasasevitām // 3.263.38 rāvaṇena hṛtā sītā rājñā laṅkānivāsinā / sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati // 3.263.39 eṣā pampā śivajalā haṃsakāraṇḍavāyutā / ṛśyamūkasya śailasya saṃnikarṣe taṭākinī // 3.263.40 saṃvasaty atra sugrīvaś caturbhiḥ sacivaiḥ saha / bhrātā vānararājasya vālino hemamālinaḥ // 3.263.41 etāvac chakyam asmābhir vaktuṃ draṣṭāsi jānakīm / dhruvaṃ vānararājasya vidito rāvaṇālayaḥ // 3.263.42 ity uktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ / vismayaṃ jagmatuś cobhau tau vīrau rāmalakṣmaṇau // 3.263.43 tato 'vidūre nalinīṃ prabhūtakamalotpalām / sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat // 3.264.1 mārutena suśītena sukhenāmṛtagandhinā / sevyamāno vane tasmiñ jagāma manasā priyām // 3.264.2 vilalāpa sa rājendras tatra kāntām anusmaran / kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt // 3.264.3 na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada / ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam // 3.264.4 pravṛttir upalabdhā te vaidehyā rāvaṇasya ca / tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya // 3.264.5 abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam / mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa // 3.264.6 evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ / uktaḥ prakṛtim āpede kārye cānantaro 'bhavat // 3.264.7 niṣevya vāri pampāyās tarpayitvā pitṝn api / pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau // 3.264.8 tāv ṛśyamūkam abhyetya bahumūlaphalaṃ girim / giryagre vānarān pañca vīrau dadṛśatus tadā // 3.264.9 sugrīvaḥ preṣayām āsa sacivaṃ vānaraṃ tayoḥ / buddhimantaṃ hanūmantaṃ himavantam iva sthitam // 3.264.10 tena saṃbhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ / sakhyaṃ vānararājena cakre rāmas tato nṛpa // 3.264.11 tad vāso darśayām āsus tasya kārye nivedite / vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat // 3.264.12 tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam / pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat // 3.264.13 pratijajñe ca kākutsthaḥ samare vālino vadham / sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa // 3.264.14 ity uktvā samayaṃ kṛtvā viśvāsya ca parasparam / abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ // 3.264.15 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ / nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat // 3.264.16 yathā nadati sugrīvo balavān eṣa vānaraḥ / manye cāśrayavān prāpto na tvaṃ nirgantum arhasi // 3.264.17 hemamālī tato vālī tārāṃ tārādhipānanām / provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ // 3.264.18 sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā / kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ // 3.264.19 cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā / patim ity abravīt prājñā śṛṇu sarvaṃ kapīśvara // 3.264.20 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ / tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ // 3.264.21 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ / lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye // 3.264.22 maindaś ca dvividaś caiva hanūmāṃś cānilātmajaḥ / jāmbavān ṛkṣarājaś ca sugrīvasacivāḥ sthitāḥ // 3.264.23 sarva ete mahātmāno buddhimanto mahābalāḥ / alaṃ tava vināśāya rāmavīryavyapāśrayāt // 3.264.24 tasyās tad ākṣipya vaco hitam uktaṃ kapīśvaraḥ / paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām // 3.264.25 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt / sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata // 3.264.26 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ / mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ // 3.264.27 ity uktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ / prāptakālam amitraghno rāmaṃ saṃbodhayann iva // 3.264.28 hṛtadārasya me rājan hṛtarājyasya ca tvayā / kiṃ nu jīvitasāmarthyam iti viddhi samāgatam // 3.264.29 evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ / samare vālisugrīvau śālatālaśilāyudhau // 3.264.30 ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ / ubhau vavalgatuś citraṃ muṣṭibhiś ca nijaghnatuḥ // 3.264.31 ubhau rudhirasaṃsiktau nakhadantaparikṣatau / śuśubhāte tadā vīrau puṣpitāv iva kiṃśukau // 3.264.32 na viśeṣas tayor yuddhe tadā kaś cana dṛśyate / sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat // 3.264.33 sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā / śrīmān iva mahāśailo malayo meghamālayā // 3.264.34 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ / vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat // 3.264.35 visphāras tasya dhanuṣo yantrasyeva tadā babhau / vitatrāsa tadā vālī śareṇābhihato hṛdi // 3.264.36 sa bhinnamarmābhihato vaktrāc choṇitam udvaman / dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha // 3.264.37 garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ / tārā dadarśa taṃ bhūmau tārāpatim iva cyutam // 3.264.38 hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata / tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām // 3.264.39 rāmas tu caturo māsān pṛṣṭhe mālyavataḥ śubhe / nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ // 3.264.40 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ / sītāṃ niveśayām āsa bhavane nandanopame // 3.264.41 aśokavanikābhyāśe tāpasāśramasaṃnibhe // 3.264.41.2 bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī / upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā // 3.264.42 uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā // 3.264.42.2 dideśa rākṣasīs tatra rakṣaṇe rākṣasādhipaḥ / prāsāsiśūlaparaśumudgarālātadhāriṇīḥ // 3.264.43 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām / tristanīm ekapādāṃ ca trijaṭām ekalocanām // 3.264.44 etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ / parivāryāsate sītāṃ divārātram atandritāḥ // 3.264.45 tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ / tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ // 3.264.46 khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām / yeyaṃ bhartāram asmākam avamanyeha jīvati // 3.264.47 ity evaṃ paribhartsantīs trāsyamānā punaḥ punaḥ / bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ // 3.264.48 āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite / vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam // 3.264.49 apy evāhaṃ nirāhārā jīvitapriyavarjitā / śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā // 3.264.50 na tv anyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte / iti jānīta satyaṃ me kriyatāṃ yad anantaram // 3.264.51 tasyās tad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ / ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ // 3.264.52 gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī / sāntvayām āsa vaidehīṃ dharmajñā priyavādinī // 3.264.53 sīte vakṣyāmi te kiṃ cid viśvāsaṃ kuru me sakhi / bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama // 3.264.54 avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ / sa rāmasya hitānveṣī tvadarthe hi sa māvadat // 3.264.55 sītā madvacanād vācyā samāśvāsya prasādya ca / bhartā te kuśalī rāmo lakṣmaṇānugato balī // 3.264.56 sakhyaṃ vānararājena śakrapratimatejasā / kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ // 3.264.57 mā ca te 'stu bhayaṃ bhīru rāvaṇāl lokagarhitāt / nalakūbaraśāpena rakṣitā hy asy anindite // 3.264.58 śapto hy eṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan / na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ // 3.264.59 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ / saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati // 3.264.60 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ / vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ // 3.264.61 dāruṇo hy eṣa duṣṭātmā kṣudrakarmā niśācaraḥ / svabhāvāc chīladoṣeṇa sarveṣāṃ bhayavardhanaḥ // 3.264.62 spardhate sarvadevair yaḥ kālopahatacetanaḥ / mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai // 3.264.63 tailābhiṣikto vikaco majjan paṅke daśānanaḥ / asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ // 3.264.64 kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ / kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ // 3.264.65 śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ / śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ // 3.264.66 sacivāś cāsya catvāraḥ śuklamālyānulepanāḥ / śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt // 3.264.67 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā / yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ // 3.264.68 asthisaṃcayam ārūḍho bhuñjāno madhupāyasam / lakṣmaṇaś ca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ // 3.264.69 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā / asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām // 3.264.70 harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā / rāghaveṇa saha bhrātrā sīte tvam acirād iva // 3.264.71 iti sā mṛgaśāvākṣī tac chrutvā trijaṭāvacaḥ / babhūvāśāvatī bālā punar bhartṛsamāgame // 3.264.72 yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ / dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā // 3.264.73 tatas tāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam / maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām // 3.265.1 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale / rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca // 3.265.2 devadānavagandharvayakṣakiṃpuruṣair yudhi / ajito 'śokavanikāṃ yayau kandarpamohitaḥ // 3.265.3 divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ / vicitramālyamukuṭo vasanta iva mūrtimān // 3.265.4 sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ / śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ // 3.265.5 sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ / dadṛśe rohiṇīm etya śanaiścara iva grahaḥ // 3.265.6 sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ / idam ity abravīd bālāṃ trastāṃ rauhīm ivābalām // 3.265.7 sīte paryāptam etāvat kṛto bhartur anugrahaḥ / prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te // 3.265.8 bhajasva māṃ varārohe mahārhābharaṇāmbarā / bhava me sarvanārīṇām uttamā varavarṇini // 3.265.9 santi me devakanyāś ca rājarṣīṇāṃ tathāṅganāḥ / santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ // 3.265.10 caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ / dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām // 3.265.11 tato me triguṇā yakṣā ye madvacanakāriṇaḥ / ke cid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ // 3.265.12 gandharvāpsaraso bhadre mām āpānagataṃ sadā / upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama // 3.265.13 putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ / pañcamo lokapālānām iti me prathitaṃ yaśaḥ // 3.265.14 divyāni bhakṣyabhojyāni pānāni vividhāni ca / yathaiva tridaśeśasya tathaiva mama bhāmini // 3.265.15 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava / bhāryā me bhava suśroṇi yathā mandodarī tathā // 3.265.16 ity uktā tena vaidehī parivṛtya śubhānanā / tṛṇam antarataḥ kṛtvā tam uvāca niśācaram // 3.265.17 aśivenātivāmorūr ajasraṃ netravāriṇā / stanāv apatitau bālā sahitāv abhivarṣatī // 3.265.18 uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā // 3.265.18.2 asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara / viṣādayuktam etat te mayā śrutam abhāgyayā // 3.265.19 tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām / paradārāsmy alabhyā ca satataṃ ca pativratā // 3.265.20 na caivopayikī bhāryā mānuṣī kṛpaṇā tava / vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi // 3.265.21 prajāpatisamo vipro brahmayoniḥ pitā tava / na ca pālayase dharmaṃ lokapālasamaḥ katham // 3.265.22 bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum / dhaneśvaraṃ vyapadiśan kathaṃ tv iha na lajjase // 3.265.23 ity uktvā prārudat sītā kampayantī payodharau / śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā // 3.265.24 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā / dadṛśe svasitā snigdhā kālī vyālīva mūrdhani // 3.265.25 tac chrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram / pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ // 3.265.26 kāmam aṅgāni me sīte dunotu makaradhvajaḥ / na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm // 3.265.27 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam / āhārabhūtam asmākaṃ rāmam evānurudhyase // 3.265.28 ity uktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ / tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam // 3.265.29 rākṣasībhiḥ parivṛtā vaidehī śokakarśitā / sevyamānā trijaṭayā tatraiva nyavasat tadā // 3.265.30 rāghavas tu sasaumitriḥ sugrīveṇābhipālitaḥ / vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ // 3.266.1 sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam / grahanakṣatratārābhir anuyātam amitrahā // 3.266.2 kumudotpalapadmānāṃ gandham ādāya vāyunā / mahīdharasthaḥ śītena sahasā pratibodhitaḥ // 3.266.3 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ / sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani // 3.266.4 gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram / pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam // 3.266.5 yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ / sarvavānaragopucchā yam ṛkṣāś ca bhajanti vai // 3.266.6 yadarthaṃ nihato vālī mayā raghukulodvaha / tvayā saha mahābāho kiṣkindhopavane tadā // 3.266.7 kṛtaghnaṃ tam ahaṃ manye vānarāpasadaṃ bhuvi / yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa // 3.266.8 asau manye na jānīte samayapratipādanam / kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā // 3.266.9 yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ / netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā // 3.266.10 athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ / tam ādāyaihi kākutstha tvarāvān bhava mā ciram // 3.266.11 ity ukto lakṣmaṇo bhrātrā guruvākyahite rataḥ / pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ // 3.266.12 kiṣkindhādvāram āsādya praviveśānivāritaḥ // 3.266.12.2 sakrodha iti taṃ matvā rājā pratyudyayau hariḥ / taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ // 3.266.13 pūjayā pratijagrāha prīyamāṇas tadarhayā // 3.266.13.2 tam abravīd rāmavacaḥ saumitrir akutobhayaḥ / sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ // 3.266.14 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ / idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram // 3.266.15 nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ / śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ // 3.266.16 diśaḥ prasthāpitāḥ sarve vinītā harayo mayā / sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ // 3.266.17 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā / vicetavyā mahī vīra sagrāmanagarākarā // 3.266.18 sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati / tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam // 3.266.19 ity ukto lakṣmaṇas tena vānarendreṇa dhīmatā / tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat // 3.266.20 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam / abhigamyodayaṃ tasya kāryasya pratyavedayat // 3.266.21 ity evaṃ vānarendrās te samājagmuḥ sahasraśaḥ / diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ // 3.266.22 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām / vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā // 3.266.23 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ / āśāvāṃs teṣu kākutsthaḥ prāṇān ārto 'py adhārayat // 3.266.24 dvimāsoparame kāle vyatīte plavagās tataḥ / sugrīvam abhigamyedaṃ tvaritā vākyam abruvan // 3.266.25 rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat / tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ // 3.266.26 vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ / vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā // 3.266.27 teṣāṃ taṃ praṇayaṃ śrutvā mene sa kṛtakṛtyatām / kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam // 3.266.28 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ / rāmaś cāpy anumānena mene dṛṣṭāṃ tu maithilīm // 3.266.29 hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ / abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau // 3.266.30 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ / agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata // 3.266.31 hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ / praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā // 3.266.32 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ / api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā // 3.266.33 api rājyam ayodhyāyāṃ kārayiṣyāmy ahaṃ punaḥ / nihatya samare śatrūn āhṛtya janakātmajām // 3.266.34 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe / hṛtadāro 'vadhūtaś ca nāhaṃ jīvitum utsahe // 3.266.35 ity uktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ / priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā // 3.266.36 vicitya dakṣiṇām āśāṃ saparvatavanākarām / śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām // 3.266.37 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām / andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām // 3.266.38 gatvā sumahad adhvānam ādityasya prabhāṃ tataḥ / dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā // 3.266.39 mayasya kila daityasya tadāsīd veśma rāghava / tatra prabhāvatī nāma tapo 'tapyata tāpasī // 3.266.40 tayā dattāni bhojyāni pānāni vividhāni ca / bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ // 3.266.41 niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ / samīpe sahyamalayau darduraṃ ca mahāgirim // 3.266.42 tato malayam āruhya paśyanto varuṇālayam / viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam // 3.266.43 anekaśatavistīrṇaṃ yojanānāṃ mahodadhim / timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ // 3.266.44 tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā / tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā // 3.266.45 tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham / pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam // 3.266.46 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt / bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām // 3.266.47 saṃpātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ / anyonyaspardhayārūḍhāv āvām ādityasaṃsadam // 3.266.48 tato dagdhāv imau pakṣau na dagdhau tu jaṭāyuṣaḥ / tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ // 3.266.49 nirdagdhapakṣaḥ patito hy aham asmin mahāgirau // 3.266.49.2 tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ / vyasanaṃ bhavataś cedaṃ saṃkṣepād vai niveditam // 3.266.50 sa saṃpātis tadā rājañ śrutvā sumahad apriyam / viṣaṇṇacetāḥ papraccha punar asmān ariṃdama // 3.266.51 kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuś ca kathaṃ hataḥ / icchāmi sarvam evaitac chrotuṃ plavagasattamāḥ // 3.266.52 tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam / prāyopaveśane caiva hetuṃ vistarato 'bruvam // 3.266.53 so 'smān utthāpayām āsa vākyenānena pakṣirāṭ / rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī // 3.266.54 dṛṣṭā pāre samudrasya trikūṭagirikandare / bhavitrī tatra vaidehī na me 'sty atra vicāraṇā // 3.266.55 iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ / sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa // 3.266.56 nādhyavasyad yadā kaś cit sāgarasya vilaṅghane / tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam // 3.266.57 śatayojanavistīrṇaṃ nihatya jalarākṣasīm // 3.266.57.2 tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī / upavāsatapaḥśīlā bhartṛdarśanalālasā // 3.266.58 jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī // 3.266.58.2 nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ / upasṛtyābruvaṃ cāryām abhigamya rahogatām // 3.266.59 sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ / tvaddarśanam abhiprepsur iha prāpto vihāyasā // 3.266.60 rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau / sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau // 3.266.61 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha / sakhibhāvāc ca sugrīvaḥ kuśalaṃ tvānupṛcchati // 3.266.62 kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha / pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ // 3.266.63 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha / avaimi tvāṃ hanūmantam avindhyavacanād aham // 3.266.64 avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ / kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ // 3.266.65 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim / dhāritā yena vaidehī kālam etam aninditā // 3.266.66 pratyayārthaṃ kathāṃ cemāṃ kathayām āsa jānakī / kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau // 3.266.67 bhavatā puruṣavyāghra pratyabhijñānakāraṇāt // 3.266.67.2 śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm / saṃprāpta iti taṃ rāmaḥ priyavādinam arcayat // 3.266.68 tatas tatraiva rāmasya samāsīnasya taiḥ saha / samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā // 3.267.1 vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām / śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt // 3.267.2 koṭīśatavṛtau cāpi gajo gavaya eva ca / vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām // 3.267.3 ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadṛśyata / golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ // 3.267.4 gandhamādanavāsī tu prathito gandhamādanaḥ / koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata // 3.267.5 panaso nāma medhāvī vānaraḥ sumahābalaḥ / koṭīr daśa dvādaśa ca triṃśatpañca prakarṣati // 3.267.6 śrīmān dadhimukho nāma harivṛddho 'pi vīryavān / pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām // 3.267.7 kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām / koṭīśatasahasreṇa jāmbavān pratyadṛśyata // 3.267.8 ete cānye ca bahavo hariyūthapayūthapāḥ / asaṃkhyeyā mahārāja samīyū rāmakāraṇāt // 3.267.9 śirīṣakusumābhānāṃ siṃhānām iva nardatām / śrūyate tumulaḥ śabdas tatra tatra pradhāvatām // 3.267.10 girikūṭanibhāḥ ke cit ke cin mahiṣasaṃnibhāḥ / śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ // 3.267.11 utpatantaḥ patantaś ca plavamānāś ca vānarāḥ / uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ // 3.267.12 sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ / niveśam akarot tatra sugrīvānumate tadā // 3.267.13 tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ / tithau praśaste nakṣatre muhūrte cābhipūjite // 3.267.14 tena vyūḍhena sainyena lokān udvartayann iva / prayayau rāghavaḥ śrīmān sugrīvasahitas tadā // 3.267.15 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ / jaghanaṃ pālayām āsa saumitrir akutobhayaḥ // 3.267.16 baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ / vṛtau harimahāmātraiś candrasūryau grahair iva // 3.267.17 prababhau harisainyaṃ tac chālatālaśilāyudham / sumahac chālibhavanaṃ yathā sūryodayaṃ prati // 3.267.18 nalanīlāṅgadakrāthamaindadvividapālitā / yayau sumahatī senā rāghavasyārthasiddhaye // 3.267.19 vidhivat supraśasteṣu bahumūlaphaleṣu ca / prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca // 3.267.20 nivasantī nirābādhā tathaiva girisānuṣu / upāyād dharisenā sā kṣārodam atha sāgaram // 3.267.21 dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam / velāvanaṃ samāsādya nivāsam akarot tadā // 3.267.22 tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata / madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ // 3.267.23 upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane / iyaṃ ca mahatī senā sāgaraś cāpi dustaraḥ // 3.267.24 tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ / samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ // 3.267.25 ke cin naubhir vyavasyanti kecīc ca vividhaiḥ plavaiḥ / neti rāmaś ca tān sarvān sāntvayan pratyabhāṣata // 3.267.26 śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ / krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ // 3.267.27 nāvo na santi senāyā bahvyas tārayituṃ tathā / vaṇijām upaghātaṃ ca katham asmadvidhaś caret // 3.267.28 vistīrṇaṃ caiva naḥ sainyaṃ hanyāc chidreṣu vai paraḥ / plavoḍupapratāraś ca naivātra mama rocate // 3.267.29 ahaṃ tv imaṃ jalanidhiṃ samārapsyāmy upāyataḥ / pratiśeṣyāmy upavasan darśayiṣyati māṃ tataḥ // 3.267.30 na ced darśayitā mārgaṃ dhakṣyāmy enam ahaṃ tataḥ / mahāstrair apratihatair atyagnipavanojjvalaiḥ // 3.267.31 ity uktvā sahasaumitrir upaspṛśyātha rāghavaḥ / pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare // 3.267.32 sāgaras tu tataḥ svapne darśayām āsa rāghavam / devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ // 3.267.33 kausalyāmātar ity evam ābhāṣya madhuraṃ vacaḥ / idam ity āha ratnānām ākaraiḥ śataśo vṛtaḥ // 3.267.34 brūhi kiṃ te karomy atra sāhāyyaṃ puruṣarṣabha / ikṣvākur asmi te jñātir iti rāmas tam abravīt // 3.267.35 mārgam icchāmi sainyasya dattaṃ nadanadīpate / yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam // 3.267.36 yady evaṃ yācato mārgaṃ na pradāsyati me bhavān / śarais tvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ // 3.267.37 ity evaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ / uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ // 3.267.38 necchāmi pratighātaṃ te nāsmi vighnakaras tava / śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara // 3.267.39 yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā / anye 'py ājñāpayiṣyanti mām evaṃ dhanuṣo balāt // 3.267.40 asti tv atra nalo nāma vānaraḥ śilpisaṃmataḥ / tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ // 3.267.41 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi / sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati // 3.267.42 ity uktvāntarhite tasmin rāmo nalam uvāca ha / kuru setuṃ samudre tvaṃ śakto hy asi mato mama // 3.267.43 tenopāyena kākutsthaḥ setubandham akārayat / daśayojanavistāram āyataṃ śatayojanam // 3.267.44 nalasetur iti khyāto yo 'dyāpi prathito bhuvi / rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ // 3.267.45 tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ / bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha // 3.267.46 pratijagrāha rāmas taṃ svāgatena mahāmanāḥ / sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha // 3.267.47 rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ / yadā tattvena tuṣṭo 'bhūt tata enam apūjayat // 3.267.48 sarvarākṣasarājye cāpy abhyaṣiñcad vibhīṣaṇam / cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca // 3.267.49 vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam / sasainyaḥ setunā tena māsenaiva narādhipa // 3.267.50 tato gatvā samāsādya laṅkodyānāny anekaśaḥ / bhedayām āsa kapibhir mahānti ca bahūni ca // 3.267.51 tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau / cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ // 3.267.52 pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau / darśayitvā tataḥ sainyaṃ rāmaḥ paścād avāsṛjat // 3.267.53 niveśyopavane sainyaṃ tac chūraḥ prājñavānaram / preṣayām āsa dautyena rāvaṇasya tato 'ṅgadam // 3.267.54 prabhūtānnodake tasmin bahumūlaphale vane / senāṃ niveśya kākutstho vidhivat paryarakṣata // 3.268.1 rāvaṇaś ca vidhiṃ cakre laṅkāyāṃ śāstranirmitam / prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā // 3.268.2 agādhatoyāḥ parikhā mīnanakrasamākulāḥ / babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ // 3.268.3 karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ / sāśīviṣaghaṭāyodhāḥ sasarjarasapāṃsavaḥ // 3.268.4 musalālātanārācatomarāsiparaśvadhaiḥ / anvitāś ca śataghnībhiḥ samadhūcchiṣṭamudgarāḥ // 3.268.5 puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ / babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ // 3.268.6 aṅgadas tv atha laṅkāyā dvāradeśam upāgataḥ / vidito rākṣasendrasya praviveśa gatavyathaḥ // 3.268.7 madhye rākṣasakoṭīnāṃ bahvīnāṃ sumahābalaḥ / śuśubhe meghamālābhir āditya iva saṃvṛtaḥ // 3.268.8 sa samāsādya paulastyam amātyair abhisaṃvṛtam / rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame // 3.268.9 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ / prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca // 3.268.10 akṛtātmānam āsādya rājānam anaye ratam / vinaśyanty anayāviṣṭā deśāś ca nagarāṇi ca // 3.268.11 tvayaikenāparāddhaṃ me sītām āharatā balāt / vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati // 3.268.12 ye tvayā baladarpābhyām āviṣṭena vanecarāḥ / ṛṣayo hiṃsitāḥ pūrvaṃ devāś cāpy avamānitāḥ // 3.268.13 rājarṣayaś ca nihatā rudantyaś cāhṛtāḥ striyaḥ / tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te // 3.268.14 hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava / paśya me dhanuṣo vīryaṃ mānuṣasya niśācara // 3.268.15 mucyatāṃ jānakī sītā na me mokṣyasi karhi cit / arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ // 3.268.16 iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ / śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ // 3.268.17 iṅgitajñās tato bhartuś catvāro rajanīcarāḥ / caturṣv aṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ // 3.268.18 tāṃs tathāṅgeṣu saṃsaktān aṅgado rajanīcarān / ādāyaiva kham utpatya prāsādatalam āviśat // 3.268.19 vegenotpatatas tasya petus te rajanīcarāḥ / bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ // 3.268.20 sa mukto harmyaśikharāt tasmāt punar avāpatat / laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ // 3.268.21 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ / viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ // 3.268.22 tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām / bhedayām āsa laṅkāyāḥ prākāraṃ raghunandanaḥ // 3.268.23 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ / dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam // 3.268.24 karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām / koṭīśatasahasreṇa laṅkām abhyapatat tadā // 3.268.25 utpatadbhiḥ patadbhiś ca nipatadbhiś ca vānaraiḥ / nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ // 3.268.26 śāliprasūnasadṛśaiḥ śirīṣakusumaprabhaiḥ / taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ // 3.268.27 prākāraṃ dadṛśus te tu samantāt kapilīkṛtam / rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ // 3.268.28 bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca / bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ // 3.268.29 parigṛhya śataghnīś ca sacakrāḥ sahuḍopalāḥ / cikṣipur bhujavegena laṅkāmadhye mahābalāḥ // 3.268.30 prākārasthāś ca ye ke cin niśācaragaṇās tadā / pradudruvus te śataśaḥ kapibhiḥ samabhidrutāḥ // 3.268.31 tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ / niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ // 3.268.32 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ / prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ // 3.268.33 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ / kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ // 3.268.34 petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ / stambhatoraṇabhagnāś ca petus tatra niśācarāḥ // 3.268.35 keśākeśy abhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha / nakhair dantaiś ca vīrāṇāṃ khādatāṃ vai parasparam // 3.268.36 niṣṭananto hy ubhayatas tatra vānararākṣasāḥ / hatā nipatitā bhūmau na muñcanti parasparam // 3.268.37 rāmas tu śarajālāni vavarṣa jalado yathā / tāni laṅkāṃ samāsādya jaghnus tān rajanīcarān // 3.268.38 saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ / ādiśyādiśya durgasthān pātayām āsa rākṣasān // 3.268.39 tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā / kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ // 3.268.40 tato niviśamānāṃs tān sainikān rāvaṇānugāḥ / abhijagmur gaṇān eke piśācakṣudrarakṣasām // 3.269.1 parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ / prarujaś cārujaś caiva praghasaś caivam ādayaḥ // 3.269.2 tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām / antardhānavadhaṃ tajjñaś cakāra sa vibhīṣaṇaḥ // 3.269.3 te dṛśyamānā haribhir balibhir dūrapātibhiḥ / nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ // 3.269.4 amṛṣyamāṇaḥ sabalo rāvaṇo niryayāv atha / vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat // 3.269.5 rāghavas tv abhiniryāya vyūḍhānīkaṃ daśānanam / bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram // 3.269.6 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ / yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha // 3.269.7 virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ / tuṇḍena ca nalas tatra paṭuśaḥ panasena ca // 3.269.8 viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān / yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ // 3.269.9 sa saṃprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ / lomasaṃharṣaṇo ghoraḥ purā devāsure yathā // 3.269.10 rāvaṇo rāmam ānarchac chaktiśūlāsivṛṣṭibhiḥ / niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ // 3.269.11 tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ / indrajic cāpi saumitriṃ bibheda bahubhiḥ śaraiḥ // 3.269.12 vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam / khagapatraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ // 3.269.13 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ / vivyathuḥ sakalā yena trayo lokāś carācarāḥ // 3.269.14 tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam / gadayā tāḍayām āsa vinadya raṇakarkaśaḥ // 3.270.1 sa tayābhihato dhīmān gadayā bhīmavegayā / nākampata mahābāhur himavān iva susthiraḥ // 3.270.2 tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ / abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati // 3.270.3 patantyā sa tayā vegād rākṣaso 'śaninādayā / hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ // 3.270.4 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram / abhidudrāva dhūmrākṣo vegena mahatā kapīn // 3.270.5 tasya meghopamaṃ sainyam āpatad bhīmadarśanam / dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ // 3.270.6 tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān / niryāya kapiśārdūlo hanūmān paryavasthitaḥ // 3.270.7 taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam / vegena mahatā rājan saṃnyavartanta sarvaśaḥ // 3.270.8 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ / rāmarāvaṇasainyānām anyonyam abhidhāvatām // 3.270.9 tasmin pravṛtte saṃgrāme ghore rudhirakardame / dhūmrākṣaḥ kapisainyaṃ tad drāvayām āsa patribhiḥ // 3.270.10 taṃ rākṣasamahāmātram āpatantaṃ sapatnajit / tarasā pratijagrāha hanūmān pavanātmajaḥ // 3.270.11 tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ / jigīṣator yudhānyonyam indraprahlādayor iva // 3.270.12 gadābhiḥ parighaiś caiva rākṣaso jaghnivān kapim / kapiś ca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ // 3.270.13 tatas tam atikāyena sāśvaṃ sarathasārathim / dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ // 3.270.14 tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam / harayo jātavisrambhā jaghnur abhyetya sainikān // 3.270.15 te vadhyamānā balibhir haribhir jitakāśibhiḥ / rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt // 3.270.16 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ / sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan // 3.270.17 śrutvā tu rāvaṇas tebhyaḥ prahastaṃ nihataṃ yudhi / dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ // 3.270.18 sudīrgham iva niḥśvasya samutpatya varāsanāt / uvāca kumbhakarṇasya karmakālo 'yam āgataḥ // 3.270.19 ity evam uktvā vividhair vāditraiḥ sumahāsvanaiḥ / śayānam atinidrāluṃ kumbhakarṇam abodhayat // 3.270.20 prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ / svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ // 3.270.21 tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam // 3.270.21.2 dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī / ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam // 3.270.22 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha / avamanyeha naḥ sarvān karoti kadanaṃ mahat // 3.270.23 mayā hy apahṛtā bhāryā sītā nāmāsya jānakī / tāṃ mokṣayiṣur āyāto baddhvā setuṃ mahārṇave // 3.270.24 tena caiva prahastādir mahān naḥ svajano hataḥ / tasya nānyo nihantāsti tvad ṛte śatrukarśana // 3.270.25 sa daṃśito 'bhiniryāya tvam adya balināṃ vara / rāmādīn samare sarvāñ jahi śatrūn ariṃdama // 3.270.26 dūṣaṇāvarajau caiva vajravegapramāthinau / tau tvāṃ balena mahatā sahitāv anuyāsyataḥ // 3.270.27 ity uktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam / saṃdideśetikartavye vajravegapramāthinau // 3.270.28 tathety uktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau / kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt // 3.270.29 tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ / apaśyat kapisainyaṃ taj jitakāśy agrataḥ sthitam // 3.271.1 tam abhyetyāśu harayaḥ parivārya samantataḥ / abhyaghnaṃś ca mahākāyair bahubhir jagatīruhaiḥ // 3.271.2 karajair atudaṃś cānye vihāya bhayam uttamam // 3.271.2.2 bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ / nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan // 3.271.3 sa tāḍyamānaḥ prahasan bhakṣayām āsa vānarān / panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram // 3.271.4 tad dṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ / udakrośan paritrastās tāraprabhṛtayas tadā // 3.271.5 taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān / abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ // 3.271.6 tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ / śālena jaghnivān mūrdhni balena kapikuñjaraḥ // 3.271.7 sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani / bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ // 3.271.8 tato vinadya prahasañ śālasparśavibodhitaḥ / dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt // 3.271.9 hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā / avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ // 3.271.10 so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram / prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā // 3.271.11 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ / jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ // 3.271.12 tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram / kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ // 3.271.13 abhidudrāva saumitrim udyamya mahatīṃ śilām // 3.271.13.2 tasyābhidravatas tūrṇaṃ kṣurābhyām ucchritau karau / ciccheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ // 3.271.14 tān apy asya bhujān sarvān pragṛhītaśilāyudhān / kṣuraiś ciccheda laghv astraṃ saumitriḥ pratidarśayan // 3.271.15 sa babhūvātikāyaś ca bahupādaśirobhujaḥ / taṃ brahmāstreṇa saumitrir dadāhādricayopamam // 3.271.16 sa papāta mahāvīryo divyāstrābhihato raṇe / mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva // 3.271.17 taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam / gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt // 3.271.18 tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau / avasthāpyātha saumitriṃ saṃkruddhāv abhyadhāvatām // 3.271.19 tāv ādravantau saṃkruddhau vajravegapramāthinau / pratijagrāha saumitrir vinadyobhau patatribhiḥ // 3.271.20 tataḥ sutumulaṃ yuddham abhaval lomaharṣaṇam / dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ // 3.271.21 mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata / tau cāpi vīrau saṃkruddhāv ubhau tau samavarṣatām // 3.271.22 muhūrtam evam abhavad vajravegapramāthinoḥ / saumitreś ca mahābāhoḥ saṃprahāraḥ sudāruṇaḥ // 3.271.23 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ / abhidrutyādade prāṇān vajravegasya rakṣasaḥ // 3.271.24 nīlaś ca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ / pramāthinam abhidrutya pramamātha mahābalaḥ // 3.271.25 tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ / rāmarāvaṇasainyānām anyonyam abhidhāvatām // 3.271.26 śataśo nairṛtān vanyā jaghnur vanyāṃś ca nairṛtāḥ / nairṛtās tatra vadhyante prāyaśo na tu vānarāḥ // 3.271.27 tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam / prahastaṃ ca maheṣvāsaṃ dhūmrākṣaṃ cātitejasam // 3.272.1 putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata / jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam // 3.272.2 tvayā hi mama satputra yaśo dīptam upārjitam / jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim // 3.272.3 antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ / jahi śatrūn amitraghna mama śastrabhṛtāṃ vara // 3.272.4 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha / samarthāḥ pratisaṃsoḍhuṃ kutas tadanuyāyinaḥ // 3.272.5 akṛtā yā prahastena kumbhakarṇena cānagha / kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja // 3.272.6 tvam adya niśitair bāṇair hatvā śatrūn sasainikān / pratinandaya māṃ putra purā baddhveva vāsavam // 3.272.7 ity uktaḥ sa tathety uktvā ratham āsthāya daṃśitaḥ / prayayāv indrajid rājaṃs tūrṇam āyodhanaṃ prati // 3.272.8 tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ / āhvayām āsa samare lakṣmaṇaṃ śubhalakṣaṇam // 3.272.9 taṃ lakṣmaṇo 'py abhyadhāvat pragṛhya saśaraṃ dhanuḥ / trāsayaṃs talaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā // 3.272.10 tayoḥ samabhavad yuddhaṃ sumahaj jayagṛddhinoḥ / divyāstraviduṣos tīvram anyonyaspardhinos tadā // 3.272.11 rāvaṇis tu yadā nainaṃ viśeṣayati sāyakaiḥ / tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ // 3.272.12 tata enaṃ mahāvegair ardayām āsa tomaraiḥ / tān āgatān sa ciccheda saumitrir niśitaiḥ śaraiḥ // 3.272.13 te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale // 3.272.13.2 tam aṅgado vālisutaḥ śrīmān udyamya pādapam / abhidrutya mahāvegas tāḍayām āsa mūrdhani // 3.272.14 tasyendrajid asaṃbhrāntaḥ prāsenorasi vīryavān / prahartum aicchat taṃ cāsya prāsaṃ ciccheda lakṣmaṇaḥ // 3.272.15 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ / gadayātāḍayat savye pārśve vānarapuṃgavam // 3.272.16 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ / sasarjendrajitaḥ krodhāc chālaskandham amitrajit // 3.272.17 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ / jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim // 3.272.18 tato hatāśvāt praskandya rathāt sa hatasārathiḥ / tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ // 3.272.19 antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam / rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata // 3.272.20 sa rāmam uddiśya śarais tato dattavarais tadā / vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham // 3.272.21 tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā / yodhayām āsatur ubhau rāvaṇiṃ rāmalakṣmaṇau // 3.272.22 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ / vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ // 3.272.23 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān / harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ // 3.272.24 tāṃś ca tau cāpy adṛśyaḥ sa śarair vivyādha rākṣasaḥ / sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ // 3.272.25 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau / petatur gaganād bhūmiṃ sūryācandramasāv iva // 3.272.26 tāv ubhau patitau dṛṣṭvā bhrātarāv amitaujasau / babandha rāvaṇir bhūyaḥ śarair dattavarais tadā // 3.273.1 tau vīrau śarajālena baddhāv indrajitā raṇe / rejatuḥ puruṣavyāghrau śakuntāv iva pañjare // 3.273.2 tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiś citau / sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ // 3.273.3 suṣeṇamaindadvividaiḥ kumudenāṅgadena ca / hanūmannīlatāraiś ca nalena ca kapīśvaraḥ // 3.273.4 tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ / bodhayām āsa tau vīrau prajñāstreṇa prabodhitau // 3.273.5 viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau / viśalyayā mahauṣadhyā divyamantraprayuktayā // 3.273.6 tau labdhasaṃjñau nṛvarau viśalyāv udatiṣṭhatām / gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau // 3.273.7 tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam / uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ // 3.273.8 ayam ambho gṛhītvā tu rājarājasya śāsanāt / guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama // 3.273.9 idam ambhaḥ kuberas te mahārājaḥ prayacchati / antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa // 3.273.10 anena spṛṣṭanayano bhūtāny antarhitāny uta / bhavān drakṣyati yasmai ca bhavān etat pradāsyati // 3.273.11 tatheti rāmas tad vāri pratigṛhyātha satkṛtam / cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ // 3.273.12 sugrīvajāmbavantau ca hanūmān aṅgadas tathā / maindadvividanīlāś ca prāyaḥ plavagasattamāḥ // 3.273.13 tathā samabhavac cāpi yad uvāca vibhīṣaṇaḥ / kṣaṇenātīndriyāṇy eṣāṃ cakṣūṃṣy āsan yudhiṣṭhira // 3.273.14 indrajit kṛtakarmā tu pitre karma tadātmanaḥ / nivedya punar āgacchat tvarayājiśiraḥ prati // 3.273.15 tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā / abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ // 3.273.16 akṛtāhnikam evainaṃ jighāṃsur jitakāśinam / śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ // 3.273.17 tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ / atīva citram āścaryaṃ śakraprahlādayor iva // 3.273.18 avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ / saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ // 3.273.19 saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ / asṛjal lakṣmaṇāyāṣṭau śarān āśīviṣopamān // 3.273.20 tasyāsūn pāvakasparśaiḥ saumitriḥ patribhis tribhiḥ / yathā niraharad vīras tan me nigadataḥ śṛṇu // 3.273.21 ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat / dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat // 3.273.22 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā / jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam // 3.273.23 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam / taṃ hatvā sūtam apy astrair jaghāna balināṃ varaḥ // 3.273.24 laṅkāṃ praveśayām āsur vājinas taṃ rathaṃ tadā / dadarśa rāvaṇas taṃ ca rathaṃ putravinākṛtam // 3.273.25 sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ / rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ // 3.273.26 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām / khaḍgam ādāya duṣṭātmā javenābhipapāta ha // 3.273.27 taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam / śamayām āsa saṃkruddhaṃ śrūyatāṃ yena hetunā // 3.273.28 mahārājye sthito dīpte na striyaṃ hantum arhasi / hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe // 3.273.29 na caiṣā dehabhedena hatā syād iti me matiḥ / jahi bhartāram evāsyā hate tasmin hatā bhavet // 3.273.30 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ / asakṛd dhi tvayā sendrās trāsitās tridaśā yudhi // 3.273.31 evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā / kruddhaṃ saṃśamayām āsa jagṛhe ca sa tadvacaḥ // 3.273.32 niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ / ājñāpayām āsa tadā ratho me kalpyatām iti // 3.273.33 tataḥ kruddho daśagrīvaḥ priye putre nipātite / niryayau ratham āsthāya hemaratnavibhūṣitam // 3.274.1 saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ / abhidudrāva rāmaṃ sa pothayan hariyūthapān // 3.274.2 tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ / hanūmāñ jāmbavāṃś caiva sasainyāḥ paryavārayan // 3.274.3 te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ / drumair vidhvaṃsayāṃ cakrur daśagrīvasya paśyataḥ // 3.274.4 tataḥ svasainyam ālokya vadhyamānam arātibhiḥ / māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ // 3.274.5 tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ / rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ // 3.274.6 tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān / atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ // 3.274.7 kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata / abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ // 3.274.8 tatas te rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ / abhipetus tadā rājan pragṛhītoccakārmukāḥ // 3.274.9 tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ / uvāca rāmaṃ saumitrir asaṃbhrānto bṛhad vacaḥ // 3.274.10 jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān / jaghāna rāmas tāṃś cānyān ātmanaḥ pratirūpakān // 3.274.11 tato haryaśvayuktena rathenādityavarcasā / upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ // 3.274.12 ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ / anena śakraḥ kākutstha samare daityadānavān // 3.274.13 śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān // 3.274.13.2 tad anena naravyāghra mayā yat tena saṃyuge / syandanena jahi kṣipraṃ rāvaṇaṃ mā ciraṃ kṛthāḥ // 3.274.14 ity ukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ / māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ // 3.274.15 neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ / tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute // 3.274.16 tataḥ prahṛṣṭaḥ kākutsthas tathety uktvā vibhīṣaṇam / rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ // 3.274.17 hāhākṛtāni bhūtāni rāvaṇe samabhidrute / siṃhanādāḥ sapaṭahā divi divyāś ca nānadan // 3.274.18 sa rāmāya mahāghoraṃ visasarja niśācaraḥ / śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam // 3.274.19 tac chūlam antarā rāmaś ciccheda niśitaiḥ śaraiḥ / tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat // 3.274.20 tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñ śarān / sahasrāyutaśo rāme śastrāṇi vividhāni ca // 3.274.21 tato bhuśuṇḍīḥ śūlāṃś ca musalāni paraśvadhān / śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ // 3.274.22 tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ / bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam // 3.274.23 tataḥ supatraṃ sumukhaṃ hemapuṅkhaṃ śarottamam / tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha // 3.274.24 taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam / jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ // 3.274.25 alpāvaśeṣam āyuś ca tato 'manyanta rakṣasaḥ / brahmāstrodīraṇāc chatror devagandharvakiṃnarāḥ // 3.274.26 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam / rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam // 3.274.27 sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ / prajajvāla mahājvālenāgninābhipariṣkṛtaḥ // 3.274.28 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ / nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā // 3.274.29 tatyajus taṃ mahābhāgaṃ pañca bhūtāni rāvaṇam / bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā // 3.274.30 śarīradhātavo hy asya māṃsaṃ rudhiram eva ca / neśur brahmāstranirdagdhā na ca bhasmāpy adṛśyata // 3.274.31 sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam / babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha // 3.275.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ / āśīrbhir jayayuktābhir ānarcus taṃ mahābhujam // 3.275.2 rāmaṃ kamalapatrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ / gandharvāḥ puṣpavarṣaiś ca vāgbhiś ca tridaśālayāḥ // 3.275.3 pūjayitvā yathā rāmaṃ pratijagmur yathāgatam / tan mahotsavasaṃkāśam āsīd ākāśam acyuta // 3.275.4 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ / vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ // 3.275.5 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām / avindhyo nāma suprajño vṛddhāmātyo viniryayau // 3.275.6 uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam / pratīccha devīṃ sadvṛttāṃ mahātmañ jānakīm iti // 3.275.7 etac chrutvā vacas tasmād avatīrya rathottamāt / bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ // 3.275.8 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām / malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam // 3.275.9 uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ / gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam // 3.275.10 mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani / jarāṃ vrajethā iti me nihato 'sau niśācaraḥ // 3.275.11 kathaṃ hy asmadvidho jātu jānan dharmaviniścayam / parahastagatāṃ nārīṃ muhūrtam api dhārayet // 3.275.12 suvṛttām asuvṛttāṃ vāpy ahaṃ tvām adya maithili / notsahe paribhogāya śvāvalīḍhaṃ havir yathā // 3.275.13 tataḥ sā sahasā bālā tac chrutvā dāruṇaṃ vacaḥ / papāta devī vyathitā nikṛttā kadalī yathā // 3.275.14 yo hy asyā harṣasaṃbhūto mukharāgas tadābhavat / kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe // 3.275.15 tatas te harayaḥ sarve tac chrutvā rāmabhāṣitam / gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ // 3.275.16 tato devo viśuddhātmā vimānena caturmukhaḥ / pitāmaho jagatsraṣṭā darśayām āsa rāghavam // 3.275.17 śakraś cāgniś ca vāyuś ca yamo varuṇa eva ca / yakṣādhipaś ca bhagavāṃs tathā saptarṣayo 'malāḥ // 3.275.18 rājā daśarathaś caiva divyabhāsvaramūrtimān / vimānena mahārheṇa haṃsayuktena bhāsvatā // 3.275.19 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam / śuśubhe tārakācitraṃ śaradīva nabhastalam // 3.275.20 tata utthāya vaidehi teṣāṃ madhye yaśasvinī / uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam // 3.275.21 rājaputra na te kopaṃ karomi viditā hi me / gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama // 3.275.22 antaś carati bhūtānāṃ mātariśvā sadāgatiḥ / sa me vimuñcatu prāṇān yadi pāpaṃ carāmy aham // 3.275.23 agnir āpas tathākāśaṃ pṛthivī vāyur eva ca / vimuñcantu mama prāṇān yadi pāpaṃ carāmy aham // 3.275.24 tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ / puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām // 3.275.25 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ / apāpā maithilī rājan saṃgaccha saha bhāryayā // 3.275.26 aham antaḥśarīrastho bhūtānāṃ raghunandana / susūkṣmam api kākutstha maithilī nāparādhyati // 3.275.27 rasā vai matprasūtā hi bhūtadeheṣu rāghava / ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām // 3.275.28 putra naitad ihāścaryaṃ tvayi rājarṣidharmiṇi / sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama // 3.275.29 śatrur eṣa tvayā vīra devagandharvabhoginām / yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ // 3.275.30 avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat / kasmāc cit kāraṇāt pāpaḥ kaṃ cit kālam upekṣitaḥ // 3.275.31 vadhārtham ātmanas tena hṛtā sītā durātmanā / nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā // 3.275.32 yadi hy akāmām āsevet striyam anyām api dhruvam / śatadhāsya phaled deha ity uktaḥ so 'bhavat purā // 3.275.33 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute / kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha // 3.275.34 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te / anujānāmi rājyaṃ ca praśādhi puruṣottama // 3.275.35 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama / gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava // 3.275.36 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa / gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana // 3.275.37 tato devān namaskṛtya suhṛdbhir abhinanditaḥ / mahendra iva paulomyā bhāryayā sa sameyivān // 3.275.38 tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ / trijaṭāṃ cārthamānābhyāṃ yojayām āsa rākṣasīm // 3.275.39 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ / kausalyāmātar iṣṭāṃs te varān adya dadāni kān // 3.275.40 vavre rāmaḥ sthitiṃ dharme śatrubhiś cāparājayam / rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam // 3.275.41 tatas te brahmaṇā prokte tatheti vacane tadā / samuttasthur mahārāja vānarā labdhacetasaḥ // 3.275.42 sītā cāpi mahābhāgā varaṃ hanumate dadau / rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati // 3.275.43 divyās tvām upabhogāś ca matprasādakṛtāḥ sadā / upasthāsyanti hanumann iti sma harilocana // 3.275.44 tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām / antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ // 3.275.45 dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ / uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ // 3.275.46 devagandharvayakṣāṇāṃ mānuṣāsurabhoginām / apanītaṃ tvayā duḥkham idaṃ satyaparākrama // 3.275.47 sadevāsuragandharvā yakṣarākṣasapannagāḥ / kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati // 3.275.48 ity evam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam / saṃpūjyāpākramat tena rathenādityavarcasā // 3.275.49 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha / sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ // 3.275.50 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ / saṃtatāra punas tena setunā makarālayam // 3.275.51 puṣpakeṇa vimānena khecareṇa virājatā / kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī // 3.275.52 tatas tīre samudrasya yatra śiśye sa pārthivaḥ / tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ // 3.275.53 athainān rāghavaḥ kāle samānīyābhipūjya ca / visarjayām āsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ // 3.275.54 gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca / sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat // 3.275.55 vibhīṣaṇenānugataḥ sugrīvasahitas tadā / puṣpakeṇa vimānena vaidehyā darśayan vanam // 3.275.56 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ / aṅgadaṃ kṛtakarmāṇaṃ yauvarājye 'bhyaṣecayat // 3.275.57 tatas tair eva sahito rāmaḥ saumitriṇā saha / yathāgatena mārgeṇa prayayau svapuraṃ prati // 3.275.58 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ / bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā // 3.275.59 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca / vāyuputre punaḥ prāpte nandigrāmam upāgamat // 3.275.60 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam / agrataḥ pāduke kṛtvā dadarśāsīnam āsane // 3.275.61 sametya bharatenātha śatrughnena ca vīryavān / rāghavaḥ sahasaumitrir mumude bharatarṣabha // 3.275.62 tathā bharataśatrughnau sametau guruṇā tadā / vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ // 3.275.63 tasmai tad bharato rājyam āgatāyābhisatkṛtam / nyāsaṃ niryātayām āsa yuktaḥ paramayā mudā // 3.275.64 tatas taṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani / vasiṣṭho vāmadevaś ca sahitāv abhyaṣiñcatām // 3.275.65 so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam / vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati // 3.275.66 abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau / samādhāyetikartavyaṃ duḥkhena visasarja ha // 3.275.67 puṣpakaṃ ca vimānaṃ tat pūjayitvā sa rāghavaḥ / prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ // 3.275.68 tato devarṣisahitaḥ saritaṃ gomatīm anu / daśāśvamedhān ājahre jārūthyān sa nirargalān // 3.275.69 evam etan mahābāho rāmeṇāmitatejasā / prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā // 3.276.1 mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa / bāhuvīryāśraye mārge vartase dīptanirṇaye // 3.276.2 na hi te vṛjinaṃ kiṃ cid dṛśyate param aṇv api / asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ // 3.276.3 saṃhatya nihato vṛtro marudbhir vajrapāṇinā / namuciś caiva durdharṣo dīrghajihvā ca rākṣasī // 3.276.4 sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ / kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ // 3.276.5 ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ / yuvānau ca maheṣvāsau yamau mādravatīsutau // 3.276.6 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa // 3.276.6.2 ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām / tvam apy ebhir maheṣvāsaiḥ sahāyair devarūpibhiḥ // 3.276.7 vijeṣyasi raṇe sarvān amitrān bharatarṣabha // 3.276.7.2 itaś ca tvam imāṃ paśya saindhavena durātmanā / balinā vīryamattena hṛtām ebhir mahātmabhiḥ // 3.276.8 ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram / jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam // 3.276.9 asahāyena rāmeṇa vaidehī punar āhṛtā / hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam // 3.276.10 yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā / jātyantaragatā rājann etad buddhyānucintaya // 3.276.11 tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha / tvadvidhā hi mahātmāno na śocanti paraṃtapa // 3.276.12 evam āśvāsito rājā mārkaṇḍeyena dhīmatā / tyaktvā duḥkham adīnātmā punar evedam abravīt // 3.276.13 nātmānam anuśocāmi nemān bhrātṝn mahāmune / haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām // 3.277.1 dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam / jayadrathena ca punar vanād apahṛtā balāt // 3.277.2 asti sīmantinī kā cid dṛṣṭapūrvātha vā śrutā / pativratā mahābhāgā yatheyaṃ drupadātmajā // 3.277.3 śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira / sarvam etad yathā prāptaṃ sāvitryā rājakanyayā // 3.277.4 āsīn madreṣu dharmātmā rājā paramadhārmikaḥ / brahmaṇyaś ca śaraṇyaś ca satyasaṃdho jitendriyaḥ // 3.277.5 yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ / pārthivo 'śvapatir nāma sarvabhūtahite rataḥ // 3.277.6 kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ / atikrāntena vayasā saṃtāpam upajagmivān // 3.277.7 apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ / kāle parimitāhāro brahmacārī jitendriyaḥ // 3.277.8 hutvā śatasahasraṃ sa sāvitryā rājasattama / ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ // 3.277.9 etena niyamenāsīd varṣāṇy aṣṭādaśaiva tu / pūrṇe tv aṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt // 3.277.10 svarūpiṇī tadā rājan darśayām āsa taṃ nṛpam // 3.277.10.2 agnihotrāt samutthāya harṣeṇa mahatānvitā / uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā // 3.277.11 brahmacaryeṇa śuddhena damena niyamena ca / sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva // 3.277.12 varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam / na pramādaś ca dharmeṣu kartavyas te kathaṃ cana // 3.277.13 apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā / putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ // 3.277.14 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomy aham / saṃtānaṃ hi paro dharma ity āhur māṃ dvijātayaḥ // 3.277.15 pūrvam eva mayā rājann abhiprāyam imaṃ tava / jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ // 3.277.16 prasādāc caiva tasmāt te svayaṃbhuvihitād bhuvi / kanyā tejasvinī saumya kṣipram eva bhaviṣyati // 3.277.17 uttaraṃ ca na te kiṃ cid vyāhartavyaṃ kathaṃ cana / pitāmahanisargeṇa tuṣṭā hy etad bravīmi te // 3.277.18 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ / prasādayām āsa punaḥ kṣipram evaṃ bhaved iti // 3.277.19 antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ / svarājye cāvasat prītaḥ prajā dharmeṇa pālayan // 3.277.20 kasmiṃś cit tu gate kāle sa rājā niyatavrataḥ / jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe // 3.277.21 rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha / vyavardhata yathā śukle tārāpatir ivāmbare // 3.277.22 prāpte kāle tu suṣuve kanyāṃ rājīvalocanām / kriyāś ca tasyā muditaś cakre sa nṛpatis tadā // 3.277.23 sāvitryā prītayā dattā sāvitryā hutayā hy api / sāvitrīty eva nāmāsyāś cakrur viprās tathā pitā // 3.277.24 sā vigrahavatīva śrīr vyavardhata nṛpātmajā / kālena cāpi sā kanyā yauvanasthā babhūva ha // 3.277.25 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva / prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ // 3.277.26 tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā / na kaś cid varayām āsa tejasā prativāritaḥ // 3.277.27 athopoṣya śiraḥsnātā daivatāny abhigamya sā / hutvāgniṃ vidhivad viprān vācayām āsa parvaṇi // 3.277.28 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ / pituḥ sakāśam agamad devī śrīr iva rūpiṇī // 3.277.29 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca / kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā // 3.277.30 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm / ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat // 3.277.31 putri pradānakālas te na ca kaś cid vṛṇoti mām / svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ // 3.277.32 prārthitaḥ puruṣo yaś ca sa nivedyas tvayā mama / vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam // 3.277.33 śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ / tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu // 3.277.34 apradātā pitā vācyo vācyaś cānupayan patiḥ / mṛte bhartari putraś ca vācyo mātur arakṣitā // 3.277.35 idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara / devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru // 3.277.36 evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ / vyādideśānuyātraṃ ca gamyatām ity acodayat // 3.277.37 sābhivādya pituḥ pādau vrīḍiteva manasvinī / pitur vacanam ājñāya nirjagāmāvicāritam // 3.277.38 sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā / tapovanāni ramyāṇi rājarṣīṇāṃ jagām aha // 3.277.39 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam / vanāni kramaśas tāta sarvāṇy evābhyagacchata // 3.277.40 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā / kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha // 3.277.41 atha madrādhipo rājā nāradena samāgataḥ / upaviṣṭaḥ sabhāmadhye kathāyogena bhārata // 3.278.1 tato 'bhigamya tīrthāni sarvāṇy evāśramāṃs tathā / ājagāma pitur veśma sāvitrī saha mantribhiḥ // 3.278.2 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā / ubhayor eva śirasā cakre pādābhivandanam // 3.278.3 kva gatābhūt suteyaṃ te kutaś caivāgatā nṛpa / kimarthaṃ yuvatīṃ bhartre na caināṃ saṃprayacchasi // 3.278.4 kāryeṇa khalv anenaiva preṣitādyaiva cāgatā / tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ // 3.278.5 sā brūhi vistareṇeti pitrā saṃcoditā śubhā / daivatasyeva vacanaṃ pratigṛhyedam abravīt // 3.278.6 āsīc chālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ / dyumatsena iti khyātaḥ paścād andho babhūva ha // 3.278.7 vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ / sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā // 3.278.8 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam / mahāraṇyagataś cāpi tapas tepe mahāvrataḥ // 3.278.9 tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane / satyavān anurūpo me bharteti manasā vṛtaḥ // 3.278.10 aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam / ajānantyā yad anayā guṇavān satyavān vṛtaḥ // 3.278.11 satyaṃ vadaty asya pitā satyaṃ mātā prabhāṣate / tato 'sya brāhmaṇāś cakrur nāmaitat satyavān iti // 3.278.12 bālasyāśvāḥ priyāś cāsya karoty aśvāṃś ca mṛnmayān / citre 'pi ca likhaty aśvāṃś citrāśva iti cocyate // 3.278.13 apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ / kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ // 3.278.14 vivasvān iva tejasvī bṛhaspatisamo matau / mahendra iva śūraś ca vasudheva kṣamānvitaḥ // 3.278.15 api rājātmajo dātā brahmaṇyo vāpi satyavān / rūpavān apy udāro vāpy atha vā priyadarśanaḥ // 3.278.16 sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ / brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā // 3.278.17 yayātir iva codāraḥ somavat priyadarśanaḥ / rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī // 3.278.18 sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ / sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ // 3.278.19 nityaśaś cārjavaṃ tasmin sthitis tasyaiva ca dhruvā / saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate // 3.278.20 guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me / doṣān apy asya me brūhi yadi santīha ke cana // 3.278.21 eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān / saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati // 3.278.22 ehi sāvitri gaccha tvam anyaṃ varaya śobhane / tasya doṣo mahān eko guṇān ākramya tiṣṭhati // 3.278.23 yathā me bhagavān āha nārado devasatkṛtaḥ / saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati // 3.278.24 sakṛd aṃśo nipatati sakṛt kanyā pradīyate / sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt // 3.278.25 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā / sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomy aham // 3.278.26 manasā niścayaṃ kṛtvā tato vācābhidhīyate / kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ // 3.278.27 sthirā buddhir naraśreṣṭha sāvitryā duhitus tava / naiṣā cālayituṃ śakyā dharmād asmāt kathaṃ cana // 3.278.28 nānyasmin puruṣe santi ye satyavati vai guṇāḥ / pradānam eva tasmān me rocate duhitus tava // 3.278.29 avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ / kariṣyāmy etad evaṃ ca gurur hi bhagavān mama // 3.278.30 avighnam astu sāvitryāḥ pradāne duhitus tava / sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ // 3.278.31 evam uktvā kham utpatya nāradas tridivaṃ gataḥ / rājāpi duhituḥ sarvaṃ vaivāhikam akārayat // 3.278.32 atha kanyāpradāne sa tam evārthaṃ vicintayan / samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ // 3.279.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān / samāhūya tithau puṇye prayayau saha kanyayā // 3.279.2 medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ / padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat // 3.279.3 tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam / kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā // 3.279.4 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ / vācā suniyato bhūtvā cakārātmanivedanam // 3.279.5 tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit / kim āgamanam ity evaṃ rājā rājānam abravīt // 3.279.6 tasya sarvam abhiprāyam itikartavyatāṃ ca tām / satyavantaṃ samuddiśya sarvam eva nyavedayat // 3.279.7 sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā / tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me // 3.279.8 cyutāḥ sma rājyād vanavāsam āśritāś; carāma dharmaṃ niyatās tapasvinaḥ / kathaṃ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṃ sutā tava // 3.279.9 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ; yadā vijānāti sutāham eva ca / na madvidhe yujyati vākyam īdṛśaṃ; viniścayenābhigato 'smi te nṛpa // 3.279.10 āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca / abhitaś cāgataṃ premṇā pratyākhyātuṃ na mārhasi // 3.279.11 anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca / snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām // 3.279.12 pūrvam evābhilaṣitaḥ saṃbandho me tvayā saha / bhraṣṭarājyas tv aham iti tata etad vicāritam // 3.279.13 abhiprāyas tv ayaṃ yo me pūrvam evābhikāṅkṣitaḥ / sa nirvartatu me 'dyaiva kāṅkṣito hy asi me 'tithiḥ // 3.279.14 tataḥ sarvān samānīya dvijān āśramavāsinaḥ / yathāvidhi samudvāhaṃ kārayām āsatur nṛpau // 3.279.15 dattvā tv aśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam / yayau svam eva bhavanaṃ yuktaḥ paramayā mudā // 3.279.16 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām / mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam // 3.279.17 gate pitari sarvāṇi saṃnyasyābharaṇāni sā / jagṛhe valkalāny eva vastraṃ kāṣāyam eva ca // 3.279.18 paricārair guṇaiś caiva praśrayeṇa damena ca / sarvakāmakriyābhiś ca sarveṣāṃ tuṣṭim āvahat // 3.279.19 śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ / śvaśuraṃ devakāryaiś ca vācaḥ saṃyamanena ca // 3.279.20 tathaiva priyavādena naipuṇena śamena ca / rahaś caivopacāreṇa bhartāraṃ paryatoṣayat // 3.279.21 evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām / kālas tapasyatāṃ kaś cid aticakrāma bhārata // 3.279.22 sāvitryās tu śayānāyās tiṣṭhantyāś ca divāniśam / nāradena yad uktaṃ tad vākyaṃ manasi vartate // 3.279.23 tataḥ kāle bahutithe vyatikrānte kadā cana / prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa // 3.280.1 gaṇayantyāś ca sāvitryā divase divase gate / tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ // 3.280.2 caturthe 'hani martavyam iti saṃcintya bhāminī / vrataṃ trirātram uddiśya divārātraṃ sthitābhavat // 3.280.3 taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ / utthāya vākyaṃ sāvitrīm abravīt parisāntvayan // 3.280.4 atitīvro 'yam ārambhas tvayārabdho nṛpātmaje / tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram // 3.280.5 na kāryas tāta saṃtāpaḥ pārayiṣyāmy ahaṃ vratam / vyavasāyakṛtaṃ hīdaṃ vyavasāyaś ca kāraṇam // 3.280.6 vrataṃ bhindhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃ cana / pārayasveti vacanaṃ yuktam asmadvidho vadet // 3.280.7 evam uktvā dyumatseno virarāma mahāmanāḥ / tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate // 3.280.8 śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha / duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata // 3.280.9 adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam / yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ // 3.280.10 tataḥ sarvān dvijān vṛddhāñ śvaśrūṃ śvaśuram eva ca / abhivādyānupūrvyeṇa prāñjalir niyatā sthitā // 3.280.11 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ / ūcus tapasvinaḥ sarve tapovananivāsinaḥ // 3.280.12 evam astv iti sāvitrī dhyānayogaparāyaṇā / manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām // 3.280.13 taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā / yathoktaṃ nāradavacaś cintayantī suduḥkhitā // 3.280.14 tatas tu śvaśrūśvaśurāv ūcatus tāṃ nṛpātmajām / ekāntastham idaṃ vākyaṃ prītyā bharatasattama // 3.280.15 vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā / āhārakālaḥ saṃprāptaḥ kriyatāṃ yad anantaram // 3.280.16 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā / eṣa me hṛdi saṃkalpaḥ samayaś ca kṛto mayā // 3.280.17 evaṃ saṃbhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati / skandhe paraśum ādāya satyavān prasthito vanam // 3.280.18 sāvitrī tv āha bhartāraṃ naikas tvaṃ gantum arhasi / saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe // 3.280.19 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāś ca bhāmini / vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi // 3.280.20 upavāsān na me glānir nāsti cāpi pariśramaḥ / gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi // 3.280.21 yadi te gamanotsāhaḥ kariṣyāmi tava priyam / mama tv āmantraya gurūn na māṃ doṣaḥ spṛśed ayam // 3.280.22 sābhigamyābravīc chvaśrūṃ śvaśuraṃ ca mahāvratā / ayaṃ gacchati me bhartā phalāhāro mahāvanam // 3.280.23 iccheyam abhyanujñātum āryayā śvaśureṇa ca / anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ // 3.280.24 gurvagnihotrārthakṛte prasthitaś ca sutas tava / na nivāryo nivāryaḥ syād anyathā prasthito vanam // 3.280.25 saṃvatsaraḥ kiṃ cid ūno na niṣkrāntāham āśramāt / vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me // 3.280.26 yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama / nānayābhyarthanāyuktam uktapūrvaṃ smarāmy aham // 3.280.27 tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ / apramādaś ca kartavyaḥ putri satyavataḥ pathi // 3.280.28 ubhābhyām abhyanujñātā sā jagāma yaśasvinī / saha bhartrā hasantīva hṛdayena vidūyatā // 3.280.29 sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ / mayūraravaghuṣṭāni dadarśa vipulekṣaṇā // 3.280.30 nadīḥ puṇyavahāś caiva puṣpitāṃś ca nagottamān / satyavān āha paśyeti sāvitrīṃ madhurākṣaram // 3.280.31 nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā / mṛtam eva hi taṃ mene kāle munivacaḥ smaran // 3.280.32 anuvartatī tu bhartāraṃ jagāma mṛdugāminī / dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī // 3.280.33 atha bhāryāsahāyaḥ sa phalāny ādāya vīryavān / kaṭhinaṃ pūrayām āsa tataḥ kāṣṭhāny apāṭayat // 3.281.1 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata / vyāyāmena ca tenāsya jajñe śirasi vedanā // 3.281.2 so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ / vyāyāmena mamānena jātā śirasi vedanā // 3.281.3 aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca / asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi // 3.281.4 śūlair iva śiro viddham idaṃ saṃlakṣayāmy aham / tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me // 3.281.5 samāsādyātha sāvitrī bhartāram upagūhya ca / utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale // 3.281.6 tataḥ sā nāradavaco vimṛśantī tapasvinī / taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha // 3.281.7 muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam / baddhamauliṃ vapuṣmantam ādityasamatejasam // 3.281.8 śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham / sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca // 3.281.9 taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ / kṛtāñjalir uvācārtā hṛdayena pravepatā // 3.281.10 daivataṃ tvābhijānāmi vapur etad dhy amānuṣam / kāmayā brūhi me deva kas tvaṃ kiṃ ca cikīrṣasi // 3.281.11 pativratāsi sāvitri tathaiva ca taponvitā / atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam // 3.281.12 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ / neṣyāmy enam ahaṃ baddhvā viddhy etan me cikīrṣitam // 3.281.13 ity uktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam / yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame // 3.281.14 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ / nārho matpuruṣair netum ato 'smi svayam āgataḥ // 3.281.15 tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam / aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt // 3.281.16 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham / nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam // 3.281.17 yamas tu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ / sāvitrī cāpi duḥkhārtā yamam evānvagacchata // 3.281.18 niyamavratasaṃsiddhā mahābhāgā pativratā // 3.281.18.2 nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam / kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā // 3.281.19 yatra me nīyate bhartā svayaṃ vā yatra gacchati / mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ // 3.281.20 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca / tava caiva prasādena na me pratihatā gatiḥ // 3.281.21 prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ / mitratāṃ ca puraskṛtya kiṃ cid vakṣyāmi tac chṛṇu // 3.281.22 nānātmavantas tu vane caranti; dharmaṃ ca vāsaṃ ca pariśramaṃ ca / vijñānato dharmam udāharanti; tasmāt santo dharmam āhuḥ pradhānam // 3.281.23 ekasya dharmeṇa satāṃ matena; sarve sma taṃ mārgam anuprapannāḥ / mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche; tasmāt santo dharmam āhuḥ pradhānam // 3.281.24 nivarta tuṣṭo 'smi tavānayā girā; svarākṣaravyañjanahetuyuktayā / varaṃ vṛṇīṣveha vināsya jīvitaṃ; dadāni te sarvam anindite varam // 3.281.25 cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭacakṣuḥ śvaśuro mamāśrame / sa labdhacakṣur balavān bhaven nṛpas; tava prasādāj jvalanārkasaṃnibhaḥ // 3.281.26 dadāni te sarvam anindite varaṃ; yathā tvayoktaṃ bhavitā ca tat tathā / tavādhvanā glānim ivopalakṣaye; nivarta gacchasva na te śramo bhavet // 3.281.27 kutaḥ śramo bhartṛsamīpato hi me; yato hi bhartā mama sā gatir dhruvā / yataḥ patiṃ neṣyasi tatra me gatiḥ; sureśa bhūyaś ca vaco nibodha me // 3.281.28 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ; tataḥ paraṃ mitram iti pracakṣate / na cāphalaṃ satpuruṣeṇa saṃgataṃ; tataḥ satāṃ saṃnivaset samāgame // 3.281.29 manonukūlaṃ budhabuddhivardhanaṃ; tvayāham ukto vacanaṃ hitāśrayam / vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ dvitīyaṃ varayasva bhāmini // 3.281.30 hṛtaṃ purā me śvaśurasya dhīmataḥ; svam eva rājyaṃ sa labheta pārthivaḥ / jahyāt svadharmaṃ na ca me gurur yathā; dvitīyam etaṃ varayāmi te varam // 3.281.31 svam eva rājyaṃ pratipatsyate 'cirān; na ca svadharmāt parihāsyate nṛpaḥ / kṛtena kāmena mayā nṛpātmaje; nivarta gacchasva na te śramo bhavet // 3.281.32 prajās tvayemā niyamena saṃyatā; niyamya caitā nayase na kāmayā / ato yamatvaṃ tava deva viśrutaṃ; nibodha cemāṃ giram īritāṃ mayā // 3.281.33 adrohaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // 3.281.34 evaṃprāyaś ca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ / santas tv evāpy amitreṣu dayāṃ prāpteṣu kurvate // 3.281.35 pipāsitasyeva yathā bhavet payas; tathā tvayā vākyam idaṃ samīritam / vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ vṛṇīṣveha śubhe yad icchasi // 3.281.36 mamānapatyaḥ pṛthivīpatiḥ pitā; bhavet pituḥ putraśataṃ mamaurasam / kulasya saṃtānakaraṃ ca yad bhavet; tṛtīyam etaṃ varayāmi te varam // 3.281.37 kulasya saṃtānakaraṃ suvarcasaṃ; śataṃ sutānāṃ pitur astu te śubhe / kṛtena kāmena narādhipātmaje; nivarta dūraṃ hi pathas tvam āgatā // 3.281.38 na dūram etan mama bhartṛsaṃnidhau; mano hi me dūrataraṃ pradhāvati / tathā vrajann eva giraṃ samudyatāṃ; mayocyamānāṃ śṛṇu bhūya eva ca // 3.281.39 vivasvatas tvaṃ tanayaḥ pratāpavāṃs; tato hi vaivasvata ucyase budhaiḥ / śamena dharmeṇa ca rañjitāḥ prajās; tatas taveheśvara dharmarājatā // 3.281.40 ātmany api na viśvāsas tāvān bhavati satsu yaḥ / tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati // 3.281.41 sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate / tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ // 3.281.42 udāhṛtaṃ te vacanaṃ yad aṅgane; śubhe na tādṛk tvad ṛte mayā śrutam / anena tuṣṭo 'smi vināsya jīvitaṃ; varaṃ caturthaṃ varayasva gaccha ca // 3.281.43 mamātmajaṃ satyavatas tathaurasaṃ; bhaved ubhābhyām iha yat kulodvaham / śataṃ sutānāṃ balavīryaśālinām; idaṃ caturthaṃ varayāmi te varam // 3.281.44 śataṃ sutānāṃ balavīryaśālināṃ; bhaviṣyati prītikaraṃ tavābale / pariśramas te na bhaven nṛpātmaje; nivarta dūraṃ hi pathas tvam āgatā // 3.281.45 satāṃ sadā śāśvatī dharmavṛttiḥ; santo na sīdanti na ca vyathanti / satāṃ sadbhir nāphalaḥ saṃgamo 'sti; sadbhyo bhayaṃ nānuvartanti santaḥ // 3.281.46 santo hi satyena nayanti sūryaṃ; santo bhūmiṃ tapasā dhārayanti / santo gatir bhūtabhavyasya rājan; satāṃ madhye nāvasīdanti santaḥ // 3.281.47 āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam / santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām // 3.281.48 na ca prasādaḥ satpuruṣeṣu mogho; na cāpy artho naśyati nāpi mānaḥ / yasmād etan niyataṃ satsu nityaṃ; tasmāt santo rakṣitāro bhavanti // 3.281.49 yathā yathā bhāṣasi dharmasaṃhitaṃ; manonukūlaṃ supadaṃ mahārthavat / tathā tathā me tvayi bhaktir uttamā; varaṃ vṛṇīṣvāpratimaṃ yatavrate // 3.281.50 na te 'pavargaḥ sukṛtād vinākṛtas; tathā yathānyeṣu vareṣu mānada / varaṃ vṛṇe jīvatu satyavān ayaṃ; yathā mṛtā hy evam ahaṃ vinā patim // 3.281.51 na kāmaye bhartṛvinākṛtā sukhaṃ; na kāmaye bhartṛvinākṛtā divam / na kāmaye bhartṛvinākṛtā śriyaṃ; na bhartṛhīnā vyavasāmi jīvitum // 3.281.52 varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ / varaṃ vṛṇe jīvatu satyavān ayaṃ; tavaiva satyaṃ vacanaṃ bhaviṣyati // 3.281.53 tathety uktvā tu tān pāśān muktvā vaivasvato yamaḥ / dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt // 3.281.54 eṣa bhadre mayā mukto bhartā te kulanandini / arogas tava neyaś ca siddhārthaś ca bhaviṣyati // 3.281.55 caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati / iṣṭvā yajñaiś ca dharmeṇa khyātiṃ loke gamiṣyati // 3.281.56 tvayi putraśataṃ caiva satyavāñ janayiṣyati / te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ // 3.281.57 khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ // 3.281.57.2 pituś ca te putraśataṃ bhavitā tava mātari / mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ // 3.281.58 bhrātaras te bhaviṣyanti kṣatriyās tridaśopamāḥ // 3.281.58.2 evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān / nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau // 3.281.59 sāvitry api yame yāte bhartāraṃ pratilabhya ca / jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram // 3.281.60 sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca / utsaṅge śira āropya bhūmāv upaviveśa ha // 3.281.61 saṃjñāṃ ca satyavāṃl labdhvā sāvitrīm abhyabhāṣata / proṣyāgata iva premṇā punaḥ punar udīkṣya vai // 3.281.62 suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ / kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha // 3.281.63 suciraṃ bata supto 'si mamāṅke puruṣarṣabha / gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ // 3.281.64 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja / yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm // 3.281.65 upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ / diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān // 3.281.66 phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame / tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat // 3.281.67 śirobhitāpasaṃtaptaḥ sthātuṃ ciram aśaknuvan / tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe // 3.281.68 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ / tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam // 3.281.69 tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame / svapno me yadi vā dṛṣṭo yadi vā satyam eva tat // 3.281.70 tam uvācātha sāvitrī rajanī vyavagāhate / śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja // 3.281.71 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata / vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ // 3.281.72 naktaṃcarāś caranty ete hṛṣṭāḥ krūrābhibhāṣiṇaḥ / śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane // 3.281.73 etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām / āsthāya viruvanty ugrāḥ kampayantyo mano mama // 3.281.74 vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam / na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi // 3.281.75 asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan / vāyunā dhamyamāno 'gnir dṛśyate 'tra kva cit kva cit // 3.281.76 tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ / kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ // 3.281.77 yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye / na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane // 3.281.78 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava / vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha // 3.281.79 śirorujā nivṛttā me svasthāny aṅgāni lakṣaye / mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam // 3.281.80 na kadā cid vikāle hi gatapūrvo mayāśramaḥ / anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām // 3.281.81 divāpi mayi niṣkrānte saṃtapyete gurū mama / vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ // 3.281.82 mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā / upālabdhaḥ subahuśaś cireṇāgacchasīti ha // 3.281.83 kā tv avasthā tayor adya madartham iti cintaye / tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati // 3.281.84 purā mām ūcatuś caiva rātrāv asrāyamāṇakau / bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau // 3.281.85 tvayā hīnau na jīvāva muhūrtam api putraka / yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam // 3.281.86 vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ / tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ cāvayor iti // 3.281.87 mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila / tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ // 3.281.88 nidrāyāś cābhyasūyāmi yasyā hetoḥ pitā mama / mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī // 3.281.89 ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ / mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe // 3.281.90 vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama / ekaikam asyāṃ velāyāṃ pṛcchaty āśramavāsinam // 3.281.91 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe / bhartāraṃ cāpy anugatāṃ mātaraṃ paridurbalām // 3.281.92 matkṛtena hi tāv adya saṃtāpaṃ param eṣyataḥ / jīvantāv anujīvāmi bhartavyau tau mayeti ha // 3.281.93 tayoḥ priyaṃ me kartavyam iti jīvāmi cāpy aham // 3.281.93.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ / ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha // 3.281.94 tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam / pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī // 3.281.95 yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi / śvaśrūśvaśurabhartṝṇāṃ mama puṇyās tu śarvarī // 3.281.96 na smarāmy uktapūrvāṃ vai svaireṣv apy anṛtāṃ giram / tena satyena tāv adya dhriyetāṃ śvaśurau mama // 3.281.97 kāmaye darśanaṃ pitror yāhi sāvitri māciram / purā mātuḥ pitur vāpi yadi paśyāmi vipriyam // 3.281.98 na jīviṣye varārohe satyenātmānam ālabhe // 3.281.98.2 yadi dharme ca te buddhir māṃ cej jīvantam icchasi / mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt // 3.281.99 sāvitrī tata utthāya keśān saṃyamya bhāminī / patim utthāpayām āsa bāhubhyāṃ parigṛhya vai // 3.281.100 utthāya satyavāṃś cāpi pramṛjyāṅgāni pāṇinā / diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe // 3.281.101 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi / yogakṣemārtham etat te neṣyāmi paraśuṃ tv aham // 3.281.102 kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam / gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat // 3.281.103 vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā / dakṣiṇena pariṣvajya jagāma mṛdugāminī // 3.281.104 abhyāsagamanād bhīru panthāno viditā mama / vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye // 3.281.105 āgatau svaḥ pathā yena phalāny avacitāni ca / yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya // 3.281.106 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā / tasyottareṇa yaḥ panthās tena gaccha tvarasva ca // 3.281.107 svastho 'smi balavān asmi didṛkṣuḥ pitarāv ubhau // 3.281.107.2 [03.281.108abruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati / etasminn eva kāle tu dyumatseno mahāvane / labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha // 3.282.1 sa sarvān āśramān gatvā śaibyayā saha bhāryayā / putrahetoḥ parām ārtiṃ jagāma manujarṣabha // 3.282.2 tāv āśramān nadīś caiva vanāni ca sarāṃsi ca / tāṃs tān deśān vicinvantau dampatī parijagmatuḥ // 3.282.3 śrutvā śabdaṃ tu yat kiṃ cid unmukhau sutaśaṅkayā / sāvitrīsahito 'bhyeti satyavān ity adhāvatām // 3.282.4 bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ / kuśakaṇṭakaviddhāṅgāv unmattāv iva dhāvataḥ // 3.282.5 tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ / parivārya samāśvāsya samānītau svam āśramam // 3.282.6 tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ / āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ // 3.282.7 tatas tau punar āśvastau vṛddhau putradidṛkṣayā / bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau // 3.282.8 punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau / hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām // 3.282.9 yathāsya bhāryā sāvitrī tapasā ca damena ca / ācāreṇa ca saṃyuktā tathā jīvati satyavān // 3.282.10 vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat / kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ // 3.282.11 samāhitena cīrṇāni sarvāṇy eva vratāni me / vāyubhakṣopavāsaś ca kuśalāni ca yāni me // 3.282.12 anena tapasā vedmi sarvaṃ paricikīrṣitam / satyam etan nibodha tvaṃ dhriyate satyavān iti // 3.282.13 upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam / naitaj jātu bhaven mithyā tathā jīvati satyavān // 3.282.14 yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ / avaidhavyakarair yuktā tathā jīvati satyavān // 3.282.15 yathāsya bhāryā sāvitrī tapasā ca damena ca / ācāreṇa ca saṃyuktā tathā jīvati satyavān // 3.282.16 yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam / gatāhāram akṛtvā ca tathā jīvati satyavān // 3.282.17 yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ / pārthivī ca pravṛttis te tathā jīvati satyavān // 3.282.18 sarvair guṇair upetas te yathā putro janapriyaḥ / dīrghāyur lakṣaṇopetas tathā jīvati satyavān // 3.282.19 evam āśvāsitas tais tu satyavāgbhis tapasvibhiḥ / tāṃs tān vigaṇayann arthān avasthita ivābhavat // 3.282.20 tato muhūrtāt sāvitrī bhartrā satyavatā saha / ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha // 3.282.21 putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca / sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate // 3.282.22 samāgamena putrasya sāvitryā darśanena ca / cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase // 3.282.23 sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ / bhūyo bhūyaś ca vṛddhis te kṣipram eva bhaviṣyati // 3.282.24 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi / upāsāṃ cakrire pārtha dyumatsenaṃ mahīpatim // 3.282.25 śaibyā ca satyavāṃś caiva sāvitrī caikataḥ sthitāḥ / sarvais tair abhyanujñātā viśokāḥ samupāviśan // 3.282.26 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ / jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam // 3.282.27 prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho / virātre cāgataṃ kasmāt ko 'nubandhaś ca te 'bhavat // 3.282.28 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja / nākasmād iti jānīmas tat sarvaṃ vaktum arhasi // 3.282.29 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ / atha me 'bhūc chiroduḥkhaṃ vane kāṣṭhāni bhindataḥ // 3.282.30 suptaś cāhaṃ vedanayā ciram ity upalakṣaye / tāvat kālaṃ ca na mayā suptapūrvaṃ kadā cana // 3.282.31 sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti / ato virātrāgamanaṃ nānyad astīha kāraṇam // 3.282.32 akasmāc cakṣuṣaḥ prāptir dyumatsenasya te pituḥ / nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati // 3.282.33 śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram / tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā // 3.282.34 tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām / rahasyaṃ yadi te nāsti kiṃ cid atra vadasva naḥ // 3.282.35 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ / na ca kiṃ cid rahasyaṃ me śrūyatāṃ tathyam atra yat // 3.282.36 mṛtyur me bhartur ākhyāto nāradena mahātmanā / sa cādya divasaḥ prāptas tato nainaṃ jahāmy aham // 3.282.37 suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ / sa enam anayad baddhvā diśaṃ pitṛniṣevitām // 3.282.38 astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum / pañca vai tena me dattā varāḥ śṛṇuta tān mama // 3.282.39 cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me / labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam // 3.282.40 caturvarṣaśatāyur me bhartā labdhaś ca satyavān / bhartur hi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam // 3.282.41 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ / yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama // 3.282.42 nimajjamānaṃ vyasanair abhidrutaṃ; kulaṃ narendrasya tamomaye hrade / tvayā suśīle dhṛtadharmapuṇyayā; samuddhṛtaṃ sādhvi punaḥ kulīnayā // 3.282.43 tathā praśasya hy abhipūjya caiva te; varastriyaṃ tām ṛṣayaḥ samāgatāḥ / narendram āmantrya saputram añjasā; śivena jagmur muditāḥ svam ālayam // 3.282.44 tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale / kṛtapūrvāhṇikāḥ sarve sameyus te tapodhanāḥ // 3.283.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ / dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ // 3.283.2 tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa / ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam // 3.283.3 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam / nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam // 3.283.4 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati / sacakṣur vāpy acakṣur vā sa no rājā bhavatv iti // 3.283.5 anena niścayeneha vayaṃ prasthāpitā nṛpa / prāptānīmāni yānāni caturaṅgaṃ ca te balam // 3.283.6 prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ / adhyāssva cirarātrāya pitṛpaitāmahaṃ padam // 3.283.7 cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam / mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ // 3.283.8 tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ / taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati // 3.283.9 śaibyā ca saha sāvitryā svāstīrṇena suvarcasā / narayuktena yānena prayayau senayā vṛtā // 3.283.10 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ / putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan // 3.283.11 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam / tad vai putraśataṃ jajñe śūrāṇām anivartinām // 3.283.12 bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavac chatam / madrādhipasyāśvapater mālavyāṃ sumahābalam // 3.283.13 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca / bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam // 3.283.14 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā / tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā // 3.283.15 evaṃ sa pāṇḍavas tena anunīto mahātmanā / viśoko vijvaro rājan kāmyake nyavasat tadā // 3.283.16 yat tat tadā mahābrahmaṃl lomaśo vākyam abravīt / indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram // 3.284.1 yac cāpi te bhayaṃ tīvraṃ na ca kīrtayase kva cit / tac cāpy apahariṣyāmi savyasācāv ihāgate // 3.284.2 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam / āsīn na ca sa dharmātmā kathayām āsa kasya cit // 3.284.3 ahaṃ te rājaśārdūla kathayāmi kathām imām / pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama // 3.284.4 dvādaśe samatikrānte varṣe prāpte trayodaśe / pāṇḍūnāṃ hitakṛc chakraḥ karṇaṃ bhikṣitum udyataḥ // 3.284.5 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ / kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat // 3.284.6 mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte / śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam // 3.284.7 svapnānte niśi rājendra darśayām āsa raśmivān / kṛpayā parayāviṣṭaḥ putrasnehāc ca bhārata // 3.284.8 brāhmaṇo vedavid bhūtvā sūryo yogād dhi rūpavān / hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ // 3.284.9 karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara / bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam // 3.284.10 upāyāsyati śakras tvāṃ pāṇḍavānāṃ hitepsayā / brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā // 3.284.11 viditaṃ tena śīlaṃ te sarvasya jagatas tathā / yathā tvaṃ bhikṣitaḥ sadbhir dadāsy eva na yācase // 3.284.12 tvaṃ hi tāta dadāsy eva brāhmaṇebhyaḥ prayācitaḥ / vittaṃ yac cānyad apy āhur na pratyākhyāsi karhi cit // 3.284.13 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ / āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum // 3.284.14 tasmai prayācamānāya na deye kuṇḍale tvayā / anuneyaḥ paraṃ śaktyā śreya etad dhi te param // 3.284.15 kuṇḍalārthe bruvaṃs tāta kāraṇair bahubhis tvayā / anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ // 3.284.16 ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api / nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ // 3.284.17 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe / āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi // 3.284.18 kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada / avadhyas tvaṃ raṇe 'rīṇām iti viddhi vaco mama // 3.284.19 amṛtād utthitaṃ hy etad ubhayaṃ ratnasaṃbhavam / tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava // 3.284.20 ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param / kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk // 3.284.21 ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye / kuruṣvaitad vaco me tvam etac chreyaḥ paraṃ hi te // 3.284.22 śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ / pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama // 3.284.23 prasādaye tvāṃ varadaṃ praṇayāc ca bravīmy aham / na nivāryo vratād asmād ahaṃ yady asmi te priyaḥ // 3.284.24 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso / yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇān api dhruvam // 3.284.25 yady āgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ / hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum // 3.284.26 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam / na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā // 3.284.27 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam / yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam // 3.284.28 so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā / yadi māṃ balavṛtraghno bhikṣārtham upayāsyati // 3.284.29 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum / tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati // 3.284.30 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman / kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati // 3.284.31 kīrtir hi puruṣaṃ loke saṃjīvayati mātṛvat / akīrtir jīvitaṃ hanti jīvato 'pi śarīriṇaḥ // 3.284.32 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso / dhātrā lokeśvara yathā kīrtir āyur narasya vai // 3.284.33 puruṣasya pare loke kīrtir eva parāyaṇam / iha loke viśuddhā ca kīrtir āyurvivardhanī // 3.284.34 so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm / dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi // 3.284.35 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram / vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam // 3.284.36 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām / vṛddhān bālān dvijātīṃś ca mokṣayitvā mahābhayāt // 3.284.37 prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana / jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam // 3.284.38 so 'haṃ dattvā maghavate bhikṣām etām anuttamām / brāhmaṇacchadmine deva loke gantā parāṃ gatim // 3.284.39 māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā / putrāṇām atha bhāryāṇām atho mātur atho pituḥ // 3.285.1 śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara / iṣyate yaśasaḥ prāptiḥ kīrtiś ca tridive sthirā // 3.285.2 yas tvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm / sā te prāṇān samādāya gamiṣyati na saṃśayaḥ // 3.285.3 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā / ye cānye bāndhavāḥ ke cil loke 'smin puruṣarṣabha // 3.285.4 rājānaś ca naravyāghra pauruṣeṇa nibodha tat // 3.285.4.2 kīrtiś ca jīvataḥ sādhvī puruṣasya mahādyute / mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ // 3.285.5 mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute // 3.285.5.2 mṛtasya kīrtir martyasya yathā mālā gatāyuṣaḥ / ahaṃ tu tvāṃ bravīmy etad bhakto 'sīti hitepsayā // 3.285.6 bhaktimanto hi me rakṣyā ity etenāpi hetunā / bhakto 'yaṃ parayā bhaktyā mām ity eva mahābhuja // 3.285.7 mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama // 3.285.7.2 asti cātra paraṃ kiṃ cid adhyātmaṃ devanirmitam / ataś ca tvāṃ bravīmy etat kriyatām aviśaṅkayā // 3.285.8 devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha / tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān // 3.285.9 punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat / māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye // 3.285.10 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute / viśākhayor madhyagataḥ śaśīva vimalo divi // 3.285.11 kīrtiś ca jīvataḥ sādhvī puruṣasyeti viddhi tat / pratyākhyeyas tvayā tāta kuṇḍalārthe puraṃdaraḥ // 3.285.12 śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha / vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ // 3.285.13 upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ / puraṃdarasya karṇa tvaṃ buddhim etām apānuda // 3.285.14 tva hi nityaṃ naravyāghra spardhase savyasācinā / savyasācī tvayā caiva yudhi śūraḥ sameṣyati // 3.285.15 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam / vijetuṃ yudhi yady asya svayam indraḥ śaro bhavet // 3.285.16 tasmān na deye śakrāya tvayaite kuṇḍale śubhe / saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam // 3.285.17 bhagavantam ahaṃ bhakto yathā māṃ vettha gopate / tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃ cana // 3.286.1 na me dārā na me putrā na cātmā suhṛdo na ca / tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama // 3.286.2 iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ / kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara // 3.286.3 iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi / jānīta iti vai kṛtvā bhagavān āha maddhitam // 3.286.4 bhūyaś ca śirasā yāce prasādya ca punaḥ punaḥ / iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi // 3.286.5 bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham / viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām // 3.286.6 pradāne jīvitasyāpi na me 'trāsti vicāraṇā // 3.286.6.2 yac ca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati / vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam // 3.286.7 arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam // 3.286.7.2 tavāpi viditaṃ deva mamāpy astrabalaṃ mahat / jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ // 3.286.8 idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama / bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ // 3.286.9 yadi tāta dadāsy ete vajriṇe kuṇḍale śubhe / tvam apy enam atho brūyā vijayārthaṃ mahābala // 3.286.10 niyamena pradadyās tvaṃ kuṇḍale vai śatakratoḥ / avadhyo hy asi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ // 3.286.11 arjunena vināśaṃ hi tava dānavasūdanaḥ / prārthayāno raṇe vatsa kuṇḍale te jihīrṣati // 3.286.12 sa tvam apy enam ārādhya sūnṛtābhiḥ punaḥ punaḥ / abhyarthayethā deveśam amoghārthaṃ puraṃdaram // 3.286.13 amoghāṃ dehi me śaktim amitravinibarhiṇīm / dāsyāmi te sahasrākṣa kuṇḍale varma cottamam // 3.286.14 ity evaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale / tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn // 3.286.15 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ / sā śaktir devarājasya śataśo 'tha sahasraśaḥ // 3.286.16 evam uktvā sahasrāṃśuḥ sahasāntaradhīyata / tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat // 3.286.17 yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayor niśi / tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā // 3.286.18 tac chrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ / uvāca taṃ tathety eva karṇaṃ sūryaḥ smayann iva // 3.286.19 tatas tattvam iti jñātvā rādheyaḥ paravīrahā / śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat // 3.286.20 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā / kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam // 3.287.1 kutaś ca kavacaṃ tasya kuṇḍale caiva sattama / etad icchāmy ahaṃ śrotuṃ tan me brūhi tapodhana // 3.287.2 ayaṃ rājan bravīmy etad yat tad guhyaṃ vibhāvasoḥ / yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam // 3.287.3 kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ / tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ // 3.287.4 darśanīyo 'navadyāṅgas tejasā prajvalann iva / madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ // 3.287.5 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ / bhikṣām icchāmy ahaṃ bhoktuṃ tava gehe vimatsara // 3.287.6 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ / evaṃ vatsyāmi te gehe yadi te rocate 'nagha // 3.287.7 yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca / śayyāsane ca me rājan nāparādhyeta kaś cana // 3.287.8 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ / evam astu paraṃ ceti punaś cainam athābravīt // 3.287.9 mama kanyā mahābrahman pṛthā nāma yaśasvinī / śīlavṛttānvitā sādhvī niyatā na ca māninī // 3.287.10 upasthāsyati sā tvāṃ vai pūjayānavamanya ca / tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi // 3.287.11 evam uktvā tu taṃ vipram abhipūjya yathāvidhi / uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām // 3.287.12 ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati / mama gehe mayā cāsya tathety evaṃ pratiśrutam // 3.287.13 tvayi vatse parāśvasya brāhmaṇasyābhirādhanam / tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhi cit // 3.287.14 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ / yad yad brūyān mahātejās tat tad deyam amatsarāt // 3.287.15 brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ / brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate // 3.287.16 amānayan hi mānārhān vātāpiś ca mahāsuraḥ / nihato brahmadaṇḍena tālajaṅghas tathaiva ca // 3.287.17 so 'yaṃ vatse mahābhāra āhitas tvayi sāṃpratam / tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam // 3.287.18 jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini / brāhmaṇeṣv iha sarveṣu gurubandhuṣu caiva ha // 3.287.19 tathā preṣyeṣu sarveṣu mitrasaṃbandhimātṛṣu / mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase // 3.287.20 na hy atuṣṭo jano 'stīha pure cāntaḥpure ca te / samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣv api // 3.287.21 saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati / pṛthe bāleti kṛtvā vai sutā cāsi mameti ca // 3.287.22 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā / dattā prītimatā mahyaṃ pitrā bālā purā svayam // 3.287.23 vasudevasya bhaginī sutānāṃ pravarā mama / agryam agre pratijñāya tenāsi duhitā mama // 3.287.24 tādṛśe hi kule jātā kule caiva vivardhitā / sukhāt sukham anuprāptā hradād dhradam ivāgatā // 3.287.25 dauṣkuleyā viśeṣeṇa kathaṃ cit pragrahaṃ gatāḥ / bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe // 3.287.26 pṛthe rājakule janma rūpaṃ cādbhutadarśanam / tena tenāsi saṃpannā samupetā ca bhāminī // 3.287.27 sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini / ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe // 3.287.28 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam / kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam // 3.287.29 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā / yathāpratijñaṃ rājendra na ca mithyā bravīmy aham // 3.288.1 eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti / tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama // 3.288.2 yady evaiṣyati sāyāhne yadi prātar atho niśi / yady ardharātre bhagavān na me kopaṃ kariṣyati // 3.288.3 lābho mamaiṣa rājendra yad vai pūjayatī dvijān / ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama // 3.288.4 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ / vasan prāpsyati te gehe satyam etad bravīmi te // 3.288.5 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha / yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ // 3.288.6 brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate / tāraṇāya samarthāḥ syur viparīte vadhāya ca // 3.288.7 sāham etad vijānantī toṣayiṣye dvijottamam / na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt // 3.288.8 aparādhe hi rājendra rājñām aśreyase dvijāḥ / bhavanti cyavano yadvat sukanyāyāḥ kṛte purā // 3.288.9 niyamena pareṇāham upasthāsye dvijottamam / yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati // 3.288.10 evam etat tvayā bhadre kartavyam aviśaṅkayā / maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini // 3.288.11 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ / pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ // 3.288.12 iyaṃ brahman mama sutā bālā sukhavivardhitā / aparādhyeta yat kiṃ cin na tat kāryaṃ hṛdi tvayā // 3.288.13 dvijātayo mahābhāgā vṛddhabālatapasviṣu / bhavanty akrodhanāḥ prāyo viruddheṣv api nityadā // 3.288.14 sumahaty aparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ / yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama // 3.288.15 tatheti brāhmaṇenokte sa rājā prītamānasaḥ / haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat // 3.288.16 tatrāgniśaraṇe kḷptam āsanaṃ tasya bhānumat / āhārādi ca sarvaṃ tat tathaiva pratyavedayat // 3.288.17 nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca / ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane // 3.288.18 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī / vidhivat paricārārhaṃ devavat paryatoṣayat // 3.288.19 sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam / toṣayām āsa śuddhena manasā saṃśitavratā // 3.289.1 prātar āyāsya ity uktvā kadā cid dvijasattamaḥ / tata āyāti rājendra sāye rātrāv atho punaḥ // 3.289.2 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ / pūjayām āsa sā kanyā vardhamānais tu sarvadā // 3.289.3 annādisamudācāraḥ śayyāsanakṛtas tathā / divase divase tasya vardhate na tu hīyate // 3.289.4 nirbhartsanāpavādaiś ca tathaivāpriyayā girā / brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā // 3.289.5 vyaste kāle punaś caiti na caiti bahuśo dvijaḥ / durlabhyam api caivānnaṃ dīyatām iti so 'bravīt // 3.289.6 kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat / śiṣyavat putravac caiva svasṛvac ca susaṃyatā // 3.289.7 yathopajoṣaṃ rājendra dvijātipravarasya sā / prītim utpādayām āsa kanyā yatnair aninditā // 3.289.8 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ / avadhānena bhūyo 'sya paraṃ yatnam athākarot // 3.289.9 tāṃ prabhāte ca sāye ca pitā papraccha bhārata / api tuṣyati te putri brāhmaṇaḥ paricaryayā // 3.289.10 taṃ sā paramam ity eva pratyuvāca yaśasvinī / tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ // 3.289.11 tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ / nāpaśyad duṣkṛtaṃ kiṃ cit pṛthāyāḥ sauhṛde rataḥ // 3.289.12 tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt / prīto 'smi paramaṃ bhadre paricāreṇa te śubhe // 3.289.13 varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha / yais tvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi // 3.289.14 kṛtāni mama sarvāṇi yasyā me vedavittama / tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama // 3.289.15 yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite / imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām // 3.289.16 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati // 3.289.17 akāmo vā sakāmo vā na sa naiṣyati te vaśam / vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ // 3.289.18 na śaśāka dvitīyaṃ sā pratyākhyātum aninditā / taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa // 3.289.19 tatas tām anavadyāṅgīṃ grāhayām āsa vai dvijaḥ / mantragrāmaṃ tadā rājann atharvaśirasi śrutam // 3.289.20 taṃ pradāya tu rājendra kuntibhojam uvāca ha / uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ // 3.289.21 tava gehe suvihitaḥ sadā supratipūjitaḥ / sādhayiṣyāmahe tāvad ity uktvāntaradhīyata // 3.289.22 sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā / babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat // 3.289.23 gate tasmin dvijaśreṣṭhe kasmiṃś cit kālaparyaye / cintayām āsa sā kanyā mantragrāmabalābalam // 3.290.1 ayaṃ vai kīdṛśas tena mama datto mahātmanā / mantragrāmo balaṃ tasya jñāsye nāticirād iva // 3.290.2 evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā / vrīḍitā sābhavad bālā kanyābhāve rajasvalā // 3.290.3 athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha / na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā // 3.290.4 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam / āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam // 3.290.5 tasyāḥ kautūhalaṃ tv āsīn mantraṃ prati narādhipa / āhvānam akarot sātha tasya devasya bhāminī // 3.290.6 prāṇān upaspṛśya tadā ājuhāva divākaram / ājagāma tato rājaṃs tvaramāṇo divākaraḥ // 3.290.7 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva / aṅgadī baddhamukuṭo diśaḥ prajvālayann iva // 3.290.8 yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca / ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā // 3.290.9 āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ / kiṃ karomy avaśo rājñi brūhi kartā tad asmi te // 3.290.10 gamyatāṃ bhagavaṃs tatra yato 'si samupāgataḥ / kautūhalāt samāhūtaḥ prasīda bhagavann iti // 3.290.11 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame / na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā // 3.290.12 tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti / vīryeṇāpratimo loke kavacī kuṇḍalīti ca // 3.290.13 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini / utpatsyati hi putras te yathāsaṃkalpam aṅgane // 3.290.14 atha gacchāmy ahaṃ bhadre tvayāsaṃgamya susmite / śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te // 3.290.15 tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ / pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam // 3.290.16 tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava / śīlavṛttam avijñāya dhāsyāmi vinayaṃ param // 3.290.17 ete hi vibudhāḥ sarve puraṃdaramukhā divi / tvayā pralabdhaṃ paśyanti smayanta iva bhāmini // 3.290.18 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te / pūrvam eva mayā dattaṃ dṛṣṭavaty asi yena mām // 3.290.19 tato 'paśyat tridaśān rājaputrī; sarvān eva sveṣu dhiṣṇyeṣu khasthān / prabhāsantaṃ bhānumantaṃ mahāntaṃ; yathādityaṃ rocamānaṃ tathaiva // 3.290.20 sā tān dṛṣṭvā vrīḍamāneva bālā; sūryaṃ devī vacanaṃ prāha bhītā / gaccha tvaṃ vai gopate svaṃ vimānaṃ; kanyābhāvād duḥkha eṣopacāraḥ // 3.290.21 pitā mātā guravaś caiva ye 'nye; dehasyāsya prabhavanti pradāne / nāhaṃ dharmaṃ lopayiṣyāmi loke; strīṇāṃ vṛttaṃ pūjyate deharakṣā // 3.290.22 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso / bālyād bāleti kṛtvā tat kṣantum arhasi me vibho // 3.290.23 bāleti kṛtvānunayaṃ tavāhaṃ; dadāni nānyānunayaṃ labheta / ātmapradānaṃ kuru kuntikanye; śāntis tavaivaṃ hi bhavec ca bhīru // 3.290.24 na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai / gamiṣyāmy anavadyāṅgi loke samavahāsyatām // 3.290.25 sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe // 3.290.25.2 sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam / viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini // 3.290.26 sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ / anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī // 3.291.1 na śaśāka yadā bālā pratyākhyātuṃ tamonudam / bhītā śāpāt tato rājan dadhyau dīrgham athāntaram // 3.291.2 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca / mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ // 3.291.3 bālenāpi satā mohād bhṛśaṃ sāpahnavāny api / nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca // 3.291.4 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam / kathaṃ tv akāryaṃ kuryāṃ vai pradānaṃ hy ātmanaḥ svayam // 3.291.5 saivaṃ śāpaparitrastā bahu cintayatī tadā / mohenābhiparītāṅgī smayamānā punaḥ punaḥ // 3.291.6 taṃ devam abravīd bhītā bandhūnāṃ rājasattama / vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate // 3.291.7 pitā me dhriyate deva mātā cānye ca bāndhavāḥ / na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam // 3.291.8 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ / mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ // 3.291.9 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara / ṛte pradānād bandhubhyas tava kāmaṃ karomy aham // 3.291.10 ātmapradānaṃ durdharṣa tava kṛtvā satī tv aham / tvayi dharmo yaśaś caiva kīrtir āyuś ca dehinām // 3.291.11 na te pitā na te mātā guravo vā śucismite / prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ // 3.291.12 sarvān kāmayate yasmāt kaner dhātoś ca bhāmini / tasmāt kanyeha suśroṇi svatantrā varavarṇini // 3.291.13 nādharmaś caritaḥ kaś cit tvayā bhavati bhāmini / adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā // 3.291.14 anāvṛtāḥ striyaḥ sarvā narāś ca varavarṇini / svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ // 3.291.15 sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi / putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ // 3.291.16 yadi putro mama bhavet tvattaḥ sarvatamopaha / kuṇḍalī kavacī śūro mahābāhur mahābalaḥ // 3.291.17 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt / ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati // 3.291.18 yady etad amṛtād asti kuṇḍale varma cottamam / mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi // 3.291.19 astu me saṃgamo deva yathoktaṃ bhagavaṃs tvayā / tvadvīryarūpasattvaujā dharmayukto bhavet sa ca // 3.291.20 adityā kuṇḍale rājñi datte me mattakāśini / te 'sya dāsyāmi vai bhīru varma caivedam uttamam // 3.291.21 paramaṃ bhagavan deva saṃgamiṣye tvayā saha / yadi putro bhaved evaṃ yathā vadasi gopate // 3.291.22 tathety uktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ / svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām // 3.291.23 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā / papātātha ca sā devī śayane mūḍhacetanā // 3.291.24 sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi / sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi // 3.291.25 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt / evam astv iti rājendra prasthitaṃ bhūrivarcasam // 3.291.26 iti smoktā kuntirājātmajā sā; vivasvantaṃ yācamānā salajjā / tasmin puṇye śayanīye papāta; mohāviṣṭā bhajyamānā lateva // 3.291.27 tāṃ tigmāṃśus tejasā mohayitvā; yogenāviṣyātmasaṃsthāṃ cakāra / na caivaināṃ dūṣayām āsa bhānuḥ; saṃjñāṃ lebhe bhūya evātha bālā // 3.291.28 tato garbhaḥ samabhavat pṛthāyāḥ pṛthivīpate / śukle daśottare pakṣe tārāpatir ivāmbare // 3.292.1 sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī / dhārayām āsa suśroṇī na caināṃ bubudhe janaḥ // 3.292.2 na hi tāṃ veda nāry anyā kā cid dhātreyikām ṛte / kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe // 3.292.3 tataḥ kālena sā garbhaṃ suṣuve varavarṇinī / kanyaiva tasya devasya prasādād amaraprabham // 3.292.4 tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam / haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā // 3.292.5 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī / mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ // 3.292.6 madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā / ślakṣṇāyāṃ supidhānāyām aśvanadyām avāsṛjat // 3.292.7 jānatī cāpy akartavyaṃ kanyāyā garbhadhāraṇam / putrasnehena rājendra karuṇaṃ paryadevayat // 3.292.8 samutsṛjantī mañjūṣām aśvanadyās tadā jale / uvāca rudatī kuntī yāni vākyāni tac chṛṇu // 3.292.9 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca putraka / divyebhyaś caiva bhūtebhyas tathā toyacarāś ca ye // 3.292.10 śivās te santu panthāno mā ca te paripanthinaḥ / āgamāś ca tathā putra bhavantv adrohacetasaḥ // 3.292.11 pātu tvāṃ varuṇo rājā salile salileśvaraḥ / antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā // 3.292.12 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ / yena datto 'si me putra divyena vidhinā kila // 3.292.13 ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ / marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ // 3.292.14 rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca / vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam // 3.292.15 dhanyas te putra janako devo bhānur vibhāvasuḥ / yas tvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam // 3.292.16 dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati / yasyās tvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja // 3.292.17 ko nu svapnas tayā dṛṣṭo yā tvām ādityavarcasam / divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam // 3.292.18 padmāyataviśālākṣaṃ padmatāmratalojjvalam / sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati // 3.292.19 dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam / avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam // 3.292.20 dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe / himavadvanasaṃbhūtaṃ siṃhaṃ kesariṇaṃ yathā // 3.292.21 evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā / avāsṛjata mañjūṣām aśvanadyās tadā jale // 3.292.22 rudatī putraśokārtā niśīthe kamalekṣaṇā / dhātryā saha pṛthā rājan putradarśanalālasā // 3.292.23 visarjayitvā mañjūṣāṃ saṃbodhanabhayāt pituḥ / viveśa rājabhavanaṃ punaḥ śokāturā tataḥ // 3.292.24 mañjūṣā tv aśvanadyāḥ sā yayau carmaṇvatīṃ nadīm / carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha // 3.292.25 gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm / sa mañjūṣāgato garbhas taraṅgair uhyamānakaḥ // 3.292.26 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam / dhārayām āsa taṃ garbhaṃ daivaṃ ca vidhinirmitam // 3.292.27 etasminn eva kāle tu dhṛtarāṣṭrasya vai sakhā / sūto 'dhiratha ity eva sadāro jāhnavīṃ yayau // 3.293.1 tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi / rādhā nāma mahābhāgā na sā putram avindata // 3.293.2 apatyārthe paraṃ yatnam akaroc ca viśeṣataḥ // 3.293.2.2 sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā / dattarakṣāpratisarām anvālabhanaśobhitām // 3.293.3 ūrmītaraṅgair jāhnavyāḥ samānītām upahvaram // 3.293.3.2 sā tāṃ kautūhalāt prāptāṃ grāhayām āsa bhāminī / tato nivedayām āsa sūtasyādhirathasya vai // 3.293.4 sa tām uddhṛtya mañjūṣām utsārya jalam antikāt / yantrair udghāṭayām āsa so 'paśyat tatra bālakam // 3.293.5 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā / mṛṣṭakuṇḍalayuktena vadanena virājatā // 3.293.6 sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ / aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt // 3.293.7 idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini / dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ // 3.293.8 anapatyasya putro 'yaṃ devair datto dhruvaṃ mama / ity uktvā taṃ dadau putraṃ rādhāyai sa mahīpate // 3.293.9 pratijagrāha taṃ rādhā vidhivad divyarūpiṇam / putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam // 3.293.10 pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān / tataḥ prabhṛti cāpy anye prābhavann aurasāḥ sutāḥ // 3.293.11 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam / nāmāsya vasuṣeṇeti tataś cakrur dvijātayaḥ // 3.293.12 evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ / vasuṣeṇa iti khyāto vṛṣa ity eva ca prabhuḥ // 3.293.13 sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān / cāreṇa viditaś cāsīt pṛthāyā divyavarmabhṛt // 3.293.14 sūtas tv adhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ / dṛṣṭvā prasthāpayām āsa puraṃ vāraṇasāhvayam // 3.293.15 tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi / sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān // 3.293.16 droṇāt kṛpāc ca rāmāc ca so 'stragrāmaṃ caturvidham / labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ // 3.293.17 saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ / yoddhum āśaṃsate nityaṃ phalgunena mahātmanā // 3.293.18 sadā hi tasya spardhāsīd arjunena viśāṃ pate / arjunasya ca karṇena yato dṛṣṭo babhūva saḥ // 3.293.19 taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam / avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ // 3.293.20 yadā tu karṇo rājendra bhānumantaṃ divākaram / stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ // 3.293.21 tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ / nādeyaṃ tasya tatkāle kiṃ cid asti dvijātiṣu // 3.293.22 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehīty upasthitaḥ / svāgataṃ ceti rādheyas tam atha pratyabhāṣata // 3.293.23 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ / dṛṣṭvā svāgatam ity āha na bubodhāsya mānasam // 3.294.1 hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān / kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ // 3.294.2 hiraṇyakaṇṭhyaḥ pramadā yac cānyat prītivardhanam / nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām // 3.294.3 yad etat sahajaṃ varma kuṇḍale ca tavānagha / etad utkṛtya me dehi yadi satyavrato bhavān // 3.294.4 etad icchāmy ahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa / eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ // 3.294.5 avaniṃ pramadā gāś ca nirvāpaṃ bahuvārṣikam / tat te vipra pradāsyāmi na tu varma na kuṇḍale // 3.294.6 evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ / karṇena bharataśreṣṭha nānyaṃ varam ayācata // 3.294.7 sāntvitaś ca yathāśakti pūjitaś ca yathāvidhi / naivānyaṃ sa dvijaśreṣṭhaḥ kāmayām āsa vai varam // 3.294.8 yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ / tadainam abravīd bhūyo rādheyaḥ prahasann iva // 3.294.9 sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave / tenāvadhyo 'smi lokeṣu tato naitad dadāmy aham // 3.294.10 viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam / pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava // 3.294.11 kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca / gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama // 3.294.12 yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ / tataḥ prahasya karṇas taṃ punar ity abravīd vacaḥ // 3.294.13 vidito devadeveśa prāg evāsi mama prabho / na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam // 3.294.14 tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama / anyeṣāṃ caiva bhūtānām īśvaro hy asi bhūtakṛt // 3.294.15 yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā / vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām // 3.294.16 tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam / harasva śakra kāmaṃ me na dadyām aham anyathā // 3.294.17 vidito 'haṃ raveḥ pūrvam āyann eva tavāntikam / tena te sarvam ākhyātam evam etan na saṃśayaḥ // 3.294.18 kāmam astu tathā tāta tava karṇa yathecchasi / varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi // 3.294.19 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam / amoghāṃ śaktim abhyetya vavre saṃpūrṇamānasaḥ // 3.294.20 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava / amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe // 3.294.21 tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ / śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt // 3.294.22 kuṇḍale me prayacchasva varma caiva śarīrajam / gṛhāṇa karṇa śaktiṃ tvam anena samayena me // 3.294.23 amoghā hanti śataśaḥ śatrūn mama karacyutā / punaś ca pāṇim abhyeti mama daityān vinighnataḥ // 3.294.24 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam / garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja // 3.294.25 ekam evāham icchāmi ripuṃ hantuṃ mahāhave / garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet // 3.294.26 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe / tvaṃ tu yaṃ prārthayasy ekaṃ rakṣyate sa mahātmanā // 3.294.27 yam āhur vedavidvāṃso varāham ajitaṃ harim / nārāyaṇam acintyaṃ ca tena kṛṣṇena rakṣyate // 3.294.28 evam apy astu bhagavann ekavīravadhe mama / amoghā pravarā śaktir yena hanyāṃ pratāpinam // 3.294.29 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te / nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet // 3.294.30 na te bībhatsatā karṇa bhaviṣyati kathaṃ cana / vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi // 3.294.31 yādṛśas te pitur varṇas tejaś ca vadatāṃ vara / tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ // 3.294.32 vidyamāneṣu śastreṣu yady amoghām asaṃśaye / pramatto mokṣyase cāpi tvayy evaiṣā patiṣyati // 3.294.33 saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām / yathā mām āttha śakra tvaṃ satyam etad bravīmi te // 3.294.34 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate / śastraṃ gṛhītvā niśitaṃ sarvagātrāṇy akṛntata // 3.294.35 tato devā mānavā dānavāś ca; nikṛntantaṃ karṇam ātmānam evam / dṛṣṭvā sarve siddhasaṃghāś ca nedur; na hy asyāsīd duḥkhajo vai vikāraḥ // 3.294.36 tato divyā dundubhayaḥ praṇeduḥ; papātoccaiḥ puṣpavarṣaṃ ca divyam / dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ; muhuś cāpi smayamānaṃ nṛvīram // 3.294.37 tataś chittvā kavacaṃ divyam aṅgāt; tathaivārdraṃ pradadau vāsavāya / tathotkṛtya pradadau kuṇḍale te; vaikartanaḥ karmaṇā tena karṇaḥ // 3.294.38 tataḥ śakraḥ prahasan vañcayitvā; karṇaṃ loke yaśasā yojayitvā / kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene; tataḥ paścād divam evotpapāta // 3.294.39 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā; dīnāḥ sarve bhagnadarpā ivāsan / tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ; śrutvā pārthā jahṛṣuḥ kānanasthāḥ // 3.294.40 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ; kutaś caitac chrutavantaḥ priyaṃ te / kiṃ vākārṣur dvādaśe 'bde vyatīte; tan me sarvaṃ bhagavān vyākarotu // 3.294.41 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā; vipraiḥ sārdhaṃ kāmyakād āśramāt te / mārkaṇḍeyāc chrutavantaḥ purāṇaṃ; devarṣīṇāṃ caritaṃ vistareṇa // 3.294.42 pratyājagmuḥ sarathāḥ sānuyātrāḥ; sarvaiḥ sārdhaṃ sūdapaurogavaiś ca / tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā; nistīryograṃ vanavāsaṃ samagram // 3.294.43 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam / pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ // 3.295.1 evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam / vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ // 3.295.2 punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ / svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati // 3.295.3 anuguptaphalāhārāḥ sarva eva mitāśanāḥ / nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata // 3.295.4 vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ / bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau // 3.295.5 brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ / kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ // 3.295.6 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane / āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt // 3.295.7 araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau / mṛgasya gharṣamāṇasya viṣāṇe samasajjata // 3.295.8 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ / āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ // 3.295.9 tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam / agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ // 3.295.10 brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ / dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha // 3.295.11 sannaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ / brāhmaṇārthe yatantas te śīghram anvagaman mṛgam // 3.295.12 karṇinālīkanārācān utsṛjanto mahārathāḥ / nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt // 3.295.13 teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ / apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ // 3.295.14 śītalacchāyam āsādya nyagrodhaṃ gahane vane / kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan // 3.295.15 teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitas tadā / abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama // 3.295.16 nāsmin kule jātu mamajja dharmo; na cālasyād arthalopo babhūva / anuttarāḥ sarvabhūteṣu bhūyaḥ; saṃprāptāḥ smaḥ saṃśayaṃ kena rājan // 3.295.17 nāpadām asti maryādā na nimittaṃ na kāraṇam / dharmas tu vibhajaty atra ubhayoḥ puṇyapāpayoḥ // 3.296.1 prātikāmy anayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā / na mayā nihatas tatra tena prāptāḥ sma saṃśayam // 3.296.2 vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ / atitīkṣṇā mayā kṣāntās tena prāptāḥ sma saṃśayam // 3.296.3 śakunis tvāṃ yadājaiṣīd akṣadyūtena bhārata / sa mayā na hatas tatra tena prāptāḥ sma saṃśayam // 3.296.4 tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt / āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa // 3.296.5 pānīyam antike paśya vṛkṣān vāpy udakāśrayān / ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ // 3.296.6 nakulas tu tathety uktvā śīghram āruhya pādapam / abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ // 3.296.7 paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān / sārasānāṃ ca nirhrādam atrodakam asaṃśayam // 3.296.8 tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya // 3.296.9 nakulas tu tathety uktvā bhrātur jyeṣṭhasya śāsanāt / prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata // 3.296.10 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam / pātukāmas tato vācam antarikṣāt sa śuśruve // 3.296.11 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / praśnān uktvā tu mādreya tataḥ piba harasva ca // 3.296.12 anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ / apibac chītalaṃ toyaṃ pītvā ca nipapāta ha // 3.296.13 cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ / abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam // 3.296.14 bhrātā cirāyate tāta sahadeva tavāgrajaḥ / taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya // 3.296.15 sahadevas tathety uktvā tāṃ diśaṃ pratyapadyata / dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā // 3.296.16 bhrātṛśokābhisaṃtaptas tṛṣayā ca prapīḍitaḥ / abhidudrāva pānīyaṃ tato vāg abhyabhāṣata // 3.296.17 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / praśnān uktvā yathākāmaṃ tataḥ piba harasva ca // 3.296.18 anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ / apibac chītalaṃ toyaṃ pītvā ca nipapāta ha // 3.296.19 athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ / bhrātarau te ciragatau bībhatso śatrukarśana // 3.296.20 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya // 3.296.20.2 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ / āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata // 3.296.21 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau / tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ // 3.296.22 prasuptāv iva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ / dhanur udyamya kaunteyo vyalokayata tad vanam // 3.296.23 nāpaśyat tatra kiṃ cit sa bhūtaṃ tasmin mahāvane / savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata // 3.296.24 abhidhāvaṃs tato vācam antarikṣāt sa śuśruve / kim āsīd asi pānīyaṃ naitac chakyaṃ balāt tvayā // 3.296.25 kaunteya yadi vai praśnān mayoktān pratipatsyase / tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata // 3.296.26 vāritas tv abravīt pārtho dṛśyamāno nivāraya / yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi // 3.296.27 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ / vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan // 3.296.28 karṇinālīkanārācān utsṛjan bharatarṣabha / anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha // 3.296.29 kiṃ vighātena te pārtha praśnān uktvā tataḥ piba / anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi // 3.296.30 sa tv amoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ / avijñāyaiva tān praśnān pītvaiva nipapāta ha // 3.296.31 athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ // 3.296.32 ciraṃ gatās toyahetor na cāgacchanti bhārata / tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya // 3.296.33 bhīmasenas tathety uktvā tāṃ diśaṃ pratyapadyata / yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ // 3.296.34 tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ / amanyata mahābāhuḥ karma tad yakṣarakṣasām // 3.296.35 sa cintayām āsa tadā yoddhavyaṃ dhruvam adya me // 3.296.35.2 pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ / tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ // 3.296.36 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / praśnān uktvā tu kaunteya tataḥ piba harasva ca // 3.296.37 evam uktas tato bhīmo yakṣeṇāmitatejasā / avijñāyaiva tān praśnān pītvaiva nipapāta ha // 3.296.38 tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ / samutthāya mahābāhur dahyamānena cetasā // 3.296.39 apetajananirghoṣaṃ praviveśa mahāvanam / rurubhiś ca varāhaiś ca pakṣibhiś ca niṣevitam // 3.296.40 nīlabhāsvaravarṇaiś ca pādapair upaśobhitam / bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ // 3.296.41 sa gacchan kānane tasmin hemajālapariṣkṛtam / dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā // 3.296.42 upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ / ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam // 3.296.43 śramārtas tad upāgamya saro dṛṣṭvātha vismitaḥ // 3.296.43.2 sa dadarśa hatān bhrātṝṃl lokapālān iva cyutān / yugānte samanuprāpte śakrapratimagauravān // 3.297.1 viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam / bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ // 3.297.2 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ / buddhyā vicintayām āsa vīrāḥ kena nipātitāḥ // 3.297.3 naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasya cit / bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ // 3.297.4 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam // 3.297.4.2 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam / gāndhārarājaracitaṃ satataṃ jihmabuddhinā // 3.297.5 yasya kāryam akāryaṃ vā samam eva bhavaty uta / kas tasya viśvased vīro durmater akṛtātmanaḥ // 3.297.6 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ / bhaved iti mahābāhur bahudhā samacintayat // 3.297.7 tasyāsīn na viṣeṇedam udakaṃ dūṣitaṃ yathā / mukhavarṇāḥ prasannā me bhrātṝṇām ity acintayat // 3.297.8 ekaikaśaś caughabalān imān puruṣasattamān / ko 'nyaḥ pratisamāseta kālāntakayamād ṛte // 3.297.9 etenādhyavasāyena tat toyam avagāḍhavān / gāhamānaś ca tat toyam antarikṣāt sa śuśruve // 3.297.10 ahaṃ bakaḥ śaivalamatsyabhakṣo; mayā nītāḥ pretavaśaṃ tavānujāḥ / tvaṃ pañcamo bhavitā rājaputra; na cet praśnān pṛcchato vyākaroṣi // 3.297.11 mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ / praśnān uktvā tu kaunteya tataḥ piba harasva ca // 3.297.12 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk / pṛcchāmi ko bhavān devo naitac chakuninā kṛtam // 3.297.13 himavān pāriyātraś ca vindhyo malaya eva ca / catvāraḥ parvatāḥ kena pātitā bhuvi tejasā // 3.297.14 atīva te mahat karma kṛtaṃ balavatāṃ vara / yan na devā na gandharvā nāsurā na ca rākṣasāḥ // 3.297.15 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam // 3.297.15.2 na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam / kautūhalaṃ mahaj jātaṃ sādhvasaṃ cāgataṃ mama // 3.297.16 yenāsmy udvignahṛdayaḥ samutpannaśirojvaraḥ / pṛcchāmi bhagavaṃs tasmāt ko bhavān iha tiṣṭhati // 3.297.17 yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ / mayaite nihatāḥ sarve bhrātaras te mahaujasaḥ // 3.297.18 tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām / yakṣasya bruvato rājann upakramya tadā sthitaḥ // 3.297.19 virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam / jvalanārkapratīkāśam adhṛṣyaṃ parvatopamam // 3.297.20 setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ / meghagambhīrayā vācā tarjayantaṃ mahābalam // 3.297.21 ime te bhrātaro rājan vāryamāṇā mayāsakṛt / balāt toyaṃ jihīrṣantas tato vai sūditā mayā // 3.297.22 na peyam udakaṃ rājan prāṇān iha parīpsatā / pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ // 3.297.23 praśnān uktvā tu kaunteya tataḥ piba harasva ca // 3.297.23.2 naivāhaṃ kāmaye yakṣa tava pūrvaparigraham / kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā // 3.297.24 yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho / yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām // 3.297.25 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ / kaś cainam astaṃ nayati kasmiṃś ca pratitiṣṭhati // 3.297.26 brahmādityam unnayati devās tasyābhitaś carāḥ / dharmaś cāstaṃ nayati ca satye ca pratitiṣṭhati // 3.297.27 kena svic chrotriyo bhavati kena svid vindate mahat / kena dvitīyavān bhavati rājan kena ca buddhimān // 3.297.28 śrutena śrotriyo bhavati tapasā vindate mahat / dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā // 3.297.29 kiṃ brāhmaṇānāṃ devatvaṃ kaś ca dharmaḥ satām iva / kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva // 3.297.30 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva / maraṇaṃ mānuṣo bhāvaḥ parivādo 'satām iva // 3.297.31 kiṃ kṣatriyāṇāṃ devatvaṃ kaś ca dharmaḥ satām iva / kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva // 3.297.32 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva / bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva // 3.297.33 kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ / kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate // 3.297.34 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ / vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate // 3.297.35 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam / kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam // 3.297.36 varṣam āpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam / gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ // 3.297.37 indriyārthān anubhavan buddhimāṃl lokapūjitaḥ / saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati // 3.297.38 devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ / na nirvapati pañcānām ucchvasan na sa jīvati // 3.297.39 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt / kiṃ svic chīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām // 3.297.40 mātā gurutarā bhūmeḥ pitā uccataraś ca khāt / manaḥ śīghrataraṃ vāyoś cintā bahutarī nṛṇām // 3.297.41 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati / kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate // 3.297.42 matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati / aśmano hṛdayaṃ nāsti nadī vegena vardhate // 3.297.43 kiṃ svit pravasato mitraṃ kiṃ svin mitraṃ gṛhe sataḥ / āturasya ca kiṃ mitraṃ kiṃ svin mitraṃ mariṣyataḥ // 3.297.44 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ / āturasya bhiṣaṅ mitraṃ dānaṃ mitraṃ mariṣyataḥ // 3.297.45 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ / kiṃ svid dhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat // 3.297.46 sūrya eko vicarati candramā jāyate punaḥ / agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat // 3.297.47 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ / kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham // 3.297.48 dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ / satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham // 3.297.49 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā / upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam // 3.297.50 putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā / upajīvanaṃ ca parjanyo dānam asya parāyaṇam // 3.297.51 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam / lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam // 3.297.52 dhanyānām uttamaṃ dākṣyaṃ dhanānām uttamaṃ śrutam / lābhānāṃ śreṣṭham ārogyaṃ sukhānāṃ tuṣṭir uttamā // 3.297.53 kaś ca dharmaḥ paro loke kaś ca dharmaḥ sadāphalaḥ / kiṃ niyamya na śocanti kaiś ca saṃdhir na jīryate // 3.297.54 ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ / mano yamya na śocanti sadbhiḥ saṃdhir na jīryate // 3.297.55 kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati / kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet // 3.297.56 mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati / kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet // 3.297.57 mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet / śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet // 3.297.58 mṛto daridraḥ puruṣo mṛtaṃ rāṣṭram arājakam / mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tv adakṣiṇaḥ // 3.297.59 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam / śrāddhasya kālam ākhyāhi tataḥ piba harasva ca // 3.297.60 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam / śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase // 3.297.61 vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa / puruṣaṃ tv idānīm ākhyāhi yaś ca sarvadhanī naraḥ // 3.297.62 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ / yāvat sa śabdo bhavati tāvat puruṣa ucyate // 3.297.63 tulye priyāpriye yasya sukhaduḥkhe tathaiva ca / atītānāgate cobhe sa vai sarvadhanī naraḥ // 3.297.64 vyākhyātaḥ puruṣo rājan yaś ca sarvadhanī naraḥ / tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu // 3.297.65 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ / vyūḍhorasko mahābāhur nakulo yakṣa jīvatu // 3.297.66 priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam / sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi // 3.297.67 yasya nāgasahasreṇa daśasaṃkhyena vai balam / tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi // 3.297.68 tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava / atha kenānubhāvena sāpatnaṃ jīvam icchasi // 3.297.69 yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ / arjunaṃ tam apāhāya nakulaṃ jīvam icchasi // 3.297.70 ānṛśaṃsyaṃ paro dharmaḥ paramārthāc ca me matam / ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu // 3.297.71 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ / svadharmān na caliṣyāmi nakulo yakṣa jīvatu // 3.297.72 yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ / mātṛbhyāṃ samam icchāmi nakulo yakṣa jīvatu // 3.297.73 yasya te 'rthāc ca kāmāc ca ānṛśaṃsyaṃ paraṃ matam / tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha // 3.297.74 tatas te yakṣavacanād udatiṣṭhanta pāṇḍavāḥ / kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām // 3.298.1 sarasy ekena pādena tiṣṭhantam aparājitam / pṛcchāmi ko bhavān devo na me yakṣo mato bhavān // 3.298.2 vasūnāṃ vā bhavān eko rudrāṇām atha vā bhavān / atha vā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ // 3.298.3 mama hi bhrātara ime sahasraśatayodhinaḥ / na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ // 3.298.4 sukhaṃ prativibuddhānām indriyāṇy upalakṣaye / sa bhavān suhṛd asmākam atha vā naḥ pitā bhavān // 3.298.5 ahaṃ te janakas tāta dharmo mṛduparākrama / tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha // 3.298.6 yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam / dānaṃ tapo brahmacaryam ity etās tanavo mama // 3.298.7 ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ / dvārāṇy etāni me viddhi priyo hy asi sadā mama // 3.298.8 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā / dve pūrve madhyame dve ca dve cānte sāṃparāyike // 3.298.9 dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ / ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha // 3.298.10 varaṃ vṛṇīṣva rājendra dātā hy asmi tavānagha / ye hi me puruṣā bhaktā na teṣām asti durgatiḥ // 3.298.11 araṇīsahitaṃ yasya mṛga ādāya gacchati / tasyāgnayo na lupyeran prathamo 'stu varo mama // 3.298.12 araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā / mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho // 3.298.13 dadānīty eva bhagavān uttaraṃ pratyapadyata / anyaṃ varaya bhadraṃ te varaṃ tvam amaropama // 3.298.14 varṣāṇi dvādaśāraṇye trayodaśam upasthitam / tatra no nābhijānīyur vasato manujāḥ kva cit // 3.298.15 dadānīty eva bhagavān uttaraṃ pratyapadyata / bhūyaś cāśvāsayām āsa kaunteyaṃ satyavikramam // 3.298.16 yady api svena rūpeṇa cariṣyatha mahīm imām / na vo vijñāsyate kaś cit triṣu lokeṣu bhārata // 3.298.17 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ / virāṭanagare gūḍhā avijñātāś cariṣyatha // 3.298.18 yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam / tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha // 3.298.19 araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata / jijñāsārthaṃ mayā hy etad āhṛtaṃ mṛgarūpiṇā // 3.298.20 tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat / tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk // 3.298.21 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ / yaṃ dadāsi varaṃ tuṣṭas taṃ grahīṣyāmy ahaṃ pitaḥ // 3.298.22 jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho / dāne tapasi satye ca mano me satataṃ bhavet // 3.298.23 upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava / bhavān dharmaḥ punaś caiva yathoktaṃ te bhaviṣyati // 3.298.24 ity uktvāntardadhe dharmo bhagavāṃl lokabhāvanaḥ / sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ // 3.298.25 abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ / āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine // 3.298.26 idaṃ samutthānasamāgamaṃ mahat; pituś ca putrasya ca kīrtivardhanam / paṭhan naraḥ syād vijitendriyo vaśī; saputrapautraḥ śatavarṣabhāg bhavet // 3.298.27 na cāpy adharme na suhṛdvibhedane; parasvahāre paradāramarśane / kadaryabhāve na ramen manaḥ sadā; nṛṇāṃ sadākhyānam idaṃ vijānatām // 3.298.28 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ / ajñātavāsaṃ vatsyantaś channā varṣaṃ trayodaśam // 3.299.1 upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ // 3.299.1.2 ye tadbhaktā vasanti sma vanavāse tapasvinaḥ / tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā // 3.299.2 abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ // 3.299.2.2 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam / chadmanā hṛtarājyāś ca niḥsvāś ca bahuśaḥ kṛtāḥ // 3.299.3 uṣitāś ca vane kṛcchraṃ yatra dvādaśa vatsarān / ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam // 3.299.4 tad vatsyāmo vayaṃ channās tad anujñātum arhatha // 3.299.4.2 suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ / jānanto viṣamaṃ kuryur asmāsv atyantavairiṇaḥ // 3.299.5 yuktācārāś ca yuktāś ca paurasya svajanasya ca // 3.299.5.2 api nas tad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha / samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi // 3.299.6 ity uktvā duḥkhaśokārtaḥ śucir dharmasutas tadā / saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ // 3.299.7 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha / atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā // 3.299.8 rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ / naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃ cid āpadi // 3.299.9 devair apy āpadaḥ prāptāś channaiś ca bahuśas tathā / tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ // 3.299.10 indreṇa niṣadhān prāpya giriprasthāśrame tadā / channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe // 3.299.11 viṣṇunāśvaśiraḥ prāpya tathādityāṃ nivatsyatā / garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram // 3.299.12 prāpya vāmanarūpeṇa pracchannaṃ brahmarūpiṇā / baler yathā hṛtaṃ rājyaṃ vikramais tac ca te śrutam // 3.299.13 aurveṇa vasatā channam ūrau brahmarṣiṇā tadā / yatkṛtaṃ tāta lokeṣu tac ca sarvaṃ śrutaṃ tvayā // 3.299.14 pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe / vajraṃ praviśya śakrasya yatkṛtaṃ tac ca te śrutam // 3.299.15 hutāśanena yac cāpaḥ praviśya channam āsatā / vibudhānāṃ kṛtaṃ karma tac ca sarvaṃ śrutaṃ tvayā // 3.299.16 evaṃ vivasvatā tāta channenottamatejasā / nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ // 3.299.17 viṣṇunā vasatā cāpi gṛhe daśarathasya vai / daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā // 3.299.18 evam ete mahātmānaḥ pracchannās tatra tatra ha / ajayañ śātravān yuddhe tathā tvam api jeṣyasi // 3.299.19 tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ / śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ // 3.299.20 athābravīn mahābāhur bhīmaseno mahābalaḥ / rājānaṃ balināṃ śreṣṭho girā saṃpariharṣayan // 3.299.21 avekṣayā mahārāja tava gāṇḍīvadhanvanā / dharmānugatayā buddhyā na kiṃ cit sāhasaṃ kṛtam // 3.299.22 sahadevo mayā nityaṃ nakulaś ca nivāritau / śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau // 3.299.23 na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān / bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān // 3.299.24 ity ukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ / prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān // 3.299.25 sarve vedavido mukhyā yatayo munayas tathā / āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ // 3.299.26 saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ / utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata // 3.299.27 krośamātram atikramya tasmād deśān nimittataḥ / śvobhūte manujavyāghrāś channavāsārtham udyatāḥ // 3.299.28 pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ / saṃdhivigrahakālajñā mantrāya samupāviśan // 3.299.29 kathaṃ virāṭanagare mama pūrvapitāmahāḥ / ajñātavāsam uṣitā duryodhanabhayārditāḥ // 4.1.1 tathā tu sa varāṃl labdhvā dharmād dharmabhṛtāṃ varaḥ / gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat // 4.1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ / araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat // 4.1.3 tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ / saṃnivartyānujān sarvān iti hovāca bhārata // 4.1.4 dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam / trayodaśo 'yaṃ saṃprāptaḥ kṛcchraḥ paramadurvasaḥ // 4.1.5 sa sādhu kaunteya ito vāsam arjuna rocaya / yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ // 4.1.6 tasyaiva varadānena dharmasya manujādhipa / ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha // 4.1.7 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kāni cit / ramaṇīyāni guptāni teṣāṃ kiṃ cit sma rocaya // 4.1.8 santi ramyā janapadā bahvannāḥ paritaḥ kurūn / pāñcālāś cedimatsyāś ca śūrasenāḥ paṭaccarāḥ // 4.1.9 daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ // 4.1.9.2 eteṣāṃ katamo rājan nivāsas tava rocate / vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam // 4.1.10 evam etan mahābāho yathā sa bhagavān prabhuḥ / abravīt sarvabhūteśas tat tathā na tad anyathā // 4.1.11 avaśyaṃ tv eva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham / saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam // 4.1.12 matsyo virāṭo balavān abhirakṣet sa pāṇḍavān / dharmaśīlo vadānyaś ca vṛddhaś ca sumahādhanaḥ // 4.1.13 virāṭanagare tāta saṃvatsaram imaṃ vayam / kurvantas tasya karmāṇi vihariṣyāma bhārata // 4.1.14 yāni yāni ca karmāṇi tasya śakṣyāmahe vayam / kartuṃ yo yat sa tat karma bravītu kurunandanāḥ // 4.1.15 naradeva kathaṃ karma rāṣṭre tasya kariṣyasi / virāṭanṛpateḥ sādho raṃsyase kena karmaṇā // 4.1.16 mṛdur vadānyo hrīmāṃś ca dhārmikaḥ satyavikramaḥ / rājaṃs tvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava // 4.1.17 na duḥkham ucitaṃ kiṃ cid rājan veda yathā janaḥ / sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi // 4.1.18 śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ / virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham // 4.1.19 sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ / kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā // 4.1.20 vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha / kṛṣṇākṣāṃl lohitākṣāṃś ca nirvartsyāmi manoramān // 4.1.21 āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā / iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate // 4.1.22 ity etad vo mayākhyātaṃ vihariṣyāmy ahaṃ yathā / vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā // 4.1.23 paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ / upasthāsyāmi rājānaṃ virāṭam iti me matiḥ // 4.2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase / kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ // 4.2.2 tān apy abhibhaviṣyāmi prītiṃ saṃjanayann aham // 4.2.2.2 āhariṣyāmi dārūṇāṃ nicayān mahato 'pi ca / tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati // 4.2.3 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ / vinigrāhyā yadi mayā nigrahīṣyāmi tān api // 4.2.4 ye ca ke cin niyotsyanti samājeṣu niyodhakāḥ / tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan // 4.2.5 na tv etān yudhyamānān vai haniṣyāmi kathaṃ cana / tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam // 4.2.6 ārāliko govikartā sūpakartā niyodhakaḥ / āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ // 4.2.7 ātmānam ātmanā rakṣaṃś cariṣyāmi viśāṃ pate / ity etat pratijānāmi vihariṣyāmy ahaṃ yathā // 4.2.8 yam agnir brāhmaṇo bhūtvā samāgacchan nṛṇāṃ varam / didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārhasahitaṃ purā // 4.2.9 mahābalaṃ mahābāhum ajitaṃ kurunandanam / so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ // 4.2.10 yo 'yam āsādya taṃ dāvaṃ tarpayām āsa pāvakam / vijityaikarathenendraṃ hatvā pannagarākṣasān // 4.2.11 śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati // 4.2.11.2 sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ / āśīviṣaś ca sarpāṇām agnis tejasvināṃ varaḥ // 4.2.12 āyudhānāṃ varo varjaḥ kakudmī ca gavāṃ varaḥ / hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ // 4.2.13 dhṛtarāṣṭraś ca nāgānāṃ hastiṣv airāvato varaḥ / putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā // 4.2.14 yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara / evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām // 4.2.15 so 'yam indrād anavaro vāsudevāc ca bhārata / gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati // 4.2.16 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani / divyāny astrāṇy avāptāni devarūpeṇa bhāsvatā // 4.2.17 yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam / yasya bāhū samau dīrghau jyāghātakaṭhinatvacau // 4.2.18 dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ // 4.2.18.2 himavān iva śailānāṃ samudraḥ saritām iva / tridaśānāṃ yathā śakro vasūnām iva havyavāṭ // 4.2.19 mṛgāṇām iva śārdūlo garuḍaḥ patatām iva / varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati // 4.2.20 pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate / jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau // 4.2.21 karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame / veṇīkṛtaśirā rājan nāmnā caiva bṛhannaḍā // 4.2.22 paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ / ramayiṣye mahīpālam anyāṃś cāntaḥpure janān // 4.2.23 gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā / śikṣayiṣyāmy ahaṃ rājan virāṭabhavane striyaḥ // 4.2.24 prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan / chādayiṣyāmi kaunteya māyayātmānam ātmanā // 4.2.25 yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā / uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata // 4.2.26 etena vidhinā channaḥ kṛtakena yathā nalaḥ / vihariṣyāmi rājendra virāṭabhavane sukham // 4.2.27 kiṃ tvaṃ nakula kurvāṇas tatra tāta cariṣyasi / sukumāraś ca śūraś ca darśanīyaḥ sukhocitaḥ // 4.3.1 aśvabandho bhaviṣyāmi virāṭanṛpater aham / granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama // 4.3.2 kuśalo 'smy aśvaśikṣāyāṃ tathaivāśvacikitsite / priyāś ca satataṃ me 'śvāḥ kururāja yathā tava // 4.3.3 ye mām āmantrayiṣyanti virāṭanagare janāḥ / tebhya evaṃ pravakṣyāmi vihariṣyāmy ahaṃ yathā // 4.3.4 sahadeva kathaṃ tasya samīpe vihariṣyasi / kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi // 4.3.5 gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ / pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām // 4.3.6 tantipāla iti khyāto nāmnā viditam astu te / nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ // 4.3.7 ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā / tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate // 4.3.8 lakṣaṇaṃ caritaṃ cāpi gavāṃ yac cāpi maṅgalam / tat sarvaṃ me suviditam anyac cāpi mahīpate // 4.3.9 vṛṣabhān api jānāmi rājan pūjitalakṣaṇān / yeṣāṃ mūtram upāghrāya api vandhyā prasūyate // 4.3.10 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā / na ca māṃ vetsyati paras tat te rocatu pārthiva // 4.3.11 iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī / māteva paripālyā ca pūjyā jyeṣṭheva ca svasā // 4.3.12 kena sma karmaṇā kṛṣṇā draupadī vicariṣyati / na hi kiṃ cid vijānāti karma kartuṃ yathā striyaḥ // 4.3.13 sukumārī ca bālā ca rājaputrī yaśasvinī / pativratā mahābhāgā kathaṃ nu vicariṣyati // 4.3.14 mālyagandhān alaṃkārān vastrāṇi vividhāni ca / etāny evābhijānāti yato jātā hi bhāminī // 4.3.15 sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata / naivam anyāḥ striyo yānti iti lokasya niścayaḥ // 4.3.16 sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi / ātmaguptā cariṣyāmi yan māṃ tvam anupṛcchasi // 4.3.17 sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm / sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam // 4.3.18 kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet / na pāpam abhijānāsi sādhu sādhvīvrate sthitā // 4.3.19 karmāṇy uktāni yuṣmābhir yāni tāni kariṣyatha / mama cāpi yathābuddhi rucitāni viniścayāt // 4.4.1 purohito 'yam asmākam agnihotrāṇi rakṣatu / sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane // 4.4.2 indrasenamukhāś ceme rathān ādāya kevalān / yāntu dvāravatīṃ śīghram iti me vartate matiḥ // 4.4.3 imāś ca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ / pāñcālān eva gacchantu sūdapaurogavaiḥ saha // 4.4.4 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ / gatā hy asmān apākīrya sarve dvaitavanād iti // 4.4.5 vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ / ato 'ham api vakṣyāmi hetumātraṃ nibodhata // 4.4.6 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ / yathā rājakulaṃ prāpya caran preṣyo na riṣyati // 4.4.7 durvasaṃ tv eva kauravyā jānatā rājaveśmani / amānitaiḥ sumānārhā ajñātaiḥ parivatsaram // 4.4.8 diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset / tad evāsanam anvicched yatra nābhiṣajet paraḥ // 4.4.9 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham / ārohet saṃmato 'smīti sa rājavasatiṃ vaset // 4.4.10 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ / na tatropaviśej jātu sa rājavasatiṃ vaset // 4.4.11 na cānuśiṣyed rājānam apṛcchantaṃ kadā cana / tūṣṇīṃ tv enam upāsīta kāle samabhipūjayan // 4.4.12 asūyanti hi rājāno janān anṛtavādinaḥ / tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā // 4.4.13 naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃ cana / antaḥpuracarā ye ca dveṣṭi yānahitāś ca ye // 4.4.14 vidite cāsya kurvīta kāryāṇi sulaghūny api / evaṃ vicarato rājño na kṣatir jāyate kva cit // 4.4.15 yatnāc copacared enam agnivad devavac ca ha / anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam // 4.4.16 yac ca bhartānuyuñjīta tad evābhyanuvartayet / pramādam avahelāṃ ca kopaṃ ca parivarjayet // 4.4.17 samarthanāsu sarvāsu hitaṃ ca priyam eva ca / saṃvarṇayet tad evāsya priyād api hitaṃ vadet // 4.4.18 anukūlo bhavec cāsya sarvārtheṣu kathāsu ca / apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet // 4.4.19 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ / apramattaś ca yattaś ca hitaṃ kuryāt priyaṃ ca yat // 4.4.20 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset / svasthānān na vikampeta sa rājavasatiṃ vaset // 4.4.21 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ / rakṣiṇāṃ hy āttaśastrāṇāṃ sthānaṃ paścād vidhīyate // 4.4.22 nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat // 4.4.22.2 na ca saṃdarśane kiṃ cit pravṛddham api saṃjapet / api hy etad daridrāṇāṃ vyalīkasthānam uttamam // 4.4.23 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet / yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadec ca tam // 4.4.24 śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ / priyam evācaran rājñaḥ priyo bhavati bhogavān // 4.4.25 aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ / apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca // 4.4.26 yasya kopo mahābādhaḥ prasādaś ca mahāphalaḥ / kas tasya manasāpīcched anarthaṃ prājñasaṃmataḥ // 4.4.27 na coṣṭhau nirbhujej jātu na ca vākyaṃ samākṣipet / sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarec chanaiḥ // 4.4.28 hāsyavastuṣu cāpy asya vartamāneṣu keṣu cit / nātigāḍhaṃ prahṛṣyeta na cāpy unmattavad dhaset // 4.4.29 na cātidhairyeṇa cared gurutāṃ hi vrajet tathā / smitaṃ tu mṛdupūrveṇa darśayeta prasādajam // 4.4.30 lābhe na harṣayed yas tu na vyathed yo 'vamānitaḥ / asaṃmūḍhaś ca yo nityaṃ sa rājavasatiṃ vaset // 4.4.31 rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā / amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam // 4.4.32 pragṛhītaś ca yo 'mātyo nigṛhītaś ca kāraṇaiḥ / na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ // 4.4.33 pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ / upajīvī bhaved rājño viṣaye cāpi yo vaset // 4.4.34 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ / na sa tiṣṭhec ciraṃ sthānaṃ gacchec ca prāṇasaṃśayam // 4.4.35 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet / viśeṣayen na rājānaṃ yogyābhūmiṣu sarvadā // 4.4.36 amlāno balavāñ śūraś chāyevānapagaḥ sadā / satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset // 4.4.37 anyasmin preṣyamāṇe tu purastād yaḥ samutpatet / ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset // 4.4.38 uṣṇe vā yadi vā śīte rātrau vā yadi vā divā / ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // 4.4.39 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret / duḥkhena sukham anvicchet sa rājavasatiṃ vaset // 4.4.40 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset / mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet // 4.4.41 na karmaṇi niyuktaḥ san dhanaṃ kiṃ cid upaspṛśet / prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham // 4.4.42 yānaṃ vastram alaṃkāraṃ yac cānyat saṃprayacchati / tad eva dhārayen nityam evaṃ priyataro bhavet // 4.4.43 saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ / atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha // 4.4.44 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaś cana / kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim // 4.4.45 yad evānantaraṃ kāryaṃ tad bhavān kartum arhati / tāraṇāyāsya duḥkhasya prasthānāya jayāya ca // 4.4.46 evam uktas tato rājñā dhaumyo 'tha dvijasattamaḥ / akarod vidhivat sarvaṃ prasthāne yad vidhīyate // 4.4.47 teṣāṃ samidhya tān agnīn mantravac ca juhāva saḥ / samṛddhivṛddhilābhāya pṛthivīvijayāya ca // 4.4.48 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca tapodhanān / yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ // 4.4.49 te vīrā baddhanistriṃśās tatāyudhakalāpinaḥ / baddhagodhāṅgulitrāṇāḥ kālindīm abhito yayuḥ // 4.5.1 tatas te dakṣiṇaṃ tīram anvagacchan padātayaḥ / vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ // 4.5.2 vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ / uttareṇa daśārṇāṃs te pāñcālān dakṣiṇena tu // 4.5.3 antareṇa yakṛllomāñ śūrasenāṃś ca pāṇḍavāḥ / lubdhā bruvāṇā matsyasya viṣayaṃ prāviśan vanāt // 4.5.4 tato janapadaṃ prāpya kṛṣṇā rājānam abravīt / paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca // 4.5.5 vyaktaṃ dūre virāṭasya rājadhānī bhaviṣyati / vasāmeha parāṃ rātriṃ balavān me pariśramaḥ // 4.5.6 dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata / rājadhānyāṃ nivatsyāmo vimuktāś ca vanāditaḥ // 4.5.7 tām ādāyārjunas tūrṇaṃ draupadīṃ gajarāḍ iva / saṃprāpya nagarābhyāśam avatārayad arjunaḥ // 4.5.8 sa rājadhānīṃ saṃprāpya kaunteyo 'rjunam abravīt / kvāyudhāni samāsajya pravekṣyāmaḥ puraṃ vayam // 4.5.9 sāyudhāś ca vayaṃ tāta pravekṣyāmaḥ puraṃ yadi / samudvegaṃ janasyāsya kariṣyāmo na saṃśayaḥ // 4.5.10 tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ / ekasminn api vijñāte pratijñātaṃ hi nas tathā // 4.5.11 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī / bhīmaśākhā durārohā śmaśānasya samīpataḥ // 4.5.12 na cāpi vidyate kaś cin manuṣya iha pārthiva / utpathe hi vane jātā mṛgavyālaniṣevite // 4.5.13 samāsajyāyudhāny asyāṃ gacchāmo nagaraṃ prati / evam atra yathājoṣaṃ vihariṣyāma bhārata // 4.5.14 evam uktvā sa rājānaṃ dharmātmānaṃ yudhiṣṭhiram / pracakrame nidhānāya śastrāṇāṃ bharatarṣabha // 4.5.15 yena devān manuṣyāṃś ca sarpāṃś caikaratho 'jayat / sphītāñjanapadāṃś cānyān ajayat kurunandanaḥ // 4.5.16 tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam / apajyam akarot pārtho gāṇḍīvam abhayaṃkaram // 4.5.17 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ / amuñcad dhanuṣas tasya jyām akṣayyāṃ yudhiṣṭhiraḥ // 4.5.18 pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ / pratyaṣedhad bahūn ekaḥ sapatnāṃś caiva digjaye // 4.5.19 niśamya yasya visphāraṃ vyadravanta raṇe pare / parvatasyeva dīrṇasya visphoṭam aśaner iva // 4.5.20 saindhavaṃ yena rājānaṃ parāmṛṣata cānagha / jyāpāśaṃ dhanuṣas tasya bhīmaseno 'vatārayat // 4.5.21 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ / tasya maurvīm apākarṣac chūraḥ saṃkrandano yudhi // 4.5.22 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ / apajyam akarod vīraḥ sahadevas tadāyudham // 4.5.23 khaḍgāṃś ca pītān dīrghāṃś ca kalāpāṃś ca mahādhanān / vipāṭhān kṣuradhārāṃś ca dhanurbhir nidadhuḥ saha // 4.5.24 tām upāruhya nakulo dhanūṃṣi nidadhat svayam / yāni tasyāvakāśāni dṛḍharūpāṇy amanyata // 4.5.25 yatra cāpaśyata sa vai tiro varṣāṇi varṣati / tatra tāni dṛḍhaiḥ pāśaiḥ sugāḍhaṃ paryabandhata // 4.5.26 śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ / vivarjayiṣyanti narā dūrād eva śamīm imām // 4.5.27 ābaddhaṃ śavam atreti gandham āghrāya pūtikam // 4.5.27.2 aśītiśatavarṣeyaṃ mātā na iti vādinaḥ / kuladharmo 'yam asmākaṃ pūrvair ācarito 'pi ca // 4.5.28 samāsajānā vṛkṣe 'sminn iti vai vyāharanti te // 4.5.28.2 ā gopālāvipālebhya ācakṣāṇāḥ paraṃtapāḥ / ājagmur nagarābhyāśaṃ pārthāḥ śatrunibarhaṇāḥ // 4.5.29 jayo jayanto vijayo jayatseno jayadbalaḥ / iti guhyāni nāmāni cakre teṣāṃ yudhiṣṭhiraḥ // 4.5.30 tato yathāpratijñābhiḥ prāviśan nagaraṃ mahat / ajñātacaryāṃ vatsyanto rāṣṭre varṣaṃ trayodaśam // 4.5.31 tato virāṭaṃ prathamaṃ yudhiṣṭhiro; rājā sabhāyām upaviṣṭam āvrajat / vaiḍūryarūpān pratimucya kāñcanān; akṣān sa kakṣe parigṛhya vāsasā // 4.6.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ; mahāyaśāḥ kauravavaṃśavardhanaḥ / mahānubhāvo nararājasatkṛto; durāsadas tīkṣṇaviṣo yathoragaḥ // 4.6.2 bālena rūpeṇa nararṣabho mahān; athārcirūpeṇa yathāmaras tathā / mahābhrajālair iva saṃvṛto ravir; yathānalo bhasmavṛtaś ca vīryavān // 4.6.3 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ; virāṭarāḍ indum ivābhrasaṃvṛtam / mantridvijān sūtamukhān viśas tathā; ye cāpi ke cit pariṣatsamāsate // 4.6.4 papraccha ko 'yaṃ prathamaṃ sameyivān; anena yo 'yaṃ prasamīkṣate sabhām // 4.6.4.2 na tu dvijo 'yaṃ bhavitā narottamaḥ; patiḥ pṛthivyā iti me manogatam / na cāsya dāso na ratho na kuṇḍale; samīpato bhrājati cāyam indravat // 4.6.5 śarīraliṅgair upasūcito hy ayaṃ; mūrdhābhiṣikto 'yam itīva mānasam / samīpam āyāti ca me gatavyatho; yathā gajas tāmarasīṃ madotkaṭaḥ // 4.6.6 vitarkayantaṃ tu nararṣabhas tadā; yudhiṣṭhiro 'bhyetya virāṭam abravīt / samrāḍ vijānātv iha jīvitārthinaṃ; vinaṣṭasarvasvam upāgataṃ dvijam // 4.6.7 ihāham icchāmi tavānaghāntike; vastuṃ yathā kāmacaras tathā vibho / tam abravīt svāgatam ity anantaraṃ; rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca // 4.6.8 kāmena tātābhivadāmy ahaṃ tvāṃ; kasyāsi rājño viṣayād ihāgataḥ / gotraṃ ca nāmāpi ca śaṃsa tattvataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam // 4.6.9 yudhiṣṭhirasyāsam ahaṃ purā sakhā; vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ / akṣān pravaptuṃ kuśalo 'smi devitā; kaṅketi nāmnāsmi virāṭa viśrutaḥ // 4.6.10 dadāmi te hanta varaṃ yam icchasi; praśādhi matsyān vaśago hy ahaṃ tava / priyā hi dhūrtā mama devinaḥ sadā; bhavāṃś ca devopama rājyam arhati // 4.6.11 āpto vivādaḥ paramo viśāṃ pate; na vidyate kiṃ cana matsya hīnataḥ / na me jitaḥ kaś cana dhārayed dhanaṃ; varo mamaiṣo 'stu tava prasādataḥ // 4.6.12 hanyām avadhyaṃ yadi te 'priyaṃ caret; pravrājayeyaṃ viṣayād dvijāṃs tathā / śṛṇvantu me jānapadāḥ samāgatāḥ; kaṅko yathāhaṃ viṣaye prabhus tathā // 4.6.13 samānayāno bhavitāsi me sakhā; prabhūtavastro bahupānabhojanaḥ / paśyes tvam antaś ca bahiś ca sarvadā; kṛtaṃ ca te dvāram apāvṛtaṃ mayā // 4.6.14 ye tvānuvādeyur avṛttikarśitā; brūyāś ca teṣāṃ vacanena me sadā / dāsyāmi sarvaṃ tad ahaṃ na saṃśayo; na te bhayaṃ vidyati saṃnidhau mama // 4.6.15 evaṃ sa labdhvā tu varaṃ samāgamaṃ; virāṭarājena nararṣabhas tadā / uvāsa vīraḥ paramārcitaḥ sukhī; na cāpi kaś cic caritaṃ bubodha tat // 4.6.16 athāparo bhīmabalaḥ śriyā jvalann; upāyayau siṃhavilāsavikramaḥ / khajaṃ ca darvīṃ ca kareṇa dhārayann; asiṃ ca kālāṅgam akośam avraṇam // 4.7.1 sa sūdarūpaḥ parameṇa varcasā; ravir yathā lokam imaṃ prabhāsayan / sukṛṣṇavāsā girirājasāravān; sa matsyarājaṃ samupetya tasthivān // 4.7.2 taṃ prekṣya rājā varayann upāgataṃ; tato 'bravīj jānapadān samāgatān / siṃhonnatāṃso 'yam atīva rūpavān; pradṛśyate ko nu nararṣabho yuvā // 4.7.3 adṛṣṭapūrvaḥ puruṣo ravir yathā; vitarkayan nāsya labhāmi saṃpadam / tathāsya cittaṃ hy api saṃvitarkayan; nararṣabhasyādya na yāmi tattvataḥ // 4.7.4 tato virāṭaṃ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṃ mahāmanāḥ / uvāca sūdo 'smi narendra ballavo; bhajasva māṃ vyañjanakāram uttamam // 4.7.5 na sūdatāṃ mānada śraddadhāmi te; sahasranetrapratimo hi dṛśyase / śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣv iha // 4.7.6 narendra sūdaḥ paricārako 'smi te; jānāmi sūpān prathamena kevalān / āsvāditā ye nṛpate purābhavan; yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ // 4.7.7 balena tulyaś ca na vidyate mayā; niyuddhaśīlaś ca sadaiva pārthiva / gajaiś ca siṃhaiś ca sameyivān ahaṃ; sadā kariṣyāmi tavānagha priyam // 4.7.8 dadāmi te hanta varaṃ mahānase; tathā ca kuryāḥ kuśalaṃ hi bhāṣase / na caiva manye tava karma tat samaṃ; samudranemiṃ pṛthivīṃ tvam arhasi // 4.7.9 yathā hi kāmas tava tat tathā kṛtaṃ; mahānase tvaṃ bhava me puraskṛtaḥ / narāś ca ye tatra mamocitāḥ purā; bhavasva teṣām adhipo mayā kṛtaḥ // 4.7.10 tathā sa bhīmo vihito mahānase; virāṭarājño dayito 'bhavad dṛḍham / uvāsa rājan na ca taṃ pṛthagjano; bubodha tatrānucaraś ca kaś cana // 4.7.11 tataḥ keśān samutkṣipya vellitāgrān aninditān / jugūha dakṣiṇe pārśve mṛdūn asitalocanā // 4.8.1 vāsaś ca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat / kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat // 4.8.2 tāṃ narāḥ paridhāvantīṃ striyaś ca samupādravan / apṛcchaṃś caiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi // 4.8.3 sā tān uvāca rājendra sairandhry aham upāgatā / karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati // 4.8.4 tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā / nāśraddadhata tāṃ dāsīm annahetor upasthitām // 4.8.5 virāṭasya tu kaikeyī bhāryā paramasaṃmatā / avalokayantī dadṛśe prāsādād drupadātmajām // 4.8.6 sā samīkṣya tathārūpām anāthām ekavāsasam / samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi // 4.8.7 sā tām uvāca rājendra sairandhry aham upāgatā / karma cecchāmy ahaṃ kartuṃ tasya yo māṃ pupukṣati // 4.8.8 naivaṃrūpā bhavanty evaṃ yathā vadasi bhāmini / preṣayanti ca vai dāsīr dāsāṃś caivaṃvidhān bahūn // 4.8.9 gūḍhagulphā saṃhatorus trigambhīrā ṣaḍunnatā / raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī // 4.8.10 sukeśī sustanī śyāmā pīnaśroṇipayodharā / tena tenaiva saṃpannā kāśmīrīva turaṃgamā // 4.8.11 svarālapakṣmanayanā bimboṣṭhī tanumadhyamā / kambugrīvā gūḍhasirā pūrṇacandranibhānanā // 4.8.12 kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃ cana / yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ // 4.8.13 alambusā miśrakeśī puṇḍarīkātha mālinī / indrāṇī vāruṇī vā tvaṃ tvaṣṭur dhātuḥ prajāpateḥ // 4.8.14 devyo deveṣu vikhyātās tāsāṃ tvaṃ katamā śubhe // 4.8.14.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī / sairandhrī tu bhujiṣyāsmi satyam etad bravīmi te // 4.8.15 keśāñ jānāmy ahaṃ kartuṃ piṃṣe sādhu vilepanam / grathayiṣye vicitrāś ca srajaḥ paramaśobhanāḥ // 4.8.16 ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām / kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm // 4.8.17 tatra tatra carāmy evaṃ labhamānā suśobhanam / vāsāṃsi yāvac ca labhe tāvat tāvad rame tathā // 4.8.18 mālinīty eva me nāma svayaṃ devī cakāra sā / sāham abhyāgatā devi sudeṣṇe tvanniveśanam // 4.8.19 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate / no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā // 4.8.20 striyo rājakule paśya yāś cemā mama veśmani / prasaktās tvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ // 4.8.21 vṛkṣāṃś cāvasthitān paśya ya ime mama veśmani / te 'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ // 4.8.22 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam / vihāya māṃ varārohe tvāṃ gacchet sarvacetasā // 4.8.23 yaṃ hi tvam anavadyāṅgi naram āyatalocane / prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet // 4.8.24 yaś ca tvāṃ satataṃ paśyet puruṣaś cāruhāsini / evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet // 4.8.25 yathā karkaṭakī garbham ādhatte mṛtyum ātmanaḥ / tathāvidham ahaṃ manye vāsaṃ tava śucismite // 4.8.26 nāsmi labhyā virāṭena na cānyena kathaṃ cana / gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini // 4.8.27 putrā gandharvarājasya mahāsattvasya kasya cit / rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nv aham // 4.8.28 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet / prīyeyus tena vāsena gandharvāḥ patayo mama // 4.8.29 yo hi māṃ puruṣo gṛdhyed yathānyāḥ prākṛtastriyaḥ / tām eva sa tato rātriṃ praviśed aparāṃ tanum // 4.8.30 na cāpy ahaṃ cālayituṃ śakyā kena cid aṅgane / duḥkhaśīlā hi gandharvās te ca me balavattarāḥ // 4.8.31 evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi / na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃ cana // 4.8.32 evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā / na caināṃ veda tatrānyas tattvena janamejaya // 4.8.33 sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam / bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha // 4.9.1 tam āyāntam abhiprekṣya bhrājamānaṃ nararṣabham / samupasthāya vai rājā papraccha kurunandanam // 4.9.2 kasya vā tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi / na hi me dṛṣṭapūrvas tvaṃ tattvaṃ brūhi nararṣabha // 4.9.3 sa prāpya rājānam amitratāpanas; tato 'bravīn meghamahaughaniḥsvanaḥ / vaiśyo 'smi nāmnāham ariṣṭanemir; gosaṃkhya āsaṃ kurupuṃgavānām // 4.9.4 vastuṃ tvayīcchāmi viśāṃ variṣṭha; tān rājasiṃhān na hi vedmi pārthān / na śakyate jīvitum anyakarmaṇā; na ca tvad anyo mama rocate nṛpaḥ // 4.9.5 tvaṃ brāhmaṇo yadi vā kṣatriyo 'si; samudranemīśvararūpavān asi / ācakṣva me tattvam amitrakarśana; na vaiśyakarma tvayi vidyate samam // 4.9.6 kasyāsi rājño viṣayād ihāgataḥ; kiṃ cāpi śilpaṃ tava vidyate kṛtam / kathaṃ tvam asmāsu nivatsyase sadā; vadasva kiṃ cāpi taveha vetanam // 4.9.7 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ / tasyāṣṭaśatasāhasrā gavāṃ vargāḥ śataṃ śatāḥ // 4.9.8 apare daśasāhasrā dvis tāvantas tathāpare / teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ // 4.9.9 bhūtaṃ bhavyaṃ bhaviṣyac ca yac ca saṃkhyāgataṃ kva cit / na me 'sty aviditaṃ kiṃ cit samantād daśayojanam // 4.9.10 guṇāḥ suviditā hy āsan mama tasya mahātmanaḥ / āsīc ca sa mayā tuṣṭaḥ kururājo yudhiṣṭhiraḥ // 4.9.11 kṣipraṃ hi gāvo bahulā bhavanti; na tāsu rogo bhavatīha kaś cit / tais tair upāyair viditaṃ mayaitad; etāni śilpāni mayi sthitāni // 4.9.12 vṛṣabhāṃś cāpi jānāmi rājan pūjitalakṣaṇān / yeṣāṃ mūtram upāghrāya api vandhyā prasūyate // 4.9.13 śataṃ sahasrāṇi samāhitāni; varṇasya varṇasya viniścitā guṇaiḥ / paśūn sapālān bhavate dadāmy ahaṃ; tvadāśrayā me paśavo bhavantv iha // 4.9.14 tathā sa rājño 'vidito viśāṃ pate; uvāsa tatraiva sukhaṃ nareśvaraḥ / na cainam anye 'pi viduḥ kathaṃ cana; prādāc ca tasmai bharaṇaṃ yathepsitam // 4.9.15 athāparo 'dṛśyata rūpasaṃpadā; strīṇām alaṃkāradharo bṛhat pumān / prākāravapre pratimucya kuṇḍale; dīrghe ca kambū parihāṭake śubhe // 4.10.1 bahūṃś ca dīrghāṃś ca vikīrya mūrdhajān; mahābhujo vāraṇamattavikramaḥ / gatena bhūmim abhikampayaṃs tadā; virāṭam āsādya sabhāsamīpataḥ // 4.10.2 taṃ prekṣya rājopagataṃ sabhātale; satrapraticchannam aripramāthinam / virājamānaṃ parameṇa varcasā; sutaṃ mahendrasya gajendravikramam // 4.10.3 sarvān apṛcchac ca samīpacāriṇaḥ; kuto 'yam āyāti na me purā śrutaḥ / na cainam ūcur viditaṃ tadā narāḥ; savismitaṃ vākyam idaṃ nṛpo 'bravīt // 4.10.4 sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūthapopamaḥ / vimucya kambū parihāṭake śubhe; vimucya veṇīm apinahya kuṇḍale // 4.10.5 śikhī sukeśaḥ paridhāya cānyathā; bhavasva dhanvī kavacī śarī tathā / āruhya yānaṃ paridhāvatāṃ bhavān; sutaiḥ samo me bhava vā mayā samaḥ // 4.10.6 vṛddho hy ahaṃ vai parihārakāmaḥ; sarvān matsyāṃs tarasā pālayasva / naivaṃvidhāḥ klībarūpā bhavanti; kathaṃ caneti pratibhāti me manaḥ // 4.10.7 gāyāmi nṛtyāmy atha vādayāmi; bhadro 'smi nṛtte kuśalo 'smi gīte / tvam uttarāyāḥ paridatsva māṃ svayaṃ; bhavāmi devyā naradeva nartakaḥ // 4.10.8 idaṃ tu rūpaṃ mama yena kiṃ nu tat; prakīrtayitvā bhṛśaśokavardhanam / bṛhannaḍāṃ vai naradeva viddhi māṃ; sutaṃ sutāṃ vā pitṛmātṛvarjitām // 4.10.9 dadāmi te hanta varaṃ bṛhannaḍe; sutāṃ ca me nartaya yāś ca tādṛśīḥ / idaṃ tu te karma samaṃ na me mataṃ; samudranemiṃ pṛthivīṃ tvam arhasi // 4.10.10 bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ; kalāsu nṛtte ca tathaiva vādite / apuṃstvam apy asya niśamya ca sthiraṃ; tataḥ kumārīpuram utsasarja tam // 4.10.11 sa śikṣayām āsa ca gītavāditaṃ; sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ / sakhīś ca tasyāḥ paricārikās tathā; priyaś ca tāsāṃ sa babhūva pāṇḍavaḥ // 4.10.12 tathā sa satreṇa dhanaṃjayo 'vasat; priyāṇi kurvan saha tābhir ātmavān / tathāgataṃ tatra na jajñire janā; bahiścarā vāpy athavāntarecarāḥ // 4.10.13 athāparo 'dṛśyata pāṇḍavaḥ prabhur; virāṭarājñas turagān samīkṣataḥ / tam āpatantaṃ dadṛśe pṛthagjano; vimuktam abhrād iva sūryamaṇḍalam // 4.11.1 sa vai hayān aikṣata tāṃs tatas tataḥ; samīkṣamāṇaṃ ca dadarśa matsyarāṭ / tato 'bravīt tān anugān amitrahā; kuto 'yam āyāti naro 'maraprabhaḥ // 4.11.2 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ; dhruvaṃ hayajño bhavitā vicakṣaṇaḥ / praveśyatām eṣa samīpam āśu me; vibhāti vīro hi yathāmaras tathā // 4.11.3 abhyetya rājānam amitrahābravīj; jayo 'stu te pārthiva bhadram astu ca / hayeṣu yukto nṛpa saṃmataḥ sadā; tavāśvasūto nipuṇo bhavāmy aham // 4.11.4 dadāmi yānāni dhanaṃ niveśanaṃ; mamāśvasūto bhavituṃ tvam arhasi / kuto 'si kasyāsi kathaṃ tvam āgataḥ; prabrūhi śilpaṃ tava vidyate ca yat // 4.11.5 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ / tenāham aśveṣu purā prakṛtaḥ śatrukarśana // 4.11.6 aśvānāṃ prakṛtiṃ vedmi vinayaṃ cāpi sarvaśaḥ / duṣṭānāṃ pratipattiṃ ca kṛtsnaṃ caiva cikitsitam // 4.11.7 na kātaraṃ syān mama jātu vāhanaṃ; na me 'sti duṣṭā vaḍavā kuto hayāḥ / janas tu mām āha sa cāpi pāṇḍavo; yudhiṣṭhiro granthikam eva nāmataḥ // 4.11.8 yad asti kiṃ cin mama vājivāhanaṃ; tad astu sarvaṃ tvadadhīnam adya vai / ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sārathayaś ca santu me // 4.11.9 idaṃ taveṣṭaṃ yadi vai suropama; bravīhi yat te prasamīkṣitaṃ vasu / na te 'nurūpaṃ hayakarma vidyate; prabhāsi rājeva hi saṃmato mama // 4.11.10 yudhiṣṭhirasyeva hi darśanena me; samaṃ tavedaṃ priyadarśa darśanam / kathaṃ tu bhṛtyaiḥ sa vinākṛto vane; vasaty anindyo ramate ca pāṇḍavaḥ // 4.11.11 tathā sa gandharvavaropamo yuvā; virāṭarājñā muditena pūjitaḥ / na cainam anye 'pi viduḥ kathaṃ cana; priyābhirāmaṃ vicarantam antarā // 4.11.12 evaṃ hi matsye nyavasanta pāṇḍavā; yathāpratijñābhir amoghadarśanāḥ / ajñātacaryāṃ vyacaran samāhitāḥ; samudranemīpatayo 'tiduḥkhitāḥ // 4.11.13 evaṃ matsyasya nagare vasantas tatra pāṇḍavāḥ / ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija // 4.12.1 evaṃ te nyavasaṃs tatra pracchannāḥ kurunandanāḥ / ārādhayanto rājānaṃ yad akurvanta tac chṛṇu // 4.12.2 yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ / tathaiva ca virāṭasya saputrasya viśāṃ pate // 4.12.3 sa hy akṣahṛdayajñas tān krīḍayām āsa pāṇḍavaḥ / akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān // 4.12.4 ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ / bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati // 4.12.5 bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca / atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire // 4.12.6 vāsāṃsi parijīrṇāni labdhāny antaḥpure 'rjunaḥ / vikrīṇānaś ca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati // 4.12.7 sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ / dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati // 4.12.8 nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām / tuṣṭe tasmin narapatau pāṇḍavebhyaḥ prayacchati // 4.12.9 kṛṣṇāpi sarvān bhrātṝṃs tān nirīkṣantī tapasvinī / yathā punar avijñātā tathā carati bhāminī // 4.12.10 evaṃ saṃpādayantas te tathānyonyaṃ mahārathāḥ / prekṣamāṇās tadā kṛṣṇām ūṣuś channā narādhipa // 4.12.11 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ / āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ // 4.12.12 tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ / mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ // 4.12.13 vīryonnaddhā balodagrā rājñā samabhipūjitāḥ / siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ // 4.12.14 asakṛllabdhalakṣās te raṅge pārthivasaṃnidhau // 4.12.14.2 teṣām eko mahān āsīt sarvamallān samāhvayat / āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaś cana // 4.12.15 yadā sarve vimanasas te mallā hatacetasaḥ / atha sūdena taṃ mallaṃ yodhayām āsa matsyarāṭ // 4.12.16 codyamānas tato bhīmo duḥkhenaivākaron matim / na hi śaknoti vivṛte pratyākhyātuṃ narādhipam // 4.12.17 tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran / praviveśa mahāraṅgaṃ virāṭam abhiharṣayan // 4.12.18 babandha kakṣyāṃ kaunteyas tatas taṃ harṣayañ janam / tatas taṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat // 4.12.19 tāv ubhau sumahotsāhāv ubhau tīvraparākramau / mattāv iva mahākāyau vāraṇau ṣaṣṭihāyanau // 4.12.20 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā / vinadantam abhikrośañ śārdūla iva vāraṇam // 4.12.21 tam udyamya mahābāhur bhrāmayām āsa vīryavān / tato mallāś ca matsyāś ca vismayaṃ cakrire param // 4.12.22 bhrāmayitvā śataguṇaṃ gatasattvam acetanam / pratyapiṃṣan mahābāhur mallaṃ bhuvi vṛkodaraḥ // 4.12.23 tasmin vinihate malle jīmūte lokaviśrute / virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha // 4.12.24 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ / ballavāya mahāraṅge yathā vaiśravaṇas tathā // 4.12.25 evaṃ sa subahūn mallān puruṣāṃś ca mahābalān / vinighnan matsyarājasya prītim āvahad uttamām // 4.12.26 yadāsya tulyaḥ puruṣo na kaś cit tatra vidyate / tato vyāghraiś ca siṃhaiś ca dviradaiś cāpy ayodhayat // 4.12.27 punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ / yodhyate sma virāṭena siṃhair mattair mahābalaiḥ // 4.12.28 bībhatsur api gītena sunṛttena ca pāṇḍavaḥ / virāṭaṃ toṣayām āsa sarvāś cāntaḥpurastriyaḥ // 4.12.29 aśvair vinītair javanais tatra tatra samāgataiḥ / toṣayām āsa nakulo rājānaṃ rājasattama // 4.12.30 tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu / vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho // 4.12.31 evaṃ te nyavasaṃs tatra pracchannāḥ puruṣarṣabhāḥ / karmāṇi tasya kurvāṇā virāṭanṛpates tadā // 4.12.32 vasamāneṣu pārtheṣu matsyasya nagare tadā / mahāratheṣu channeṣu māsā daśa samatyayuḥ // 4.13.1 yājñasenī sudeṣṇāṃ tu śuśrūṣantī viśāṃ pate / avasat paricārārhā suduḥkhaṃ janamejaya // 4.13.2 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane / senāpatir virāṭasya dadarśa jalajānanām // 4.13.3 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva / kīcakaḥ kāmayām āsa kāmabāṇaprapīḍitaḥ // 4.13.4 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai / prahasann iva senānīr idaṃ vacanam abravīt // 4.13.5 neyaṃ purā jātu mayeha dṛṣṭā; rājño virāṭasya niveśane śubhā / rūpeṇa conmādayatīva māṃ bhṛśaṃ; gandhena jātā madireva bhāminī // 4.13.6 kā devarūpā hṛdayaṃgamā śubhe; ācakṣva me kā ca kutaś ca śobhanā / cittaṃ hi nirmathya karoti māṃ vaśe; na cānyad atrauṣadham adya me matam // 4.13.7 aho taveyaṃ paricārikā śubhā; pratyagrarūpā pratibhāti mām iyam / ayuktarūpaṃ hi karoti karma te; praśāstu māṃ yac ca mamāsti kiṃ cana // 4.13.8 prabhūtanāgāśvarathaṃ mahādhanaṃ; samṛddhiyuktaṃ bahupānabhojanam / manoharaṃ kāñcanacitrabhūṣaṇaṃ; gṛhaṃ mahac chobhayatām iyaṃ mama // 4.13.9 tataḥ sudeṣṇām anumantrya kīcakas; tataḥ samabhyetya narādhipātmajām / uvāca kṛṣṇām abhisāntvayaṃs tadā; mṛgendrakanyām iva jambuko vane // 4.13.10 idaṃ ca rūpaṃ prathamaṃ ca te vayo; nirarthakaṃ kevalam adya bhāmini / adhāryamāṇā srag ivottamā yathā; na śobhase sundari śobhanā satī // 4.13.11 tyajāmi dārān mama ye purātanā; bhavantu dāsyas tava cāruhāsini / ahaṃ ca te sundari dāsavat sthitaḥ; sadā bhaviṣye vaśago varānane // 4.13.12 aprārthanīyām iha māṃ sūtaputrābhimanyase / vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām // 4.13.13 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam / dayitāḥ prāṇināṃ dārā dharmaṃ samanucintaya // 4.13.14 paradāre na te buddhir jātu kāryā kathaṃ cana / vivarjanaṃ hy akāryāṇām etat satpuruṣavratam // 4.13.15 mithyābhigṛdhno hi naraḥ pāpātmā moham āsthitaḥ / ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam // 4.13.16 mā sūtaputra hṛṣyasva mādya tyakṣyasi jīvitam / durlabhām abhimanvāno māṃ vīrair abhirakṣitām // 4.13.17 na cāpy ahaṃ tvayā śakyā gandharvāḥ patayo mama / te tvāṃ nihanyuḥ kupitāḥ sādhv alaṃ mā vyanīnaśaḥ // 4.13.18 aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi / yathā niścetano bālaḥ kūlasthaḥ kūlam uttaram // 4.13.19 tartum icchati mandātmā tathā tvaṃ kartum icchasi // 4.13.19.2 antarmahīṃ vā yadi vordhvam utpateḥ; samudrapāraṃ yadi vā pradhāvasi / tathāpi teṣāṃ na vimokṣam arhasi; pramāthino devasutā hi me varāḥ // 4.13.20 tvaṃ kālarātrīm iva kaś cid āturaḥ; kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka / kiṃ mātur aṅke śayito yathā śiśuś; candraṃ jighṛkṣur iva manyase hi mām // 4.13.21 pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt / amaryādena kāmena ghoreṇābhipariplutaḥ // 4.14.1 yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām / tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam // 4.14.2 tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatas tadā / virāṭamahiṣī devī kṛpāṃ cakre manasvinī // 4.14.3 svam artham abhisaṃdhāya tasyārtham anucintya ca / udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt // 4.14.4 parviṇīṃ tvaṃ samuddiṣya surām annaṃ ca kāraya / tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam // 4.14.5 tatra saṃpreṣitām enāṃ vijane niravagrahām / sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi // 4.14.6 kīcakas tu gṛhaṃ gatvā bhaginyā vacanāt tadā / surām āhārayām āsa rājārhāṃ suparisrutām // 4.14.7 ājaurabhraṃ ca subhṛśaṃ bahūṃś coccāvacān mṛgān / kārayām āsa kuśalair annapānaṃ suśobhanam // 4.14.8 tasmin kṛte tadā devī kīcakenopamantritā / sudeṣṇā preṣayām āsa sairandhrīṃ kīcakālayam // 4.14.9 uttiṣṭha gaccha sairandhri kīcakasya niveśanam / pānam ānaya kalyāṇi pipāsā māṃ prabādhate // 4.14.10 na gaccheyam ahaṃ tasya rājaputri niveśanam / tvam eva rājñi jānāsi yathā sa nirapatrapaḥ // 4.14.11 na cāham anavadyāṅgi tava veśmani bhāmini / kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī // 4.14.12 tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ / praviśantyā mayā pūrvaṃ tava veśmani bhāmini // 4.14.13 kīcakaś ca sukeśānte mūḍho madanadarpitaḥ / so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane // 4.14.14 santi bahvyas tava preṣyā rājaputri vaśānugāḥ / anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate // 4.14.15 [04.14.16anaiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā / ity asyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam / sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī // 4.14.17 prātiṣṭhata surāhārī kīcakasya niveśanam // 4.14.17.2 yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃ cana / tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ // 4.14.18 upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ / sa tasyās tanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān // 4.14.19 antarhitaṃ tatas tasyā rakṣo rakṣārtham ādiśat / tac caināṃ nājahāt tatra sarvāvasthāsv aninditām // 4.14.20 tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām / udatiṣṭhan mudā sūto nāvaṃ labdhveva pāragaḥ // 4.14.21 svāgataṃ te sukeśānte suvyuṣṭā rajanī mama / svāminī tvam anuprāptā prakuruṣva mama priyam // 4.15.1 suvarṇamālāḥ kambūś ca kuṇḍale parihāṭake / āharantu ca vastrāṇi kauśikāny ajināni ca // 4.15.2 asti me śayanaṃ śubhraṃ tvadartham upakalpitam / ehi tatra mayā sārdhaṃ pibasva madhumādhavīm // 4.15.3 apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam / pānam ānaya me kṣipraṃ pipāsā meti cābravīt // 4.15.4 [04.15.5aanyā bhadre nayiṣyanti rājaputryāḥ parisrutam / ity enāṃ dakṣiṇe pāṇau sūtaputraḥ parāmṛśat / sā gṛhītā vidhunvānā bhūmāv ākṣipya kīcakam // 4.15.6 sabhāṃ śaraṇam ādhāvad yatra rājā yudhiṣṭhiraḥ // 4.15.6.2 tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat / athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt // 4.15.7 tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ / sa kīcakam apovāha vātavegena bhārata // 4.15.8 sa papāta tato bhūmau rakṣobalasamāhataḥ / vighūrṇamāno niśceṣṭaś chinnamūla iva drumaḥ // 4.15.9 tāṃ cāsīnau dadṛśatur bhīmasenayudhiṣṭhirau / amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham // 4.15.10 tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ / dantair dantāṃs tadā roṣān niṣpipeṣa mahāmanāḥ // 4.15.11 athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ / prabodhanabhayād rājan bhīmasya pratyaṣedhayat // 4.15.12 sā sabhādvāram āsādya rudatī matsyam abravīt / avekṣamāṇā suśroṇī patīṃs tān dīnacetasaḥ // 4.15.13 ākāram abhirakṣantī pratijñāṃ dharmasaṃhitām / dahyamāneva raudreṇa cakṣuṣā drupadātmajā // 4.15.14 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan / teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // 4.15.15 ye dadyur na ca yāceyur brahmaṇyāḥ satyavādinaḥ / teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // 4.15.16 yeṣāṃ dundubhinirghoṣo jyāghoṣaḥ śrūyate 'niśam / teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // 4.15.17 ye te tejasvino dāntā balavanto 'bhimāninaḥ / teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // 4.15.18 sarvalokam imaṃ hanyur dharmapāśasitās tu ye / teṣāṃ māṃ māninīṃ bhāryāṃ sūtaputraḥ padāvadhīt // 4.15.19 śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām / caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ // 4.15.20 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm / marṣayanti yathā klībā balavanto 'mitaujasaḥ // 4.15.21 kva nu teṣām amarṣaś ca vīryaṃ tejaś ca vartate / na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā // 4.15.22 mayātra śakyaṃ kiṃ kartuṃ virāṭe dharmadūṣaṇam / yaḥ paśyan māṃ marṣayati vadhyamānām anāgasam // 4.15.23 na rājan rājavat kiṃ cit samācarasi kīcake / dasyūnām iva dharmas te na hi saṃsadi śobhate // 4.15.24 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃ cana / sabhāsado 'py adharmajñā ya imaṃ paryupāsate // 4.15.25 nopālabhe tvāṃ nṛpate virāṭa janasaṃsadi / nāham etena yuktā vai hantuṃ matsya tavāntike // 4.15.26 sabhāsadas tu paśyantu kīcakasya vyatikramam // 4.15.26.2 parokṣaṃ nābhijānāmi vigrahaṃ yuvayor aham / arthatattvam avijñāya kiṃ nu syāt kuśalaṃ mama // 4.15.27 tatas tu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan / sādhu sādhv iti cāpy āhuḥ kīcakaṃ ca vyagarhayan // 4.15.28 yasyeyaṃ cārusarvāṅgī bhāryā syād āyatekṣaṇā / paro lābhaś ca tasya syān na sa śocet kadā cana // 4.15.29 evaṃ saṃpūjayaṃs tatra kṛṣṇāṃ prekṣya sabhāsadaḥ / yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat // 4.15.30 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām / gaccha sairandhri mātra sthāḥ sudeṣṇāyā niveśanam // 4.15.31 bhartāram anurudhyantyaḥ kliśyante vīrapatnayaḥ / śuśrūṣayā kliśyamānāḥ patilokaṃ jayanty uta // 4.15.32 manye na kālaṃ krodhasya paśyanti patayas tava / tena tvāṃ nābhidhāvanti gandharvāḥ sūryavarcasaḥ // 4.15.33 akālajñāsi sairandhri śailūṣīva vidhāvasi / vighnaṃ karoṣi matsyānāṃ dīvyatāṃ rājasaṃsadi // 4.15.34 gaccha sairandhri gandharvāḥ kariṣyanti tava priyam // 4.15.34.2 atīva teṣāṃ ghṛṇinām arthe 'haṃ dharmacāriṇī / tasya tasyeha te vadhyā yeṣāṃ jyeṣṭho 'kṣadevitā // 4.15.35 ity uktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam / keśān muktvā tu suśroṇī saṃrambhāl lohitekṣaṇā // 4.15.36 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā / meghalekhāvinirmuktaṃ divīva śaśimaṇḍalam // 4.15.37 kas tvāvadhīd varārohe kasmād rodiṣi śobhane / kasyādya na sukhaṃ bhadre kena te vipriyaṃ kṛtam // 4.15.38 kīcako māvadhīt tatra surāhārīṃ gatāṃ tava / sabhāyāṃ paśyato rājño yathaiva vijane tathā // 4.15.39 ghātayāmi sukeśānte kīcakaṃ yadi manyase / yo 'sau tvāṃ kāmasaṃmatto durlabhām abhimanyate // 4.15.40 anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ / manye cādyaiva suvyaktaṃ paralokaṃ gamiṣyati // 4.15.41 sā hatā sūtaputreṇa rājaputrī samajvalat / vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī // 4.16.1 jagāmāvāsam evātha tadā sā drupadātmajā // 4.16.1.2 kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā / gātrāṇi vāsasī caiva prakṣālya salilena sā // 4.16.2 cintayām āsa rudatī tasya duḥkhasya nirṇayam / kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhaven mama // 4.16.3 ity evaṃ cintayitvā sā bhīmaṃ vai manasāgamat / nānyaḥ kartā ṛte bhīmān mamādya manasaḥ priyam // 4.16.4 tata utthāya rātrau sā vihāya śayanaṃ svakam / prādravan nātham icchantī kṛṣṇā nāthavatī satī // 4.16.5 duḥkhena mahatā yuktā mānasena manasvinī // 4.16.5.2 sā vai mahānase prāpya bhīmasenaṃ śucismitā / sarvaśveteva māheyī vane jātā trihāyanī // 4.16.6 upātiṣṭhata pāñcālī vāśiteva mahāgajam // 4.16.6.2 sā lateva mahāśālaṃ phullaṃ gomatitīrajam / bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā // 4.16.7 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva // 4.16.7.2 vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrcchitā / abhyabhāṣata pāñcālī bhīmasenam aninditā // 4.16.8 uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ / nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati // 4.16.9 tasmiñ jīvati pāpiṣṭhe senāvāhe mama dviṣi / tat karma kṛtavaty adya kathaṃ nidrāṃ niṣevase // 4.16.10 sa saṃprahāya śayanaṃ rājaputryā prabodhitaḥ / upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe // 4.16.11 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām / kenāsy arthena saṃprāptā tvariteva mamāntikam // 4.16.12 na te prakṛtimān varṇaḥ kṛśā pāṇḍuś ca lakṣyase / ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā // 4.16.13 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam / yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param // 4.16.14 aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu / aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ // 4.16.15 śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam / gaccha vai śayanāyaiva purā nānyo 'vabudhyate // 4.16.16 aśocyaṃ nu kutas tasyā yasyā bhartā yudhiṣṭhiraḥ / jānan sarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi // 4.17.1 yan māṃ dāsīpravādena prātikāmī tadānayat / sabhāyāṃ pārṣado madhye tan māṃ dahati bhārata // 4.17.2 pārthivasya sutā nāma kā nu jīveta mādṛśī / anubhūya bhṛśaṃ duḥkham anyatra draupadīṃ prabho // 4.17.3 vanavāsagatāyāś ca saindhavena durātmanā / parāmarśaṃ dvitīyaṃ ca soḍhum utsahate nu kā // 4.17.4 matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ / kīcakena padā spṛṣṭā kā nu jīveta mādṛśī // 4.17.5 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata / na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me // 4.17.6 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata / senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ // 4.17.7 sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani / nityam evāha duṣṭātmā bhāryā mama bhaveti vai // 4.17.8 tenopamantryamāṇāyā vadhārheṇa sapatnahan / kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate // 4.17.9 bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam / yasyāsmi karmaṇā prāptā duḥkham etad anantakam // 4.17.10 ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha / pravrajyāyaiva dīvyeta vinā durdyūtadevinam // 4.17.11 yadi niṣkasahasreṇa yac cānyat sāravad dhanam / sāyaṃprātar adeviṣyad api saṃvatsarān bahūn // 4.17.12 rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyam ajāvikam / aśvāśvatarasaṃghāṃś ca na jātu kṣayam āvahet // 4.17.13 so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ / tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan // 4.17.14 daśa nāgasahasrāṇi padmināṃ hemamālinām / yaṃ yāntam anuyāntīha so 'yaṃ dyūtena jīvati // 4.17.15 tathā śatasahasrāṇi nṛṇām amitatejasām / upāsate mahārājam indraprasthe yudhiṣṭhiram // 4.17.16 śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase / pātrīhastaṃ divārātram atithīn bhojayanty uta // 4.17.17 eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ / dyūtajena hy anarthena mahatā samupāvṛtaḥ // 4.17.18 enaṃ hi svarasaṃpannā bahavaḥ sūtamāgadhāḥ / sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ // 4.17.19 sahasram ṛṣayo yasya nityam āsan sabhāsadaḥ / tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ // 4.17.20 andhān vṛddhāṃs tathānāthān sarvān rāṣṭreṣu durgatān / bibharty avimanā nityam ānṛśaṃsyād yudhiṣṭhiraḥ // 4.17.21 sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ / sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ // 4.17.22 indraprasthe nivasataḥ samaye yasya pārthivāḥ / āsan balibhṛtaḥ sarve so 'dyānyair bhṛtim icchati // 4.17.23 pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ / sa vaśe vivaśo rājā pareṣām adya vartate // 4.17.24 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā / so 'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ // 4.17.25 yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha / tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam // 4.17.26 atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam / dṛṣṭvā kasya na duḥkhaṃ syād dharmātmānaṃ yudhiṣṭhiram // 4.17.27 upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā / tam upāsīnam adyānyaṃ paśya bhārata bhāratam // 4.17.28 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat / śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi // 4.17.29 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata / na me 'bhyasūyā kartavyā duḥkhād etad bravīmy aham // 4.18.1 śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā / kaikeyyāḥ prekṣamāṇāyās tadā me kaśmalo bhavet // 4.18.2 prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet / prekṣya mām anavadyāṅgī kaśmalopahatām iva // 4.18.3 snehāt saṃvāsajān manye sūdam eṣā śucismitā / yodhyamānaṃ mahāvīryair imaṃ samanuśocati // 4.18.4 kalyāṇarūpā sairandhrī ballavaś cātisundaraḥ / strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau // 4.18.5 sairandhrī priyasaṃvāsān nityaṃ karuṇavedinī / asmin rājakule cemau tulyakālanivāsinau // 4.18.6 iti bruvāṇā vākyāni sā māṃ nityam avedayat / krudhyantīṃ māṃ ca saṃprekṣya samaśaṅkata māṃ tvayi // 4.18.7 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat / śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe // 4.18.8 yaḥ sadevān manuṣyāṃś ca sarpāṃś caikaratho 'jayat / so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā // 4.18.9 yo 'tarpayad ameyātmā khāṇḍave jātavedasam / so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ // 4.18.10 yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt / sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ // 4.18.11 yasya jyātalanirghoṣāt samakampanta śatravaḥ / striyo gītasvanaṃ tasya muditāḥ paryupāsate // 4.18.12 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate / veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ // 4.18.13 yasminn astrāṇi divyāni samastāni mahātmani / ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale // 4.18.14 yaṃ sma rājasahasrāṇi tejasāpratimāni vai / samare nātivartante velām iva mahārṇavaḥ // 4.18.15 so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā / āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ // 4.18.16 yasya sma rathaghoṣeṇa samakampata medinī / saparvatavanā bhīma sahasthāvarajaṅgamā // 4.18.17 yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata / sa śocayati mām adya bhīmasena tavānujaḥ // 4.18.18 bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ / kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ // 4.18.19 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam / kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ // 4.18.20 yadā hy enaṃ parivṛtaṃ kanyābhir devarūpiṇam / prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ // 4.18.21 matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam / paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā // 4.18.22 nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam / ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam // 4.18.23 tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim / goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata // 4.18.24 sahadevasya vṛttāni cintayantī punaḥ punaḥ / na vindāmi mahābāho sahadevasya duṣkṛtam // 4.18.25 yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ // 4.18.25.2 dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam / goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam // 4.18.26 saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam / virāṭam abhinandantam atha me bhavati jvaraḥ // 4.18.27 sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati / mahābhijanasaṃpanno vṛttavāñ śīlavān iti // 4.18.28 hrīniṣedho madhuravāg dhārmikaś ca priyaś ca me / sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsv api // 4.18.29 taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam / sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava // 4.18.30 yas tribhir nityasaṃpanno rūpeṇāstreṇa medhayā / so 'śvabandho virāṭasya paśya kālasya paryayam // 4.18.31 abhyakīryanta vṛndāni dāmagranthim udīkṣatām / vinayantaṃ javenāśvān mahārājasya paśyataḥ // 4.18.32 apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam / virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ // 4.18.33 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa / evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ // 4.18.34 ataḥ prativiśiṣṭāni duḥkhāny anyāni bhārata / vartante mayi kaunteya vakṣyāmi śṛṇu tāny api // 4.18.35 yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāny uta / śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param // 4.18.36 ahaṃ sairandhriveṣeṇa carantī rājaveśmani / śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt // 4.19.1 vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa / āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat // 4.19.2 anityā kila martyānām arthasiddhir jayājayau / iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ // 4.19.3 ya eva hetur bhavati puruṣasya jayāvahaḥ / parājaye ca hetuḥ sa iti ca pratipālaye // 4.19.4 dattvā yācanti puruṣā hatvā vadhyanti cāpare / pātayitvā ca pātyante parair iti ca me śrutam // 4.19.5 na daivasyātibhāro 'sti na daivasyātivartanam / iti cāpy āgamaṃ bhūyo daivasya pratipālaye // 4.19.6 sthitaṃ pūrvaṃ jalaṃ yatra punas tatraiva tiṣṭhati / iti paryāyam icchantī pratīkṣāmy udayaṃ punaḥ // 4.19.7 daivena kila yasyārthaḥ sunīto 'pi vipadyate / daivasya cāgame yatnas tena kāryo vijānatā // 4.19.8 yat tu me vacanasyāsya kathitasya prayojanam / pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te // 4.19.9 mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca / imām avasthāṃ saṃprāptā kā mad anyā jijīviṣet // 4.19.10 kurūn paribhavan sarvān pāñcālān api bhārata / pāṇḍaveyāṃś ca saṃprāpto mama kleśo hy ariṃdama // 4.19.11 bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan / evaṃ samuditā nārī kā nv anyā duḥkhitā bhavet // 4.19.12 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam / yasya prasādād durnītaṃ prāptāsmi bharatarṣabha // 4.19.13 varṇāvakāśam api me paśya pāṇḍava yādṛśam / yādṛśo me na tatrāsīd duḥkhe paramake tadā // 4.19.14 tvam eva bhīma jānīṣe yan me pārtha sukhaṃ purā / sāhaṃ dāsatvam āpannā na śāntim avaśā labhe // 4.19.15 nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ / bhīmadhanvā mahābāhur āste śānta ivānalaḥ // 4.19.16 aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ / vinipātam imaṃ manye yuṣmākam avicintitam // 4.19.17 yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā / sā prekṣe mukham anyāsām avarāṇāṃ varā satī // 4.19.18 paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā / yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam // 4.19.19 yasyāḥ sāgaraparyantā pṛthivī vaśavartinī / āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī // 4.19.20 yasyāḥ puraḥsarā āsan pṛṣṭhataś cānugāminaḥ / sāham adya sudeṣṇāyāḥ puraḥ paścāc ca gāminī // 4.19.21 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat // 4.19.21.2 yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ / anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam // 4.19.22 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā // 4.19.22.2 [04.19.23aity asya darśayām āsa kiṇabaddhau karāv ubhau / bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadā cana / sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī // 4.19.24 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā / nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate // 4.19.25 sā kīrtayantī duḥkhāni bhīmasenasya bhāminī / ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī // 4.19.26 sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ / hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt // 4.19.27 nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā / abhāgyā yat tu jīvāmi martavye sati pāṇḍava // 4.19.28 tatas tasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ / mukham ānīya vepantyā ruroda paravīrahā // 4.19.29 tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān / tataḥ paramaduḥkhārta idaṃ vacanam abravīt // 4.19.30 dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca / yat te raktau purā bhūtvā pāṇī kṛtakiṇāv ubhau // 4.20.1 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat / tatra māṃ dharmarājas tu kaṭākṣeṇa nyavārayat // 4.20.2 tad ahaṃ tasya vijñāya sthita evāsmi bhāmini // 4.20.2.2 yac ca rāṣṭrāt pracyavanaṃ kurūṇām avadhaś ca yaḥ / suyodhanasya karṇasya śakuneḥ saubalasya ca // 4.20.3 duḥśāsanasya pāpasya yan mayā na hṛtaṃ śiraḥ / tan me dahati kalyāṇi hṛdi śalyam ivārpitam // 4.20.4 mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate // 4.20.4.2 imaṃ ca samupālambhaṃ tvatto rājā yudhiṣṭhiraḥ / śṛṇuyād yadi kalyāṇi kṛtsnaṃ jahyāt sa jīvitam // 4.20.5 dhanaṃjayo vā suśroṇi yamau vā tanumadhyame / lokāntaragateṣv eṣu nāhaṃ śakṣyāmi jīvitum // 4.20.6 sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane / valmīkabhūtaṃ śāmyantam anvapadyata bhāminī // 4.20.7 nāḍāyanī cendrasenā rūpeṇa yadi te śrutā / patim anvacarad vṛddhaṃ purā varṣasahasriṇam // 4.20.8 duhitā janakasyāpi vaidehī yadi te śrutā / patim anvacarat sītā mahāraṇyanivāsinam // 4.20.9 rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā / kliśyamānāpi suśroṇī rāmam evānvapadyata // 4.20.10 lopāmudrā tathā bhīru vayorūpasamanvitā / agastyam anvayād dhitvā kāmān sarvān amānuṣān // 4.20.11 yathaitāḥ kīrtitā nāryo rūpavatyaḥ pativratāḥ / tathā tvam api kalyāṇi sarvaiḥ samuditā guṇaiḥ // 4.20.12 mādīrghaṃ kṣama kālaṃ tvaṃ māsam adhyardhasaṃmitam / pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi // 4.20.13 ārtayaitan mayā bhīma kṛtaṃ bāṣpavimokṣaṇam / apārayantyā duḥkhāni na rājānam upālabhe // 4.20.14 vimuktena vyatītena bhīmasena mahābala / pratyupasthitakālasya kāryasyānantaro bhava // 4.20.15 mameha bhīma kaikeyī rūpābhibhavaśaṅkayā / nityam udvijate rājā kathaṃ neyād imām iti // 4.20.16 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ / kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām // 4.20.17 tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca / abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka // 4.20.18 gandharvāṇām ahaṃ bhāryā pañcānāṃ mahiṣī priyā / te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ // 4.20.19 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha / nāhaṃ bibhemi sairandhri gandharvāṇāṃ śucismite // 4.20.20 śataṃ sahasram api vā gandharvāṇām ahaṃ raṇe / samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam // 4.20.21 ity ukte cābruvaṃ sūtaṃ kāmāturam ahaṃ punaḥ / na tvaṃ pratibalas teṣāṃ gandharvāṇāṃ yaśasvinām // 4.20.22 dharme sthitāsmi satataṃ kulaśīlasamanvitā / necchāmi kaṃ cid vadhyantaṃ tena jīvasi kīcaka // 4.20.23 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā / na tiṣṭhati sma sanmārge na ca dharmaṃ bubhūṣati // 4.20.24 pāpātmā pāpabhāvaś ca kāmarāgavaśānugaḥ / avinītaś ca duṣṭātmā pratyākhyātaḥ punaḥ punaḥ // 4.20.25 darśane darśane hanyāt tathā jahyāṃ ca jīvitam // 4.20.25.2 tad dharme yatamānānāṃ mahān dharmo naśiṣyati / samayaṃ rakṣamāṇānāṃ bhāryā vo na bhaviṣyati // 4.20.26 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā / prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ // 4.20.27 vadatāṃ varṇadharmāṃś ca brāhmaṇānāṃ hi me śrutam / kṣatriyasya sadā dharmo nānyaḥ śatrunibarhaṇāt // 4.20.28 paśyato dharmarājasya kīcako māṃ padāvadhīt / tava caiva samakṣaṃ vai bhīmasena mahābala // 4.20.29 tvayā hy ahaṃ paritrātā tasmād ghorāj jaṭāsurāt / jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha // 4.20.30 jahīmam api pāpaṃ tvaṃ yo 'yaṃ mām avamanyate / kīcako rājavāllabhyāc chokakṛn mama bhārata // 4.20.31 tam evaṃ kāmasaṃmattaṃ bhindhi kumbham ivāśmani / yo nimittam anarthānāṃ bahūnāṃ mama bhārata // 4.20.32 taṃ cej jīvantam ādityaḥ prātar abhyudayiṣyati / viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam // 4.20.33 śreyo hi maraṇaṃ mahyaṃ bhīmasena tavāgrataḥ // 4.20.33.2 ity uktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā / bhīmaś ca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca // 4.20.34 kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan // 4.20.34.2 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase / adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam // 4.21.1 asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam / duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite // 4.21.2 yaiṣā nartanaśālā vai matsyarājena kāritā / divātra kanyā nṛtyanti rātrau yānti yathāgṛham // 4.21.3 tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam / tatrāsya darśayiṣyāmi pūrvapretān pitāmahān // 4.21.4 yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam / kuryās tathā tvaṃ kalyāṇi yathā saṃnihito bhavet // 4.21.5 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau / rātriśeṣaṃ tad atyugraṃ dhārayām āsatur hṛdā // 4.21.6 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ / gatvā rājakulāyaiva draupadīm idam abravīt // 4.21.7 sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam / na caivālabhathās trāṇam abhipannā balīyasā // 4.21.8 pravādena hi matsyānāṃ rājā nāmnāyam ucyate / aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ // 4.21.9 sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te / ahnāya tava suśroṇi śataṃ niṣkān dadāmy aham // 4.21.10 dāsīśataṃ ca te dadyāṃ dāsānām api cāparam / rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ // 4.21.11 ekaṃ me samayaṃ tv adya pratipadyasva kīcaka / na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā // 4.21.12 avabodhād dhi bhītāsmi gandharvāṇāṃ yaśasvinām / evaṃ me pratijānīhi tato 'haṃ vaśagā tava // 4.21.13 evam etat kariṣyāmi yathā suśroṇi bhāṣase / eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava // 4.21.14 samāgamārthaṃ rambhoru tvayā madanamohitaḥ / yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ // 4.21.15 yad idaṃ nartanāgāraṃ matsyarājena kāritam / divātra kanyā nṛtyanti rātrau yānti yathāgṛham // 4.21.16 tamisre tatra gacchethā gandharvās tan na jānate / tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ // 4.21.17 tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha / divasārdhaṃ samabhavan māsenaiva samaṃ nṛpa // 4.21.18 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ / sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān // 4.21.19 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ / alaṃcakāra so ''tmānaṃ satvaraḥ kāmamohitaḥ // 4.21.20 tasya tat kurvataḥ karma kālo dīrgha ivābhavat / anucintayataś cāpi tām evāyatalocanām // 4.21.21 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ / nirvāṇakāle dīpasya vartīm iva didhakṣataḥ // 4.21.22 kṛtasaṃpratyayas tatra kīcakaḥ kāmamohitaḥ / nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam // 4.21.23 tatas tu draupadī gatvā tadā bhīmaṃ mahānase / upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt // 4.21.24 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ / saṃgamo nartanāgāre yathāvocaḥ paraṃtapa // 4.21.25 śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ / eko niśi mahābāho kīcakaṃ taṃ niṣūdaya // 4.21.26 taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam / gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava // 4.21.27 darpāc ca sūtaputro 'sau gandharvān avamanyate / taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara // 4.21.28 aśru duḥkhābhibhūtāyā mama mārjasva bhārata / ātmanaś caiva bhadraṃ te kuru mānaṃ kulasya ca // 4.21.29 svāgataṃ te varārohe yan mā vedayase priyam / na hy asya kaṃ cid icchāmi sahāyaṃ varavarṇini // 4.21.30 yā me prītis tvayākhyātā kīcakasya samāgame / hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini // 4.21.31 satyaṃ bhrātṝṃś ca dharmaṃ ca puraskṛtya bravīmi te / kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā // 4.21.32 taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam / atha ced avabhotsyanti haṃsye matsyān api dhruvam // 4.21.33 tato duryodhanaṃ hatvā pratipatsye vasuṃdharām / kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ // 4.21.34 yathā na saṃtyajethās tvaṃ satyaṃ vai matkṛte vibho / nigūḍhas tvaṃ tathā vīra kīcakaṃ vinipātaya // 4.21.35 evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase / adṛśyamānas tasyādya tamasvinyām anindite // 4.21.36 nāgo bilvam ivākramya pothayiṣyāmy ahaṃ śiraḥ / alabhyām icchatas tasya kīcakasya durātmanaḥ // 4.21.37 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat / mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam // 4.21.38 kīcakaś cāpy alaṃkṛtya yathākāmam upāvrajat / tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā // 4.21.39 manyamānaḥ sa saṃketam āgāraṃ prāviśac ca tam / praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat // 4.21.40 pūrvāgataṃ tatas tatra bhīmam apratimaujasam / ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ // 4.21.41 śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat / jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha // 4.21.42 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ / harṣonmathitacittātmā smayamāno 'bhyabhāṣata // 4.21.43 prāpitaṃ te mayā vittaṃ bahurūpam anantakam / tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ // 4.21.44 nākasmān māṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ / suvāsā darśanīyaś ca nānyo 'sti tvādṛśaḥ pumān // 4.21.45 diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi / īdṛśas tu tvayā sparśaḥ spṛṣṭapūrvo na karhi cit // 4.21.46 ity uktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ / samutpatya ca kaunteyaḥ prahasya ca narādhamam // 4.21.47 bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu // 4.21.47.2 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ / ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam // 4.21.48 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ / vasante vāśitāhetor balavadgajayor iva // 4.21.49 īṣad āgalitaṃ cāpi krodhāc calapadaṃ sthitam / kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi // 4.21.50 pātito bhuvi bhīmas tu kīcakena balīyasā / utpapātātha vegena daṇḍāhata ivoragaḥ // 4.21.51 spardhayā ca balonmattau tāv ubhau sūtapāṇḍavau / niśīthe paryakarṣetāṃ balinau niśi nirjane // 4.21.52 tatas tad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ / balavac cāpi saṃkruddhāv anyonyaṃ tāv agarjatām // 4.21.53 talābhyāṃ tu sa bhīmena vakṣasy abhihato balī / kīcako roṣasaṃtaptaḥ padān na calitaḥ padam // 4.21.54 muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham / balād ahīyata tadā sūto bhīmabalārditaḥ // 4.21.55 taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ / vakṣasy ānīya vegena mamanthainaṃ vicetasam // 4.21.56 krodhāviṣṭo viniḥśvasya punaś cainaṃ vṛkodaraḥ / jagrāha jayatāṃ śreṣṭhaḥ keśeṣv eva tadā bhṛśam // 4.21.57 gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ / śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam // 4.21.58 tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ / kāye praveśayām āsa paśor iva pinākadhṛk // 4.21.59 taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam / kṛṣṇāyai darśayām āsa bhīmaseno mahābalaḥ // 4.21.60 uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ / paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ // 4.21.61 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam / āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyān mahānasam // 4.21.62 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā / prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha // 4.21.63 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama / parastrīkāmasaṃmattaḥ samāgacchata paśyata // 4.21.64 tac chrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ / sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ // 4.21.65 tato gatvātha tad veśma kīcakaṃ vinipātitam / gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam // 4.21.66 kvāsya grīvā kva caraṇau kva pāṇī kva śiras tathā / iti sma taṃ parīkṣante gandharveṇa hataṃ tadā // 4.21.67 tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ / ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ // 4.22.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam / tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam // 4.22.2 pothitaṃ bhīmasenena tam indreṇeva dānavam / saṃskārayitum icchanto bahir netuṃ pracakramuḥ // 4.22.3 dadṛśus te tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ / adūrād anavadyāṅgīṃ stambham āliṅgya tiṣṭhatīm // 4.22.4 samaveteṣu sūteṣu tān uvācopakīcakaḥ / hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ // 4.22.5 atha vā neha hantavyā dahyatāṃ kāminā saha / mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā // 4.22.6 tato virāṭam ūcus te kīcako 'syāḥ kṛte hataḥ / sahādyānena dahyeta tadanujñātum arhasi // 4.22.7 parākramaṃ tu sūtānāṃ matvā rājānvamodata / sairandhryāḥ sūtaputreṇa saha dāhaṃ viśāṃ pate // 4.22.8 tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām / momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam // 4.22.9 tatas tu tāṃ samāropya nibadhya ca sumadhyamām / jagmur udyamya te sarve śmaśānam abhitas tadā // 4.22.10 hriyamāṇā tu sā rājan sūtaputrair aninditā / prākrośan nātham icchantī kṛṣṇā nāthavatī satī // 4.22.11 jayo jayanto vijayo jayatseno jayadbalaḥ / te me vācaṃ vijānantu sūtaputrā nayanti mām // 4.22.12 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ / vyaśrūyata mahāyuddhe bhīmaghoṣas tarasvinām // 4.22.13 rathaghoṣaś ca balavān gandharvāṇāṃ yaśasvinām / te me vācaṃ vijānantu sūtaputrā nayanti mām // 4.22.14 tasyās tāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ / śrutvaivābhyapatad bhīmaḥ śayanād avicārayan // 4.22.15 ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām / tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate // 4.22.16 ity uktvā sa mahābāhur vijajṛmbhe jighāṃsayā / tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca // 4.22.17 advāreṇābhyavaskandya nirjagāma bahis tadā // 4.22.17.2 sa bhīmasenaḥ prākārād ārujya tarasā drumam / śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ // 4.22.18 sa taṃ vṛkṣaṃ daśavyāmaṃ saskandhaviṭapaṃ balī / pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ // 4.22.19 ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ / bhūmau nipatitā vṛkṣāḥ saṃghaśas tatra śerate // 4.22.20 taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam / vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ // 4.22.21 tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā / didhakṣantas tadā jyeṣṭhaṃ bhrātaraṃ hy upakīcakāḥ // 4.22.22 parasparam athocus te viṣādabhayakampitāḥ // 4.22.22.2 gandharvo balavān eti kruddha udyamya pādapam / sairandhrī mucyatāṃ śīghraṃ mahan no bhayam āgatam // 4.22.23 te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam / vimucya draupadīṃ tatra prādravan nagaraṃ prati // 4.22.24 dravatas tāṃs tu saṃprekṣya sa vajrī dānavān iva / śataṃ pañcādhikaṃ bhīmaḥ prāhiṇod yamasādanam // 4.22.25 tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate / uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm // 4.22.26 aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ // 4.22.26.2 evaṃ te bhīru vadhyante ye tvāṃ kliśyanty anāgasam / praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava // 4.22.27 anyenāhaṃ gamiṣyāmi virāṭasya mahānasam // 4.22.27.2 pañcādhikaṃ śataṃ tac ca nihataṃ tatra bhārata / mahāvanam iva chinnaṃ śiśye vigalitadrumam // 4.22.28 evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ / sa ca senāpatiḥ pūrvam ity etat sūtaṣaṭśatam // 4.22.29 tad dṛṣṭvā mahad āścaryaṃ narā nāryaś ca saṃgatāḥ / vismayaṃ paramaṃ gatvā nocuḥ kiṃ cana bhārata // 4.22.30 te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan / gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ // 4.23.1 yathā vajreṇa vai dīrṇaṃ parvatasya mahac chiraḥ / vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale // 4.23.2 sairandhrī ca vimuktāsau punar āyāti te gṛham / sarvaṃ saṃśayitaṃ rājan nagaraṃ te bhaviṣyati // 4.23.3 tathārūpā hi sairandhrī gandharvāś ca mahābalāḥ / puṃsām iṣṭaś ca viṣayo maithunāya na saṃśayaḥ // 4.23.4 yathā sairandhriveṣeṇa na te rājann idaṃ puram / vināśam eti vai kṣipraṃ tathā nītir vidhīyatām // 4.23.5 teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ / abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā // 4.23.6 ekasminn eva te sarve susamiddhe hutāśane / dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiś ca sarvaśaḥ // 4.23.7 sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ / sairandhrīm āgatāṃ brūyā mamaiva vacanād idam // 4.23.8 gaccha sairandhri bhadraṃ te yathākāmaṃ carābale / bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt // 4.23.9 na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām / striyas tv adoṣās tāṃ vaktum atas tvāṃ prabravīmy aham // 4.23.10 atha muktā bhayāt kṛṣṇā sūtaputrān nirasya ca / mokṣitā bhīmasenena jagāma nagaraṃ prati // 4.23.11 trāsiteva mṛgī bālā śārdūlena manasvinī / gātrāṇi vāsasī caiva prakṣālya salilena sā // 4.23.12 tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa / gandharvāṇāṃ bhayatrastāḥ ke cid dṛṣṭīr nyamīlayan // 4.23.13 tato mahānasadvāri bhīmasenam avasthitam / dadarśa rājan pāñcālī yathā mattaṃ mahādvipam // 4.23.14 taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt / gandharvarājāya namo yenāsmi parimocitā // 4.23.15 ye yasyā vicarantīha puruṣā vaśavartinaḥ / tasyās te vacanaṃ śrutvā anṛṇā vicaranty uta // 4.23.16 tataḥ sā nartanāgāre dhanaṃjayam apaśyata / rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam // 4.23.17 tatas tā nartanāgārād viniṣkramya sahārjunāḥ / kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam // 4.23.18 diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā / diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyanty anāgasam // 4.23.19 kathaṃ sairandhri muktāsi kathaṃ pāpāś ca te hatāḥ / icchāmi vai tava śrotuṃ sarvam eva yathātatham // 4.23.20 bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai / yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham // 4.23.21 na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute / tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva // 4.23.22 bṛhannaḍāpi kalyāṇi duḥkham āpnoty anuttamam / tiryagyonigatā bāle na cainām avabudhyase // 4.23.23 tataḥ sahaiva kanyābhir draupadī rājaveśma tat / praviveśa sudeṣṇāyāḥ samīpam apalāyinī // 4.23.24 tām abravīd rājaputrī virāṭavacanād idam / sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim // 4.23.25 rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt / tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi // 4.23.26 trayodaśāhamātraṃ me rājā kṣamatu bhāmini / kṛtakṛtyā bhaviṣyanti gandharvās te na saṃśayaḥ // 4.23.27 tato māṃ te 'paneṣyanti kariṣyanti ca te priyam / dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ // 4.23.28 kīcakasya tu ghātena sānujasya viśāṃ pate / atyāhitaṃ cintayitvā vyasmayanta pṛthagjanāḥ // 4.24.1 tasmin pure janapade saṃjalpo 'bhūc ca sarvaśaḥ / śauryād dhi vallabho rājño mahāsattvaś ca kīcakaḥ // 4.24.2 āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ / sa hataḥ khalu pāpātmā gandharvair duṣṭapūruṣaḥ // 4.24.3 ity ajalpan mahārāja parānīkaviśātanam / deśe deśe manuṣyāś ca kīcakaṃ duṣpradharṣaṇam // 4.24.4 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ / mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca // 4.24.5 saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanam / kṛtacintā nyavartanta te ca nāgapuraṃ prati // 4.24.6 tatra dṛṣṭvā tu rājānaṃ kauravyaṃ dhṛtarāṣṭrajam / droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā // 4.24.7 saṃgataṃ bhrātṛbhiś cāpi trigartaiś ca mahārathaiḥ / duryodhanaṃ sabhāmadhye āsīnam idam abruvan // 4.24.8 kṛto 'smābhiḥ paro yatnas teṣām anveṣaṇe sadā / pāṇḍavānāṃ manuṣyendra tasmin mahati kānane // 4.24.9 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte / latāpratānabahule nānāgulmasamāvṛte // 4.24.10 na ca vidmo gatā yena pārthāḥ syur dṛḍhavikramāḥ / mārgamāṇāḥ padanyāsaṃ teṣu teṣu tathā tathā // 4.24.11 girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca / janākīrṇeṣu deśeṣu kharvaṭeṣu pureṣu ca // 4.24.12 narendra bahuśo 'nviṣṭā naiva vidmaś ca pāṇḍavān / atyantabhāvaṃ naṣṭās te bhadraṃ tubhyaṃ nararṣabha // 4.24.13 vartmāny anviṣyamāṇās tu rathānāṃ rathasattama / kaṃ cit kālaṃ manuṣyendra sūtānām anugā vayam // 4.24.14 mṛgayitvā yathānyāyaṃ viditārthāḥ sma tattvataḥ / prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa // 4.24.15 na tatra pāṇḍavā rājan nāpi kṛṣṇā pativratā / sarvathā vipranaṣṭās te namas te bharatarṣabha // 4.24.16 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām / pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam // 4.24.17 sa naḥ śādhi manuṣyendra ata ūrdhvaṃ viśāṃ pate // 4.24.17.2 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe / imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām // 4.24.18 yena trigartā nikṛtā balena mahatā nṛpa / sūtena rājño matsyasya kīcakena mahātmanā // 4.24.19 sa hataḥ patitaḥ śete gandharvair niśi bhārata / adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta // 4.24.20 priyam etad upaśrutya śatrūṇāṃ tu parābhavam / kṛtakṛtyaś ca kauravya vidhatsva yad anantaram // 4.24.21 tato duryodhano rājā śrutvā teṣāṃ vacas tadā / ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ // 4.25.1 suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ / tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ // 4.25.2 alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ / teṣām ajñātacaryāyām asmin varṣe trayodaśe // 4.25.3 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ / nivṛttasamayās te hi satyavrataparāyaṇāḥ // 4.25.4 kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ / duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam // 4.25.5 arvāk kālasya vijñātāḥ kṛcchrarūpadharāḥ punaḥ / praviśeyur jitakrodhās tāvad eva punar vanam // 4.25.6 tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam / rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet // 4.25.7 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata / anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇaḥ // 4.25.8 carantu deśān saṃvītāḥ sphītāñ janapadākulān / tatra goṣṭhīṣv athānyāsu siddhapravrajiteṣu ca // 4.25.9 paricāreṣu tīrtheṣu vividheṣv ākareṣu ca / vijñātavyā manuṣyais tais tarkayā suvinītayā // 4.25.10 vividhais tatparaiḥ samyak tajjñair nipuṇasaṃvṛtaiḥ / anveṣṭavyāś ca nipuṇaṃ pāṇḍavāś channavāsinaḥ // 4.25.11 nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca / āśrameṣu ca ramyeṣu parvateṣu guhāsu ca // 4.25.12 athāgrajānantarajaḥ pāpabhāvānurāgiṇam / jyeṣṭhaṃ duḥśāsanas tatra bhrātā bhrātaram abravīt // 4.25.13 etac ca karṇo yat prāha sarvam īkṣāmahe tathā / yathoddiṣṭaṃ carāḥ sarve mṛgayantu tatas tataḥ // 4.25.14 ete cānye ca bhūyāṃso deśād deśaṃ yathāvidhi // 4.25.14.2 na tu teṣāṃ gatir vāsaḥ pravṛttiś copalabhyate / atyāhitaṃ vā gūḍhās te pāraṃ vormimato gatāḥ // 4.25.15 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ / atha vā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ // 4.25.16 tasmān mānasam avyagraṃ kṛtvā tvaṃ kurunandana / kuru kāryaṃ yathotsāhaṃ manyase yan narādhipa // 4.25.17 athābravīn mahāvīryo droṇas tattvārthadarśivān / na tādṛśā vinaśyanti nāpi yānti parābhavam // 4.26.1 śūrāś ca kṛtavidyāś ca buddhimanto jitendriyāḥ / dharmajñāś ca kṛtajñāś ca dharmarājam anuvratāḥ // 4.26.2 nītidharmārthatattvajñaṃ pitṛvac ca samāhitam / dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam // 4.26.3 anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa / ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam // 4.26.4 teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām / kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati // 4.26.5 tasmād yatnāt pratīkṣante kālasyodayam āgatam / na hi te nāśam ṛccheyur iti paśyāmy ahaṃ dhiyā // 4.26.6 sāṃprataṃ caiva yat kāryaṃ tac ca kṣipram akālikam / kriyatāṃ sādhu saṃcintya vāsaś caiṣāṃ pracintyatām // 4.26.7 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām / durjñeyāḥ khalu śūrās te apāpās tapasā vṛtāḥ // 4.26.8 śuddhātmā guṇavān pārthaḥ satyavān nītimāñ śuciḥ / tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī // 4.26.9 vijñāya kriyatāṃ tasmād bhūyaś ca mṛgayāmahe / brāhmaṇaiś cārakaiḥ siddhair ye cānye tadvido janāḥ // 4.26.10 tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ / śrutavān deśakālajñas tattvajñaḥ sarvadharmavit // 4.27.1 ācāryavākyoparame tad vākyam abhisaṃdadhat / hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati // 4.27.2 yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām / asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā // 4.27.3 bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām // 4.27.3.2 yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit / sarvalakṣaṇasaṃpannā nāśaṃ nārhanti pāṇḍavāḥ // 4.27.4 śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ / vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ // 4.27.5 samayaṃ samayajñās te pālayantaḥ śucivratāḥ / nāvasīditum arhanti udvahantaḥ satāṃ dhuram // 4.27.6 dharmataś caiva guptās te svavīryeṇa ca pāṇḍavāḥ / na nāśam adhigaccheyur iti me dhīyate matiḥ // 4.27.7 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata / na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ // 4.27.8 yat tu śakyam ihāsmābhis tān vai saṃcintya pāṇḍavān / buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat // 4.27.9 sā tv iyaṃ sādhu vaktavyā na tv anītiḥ kathaṃ cana / vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ // 4.27.10 avaśyaṃ tv iha dhīreṇa satāṃ madhye vivakṣatā / yathāmati vivaktavyaṃ sarvaśo dharmalipsayā // 4.27.11 tatra nāhaṃ tathā manye yathāyam itaro janaḥ / pure janapade vāpi yatra rājā yudhiṣṭhiraḥ // 4.27.12 nāsūyako na cāpīrṣur nātivādī na matsarī / bhaviṣyati janas tatra svaṃ svaṃ dharmam anuvrataḥ // 4.27.13 brahmaghoṣāś ca bhūyāṃsaḥ pūrṇāhutyas tathaiva ca / kratavaś ca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ // 4.27.14 sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ / saṃpannasasyā ca mahī nirītīkā bhaviṣyati // 4.27.15 rasavanti ca dhānyāni guṇavanti phalāni ca / gandhavanti ca mālyāni śubhaśabdā ca bhāratī // 4.27.16 vāyuś ca sukhasaṃsparśo niṣpratīpaṃ ca darśanam / bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ // 4.27.17 gāvaś ca bahulās tatra na kṛśā na ca durduhāḥ / payāṃsi dadhisarpīṃṣi rasavanti hitāni ca // 4.27.18 guṇavanti ca pānāni bhojyāni rasavanti ca / tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ // 4.27.19 rasāḥ sparśāś ca gandhāś ca śabdāś cāpi guṇānvitāḥ / dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ // 4.27.20 svaiḥ svair guṇaiḥ susaṃyuktās tasmin varṣe trayodaśe / deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute // 4.27.21 saṃprītimāñ janas tatra saṃtuṣṭaḥ śucir avyayaḥ / devatātithipūjāsu sarvabhūtānurāgavān // 4.27.22 iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ / aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ // 4.27.23 bhaviṣyati janas tatra yatra rājā yudhiṣṭhiraḥ // 4.27.23.2 tyaktavākyānṛtas tāta śubhakalyāṇamaṅgalaḥ / śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ // 4.27.24 bhaviṣyati janas tatra nityaṃ ceṣṭapriyavrataḥ // 4.27.24.2 dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ / kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ // 4.27.25 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā / hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam // 4.27.26 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ / gatiṃ vā paramāṃ tasya notsahe vaktum anyathā // 4.27.27 evam etat tu saṃcintya yatkṛtaṃ manyase hitam / tat kṣipraṃ kuru kauravya yady evaṃ śraddadhāsi me // 4.27.28 tataḥ śāradvato vākyam ity uvāca kṛpas tadā / yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam // 4.28.1 dharmārthasahitaṃ ślakṣṇaṃ tattvataś ca sahetumat / tatrānurūpaṃ bhīṣmeṇa mamāpy atra giraṃ śṛṇu // 4.28.2 teṣāṃ caiva gatis tīrthair vāsaś caiṣāṃ pracintyatām / nītir vidhīyatāṃ cāpi sāṃprataṃ yā hitā bhavet // 4.28.3 nāvajñeyo ripus tāta prākṛto 'pi bubhūṣatā / kiṃ punaḥ pāṇḍavās tāta sarvāstrakuśalā raṇe // 4.28.4 tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu / gūḍhabhāveṣu channeṣu kāle codayam āgate // 4.28.5 svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ / udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ // 4.28.6 nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ / mahotsāhā bhaviṣyanti pāṇḍavā hy atitejasaḥ // 4.28.7 tasmād balaṃ ca kośaṃ ca nītiś cāpi vidhīyatām / yathā kālodaye prāpte samyak taiḥ saṃdadhāmahe // 4.28.8 tāta manyāmi tat sarvaṃ budhyasva balam ātmanaḥ / niyataṃ sarvamitreṣu balavatsv abaleṣu ca // 4.28.9 uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata / prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ // 4.28.10 sāmnā bhedena dānena daṇḍena balikarmaṇā / nyāyenānamya ca parān balāc cānamya durbalān // 4.28.11 sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham / sakośabalasaṃvṛddhaḥ samyak siddhim avāpsyasi // 4.28.12 yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ / anyais tvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ // 4.28.13 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ / yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi // 4.28.14 atha rājā trigartānāṃ suśarmā rathayūthapaḥ / prāptakālam idaṃ vākyam uvāca tvarito bhṛśam // 4.29.1 asakṛn nikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha / sūtena caiva matsyasya kīcakena punaḥ punaḥ // 4.29.2 bādhito bandhubhiḥ sārdhaṃ balād balavatā vibho / sa karṇam abhyudīkṣyātha duryodhanam abhāṣata // 4.29.3 asakṛn matsyarājñā me rāṣṭraṃ bādhitam ojasā / praṇetā kīcakaś cāsya balavān abhavat purā // 4.29.4 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ / nihatas tatra gandharvaiḥ pāpakarmā nṛśaṃsavān // 4.29.5 tasmiṃś ca nihate rājan hīnadarpo nirāśrayaḥ / bhaviṣyati nirutsāho virāṭa iti me matiḥ // 4.29.6 tatra yātrā mama matā yadi te rocate 'nagha / kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ // 4.29.7 etat prāptam ahaṃ manye kāryam ātyayikaṃ hitam / rāṣṭraṃ tasyābhiyātv āśu bahudhānyasamākulam // 4.29.8 ādadāmo 'sya ratnāni vividhāni vasūni ca / grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ // 4.29.9 atha vā gosahasrāṇi bahūni ca śubhāni ca / vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt // 4.29.10 kauravaiḥ saha saṃgamya trigartaiś ca viśāṃ pate / gās tasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ // 4.29.11 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam / hatvā cāsya camūṃ kṛtsnāṃ vaśam anvānayāmahe // 4.29.12 taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam / bhavato balavṛddhiś ca bhaviṣyati na saṃśayaḥ // 4.29.13 tac chrutvā vacanaṃ tasya karṇo rājānam abravīt / sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ // 4.29.14 tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm / vibhajya cāpy anīkāni yathā vā manyase 'nagha // 4.29.15 prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ / ācāryaś ca tathā droṇaḥ kṛpaḥ śāradvatas tathā // 4.29.16 manyante te yathā sarve tathā yātrā vidhīyatām / saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ // 4.29.17 kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ / atyarthaṃ vā pranaṣṭās te prāptā vāpi yamakṣayam // 4.29.18 yāmo rājann anudvignā virāṭaviṣayaṃ vayam / ādāsyāmo hi gās tasya vividhāni vasūni ca // 4.29.19 tato duryodhano rājā vākyam ādāya tasya tat / vaikartanasya karṇasya kṣipram ājñāpayat svayam // 4.29.20 śāsane nityasaṃyuktaṃ duḥśāsanam anantaram / saha vṛddhais tu saṃmantrya kṣipraṃ yojaya vāhinīm // 4.29.21 yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ / suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ // 4.29.22 trigartaiḥ sahito rājā samagrabalavāhanaḥ / prāg eva hi susaṃvīto matsyasya viṣayaṃ prati // 4.29.23 jaghanyato vayaṃ tatra yāsyāmo divasāntaram / viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ // 4.29.24 te yātvā sahasā tatra virāṭanagaraṃ prati / kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam // 4.29.25 gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca / vayam api nigṛhṇīmo dvidhā kṛtvā varūthinīm // 4.29.26 sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ / ādatta gāḥ suśarmātha gharmapakṣasya saptamīm // 4.29.27 aparaṃ divasaṃ sarve rājan saṃbhūya kauravāḥ / aṣṭamyāṃ tāny agṛhṇanta gokulāni sahasraśaḥ // 4.29.28 tatas teṣāṃ mahārāja tatraivāmitatejasām / chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām // 4.30.1 vyatītaḥ samayaḥ samyag vasatāṃ vai purottame / kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ // 4.30.2 tatas trayodaśasyānte tasya varṣasya bhārata / suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu // 4.30.3 tato javena mahatā gopāḥ puram athāvrajat / apaśyan matsyarājaṃ ca rathāt praskandya kuṇḍalī // 4.30.4 śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ / sadbhiś ca mantribhiḥ sārdhaṃ pāṇḍavaiś ca nararṣabhaiḥ // 4.30.5 taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam / so 'bravīd upasaṃgamya virāṭaṃ praṇatas tadā // 4.30.6 asmān yudhi vinirjitya paribhūya sabāndhavān / gavāṃ śatasahasrāṇi trigartāḥ kālayanti te // 4.30.7 tān parīpsa manuṣyendra mā neśuḥ paśavas tava // 4.30.7.2 tac chrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat / rathanāgāśvakalilāṃ pattidhvajasamākulām // 4.30.8 rājāno rājaputrāś ca tanutrāṇy atra bhejire / bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ // 4.30.9 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam / virāṭasya priyo bhrātā śatānīko 'bhyahārayat // 4.30.10 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham / śatānīkād avarajo madirāśvo 'bhyahārayat // 4.30.11 śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat / abhedyakalpaṃ matsyānāṃ rājā kavacam āharat // 4.30.12 utsedhe yasya padmāni śataṃ saugandhikāni ca / suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto 'bhyahārayat // 4.30.13 dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat / virāṭasya suto jyeṣṭho vīraḥ śaṅkho 'bhyahārayat // 4.30.14 śataśaś ca tanutrāṇi yathāsvāni mahārathāḥ / yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ // 4.30.15 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ / pṛthak kāñcanasaṃnāhān ratheṣv aśvān ayojayan // 4.30.16 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ / mahānubhāvo matsyasya dhvaja ucchiśriye tadā // 4.30.17 athānyān vividhākārān dhvajān hemavibhūṣitān / yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan // 4.30.18 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam / kaṅkaballavagopālā dāmagranthiś ca vīryavān // 4.30.19 yudhyeyur iti me buddhir vartate nātra saṃśayaḥ // 4.30.19.2 eteṣām api dīyantāṃ rathā dhvajapatākinaḥ / kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca // 4.30.20 pratimuñcantu gātreṣu dīyantām āyudhāni ca // 4.30.20.2 vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ / neme jātu na yudhyerann iti me dhīyate matiḥ // 4.30.21 etac chrutvā tu nṛpater vākyaṃ tvaritamānasaḥ / śatānīkas tu pārthebhyo rathān rājan samādiśat // 4.30.22 sahadevāya rājñe ca bhīmāya nakulāya ca // 4.30.22.2 tān prahṛṣṭās tataḥ sūtā rājabhaktipuraskṛtāḥ / nirdiṣṭān naradevena rathāñ śīghram ayojayan // 4.30.23 kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca / virāṭaḥ prādiśad yāni teṣām akliṣṭakarmaṇām // 4.30.24 tāny āmucya śarīreṣu daṃśitās te paraṃtapāḥ // 4.30.24.2 tarasvinaś channarūpāḥ sarve yuddhaviśāradāḥ / virāṭam anvayuḥ paścāt sahitāḥ kurupuṃgavāḥ // 4.30.25 catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ // 4.30.25.2 bhīmāś ca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ / kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ // 4.30.26 svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ / rājānam anvayuḥ paścāc calanta iva parvatāḥ // 4.30.27 viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām / aṣṭau rathasahasrāṇi daśa nāgaśatāni ca // 4.30.28 ṣaṣṭiś cāśvasahasrāṇi matsyānām abhiniryayuḥ // 4.30.28.2 tad anīkaṃ virāṭasya śuśubhe bharatarṣabha / saṃprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam // 4.30.29 tad balāgryaṃ virāṭasya saṃprasthitam aśobhata / dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam // 4.30.30 niryāya nagarāc chūrā vyūḍhānīkāḥ prahāriṇaḥ / trigartān aspṛśan matsyāḥ sūrye pariṇate sati // 4.31.1 te trigartāś ca matsyāś ca saṃrabdhā yuddhadurmadāḥ / anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ // 4.31.2 bhīmāś ca mattamātaṅgās tomarāṅkuśacoditāḥ / grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ // 4.31.3 teṣāṃ samāgamo ghoras tumulo lomaharṣaṇaḥ / devāsurasamo rājann āsīt sūrye vilambati // 4.31.4 udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃ cana / pakṣiṇaś cāpatan bhūmau sainyena rajasāvṛtāḥ // 4.31.5 iṣubhir vyatisaṃyadbhir ādityo 'ntaradhīyata / khadyotair iva saṃyuktam antarikṣaṃ vyarājata // 4.31.6 rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām / patatāṃ lokavīrāṇāṃ savyadakṣiṇam asyatām // 4.31.7 rathā rathaiḥ samājagmuḥ pādātaiś ca padātayaḥ / sādibhiḥ sādinaś caiva gajaiś cāpi mahāgajāḥ // 4.31.8 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhis tomarair api / saṃrabdhāḥ samare rājan nijaghnur itaretaram // 4.31.9 nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ / na śekur abhisaṃrabdhāḥ śūrān kartuṃ parāṅmukhān // 4.31.10 kḷptottaroṣṭhaṃ sunasaṃ kḷptakeśam alaṃkṛtam / adṛśyata śiraś chinnaṃ rajodhvastaṃ sakuṇḍalam // 4.31.11 adṛśyaṃs tatra gātrāṇi śaraiś chinnāni bhāgaśaḥ / śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe // 4.31.12 nāgabhoganikāśaiś ca bāhubhiś candanokṣitaiḥ / ākīrṇā vasudhā tatra śirobhiś ca sakuṇḍalaiḥ // 4.31.13 upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā / kaśmalaṃ prāviśad ghoraṃ nirmaryādam avartata // 4.31.14 śatānīkaḥ śataṃ hatvā viśālākṣaś catuḥśatam / praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau // 4.31.15 ārcchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi // 4.31.15.2 lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam / jagmatuḥ sūryadattaś ca madirāśvaś ca pṛṣṭhataḥ // 4.31.16 virāṭas tatra saṃgrāme hatvā pañcaśatān rathān / hayānāṃ ca śatāny atra hatvā pañca mahārathān // 4.31.17 caran sa vividhān mārgān ratheṣu rathayūthapaḥ / trigartānāṃ suśarmāṇam ārcchad rukmarathaṃ raṇe // 4.31.18 tau vyāvaharatāṃ tatra mahātmānau mahābalau / anyonyam abhigarjantau goṣṭhe govṛṣabhāv iva // 4.31.19 tato rathābhyāṃ rathinau vyatiyāya samantataḥ / śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāv iva // 4.31.20 anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau / kṛtāstrau niśitair bāṇair asiśaktigadābhṛtau // 4.31.21 tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ / pañcabhiḥ pañcabhiś cāsya vivyādha caturo hayān // 4.31.22 tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ / pañcāśatā śitair bāṇair vivyādha paramāstravit // 4.31.23 tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ / nābhyajānaṃs tadānyonyaṃ pradoṣe rajasāvṛte // 4.31.24 tamasābhiplute loke rajasā caiva bhārata / vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ // 4.32.1 tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ / kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi // 4.32.2 tataḥ prakāśam āsādya punar yuddham avartata / ghorarūpaṃ tatas te sma nāvekṣanta parasparam // 4.32.3 tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā / abhyadravan matsyarājaṃ rathavrātena sarvaśaḥ // 4.32.4 tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau / gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān // 4.32.5 tathaiva teṣāṃ tu balāni tāni; kruddhāny athānyonyam abhidravanti / gadāsikhaḍgaiś ca paraśvadhaiś ca; prāsaiś ca tīkṣṇāgrasupītadhāraiḥ // 4.32.6 balaṃ tu matsyasya balena rājā; sarvaṃ trigartādhipatiḥ suśarmā / pramathya jitvā ca prasahya matsyaṃ; virāṭam ojasvinam abhyadhāvat // 4.32.7 tau nihatya pṛthag dhuryāv ubhau ca pārṣṇisārathī / virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām // 4.32.8 tam unmathya suśarmā tu rudatīṃ vadhukām iva / syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ // 4.32.9 tasmin gṛhīte virathe virāṭe balavattare / prādravanta bhayān matsyās trigartair arditā bhṛśam // 4.32.10 teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ / abhyabhāṣan mahābāhuṃ bhīmasenam ariṃdamam // 4.32.11 matsyarājaḥ parāmṛṣṭas trigartena suśarmaṇā / taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam // 4.32.12 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ / bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ // 4.32.13 aham enaṃ paritrāsye śāsanāt tava pārthiva / paśya me sumahat karma yudhyataḥ saha śatrubhiḥ // 4.32.14 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha / ekāntam āśrito rājan paśya me 'dya parākramam // 4.32.15 suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ / enam eva samārujya drāvayiṣyāmi śātravān // 4.32.16 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim / abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ // 4.32.17 mā bhīma sāhasaṃ kārṣīs tiṣṭhatv eṣa vanaspatiḥ / mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam // 4.32.18 janāḥ samavabudhyeran bhīmo 'yam iti bhārata // 4.32.18.2 anyad evāyudhaṃ kiṃ cit pratipadyasva mānuṣam / cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham // 4.32.19 yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam / tad evāyudham ādāya mokṣayāśu mahīpatim // 4.32.20 yamau ca cakrarakṣau te bhavitārau mahābalau / vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ // 4.32.21 tataḥ samastās te sarve turagān abhyacodayan / divyam astraṃ vikurvāṇās trigartān pratyamarṣaṇāḥ // 4.32.22 tān nivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ / vairāṭī paramakruddhā yuyudhe paramādbhutam // 4.32.23 sahasraṃ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ / bhīmaḥ saptaśatān yodhān paralokam adarśayat // 4.32.24 nakulaś cāpi saptaiva śatāni prāhiṇoc charaiḥ // 4.32.24.2 śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān / yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ // 4.32.25 bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha // 4.32.25.2 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ / abhidrutya suśarmāṇaṃ śarair abhyatudad bhṛśam // 4.32.26 suśarmāpi susaṃkruddhas tvaramāṇo yudhiṣṭhiram / avidhyan navabhir bāṇaiś caturbhiś caturo hayān // 4.32.27 tato rājann āśukārī kuntīputro vṛkodaraḥ / samāsādya suśarmāṇam aśvān asya vyapothayat // 4.32.28 pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ / athāsya sārathiṃ kruddho rathopasthād apāharat // 4.32.29 cakrarakṣaś ca śūraś ca śoṇāśvo nāma viśrutaḥ / sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā // 4.32.30 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ / gadām asya parāmṛśya tam evājaghnivān balī // 4.32.31 sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā // 4.32.31.2 bhīmas tu bhīmasaṃkāśo rathāt praskandya kuṇḍalī / trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā // 4.32.32 tasmin gṛhīte virathe trigartānāṃ mahārathe / abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam // 4.32.33 nivartya gās tataḥ sarvāḥ pāṇḍuputrā mahābalāḥ / avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ // 4.32.34 svabāhubalasaṃpannā hrīniṣedhā yatavratāḥ / saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan // 4.32.35 tato virāṭaḥ kaunteyān atimānuṣavikramān / arcayām āsa vittena mānena ca mahārathān // 4.32.36 yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā / kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham // 4.32.37 dadāny alaṃkṛtāḥ kanyā vasūni vividhāni ca / manasaś cāpy abhipretaṃ yad vaḥ śatrunibarhaṇāḥ // 4.32.38 yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha / tasmād bhavanto matsyānām īśvarāḥ sarva eva hi // 4.32.39 tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak / ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ // 4.32.40 pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate / etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ // 4.32.41 athābravīt prītamanā matsyarājo yudhiṣṭhiram / punar eva mahābāhur virāṭo rājasattamaḥ // 4.32.42 ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān // 4.32.42.2 manasaś cāpy abhipretaṃ yat te śatrunibarhaṇa / tat te 'haṃ saṃpradāsyāmi sarvam arhati no bhavān // 4.32.43 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā / vaiyāghrapadya viprendra sarvathaiva namo 'stu te // 4.32.44 tvatkṛte hy adya paśyāmi rājyam ātmānam eva ca / yataś ca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ // 4.32.45 tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata / pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase // 4.32.46 ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava / gacchantu dūtās tvaritaṃ nagaraṃ tava pārthiva // 4.32.47 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam // 4.32.47.2 tatas tadvacanān matsyo dūtān rājā samādiśat / ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama // 4.32.48 kumārāḥ samalaṃkṛtya paryāgacchantu me purāt / vāditrāṇi ca sarvāṇi gaṇikāś ca svalaṃkṛtāḥ // 4.32.49 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati / virāṭasya purābhyāśe dūtā jayam aghoṣayan // 4.32.50 yāte trigartaṃ matsye tu paśūṃs tān svān parīpsati / duryodhanaḥ sahāmātyo virāṭam upayād atha // 4.33.1 bhīṣmo droṇaś ca karṇaś ca kṛpaś ca paramāstravit / drauṇiś ca saubalaś caiva tathā duḥśāsanaḥ prabhuḥ // 4.33.2 viviṃśatir vikarṇaś ca citrasenaś ca vīryavān / durmukho duḥsahaś caiva ye caivānye mahārathāḥ // 4.33.3 ete matsyān upāgamya virāṭasya mahīpateḥ / ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā // 4.33.4 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te / mahatā rathavaṃśena parivārya samantataḥ // 4.33.5 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ / ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare // 4.33.6 gavādhyakṣas tu saṃtrasto ratham āsthāya satvaraḥ / jagāma nagarāyaiva parikrośaṃs tadārtavat // 4.33.7 sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ / avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha // 4.33.8 dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam / tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam // 4.33.9 ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te / tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam // 4.33.10 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam / tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot // 4.33.11 tvayā pariṣado madhye ślāghate sa narādhipaḥ / putro mamānurūpaś ca śūraś ceti kulodvahaḥ // 4.33.12 iṣvastre nipuṇo yodhaḥ sadā vīraś ca me sutaḥ / tasya tat satyam evāstu manuṣyendrasya bhāṣitam // 4.33.13 āvartaya kurūñ jitvā paśūn paśumatāṃ vara / nirdahaiṣām anīkāni bhīmena śaratejasā // 4.33.14 dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ / dviṣatāṃ bhindhy anīkāni gajānām iva yūthapaḥ // 4.33.15 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām / śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya // 4.33.16 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ / dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ // 4.33.17 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā / chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ // 4.33.18 raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān / yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ // 4.33.19 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ / gatimanto bhavantv adya sarve viṣayavāsinaḥ // 4.33.20 strīmadhya uktas tenāsau tad vākyam abhayaṃkaram / antaḥpure ślāghamāna idaṃ vacanam abravīt // 4.33.21 adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam / yadi me sārathiḥ kaś cid bhaved aśveṣu kovidaḥ // 4.34.1 tam eva nādhigacchāmi yo me yantā bhaven naraḥ / paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ // 4.34.2 aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ / yat tad āsīn mahad yuddhaṃ tatra me sārathir hataḥ // 4.34.3 sa labheyaṃ yadi tv anyaṃ hayayānavidaṃ naram / tvarāvān adya yātvāhaṃ samucchritamahādhvajam // 4.34.4 vigāhya tatparānīkaṃ gajavājirathākulam / śastrapratāpanirvīryān kurūñ jitvānaye paśūn // 4.34.5 duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam / droṇaṃ ca saha putreṇa maheṣvāsān samāgatān // 4.34.6 vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt / anenaiva muhūrtena punaḥ pratyānaye paśūn // 4.34.7 śūnyam āsādya kuravaḥ prayānty ādāya godhanam / kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam // 4.34.8 paśyeyur adya me vīryaṃ kuravas te samāgatāḥ / kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate // 4.34.9 tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ / nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam // 4.34.10 athainam upasaṃgamya strīmadhyāt sā tapasvinī / vrīḍamāneva śanakair idaṃ vacanam abravīt // 4.34.11 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ / bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ // 4.34.12 dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ / dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati // 4.34.13 yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat / arjunasya tadānena saṃgṛhītā hayottamāḥ // 4.34.14 tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ / ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ // 4.34.15 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī / asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ // 4.34.16 yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam / jitvā gāś ca samādāya dhruvam āgamanaṃ bhavet // 4.34.17 evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata / gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām // 4.34.18 sā bhrātrā preṣitā śīghram agacchan nartanāgṛham / yatrāste sa mahābāhuś channaḥ satreṇa pāṇḍavaḥ // 4.34.19 sa tāṃ dṛṣṭvā viśālākṣīṃ rājaputrīṃ sakhīṃ sakhā / prahasann abravīd rājan kutrāgamanam ity uta // 4.35.1 tam abravīd rājaputrī samupetya nararṣabham / praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ // 4.35.2 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe / tān vijetuṃ mama bhrātā prayāsyati dhanurdharaḥ // 4.35.3 naciraṃ ca hatas tasya saṃgrāme rathasārathiḥ / tena nāsti samaḥ sūto yo 'sya sārathyam ācaret // 4.35.4 tasmai prayatamānāya sārathyarthaṃ bṛhannaḍe / ācacakṣe hayajñāne sairandhrī kauśalaṃ tava // 4.35.5 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe / purā dūrataraṃ gāvo hriyante kurubhir hi naḥ // 4.35.6 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi / praṇayād ucyamānā tvaṃ parityakṣyāmi jīvitam // 4.35.7 evam uktas tu suśroṇyā tayā sakhyā paraṃtapaḥ / jagāma rājaputrasya sakāśam amitaujasaḥ // 4.35.8 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram / anvagacchad viśālākṣī śiśur gajavadhūr iva // 4.35.9 dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata / tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat // 4.35.10 pṛthivīm ajayat kṛtsnāṃ kuntīputro dhanaṃjayaḥ / sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān // 4.35.11 saṃyaccha māmakān aśvāṃs tathaiva tvaṃ bṛhannaḍe / kurubhir yotsyamānasya godhanāni parīpsataḥ // 4.35.12 arjunasya kilāsīs tvaṃ sārathir dayitaḥ purā / tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ // 4.35.13 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā / kā śaktir mama sārathyaṃ kartuṃ saṃgrāmamūrdhani // 4.35.14 gītaṃ vā yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham / tat kariṣyāmi bhadraṃ te sārathyaṃ tu kuto mayi // 4.35.15 bṛhannaḍe gāyano vā nartano vā punar bhava / kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān // 4.35.16 sa tatra narmasaṃyuktam akarot pāṇḍavo bahu / uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama // 4.35.17 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata / kumāryas tatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ // 4.35.18 sa tu dṛṣṭvā vimuhyantaṃ svayam evottaras tataḥ / kavacena mahārheṇa samanahyad bṛhannaḍām // 4.35.19 sa bibhrat kavacaṃ cāgryaṃ svayam apy aṃśumatprabham / dhvajaṃ ca siṃham ucchritya sārathye samakalpayat // 4.35.20 dhanūṃṣi ca mahārhāṇi bāṇāṃś ca rucirān bahūn / ādāya prayayau vīraḥ sa bṛhannaḍasārathiḥ // 4.35.21 athottarā ca kanyāś ca sakhyas tām abruvaṃs tadā / bṛhannaḍe ānayethā vāsāṃsi rucirāṇi naḥ // 4.35.22 pāñcālikārthaṃ sūkṣmāṇi citrāṇi vividhāni ca / vijitya saṃgrāmagatān bhīṣmadroṇamukhān kurūn // 4.35.23 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ / pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ // 4.35.24 yady uttaro 'yaṃ saṃgrāme vijeṣyati mahārathān / athāhariṣye vāsāṃsi divyāni rucirāṇi ca // 4.35.25 evam uktvā tu bībhatsus tataḥ prācodayad dhayān / kurūn abhimukhāñ śūro nānādhvajapatākinaḥ // 4.35.26 sa rājadhānyā niryāya vairāṭiḥ pṛthivīṃjayaḥ / prayāhīty abravīt sūtaṃ yatra te kuravo gatāḥ // 4.36.1 samavetān kurūn yāvaj jigīṣūn avajitya vai / gāś caiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram // 4.36.2 tatas tāṃś codayām āsa sadaśvān pāṇḍunandanaḥ / te hayā narasiṃhena coditā vātaraṃhasaḥ // 4.36.3 ālikhanta ivākāśam ūhuḥ kāñcanamālinaḥ // 4.36.3.2 nātidūram atho yātvā matsyaputradhanaṃjayau / avekṣetām amitraghnau kurūṇāṃ balināṃ balam // 4.36.4 śmaśānam abhito gatvā āsasāda kurūn atha // 4.36.4.2 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam / sarpamāṇam ivākāśe vanaṃ bahulapādapam // 4.36.5 dadṛśe pārthivo reṇur janitas tena sarpatā / dṛṣṭipraṇāśo bhūtānāṃ divaspṛṅ narasattama // 4.36.6 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam / karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca // 4.36.7 droṇena ca saputreṇa maheṣvāsena dhīmatā / hṛṣṭaromā bhayodvignaḥ pārthaṃ vairāṭir abravīt // 4.36.8 notsahe kurubhir yoddhuṃ romaharṣaṃ hi paśya me / bahupravīram atyugraṃ devair api durāsadam // 4.36.9 pratiyoddhuṃ na śakṣyāmi kurusainyam anantakam // 4.36.9.2 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām / rathanāgāśvakalilāṃ pattidhvajasamākulām // 4.36.10 dṛṣṭvaiva hi parān ājāv ātmā pravyathatīva me // 4.36.10.2 yatra droṇaś ca bhīṣmaś ca kṛpaḥ karṇo viviṃśatiḥ / aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ // 4.36.11 duryodhanas tathā vīro rājā ca rathināṃ varaḥ / dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ // 4.36.12 dṛṣṭvaiva hi kurūn etān vyūḍhānīkān prahāriṇaḥ / hṛṣitāni ca romāṇi kaśmalaṃ cāgataṃ mama // 4.36.13 aviyāto viyātasya maurkhyād dhūrtasya paśyataḥ / paridevayate mandaḥ sakāśe savyasācinaḥ // 4.36.14 trigartān me pitā yātaḥ śūnye saṃpraṇidhāya mām / sarvāṃ senām upādāya na me santīha sainikāḥ // 4.36.15 so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ / pratiyoddhuṃ na śakṣyāmi nivartasva bṛhannaḍe // 4.36.16 bhayena dīnarūpo 'si dviṣatāṃ harṣavardhanaḥ / na ca tāvat kṛtaṃ kiṃ cit paraiḥ karma raṇājire // 4.36.17 svayam eva ca mām āttha vaha māṃ kauravān prati / so 'haṃ tvāṃ tatra neṣyāmi yatraite bahulā dhvajāḥ // 4.36.18 madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām / neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām // 4.36.19 tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca / katthamāno 'bhiniryāya kimarthaṃ na yuyutsase // 4.36.20 na ced vijitya gās tās tvaṃ gṛhān vai pratiyāsyasi / prahasiṣyanti vīra tvāṃ narā nāryaś ca saṃgatāḥ // 4.36.21 aham apy atra sairandhryā stutaḥ sārathyakarmaṇi / na hi śakṣyāmy anirjitya gāḥ prayātuṃ puraṃ prati // 4.36.22 stotreṇa caiva sairandhryās tava vākyena tena ca / kathaṃ na yudhyeyam ahaṃ kurūn sarvān sthiro bhava // 4.36.23 kāmaṃ harantu matsyānāṃ bhūyāṃsaṃ kuravo dhanam / prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe // 4.36.24 ity uktvā prādravad bhīto rathāt praskandya kuṇḍalī / tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ // 4.36.25 naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam / śreyas te maraṇaṃ yuddhe na bhītasya palāyanam // 4.36.26 evam uktvā tu kaunteyaḥ so 'vaplutya rathottamāt / tam anvadhāvad dhāvantaṃ rājaputraṃ dhanaṃjayaḥ // 4.36.27 dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī // 4.36.27.2 vidhūya veṇīṃ dhāvantam ajānanto 'rjunaṃ tadā / sainikāḥ prāhasan ke cit tathārūpam avekṣya tam // 4.36.28 taṃ śīghram abhidhāvantaṃ saṃprekṣya kuravo 'bruvan / ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ // 4.36.29 kiṃ cid asya yathā puṃsaḥ kiṃ cid asya yathā striyaḥ / sārūpyam arjunasyeva klībarūpaṃ bibharti ca // 4.36.30 tad evaitac chirogrīvaṃ tau bāhū parighopamau / tadvad evāsya vikrāntaṃ nāyam anyo dhanaṃjayāt // 4.36.31 amareṣv iva devendro mānuṣeṣu dhanaṃjayaḥ / ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt // 4.36.32 ekaḥ putro virāṭasya śūnye saṃnihitaḥ pure / sa eṣa kila niryāto bālabhāvān na pauruṣāt // 4.36.33 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam / uttaraḥ sārathiṃ kṛtvā niryāto nagarād bahiḥ // 4.36.34 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati / taṃ nūnam eṣa dhāvantaṃ jighṛkṣati dhanaṃjayaḥ // 4.36.35 iti sma kuravaḥ sarve vimṛśantaḥ pṛthak pṛthak / na ca vyavasituṃ kiṃ cid uttaraṃ śaknuvanti te // 4.36.36 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata // 4.36.36.2 uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ / gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat // 4.36.37 so 'rjunena parāmṛṣṭaḥ paryadevayad ārtavat / bahulaṃ kṛpaṇaṃ caiva virāṭasya sutas tadā // 4.36.38 śātakumbhasya śuddhasya śataṃ niṣkān dadāmi te / maṇīn aṣṭau ca vaiḍūryān hemabaddhān mahāprabhān // 4.36.39 hemadaṇḍapraticchannaṃ rathaṃ yuktaṃ ca suvrajaiḥ / mattāṃś ca daśa mātaṅgān muñca māṃ tvaṃ bṛhannaḍe // 4.36.40 evamādīni vākyāni vilapantam acetasam / prahasya puruṣavyāghro rathasyāntikam ānayat // 4.36.41 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam / yadi notsahase yoddhuṃ śatrubhiḥ śatrukarśana // 4.36.42 ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ // 4.36.42.2 prayāhy etad rathānīkaṃ madbāhubalarakṣitaḥ / apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ // 4.36.43 mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa / ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn // 4.36.44 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam / yantā bhūs tvaṃ naraśreṣṭha yotsye 'haṃ kurubhiḥ saha // 4.36.45 evaṃ bruvāṇo bībhatsur vairāṭim aparājitaḥ / samāśvāsya muhūrtaṃ tam uttaraṃ bharatarṣabha // 4.36.46 tata enaṃ viceṣṭantam akāmaṃ bhayapīḍitam / ratham āropayām āsa pārthaḥ praharatāṃ varaḥ // 4.36.47 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam / śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram // 4.37.1 bhīṣmadroṇamukhās tatra kurūṇāṃ rathasattamāḥ / vitrastamanasaḥ sarve dhanaṃjayakṛtād bhayāt // 4.37.2 tān avekṣya hatotsāhān utpātān api cādbhutān / guruḥ śastrabhṛtāṃ śreṣṭho bhāradvājo 'bhyabhāṣata // 4.37.3 calāś ca vātāḥ saṃvānti rūkṣāḥ paruṣaniḥsvanāḥ / bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ // 4.37.4 rūkṣavarṇāś ca jaladā dṛśyante 'dbhutadarśanāḥ / niḥsaranti ca kośebhyaḥ śastrāṇi vividhāni ca // 4.37.5 śivāś ca vinadanty etā dīptāyāṃ diśi dāruṇāḥ / hayāś cāśrūṇi muñcanti dhvajāḥ kampanty akampitāḥ // 4.37.6 yādṛśāny atra rūpāṇi saṃdṛśyante bahūny api / yattā bhavantas tiṣṭhantu syād yuddhaṃ samupasthitam // 4.37.7 rakṣadhvam api cātmānaṃ vyūhadhvaṃ vāhinīm api / vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam // 4.37.8 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ / āgataḥ klībaveṣeṇa pārtho nāsty atra saṃśayaḥ // 4.37.9 sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ / nāyuddhena nivarteta sarvair api marudgaṇaiḥ // 4.37.10 kleśitaś ca vane śūro vāsavena ca śikṣitaḥ / amarṣavaśam āpanno yotsyate nātra saṃśayaḥ // 4.37.11 nehāsya pratiyoddhāram ahaṃ paśyāmi kauravāḥ / mahādevo 'pi pārthena śrūyate yudhi toṣitaḥ // 4.37.12 sadā bhavān phalgunasya guṇair asmān vikatthase / na cārjunaḥ kalā pūrṇā mama duryodhanasya vā // 4.37.13 yady eṣa pārtho rādheya kṛtaṃ kāryaṃ bhaven mama / jñātāḥ punaś cariṣyanti dvādaśānyān hi vatsarān // 4.37.14 athaiṣa kaś cid evānyaḥ klībaveṣeṇa mānavaḥ / śarair enaṃ suniśitaiḥ pātayiṣyāmi bhūtale // 4.37.15 tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape / bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan // 4.37.16 tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt / sukumāraṃ samājñātaṃ saṃgrāme nātikovidam // 4.38.1 samādiṣṭo mayā kṣipraṃ dhanūṃṣy avaharottara / nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam // 4.38.2 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum / mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ // 4.38.3 tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm / asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitāny uta // 4.38.4 yudhiṣṭhirasya bhīmasya bībhatsor yamayos tathā / dhvajāḥ śarāś ca śūrāṇāṃ divyāni kavacāni ca // 4.38.5 atra caitan mahāvīryaṃ dhanuḥ pārthasya gāṇḍivam / ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam // 4.38.6 vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat / sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam // 4.38.7 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam / alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam // 4.38.8 tādṛśāny eva sarvāṇi balavanti dṛḍhāni ca // 4.38.8.2 asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam / tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham // 4.38.9 naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā / mahatā rājaputreṇa mantrayajñavidā satā // 4.38.10 spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim / kathaṃ vā vyavahāryaṃ vai kurvīthās tvaṃ bṛhannaḍe // 4.38.11 vyavahāryaś ca rājendra śuciś caiva bhaviṣyasi / dhanūṃṣy etāni mā bhais tvaṃ śarīraṃ nātra vidyate // 4.38.12 dāyādaṃ matsyarājasya kule jātaṃ manasvinam / kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja // 4.38.13 evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī / āruroha śamīvṛkṣaṃ vairāṭir avaśas tadā // 4.38.14 tam anvaśāsac chatrughno rathe tiṣṭhan dhanaṃjayaḥ / pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda // 4.38.15 tathā saṃnahanāny eṣāṃ parimucya samantataḥ / apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha // 4.38.16 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām / viniśceruḥ prabhā divyā grahāṇām udayeṣv iva // 4.38.17 sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām / hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata // 4.38.18 saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca / vairāṭir arjunaṃ rājann idaṃ vacanam abravīt // 4.38.19 bindavo jātarūpasya śataṃ yasmin nipātitāḥ / sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam // 4.38.20 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ / supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam // 4.38.21 tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ / pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam // 4.38.22 sūryā yatra ca sauvarṇās trayo bhāsanti daṃśitāḥ / tejasā prajvalanto hi kasyaitad dhanur uttamam // 4.38.23 śālabhā yatra sauvarṇās tapanīyavicitritāḥ / suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam // 4.38.24 ime ca kasya nārācāḥ sahasrā lomavāhinaḥ / samantāt kaladhautāgrā upāsaṅge hiraṇmaye // 4.38.25 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ / hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ // 4.38.26 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ / varāhakarṇavyāmiśraḥ śarān dhārayate daśa // 4.38.27 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ / śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ // 4.38.28 kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ / uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ // 4.38.29 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ / vaiyāghrakośe nihito hemacitratsarur mahān // 4.38.30 suphalaś citrakośaś ca kiṅkiṇīsāyako mahān / kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ // 4.38.31 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ / hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ // 4.38.32 kasya pāñcanakhe kośe sāyako hemavigrahaḥ / pramāṇarūpasaṃpannaḥ pīta ākāśasaṃnibhaḥ // 4.38.33 kasya hemamaye kośe sutapte pāvakaprabhe / nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ // 4.38.34 nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe / vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat // 4.38.35 yan māṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam / gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ // 4.38.36 sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam / etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham // 4.38.37 yat tac chatasahasreṇa saṃmitaṃ rāṣṭravardhanam / yena devān manuṣyāṃś ca pārtho viṣahate mṛdhe // 4.38.38 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ / etad varṣasahasraṃ tu brahmā pūrvam adhārayat // 4.38.39 tato 'nantaram evātha prajāpatir adhārayat / trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca // 4.38.40 somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam / pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ // 4.38.41 mahāvīryaṃ mahad divyam etat tad dhanur uttamam / pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ // 4.38.42 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ / yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ // 4.38.43 indragopakacitraṃ ca yad etac cāruvigraham / rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam // 4.38.44 sūryā yasmiṃs tu sauvarṇāḥ prabhāsante prabhāsinaḥ / tejasā prajvalanto vai nakulasyaitad āyudham // 4.38.45 śalabhā yatra sauvarṇās tapanīyavicitritāḥ / etan mādrīsutasyāpi sahadevasya kārmukam // 4.38.46 ye tv ime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ / ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ // 4.38.47 ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ / bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn // 4.38.48 ye ceme pṛthavo dīrghāś candrabimbārdhadarśanāḥ / ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ // 4.38.49 hāridravarṇā ye tv ete hemapuṅkhāḥ śilāśitāḥ / nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ // 4.38.50 yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave / kalāpo hy eṣa tasyāsīn mādrīputrasya dhīmataḥ // 4.38.51 ye tv ime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ / ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ // 4.38.52 ye tv ime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ / hemapuṅkhās triparvāṇo rājña ete mahāśarāḥ // 4.38.53 yas tv ayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ / arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ // 4.38.54 vaiyāghrakośas tu mahān bhīmasenasya sāyakaḥ / gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ // 4.38.55 suphalaś citrakośaś ca hematsarur anuttamaḥ / nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ // 4.38.56 yas tu pāñcanakhe kośe nihitaś citrasevane / nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ // 4.38.57 yas tv ayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ / sahadevasya viddhy enaṃ sarvabhārasahaṃ dṛḍham // 4.38.58 suvarṇavikṛtānīmāny āyudhāni mahātmanām / rucirāṇi prakāśante pārthānām āśukāriṇām // 4.39.1 kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ // 4.39.2 sarva eva mahātmānaḥ sarvāmitravināśanāḥ / rājyam akṣaiḥ parākīrya na śrūyante kadā cana // 4.39.3 draupadī kva ca pāñcālī strīratnam iti viśrutā / jitān akṣais tadā kṛṣṇā tān evānvagamad vanam // 4.39.4 aham asmy arjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ / ballavo bhīmasenas tu pitus te rasapācakaḥ // 4.39.5 aśvabandho 'tha nakulaḥ sahadevas tu gokule / sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ // 4.39.6 daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me / prabrūyās tāni yadi me śraddadhyāṃ sarvam eva te // 4.39.7 hanta te 'haṃ samācakṣe daśa nāmāni yāni me / arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ // 4.39.8 bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ // 4.39.8.2 kenāsi vijayo nāma kenāsi śvetavāhanaḥ / kirīṭī nāma kenāsi savyasācī kathaṃ bhavān // 4.39.9 arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca / dhanaṃjayaś ca kenāsi prabrūhi mama tattvataḥ // 4.39.10 śrutā me tasya vīrasya kevalā nāmahetavaḥ // 4.39.10.2 sarvāñ janapadāñ jitvā vittam ācchidya kevalam / madhye dhanasya tiṣṭhāmi tenāhur māṃ dhanaṃjayam // 4.39.11 abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān / nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ // 4.39.12 śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ / saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ // 4.39.13 uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā / jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ // 4.39.14 purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ / kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam // 4.39.15 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃ cana / tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ // 4.39.16 ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe / tena devamanuṣyeṣu savyasācīti māṃ viduḥ // 4.39.17 pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ / karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ // 4.39.18 ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ / tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ // 4.39.19 kṛṣṇa ity eva daśamaṃ nāma cakre pitā mama / kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai // 4.39.20 tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt / ahaṃ bhūmiṃjayo nāma nāmnāham api cottaraḥ // 4.39.21 diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya / lohitākṣa mahābāho nāgarājakaropama // 4.39.22 yad ajñānād avocaṃ tvāṃ kṣantum arhasi tan mama // 4.39.22.2 yatas tvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram / ato bhayaṃ vyatītaṃ me prītiś ca paramā tvayi // 4.39.23 āsthāya vipulaṃ vīra rathaṃ sārathinā mayā / katamaṃ yāsyase 'nīkam ukto yāsyāmy ahaṃ tvayā // 4.40.1 prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava / sarvān nudāmi te śatrūn raṇe raṇaviśārada // 4.40.2 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha / yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat // 4.40.3 etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe / etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam // 4.40.4 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn // 4.40.4.2 saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam / tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam // 4.40.5 jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi / nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati // 4.40.6 adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā / ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam // 4.40.7 bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi / keśavenāpi saṃgrāme sākṣād indreṇa vā samam // 4.40.8 idaṃ tu cintayann eva parimuhyāmi kevalam / niścayaṃ cāpi durmedhā na gacchāmi kathaṃ cana // 4.40.9 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca / kena karmavipākena klībatvam idam āgatam // 4.40.10 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam / gandharvarājapratimaṃ devaṃ vāpi śatakratum // 4.40.11 bhrātur niyogāj jyeṣṭhasya saṃvatsaram idaṃ vratam / carāmi brahmacaryaṃ vai satyam etad bravīmi te // 4.40.12 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ / samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja // 4.40.13 paramo 'nugraho me 'dya yat pratarko na me vṛthā / na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ // 4.40.14 sahāyavān asmi raṇe yudhyeyam amarair api / sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me // 4.40.15 ahaṃ te saṃgrahīṣyāmi hayāñ śatrurathārujaḥ / śikṣito hy asmi sārathye tīrthataḥ puruṣarṣabha // 4.40.16 dāruko vāsudevasya yathā śakrasya mātaliḥ / tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava // 4.40.17 yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam / dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ // 4.40.18 yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ / taṃ manye meghapuṣpasya javena sadṛśaṃ hayam // 4.40.19 yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ / vāmaṃ sainyasya manye taṃ javena balavattaram // 4.40.20 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ / balāhakād api mataḥ sa jave vīryavattaraḥ // 4.40.21 tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam / tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama // 4.40.22 tato nirmucya bāhubhyāṃ valayāni sa vīryavān / citre dundubhisaṃnāde pratyamuñcat tale śubhe // 4.40.23 kṛṣṇān bhaṅgīmataḥ keśāñ śvetenodgrathya vāsasā / adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ // 4.40.24 tasya vikṣipyamāṇasya dhanuṣo 'bhūn mahāsvanaḥ / yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ // 4.40.25 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam / bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam // 4.40.26 taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva / yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe // 4.40.27 uttaraṃ sārathiṃ kṛtvā śamīṃ kṛtvā pradakṣiṇam / āyudhaṃ sarvam ādāya tataḥ prāyād dhanaṃjayaḥ // 4.41.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ / praṇidhāya śamīmūle prāyād uttarasārathiḥ // 4.41.2 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā / kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam // 4.41.3 manasā cintayām āsa prasādaṃ pāvakasya ca / sa ca tac cintitaṃ jñātvā dhvaje bhūtāny acodayat // 4.41.4 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ / ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ // 4.41.5 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ / tataḥ prāyād udīcīṃ sa kapipravaraketanaḥ // 4.41.6 svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ / prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam // 4.41.7 tatas te javanā dhuryā jānubhyām agaman mahīm / uttaraś cāpi saṃtrasto rathopastha upāviśat // 4.41.8 saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ / uttaraṃ ca pariṣvajya samāśvāsayad arjunaḥ // 4.41.9 mā bhais tvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa / kathaṃ puruṣaśārdūla śatrumadhye viṣīdasi // 4.41.10 śrutās te śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ / kuñjarāṇāṃ ca nadatāṃ vyūḍhānīkeṣu tiṣṭhatām // 4.41.11 sa tvaṃ katham ihānena śaṅkhaśabdena bhīṣitaḥ / viṣaṇṇarūpo vitrastaḥ puruṣaḥ prākṛto yathā // 4.41.12 śrutā me śaṅkhaśabdāś ca bherīśabdāś ca puṣkalāḥ / kuñjarāṇāṃ ca ninadā vyūḍhānīkeṣu tiṣṭhatām // 4.41.13 naivaṃvidhaḥ śaṅkhaśabdaḥ purā jātu mayā śrutaḥ / dhvajasya cāpi rūpaṃ me dṛṣṭapūrvaṃ na hīdṛśam // 4.41.14 dhanuṣaś caiva nirghoṣaḥ śrutapūrvo na me kva cit // 4.41.14.2 asya śaṅkhasya śabdena dhanuṣo nisvanena ca / rathasya ca ninādena mano muhyati me bhṛśam // 4.41.15 vyākulāś ca diśaḥ sarvā hṛdayaṃ vyathatīva me / dhvajena pihitāḥ sarvā diśo na pratibhānti me // 4.41.16 gāṇḍīvasya ca śabdena karṇau me badhirīkṛtau // 4.41.16.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya / dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmy ahaṃ punaḥ // 4.41.17 tasya śaṅkhasya śabdena rathanemisvanena ca / gāṇḍīvasya ca ghoṣeṇa pṛthivī samakampata // 4.41.18 yathā rathasya nirghoṣo yathā śaṅkha udīryate / kampate ca yathā bhūmir naiṣo 'nyaḥ savyasācinaḥ // 4.41.19 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ / agnayaś ca na bhāsante samiddhās tan na śobhanam // 4.41.20 praty ādityaṃ ca naḥ sarve mṛgā ghorapravādinaḥ / dhvajeṣu ca nilīyante vāyasās tan na śobhanam // 4.41.21 śakunāś cāpasavyā no vedayanti mahad bhayam // 4.41.21.2 gomāyur eṣa senāyā ruvan madhye 'nudhāvati / anāhataś ca niṣkrānto mahad vedayate bhayam // 4.41.22 bhavatāṃ romakūpāṇi prahṛṣṭāny upalakṣaye // 4.41.22.2 parābhūtā ca vaḥ senā na kaś cid yoddhum icchati / vivarṇamukhabhūyiṣṭhāḥ sarve yodhā vicetasaḥ // 4.41.23 gāḥ saṃprasthāpya tiṣṭhāmo vyūḍhānīkāḥ prahāriṇaḥ // 4.41.23.2 atha duryodhano rājā samare bhīṣmam abravīt / droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham // 4.42.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt / punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan // 4.42.2 parājitair hi vastavyaṃ taiś ca dvādaśa vatsarān / vane janapade 'jñātair eṣa eva paṇo hi naḥ // 4.42.3 teṣāṃ na tāvan nirvṛttaṃ vartate tu trayodaśam / ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ // 4.42.4 anivṛtte tu nirvāse yadi bībhatsur āgataḥ / punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ // 4.42.5 lobhād vā te na jānīyur asmān vā moha āviśat / hīnātiriktam eteṣāṃ bhīṣmo veditum arhati // 4.42.6 arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ / anyathā cintito hy arthaḥ punar bhavati cānyathā // 4.42.7 uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām / yadi bībhatsur āyātas teṣāṃ kaḥ syāt parāṅmukhaḥ // 4.42.8 trigartānāṃ vayaṃ hetor matsyān yoddhum ihāgatāḥ / matsyānāṃ viprakārāṃs te bahūn asmān akīrtayan // 4.42.9 teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam / prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat // 4.42.10 saptamīm aparāhṇe vai tathā nas taiḥ samāhitam / aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati // 4.42.11 te vā gāvo na paśyanti yadi va syuḥ parājitāḥ / asmān vāpy atisaṃdhāya kuryur matsyena saṃgatam // 4.42.12 atha vā tān upāyāto matsyo jānapadaiḥ saha / sarvayā senayā sārdham asmān yoddhum upāgataḥ // 4.42.13 teṣām eva mahāvīryaḥ kaś cid eva puraḥsaraḥ / asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet // 4.42.14 yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ / sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ // 4.42.15 atha kasmāt sthitā hy ete ratheṣu rathasattamāḥ / bhīṣmo droṇaḥ kṛpaś caiva vikarṇo drauṇir eva ca // 4.42.16 saṃbhrāntamanasaḥ sarve kāle hy asmin mahārathāḥ / nānyatra yuddhāc chreyo 'sti tathātmā praṇidhīyatām // 4.42.17 ācchinne godhane 'smākam api devena vajriṇā / yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet // 4.42.18 śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane / ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ // 4.42.19 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām // 4.42.19.2 jānāti hi mataṃ teṣām atas trāsayatīva naḥ / arjunenāsya saṃprītim adhikām upalakṣaye // 4.42.20 tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati / yathā senā na bhajyeta tathā nītir vidhīyatām // 4.42.21 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā / yathā na vibhramet senā tathā nītir vidhīyatām // 4.42.22 aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare / sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ // 4.42.23 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ / stanayitnoś ca nirghoṣaḥ śrūyate bahuśas tathā // 4.42.24 kim atra kāryaṃ pārthasya kathaṃ vā sa praśasyate / anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt // 4.42.25 ācāryā vai kāruṇikāḥ prājñāś cāpāyadarśinaḥ / naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃ cana // 4.42.26 prāsādeṣu vicitreṣu goṣṭhīṣv āvasatheṣu ca / kathā vicitrāḥ kurvāṇāḥ paṇḍitās tatra śobhanāḥ // 4.42.27 bahūny āścaryarūpāṇi kurvanto janasaṃsadi / iṣvastre cārusaṃdhāne paṇḍitās tatra śobhanāḥ // 4.42.28 pareṣāṃ vivarajñāne manuṣyācariteṣu ca / annasaṃskāradoṣeṣu paṇḍitās tatra śobhanāḥ // 4.42.29 paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ / vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ // 4.42.30 gāvaś caiva pratiṣṭhantāṃ senāṃ vyūhantu māciram / ārakṣāś ca vidhīyantāṃ yatra yotsyāmahe parān // 4.42.31 sarvān āyuṣmato bhītān saṃtrastān iva lakṣaye / ayuddhamanasaś caiva sarvāṃś caivānavasthitān // 4.43.1 yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ / aham āvārayiṣyāmi veleva makarālayam // 4.43.2 mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām / nāvṛttir gacchatām asti sarpāṇām iva sarpatām // 4.43.3 rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā / chādayantu śarāḥ pārthaṃ śalabhā iva pādapam // 4.43.4 śarāṇāṃ puṅkhasaktānāṃ maurvyābhihatayā dṛḍham / śrūyatāṃ talayoḥ śabdo bheryor āhatayor iva // 4.43.5 samāhito hi bībhatsur varṣāṇy aṣṭau ca pañca ca / jātasnehaś ca yuddhasya mayi saṃprahariṣyati // 4.43.6 pātrībhūtaś ca kaunteyo brāhmaṇo guṇavān iva / śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ // 4.43.7 eṣa caiva maheṣvāsas triṣu lokeṣu viśrutaḥ / ahaṃ cāpi kuruśreṣṭhā arjunān nāvaraḥ kva cit // 4.43.8 itaś cetaś ca nirmuktaiḥ kāñcanair gārdhravājitaiḥ / dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam // 4.43.9 adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam / dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam // 4.43.10 antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām / śalabhānām ivākāśe pracāraḥ saṃpradṛśyatām // 4.43.11 indrāśanisamasparśaṃ mahendrasamatejasam / ardayiṣyāmy ahaṃ pārtham ulkābhir iva kuñjaram // 4.43.12 tam agnim iva durdharṣam asiśaktiśarendhanam / pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān // 4.43.13 aśvavegapurovāto rathaughastanayitnumān / śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam // 4.43.14 matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ / śarāḥ samabhisarpantu valmīkam iva pannagāḥ // 4.43.15 jāmadagnyān mayā hy astraṃ yat prāptam ṛṣisattamāt / tad upāśritya vīryaṃ ca yudhyeyam api vāsavam // 4.43.16 dhvajāgre vānaras tiṣṭhan bhallena nihato mayā / adyaiva patatāṃ bhūmau vinadan bhairavān ravān // 4.43.17 śatror mayābhipannānāṃ bhūtānāṃ dhvajavāsinām / diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ // 4.43.18 adya duryodhanasyāhaṃ śalyaṃ hṛdi cirasthitam / samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt // 4.43.19 hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam / niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ // 4.43.20 kāmaṃ gacchantu kuravo dhanam ādāya kevalam / ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam // 4.43.21 sadaiva tava rādheya yuddhe krūratarā matiḥ / nārthānāṃ prakṛtiṃ vettha nānubandham avekṣase // 4.44.1 nayā hi bahavaḥ santi śāstrāṇy āśritya cintitāḥ / teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ // 4.44.2 deśakālena saṃyuktaṃ yuddhaṃ vijayadaṃ bhavet / hīnakālaṃ tad eveha phalavan na bhavaty uta // 4.44.3 deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate // 4.44.3.2 ānukūlyena kāryāṇām antaraṃ saṃvidhīyatām / bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ // 4.44.4 paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ / ekaḥ kurūn abhyarakṣad ekaś cāgnim atarpayat // 4.44.5 ekaś ca pañca varṣāṇi brahmacaryam adhārayat / ekaḥ subhadrām āropya dvairathe kṛṣṇam āhvayat // 4.44.6 asminn eva vane kṛṣṇo hṛtāṃ kṛṣṇām avājayat // 4.44.6.2 ekaś ca pañca varṣāṇi śakrād astrāṇy aśikṣata / ekaḥ sāṃyaminīṃ jitvā kurūṇām akarod yaśaḥ // 4.44.7 eko gandharvarājānaṃ citrasenam ariṃdamaḥ / vijigye tarasā saṃkhye senāṃ cāsya sudurjayām // 4.44.8 tathā nivātakavacāḥ kālakhañjāś ca dānavāḥ / daivatair apy avadhyās te ekena yudhi pātitāḥ // 4.44.9 ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā / ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ // 4.44.10 indro 'pi hi na pārthena saṃyuge yoddhum arhati / yas tenāśaṃsate yoddhuṃ kartavyaṃ tasya bheṣajam // 4.44.11 āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam / avimṛśya pradeśinyā daṃṣṭrām ādātum icchasi // 4.44.12 atha vā kuñjaraṃ mattam eka eva caran vane / anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi // 4.44.13 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam / ghṛtāktaś cīravāsās tvaṃ madhyenottartum icchasi // 4.44.14 ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām / samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam // 4.44.15 akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ / tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ // 4.44.16 asmābhir eṣa nikṛto varṣāṇīha trayodaśa / siṃhaḥ pāśavinirmukto na naḥ śeṣaṃ kariṣyati // 4.44.17 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam / ajñānād abhyavaskandya prāptāḥ smo bhayam uttamam // 4.44.18 saha yudhyāmahe pārtham āgataṃ yuddhadurmadam / sainyās tiṣṭhantu saṃnaddhā vyūḍhānīkāḥ prahāriṇaḥ // 4.44.19 droṇo duryodhano bhīṣmo bhavān drauṇis tathā vayam / sarve yudhyāmahe pārthaṃ karṇa mā sāhasaṃ kṛthāḥ // 4.44.20 vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam / ṣaḍrathāḥ pratiyudhyema tiṣṭhema yadi saṃhatāḥ // 4.44.21 vyūḍhānīkāni sainyāni yattāḥ paramadhanvinaḥ / yudhyāmahe 'rjunaṃ saṃkhye dānavā vāsavaṃ yathā // 4.44.22 na ca tāvaj jitā gāvo na ca sīmāntaraṃ gatāḥ / na hāstinapuraṃ prāptās tvaṃ ca karṇa vikatthase // 4.45.1 saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam / vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃ cana pauruṣam // 4.45.2 pacaty agnir avākyas tu tūṣṇīṃ bhāti divākaraḥ / tūṣṇīṃ dhārayate lokān vasudhā sacarācarān // 4.45.3 cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ / dhanaṃ yair adhigantavyaṃ yac ca kurvan na duṣyati // 4.45.4 adhītya brāhmaṇo vedān yājayeta yajeta ca / kṣatriyo dhanur āśritya yajetaiva na yājayet // 4.45.5 vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet // 4.45.5.2 vartamānā yathāśāstraṃ prāpya cāpi mahīm imām / sat kurvanti mahābhāgā gurūn suviguṇān api // 4.45.6 prāpya dyūtena ko rājyaṃ kṣatriyas toṣṭum arhati / tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ // 4.45.7 tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ / nikṛtyā vañcanāyogaiś caran vaitaṃsiko yathā // 4.45.8 katamad dvairathaṃ yuddhaṃ yatrājaiṣīr dhanaṃjayam / nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam // 4.45.9 yudhiṣṭhiro jitaḥ kasmin bhīmaś ca balināṃ varaḥ / indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā // 4.45.10 tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā / ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā // 4.45.11 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā / karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt // 4.45.12 yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe / anyeṣāṃ caiva sattvānām api kīṭapipīlike // 4.45.13 draupadyās taṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati / duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ // 4.45.14 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi / vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati // 4.45.15 naiṣa devān na gandharvān nāsurān na ca rākṣasān / bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ // 4.45.16 yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati / vṛkṣaṃ garuḍavegena vinihatya tam eṣyati // 4.45.17 tvatto viśiṣṭaṃ vīryeṇa dhanuṣy amararāṭsamam / vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet // 4.45.18 daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam / astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān // 4.45.19 putrād anantaraḥ śiṣya iti dharmavido viduḥ / etenāpi nimittena priyo droṇasya pāṇḍavaḥ // 4.45.20 yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ / yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam // 4.45.21 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ / durdyūtadevī gāndhāraḥ śakunir yudhyatām iha // 4.45.22 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca / jvalato niśitān bāṇāṃs tīkṣṇān kṣipati gāṇḍivam // 4.45.23 na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ / antareṣv avatiṣṭhanti girīṇām api dāraṇāḥ // 4.45.24 antakaḥ śamano mṛtyus tathāgnir vaḍavāmukhaḥ / kuryur ete kva cic cheṣaṃ na tu kruddho dhanaṃjayaḥ // 4.45.25 yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam / matsyo hy asmābhir āyodhyo yady āgacched gavāṃ padam // 4.45.26 sādhu paśyati vai droṇaḥ kṛpaḥ sādhv anupaśyati / karṇas tu kṣatradharmeṇa yathāvad yoddhum icchati // 4.46.1 ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā / deśakālau tu saṃprekṣya yoddhavyam iti me matiḥ // 4.46.2 yasya sūryasamāḥ pañca sapatnāḥ syuḥ prahāriṇaḥ / katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ // 4.46.3 svārthe sarve vimuhyanti ye 'pi dharmavido janāḥ / tasmād rājan bravīmy eṣa vākyaṃ te yadi rocate // 4.46.4 karṇo yad abhyavocan nas tejaḥsaṃjananāya tat / ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam // 4.46.5 nāyaṃ kālo virodhasya kaunteye samupasthite / kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca // 4.46.6 bhavatāṃ hi kṛtāstratvaṃ yathāditye prabhā tathā / yathā candramaso lakṣma sarvathā nāpakṛṣyate // 4.46.7 evaṃ bhavatsu brāhmaṇyaṃ brahmāstraṃ ca pratiṣṭhitam // 4.46.7.2 catvāra ekato vedāḥ kṣātram ekatra dṛśyate / naitat samastam ubhayaṃ kasmiṃś cid anuśuśrumaḥ // 4.46.8 anyatra bhāratācāryāt saputrād iti me matiḥ / brahmāstraṃ caiva vedāś ca naitad anyatra dṛśyate // 4.46.9 ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane / sarve saṃhatya yudhyāmaḥ pākaśāsanim āgatam // 4.46.10 balasya vyasanānīha yāny uktāni manīṣibhiḥ / mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ // 4.46.11 ācārya eva kṣamatāṃ śāntir atra vidhīyatām / abhiṣajyamāne hi gurau tadvṛttaṃ roṣakāritam // 4.46.12 tato duryodhano droṇaṃ kṣamayām āsa bhārata / saha karṇena bhīṣmeṇa kṛpeṇa ca mahātmanā // 4.46.13 yad eva prathamaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt / tenaivāhaṃ prasanno vai param atra vidhīyatām // 4.46.14 yathā duryodhane 'yatte nāgaḥ spṛśati sainikān / sāhasād yadi vā mohāt tathā nītir vidhīyatām // 4.46.15 vanavāse hy anirvṛtte darśayen na dhanaṃjayaḥ / dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati // 4.46.16 yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃ cana / yathā ca na parājayyāt tathā nītir vidhīyatām // 4.46.17 uktaṃ duryodhanenāpi purastād vākyam īdṛśam / tad anusmṛtya gāṅgeya yathāvad vaktum arhasi // 4.46.18 kalāṃśās tāta yujyante muhūrtāś ca dināni ca / ardhamāsāś ca māsāś ca nakṣatrāṇi grahās tathā // 4.47.1 ṛtavaś cāpi yujyante tathā saṃvatsarā api / evaṃ kālavibhāgena kālacakraṃ pravartate // 4.47.2 teṣāṃ kālātirekeṇa jyotiṣāṃ ca vyatikramāt / pañcame pañcame varṣe dvau māsāv upajāyataḥ // 4.47.3 teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ / trayodaśānāṃ varṣāṇām iti me vartate matiḥ // 4.47.4 sarvaṃ yathāvac caritaṃ yad yad ebhiḥ pariśrutam / evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ // 4.47.5 sarve caiva mahātmānaḥ sarve dharmārthakovidāḥ / yeṣāṃ yudhiṣṭhiro rājā kasmād dharme 'parādhnuyuḥ // 4.47.6 alubdhāś caiva kaunteyāḥ kṛtavantaś ca duṣkaram / na cāpi kevalaṃ rājyam iccheyus te 'nupāyataḥ // 4.47.7 tadaiva te hi vikrāntum īṣuḥ kauravanandanāḥ / dharmapāśanibaddhās tu na celuḥ kṣatriyavratāt // 4.47.8 yac cānṛta iti khyāyed yac ca gacchet parābhavam / vṛṇuyur maraṇaṃ pārthā nānṛtatvaṃ kathaṃ cana // 4.47.9 prāpte tu kāle prāptavyaṃ notsṛjeyur nararṣabhāḥ / api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ // 4.47.10 pratiyudhyāma samare sarvaśastrabhṛtāṃ varam / tasmād yad atra kalyāṇaṃ loke sadbhir anuṣṭhitam // 4.47.11 tat saṃvidhīyatāṃ kṣipraṃ mā no hy artho 'tigāt parān // 4.47.11.2 na hi paśyāmi saṃgrāme kadā cid api kaurava / ekāntasiddhiṃ rājendra saṃprāptaś ca dhanaṃjayaḥ // 4.47.12 saṃpravṛtte tu saṃgrāme bhāvābhāvau jayājayau / avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam // 4.47.13 tasmād yuddhāvacarikaṃ karma vā dharmasaṃhitam / kriyatām āśu rājendra saṃprāpto hi dhanaṃjayaḥ // 4.47.14 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha / yuddhāvacārikaṃ yat tu tac chīghraṃ saṃvidhīyatām // 4.47.15 atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate / kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati // 4.47.16 tato 'paraś caturbhāgo gāḥ samādāya gacchatu // 4.47.16.2 vayaṃ tv ardhena sainyena pratiyotsyāma pāṇḍavam / matsyaṃ vā punar āyātam atha vāpi śatakratum // 4.47.17 ācāryo madhyatas tiṣṭhatv aśvatthāmā tu savyataḥ / kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam // 4.47.18 agrataḥ sūtaputras tu karṇas tiṣṭhatu daṃśitaḥ / ahaṃ sarvasya sainyasya paścāt sthāsyāmi pālayan // 4.47.19 tathā vyūḍheṣv anīkeṣu kauraveyair mahārathaiḥ / upāyād arjunas tūrṇaṃ rathaghoṣeṇa nādayan // 4.48.1 dadṛśus te dhvajāgraṃ vai śuśruvuś ca rathasvanam / dodhūyamānasya bhṛśaṃ gāṇḍīvasya ca nisvanam // 4.48.2 tatas tat sarvam ālokya droṇo vacanam abravīt / mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam // 4.48.3 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate / eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ // 4.48.4 eṣa tiṣṭhan rathaśreṣṭho rathe rathavarapraṇut / utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam // 4.48.5 imau hi bāṇau sahitau pādayor me vyavasthitau / aparau cāpy atikrāntau karṇau saṃspṛśya me śarau // 4.48.6 niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam / abhivādayate pārthaḥ śrotre ca paripṛcchati // 4.48.7 iṣupāte ca senāyā hayān saṃyaccha sārathe / yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ // 4.48.8 sarvān anyān anādṛtya dṛṣṭvā tam atimāninam / tasya mūrdhni patiṣyāmi tata ete parājitāḥ // 4.48.9 eṣa vyavasthito droṇo drauṇiś ca tadanantaram / bhīṣmaḥ kṛpaś ca karṇaś ca maheṣvāsā vyavasthitāḥ // 4.48.10 rājānaṃ nātra paśyāmi gāḥ samādāya gacchati / dakṣiṇaṃ mārgam āsthāya śaṅke jīvaparāyaṇaḥ // 4.48.11 utsṛjyaitad rathānīkaṃ gaccha yatra suyodhanaḥ / tatraiva yotsye vairāṭe nāsti yuddhaṃ nirāmiṣam // 4.48.12 taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ // 4.48.12.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ / niyamya ca tato raśmīn yatra te kurupuṃgavāḥ // 4.48.13 acodayat tato vāhān yato duryodhanas tataḥ // 4.48.13.2 utsṛjya rathavaṃśaṃ tu prayāte śvetavāhane / abhiprāyaṃ viditvāsya droṇo vacanam abravīt // 4.48.14 naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati / tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ // 4.48.15 na hy enam abhisaṃkruddham eko yudhyeta saṃyuge / anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt // 4.48.16 kiṃ no gāvaḥ kariṣyanti dhanaṃ vā vipulaṃ tathā / duryodhanaḥ pārthajale purā naur iva majjati // 4.48.17 tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ / śalabhair iva tāṃ senāṃ śaraiḥ śīghram avākirat // 4.48.18 kīryamāṇāḥ śaraughais tu yodhās te pārthacoditaiḥ / nāpaśyan nāvṛtāṃ bhūmim antarikṣaṃ ca patribhiḥ // 4.48.19 teṣāṃ nātmanino yuddhe nāpayāne 'bhavan matiḥ / śīghratvam eva pārthasya pūjayanti sma cetasā // 4.48.20 tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam / visphārya ca dhanuḥśreṣṭhaṃ dhvaje bhūtāny acodayat // 4.48.21 tasya śaṅkhasya śabdena rathanemisvanena ca / amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām // 4.48.22 ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ / gāvaḥ pratinyavartanta diśam āsthāya dakṣiṇām // 4.48.23 sa śatrusenāṃ tarasā praṇudya; gās tā vijityātha dhanurdharāgryaḥ / duryodhanāyābhimukhaṃ prayāto; bhūyo 'rjunaḥ priyam ājau cikīrṣan // 4.49.1 goṣu prayātāsu javena matsyān; kirīṭinaṃ kṛtakāryaṃ ca matvā / duryodhanāyābhimukhaṃ prayāntaṃ; kurupravīrāḥ sahasābhipetuḥ // 4.49.2 teṣām anīkāni bahūni gāḍhaṃ; vyūḍhāni dṛṣṭvā bahuladhvajāni / matsyasya putraṃ dviṣatāṃ nihantā; vairāṭim āmantrya tato 'bhyuvāca // 4.49.3 etena tūrṇaṃ pratipādayemāñ; śvetān hayān kāñcanaraśmiyoktrān / javena sarveṇa kuru prayatnam; āsādayaitad rathasiṃhavṛndam // 4.49.4 gajo gajeneva mayā durātmā; yo yoddhum ākāṅkṣati sūtaputraḥ / tam eva māṃ prāpaya rājaputra; duryodhanāpāśrayajātadarpam // 4.49.5 sa tair hayair vātajavair bṛhadbhiḥ; putro virāṭasya suvarṇakakṣyaiḥ / vidhvaṃsayaṃs tadrathinām anīkaṃ; tato 'vahat pāṇḍavam ājimadhye // 4.49.6 taṃ citraseno viśikhair vipāṭhaiḥ; saṃgrāmajic chatrusaho jayaś ca / pratyudyayur bhāratam āpatantaṃ; mahārathāḥ karṇam abhīpsamānāḥ // 4.49.7 tataḥ sa teṣāṃ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ / vrātān rathānām adahat sa manyur; vanaṃ yathāgniḥ kurupuṃgavānām // 4.49.8 tasmiṃs tu yuddhe tumule pravṛtte; pārthaṃ vikarṇo 'tirathaṃ rathena / vipāṭhavarṣeṇa kurupravīro; bhīmena bhīmānujam āsasāda // 4.49.9 tato vikarṇasya dhanur vikṛṣya; jāmbūnadāgryopacitaṃ dṛḍhajyam / apātayad dhvajam asya pramathya; chinnadhvajaḥ so 'py apayāj javena // 4.49.10 taṃ śātravāṇāṃ gaṇabādhitāraṃ; karmāṇi kurvāṇam amānuṣāṇi / śatruṃtapaḥ kopam amṛṣyamāṇaḥ; samarpayat kūrmanakhena pārtham // 4.49.11 sa tena rājñātirathena viddho; vigāhamāno dhvajinīṃ kurūṇām / śatruṃtapaṃ pañcabhir āśu viddhvā; tato 'sya sūtaṃ daśabhir jaghāna // 4.49.12 tataḥ sa viddho bharatarṣabheṇa; bāṇena gātrāvaraṇātigena / gatāsur ājau nipapāta bhūmau; nago nagāgrād iva vātarugṇaḥ // 4.49.13 ratharṣabhās te tu ratharṣabheṇa; vīrā raṇe vīratareṇa bhagnāḥ / cakampire vātavaśena kāle; prakampitānīva mahāvanāni // 4.49.14 hatās tu pārthena narapravīrā; bhūmau yuvānaḥ suṣupuḥ suveṣāḥ / vasupradā vāsavatulyavīryāḥ; parājitā vāsavajena saṃkhye // 4.49.15 suvarṇakārṣṇāyasavarmanaddhā; nāgā yathā haimavatāḥ pravṛddhāḥ // 4.49.15.2 tathā sa śatrūn samare vinighnan; gāṇḍīvadhanvā puruṣapravīraḥ / cacāra saṃkhye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte // 4.49.16 prakīrṇaparṇāni yathā vasante; viśātayitvātyanilo nudan khe / tathā sapatnān vikiran kirīṭī; cacāra saṃkhye 'tiratho rathena // 4.49.17 śoṇāśvavāhasya hayān nihatya; vaikartanabhrātur adīnasattvaḥ / ekena saṃgrāmajitaḥ śareṇa; śiro jahārātha kirīṭamālī // 4.49.18 tasmin hate bhrātari sūtaputro; vaikartano vīryam athādadānaḥ / pragṛhya dantāv iva nāgarājo; maharṣabhaṃ vyāghra ivābhyadhāvat // 4.49.19 sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair; vaikartanaḥ śīghram upājaghāna / vivyādha gātreṣu hayāṃś ca sarvān; virāṭaputraṃ ca śarair nijaghne // 4.49.20 sa hastinevābhihato gajendraḥ; pragṛhya bhallān niśitān niṣaṅgāt / ākarṇapūrṇaṃ ca dhanur vikṛṣya; vivyādha bāṇair atha sūtaputram // 4.49.21 athāsya bāhūruśirolalāṭaṃ; grīvāṃ rathāṅgāni parāvamardī / sthitasya bāṇair yudhi nirbibheda; gāṇḍīvamuktair aśaniprakāśaiḥ // 4.49.22 sa pārthamuktair viśikhaiḥ praṇunno; gajo gajeneva jitas tarasvī / vihāya saṃgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍavabāṇataptaḥ // 4.49.23 apayāte tu rādheye duryodhanapurogamāḥ / anīkena yathāsvena śarair ārcchanta pāṇḍavam // 4.50.1 bahudhā tasya sainyasya vyūḍhasyāpatataḥ śaraiḥ / abhiyānīyam ājñāya vairāṭir idam abravīt // 4.50.2 āsthāya ruciraṃ jiṣṇo rathaṃ sārathinā mayā / katamad yāsyase 'nīkam ukto yāsyāmy ahaṃ tvayā // 4.50.3 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi / nīlāṃ patākām āśritya rathe tiṣṭhantam uttara // 4.50.4 kṛpasyaitad rathānīkaṃ prāpayasvaitad eva mām / etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ // 4.50.5 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ / ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ // 4.50.6 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam / atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ // 4.50.7 yadi me prathamaṃ droṇaḥ śarīre prahariṣyati / tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati // 4.50.8 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate / ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ // 4.50.9 sadā mamaiṣa mānyaś ca sarvaśastrabhṛtām api / etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ // 4.50.10 ya eṣa tu rathānīke suvarṇakavacāvṛtaḥ / senāgryeṇa tṛtīyena vyavahāryeṇa tiṣṭhati // 4.50.11 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ / dhṛtarāṣṭrātmajaḥ śrīmān eṣa rājā suyodhanaḥ // 4.50.12 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ / prāpayasvaiṣa tejobhipramāthī yuddhadurmadaḥ // 4.50.13 eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ / etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ // 4.50.14 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati / eṣa vaikartanaḥ karṇo viditaḥ pūrvam eva te // 4.50.15 etasya ratham āsthāya rādheyasya durātmanaḥ / yatto bhavethāḥ saṃgrāme spardhaty eṣa mayā sadā // 4.50.16 yas tu nīlānusāreṇa pañcatāreṇa ketunā / hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān // 4.50.17 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ / yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati // 4.50.18 mahato rathavaṃśasya nānādhvajapatākinaḥ / balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ // 4.50.19 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate / jātarūpaśirastrāṇas trāsayann iva me manaḥ // 4.50.20 eṣa śāṃtanavo bhīṣmaḥ sarveṣāṃ naḥ pitāmahaḥ / rājaśriyāvabaddhas tu duryodhanavaśānugaḥ // 4.50.21 paścād eṣa prayātavyo na me vighnakaro bhavet / etena yudhyamānasya yattaḥ saṃyaccha me hayān // 4.50.22 tato 'bhyavahad avyagro vairāṭiḥ savyasācinam / yatrātiṣṭhat kṛpo rājan yotsyamāno dhanaṃjayam // 4.50.23 tāny anīkāny adṛśyanta kurūṇām ugradhanvinām / saṃsarpanto yathā meghā gharmānte mandamārutāḥ // 4.51.1 abhyāśe vājinas tasthuḥ samārūḍhāḥ prahāribhiḥ / bhīmarūpāś ca mātaṅgās tomarāṅkuśacoditāḥ // 4.51.2 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam / sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ // 4.51.3 tad devayakṣagandharvamahoragasamākulam / śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam // 4.51.4 astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām / tac ca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame // 4.51.5 śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ / maṇiratnamayāś cānyāḥ prāsādam upadhārayan // 4.51.6 tatra kāmagamaṃ divyaṃ sarvaratnavibhūṣitam / vimānaṃ devarājasya śuśubhe khecaraṃ tadā // 4.51.7 tatra devās trayastriṃśat tiṣṭhanti sahavāsavāḥ / gandharvā rākṣasāḥ sarpāḥ pitaraś ca maharṣibhiḥ // 4.51.8 tathā rājā vasumanā balākṣaḥ supratardanaḥ / aṣṭakaś ca śibiś caiva yayātir nahuṣo gayaḥ // 4.51.9 manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ / vimāne devarājasya samadṛśyanta suprabhāḥ // 4.51.10 agner īśasya somasya varuṇasya prajāpateḥ / tathā dhātur vidhātuś ca kuberasya yamasya ca // 4.51.11 alambusograsenasya gandharvasya ca tumburoḥ / yathābhāgaṃ yathoddeśaṃ vimānāni cakāśire // 4.51.12 sarvadevanikāyāś ca siddhāś ca paramarṣayaḥ / arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ // 4.51.13 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ / prasasāra vasantāgre vanānām iva puṣpitām // 4.51.14 raktāraktāni devānāṃ samadṛśyanta tiṣṭhatām / ātapatrāṇi vāsāṃsi srajaś ca vyajanāni ca // 4.51.15 upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ / divyān gandhān upādāya vāyur yodhān asevata // 4.51.16 prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam / saṃpatadbhiḥ sthitaiś caiva nānāratnāvabhāsitaiḥ // 4.51.17 vimānair vividhaiś citrair upānītaiḥ surottamaiḥ // 4.51.17.2 etasminn antare tatra mahāvīryaparākramaḥ / ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ // 4.52.1 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ // 4.52.1.2 tau rathau sūryasaṃkāśau yotsyamānau mahābalau / śāradāv iva jīmūtau vyarocetāṃ vyavasthitau // 4.52.2 pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham / vikṛṣya cikṣepa bahūn nārācān marmabhedinaḥ // 4.52.3 tān aprāptāñ śitair bāṇair nārācān raktabhojanān / kṛpaś ciccheda pārthasya śataśo 'tha sahasraśaḥ // 4.52.4 tataḥ pārthaś ca saṃkruddhaś citrān mārgān pradarśayan / diśaḥ saṃchādayan bāṇaiḥ pradiśaś ca mahārathaḥ // 4.52.5 ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ / pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam // 4.52.6 sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ / tūrṇaṃ śarasahasreṇa pārtham apratimaujasam // 4.52.7 arpayitvā mahātmānaṃ nanāda samare kṛpaḥ // 4.52.7.2 tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ / tvaran gāṇḍīvanirmuktair arjunas tasya vājinaḥ // 4.52.8 caturbhiś caturas tīkṣṇair avidhyat parameṣubhiḥ // 4.52.8.2 te hayā niśitair viddhā jvaladbhir iva pannagaiḥ / utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat // 4.52.9 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ / nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam // 4.52.10 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam / vivyādha daśabhir bāṇais tvaritaḥ kaṅkapatribhiḥ // 4.52.11 tataḥ pārtho dhanus tasya bhallena niśitena ca / cicchedaikena bhūyaś ca hastāc cāpam athāharat // 4.52.12 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ / vyadhaman na ca pārtho 'sya śarīram avapīḍayat // 4.52.13 tasya nirmucyamānasya kavacāt kāya ābabhau / samaye mucyamānasya sarpasyeva tanur yathā // 4.52.14 chinne dhanuṣi pārthena so 'nyad ādāya kārmukam / cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat // 4.52.15 sa tad apy asya kaunteyaś ciccheda nataparvaṇā / evam anyāni cāpāni bahūni kṛtahastavat // 4.52.16 śāradvatasya ciccheda pāṇḍavaḥ paravīrahā // 4.52.16.2 sa chinnadhanur ādāya atha śaktiṃ pratāpavān / prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva // 4.52.17 tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām / viyadgatāṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ // 4.52.18 sāpatad daśadhā chinnā bhūmau pārthena dhīmatā // 4.52.18.2 yugamadhye tu bhallais tu tataḥ sa sadhanuḥ kṛpaḥ / tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ // 4.52.19 tataḥ pārtho mahātejā viśikhān agnitejasaḥ / cikṣepa samare kruddhas trayodaśa śilāśitān // 4.52.20 athāsya yugam ekena caturbhiś caturo hayān / ṣaṣṭhena ca śiraḥ kāyāc chareṇa rathasāratheḥ // 4.52.21 tribhis triveṇuṃ samare dvābhyām akṣau mahābalaḥ / dvādaśena tu bhallena cakartāsya dhvajaṃ tathā // 4.52.22 tato vajranikāśena phalgunaḥ prahasann iva / trayodaśenendrasamaḥ kṛpaṃ vakṣasy atāḍayat // 4.52.23 sa chinnadhanvā viratho hatāśvo hatasārathiḥ / gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām // 4.52.24 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā / arjunena śarair nunnā pratimārgam athāgamat // 4.52.25 tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam / sarvataḥ samare pārthaṃ śaravarṣair avākiran // 4.52.26 tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ / yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat // 4.52.27 tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ / apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt // 4.52.28 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā / ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā // 4.53.1 tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa // 4.53.1.2 aśvāḥ śoṇāḥ prakāśante bṛhantaś cāruvāhinaḥ / snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ // 4.53.2 yuktā rathavare yasya sarvaśikṣāviśāradāḥ // 4.53.2.2 dīrghabāhur mahātejā balarūpasamanvitaḥ / sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān // 4.53.3 buddhyā tulyo hy uśanasā bṛhaspatisamo naye / vedās tathaiva catvāro brahmacaryaṃ tathaiva ca // 4.53.4 sasaṃhārāṇi divyāni sarvāṇy astrāṇi māriṣa / dhanurvedaś ca kārtsnyena yasmin nityaṃ pratiṣṭhitaḥ // 4.53.5 kṣamā damaś ca satyaṃ ca ānṛśaṃsyam athārjavam / ete cānye ca bahavo guṇā yasmin dvijottame // 4.53.6 tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge / tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya // 4.53.7 arjunenaivam uktas tu vairāṭir hemabhūṣitān / codayām āsa tān aśvān bhāradvājarathaṃ prati // 4.53.8 tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam / droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam // 4.53.9 tataḥ prādhmāpayac chaṅkhaṃ bherīśatanināditam / pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ // 4.53.10 atha śoṇān sadaśvāṃs tān haṃsavarṇair manojavaiḥ / miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ // 4.53.11 tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani / ācāryaśiṣyāv ajitau kṛtavidyau manasvinau // 4.53.12 samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau / dṛṣṭvā prākampata muhur bharatānāṃ mahad balam // 4.53.13 harṣayuktas tathā pārthaḥ prahasann iva vīryavān / rathaṃ rathena droṇasya samāsādya mahārathaḥ // 4.53.14 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ / uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā // 4.53.15 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ / kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya // 4.53.16 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha / iti me vartate buddhis tad bhavān kartum arhati // 4.53.17 tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim / aprāptāṃś caiva tān pārthaś ciccheda kṛtahastavat // 4.53.18 tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān / avākirat tato droṇaḥ śīghram astraṃ vidarśayan // 4.53.19 evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ / samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ // 4.53.20 tāv ubhau khyātakarmāṇāv ubhau vāyusamau jave / ubhau divyāstraviduṣāv ubhāv uttamatejasau // 4.53.21 kṣipantau śarajālāni mohayām āsatur nṛpān // 4.53.21.2 vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ / śarān visṛjatos tūrṇaṃ sādhu sādhv iti pūjayan // 4.53.22 droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt / raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata // 4.53.23 ity abruvañ janās tatra saṃgrāmaśirasi sthitāḥ // 4.53.23.2 vīrau tāv api saṃrabdhau saṃnikṛṣṭau mahārathau / chādayetāṃ śaravrātair anyonyam aparājitau // 4.53.24 visphārya sumahac cāpaṃ hemapṛṣṭhaṃ durāsadam / saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata // 4.53.25 sa sāyakamayair jālair arjunasya rathaṃ prati / bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām // 4.53.26 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ / vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam // 4.53.27 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ / śatrughnaṃ vegavad dhṛṣṭo bhārasādhanam uttamam // 4.53.28 visasarja śarāṃś citrān suvarṇavikṛtān bahūn // 4.53.28.2 nāśayañ śaravarṣāṇi bhāradvājasya vīryavān / tūrṇaṃ cāpavinirmuktais tad adbhutam ivābhavat // 4.53.29 sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ / yugapad dikṣu sarvāsu sarvaśastrāṇy adarśayat // 4.53.30 ekacchāyam ivākāśaṃ bāṇaiś cakre samantataḥ / nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ // 4.53.31 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ / jājvalyamānasya yathā parvatasyeva sarvataḥ // 4.53.32 dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam / sa visphārya dhanuś citraṃ meghastanitanisvanam // 4.53.33 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham / vyaśātayac charāṃs tāṃs tu droṇaḥ samitiśobhanaḥ // 4.53.34 mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām // 4.53.34.2 jāmbūnadamayaiḥ puṅkhaiś citracāpavarātigaiḥ / prācchādayad ameyātmā diśaḥ sūryasya ca prabhām // 4.53.35 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām / viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ // 4.53.36 droṇasya puṅkhasaktāś ca prabhavantaḥ śarāsanāt / eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ // 4.53.37 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān / ākāśaṃ saṃvṛtaṃ vīrāv ulkābhir iva cakratuḥ // 4.53.38 śarās tayoś ca vibabhuḥ kaṅkabarhiṇavāsasaḥ / paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva // 4.53.39 yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ / droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva // 4.53.40 tau gajāv iva cāsādya viṣāṇāgraiḥ parasparam / śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // 4.53.41 tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau / udīrayantau samare divyāny astrāṇi bhāgaśaḥ // 4.53.42 atha tv ācāryamukhyena śarān sṛṣṭāñ śilāśitān / nyavārayac chitair bāṇair arjuno jayatāṃ varaḥ // 4.53.43 darśayann aindrir ātmānam ugram ugraparākramaḥ / iṣubhis tūrṇam ākāśaṃ bahubhiś ca samāvṛṇot // 4.53.44 jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam / ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ // 4.53.45 arjunena sahākrīḍac charaiḥ saṃnataparvabhiḥ // 4.53.45.2 divyāny astrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe / astrair astrāṇi saṃvārya phalgunaḥ samayodhayat // 4.53.46 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ / amarṣiṇos tadānyonyaṃ devadānavayor iva // 4.53.47 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ / droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ // 4.53.48 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān / ekacchāyaṃ cakratus tāv ākāśaṃ śaravṛṣṭibhiḥ // 4.53.49 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu / parvateṣv iva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ // 4.53.50 tato nāgā rathāś caiva sādinaś ca viśāṃ pate / śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ // 4.53.51 bāhubhiś ca sakeyūrair vicitraiś ca mahārathaiḥ / suvarṇacitraiḥ kavacair dhvajaiś ca vinipātitaiḥ // 4.53.52 yodhaiś ca nihatais tatra pārthabāṇaprapīḍitaiḥ / balam āsīt samudbhrāntaṃ droṇārjunasamāgame // 4.53.53 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane / ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ // 4.53.54 athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām / duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat // 4.53.55 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam / jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham // 4.53.56 aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām / pārthasya samare dṛṣṭvā droṇasyābhūc ca vismayaḥ // 4.53.57 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ / vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha // 4.53.58 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam / na ca bāṇāntare vāyur asya śaknoti sarpitum // 4.53.59 aniśaṃ saṃdadhānasya śarān utsṛjatas tadā / dadṛśe nāntaraṃ kiṃ cit pārthasyādadato 'pi ca // 4.53.60 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe / śīghrāc chīghrataraṃ pārthaḥ śarān anyān udīrayat // 4.53.61 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / yugapat prāpataṃs tatra droṇasya ratham antikāt // 4.53.62 avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā / hāhākāro mahān āsīt sainyānāṃ bharatarṣabha // 4.53.63 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat / gandharvāpsarasaś caiva ye ca tatra samāgatāḥ // 4.53.64 tato vṛndena mahatā rathānāṃ rathayūthapaḥ / ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat // 4.53.65 aśvatthāmā tu tat karma hṛdayena mahātmanaḥ / pūjayām āsa pārthasya kopaṃ cāsyākarod bhṛśam // 4.53.66 sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe / kirañ śarasahasrāṇi parjanya iva vṛṣṭimān // 4.53.67 āvṛtya tu mahābāhur yato drauṇis tato hayān / antaraṃ pradadau pārtho droṇasya vyapasarpitum // 4.53.68 sa tu labdhvāntaraṃ tūrṇam apāyāj javanair hayaiḥ / chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ // 4.53.69 taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam / śarajālena mahatā varṣamāṇam ivāmbudam // 4.54.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt / kiratoḥ śarajālāni vṛtravāsavayor iva // 4.54.2 na sma sūryas tadā bhāti na ca vāti samīraṇaḥ / śaragāḍhe kṛte vyomni chāyābhūte samantataḥ // 4.54.3 mahāṃś caṭacaṭāśabdo yodhayor hanyamānayoḥ / dahyatām iva veṇūnām āsīt parapuraṃjaya // 4.54.4 hayān asyārjunaḥ sarvān kṛtavān alpajīvitān / sa rājan na prajānāti diśaṃ kāṃ cana mohitaḥ // 4.54.5 tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ / vivaraṃ sūkṣmam ālokya jyāṃ ciccheda kṣureṇa ha // 4.54.6 tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam // 4.54.6.2 tato drauṇir dhanūṃṣy aṣṭau vyapakramya nararṣabham / punar abhyāhanat pārthaṃ hṛdaye kaṅkapatribhiḥ // 4.54.7 tataḥ pārtho mahābāhuḥ prahasya svanavat tadā / yojayām āsa navayā maurvyā gāṇḍīvam ojasā // 4.54.8 tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat / vāraṇeneva mattena matto vāraṇayūthapaḥ // 4.54.9 tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ / raṇamadhye dvayor eva sumahal lomaharṣaṇam // 4.54.10 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ / yudhyamānau mahātmānau yūthapāv iva saṃgatau // 4.54.11 tau samājaghnatur vīrāv anyonyaṃ puruṣarṣabhau / śarair āśīviṣākārair jvaladbhir iva pannagaiḥ // 4.54.12 akṣayyāv iṣudhī divyau pāṇḍavasya mahātmanaḥ / tena pārtho raṇe śūras tasthau girir ivācalaḥ // 4.54.13 aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe / jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ // 4.54.14 tataḥ karṇo mahac cāpaṃ vikṛṣyābhyadhikaṃ ruṣā / avākṣipat tataḥ śabdo hāhākāro mahān abhūt // 4.54.15 tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ / dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat // 4.54.16 sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā / avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ // 4.54.17 tathā tu vimukhe pārthe droṇaputrasya sāyakān / tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ // 4.54.18 utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ / abhidudrāva sahasā karṇam eva sapatnajit // 4.54.19 tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ / kāmayan dvairathe yuddham idaṃ vacanam abravīt // 4.54.20 karṇa yat te sabhāmadhye bahu vācā vikatthitam / na me yudhi samo 'stīti tad idaṃ pratyupasthitam // 4.55.1 avocaḥ paruṣā vāco dharmam utsṛjya kevalam / idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam // 4.55.2 yat tvayā kathitaṃ pūrvaṃ mām anāsādya kiṃ cana / tad adya kuru rādheya kurumadhye mayā saha // 4.55.3 yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ / dṛṣṭavān asi tasyādya phalam āpnuhi kevalam // 4.55.4 dharmapāśanibaddhena yan mayā marṣitaṃ purā / tasya rādheya kopasya vijayaṃ paśya me mṛdhe // 4.55.5 ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram / prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ // 4.55.6 bravīṣi vācā yat pārtha karmaṇā tat samācara / atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi // 4.55.7 yat tvayā marṣitaṃ pūrvaṃ tad aśaktena marṣitam / iti gṛhṇāmi tat pārtha tava dṛṣṭvāparākramam // 4.55.8 dharmapāśanibaddhena yadi te marṣitaṃ purā / tathaiva baddham ātmānam abaddham iva manyase // 4.55.9 yadi tāvad vane vāso yathoktaś caritas tvayā / tat tvaṃ dharmārthavit kliṣṭaḥ samayaṃ bhettum icchasi // 4.55.10 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt / tathāpi na vyathā kā cin mama syād vikramiṣyataḥ // 4.55.11 ayaṃ kaunteya kāmas te nacirāt samupasthitaḥ / yotsyase tvaṃ mayā sārdham adya drakṣyasi me balam // 4.55.12 idānīm eva tāvat tvam apayāto raṇān mama / tena jīvasi rādheya nihatas tv anujas tava // 4.55.13 bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraś ca kaḥ / tvad anyaḥ puruṣaḥ satsu brūyād evaṃ vyavasthitaḥ // 4.55.14 iti karṇaṃ bruvann eva bībhatsur aparājitaḥ / abhyayād visṛjan bāṇān kāyāvaraṇabhedinaḥ // 4.55.15 pratijagrāha tān karṇaḥ śarān agniśikhopamān / śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ // 4.55.16 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ / avidhyad aśvān bāhvoś ca hastāvāpaṃ pṛthak pṛthak // 4.55.17 so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam / ciccheda niśitāgreṇa śareṇa nataparvaṇā // 4.55.18 upāsaṅgād upādāya karṇo bāṇān athāparān / vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata // 4.55.19 tataḥ pārtho mahābāhuḥ karṇasya dhanur acchinat / sa śaktiṃ prāhiṇot tasmai tāṃ pārtho vyadhamac charaiḥ // 4.55.20 tato 'bhipetur bahavo rādheyasya padānugāḥ / tāṃś ca gāṇḍīvanirmuktaiḥ prāhiṇod yamasādanam // 4.55.21 tato 'syāśvāñ śarais tīkṣṇair bībhatsur bhārasādhanaiḥ / ākarṇamuktair abhyaghnaṃs te hatāḥ prāpatan bhuvi // 4.55.22 athāpareṇa bāṇena jvalitena mahābhujaḥ / vivyādha karṇaṃ kaunteyas tīkṣṇenorasi vīryavān // 4.55.23 tasya bhittvā tanutrāṇaṃ kāyam abhyapatac charaḥ / tataḥ sa tamasāviṣṭo na sma kiṃ cit prajajñivān // 4.55.24 sa gāḍhavedano hitvā raṇaṃ prāyād udaṅmukhaḥ / tato 'rjuna upākrośad uttaraś ca mahārathaḥ // 4.55.25 tato vaikartanaṃ jitvā pārtho vairāṭim abravīt / etan māṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ // 4.56.1 atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ / kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhaty amaradarśanaḥ // 4.56.2 ādāsyāmy aham etasya dhanurjyām api cāhave // 4.56.2.2 asyantaṃ divyam astraṃ māṃ citram adya niśāmaya / śatahradām ivāyāntīṃ stanayitnor ivāmbare // 4.56.3 suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama / dakṣiṇenātha vāmena katareṇa svid asyati // 4.56.4 iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ // 4.56.4.2 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām / nadīṃ prasyandayiṣyāmi paralokapravāhinīm // 4.56.5 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram / vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ // 4.56.6 jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ / śataṃ mārgā bhaviṣyanti pāvakasyeva kānane // 4.56.7 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam // 4.56.7.2 asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca / divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ // 4.56.8 aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā / paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca // 4.56.9 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām / pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ // 4.56.10 ahaṃ pāre samudrasya hiraṇyapuram ārujam / jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām // 4.56.11 dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam / vanam ādīpayiṣyāmi kurūṇām astratejasā // 4.56.12 tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ / ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān // 4.56.13 raudraṃ rudrād ahaṃ hy astraṃ vāruṇaṃ varuṇād api / astram āgneyam agneś ca vāyavyaṃ mātariśvanaḥ // 4.56.14 vajrādīni tathāstrāṇi śakrād aham avāptavān // 4.56.14.2 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam / aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam // 4.56.15 evam āśvāsitas tena vairāṭiḥ savyasācinā / vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ // 4.56.16 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān / abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam // 4.56.17 taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ / āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ // 4.56.18 duḥśāsano vikarṇaś ca duḥsaho 'tha viviṃśatiḥ / āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan // 4.56.19 duḥśāsanas tu bhallena viddhvā vairāṭim uttaram / dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare // 4.56.20 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam / cakarta gārdhrapatreṇa jātarūpapariṣkṛtam // 4.56.21 athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare / so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ // 4.56.22 taṃ vikarṇaḥ śarais tīkṣṇair gārdhrapatrair ajihmagaiḥ / vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ // 4.56.23 tatas tam api kaunteyaḥ śareṇānataparvaṇā / lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt // 4.56.24 tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ / avākirac charais tīkṣṇaiḥ parīpsan bhrātaraṃ raṇe // 4.56.25 tāv ubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ / viddhvā yugapad avyagras tayor vāhān asūdayat // 4.56.26 tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāv ubhau / abhipatya rathair anyair apanītau padānugaiḥ // 4.56.27 sarvā diśaś cābhyapatad bībhatsur aparājitaḥ / kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ // 4.56.28 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ / arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata // 4.57.1 sa sāyakamayair jālaiḥ sarvatas tān mahārathān / prācchādayad ameyātmā nīhāra iva parvatān // 4.57.2 nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ / bherīśaṅkhaninādaiś ca sa śabdas tumulo 'bhavat // 4.57.3 narāśvakāyān nirbhidya lohāni kavacāni ca / pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ // 4.57.4 tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe / madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ // 4.57.5 upaplavanta vitrastā rathebhyo rathinas tadā / sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ // 4.57.6 śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām / tāmrarājatalohānāṃ prādurāsīn mahāsvanaḥ // 4.57.7 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām / gajāśvasādibhis tatra śitabāṇāttajīvitaiḥ // 4.57.8 rathopasthābhipatitair āstṛtā mānavair mahī / pranṛtyad iva saṃgrāme cāpahasto dhanaṃjayaḥ // 4.57.9 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / trastāni sarvabhūtāni vyagacchanta mahāhavāt // 4.57.10 kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca / patitāni sma dṛśyante śirāṃsi raṇamūrdhani // 4.57.11 viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ / sahastābharaṇaiś cānyaiḥ pracchannā bhāti medinī // 4.57.12 śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ / aśmavṛṣṭir ivākāśād abhavad bharatarṣabha // 4.57.13 darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ / avaruddhaś caran pārtho daśavarṣāṇi trīṇi ca // 4.57.14 krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ // 4.57.14.2 tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam / sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ // 4.57.15 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān / arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata // 4.57.16 prāvartayan nadīṃ ghorāṃ śoṇitaughataraṅgiṇīm / asthiśaivalasaṃbādhāṃ yugānte kālanirmitām // 4.57.17 śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām / mahārathamahādvīpāṃ śaṅkhadundubhinisvanām // 4.57.18 cakāra mahatīṃ pārtho nadīm uttaraśoṇitām // 4.57.18.2 ādadānasya hi śarān saṃdhāya ca vimuñcataḥ / vikarṣataś ca gāṇḍīvaṃ na kiṃ cid dṛśyate 'ntaram // 4.57.19 atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī / droṇaś ca saha putreṇa kṛpaś cātiratho raṇe // 4.58.1 punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā / visphārayantaś cāpāni balavanti dṛḍhāni ca // 4.58.2 tān prakīrṇapatākena rathenādityavarcasā / pratyudyayau mahārāja samastān vānaradhvajaḥ // 4.58.3 tataḥ kṛpaś ca karṇaś ca droṇaś ca rathināṃ varaḥ / taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam // 4.58.4 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ / vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam // 4.58.5 iṣubhir bahubhis tūrṇaṃ samare lomavāhibhiḥ / adūrāt paryavasthāya pūrayām āsur ādṛtāḥ // 4.58.6 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ / na tasya dvyaṅgulam api vivṛtaṃ samadṛśyata // 4.58.7 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ / astram ādityasaṃkāśaṃ gāṇḍīve samayojayat // 4.58.8 sa raśmibhir ivādityaḥ pratapan samare balī / kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn // 4.58.9 yathā balāhake vidyut pāvako vā śiloccaye / tathā gāṇḍīvam abhavad indrāyudham ivātatam // 4.58.10 yathā varṣati parjanye vidyud vibhrājate divi / tathā daśa diśaḥ sarvāḥ patad gāṇḍīvam āvṛṇot // 4.58.11 trastāś ca rathinaḥ sarve babhūvus tatra sarvaśaḥ / sarve śāntiparā bhūtvā svacittāni na lebhire // 4.58.12 saṃgrāmavimukhāḥ sarve yodhās te hatacetasaḥ // 4.58.12.2 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha / prādravanta diśaḥ sarvā nirāśāni svajīvite // 4.58.13 tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān / vadhyamāneṣu yodheṣu dhanaṃjayam upādravat // 4.59.1 pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam / śarān ādāya tīkṣṇāgrān marmabhedapramāthinaḥ // 4.59.2 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / śuśubhe sa naravyāghro giriḥ sūryodaye yathā // 4.59.3 pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan / pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat // 4.59.4 tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā / pratyagṛhṇāt prahṛṣṭātmā dhārādharam ivācalaḥ // 4.59.5 tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān / samaparyan mahāvegāñ śvasamānān ivoragān // 4.59.6 te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ / jvalantaḥ kapim ājaghnur dhvajāgranilayāṃś ca tān // 4.59.7 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ / chatraṃ ciccheda bhīṣmasya tūrṇaṃ tad apatad bhuvi // 4.59.8 dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham / śīghrakṛd rathavāhāṃś ca tathobhau pārṣṇisārathī // 4.59.9 tayos tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam / bhīṣmasya saha pārthena balivāsavayor iva // 4.59.10 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi / antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi // 4.59.11 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ / gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān // 4.59.12 sa taiḥ saṃchādayām āsa bhīṣmaṃ śaraśataiḥ śitaiḥ / parvataṃ vāridhārābhiś chādayann iva toyadaḥ // 4.59.13 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām / vyadhamat sāyakair bhīṣmo arjunaṃ saṃnivārayat // 4.59.14 tatas tāni nikṛttāni śarajālāni bhāgaśaḥ / samare 'bhivyaśīryanta phalgunasya rathaṃ prati // 4.59.15 tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām / pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim // 4.59.16 vyadhamat tāṃ punas tasya bhīṣmaḥ śaraśataiḥ śitaiḥ // 4.59.16.2 tatas te kuravaḥ sarve sādhu sādhv iti cābruvan / duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat // 4.59.17 balavāṃs taruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ / ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe // 4.59.18 ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt / ācāryapravarād vāpi bhāradvājān mahābalāt // 4.59.19 astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau / cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau // 4.59.20 prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam / kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca // 4.59.21 prayuñjānau mahātmānau samare tau viceratuḥ // 4.59.21.2 vismitāny atha bhūtāni tau dṛṣṭvā saṃyuge tadā / sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan // 4.59.22 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān / mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ // 4.59.23 evaṃ sarvāstraviduṣor astrayuddham avartata / atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam // 4.59.24 cakarta bhīṣmasya tadā jātarūpapariṣkṛtam // 4.59.24.2 nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe / samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ // 4.59.25 śarāṃś ca subahūn kruddho mumocāśu dhanaṃjaye // 4.59.25.2 arjuno 'pi śarāṃś citrān bhīṣmāya niśitān bahūn / cikṣepa sumahātejās tathā bhīṣmaś ca pāṇḍave // 4.59.26 tayor divyāstraviduṣor asyator aniśaṃ śarān / na viśeṣas tadā rājaṃl lakṣyate sma mahātmanoḥ // 4.59.27 athāvṛṇod daśa diśaḥ śarair atirathas tadā / kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavas tathā // 4.59.28 atīva pāṇḍavo bhīṣmaṃ bhīṣmaś cātīva pāṇḍavam / babhūva tasmin saṃgrāme rājaṃl loke tad adbhutam // 4.59.29 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ / śerate sma tadā rājan kaunteyasyābhito ratham // 4.59.30 tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ / āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ // 4.59.31 niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ / ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ // 4.59.32 tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ / prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ // 4.59.33 tad dṛṣṭvā paramaprīto gandharvaś citram adbhutam / śaśaṃsa devarājāya citrasenaḥ pratāpavān // 4.59.34 paśyemān arinirdārān saṃsaktān iva gacchataḥ / citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ // 4.59.35 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate / paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ // 4.59.36 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare / na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum // 4.59.37 ubhau viśrutakarmāṇāv ubhau yuddhaviśāradau / ubhau sadṛśakarmāṇāv ubhau yudhi durāsadau // 4.59.38 ity ukto devarājas tu pārthabhīṣmasamāgamam / pūjayām āsa divyena puṣpavarṣeṇa bhārata // 4.59.39 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat / asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ // 4.59.40 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam / nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ // 4.59.41 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare / yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ // 4.59.42 sa pīḍito mahābāhur gṛhītvā rathakūbaram / gāṅgeyo yudhi durdharṣas tasthau dīrgham ivāturaḥ // 4.59.43 taṃ visaṃjñam apovāha saṃyantā rathavājinām / upadeśam anusmṛtya rakṣamāṇo mahāratham // 4.59.44 bhīṣme tu saṃgrāmaśiro vihāya; palāyamāne dhṛtarāṣṭraputraḥ / ucchritya ketuṃ vinadan mahātmā; svayaṃ vigṛhyārjunam āsasāda // 4.60.1 sa bhīmadhanvānam udagravīryaṃ; dhanaṃjayaṃ śatrugaṇe carantam / ākarṇapūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye // 4.60.2 sa tena bāṇena samarpitena; jāmbūnadābhena susaṃśitena / rarāja rājan mahanīyakarmā; yathaikaparvā ruciraikaśṛṅgaḥ // 4.60.3 athāsya bāṇena vidāritasya; prādurbabhūvāsṛg ajasram uṣṇam / sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma // 4.60.4 sa tena bāṇābhihatas tarasvī; duryodhanenoddhatamanyuvegaḥ / śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattvaḥ // 4.60.5 duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ / anyonyam ājau puruṣapravīrau; samaṃ samājaghnatur ājamīḍhau // 4.60.6 tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ / rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum athābhyadhāvat // 4.60.7 tam āpatantaṃ tvaritaṃ gajendraṃ; dhanaṃjayaḥ kumbhavibhāgamadhye / ākarṇapūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena // 4.60.8 pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam / vidārya śailapravaraprakāśaṃ; yathāśaniḥ parvatam indrasṛṣṭaḥ // 4.60.9 śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntarātmā / saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śṛṅgam ivācalasya // 4.60.10 nipātite dantivare pṛthivyāṃ; trāsād vikarṇaḥ sahasāvatīrya / tūrṇaṃ padāny aṣṭaśatāni gatvā; viviṃśateḥ syandanam āruroha // 4.60.11 nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābham / tathāvidhenaiva śareṇa pārtho; duryodhanaṃ vakṣasi nirbibheda // 4.60.12 tato gaje rājani caiva bhinne; bhagne vikarṇe ca sapādarakṣe / gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yodhamukhyāḥ sahasāpajagmuḥ // 4.60.13 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodhāṃś ca sarvān dravato niśamya / rathaṃ samāvṛtya kurupravīro; raṇāt pradudrāva yato na pārthaḥ // 4.60.14 taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ; duryodhanaṃ śatrusaho niṣaṅgī / prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṃ rudhiraṃ vamantam // 4.60.15 vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddhāt parāvṛtya palāyase kim / na te 'dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe // 4.60.16 yudhiṣṭhirasyāsmi nideśakārī; pārthas tṛtīyo yudhi ca sthiro 'smi / tadartham āvṛtya mukhaṃ prayaccha; narendravṛttaṃ smara dhārtarāṣṭra // 4.60.17 moghaṃ tavedaṃ bhuvi nāmadheyaṃ; duryodhanetīha kṛtaṃ purastāt / na hīha duryodhanatā tavāsti; palāyamānasya raṇaṃ vihāya // 4.60.18 na te purastād atha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram / paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa // 4.60.19 āhūyamānas tu sa tena saṃkhye; mahāmanā dhṛtarāṣṭrasya putraḥ / nivartitas tasya girāṅkuśena; gajo yathā matta ivāṅkuśena // 4.61.1 so 'mṛṣyamāṇo vacasābhimṛṣṭo; mahārathenātirathas tarasvī / paryāvavartātha rathena vīro; bhogī yathā pādatalābhimṛṣṭaḥ // 4.61.2 taṃ prekṣya karṇaḥ parivartamānaṃ; nivartya saṃstabhya ca viddhagātraḥ / duryodhanaṃ dakṣiṇato 'bhyagacchat; pārthaṃ nṛvīro yudhi hemamālī // 4.61.3 bhīṣmas tataḥ śāṃtanavo nivṛtya; hiraṇyakakṣyāṃs tvarayaṃs turaṃgān / duryodhanaṃ paścimato 'bhyarakṣat; pārthān mahābāhur adhijyadhanvā // 4.61.4 droṇaḥ kṛpaś caiva viviṃśatiś ca; duḥśāsanaś caiva nivṛtya śīghram / sarve purastād vitateṣucāpā; duryodhanārthaṃ tvaritābhyupeyuḥ // 4.61.5 sa tāny anīkāni nivartamānāny; ālokya pūrṇaughanibhāni pārthaḥ / haṃso yathā megham ivāpatantaṃ; dhanaṃjayaḥ pratyapatat tarasvī // 4.61.6 te sarvataḥ saṃparivārya pārtham; astrāṇi divyāni samādadānāḥ / vavarṣur abhyetya śaraiḥ samantān; meghā yathā bhūdharam ambuvegaiḥ // 4.61.7 tato 'stram astreṇa nivārya teṣāṃ; gāṇḍīvadhanvā kurupuṃgavānām / saṃmohanaṃ śatrusaho 'nyad astraṃ; prāduścakāraindrir apāraṇīyam // 4.61.8 tato diśaś cānudiśo vivṛtya; śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ / gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ; mahābalaḥ pravyathayāṃ cakāra // 4.61.9 tataḥ punar bhīmaravaṃ pragṛhya; dorbhyāṃ mahāśaṅkham udāraghoṣam / vyanādayat sa pradiśo diśaḥ khaṃ; bhuvaṃ ca pārtho dviṣatāṃ nihantā // 4.61.10 te śaṅkhanādena kurupravīrāḥ; saṃmohitāḥ pārthasamīritena / utsṛjya cāpāni durāsadāni; sarve tadā śāntiparā babhūvuḥ // 4.61.11 tathā visaṃjñeṣu pareṣu pārthaḥ; smṛtvā tu vākyāni tathottarāyāḥ / niryāhi madhyād iti matsyaputram; uvāca yāvat kuravo visaṃjñāḥ // 4.61.12 ācārya śāradvatayoḥ suśukle; karṇasya pītaṃ ruciraṃ ca vastram / drauṇeś ca rājñaś ca tathaiva nīle; vastre samādatsva narapravīra // 4.61.13 bhīṣmasya saṃjñāṃ tu tathaiva manye; jānāti me 'strapratighātam eṣaḥ / etasya vāhān kuru savyatas tvam; evaṃ hi yātavyam amūḍhasaṃjñaiḥ // 4.61.14 raśmīn samutsṛjya tato mahātmā; rathād avaplutya virāṭaputraḥ / vastrāṇy upādāya mahārathānāṃ; tūrṇaṃ punaḥ svaṃ ratham āruroha // 4.61.15 tato 'nvaśāsac caturaḥ sadaśvān; putro virāṭasya hiraṇyakakṣyān / te tad vyatīyur dhvajinām anīkaṃ; śvetā vahanto 'rjunam ājimadhyāt // 4.61.16 tathā tu yāntaṃ puruṣapravīraṃ; bhīṣmaḥ śarair abhyahanat tarasvī / sa cāpi bhīṣmasya hayān nihatya; vivyādha pārśve daśabhiḥ pṛṣatkaiḥ // 4.61.17 tato 'rjuno bhīṣmam apāsya yuddhe; viddhvāsya yantāram ariṣṭadhanvā / tasthau vimukto rathavṛndamadhyād; rāhuṃ vidāryeva sahasraraśmiḥ // 4.61.18 labdhvā tu saṃjñāṃ ca kurupravīraḥ; pārthaṃ samīkṣyātha mahendrakalpam / raṇād vimuktaṃ sthitam ekam ājau; sa dhārtarāṣṭras tvarito babhāṣe // 4.61.19 ayaṃ kathaṃ svid bhavatāṃ vimuktas; taṃ vai prabadhnīta yathā na mucyet / tam abravīc chāṃtanavaḥ prahasya; kva te gatā buddhir abhūt kva vīryam // 4.61.20 śāntiṃ parāśvasya yathā sthito 'bhūr; utsṛjya bāṇāṃś ca dhanuś ca citram / na tv eva bībhatsur alaṃ nṛśaṃsaṃ; kartuṃ na pāpe 'sya mano niviṣṭam // 4.61.21 trailokyahetor na jahet svadharmaṃ; tasmān na sarve nihatā raṇe 'smin / kṣipraṃ kurūn yāhi kurupravīra; vijitya gāś ca pratiyātu pārthaḥ // 4.61.22 duryodhanas tasya tu tan niśamya; pitāmahasyātmahitaṃ vaco 'tha / atītakāmo yudhi so 'tyamarṣī; rājā viniḥśvasya babhūva tūṣṇīm // 4.61.23 tad bhīṣmavākyaṃ hitam īkṣya sarve; dhanaṃjayāgniṃ ca vivardhamānam / nivartanāyaiva mano nidadhyur; duryodhanaṃ te parirakṣamāṇāḥ // 4.61.24 tān prasthitān prītamanāḥ sa pārtho; dhanaṃjayaḥ prekṣya kurupravīrān / ābhāṣamāṇo 'nuyayau muhūrtaṃ; saṃpūjayaṃs tatra gurūn mahātmā // 4.61.25 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ; droṇaṃ guruṃ ca pratipūjya mūrdhnā / drauṇiṃ kṛpaṃ caiva gurūṃś ca sarvāñ; śarair vicitrair abhivādya caiva // 4.61.26 duryodhanasyottamaratnacitraṃ; ciccheda pārtho mukuṭaṃ śareṇa / āmantrya vīrāṃś ca tathaiva mānyān; gāṇḍīvaghoṣeṇa vinādya lokān // 4.61.27 sa devadattaṃ sahasā vinādya; vidārya vīro dviṣatāṃ manāṃsi / dhvajena sarvān abhibhūya śatrūn; sa hemajālena virājamānaḥ // 4.61.28 dṛṣṭvā prayātāṃs tu kurūn kirīṭī; hṛṣṭo 'bravīt tatra sa matsyaputram / āvartayāśvān paśavo jitās te; yātāḥ pare yāhi puraṃ prahṛṣṭaḥ // 4.61.29 tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ / samānayām āsa tadā virāṭasya dhanaṃ mahat // 4.62.1 gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ / vanān niṣkramya gahanād bahavaḥ kurusainikāḥ // 4.62.2 bhayāt saṃtrastamanasaḥ samājagmus tatas tataḥ / muktakeśā vyadṛśyanta sthitāḥ prāñjalayas tadā // 4.62.3 kṣutpipāsāpariśrāntā videśasthā vicetasaḥ / ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te // 4.62.4 svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃ cana / nāham ārtāñ jighāṃsāmi bhṛśam āśvāsayāmi vaḥ // 4.62.5 tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ / āyuḥkīrtiyaśodābhis tam āśirbhir anandayan // 4.62.6 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ / panthānam upasaṃgamya phalguno vākyam abravīt // 4.62.7 rājaputra pratyavekṣa samānītāni sarvaśaḥ / gokulāni mahābāho vīra gopālakaiḥ saha // 4.62.8 tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati / āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ // 4.62.9 gacchantu tvaritāś caiva gopālāḥ preṣitās tvayā / nagare priyam ākhyātuṃ ghoṣayantu ca te jayam // 4.62.10 uttaras tvaramāṇo 'tha dūtān ājñāpayat tataḥ / vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama // 4.62.11 avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ / prāviśan nagaraṃ hṛṣṭaś caturbhiḥ saha pāṇḍavaiḥ // 4.63.1 jitvā trigartān saṃgrāme gāś caivādāya kevalāḥ / aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ // 4.63.2 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam / upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha // 4.63.3 sabhājitaḥ sasainyas tu pratinandyātha matsyarāṭ / visarjayām āsa tadā dvijāṃś ca prakṛtīs tathā // 4.63.4 tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ / uttaraṃ paripapraccha kva yāta iti cābravīt // 4.63.5 ācakhyus tasya saṃhṛṣṭāḥ striyaḥ kanyāś ca veśmani / antaḥpuracarāś caiva kurubhir godhanaṃ hṛtam // 4.63.6 vijetum abhisaṃrabdha eka evātisāhasāt / bṛhannaḍāsahāyaś ca niryātaḥ pṛthivīṃjayaḥ // 4.63.7 upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam / karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān // 4.63.8 rājā virāṭo 'tha bhṛśaṃ prataptaḥ; śrutvā sutaṃ hy ekarathena yātam / bṛhannaḍāsārathim ājivardhanaṃ; provāca sarvān atha mantrimukhyān // 4.63.9 sarvathā kuravas te hi ye cānye vasudhādhipāḥ / trigartān nirjitāñ śrutvā na sthāsyanti kadā cana // 4.63.10 tasmād gacchantu me yodhā balena mahatā vṛtāḥ / uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ // 4.63.11 hayāṃś ca nāgāṃś ca rathāṃś ca śīghraṃ; padātisaṃghāṃś ca tataḥ pravīrān / prasthāpayām āsa sutasya hetor; vicitraśastrābharaṇopapannān // 4.63.12 evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ / vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm // 4.63.13 kumāram āśu jānīta yadi jīvati vā na vā / yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati // 4.63.14 tam abravīd dharmarājaḥ prahasya; virāṭam ārtaṃ kurubhiḥ prataptam / bṛhannaḍā sārathiś cen narendra; pare na neṣyanti tavādya gās tāḥ // 4.63.15 sarvān mahīpān sahitān kurūṃś ca; tathaiva devāsurayakṣanāgān / alaṃ vijetuṃ samare sutas te; svanuṣṭhitaḥ sārathinā hi tena // 4.63.16 athottareṇa prahitā dūtās te śīghragāminaḥ / virāṭanagaraṃ prāpya jayam āvedayaṃs tadā // 4.63.17 rājñas tataḥ samācakhyau mantrī vijayam uttamam / parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram // 4.63.18 sarvā vinirjitā gāvaḥ kuravaś ca parājitāḥ / uttaraḥ saha sūtena kuśalī ca paraṃtapa // 4.63.19 diṣṭyā te nirjitā gāvaḥ kuravaś ca parājitāḥ / diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha // 4.63.20 nādbhutaṃ tv eva manye 'haṃ yat te putro 'jayat kurūn / dhruva eva jayas tasya yasya yantā bṛhannaḍā // 4.63.21 tato virāṭo nṛpatiḥ saṃprahṛṣṭatanūruhaḥ / śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ // 4.63.22 ācchādayitvā dūtāṃs tān mantriṇaḥ so 'bhyacodayat // 4.63.22.2 rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ / puṣpopahārair arcyantāṃ devatāś cāpi sarvaśaḥ // 4.63.23 kumārā yodhamukhyāś ca gaṇikāś ca svalaṃkṛtāḥ / vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama // 4.63.24 ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam / śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama // 4.63.25 uttarā ca kumārībhir bahvībhir abhisaṃvṛtā / śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām // 4.63.26 śrutvā tu tad vacanaṃ pārthivasya; sarve punaḥ svastikapāṇayaś ca / bheryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāś ca // 4.63.27 tathaiva sūtāḥ saha māgadhaiś ca; nandīvādyāḥ paṇavās tūryavādyāḥ / purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam // 4.63.28 prasthāpya senāṃ kanyāś ca gaṇikāś ca svalaṃkṛtāḥ / matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt // 4.63.29 akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām // 4.63.29.2 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata / na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam // 4.63.30 na tvām adya mudā yuktam ahaṃ devitum utsahe / priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase // 4.63.31 striyo gāvo hiraṇyaṃ ca yac cānyad vasu kiṃ cana / na me kiṃ cit tvayā rakṣyam antareṇāpi devitum // 4.63.32 kiṃ te dyūtena rājendra bahudoṣeṇa mānada / devane bahavo doṣās tasmāt tat parivarjayet // 4.63.33 śrutas te yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ / sa rājyaṃ sumahat sphītaṃ bhrātṝṃś ca tridaśopamān // 4.63.34 dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye / atha vā manyase rājan dīvyāva yadi rocate // 4.63.35 pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt / paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ // 4.63.36 tato 'bravīn matsyarājaṃ dharmaputro yudhiṣṭhiraḥ / bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati // 4.63.37 ity uktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt / samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi // 4.63.38 vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase / bhīṣmadroṇamukhān sarvān kasmān na sa vijeṣyati // 4.63.39 vayasyatvāt tu te brahmann aparādham imaṃ kṣame / nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi // 4.63.40 yatra droṇas tathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ / duryodhanaś ca rājendra tathānye ca mahārathāḥ // 4.63.41 marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ / ko 'nyo bṛhannaḍāyās tān pratiyudhyeta saṃgatān // 4.63.42 bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi / niyantā cen na vidyeta na kaś cid dharmam ācaret // 4.63.43 tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam / mukhe yudhiṣṭhiraṃ kopān naivam ity eva bhartsayan // 4.63.44 balavat pratividdhasya nastaḥ śoṇitam āgamat / tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata // 4.63.45 avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām / sā veda tam abhiprāyaṃ bhartuś cittavaśānugā // 4.63.46 pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā / tac choṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt // 4.63.47 athottaraḥ śubhair gandhair mālyaiś ca vividhais tathā / avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat // 4.63.48 sabhājyamānaḥ pauraiś ca strībhir jānapadais tathā / āsādya bhavanadvāraṃ pitre sa pratyahārayat // 4.63.49 tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt / bṛhannaḍāsahāyas te putro dvāry uttaraḥ sthitaḥ // 4.63.50 tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt / praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ // 4.63.51 kṣattāraṃ kururājas tu śanaiḥ karṇa upājapat / uttaraḥ praviśatv eko na praveśyā bṛhannaḍā // 4.63.52 etasya hi mahābāho vratam etat samāhitam / yo mamāṅge vraṇaṃ kuryāc choṇitaṃ vāpi darśayet // 4.63.53 anyatra saṃgrāmagatān na sa jīved asaṃśayam // 4.63.53.2 na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam / virāṭam iha sāmātyaṃ hanyāt sabalavāhanam // 4.63.54 tato rājñaḥ suto jyeṣṭhaḥ prāviśat pṛthivīṃjayaḥ / so 'bhivādya pituḥ pādau dharmarājam apaśyata // 4.64.1 sa taṃ rudhirasaṃsiktam anekāgram anāgasam / bhūmāv āsīnam ekānte sairandhryā samupasthitam // 4.64.2 tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ / kenāyaṃ tāḍito rājan kena pāpam idaṃ kṛtam // 4.64.3 mayāyaṃ tāḍito jihmo na cāpy etāvad arhati / praśasyamāne yaḥ śūre tvayi ṣaṇḍhaṃ praśaṃsati // 4.64.4 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām / mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet // 4.64.5 sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ / kṣamayām āsa kaunteyaṃ bhasmacchannam ivānalam // 4.64.6 kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata / ciraṃ kṣāntam idaṃ rājan na manyur vidyate mama // 4.64.7 yadi hy etat pated bhūmau rudhiraṃ mama nastataḥ / sarāṣṭras tvaṃ mahārāja vinaśyethā na saṃśayaḥ // 4.64.8 na dūṣayāmi te rājan yac ca hanyād adūṣakam / balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt // 4.64.9 śoṇite tu vyatikrānte praviveśa bṛhannaḍā / abhivādya virāṭaṃ ca kaṅkaṃ cāpy upatiṣṭhata // 4.64.10 kṣamayitvā tu kauravyaṃ raṇād uttaram āgatam / praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ // 4.64.11 tvayā dāyādavān asmi kaikeyīnandivardhana / tvayā me sadṛśaḥ putro na bhūto na bhaviṣyati // 4.64.12 padaṃ padasahasreṇa yaś caran nāparādhnuyāt / tena karṇena te tāta katham āsīt samāgamaḥ // 4.64.13 manuṣyaloke sakale yasya tulyo na vidyate / yaḥ samudra ivākṣobhyaḥ kālāgnir iva duḥsahaḥ // 4.64.14 tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ // 4.64.14.2 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ / sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ // 4.64.15 tena droṇena te tāta katham āsīt samāgamaḥ // 4.64.15.2 ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api / aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ // 4.64.16 raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā / kṛpeṇa tena te tāta katham āsīt samāgamaḥ // 4.64.17 parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ / duryodhanena te tāta katham āsīt samāgamaḥ // 4.64.18 na mayā nirjitā gāvo na mayā nirjitāḥ pare / kṛtaṃ tu karma tat sarvaṃ devaputreṇa kena cit // 4.64.19 sa hi bhītaṃ dravantaṃ māṃ devaputro nyavārayat / sa cātiṣṭhad rathopasthe vajrahastanibho yuvā // 4.64.20 tena tā nirjitā gāvas tena te kuravo jitāḥ / tasya tat karma vīrasya na mayā tāta tat kṛtam // 4.64.21 sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān / sūtaputraṃ ca bhīṣmaṃ ca cakāra vimukhāñ śaraiḥ // 4.64.22 duryodhanaṃ ca samare sanāgam iva yūthapam / prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam // 4.64.23 na hāstinapure trāṇaṃ tava paśyāmi kiṃ cana / vyāyāmena parīpsasva jīvitaṃ kauravātmaja // 4.64.24 na mokṣyase palāyaṃs tvaṃ rājan yuddhe manaḥ kuru / pṛthivīṃ bhokṣyase jitvā hato vā svargam āpsyasi // 4.64.25 sa nivṛtto naravyāghro muñcan vajranibhāñ śarān / sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan // 4.64.26 tatra me romaharṣo 'bhūd ūrustambhaś ca māriṣa / yad abhraghanasaṃkāśam anīkaṃ vyadhamac charaiḥ // 4.64.27 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā / kurūṃs tān prahasan rājan vāsāṃsy apaharad balī // 4.64.28 ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ / śārdūleneva mattena mṛgās tṛṇacarā vane // 4.64.29 kva sa vīro mahābāhur devaputro mahāyaśāḥ / yo me dhanam avājaiṣīt kurubhir grastam āhave // 4.64.30 icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam / yena me tvaṃ ca gāvaś ca rakṣitā devasūnunā // 4.64.31 antardhānaṃ gatas tāta devaputraḥ pratāpavān / sa tu śvo vā paraśvo vā manye prādurbhaviṣyati // 4.64.32 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam / vasantaṃ tatra nājñāsīd virāṭaḥ pārtham arjunam // 4.64.33 tataḥ pārtho 'bhyanujñāto virāṭena mahātmanā / pradadau tāni vāsāṃsi virāṭaduhituḥ svayam // 4.64.34 uttarā tu mahārhāṇi vividhāni tanūni ca / pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī // 4.64.35 mantrayitvā tu kaunteya uttareṇa rahas tadā / itikartavyatāṃ sarvāṃ rājany atha yudhiṣṭhire // 4.64.36 tatas tathā tad vyadadhād yathāvat puruṣarṣabha / saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ // 4.64.37 tatas tṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ / snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ // 4.65.1 yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ / abhipadmā yathā nāgā bhrājamānā mahārathāḥ // 4.65.2 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣv atha / niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ // 4.65.3 teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ / ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ // 4.65.4 śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva / atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam // 4.65.5 marudgaṇair upāsīnaṃ tridaśānām iveśvaram // 4.65.5.2 sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ / atha rājāsane kasmād upaviṣṭo 'sy alaṃkṛtaḥ // 4.65.6 parihāsepsayā vākyaṃ virāṭasya niśamya tat / smayamāno 'rjuno rājann idaṃ vacanam abravīt // 4.65.7 indrasyāpy āsanaṃ rājann ayam āroḍhum arhati / brahmaṇyaḥ śrutavāṃs tyāgī yajñaśīlo dṛḍhavrataḥ // 4.65.8 ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ / asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā // 4.65.9 saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ / uditasyeva sūryasya tejaso 'nu gabhastayaḥ // 4.65.10 enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām / anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn // 4.65.11 triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ / sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā // 4.65.12 enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ / astuvan māgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ // 4.65.13 enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā / sarve ca rājan rājāno dhaneśvaram ivāmarāḥ // 4.65.14 eṣa sarvān mahīpālān karam āhārayat tadā / vaiśyān iva mahārāja vivaśān svavaśān api // 4.65.15 aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām / upajīvanti rājānam enaṃ sucaritavratam // 4.65.16 eṣa vṛddhān anāthāṃś ca vyaṅgān paṅgūṃś ca mānavān / putravat pālayām āsa prajā dharmeṇa cābhibho // 4.65.17 eṣa dharme dame caiva krodhe cāpi yatavrataḥ / mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ // 4.65.18 śrīpratāpena caitasya tapyate sa suyodhanaḥ / sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ // 4.65.19 na śakyante hy asya guṇāḥ prasaṃkhyātuṃ nareśvara / eṣa dharmaparo nityam ānṛśaṃsyaś ca pāṇḍavaḥ // 4.65.20 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ / kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ // 4.65.21 yady eṣa rājā kauravyaḥ kuntīputro yudhiṣṭhiraḥ / katamo 'syārjuno bhrātā bhīmaś ca katamo balī // 4.66.1 nakulaḥ sahadevo vā draupadī vā yaśasvinī / yadā dyūte jitāḥ pārthā na prājñāyanta te kva cit // 4.66.2 ya eṣa ballavo brūte sūdas tava narādhipa / eṣa bhīmo mahābāhur bhīmavegaparākramaḥ // 4.66.3 eṣa krodhavaśān hatvā parvate gandhamādane / saugandhikāni divyāni kṛṣṇārthe samupāharat // 4.66.4 gandharva eṣa vai hantā kīcakānāṃ durātmanām / vyāghrān ṛkṣān varāhāṃś ca hatavān strīpure tava // 4.66.5 yaś cāsīd aśvabandhas te nakulo 'yaṃ paraṃtapaḥ / gosaṃkhyaḥ sahadevaś ca mādrīputrau mahārathau // 4.66.6 śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau / nānārathasahasrāṇāṃ samarthau puruṣarṣabhau // 4.66.7 eṣā padmapalāśākṣī sumadhyā cāruhāsinī / sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ // 4.66.8 arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ / bhīmād avarajaḥ pārtho yamābhyāṃ cāpi pūrvajaḥ // 4.66.9 uṣitāḥ sma mahārāja sukhaṃ tava niveśane / ajñātavāsam uṣitā garbhavāsa iva prajāḥ // 4.66.10 yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ / tadārjunasya vairāṭiḥ kathayām āsa vikramam // 4.66.11 ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī / acarad rathavṛndeṣu nighnaṃs teṣāṃ varān varān // 4.66.12 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ / hiraṇyakakṣyaḥ saṃgrāme dantābhyām agaman mahīm // 4.66.13 anena vijitā gāvo jitāś ca kuravo yudhi / asya śaṅkhapraṇādena karṇau me badhirīkṛtau // 4.66.14 tasya tad vacanaṃ śrutvā matsyarājaḥ pratāpavān / uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire // 4.66.15 prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye / uttarāṃ ca prayacchāmi pārthāya yadi te matam // 4.66.16 arcyāḥ pūjyāś ca mānyāś ca prāptakālaṃ ca me matam / pūjyantāṃ pūjanārhāś ca mahābhāgāś ca pāṇḍavāḥ // 4.66.17 ahaṃ khalv api saṃgrāme śatrūṇāṃ vaśam āgataḥ / mokṣito bhīmasenena gāvaś ca vijitās tathā // 4.66.18 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe / vayaṃ sarve sahāmātyāḥ kuntīputraṃ yudhiṣṭhiram // 4.66.19 prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham // 4.66.19.2 yad asmābhir ajānadbhiḥ kiṃ cid ukto narādhipaḥ / kṣantum arhati tat sarvaṃ dharmātmā hy eṣa pāṇḍavaḥ // 4.66.20 tato virāṭaḥ paramābhituṣṭaḥ; sametya rājñā samayaṃ cakāra / rājyaṃ ca sarvaṃ visasarja tasmai; sadaṇḍakośaṃ sapuraṃ mahātmā // 4.66.21 pāṇḍavāṃś ca tataḥ sarvān matsyarājaḥ pratāpavān / dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt // 4.66.22 samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ / yudhiṣṭhiraṃ ca bhīmaṃ ca mādrīputrau ca pāṇḍavau // 4.66.23 nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ / saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt // 4.66.24 diṣṭyā bhavantaḥ saṃprāptāḥ sarve kuśalino vanāt / diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ // 4.66.25 idaṃ ca rājyaṃ naḥ pārthā yac cānyad vasu kiṃ cana / pratigṛhṇantu tat sarvaṃ kaunteyā aviśaṅkayā // 4.66.26 uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ / ayaṃ hy aupayiko bhartā tasyāḥ puruṣasattamaḥ // 4.66.27 evam ukto dharmarājaḥ pārtham aikṣad dhanaṃjayam / īkṣitaś cārjuno bhrātrā matsyaṃ vacanam abravīt // 4.66.28 pratigṛhṇāmy ahaṃ rājan snuṣāṃ duhitaraṃ tava / yuktaś cāvāṃ hi saṃbandho matsyabhāratasattamau // 4.66.29 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama / pratigrahītuṃ nemāṃ tvaṃ mayā dattām ihecchasi // 4.67.1 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava / rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi // 4.67.2 priyo bahumataś cāhaṃ nartako gītakovidaḥ / ācāryavac ca māṃ nityaṃ manyate duhitā tava // 4.67.3 vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ / atiśaṅkā bhavet sthāne tava lokasya cābhibho // 4.67.4 tasmān nimantraye tvāhaṃ duhituḥ pṛthivīpate / śuddho jitendriyo dāntas tasyāḥ śuddhiḥ kṛtā mayā // 4.67.5 snuṣāyā duhitur vāpi putre cātmani vā punaḥ / atra śaṅkāṃ na paśyāmi tena śuddhir bhaviṣyati // 4.67.6 abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa / snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām // 4.67.7 svasrīyo vāsudevasya sākṣād devaśiśur yathā / dayitaś cakrahastasya bāla evāstrakovidaḥ // 4.67.8 abhimanyur mahābāhuḥ putro mama viśāṃ pate / jāmātā tava yukto vai bhartā ca duhitus tava // 4.67.9 upapannaṃ kuruśreṣṭhe kuntīputre dhanaṃjaye / ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ // 4.67.10 yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram / sarve kāmāḥ samṛddhā me saṃbandhī yasya me 'rjunaḥ // 4.67.11 evaṃ bruvati rājendre kuntīputro yudhiṣṭhiraḥ / anvajānāt sa saṃyogaṃ samaye matsyapārthayoḥ // 4.67.12 tato mitreṣu sarveṣu vāsudeve ca bhārata / preṣayām āsa kaunteyo virāṭaś ca mahīpatiḥ // 4.67.13 tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ / upaplavye virāṭasya samapadyanta sarvaśaḥ // 4.67.14 tasmin vasaṃś ca bībhatsur ānināya janārdanam / ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ // 4.67.15 kāśirājaś ca śaibyaś ca prīyamāṇau yudhiṣṭhire / akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate // 4.67.16 akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ / draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ // 4.67.17 dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ / samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ // 4.67.18 sarve śastrāstrasaṃpannāḥ sarve śūrās tanutyajaḥ // 4.67.18.2 tān āgatān abhiprekṣya matsyo dharmabhṛtāṃ varaḥ / prīto 'bhavad duhitaraṃ dattvā tām abhimanyave // 4.67.19 tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ / tatrāgamad vāsudevo vanamālī halāyudhaḥ // 4.67.20 kṛtavarmā ca hārdikyo yuyudhānaś ca sātyakiḥ // 4.67.20.2 anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca / abhimanyum upādāya saha mātrā paraṃtapāḥ // 4.67.21 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ / āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ // 4.67.22 daśa nāgasahasrāṇi hayānāṃ ca śatāyutam / rathānām arbudaṃ pūrṇaṃ nikharvaṃ ca padātinām // 4.67.23 vṛṣṇyandhakāś ca bahavo bhojāś ca paramaujasaḥ / anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim // 4.67.24 pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām / striyo ratnāni vāsāṃsi pṛthak pṛthag anekaśaḥ // 4.67.25 tato vivāho vidhivad vavṛte matsyapārthayoḥ // 4.67.25.2 tataḥ śaṅkhāś ca bheryaś ca gomukhāḍambarās tathā / pārthaiḥ saṃyujyamānasya nedur matsyasya veśmani // 4.67.26 uccāvacān mṛgāñ jaghnur medhyāṃś ca śataśaḥ paśūn / surāmaireyapānāni prabhūtāny abhyahārayan // 4.67.27 gāyanākhyānaśīlāś ca naṭā vaitālikās tathā / stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ // 4.67.28 sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ / ājagmuś cārusarvāṅgyaḥ sumṛṣṭamaṇikuṇḍalāḥ // 4.67.29 varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ / sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā // 4.67.30 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām / sutām iva mahendrasya puraskṛtyopatasthire // 4.67.31 tāṃ pratyagṛhṇāt kaunteyaḥ sutasyārthe dhanaṃjayaḥ / saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā // 4.67.32 tatrātiṣṭhan mahārājo rūpam indrasya dhārayan / snuṣāṃ tāṃ pratijagrāha kuntīputro yudhiṣṭhiraḥ // 4.67.33 pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam / vivāhaṃ kārayām āsa saubhadrasya mahātmanaḥ // 4.67.34 tasmai sapta sahasrāṇi hayānāṃ vātaraṃhasām / dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā // 4.67.35 kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ / brāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ // 4.67.36 gosahasrāṇi ratnāni vastrāṇi vividhāni ca / bhūṣaṇāni ca mukhyāni yānāni śayanāni ca // 4.67.37 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam / nagaraṃ matsyarājasya śuśubhe bharatarṣabha // 4.67.38 kṛtvā vivāhaṃ tu kurupravīrās; tadābhimanyor muditasvapakṣāḥ / viśramya catvāry uṣasaḥ pratītāḥ; sabhāṃ virāṭasya tato 'bhijagmuḥ // 5.1.1 sabhā tu sā matsyapateḥ samṛddhā; maṇipravekottamaratnacitrā / nyastāsanā mālyavatī sugandhā; tām abhyayus te nararājavaryāḥ // 5.1.2 athāsanāny āviśatāṃ purastād; ubhau virāṭadrupadau narendrau / vṛddhaś ca mānyaḥ pṛthivīpatīnāṃ; pitāmaho rāmajanārdanābhyām // 5.1.3 pāñcālarājasya samīpatas tu; śinipravīraḥ saharauhiṇeyaḥ / matsyasya rājñas tu susaṃnikṛṣṭau; janārdanaś caiva yudhiṣṭhiraś ca // 5.1.4 sutāś ca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca / pradyumnasāmbau ca yudhi pravīrau; virāṭaputraś ca sahābhimanyuḥ // 5.1.5 sarve ca śūrāḥ pitṛbhiḥ samānā; vīryeṇa rūpeṇa balena caiva / upāviśan draupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu // 5.1.6 tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbarabhūṣaṇeṣu / rarāja sā rājavatī samṛddhā; grahair iva dyaur vimalair upetā // 5.1.7 tataḥ kathās te samavāyayuktāḥ; kṛtvā vicitrāḥ puruṣapravīrāḥ / tasthur muhūrtaṃ paricintayantaḥ; kṛṣṇaṃ nṛpās te samudīkṣamāṇāḥ // 5.1.8 kathāntam āsādya ca mādhavena; saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ / te rājasiṃhāḥ sahitā hy aśṛṇvan; vākyaṃ mahārthaṃ ca mahodayaṃ ca // 5.1.9 sarvair bhavadbhir viditaṃ yathāyaṃ; yudhiṣṭhiraḥ saubalenākṣavatyām / jito nikṛtyāpahṛtaṃ ca rājyaṃ; punaḥ pravāse samayaḥ kṛtaś ca // 5.1.10 śaktair vijetuṃ tarasā mahīṃ ca; satye sthitais tac caritaṃ yathāvat / pāṇḍoḥ sutais tad vratam ugrarūpaṃ; varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ // 5.1.11 trayodaśaś caiva sudustaro 'yam; ajñāyamānair bhavatāṃ samīpe / kleśān asahyāṃś ca titikṣamāṇair; yathoṣitaṃ tad viditaṃ ca sarvam // 5.1.12 evaṃ gate dharmasutasya rājño; duryodhanasyāpi ca yad dhitaṃ syāt / tac cintayadhvaṃ kurupāṇḍavānāṃ; dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca // 5.1.13 adharmayuktaṃ ca na kāmayeta; rājyaṃ surāṇām api dharmarājaḥ / dharmārthayuktaṃ ca mahīpatitvaṃ; grāme 'pi kasmiṃś cid ayaṃ bubhūṣet // 5.1.14 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ; yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ / mithyopacāreṇa tathāpy anena; kṛcchraṃ mahat prāptam asahyarūpam // 5.1.15 na cāpi pārtho vijito raṇe taiḥ; svatejasā dhṛtarāṣṭrasya putraiḥ / tathāpi rājā sahitaḥ suhṛdbhir; abhīpsate 'nāmayam eva teṣām // 5.1.16 yat tat svayaṃ pāṇḍusutair vijitya; samāhṛtaṃ bhūmipatīn nipīḍya / tat prārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca // 5.1.17 bālās tv ime tair vividhair upāyaiḥ; saṃprārthitā hantum amitrasāhāḥ / rājyaṃ jihīrṣadbhir asadbhir ugraiḥ; sarvaṃ ca tad vo viditaṃ yathāvat // 5.1.18 teṣāṃ ca lobhaṃ prasamīkṣya vṛddhaṃ; dharmātmatāṃ cāpi yudhiṣṭhirasya / saṃbandhitāṃ cāpi samīkṣya teṣāṃ; matiṃ kurudhvaṃ sahitāḥ pṛthak ca // 5.1.19 ime ca satye 'bhiratāḥ sadaiva; taṃ pārayitvā samayaṃ yathāvat / ato 'nyathā tair upacaryamāṇā; hanyuḥ sametān dhṛtarāṣṭraputrān // 5.1.20 tair viprakāraṃ ca niśamya rājñaḥ; suhṛjjanās tān parivārayeyuḥ / yuddhena bādheyur imāṃs tathaiva; tair vadhyamānā yudhi tāṃś ca hanyuḥ // 5.1.21 tathāpi neme 'lpatayā samarthās; teṣāṃ jayāyeti bhaven mataṃ vaḥ / sametya sarve sahitāḥ suhṛdbhis; teṣāṃ vināśāya yateyur eva // 5.1.22 duryodhanasyāpi mataṃ yathāvan; na jñāyate kiṃ nu kariṣyatīti / ajñāyamāne ca mate parasya; kiṃ syāt samārabhyatamaṃ mataṃ vaḥ // 5.1.23 tasmād ito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo 'pramattaḥ / dūtaḥ samarthaḥ praśamāya teṣāṃ; rājyārdhadānāya yudhiṣṭhirasya // 5.1.24 niśamya vākyaṃ tu janārdanasya; dharmārthayuktaṃ madhuraṃ samaṃ ca / samādade vākyam athāgrajo 'sya; saṃpūjya vākyaṃ tad atīva rājan // 5.1.25 śrutaṃ bhavadbhir gadapūrvajasya; vākyaṃ yathā dharmavad arthavac ca / ajātaśatroś ca hitaṃ hitaṃ ca; duryodhanasyāpi tathaiva rājñaḥ // 5.2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ; kuntīsutās tasya kṛte yatante / pradāya cārdhaṃ dhṛtarāṣṭraputraḥ; sukhī sahāsmābhir atīva modet // 5.2.2 labdhvā hi rājyaṃ puruṣapravīrāḥ; samyak pravṛtteṣu pareṣu caiva / dhruvaṃ praśāntāḥ sukham āviśeyus; teṣāṃ praśāntiś ca hitaṃ prajānām // 5.2.3 duryodhanasyāpi mataṃ ca vettuṃ; vaktuṃ ca vākyāni yudhiṣṭhirasya / priyaṃ mama syād yadi tatra kaś cid; vrajec chamārthaṃ kurupāṇḍavānām // 5.2.4 sa bhīṣmam āmantrya kurupravīraṃ; vaicitravīryaṃ ca mahānubhāvam / droṇaṃ saputraṃ viduraṃ kṛpaṃ ca; gāndhārarājaṃ ca sasūtaputram // 5.2.5 sarve ca ye 'nye dhṛtarāṣṭraputrā; balapradhānā nigamapradhānāḥ / sthitāś ca dharmeṣu yathā svakeṣu; lokapravīrāḥ śrutakālavṛddhāḥ // 5.2.6 eteṣu sarveṣu samāgateṣu; paureṣu vṛddheṣu ca saṃgateṣu / bravītu vākyaṃ praṇipātayuktaṃ; kuntīsutasyārthakaraṃ yathā syāt // 5.2.7 sarvāsv avasthāsu ca te na kauṭyād; grasto hi so 'rtho balam āśritais taiḥ / priyābhyupetasya yudhiṣṭhirasya; dyūte pramattasya hṛtaṃ ca rājyam // 5.2.8 nivāryamāṇaś ca kurupravīraiḥ; sarvaiḥ suhṛdbhir hy ayam apy atajjñaḥ / gāndhārarājasya sutaṃ matākṣaṃ; samāhvayed devitum ājamīḍhaḥ // 5.2.9 durodarās tatra sahasraśo 'nye; yudhiṣṭhiro yān viṣaheta jetum / utsṛjya tān saubalam eva cāyaṃ; samāhvayat tena jito 'kṣavatyām // 5.2.10 sa dīvyamānaḥ pratidevanena; akṣeṣu nityaṃ suparāṅmukheṣu / saṃrambhamāṇo vijitaḥ prasahya; tatrāparādhaḥ śakuner na kaś cit // 5.2.11 tasmāt praṇamyaiva vaco bravītu; vaicitravīryaṃ bahusāmayuktam / tathā hi śakyo dhṛtarāṣṭraputraḥ; svārthe niyoktuṃ puruṣeṇa tena // 5.2.12 evaṃ bruvaty eva madhupravīre; śinipravīraḥ sahasotpapāta / tac cāpi vākyaṃ parinindya tasya; samādade vākyam idaṃ samanyuḥ // 5.2.13 yādṛśaḥ puruṣasyātmā tādṛśaṃ saṃprabhāṣate / yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase // 5.3.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣās tathā / ubhāv etau dṛḍhau pakṣau dṛśyete puruṣān prati // 5.3.2 ekasminn eva jāyete kule klībamahārathau / phalāphalavatī śākhe yathaikasmin vanaspatau // 5.3.3 nābhyasūyāmi te vākyaṃ bruvato lāṅgaladhvaja / ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava // 5.3.4 kathaṃ hi dharmarājasya doṣam alpam api bruvan / labhate pariṣanmadhye vyāhartum akutobhayaḥ // 5.3.5 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ / anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ // 5.3.6 yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha / abhigamya jayeyus te tat teṣāṃ dharmato bhavet // 5.3.7 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā / nikṛtyā jitavantas te kiṃ nu teṣāṃ paraṃ śubham // 5.3.8 kathaṃ praṇipatec cāyam iha kṛtvā paṇaṃ param / vanavāsād vimuktas tu prāptaḥ paitāmahaṃ padam // 5.3.9 yady ayaṃ paravittāni kāmayeta yudhiṣṭhiraḥ / evam apy ayam atyantaṃ parān nārhati yācitum // 5.3.10 kathaṃ ca dharmayuktās te na ca rājyaṃ jihīrṣavaḥ / nivṛttavāsān kaunteyān ya āhur viditā iti // 5.3.11 anunītā hi bhīṣmeṇa droṇena ca mahātmanā / na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu // 5.3.12 ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt / pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ // 5.3.13 atha te na vyavasyanti praṇipātāya dhīmataḥ / gamiṣyanti sahāmātyā yamasya sadanaṃ prati // 5.3.14 na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ / vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ // 5.3.15 ko hi gāṇḍīvadhanvānaṃ kaś ca cakrāyudhaṃ yudhi / māṃ cāpi viṣahet ko nu kaś ca bhīmaṃ durāsadam // 5.3.16 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī / ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam // 5.3.17 pañcemān pāṇḍaveyāṃś ca draupadyāḥ kīrtivardhanān / samapramāṇān pāṇḍūnāṃ samavīryān madotkaṭān // 5.3.18 saubhadraṃ ca maheṣvāsam amarair api duḥsaham / gadapradyumnasāmbāṃś ca kālavajrānalopamān // 5.3.19 te vayaṃ dhṛtarāṣṭrasya putraṃ śakuninā saha / karṇena ca nihatyājāv abhiṣekṣyāma pāṇḍavam // 5.3.20 nādharmo vidyate kaś cic chatrūn hatvātatāyinaḥ / adharmyam ayaśasyaṃ ca śātravāṇāṃ prayācanam // 5.3.21 hṛdgatas tasya yaḥ kāmas taṃ kurudhvam atandritāḥ / nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ // 5.3.22 adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ / nihatā vā raṇe sarve svapsyanti vasudhātale // 5.3.23 evam etan mahābāho bhaviṣyati na saṃśayaḥ / na hi duryodhano rājyaṃ madhureṇa pradāsyati // 5.4.1 anuvartsyati taṃ cāpi dhṛtarāṣṭraḥ sutapriyaḥ / bhīṣmadroṇau ca kārpaṇyān maurkhyād rādheyasaubalau // 5.4.2 baladevasya vākyaṃ tu mama jñāne na yujyate / etad dhi puruṣeṇāgre kāryaṃ sunayam icchatā // 5.4.3 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃ cana / na hi mārdavasādhyo 'sau pāpabuddhir mato mama // 5.4.4 gardabhe mārdavaṃ kuryād goṣu tīkṣṇaṃ samācaret / mṛdu duryodhane vākyaṃ yo brūyāt pāpacetasi // 5.4.5 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam / jitam arthaṃ vijānīyād abudho mārdave sati // 5.4.6 etac caiva kariṣyāmo yatnaś ca kriyatām iha / prasthāpayāma mitrebhyo balāny udyojayantu naḥ // 5.4.7 śalyasya dhṛṣṭaketoś ca jayatsenasya cābhibhoḥ / kekayānāṃ ca sarveṣāṃ dūtā gacchantu śīghragāḥ // 5.4.8 sa tu duryodhano nūnaṃ preṣayiṣyati sarvaśaḥ / pūrvābhipannāḥ santaś ca bhajante pūrvacodakam // 5.4.9 tat tvaradhvaṃ narendrāṇāṃ pūrvam eva pracodane / mahad dhi kāryaṃ voḍhavyam iti me vartate matiḥ // 5.4.10 śalyasya preṣyatāṃ śīghraṃ ye ca tasyānugā nṛpāḥ / bhagadattāya rājñe ca pūrvasāgaravāsine // 5.4.11 amitaujase tathogrāya hārdikyāyāhukāya ca / dīrghaprajñāya mallāya rocamānāya cābhibho // 5.4.12 ānīyatāṃ bṛhantaś ca senābinduś ca pārthivaḥ / pāpajit prativindhyaś ca citravarmā suvāstukaḥ // 5.4.13 bāhlīko muñjakeśaś ca caidyādhipatir eva ca / supārśvaś ca subāhuś ca pauravaś ca mahārathaḥ // 5.4.14 śakānāṃ pahlavānāṃ ca daradānāṃ ca ye nṛpāḥ / kāmbojā ṛṣikā ye ca paścimānūpakāś ca ye // 5.4.15 jayatsenaś ca kāśyaś ca tathā pañcanadā nṛpāḥ / krāthaputraś ca durdharṣaḥ pārvatīyāś ca ye nṛpāḥ // 5.4.16 jānakiś ca suśarmā ca maṇimān pautimatsyakaḥ / pāṃsurāṣṭrādhipaś caiva dhṛṣṭaketuś ca vīryavān // 5.4.17 auḍraś ca daṇḍadhāraś ca bṛhatsenaś ca vīryavān / aparājito niṣādaś ca śreṇimān vasumān api // 5.4.18 bṛhadbalo mahaujāś ca bāhuḥ parapuraṃjayaḥ / samudraseno rājā ca saha putreṇa vīryavān // 5.4.19 adāriś ca nadījaś ca karṇaveṣṭaś ca pārthivaḥ / samarthaś ca suvīraś ca mārjāraḥ kanyakas tathā // 5.4.20 mahāvīraś ca kadruś ca nikaras tumulaḥ krathaḥ / nīlaś ca vīradharmā ca bhūmipālaś ca vīryavān // 5.4.21 durjayo dantavaktraś ca rukmī ca janamejayaḥ / āṣāḍho vāyuvegaś ca pūrvapālī ca pārthivaḥ // 5.4.22 bhūritejā devakaś ca ekalavyasya cātmajaḥ / kārūṣakāś ca rājānaḥ kṣemadhūrtiś ca vīryavān // 5.4.23 udbhavaḥ kṣemakaś caiva vāṭadhānaś ca pārthivaḥ / śrutāyuś ca dṛḍhāyuś ca śālvaputraś ca vīryavān // 5.4.24 kumāraś ca kaliṅgānām īśvaro yuddhadurmadaḥ / eteṣāṃ preṣyatāṃ śīghram etad dhi mama rocate // 5.4.25 ayaṃ ca brāhmaṇaḥ śīghraṃ mama rājan purohitaḥ / preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām // 5.4.26 yathā duryodhano vācyo yathā śāṃtanavo nṛpaḥ / dhṛtarāṣṭro yathā vācyo droṇaś ca viduṣāṃ varaḥ // 5.4.27 upapannam idaṃ vākyaṃ somakānāṃ dhuraṃdhare / arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ // 5.5.1 etac ca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām / anyathā hy ācaran karma puruṣaḥ syāt subāliśaḥ // 5.5.2 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu / yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca // 5.5.3 te vivāhārtham ānītā vayaṃ sarve yathā bhavān / kṛte vivāhe muditā gamiṣyāmo gṛhān prati // 5.5.4 bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca / śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ // 5.5.5 bhavantaṃ dhṛtarāṣṭraś ca satataṃ bahu manyate / ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca // 5.5.6 sa bhavān preṣayatv adya pāṇḍavārthakaraṃ vacaḥ / sarveṣāṃ niścitaṃ tan naḥ preṣayiṣyati yad bhavān // 5.5.7 yadi tāvac chamaṃ kuryān nyāyena kurupuṃgavaḥ / na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ // 5.5.8 atha darpānvito mohān na kuryād dhṛtarāṣṭrajaḥ / anyeṣāṃ preṣayitvā ca paścād asmān samāhvayeḥ // 5.5.9 tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ / niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani // 5.5.10 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ / gṛhān prasthāpayām āsa sagaṇaṃ sahabāndhavam // 5.5.11 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ / cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaś ca mahīpatiḥ // 5.5.12 tataḥ saṃpreṣayām āsa virāṭaḥ saha bāndhavaiḥ / sarveṣāṃ bhūmipālānāṃ drupadaś ca mahīpatiḥ // 5.5.13 vacanāt kurusiṃhānāṃ matsyapāñcālayoś ca te / samājagmur mahīpālāḥ saṃprahṛṣṭā mahābalāḥ // 5.5.14 tac chrutvā pāṇḍuputrāṇāṃ samāgacchan mahad balam / dhṛtarāṣṭrasutaś cāpi samāninye mahīpatīn // 5.5.15 samākulā mahī rājan kurupāṇḍavakāraṇāt / tadā samabhavat kṛtsnā saṃprayāṇe mahīkṣitām // 5.5.16 balāni teṣāṃ vīrāṇām āgacchanti tatas tataḥ / cālayantīva gāṃ devīṃ saparvatavanām imām // 5.5.17 tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam / kurubhyaḥ preṣayām āsa yudhiṣṭhiramate tadā // 5.5.18 bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ / buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ // 5.6.1 dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ / sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ // 5.6.2 kulena ca viśiṣṭo 'si vayasā ca śrutena ca / prajñayānavamaś cāsi śukreṇāṅgirasena ca // 5.6.3 viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ / pāṇḍavaś ca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ // 5.6.4 dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ / vidureṇānunīto 'pi putram evānuvartate // 5.6.5 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat / anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim // 5.6.6 te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram / na kasyāṃ cid avasthāyāṃ rājyaṃ dāsyanti vai svayam // 5.6.7 bhavāṃs tu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ / manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati // 5.6.8 viduraś cāpi tad vākyaṃ sādhayiṣyati tāvakam / bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati // 5.6.9 amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca / punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati // 5.6.10 etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ / senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam // 5.6.11 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi / na tathā te kariṣyanti senākarma na saṃśayaḥ // 5.6.12 etat prayojanaṃ cātra prādhānyenopalabhyate / saṃgatyā dhṛtarāṣṭraś ca kuryād dharmyaṃ vacas tava // 5.6.13 sa bhavān dharmayuktaś ca dharmyaṃ teṣu samācaran / kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan // 5.6.14 vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam / vibhetsyati manāṃsy eṣām iti me nātra saṃśayaḥ // 5.6.15 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hy asi vedavit / dūtakarmaṇi yuktaś ca sthaviraś ca viśeṣataḥ // 5.6.16 sa bhavān puṣyayogena muhūrtena jayena ca / kauraveyān prayātv āśu kaunteyasyārthasiddhaye // 5.6.17 tathānuśiṣṭaḥ prayayau drupadena mahātmanā / purodhā vṛttasaṃpanno nagaraṃ nāgasāhvayam // 5.6.18 gate dvāravatīṃ kṛṣṇe baladeve ca mādhave / saha vṛṣṇyandhakaiḥ sarvair bhojaiś ca śataśas tathā // 5.7.1 sarvam āgamayām āsa pāṇḍavānāṃ viceṣṭitam / dhṛtarāṣṭrātmajo rājā dūtaiḥ praṇihitaiś caraiḥ // 5.7.2 sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ / balena nātimahatā dvārakām abhyayāt purīm // 5.7.3 tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ / ānartanagarīṃ ramyāṃ jagāmāśu dhanaṃjayaḥ // 5.7.4 tau yātvā puruṣavyāghrau dvārakāṃ kurunandanau / suptaṃ dadṛśatuḥ kṛṣṇaṃ śayānaṃ copajagmatuḥ // 5.7.5 tataḥ śayāne govinde praviveśa suyodhanaḥ / ucchīrṣataś ca kṛṣṇasya niṣasāda varāsane // 5.7.6 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ / paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ // 5.7.7 pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam / sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca // 5.7.8 tadāgamanajaṃ hetuṃ papraccha madhusūdanaḥ // 5.7.8.2 tato duryodhanaḥ kṛṣṇam uvāca prahasann iva / vigrahe 'smin bhavān sāhyaṃ mama dātum ihārhati // 5.7.9 samaṃ hi bhavataḥ sakhyaṃ mayi caivārjune 'pi ca / tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava // 5.7.10 ahaṃ cābhigataḥ pūrvaṃ tvām adya madhusūdana / pūrvaṃ cābhigataṃ santo bhajante pūrvasāriṇaḥ // 5.7.11 tvaṃ ca śreṣṭhatamo loke satām adya janārdana / satataṃ saṃmataś caiva sadvṛttam anupālaya // 5.7.12 bhavān abhigataḥ pūrvam atra me nāsti saṃśayaḥ / dṛṣṭas tu prathamaṃ rājan mayā pārtho dhanaṃjayaḥ // 5.7.13 tava pūrvābhigamanāt pūrvaṃ cāpy asya darśanāt / sāhāyyam ubhayor eva kariṣyāmi suyodhana // 5.7.14 pravāraṇaṃ tu bālānāṃ pūrvaṃ kāryam iti śrutiḥ / tasmāt pravāraṇaṃ pūrvam arhaḥ pārtho dhanaṃjayaḥ // 5.7.15 matsaṃhananatulyānāṃ gopānām arbudaṃ mahat / nārāyaṇā iti khyātāḥ sarve saṃgrāmayodhinaḥ // 5.7.16 te vā yudhi durādharṣā bhavantv ekasya sainikāḥ / ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ // 5.7.17 ābhyām anyataraṃ pārtha yat te hṛdyataraṃ matam / tad vṛṇītāṃ bhavān agre pravāryas tvaṃ hi dharmataḥ // 5.7.18 evam uktas tu kṛṣṇena kuntīputro dhanaṃjayaḥ / ayudhyamānaṃ saṃgrāme varayām āsa keśavam // 5.7.19 sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata / kṛṣṇaṃ cāpahṛtaṃ jñātvā saṃprāpa paramāṃ mudam // 5.7.20 duryodhanas tu tat sainyaṃ sarvam ādāya pārthivaḥ / tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam // 5.7.21 sarvaṃ cāgamane hetuṃ sa tasmai saṃnyavedayat / pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ // 5.7.22 viditaṃ te naravyāghra sarvaṃ bhavitum arhati / yan mayoktaṃ virāṭasya purā vaivāhike tadā // 5.7.23 nigṛhyokto hṛṣīkeśas tvadarthaṃ kurunandana / mayā saṃbandhakaṃ tulyam iti rājan punaḥ punaḥ // 5.7.24 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata / na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam // 5.7.25 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai / iti me niścitā buddir vāsudevam avekṣya ha // 5.7.26 jāto 'si bhārate vaṃśe sarvapārthivapūjite / gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha // 5.7.27 ity evam uktaḥ sa tadā pariṣvajya halāyudham / kṛṣṇaṃ cāpahṛtaṃ jñātvā yuddhān mene jitaṃ jayam // 5.7.28 so 'bhyayāt kṛtavarmāṇaṃ dhṛtarāṣṭrasuto nṛpaḥ / kṛtavarmā dadau tasya senām akṣauhiṇīṃ tadā // 5.7.29 sa tena sarvasainyena bhīmena kurunandanaḥ / vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan // 5.7.30 gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt / ayudhyamānaḥ kāṃ buddhim āsthāyāhaṃ tvayā vṛtaḥ // 5.7.31 bhavān samarthas tān sarvān nihantuṃ nātra saṃśayaḥ / nihantum aham apy ekaḥ samarthaḥ puruṣottama // 5.7.32 bhavāṃs tu kīrtimāṃl loke tad yaśas tvāṃ gamiṣyati / yaśasā cāham apy arthī tasmād asi mayā vṛtaḥ // 5.7.33 sārathyaṃ tu tvayā kāryam iti me mānasaṃ sadā / cirarātrepsitaṃ kāmaṃ tad bhavān kartum arhati // 5.7.34 upapannam idaṃ pārtha yat spardhethā mayā saha / sārathyaṃ te kariṣyāmi kāmaḥ saṃpadyatāṃ tava // 5.7.35 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitas tadā / vṛto dāśārhapravaraiḥ punar āyād yudhiṣṭhiram // 5.7.36 śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ / abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ // 5.8.1 tasya senāniveśo 'bhūd adhyardham iva yojanam / tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ // 5.8.2 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ / vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ // 5.8.3 svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ / tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ // 5.8.4 vyathayann iva bhūtāni kampayann iva medinīm / śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ // 5.8.5 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham / upāyāntam abhidrutya svayam ānarca bhārata // 5.8.6 kārayām āsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ / ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ // 5.8.7 sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ / duryodhanasya sacivair deśe deśe yathārhataḥ // 5.8.8 ājagāma sabhām anyāṃ devāvasathavarcasam // 5.8.8.2 sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ / mene 'bhyadhikam ātmānam avamene puraṃdaram // 5.8.9 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ / yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ // 5.8.10 ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ // 5.8.10.2 gūḍho duryodhanas tatra darśayām āsa mātulam / taṃ dṛṣṭvā madrarājas tu jñātvā yatnaṃ ca tasya tam // 5.8.11 pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti // 5.8.11.2 satyavāg bhava kalyāṇa varo vai mama dīyatām / sarvasenāpraṇetā me bhavān bhavitum arhati // 5.8.12 kṛtam ity abravīc chalyaḥ kim anyat kriyatām iti / kṛtam ity eva gāndhāriḥ pratyuvāca punaḥ punaḥ // 5.8.13 sa tathā śalyam āmantrya punar āyāt svakaṃ puram / śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat // 5.8.14 upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca / pāṇḍavān atha tān sarvāñ śalyas tatra dadarśa ha // 5.8.15 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutais tadā / pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi // 5.8.16 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ / prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram // 5.8.17 tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāv ubhau / āsane copaviṣṭas tu śalyaḥ pārtham uvāca ha // 5.8.18 kuśalaṃ rājaśārdūla kaccit te kurunandana / araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara // 5.8.19 suduṣkaraṃ kṛtaṃ rājan nirjane vasatā vane / bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha // 5.8.20 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam / duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata // 5.8.21 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai / avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa // 5.8.22 viditaṃ te mahārāja lokatattvaṃ narādhipa / tasmāl lobhakṛtaṃ kiṃ cit tava tāta na vidyate // 5.8.23 tato 'syākathayad rājā duryodhanasamāgamam / tac ca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata // 5.8.24 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā / duryodhanasya yad vīra tvayā vācā pratiśrutam // 5.8.25 ekaṃ tv icchāmi bhadraṃ te kriyamāṇaṃ mahīpate // 5.8.25.2 bhavān iha mahārāja vāsudevasamo yudhi / karṇārjunābhyāṃ saṃprāpte dvairathe rājasattama // 5.8.26 karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ // 5.8.26.2 tatra pālyo 'rjuno rājan yadi matpriyam icchasi / tejovadhaś ca te kāryaḥ sauter asmajjayāvahaḥ // 5.8.27 akartavyam api hy etat kartum arhasi mātula // 5.8.27.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ / tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge // 5.8.28 ahaṃ tasya bhaviṣyāmi saṃgrāme sārathir dhruvam / vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate // 5.8.29 tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ / dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge // 5.8.30 yathā sa hṛtadarpaś ca hṛtatejāś ca pāṇḍava / bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te // 5.8.31 evam etat kariṣyāmi yathā tāta tvam āttha mām / yac cānyad api śakṣyāmi tat kariṣyāmi te priyam // 5.8.32 yac ca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha / paruṣāṇi ca vākyāni sūtaputrakṛtāni vai // 5.8.33 jaṭāsurāt parikleśaḥ kīcakāc ca mahādyute / draupadyādhigataṃ sarvaṃ damayantyā yathāśubham // 5.8.34 sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati / nātra manyus tvayā kāryo vidhir hi balavattaraḥ // 5.8.35 duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira / devair api hi duḥkhāni prāptāni jagatīpate // 5.8.36 indreṇa śrūyate rājan sabhāryeṇa mahātmanā / anubhūtaṃ mahad duḥkhaṃ devarājena bhārata // 5.8.37 katham indreṇa rājendra sabhāryeṇa mahātmanā / duḥkhaṃ prāptaṃ paraṃ ghoram etad icchāmi veditum // 5.9.1 śṛṇu rājan purā vṛttam itihāsaṃ purātanam / sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata // 5.9.2 tvaṣṭā prajāpatir hy āsīd devaśreṣṭho mahātapāḥ / sa putraṃ vai triśirasam indradrohāt kilāsṛjat // 5.9.3 aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ / tais tribhir vadanair ghoraiḥ sūryendujvalanopamaiḥ // 5.9.4 vedān ekena so 'dhīte surām ekena cāpibat / ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate // 5.9.5 sa tapasvī mṛdur dānto dharme tapasi codyataḥ / tapo 'tapyan mahat tīvraṃ suduścaram ariṃdama // 5.9.6 tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ / viṣādam agamac chakra indro 'yaṃ mā bhaved iti // 5.9.7 kathaṃ sajjeta bhogeṣu na ca tapyen mahat tapaḥ / vivardhamānas triśirāḥ sarvaṃ tribhuvanaṃ graset // 5.9.8 iti saṃcintya bahudhā buddhimān bharatarṣabha / ājñāpayat so 'psarasas tvaṣṭṛputrapralobhane // 5.9.9 yathā sa sajjet triśirāḥ kāmabhogeṣu vai bhṛśam / kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram // 5.9.10 śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ / pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama // 5.9.11 asvasthaṃ hy ātmanātmānaṃ lakṣayāmi varāṅganāḥ / bhayam etan mahāghoraṃ kṣipraṃ nāśayatābalāḥ // 5.9.12 tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane / yathā nāvāpsyasi bhayaṃ tasmād balaniṣūdana // 5.9.13 nirdahann iva cakṣurbhyāṃ yo 'sāv āste taponidhiḥ / taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam // 5.9.14 yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam // 5.9.14.2 indreṇa tās tv anujñātā jagmus triśiraso 'ntikam / tatra tā vividhair bhāvair lobhayantyo varāṅganāḥ // 5.9.15 nṛtyaṃ saṃdarśayantyaś ca tathaivāṅgeṣu sauṣṭhavam // 5.9.15.2 viceruḥ saṃpraharṣaṃ ca nābhyagacchan mahātapāḥ / indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ // 5.9.16 tās tu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ / kṛtāñjalipuṭāḥ sarvā devarājam athābruvan // 5.9.17 na sa śakyaḥ sudurdharṣo dhairyāc cālayituṃ prabho / yat te kāryaṃ mahābhāga kriyatāṃ tadanantaram // 5.9.18 saṃpūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ / cintayām āsa tasyaiva vadhopāyaṃ mahātmanaḥ // 5.9.19 sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān / viniścitamatir dhīmān vadhe triśiraso 'bhavat // 5.9.20 vajram asya kṣipāmy adya sa kṣipraṃ na bhaviṣyati / śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā // 5.9.21 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām / atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham // 5.9.22 mumoca vajraṃ saṃkruddhaḥ śakras triśirasaṃ prati // 5.9.22.2 sa papāta hatas tena vajreṇa dṛḍham āhataḥ / parvatasyeva śikharaṃ praṇunnaṃ medinītale // 5.9.23 taṃ tu vajrahataṃ dṛṣṭvā śayānam acalopamam / na śarma lebhe devendro dīpitas tasya tejasā // 5.9.24 hato 'pi dīptatejāḥ sa jīvann iva ca dṛśyate // 5.9.24.2 abhitas tatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ / apaśyad abravīc cainaṃ satvaraṃ pākaśāsanaḥ // 5.9.25 kṣipraṃ chindhi śirāṃsy asya kuruṣva vacanaṃ mama // 5.9.25.2 mahāskandho bhṛśaṃ hy eṣa paraśur na tariṣyati / kartuṃ cāhaṃ na śakṣyāmi karma sadbhir vigarhitam // 5.9.26 mā bhais tvaṃ kṣipram etad vai kuruṣva vacanaṃ mama / matprasādād dhi te śastraṃ vajrakalpaṃ bhaviṣyati // 5.9.27 kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai / etad icchāmy ahaṃ śrotuṃ tattvena kathayasva me // 5.9.28 aham indro devarājas takṣan viditam astu te / kuruṣvaitad yathoktaṃ me takṣan mā tvaṃ vicāraya // 5.9.29 krūreṇa nāpatrapase kathaṃ śakreha karmaṇā / ṛṣiputram imaṃ hatvā brahmahatyābhayaṃ na te // 5.9.30 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram / śatrur eṣa mahāvīryo vajreṇa nihato mayā // 5.9.31 adyāpi cāham udvignas takṣann asmād bibhemi vai / kṣipraṃ chindhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava // 5.9.32 śiraḥ paśos te dāsyanti bhāgaṃ yajñeṣu mānavāḥ / eṣa te 'nugrahas takṣan kṣipraṃ kuru mama priyam // 5.9.33 etac chrutvā tu takṣā sa mahendravacanaṃ tadā / śirāṃsy atha triśirasaḥ kuṭhāreṇācchinat tadā // 5.9.34 nikṛtteṣu tatas teṣu niṣkrāmaṃs triśirās tv atha / kapiñjalās tittirāś ca kalaviṅkāś ca sarvaśaḥ // 5.9.35 yena vedān adhīte sma pibate somam eva ca / tasmād vaktrān viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ // 5.9.36 yena sarvā diśo rājan pibann iva nirīkṣate / tasmād vaktrād viniṣpetus tittirās tasya pāṇḍava // 5.9.37 yat surāpaṃ tu tasyāsīd vaktraṃ triśirasas tadā / kalaviṅkā viniṣpetus tenāsya bharatarṣabha // 5.9.38 tatas teṣu nikṛtteṣu vijvaro maghavān abhūt / jagāma tridivaṃ hṛṣṭas takṣāpi svagṛhān yayau // 5.9.39 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam / krodhasaṃraktanayana idaṃ vacanam abravīt // 5.9.40 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam / anāparādhinaṃ yasmāt putraṃ hiṃsitavān mama // 5.9.41 tasmāc chakravadhārthāya vṛtram utpādayāmy aham / lokāḥ paśyantu me vīryaṃ tapasaś ca balaṃ mahat // 5.9.42 sa ca paśyatu devendro durātmā pāpacetanaḥ // 5.9.42.2 upaspṛśya tataḥ kruddhas tapasvī sumahāyaśāḥ / agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha // 5.9.43 indraśatro vivardhasva prabhāvāt tapaso mama // 5.9.43.2 so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ / kiṃ karomīti covāca kālasūrya ivoditaḥ // 5.9.44 śakraṃ jahīti cāpy ukto jagāma tridivaṃ tataḥ // 5.9.44.2 tato yuddhaṃ samabhavad vṛtravāsavayos tadā / saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama // 5.9.45 tato jagrāha devendraṃ vṛtro vīraḥ śatakratum / apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ // 5.9.46 graste vṛtreṇa śakre tu saṃbhrāntās tridaśās tadā / asṛjaṃs te mahāsattvā jṛmbhikāṃ vṛtranāśinīm // 5.9.47 vijṛmbhamāṇasya tato vṛtrasyāsyād apāvṛtāt / svāny aṅgāny abhisaṃkṣipya niṣkrānto balasūdanaḥ // 5.9.48 tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā // 5.9.48.2 jahṛṣuś ca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam / tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ // 5.9.49 saṃrabdhayos tadā ghoraṃ suciraṃ bharatarṣabha // 5.9.49.2 yadā vyavardhata raṇe vṛtro balasamanvitaḥ / tvaṣṭus tapobalād vidvāṃs tadā śakro nyavartata // 5.9.50 nivṛtte tu tadā devā viṣādam agaman param / sametya śakreṇa ca te tvaṣṭus tejovimohitāḥ // 5.9.51 amantrayanta te sarve munibhiḥ saha bhārata // 5.9.51.2 kiṃ kāryam iti te rājan vicintya bhayamohitāḥ / jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam // 5.9.52 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ // 5.9.52.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam / na hy asya sadṛśaṃ kiṃ cit pratighātāya yad bhavet // 5.10.1 samartho hy abhavaṃ pūrvam asamartho 'smi sāṃpratam / kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ // 5.10.2 tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ / graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam // 5.10.3 tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ / viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā // 5.10.4 tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ // 5.10.4.2 evam ukte maghavatā devāḥ sarṣigaṇās tadā / śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam // 5.10.5 ūcuś ca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ / tvayā lokās trayaḥ krāntās tribhir vikramaṇaiḥ prabho // 5.10.6 amṛtaṃ cāhṛtaṃ viṣṇo daityāś ca nihatā raṇe / baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ // 5.10.7 tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam / tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ // 5.10.8 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama / jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana // 5.10.9 avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam / tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati // 5.10.10 gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk / sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha // 5.10.11 bhaviṣyati gatir devāḥ śakrasya mama tejasā / adṛśyaś ca pravekṣyāmi vajram asyāyudhottamam // 5.10.12 gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiś ca surottamāḥ / vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram // 5.10.13 evam uktās tu devena ṛṣayas tridaśās tathā / yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram // 5.10.14 samīpam etya ca tadā sarva eva mahaujasaḥ / taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa // 5.10.15 grasantam iva lokāṃs trīn sūryācandramasau yathā / dadṛśus tatra te vṛtraṃ śakreṇa saha devatāḥ // 5.10.16 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ / vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya // 5.10.17 na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam / yudhyatoś cāpi vāṃ kālo vyatītaḥ sumahān iha // 5.10.18 pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ / sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā // 5.10.19 avāpsyasi sukhaṃ tvaṃ ca śakralokāṃś ca śāśvatān // 5.10.19.2 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ / uvāca tāṃs tadā sarvān praṇamya śirasāsuraḥ // 5.10.20 sarve yūyaṃ mahābhāgā gandharvāś caiva sarvaśaḥ / yad brūta tac chrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ // 5.10.21 saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ / tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham // 5.10.22 sakṛt satāṃ saṃgataṃ lipsitavyaṃ; tataḥ paraṃ bhavitā bhavyam eva / nātikramet satpuruṣeṇa saṃgataṃ; tasmāt satāṃ saṃgataṃ lipsitavyam // 5.10.23 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ; brūyāc cārthaṃ hy arthakṛcchreṣu dhīraḥ / mahārthavat satpuruṣeṇa saṃgataṃ; tasmāt santaṃ na jighāṃseta dhīraḥ // 5.10.24 indraḥ satāṃ saṃmataś ca nivāsaś ca mahātmanām / satyavādī hy adīnaś ca dharmavit suviniścitaḥ // 5.10.25 tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ / evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā // 5.10.26 maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ / avaśyaṃ bhagavanto me mānanīyās tapasvinaḥ // 5.10.27 bravīmi yad ahaṃ devās tat sarvaṃ kriyatām iha / tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ // 5.10.28 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā / na śastreṇa na vajreṇa na divā na tathā niśi // 5.10.29 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ / evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā // 5.10.30 bāḍham ity eva ṛṣayas tam ūcur bharatarṣabha / evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat // 5.10.31 yattaḥ sadābhavac cāpi śakro 'marṣasamanvitaḥ / vṛtrasya vadhasaṃyuktān upāyān anucintayan // 5.10.32 randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā // 5.10.32.2 sa kadā cit samudrānte tam apaśyan mahāsuram / saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe // 5.10.33 tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ / saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca // 5.10.34 vṛtraś cāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ // 5.10.34.2 yadi vṛtraṃ na hanmy adya vañcayitvā mahāsuram / mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati // 5.10.35 evaṃ saṃcintayann eva śakro viṣṇum anusmaran / atha phenaṃ tadāpaśyat samudre parvatopamam // 5.10.36 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā / enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati // 5.10.37 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān / praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat // 5.10.38 nihate tu tato vṛtre diśo vitimirābhavan / pravavau ca śivo vāyuḥ prajāś ca jahṛṣus tadā // 5.10.39 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ / ṛṣayaś ca mahendraṃ tam astuvan vividhaiḥ stavaiḥ // 5.10.40 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan / hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ // 5.10.41 viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayām āsa dharmavit // 5.10.41.2 tato hate mahāvīrye vṛtre devabhayaṃkare / anṛtenābhibhūto 'bhūc chakraḥ paramadurmanāḥ // 5.10.42 traiśīrṣayābhibhūtaś ca sa pūrvaṃ brahmahatyayā // 5.10.42.2 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ / na prājñāyata devendras tv abhibhūtaḥ svakalmaṣaiḥ // 5.10.43 praticchanno vasaty apsu ceṣṭamāna ivoragaḥ // 5.10.43.2 tataḥ pranaṣṭe devendre brahmahatyābhayārdite / bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā // 5.10.44 vicchinnasrotaso nadyaḥ sarāṃsy anudakāni ca // 5.10.44.2 saṃkṣobhaś cāpi sattvānām anāvṛṣṭikṛto 'bhavat / devāś cāpi bhṛśaṃ trastās tathā sarve maharṣayaḥ // 5.10.45 arājakaṃ jagat sarvam abhibhūtam upadravaiḥ / tato bhītābhavan devāḥ ko no rājā bhaved iti // 5.10.46 divi devarṣayaś cāpi devarājavinākṛtāḥ / na ca sma kaś cid devānāṃ rājyāya kurute manaḥ // 5.10.47 ṛṣayo 'thābruvan sarve devāś ca tridaśeśvarāḥ / ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām // 5.11.1 te gatvāthābruvan sarve rājā no bhava pārthiva // 5.11.1.2 sa tān uvāca nahuṣo devān ṛṣigaṇāṃs tathā / pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ // 5.11.2 durbalo 'haṃ na me śaktir bhavatāṃ paripālane / balavāñ jāyate rājā balaṃ śakre hi nityadā // 5.11.3 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ / asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape // 5.11.4 parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ / abhiṣicyasva rājendra bhava rājā triviṣṭape // 5.11.5 devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā / pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām // 5.11.6 teja ādāsyase paśyan balavāṃś ca bhaviṣyasi // 5.11.6.2 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava / brahmarṣīṃś cāpi devāṃś ca gopāyasva triviṣṭape // 5.11.7 sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape / dharmātmā satataṃ bhūtvā kāmātmā samapadyata // 5.11.8 devodyāneṣu sarveṣu nandanopavaneṣu ca / kailāse himavatpṛṣṭhe mandare śvetaparvate // 5.11.9 sahye mahendre malaye samudreṣu saritsu ca // 5.11.9.2 apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ / nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā // 5.11.10 śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ / vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram // 5.11.11 viśvāvasur nāradaś ca gandharvāpsarasāṃ gaṇāḥ / ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ // 5.11.12 mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ // 5.11.12.2 evaṃ hi krīḍatas tasya nahuṣasya mahātmanaḥ / saṃprāptā darśanaṃ devī śakrasya mahiṣī priyā // 5.11.13 sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ / indrasya mahiṣī devī kasmān māṃ nopatiṣṭhati // 5.11.14 aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ / āgacchatu śacī mahyaṃ kṣipram adya niveśanam // 5.11.15 tac chrutvā durmanā devī bṛhaspatim uvāca ha / rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā // 5.11.16 sarvalakṣaṇasaṃpannāṃ brahmas tvaṃ māṃ prabhāṣase / devarājasya dayitām atyantasukhabhāginīm // 5.11.17 avaidhavyena saṃyuktām ekapatnīṃ pativratām / uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram // 5.11.18 noktapūrvaṃ ca bhagavan mṛṣā te kiṃ cid īśvara / tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama // 5.11.19 bṛhaspatir athovāca indrāṇīṃ bhayamohitām / yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam // 5.11.20 drakṣyase devarājānam indraṃ śīghram ihāgatam / na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te // 5.11.21 samānayiṣye śakreṇa nacirād bhavatīm aham // 5.11.21.2 atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām / bṛhaspater aṅgirasaś cukrodha sa nṛpas tadā // 5.11.22 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ / abruvan devarājānaṃ nahuṣaṃ ghoradarśanam // 5.12.1 devarāja jahi krodhaṃ tvayi kruddhe jagadvibho / trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam // 5.12.2 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ / parasya patnī sā devī prasīdasva sureśvara // 5.12.3 nivartaya manaḥ pāpāt paradārābhimarśanāt / devarājo 'si bhadraṃ te prajā dharmeṇa pālaya // 5.12.4 evam ukto na jagrāha tad vacaḥ kāmamohitaḥ / atha devān uvācedam indraṃ prati surādhipaḥ // 5.12.5 ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī / jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ // 5.12.6 bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā / vaidharmyāṇy upadhāś caiva sa vaḥ kiṃ na nivāritaḥ // 5.12.7 upatiṣṭhatu māṃ devī etad asyā hitaṃ param / yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati // 5.12.8 indrāṇīm ānayiṣyāmo yathecchasi divaspate / jahi krodham imaṃ vīra prīto bhava sureśvara // 5.12.9 ity uktvā te tadā devā ṛṣibhiḥ saha bhārata / jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ // 5.12.10 jānīmaḥ śaraṇaṃ prāptam indrāṇīṃ tava veśmani / dattābhayāṃ ca viprendra tvayā devarṣisattama // 5.12.11 te tvāṃ devāḥ sagandharvā ṛṣayaś ca mahādyute / prasādayanti cendrāṇī nahuṣāya pradīyatām // 5.12.12 indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ / vṛṇotv iyaṃ varārohā bhartṛtve varavarṇinī // 5.12.13 evam ukte tu sā devī bāṣpam utsṛjya sasvaram / uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ // 5.12.14 nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum / śaraṇāgatāsmi te brahmaṃs trāhi māṃ mahato bhayāt // 5.12.15 śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam / dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite // 5.12.16 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ / śrutadharmā satyaśīlo jānan dharmānuśāsanam // 5.12.17 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ / asmiṃś cārthe purā gītaṃ brahmaṇā śrūyatām idam // 5.12.18 na tasya bījaṃ rohati bījakāle; na cāsya varṣaṃ varṣati varṣakāle / bhītaṃ prapannaṃ pradadāti śatrave; na so 'ntaraṃ labhate trāṇam icchan // 5.12.19 mogham annaṃ vindati cāpy acetāḥ; svargāl lokād bhraśyati naṣṭaceṣṭaḥ / bhītaṃ prapannaṃ pradadāti yo vai; na tasya havyaṃ pratigṛhṇanti devāḥ // 5.12.20 pramīyate cāsya prajā hy akāle; sadā vivāsaṃ pitaro 'sya kurvate / bhītaṃ prapannaṃ pradadāti śatrave; sendrā devāḥ praharanty asya vajram // 5.12.21 etad evaṃ vijānan vai na dāsyāmi śacīm imām / indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām // 5.12.22 asyā hitaṃ bhaved yac ca mama cāpi hitaṃ bhavet / kriyatāṃ tat suraśreṣṭhā na hi dāsyāmy ahaṃ śacīm // 5.12.23 atha devās tam evāhur gurum aṅgirasāṃ varam / kathaṃ sunītaṃ tu bhaven mantrayasva bṛhaspate // 5.12.24 nahuṣaṃ yācatāṃ devī kiṃ cit kālāntaraṃ śubhā / indrāṇīhitam etad dhi tathāsmākaṃ bhaviṣyati // 5.12.25 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati / darpito balavāṃś cāpi nahuṣo varasaṃśrayāt // 5.12.26 tatas tena tathokte tu prītā devās tam abruvan / brahman sādhv idam uktaṃ te hitaṃ sarvadivaukasām // 5.12.27 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām // 5.12.27.2 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ / ūcur vacanam avyagrā lokānāṃ hitakāmyayā // 5.12.28 tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam / ekapatny asi satyā ca gacchasva nahuṣaṃ prati // 5.12.29 kṣipraṃ tvām abhikāmaś ca vinaśiṣyati pārthivaḥ / nahuṣo devi śakraś ca suraiśvaryam avāpsyati // 5.12.30 evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye / abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam // 5.12.31 dṛṣṭvā tāṃ nahuṣaś cāpi vayorūpasamanvitām / samahṛṣyata duṣṭātmā kāmopahatacetanaḥ // 5.12.32 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā / trayāṇām api lokānām aham indraḥ śucismite // 5.13.1 bhajasva māṃ varārohe patitve varavarṇini // 5.13.1.2 evam uktā tu sā devī nahuṣeṇa pativratā / prāvepata bhayodvignā pravāte kadalī yathā // 5.13.2 namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim / devarājam athovāca nahuṣaṃ ghoradarśanam // 5.13.3 kālam icchāmy ahaṃ labdhuṃ kiṃ cit tvattaḥ sureśvara / na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ // 5.13.4 tattvam etat tu vijñāya yadi na jñāyate prabho / tato 'haṃ tvām upasthāsye satyam etad bravīmi te // 5.13.5 evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt // 5.13.5.2 evaṃ bhavatu suśroṇi yathā mām abhibhāṣase / jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ // 5.13.6 nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā / bṛhaspatiniketaṃ sā jagāma ca tapasvinī // 5.13.7 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ / mantrayām āsur ekāgrāḥ śakrārthaṃ rājasattama // 5.13.8 devadevena saṃgamya viṣṇunā prabhaviṣṇunā / ūcuś cainaṃ samudvignā vākyaṃ vākyaviśāradāḥ // 5.13.9 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ / gatiś ca nas tvaṃ deveśa pūrvajo jagataḥ prabhuḥ // 5.13.10 rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān // 5.13.10.2 tvadvīryān nihate vṛtre vāsavo brahmahatyayā / vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa // 5.13.11 teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt / mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam // 5.13.12 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ / punar eṣyati devānām indratvam akutobhayaḥ // 5.13.13 svakarmabhiś ca nahuṣo nāśaṃ yāsyati durmatiḥ / kaṃ cit kālam imaṃ devā marṣayadhvam atandritāḥ // 5.13.14 śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām / tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ // 5.13.15 yatra śakro bhayodvignas taṃ deśam upacakramuḥ // 5.13.15.2 tatrāśvamedhaḥ sumahān mahendrasya mahātmanaḥ / vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa // 5.13.16 vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca / parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira // 5.13.17 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ / vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān // 5.13.18 akampyaṃ nahuṣaṃ sthānād dṛṣṭvā ca balasūdanaḥ / tejoghnaṃ sarvabhūtānāṃ varadānāc ca duḥsaham // 5.13.19 tataḥ śacīpatir vīraḥ punar eva vyanaśyata / adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha // 5.13.20 pranaṣṭe tu tataḥ śakre śacī śokasamanvitā / hā śakreti tadā devī vilalāpa suduḥkhitā // 5.13.21 yadi dattaṃ yadi hutaṃ guravas toṣitā yadi / ekabhartṛtvam evāstu satyaṃ yady asti vā mayi // 5.13.22 puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe / devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ // 5.13.23 prayatā ca niśāṃ devīm upātiṣṭhata tatra sā / pativratātvāt satyena sopaśrutim athākarot // 5.13.24 yatrāste devarājo 'sau taṃ deśaṃ darśayasva me / ity āhopaśrutiṃ devī satyaṃ satyena dṛśyatām // 5.13.25 athaināṃ rupiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ / tāṃ vayorūpasaṃpannāṃ dṛṣṭvā devīm upasthitām // 5.14.1 indrāṇī saṃprahṛṣṭā sā saṃpūjyainām apṛcchata / icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane // 5.14.2 upaśrutir ahaṃ devi tavāntikam upāgatā / darśanaṃ caiva saṃprāptā tava satyena toṣitā // 5.14.3 pativratāsi yuktā ca yamena niyamena ca / darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam // 5.14.4 kṣipram anvehi bhadraṃ te drakṣyase surasattamam // 5.14.4.2 tatas tāṃ prasthitāṃ devīm indrāṇī sā samanvagāt / devāraṇyāny atikramya parvatāṃś ca bahūṃs tataḥ // 5.14.5 himavantam atikramya uttaraṃ pārśvam āgamat // 5.14.5.2 samudraṃ ca samāsādya bahuyojanavistṛtam / āsasāda mahādvīpaṃ nānādrumalatāvṛtam // 5.14.6 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam / śatayojanavistīrṇaṃ tāvad evāyataṃ śubham // 5.14.7 tatra divyāni padmāni pañcavarṇāni bhārata / ṣaṭpadair upagītāni praphullāni sahasraśaḥ // 5.14.8 padmasya bhittvā nālaṃ ca viveśa sahitā tayā / bisatantupraviṣṭaṃ ca tatrāpaśyac chatakratum // 5.14.9 taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum / sūkṣmarūpadharā devī babhūvopaśrutiś ca sā // 5.14.10 indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ / stūyamānas tato devaḥ śacīm āha puraṃdaraḥ // 5.14.11 kimartham asi saṃprāptā vijñātaś ca kathaṃ tv aham / tataḥ sā kathayām āsa nahuṣasya viceṣṭitam // 5.14.12 indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ / darpāviṣṭaś ca duṣṭātmā mām uvāca śatakrato // 5.14.13 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavān mama // 5.14.13.2 yadi na trāsyasi vibho kariṣyati sa māṃ vaśe / etena cāhaṃ saṃtaptā prāptā śakra tavāntikam // 5.14.14 jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam // 5.14.14.2 prakāśayasva cātmānaṃ daityadānavasūdana / tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca // 5.14.15 evam uktaḥ sa bhagavāñ śacyā punar athābravīt / vikramasya na kālo 'yaṃ nahuṣo balavattaraḥ // 5.15.1 vivardhitaś ca ṛṣibhir havyaiḥ kavyaiś ca bhāmini / nītim atra vidhāsyāmi devi tāṃ kartum arhasi // 5.15.2 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kva cit / gatvā nahuṣam ekānte bravīhi tanumadhyame // 5.15.3 ṛṣiyānena divyena mām upaihi jagatpate / evaṃ tava vaśe prītā bhaviṣyāmīti taṃ vada // 5.15.4 ity uktā devarājena patnī sā kamalekṣaṇā / evam astv ity athoktvā tu jagāma nahuṣaṃ prati // 5.15.5 nahuṣas tāṃ tato dṛṣṭvā vismito vākyam abravīt / svāgataṃ te varārohe kiṃ karomi śucismite // 5.15.6 bhaktaṃ māṃ bhaja kalyāṇi kim icchasi manasvini / tava kalyāṇi yat kāryaṃ tat kariṣye sumadhyame // 5.15.7 na ca vrīḍā tvayā kāryā suśroṇi mayi viśvasa / satyena vai śape devi kartāsmi vacanaṃ tava // 5.15.8 yo me tvayā kṛtaḥ kālas tam ākāṅkṣe jagatpate / tatas tvam eva bhartā me bhaviṣyasi surādhipa // 5.15.9 kāryaṃ ca hṛdi me yat tad devarājāvadhāraya / vakṣyāmi yadi me rājan priyam etat kariṣyasi // 5.15.10 vākyaṃ praṇayasaṃyuktaṃ tataḥ syāṃ vaśagā tava // 5.15.10.2 indrasya vājino vāhā hastino 'tha rathās tathā / icchāmy aham ihāpūrvaṃ vāhanaṃ te surādhipa // 5.15.11 yan na viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām // 5.15.11.2 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho / sarve śibikayā rājann etad dhi mama rocate // 5.15.12 nāsureṣu na deveṣu tulyo bhavitum arhasi / sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt // 5.15.13 na te pramukhataḥ sthātuṃ kaś cid icchati vīryavān // 5.15.13.2 evam uktas tu nahuṣaḥ prāhṛṣyata tadā kila / uvāca vacanaṃ cāpi surendras tām aninditām // 5.15.14 apūrvaṃ vāhanam idaṃ tvayoktaṃ varavarṇini / dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane // 5.15.15 na hy alpavīryo bhavati yo vāhān kurute munīn / ahaṃ tapasvī balavān bhūtabhavyabhavatprabhuḥ // 5.15.16 mayi kruddhe jagan na syān mayi sarvaṃ pratiṣṭhitam / devadānavagandharvāḥ kiṃnaroragarākṣasāḥ // 5.15.17 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite / cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmy aham // 5.15.18 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ / saptarṣayo māṃ vakṣyanti sarve brahmarṣayas tathā // 5.15.19 paśya māhātmyam asmākam ṛddhiṃ ca varavarṇini // 5.15.19.2 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām / vimāne yojayitvā sa ṛṣīn niyamam āsthitān // 5.15.20 abrahmaṇyo balopeto matto varamadena ca / kāmavṛttaḥ sa duṣṭātmā vāhayām āsa tān ṛṣīn // 5.15.21 nahuṣeṇa visṛṣṭā ca bṛhaspatim uvāca sā / samayo 'lpāvaśeṣo me nahuṣeṇeha yaḥ kṛtaḥ // 5.15.22 śakraṃ mṛgaya śīghraṃ tvaṃ bhaktāyāḥ kuru me dayām // 5.15.22.2 bāḍham ity eva bhagavān bṛhaspatir uvāca tām / na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ // 5.15.23 na hy eṣa sthāsyati ciraṃ gata eṣa narādhamaḥ / adharmajño maharṣīṇāṃ vāhanāc ca hataḥ śubhe // 5.15.24 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ / śakraṃ cādhigamiṣyāmi mā bhais tvaṃ bhadram astu te // 5.15.25 tataḥ prajvālya vidhivaj juhāva paramaṃ haviḥ / bṛhaspatir mahātejā devarājopalabdhaye // 5.15.26 tasmāc ca bhagavān devaḥ svayam eva hutāśanaḥ / strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata // 5.15.27 sa diśaḥ pradiśaś caiva parvatāṃś ca vanāni ca / pṛthivīṃ cāntarikṣaṃ ca vicīyātimanogatiḥ // 5.15.28 nimeṣāntaramātreṇa bṛhaspatim upāgamat // 5.15.28.2 bṛhaspate na paśyāmi devarājam ahaṃ kva cit / āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmy aham // 5.15.29 na me tatra gatir brahman kim anyat karavāṇi te // 5.15.29.2 [05.15.30atam abravīd devagurur apo viśa mahādyute / nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati / śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute // 5.15.31 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // 5.15.32 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ / tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi sākṣivat // 5.16.1 tvām āhur ekaṃ kavayas tvām āhus trividhaṃ punaḥ / tvayā tyaktaṃ jagac cedaṃ sadyo naśyed dhutāśana // 5.16.2 kṛtvā tubhyaṃ namo viprāḥ svakarmavijitāṃ gatim / gacchanti saha patnībhiḥ sutair api ca śāśvatīm // 5.16.3 tvam evāgne havyavāhas tvam eva paramaṃ haviḥ / yajanti satrais tvām eva yajñaiś ca paramādhvare // 5.16.4 sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ / sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā // 5.16.5 tvām agne jaladān āhur vidyutaś ca tvam eva hi / dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ // 5.16.6 tvayy āpo nihitāḥ sarvās tvayi sarvam idaṃ jagat / na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu pāvaka // 5.16.7 svayoniṃ bhajate sarvo viśasvāpo 'viśaṅkitaḥ / ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ // 5.16.8 evaṃ stuto havyavāho bhagavān kavir uttamaḥ / bṛhaspatim athovāca prītimān vākyam uttamam // 5.16.9 darśayiṣyāmi te śakraṃ satyam etad bravīmi te // 5.16.9.2 praviśyāpas tato vahniḥ sasamudrāḥ sapalvalāḥ / ājagāma saras tac ca gūḍho yatra śatakratuḥ // 5.16.10 atha tatrāpi padmāni vicinvan bharatarṣabha / anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam // 5.16.11 āgatya ca tatas tūrṇaṃ tam ācaṣṭa bṛhaspateḥ / aṇumātreṇa vapuṣā padmatantvāśritaṃ prabhum // 5.16.12 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ / purāṇaiḥ karmabhir devaṃ tuṣṭāva balasūdanam // 5.16.13 mahāsuro hataḥ śakra namucir dāruṇas tvayā / śambaraś ca balaś caiva tathobhau ghoravikramau // 5.16.14 śatakrato vivardhasva sarvāñ śatrūn niṣūdaya / uttiṣṭha vajrin saṃpaśya devarṣīṃś ca samāgatān // 5.16.15 mahendra dānavān hatvā lokās trātās tvayā vibho / apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam // 5.16.16 tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate // 5.16.16.2 tvaṃ sarvabhūteṣu vareṇya īḍyas; tvayā samaṃ vidyate neha bhūtam / tvayā dhāryante sarvabhūtāni śakra; tvaṃ devānāṃ mahimānaṃ cakartha // 5.16.17 pāhi devān salokāṃś ca mahendra balam āpnuhi / evaṃ saṃstūyamānaś ca so 'vardhata śanaiḥ śanaiḥ // 5.16.18 svaṃ caiva vapur āsthāya babhūva sa balānvitaḥ / abravīc ca guruṃ devo bṛhaspatim upasthitam // 5.16.19 kiṃ kāryam avaśiṣṭaṃ vo hatas tvāṣṭro mahāsuraḥ / vṛtraś ca sumahākāyo grastuṃ lokān iyeṣa yaḥ // 5.16.20 mānuṣo nahuṣo rājā devarṣigaṇatejasā / devarājyam anuprāptaḥ sarvān no bādhate bhṛśam // 5.16.21 kathaṃ nu nahuṣo rājyaṃ devānāṃ prāpa durlabham / tapasā kena vā yuktaḥ kiṃvīryo vā bṛhaspate // 5.16.22 devā bhītāḥ śakram akāmayanta; tvayā tyaktaṃ mahad aindraṃ padaṃ tat / tadā devāḥ pitaro 'tharṣayaś ca; gandharvasaṃghāś ca sametya sarve // 5.16.23 gatvābruvan nahuṣaṃ śakra tatra; tvaṃ no rājā bhava bhuvanasya goptā / tān abravīn nahuṣo nāsmi śakta; āpyāyadhvaṃ tapasā tejasā ca // 5.16.24 evam uktair vardhitaś cāpi devai; rājābhavan nahuṣo ghoravīryaḥ / trailokye ca prāpya rājyaṃ tapasvinaḥ; kṛtvā vāhān yāti lokān durātmā // 5.16.25 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ; mā tvaṃ paśyer nahuṣaṃ vai kadā cit / devāś ca sarve nahuṣaṃ bhayārtā; na paśyanto gūḍharūpāś caranti // 5.16.26 evaṃ vadaty aṅgirasāṃ variṣṭhe; bṛhaspatau lokapālaḥ kuberaḥ / vaivasvataś caiva yamaḥ purāṇo; devaś ca somo varuṇaś cājagāma // 5.16.27 te vai samāgamya mahendram ūcur; diṣṭyā tvāṣṭro nihataś caiva vṛtraḥ / diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca; paśyāmo vai nihatāriṃ ca śakra // 5.16.28 sa tān yathāvat pratibhāṣya śakraḥ; saṃcodayan nahuṣasyāntareṇa / rājā devānāṃ nahuṣo ghorarūpas; tatra sāhyaṃ dīyatāṃ me bhavadbhiḥ // 5.16.29 te cābruvan nahuṣo ghorarūpo; dṛṣṭīviṣas tasya bibhīma deva / tvaṃ ced rājan nahuṣaṃ parājayes; tad vai vayaṃ bhāgam arhāma śakra // 5.16.30 indro 'bravīd bhavatu bhavān apāṃ patir; yamaḥ kuberaś ca mahābhiṣekam / saṃprāpnuvantv adya sahaiva tena; ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim // 5.16.31 tataḥ śakraṃ jvalano 'py āha bhāgaṃ; prayaccha mahyaṃ tava sāhyaṃ kariṣye / tam āha śakro bhavitāgne tavāpi; aindrāgno vai bhāga eko mahākratau // 5.16.32 evaṃ saṃcintya bhagavān mahendraḥ pākaśāsanaḥ / kuberaṃ sarvayakṣāṇāṃ dhanānāṃ ca prabhuṃ tathā // 5.16.33 vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā / ādhipatyaṃ dadau śakraḥ satkṛtya varadas tadā // 5.16.34 atha saṃcintayānasya devarājasya dhīmataḥ / nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ // 5.17.1 tapasvī tatra bhagavān agastyaḥ pratyadṛśyata // 5.17.1.2 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān / viśvarūpavināśena vṛtrāsuravadhena ca // 5.17.2 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara / diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana // 5.17.3 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava / pādyam ācamanīyaṃ ca gām arghyaṃ ca pratīccha me // 5.17.4 pūjitaṃ copaviṣṭaṃ tam āsane munisattamam / paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham // 5.17.5 etad icchāmi bhagavan kathyamānaṃ dvijottama / paribhraṣṭaḥ kathaṃ svargān nahuṣaḥ pāpaniścayaḥ // 5.17.6 śṛṇu śakra priyaṃ vākyaṃ yathā rājā durātmavān / svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ // 5.17.7 śramārtās tu vahantas taṃ nahuṣaṃ pāpakāriṇam / devarṣayo mahābhāgās tathā brahmarṣayo 'malāḥ // 5.17.8 papracchuḥ saṃśayaṃ deva nahuṣaṃ jayatāṃ vara // 5.17.8.2 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām / ete pramāṇaṃ bhavata utāho neti vāsava // 5.17.9 nahuṣo neti tān āha tamasā mūḍhacetanaḥ // 5.17.9.2 adharme saṃpravṛttas tvaṃ dharmaṃ na pratipadyase / pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ // 5.17.10 tato vivadamānaḥ sa munibhiḥ saha vāsava / atha mām aspṛśan mūrdhni pādenādharmapīḍitaḥ // 5.17.11 tenābhūd dhatatejāḥ sa niḥśrīkaś ca śacīpate / tatas tam aham āvignam avocaṃ bhayapīḍitam // 5.17.12 yasmāt pūrvaiḥ kṛtaṃ brahma brahmarṣibhir anuṣṭhitam / aduṣṭaṃ dūṣayasi vai yac ca mūrdhny aspṛśaḥ padā // 5.17.13 yac cāpi tvam ṛṣīn mūḍha brahmakalpān durāsadān / vāhān kṛtvā vāhayasi tena svargād dhataprabhaḥ // 5.17.14 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam / daśa varṣasahasrāṇi sarparūpadharo mahān // 5.17.15 vicariṣyasi pūrṇeṣu punaḥ svargam avāpsyasi // 5.17.15.2 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama / diṣṭyā vardhāmahe śakra hato brāhmaṇakaṇṭakaḥ // 5.17.16 triviṣṭapaṃ prapadyasva pāhi lokāñ śacīpate / jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ // 5.17.17 tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ / pitaraś caiva yakṣāś ca bhujagā rākṣasās tathā // 5.17.18 gandharvā devakanyāś ca sarve cāpsarasāṃ gaṇāḥ / sarāṃsi saritaḥ śailāḥ sāgarāś ca viśāṃ pate // 5.17.19 upagamyābruvan sarve diṣṭyā vardhasi śatruhan / hataś ca nahuṣaḥ pāpo diṣṭyāgastyena dhīmatā // 5.17.20 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale // 5.17.20.2 tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ / airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam // 5.18.1 pāvakaś ca mahātejā maharṣiś ca bṛhaspatiḥ / yamaś ca varuṇaś caiva kuberaś ca dhaneśvaraḥ // 5.18.2 sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ / gandharvair apsarobhiś ca yātas tribhuvanaṃ prabhuḥ // 5.18.3 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ / mudā paramayā yuktaḥ pālayām āsa devarāṭ // 5.18.4 tataḥ sa bhagavāṃs tatra aṅgirāḥ samadṛśyata / atharvavedamantraiś ca devendraṃ samapūjayat // 5.18.5 tatas tu bhagavān indraḥ prahṛṣṭaḥ samapadyata / varaṃ ca pradadau tasmai atharvāṅgirase tadā // 5.18.6 atharvāṅgirasaṃ nāma asmin vede bhaviṣyati / udāharaṇam etad dhi yajñabhāgaṃ ca lapsyase // 5.18.7 evaṃ saṃpūjya bhagavān atharvāṅgirasaṃ tadā / vyasarjayan mahārāja devarājaḥ śatakratuḥ // 5.18.8 saṃpūjya sarvāṃs tridaśān ṛṣīṃś cāpi tapodhanān / indraḥ pramudito rājan dharmeṇāpālayat prajāḥ // 5.18.9 evaṃ duḥkham anuprāptam indreṇa saha bhāryayā / ajñātavāsaś ca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā // 5.18.10 nātra manyus tvayā kāryo yat kliṣṭo 'si mahāvane / draupadyā saha rājendra bhrātṛbhiś ca mahātmabhiḥ // 5.18.11 evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata / vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana // 5.18.12 durācāraś ca nahuṣo brahmadviṭ pāpacetanaḥ / agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ // 5.18.13 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana / kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ // 5.18.14 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām / bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho // 5.18.15 upākhyānam idaṃ śakravijayaṃ vedasaṃmitam / rājñā vyūḍheṣv anīkeṣu śrotavyaṃ jayam icchatā // 5.18.16 tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara / saṃstūyamānā vardhante mahātmāno yudhiṣṭhira // 5.18.17 kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām / duryodhanāparādhena bhīmārjunabalena ca // 5.18.18 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet / dhūtapāpmā jitasvargaḥ sa pretyeha ca modate // 5.18.19 na cārijaṃ bhayaṃ tasya na cāputro bhaven naraḥ / nāpadaṃ prāpnuyāt kāṃ cid dīrgham āyuś ca vindati // 5.18.20 sarvatra jayam āpnoti na kadā cit parājayam // 5.18.20.2 evam āśvāsito rājā śalyena bharatarṣabha / pūjayām āsa vidhivac chalyaṃ dharmabhṛtāṃ varaḥ // 5.18.21 śrutvā śalyasya vacanaṃ kuntīputro yudhiṣṭhiraḥ / pratyuvāca mahābāhur madrarājam idaṃ vacaḥ // 5.18.22 bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ / tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ // 5.18.23 evam etat kariṣyāmi yathā māṃ saṃprabhāṣase / yac cānyad api śakṣyāmi tat kariṣyāmy ahaṃ tava // 5.18.24 tata āmantrya kaunteyāñ śalyo madrādhipas tadā / jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ // 5.18.25 yuyudhānas tato vīraḥ sātvatānāṃ mahārathaḥ / mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram // 5.19.1 tasya yodhā mahāvīryā nānādeśasamāgatāḥ / nānāpraharaṇā vīrāḥ śobhayāṃ cakrire balam // 5.19.2 paraśvadhair bhiṇḍipālaiḥ śaktitomaramudgaraiḥ / śaktyṛṣṭiparaśuprāsaiḥ karavālaiś ca nirmalaiḥ // 5.19.3 khaḍgakārmukaniryūhaiḥ śaraiś ca vividhair api / tailadhautaiḥ prakāśadbhis tad aśobhata vai balam // 5.19.4 tasya meghaprakāśasya śastrais taiḥ śobhitasya ca / babhūva rūpaṃ sainyasya meghasyeva savidyutaḥ // 5.19.5 akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṃ balam / praviśyāntardadhe rājan sāgaraṃ kunadī yathā // 5.19.6 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī / dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ // 5.19.7 māgadhaś ca jayatseno jārāsaṃdhir mahābalaḥ / akṣauhiṇyaiva sainyasya dharmarājam upāgamat // 5.19.8 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ / vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat // 5.19.9 tasya sainyam atīvāsīt tasmin balasamāgame / prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā // 5.19.10 drupadasyāpy abhūt senā nānādeśasamāgataiḥ / śobhitā puruṣaiḥ śūraiḥ putraiś cāsya mahārathaiḥ // 5.19.11 tathaiva rājā matsyānāṃ virāṭo vāhinīpatiḥ / pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt // 5.19.12 itaś cetaś ca pāṇḍūnāṃ samājagmur mahātmanām / akṣauhiṇyas tu saptaiva vividhadhvajasaṃkulāḥ // 5.19.13 yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan // 5.19.13.2 tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan / bhagadatto mahīpālaḥ senām akṣauhiṇīṃ dadau // 5.19.14 tasya cīnaiḥ kirātaiś ca kāñcanair iva saṃvṛtam / babhau balam anādhṛṣyaṃ karṇikāravanaṃ yathā // 5.19.15 tathā bhūriśravāḥ śūraḥ śalyaś ca kurunandana / duryodhanam upāyātāv akṣauhiṇyā pṛthak pṛthak // 5.19.16 kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha / akṣauhiṇyaiva senāyā duryodhanam upāgamat // 5.19.17 tasya taiḥ puruṣavyāghrair vanamālādharair balam / aśobhata yathā mattair vanaṃ prakrīḍitair gajaiḥ // 5.19.18 jayadrathamukhāś cānye sindhusauvīravāsinaḥ / ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān // 5.19.19 teṣām akṣauhiṇī senā bahulā vibabhau tadā / vidhūyamānā vātena bahurūpā ivāmbudāḥ // 5.19.20 sudakṣiṇaś ca kāmbojo yavanaiś ca śakais tathā / upājagāma kauravyam akṣauhiṇyā viśāṃ pate // 5.19.21 tasya senāsamāvāyaḥ śalabhānām ivābabhau / sa ca saṃprāpya kauravyaṃ tatraivāntardadhe tadā // 5.19.22 tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha / mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ // 5.19.23 āvantyau ca mahīpālau mahābalasusaṃvṛtau / pṛthag akṣauhiṇībhyāṃ tāv abhiyātau suyodhanam // 5.19.24 kekayāś ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ / saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan // 5.19.25 itaś cetaś ca sarveṣāṃ bhūmipānāṃ mahātmanām / tisro 'nyāḥ samavartanta vāhinyo bharatarṣabha // 5.19.26 evam ekādaśāvṛttāḥ senā duryodhanasya tāḥ / yuyutsamānāḥ kaunteyān nānādhvajasamākulāḥ // 5.19.27 na hāstinapure rājann avakāśo 'bhavat tadā / rājñāṃ sabalamukhyānāṃ prādhānyenāpi bhārata // 5.19.28 tataḥ pañcanadaṃ caiva kṛtsnaṃ ca kurujāṅgalam / tathā rohitakāraṇyaṃ marubhūmiś ca kevalā // 5.19.29 ahicchatraṃ kālakūṭaṃ gaṅgākūlaṃ ca bhārata / vāraṇā vāṭadhānaṃ ca yāmunaś caiva parvataḥ // 5.19.30 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān / babhūva kauraveyāṇāṃ balena susamākulaḥ // 5.19.31 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ / yaḥ sa pāñcālarājena preṣitaḥ kauravān prati // 5.19.32 sa tu kauravyam āsādya drupadasya purohitaḥ / satkṛto dhṛtarāṣṭreṇa bhīṣmeṇa vidureṇa ca // 5.20.1 sarvaṃ kauśalyam uktvādau pṛṣṭvā caivam anāmayam / sarvasenāpraṇetṝṇāṃ madhye vākyam uvāca ha // 5.20.2 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ / vākyopādānahetos tu vakṣyāmi vidite sati // 5.20.3 dhṛtarāṣṭraś ca pāṇḍuś ca sutāv ekasya viśrutau / tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ // 5.20.4 dhṛtarāṣṭrasya ye putrās te prāptāḥ paitṛkaṃ vasu / pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu // 5.20.5 evaṃ gate pāṇḍaveyair viditaṃ vaḥ purā yathā / na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam // 5.20.6 prāṇāntikair apy upāyaiḥ prayatadbhir anekaśaḥ / śeṣavanto na śakitā nayituṃ yamasādanam // 5.20.7 punaś ca vardhitaṃ rājyaṃ svabalena mahātmabhiḥ / chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ // 5.20.8 tad apy anumataṃ karma tathāyuktam anena vai / vāsitāś ca mahāraṇye varṣāṇīha trayodaśa // 5.20.9 sabhāyāṃ kleśitair vīraiḥ sahabhāryais tathā bhṛśam / araṇye vividhāḥ kleśāḥ saṃprāptās taiḥ sudāruṇāḥ // 5.20.10 tathā virāṭanagare yonyantaragatair iva / prāptaḥ paramasaṃkleśo yathā pāpair mahātmabhiḥ // 5.20.11 te sarve pṛṣṭhataḥ kṛtvā tat sarvaṃ pūrvakilbiṣam / sāmaiva kurubhiḥ sārdham icchanti kurupuṃgavāḥ // 5.20.12 teṣāṃ ca vṛttam ājñāya vṛttaṃ duryodhanasya ca / anunetum ihārhanti dhṛtarāṣṭraṃ suhṛjjanāḥ // 5.20.13 na hi te vigrahaṃ vīrāḥ kurvanti kurubhiḥ saha / avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam // 5.20.14 yaś cāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati / sa ca hetur na mantavyo balīyāṃsas tathā hi te // 5.20.15 akṣauhiṇyo hi saptaiva dharmaputrasya saṃgatāḥ / yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam // 5.20.16 apare puruṣavyāghrāḥ sahasrākṣauhiṇīsamāḥ / sātyakir bhīmasenaś ca yamau ca sumahābalau // 5.20.17 ekādaśaitāḥ pṛtanā ekataś ca samāgatāḥ / ekataś ca mahābāhur bahurūpo dhanaṃjayaḥ // 5.20.18 yathā kirīṭī senābhyaḥ sarvābhyo vyatiricyate / evam eva mahābāhur vāsudevo mahādyutiḥ // 5.20.19 bahulatvaṃ ca senānāṃ vikramaṃ ca kirīṭinaḥ / buddhimattāṃ ca kṛṣṇasya buddhvā yudhyeta ko naraḥ // 5.20.20 te bhavanto yathādharmaṃ yathāsamayam eva ca / prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam // 5.20.21 tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ / saṃpūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt // 5.21.1 diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ / diṣṭyā sahāyavantaś ca diṣṭyā dharme ca te ratāḥ // 5.21.2 diṣṭyā ca saṃdhikāmās te bhrātaraḥ kurunandanāḥ / diṣṭyā na yuddhamanasaḥ saha dāmodareṇa te // 5.21.3 bhavatā satyam uktaṃ ca sarvam etan na saṃśayaḥ / atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ // 5.21.4 asaṃśayaṃ kleśitās te vane ceha ca pāṇḍavāḥ / prāptāś ca dharmataḥ sarvaṃ pitur dhanam asaṃśayam // 5.21.5 kirīṭī balavān pārthaḥ kṛtāstraś ca mahābalaḥ / ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam // 5.21.6 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ / trayāṇām api lokānāṃ samartha iti me matiḥ // 5.21.7 bhīṣme bruvati tad vākyaṃ dhṛṣṭam ākṣipya manyumān / duryodhanaṃ samālokya karṇo vacanam abravīt // 5.21.8 na tan na viditaṃ brahmaṃl loke bhūtena kena cit / punaruktena kiṃ tena bhāṣitena punaḥ punaḥ // 5.21.9 duryodhanārthe śakunir dyūte nirjitavān purā / samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ // 5.21.10 na taṃ samayam ādṛtya rājyam icchati paitṛkam / balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ // 5.21.11 duryodhano bhayād vidvan na dadyāt padam antataḥ / dharmatas tu mahīṃ kṛtsnāṃ pradadyāc chatrave 'pi ca // 5.21.12 yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ / yathāpratijñaṃ kālaṃ taṃ carantu vanam āśritāḥ // 5.21.13 tato duryodhanasyāṅke vartantām akutobhayāḥ / adhārmikām imāṃ buddhiṃ kuryur maurkhyād dhi kevalam // 5.21.14 atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ / āsādyemān kuruśreṣṭhān smariṣyanti vaco mama // 5.21.15 kiṃ nu rādheya vācā te karma tat smartum arhasi / eka eva yadā pārthaḥ ṣaḍ rathāñ jitavān yudhi // 5.21.16 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt / dhruvaṃ yudhi hatās tena bhakṣayiṣyāma pāṃsukān // 5.21.17 dhṛtarāṣṭras tato bhīṣmam anumānya prasādya ca / avabhartsya ca rādheyam idaṃ vacanam abravīt // 5.21.18 asmaddhitam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt / pāṇḍavānāṃ hitaṃ caiva sarvasya jagatas tathā // 5.21.19 cintayitvā tu pārthebhyaḥ preṣayiṣyāmi saṃjayam / sa bhavān pratiyātv adya pāṇḍavān eva māciram // 5.21.20 sa taṃ satkṛtya kauravyaḥ preṣayām āsa pāṇḍavān / sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt // 5.21.21 prāptān āhuḥ saṃjaya pāṇḍuputrān; upaplavye tān vijānīhi gatvā / ajātaśatruṃ ca sabhājayethā; diṣṭyānagha grāmam upasthitas tvam // 5.22.1 sarvān vadeḥ saṃjaya svastimantaḥ; kṛcchraṃ vāsam atadarhā niruṣya / teṣāṃ śāntir vidyate 'smāsu śīghraṃ; mithyopetānām upakāriṇāṃ satām // 5.22.2 nāhaṃ kva cit saṃjaya pāṇḍavānāṃ; mithyāvṛttiṃ kāṃ cana jātv apaśyam / sarvāṃ śriyaṃ hy ātmavīryeṇa labdhvā; paryākārṣuḥ pāṇḍavā mahyam eva // 5.22.3 doṣaṃ hy eṣāṃ nādhigacche parikṣan; nityaṃ kaṃ cid yena garheya pārthān / dharmārthābhyāṃ karma kurvanti nityaṃ; sukhapriyā nānurudhyanti kāmān // 5.22.4 gharmaṃ śītaṃ kṣutpipāse tathaiva; nidrāṃ tandrīṃ krodhaharṣau pramādam / dhṛtyā caiva prajñayā cābhibhūya; dharmārthayogān prayatanti pārthāḥ // 5.22.5 tyajanti mitreṣu dhanāni kāle; na saṃvāsāj jīryati maitram eṣām / yathārhamānārthakarā hi pārthās; teṣāṃ dveṣṭā nāsty ājamīḍhasya pakṣe // 5.22.6 anyatra pāpād viṣamān mandabuddher; duryodhanāt kṣudratarāc ca karṇāt / teṣāṃ hīme hīnasukhapriyāṇāṃ; mahātmanāṃ saṃjanayanti tejaḥ // 5.22.7 utthānavīryaḥ sukham edhamāno; duryodhanaḥ sukṛtaṃ manyate tat / teṣāṃ bhāgaṃ yac ca manyeta bālaḥ; śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām // 5.22.8 yasyārjunaḥ padavīṃ keśavaś ca; vṛkodaraḥ sātyako 'jātaśatroḥ / mādrīputrau sṛñjayāś cāpi sarve; purā yuddhāt sādhu tasya pradānam // 5.22.9 sa hy evaikaḥ pṛthivīṃ savyasācī; gāṇḍīvadhanvā praṇuded rathasthaḥ / tathā viṣṇuḥ keśavo 'py apradhṛṣyo; lokatrayasyādhipatir mahātmā // 5.22.10 tiṣṭheta kas tasya martyaḥ purastād; yaḥ sarvadeveṣu vareṇya īḍyaḥ / parjanyaghoṣān pravapañ śaraughān; pataṃgasaṃghān iva śīghravegān // 5.22.11 diśaṃ hy udīcīm api cottarān kurūn; gāṇḍīvadhanvaikaratho jigāya / dhanaṃ caiṣām āharat savyasācī; senānugān balidāṃś caiva cakre // 5.22.12 yaś caiva devān khāṇḍave savyasācī; gāṇḍīvadhanvā prajigāya sendrān / upāharat phalguno jātavedase; yaśo mānaṃ vardhayan pāṇḍavānām // 5.22.13 gadābhṛtāṃ nādya samo 'sti bhīmād; dhastyāroho nāsti samaś ca tasya / rathe 'rjunād āhur ahīnam enaṃ; bāhvor bale cāyutanāgavīryam // 5.22.14 suśikṣitaḥ kṛtavairas tarasvī; dahet kruddhas tarasā dhārtarāṣṭrān / sadātyamarṣī balavān na śakyo; yuddhe jetuṃ vāsavenāpi sākṣāt // 5.22.15 sucetasau balinau śīghrahastau; suśikṣitau bhrātarau phalgunena / śyenau yathā pakṣipūgān rujantau; mādrīputrau neha kurūn viśetām // 5.22.16 teṣāṃ madhye vartamānas tarasvī; dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ / sahāmātyaḥ somakānāṃ prabarhaḥ; saṃtyaktātmā pāṇḍavānāṃ jayāya // 5.22.17 sahoṣitaś caritārtho vayaḥsthaḥ; śālveyānām adhipo vai virāṭaḥ / saha putraiḥ pāṇḍavārthe ca śaśvad; yudhiṣṭhiraṃ bhakta iti śrutaṃ me // 5.22.18 avaruddhā balinaḥ kekayebhyo; maheṣvāsā bhrātaraḥ pañca santi / kekayebhyo rājyam ākāṅkṣamāṇā; yuddhārthinaś cānuvasanti pārthān // 5.22.19 sarve ca vīrāḥ pṛthivīpatīnāṃ; samānītāḥ pāṇḍavārthe niviṣṭāḥ / śūrān ahaṃ bhaktimataḥ śṛṇomi; prītyā yuktān saṃśritān dharmarājam // 5.22.20 giryāśrayā durganivāsinaś ca; yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ / mlecchāś ca nānāyudhavīryavantaḥ; samāgatāḥ pāṇḍavārthe niviṣṭāḥ // 5.22.21 pāṇḍyaś ca rājāmita indrakalpo; yudhi pravīrair bahubhiḥ sametaḥ / samāgataḥ pāṇḍavārthe mahātmā; lokapravīro 'prativīryatejāḥ // 5.22.22 astraṃ droṇād arjunād vāsudevāt; kṛpād bhīṣmād yena kṛtaṃ śṛṇomi / yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ; sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ // 5.22.23 apāśritāś cedikarūṣakāś ca; sarvotsāhair bhūmipālaiḥ sametāḥ / teṣāṃ madhye sūryam ivātapantaṃ; śriyā vṛtaṃ cedipatiṃ jvalantam // 5.22.24 astambhanīyaṃ yudhi manyamānaṃ; jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām / sarvotsāhaṃ kṣatriyāṇāṃ nihatya; prasahya kṛṣṇas tarasā mamarda // 5.22.25 yaśomānau vardhayan yādavānāṃ; purābhinac chiśupālaṃ samīke / yasya sarve vardhayanti sma mānaṃ; karūṣarājapramukhā narendrāḥ // 5.22.26 tam asahyaṃ keśavaṃ tatra matvā; sugrīvayuktena rathena kṛṣṇam / saṃprādravaṃś cedipatiṃ vihāya; siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye // 5.22.27 yas taṃ pratīpas tarasā pratyudīyād; āśaṃsamāno dvairathe vāsudevam / so 'śeta kṛṣṇena hataḥ parāsur; vātenevonmathitaḥ karṇikāraḥ // 5.22.28 parākramaṃ me yad avedayanta; teṣām arthe saṃjaya keśavasya / anusmaraṃs tasya karmāṇi viṣṇor; gāvalgaṇe nādhigacchāmi śāntim // 5.22.29 na jātu tāñ śatrur anyaḥ saheta; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ / pravepate me hṛdayaṃ bhayena; śrutvā kṛṣṇāv ekarathe sametau // 5.22.30 no ced gacchet saṃgaraṃ mandabuddhis; tābhyāṃ suto me viparītacetāḥ / no cet kurūn saṃjaya nirdahetām; indrāviṣṇū daityasenāṃ yathaiva // 5.22.31 mato hi me śakrasamo dhanaṃjayaḥ; sanātano vṛṣṇivīraś ca viṣṇuḥ // 5.22.31.2 dharmārāmo hrīniṣedhas tarasvī; kuntīputraḥ pāṇḍavo 'jātaśatruḥ / duryodhanena nikṛto manasvī; no cet kruddhaḥ pradahed dhārtarāṣṭrān // 5.22.32 nāhaṃ tathā hy arjunād vāsudevād; bhīmād vāpi yamayor vā bibhemi / yathā rājñaḥ krodhadīptasya sūta; manyor ahaṃ bhītataraḥ sadaiva // 5.22.33 alaṃ tapobrahmacaryeṇa yuktaḥ; saṃkalpo 'yaṃ mānasas tasya sidhyet / tasya krodhaṃ saṃjayāhaṃ samīke; sthāne jānan bhṛśam asmy adya bhītaḥ // 5.22.34 sa gaccha śīghraṃ prahito rathena; pāñcālarājasya camūṃ paretya / ajātaśatruṃ kuśalaṃ sma pṛccheḥ; punaḥ punaḥ prītiyuktaṃ vades tvam // 5.22.35 janārdanaṃ cāpi sametya tāta; mahāmātraṃ vīryavatām udāram / anāmayaṃ madvacanena pṛccher; dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ // 5.22.36 na tasya kiṃ cid vacanaṃ na kuryāt; kuntīputro vāsudevasya sūta / priyaś caiṣām ātmasamaś ca kṛṣṇo; vidvāṃś caiṣāṃ karmaṇi nityayuktaḥ // 5.22.37 samānīya pāṇḍavān sṛñjayāṃś ca; janārdanaṃ yuyudhānaṃ virāṭam / anāmayaṃ madvacanena pṛccheḥ; sarvāṃs tathā draupadeyāṃś ca pañca // 5.22.38 yad yat tatra prāptakālaṃ parebhyas; tvaṃ manyethā bhāratānāṃ hitaṃ ca / tat tad bhāṣethāḥ saṃjaya rājamadhye; na mūrchayed yan na bhavec ca yuddham // 5.22.39 rājñas tu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ / upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ // 5.23.1 sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram / praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata // 5.23.2 gāvalgaṇiḥ saṃjayaḥ sūtasūnur; ajātaśatrum avadat pratītaḥ / diṣṭyā rājaṃs tvām arogaṃ prapaśye; sahāyavantaṃ ca mahendrakalpam // 5.23.3 anāmayaṃ pṛcchati tvāmbikeyo; vṛddho rājā dhṛtarāṣṭro manīṣī / kaccid bhīmaḥ kuśalī pāṇḍavāgryo; dhanaṃjayas tau ca mādrītanūjau // 5.23.4 kaccit kṛṣṇā draupadī rājaputrī; satyavratā vīrapatnī saputrā / manasvinī yatra ca vāñchasi tvam; iṣṭān kāmān bhārata svastikāmaḥ // 5.23.5 gāvalgaṇe saṃjaya svāgataṃ te; prītātmāhaṃ tvābhivadāmi sūta / anāmayaṃ pratijāne tavāhaṃ; sahānujaiḥ kuśalī cāsmi vidvan // 5.23.6 cirād idaṃ kuśalaṃ bhāratasya; śrutvā rājñaḥ kuruvṛddhasya sūta / manye sākṣād dṛṣṭam ahaṃ narendraṃ; dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt // 5.23.7 pitāmaho naḥ sthaviro manasvī; mahāprājñaḥ sarvadharmopapannaḥ / sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṃ vṛttir apy asya kaccit // 5.23.8 kaccid rājā dhṛtarāṣṭraḥ saputro; vaicitravīryaḥ kuśalī mahātmā / mahārājo bāhlikaḥ prātipeyaḥ; kaccid vidvān kuśalī sūtaputra // 5.23.9 sa somadattaḥ kuśalī tāta kaccid; bhūriśravāḥ satyasaṃdhaḥ śalaś ca / droṇaḥ saputraś ca kṛpaś ca vipro; maheṣvāsāḥ kaccid ete 'py arogāḥ // 5.23.10 mahāprājñāḥ sarvaśāstrāvadātā; dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām / kaccin mānaṃ tāta labhanta ete; dhanurbhṛtaḥ kaccid ete 'py arogāḥ // 5.23.11 sarve kurubhyaḥ spṛhayanti saṃjaya; dhanurdharā ye pṛthivyāṃ yuvānaḥ / yeṣāṃ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavān droṇaputraḥ // 5.23.12 vaiśyāputraḥ kuśalī tāta kaccin; mahāprājño rājaputro yuyutsuḥ / karṇo 'mātyaḥ kuśalī tāta kaccit; suyodhano yasya mando vidheyaḥ // 5.23.13 striyo vṛddhā bhāratānāṃ jananyo; mahānasyo dāsabhāryāś ca sūta / vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kaccid apy avyalīkāḥ // 5.23.14 kaccid rājā brāhmaṇānāṃ yathāvat; pravartate pūrvavat tāta vṛttim / kaccid dāyān māmakān dhārtarāṣṭro; dvijātīnāṃ saṃjaya nopahanti // 5.23.15 kaccid rājā dhṛtarāṣṭraḥ saputra; upekṣate brāhmaṇātikramān vai / kaccin na hetor iva vartmabhūta; upekṣate teṣu sa nyūnavṛttim // 5.23.16 etaj jyotir uttamaṃ jīvaloke; śuklaṃ prajānāṃ vihitaṃ vidhātrā / te cel lobhaṃ na niyacchanti mandāḥ; kṛtsno nāśo bhavitā kauravāṇām // 5.23.17 kaccid rājā dhṛtarāṣṭraḥ saputro; bubhūṣate vṛttim amātyavarge / kaccin na bhedena jijīviṣanti; suhṛdrūpā durhṛdaś caikamitrāḥ // 5.23.18 kaccin na pāpaṃ kathayanti tāta; te pāṇḍavānāṃ kuravaḥ sarva eva / kaccid dṛṣṭvā dasyusaṃghān sametān; smaranti pārthasya yudhāṃ praṇetuḥ // 5.23.19 maurvībhujāgraprahitān sma tāta; dodhūyamānena dhanurdhareṇa / gāṇḍīvamuktān stanayitnughoṣān; ajihmagān kaccid anusmaranti // 5.23.20 na hy apaśyaṃ kaṃ cid ahaṃ pṛthivyāṃ; śrutaṃ samaṃ vādhikam arjunena / yasyaikaṣaṣṭir niśitās tīkṣṇadhārāḥ; suvāsasaḥ saṃmato hastavāpaḥ // 5.23.21 gadāpāṇir bhīmasenas tarasvī; pravepayañ śatrusaṃghān anīke / nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kaccid enaṃ smaranti // 5.23.22 mādrīputraḥ sahadevaḥ kaliṅgān; samāgatān ajayad dantakūre / vāmenāsyan dakṣiṇenaiva yo vai; mahābalaṃ kaccid enaṃ smaranti // 5.23.23 udyann ayaṃ nakulaḥ preṣito vai; gāvalgaṇe saṃjaya paśyatas te / diśaṃ pratīcīṃ vaśam ānayan me; mādrīsutaṃ kaccid enaṃ smaranti // 5.23.24 abhyābhavo dvaitavane ya āsīd; durmantrite ghoṣayātrāgatānām / yatra mandāñ śatruvaśaṃ prayātān; amocayad bhīmaseno jayaś ca // 5.23.25 ahaṃ paścād arjunam abhyarakṣaṃ; mādrīputrau bhīmasenaś ca cakre / gāṇḍīvabhṛc chatrusaṃghān udasya; svasty āgamat kaccid enaṃ smaranti // 5.23.26 na karmaṇā sādhunaikena nūnaṃ; kartuṃ śakyaṃ bhavatīha saṃjaya / sarvātmanā parijetuṃ vayaṃ cen; na śaknumo dhṛtarāṣṭrasya putram // 5.23.27 yathārhase pāṇḍava tat tathaiva; kurūn kuruśreṣṭha janaṃ ca pṛcchasi / anāmayās tāta manasvinas te; kuruśreṣṭhān pṛcchasi pārtha yāṃs tvam // 5.24.1 santy eva vṛddhāḥ sādhavo dhārtarāṣṭre; santy eva pāpāḥ pāṇḍava tasya viddhi / dadyād ripoś cāpi hi dhārtarāṣṭraḥ; kuto dāyāṃl lopayed brāhmaṇānām // 5.24.2 yad yuṣmākaṃ vartate 'sau na dharmyam; adrugdheṣu drugdhavat tan na sādhu / mitradhruk syād dhṛtarāṣṭraḥ saputro; yuṣmān dviṣan sādhuvṛttān asādhuḥ // 5.24.3 na cānujānāti bhṛśaṃ ca tapyate; śocaty antaḥ sthaviro 'jātaśatro / śṛṇoti hi brāhmaṇānāṃ sametya; mitradrohaḥ pātakebhyo garīyān // 5.24.4 smaranti tubhyaṃ naradeva saṃgame; yuddhe ca jiṣṇoś ca yudhāṃ praṇetuḥ / samutkṛṣṭe dundubhiśaṅkhaśabde; gadāpāṇiṃ bhīmasenaṃ smaranti // 5.24.5 mādrīsutau cāpi raṇājimadhye; sarvā diśaḥ saṃpatantau smaranti / senāṃ varṣantau śaravarṣair ajasraṃ; mahārathau samare duṣprakampyau // 5.24.6 na tv eva manye puruṣasya rājann; anāgataṃ jñāyate yad bhaviṣyam / tvaṃ ced imaṃ sarvadharmopapannaḥ; prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam // 5.24.7 tvam evaitat sarvam ataś ca bhūyaḥ; samīkuryāḥ prajñayājātaśatro / na kāmārthaṃ saṃtyajeyur hi dharmaṃ; pāṇḍoḥ sutāḥ sarva evendrakalpāḥ // 5.24.8 tvam evaitat prajñayājātaśatro; śamaṃ kuryā yena śarmāpnuyus te / dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāś ca; ye cāpy anye pārthivāḥ saṃniviṣṭāḥ // 5.24.9 yan mābravīd dhṛtarāṣṭro niśāyām; ajātaśatro vacanaṃ pitā te / sahāmātyaḥ sahaputraś ca rājan; sametya tāṃ vācam imāṃ nibodha // 5.24.10 samāgatāḥ pāṇḍavāḥ sṛñjayāś ca; janārdano yuyudhāno virāṭaḥ / yat te vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ; gāvalgaṇe brūhi tat sūtaputra // 5.25.1 ajātaśatruṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ mādravatīsutau ca / āmantraye vāsudevaṃ ca śauriṃ; yuyudhānaṃ cekitānaṃ virāṭam // 5.25.2 pāñcālānām adhipaṃ caiva vṛddhaṃ; dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim / sarve vācaṃ śṛṇutemāṃ madīyāṃ; vakṣyāmi yāṃ bhūtim icchan kurūṇām // 5.25.3 śamaṃ rājā dhṛtarāṣṭro 'bhinandann; ayojayat tvaramāṇo rathaṃ me / sabhrātṛputrasvajanasya rājñas; tad rocatāṃ pāṇḍavānāṃ śamo 'stu // 5.25.4 sarvair dharmaiḥ samupetāḥ stha pārthāḥ; prasthānena mārdavenārjavena / jātāḥ kule anṛśaṃsā vadānyā; hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ // 5.25.5 na yujyate karma yuṣmāsu hīnaṃ; sattvaṃ hi vas tādṛśaṃ bhīmasenāḥ / udbhāsate hy añjanabinduvat tac; chukle vastre yad bhavet kilbiṣaṃ vaḥ // 5.25.6 sarvakṣayo dṛśyate yatra kṛtsnaḥ; pāpodayo nirayo 'bhāvasaṃsthaḥ / kas tat kuryāj jātu karma prajānan; parājayo yatra samo jayaś ca // 5.25.7 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ; ye vaḥ putrāḥ suhṛdo bāndhavāś ca / upakruṣṭaṃ jīvitaṃ saṃtyajeyus; tataḥ kurūṇāṃ niyato vai bhavaḥ syāt // 5.25.8 te cet kurūn anuśāsya stha pārthā; ninīya sarvān dviṣato nigṛhya / samaṃ vas taj jīvitaṃ mṛtyunā syād; yaj jīvadhvaṃ jñātivadhe na sādhu // 5.25.9 ko hy eva yuṣmān saha keśavena; sacekitānān pārṣatabāhuguptān / sasātyakīn viṣaheta prajetuṃ; labdhvāpi devān sacivān sahendrān // 5.25.10 ko vā kurūn droṇabhīṣmābhiguptān; aśvatthāmnā śalyakṛpādibhiś ca / raṇe prasoḍhuṃ viṣaheta rājan; rādheyaguptān saha bhūmipālaiḥ // 5.25.11 mahad balaṃ dhārtarāṣṭrasya rājñaḥ; ko vai śakto hantum akṣīyamāṇaḥ / so 'haṃ jaye caiva parājaye ca; niḥśreyasaṃ nādhigacchāmi kiṃ cit // 5.25.12 kathaṃ hi nīcā iva dauṣkuleyā; nirdharmārthaṃ karma kuryuś ca pārthāḥ / so 'haṃ prasādya praṇato vāsudevaṃ; pāñcālānām adhipaṃ caiva vṛddham // 5.25.13 kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye; kathaṃ svasti syāt kurusṛñjayānām / na hy eva te vacanaṃ vāsudevo; dhanaṃjayo vā jātu kiṃ cin na kuryāt // 5.25.14 prāṇān ādau yācyamānaḥ kuto 'nyad; etad vidvan sādhanārthaṃ bravīmi / etad rājño bhīṣmapurogamasya; mataṃ yad vaḥ śāntir ihottamā syāt // 5.25.15 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi; yuddhaiṣiṇīṃ yena yuddhād bibheṣi / ayuddhaṃ vai tāta yuddhād garīyaḥ; kas tal labdhvā jātu yudhyeta sūta // 5.26.1 akurvataś cet puruṣasya saṃjaya; sidhyet saṃkalpo manasā yaṃ yam icchet / na karma kuryād viditaṃ mamaitad; anyatra yuddhād bahu yal laghīyaḥ // 5.26.2 kuto yuddhaṃ jātu naraḥ prajānan; ko daivaśapto 'bhivṛṇīta yuddham / sukhaiṣiṇaḥ karma kurvanti pārthā; dharmād ahīnaṃ yac ca lokasya pathyam // 5.26.3 karmodayaṃ sukham āśaṃsamānaḥ; kṛcchropāyaṃ tattvataḥ karma duḥkham / sukhaprepsur vijighāṃsuś ca duḥkhaṃ; ya indriyāṇāṃ prītivaśānugāmī // 5.26.4 kāmābhidhyā svaśarīraṃ dunoti; yayā prayukto 'nukaroti duḥkham // 5.26.4.2 yathedhyamānasya samiddhatejaso; bhūyo balaṃ vardhate pāvakasya / kāmārthalābhena tathaiva bhūyo; na tṛpyate sarpiṣevāgnir iddhaḥ // 5.26.5 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ; sahāsmābhir dhṛtarāṣṭrasya rājñaḥ // 5.26.5.2 nāśreyasām īśvaro vigrahāṇāṃ; nāśreyasāṃ gītaśabdaṃ śṛṇoti / nāśreyasaḥ sevate mālyagandhān; na cāpy aśreyāṃsy anulepanāni // 5.26.6 nāśreyasaḥ prāvarān adhyavaste; kathaṃ tv asmān saṃpraṇudet kurubhyaḥ / atraiva ca syād avadhūya eṣa; kāmaḥ śarīre hṛdayaṃ dunoti // 5.26.7 svayaṃ rājā viṣamasthaḥ pareṣu; sāmasthyam anvicchati tan na sādhu / yathātmanaḥ paśyati vṛttam eva; tathā pareṣām api so 'bhyupaiti // 5.26.8 āsannam agniṃ tu nidāghakāle; gambhīrakakṣe gahane visṛjya / yathā vṛddhaṃ vāyuvaśena śocet; kṣemaṃ mumukṣuḥ śiśiravyapāye // 5.26.9 prāptaiśvaryo dhṛtarāṣṭro 'dya rājā; lālapyate saṃjaya kasya hetoḥ / pragṛhya durbuddhim anārjave rataṃ; putraṃ mandaṃ mūḍham amantriṇaṃ tu // 5.26.10 anāptaḥ sann āptatamasya vācaṃ; suyodhano vidurasyāvamanya / sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; saṃbudhyamāno viśate 'dharmam eva // 5.26.11 medhāvinaṃ hy arthakāmaṃ kurūṇāṃ; bahuśrutaṃ vāgminaṃ śīlavantam / sūta rājā dhṛtarāṣṭraḥ kurubhyo; na so 'smarad viduraṃ putrakāmyāt // 5.26.12 mānaghnasya ātmakāmasya cerṣyoḥ; saṃrambhiṇaś cārthadharmātigasya / durbhāṣiṇo manyuvaśānugasya; kāmātmano durhṛdo bhāvanasya // 5.26.13 aneyasyāśreyaso dīrghamanyor; mitradruhaḥ saṃjaya pāpabuddheḥ / sutasya rājā dhṛtarāṣṭraḥ priyaiṣī; prapaśyamānaḥ prajahād dharmakāmau // 5.26.14 tadaiva me saṃjaya dīvyato 'bhūn; no cet kurūn āgataḥ syād abhāvaḥ / kāvyāṃ vācaṃ viduro bhāṣamāṇo; na vindate dhṛtarāṣṭrāt praśaṃsām // 5.26.15 kṣattur yadā anvavartanta buddhiṃ; kṛcchraṃ kurūn na tadābhyājagāma / yāvat prajñām anvavartanta tasya; tāvat teṣāṃ rāṣṭravṛddhir babhūva // 5.26.16 tadarthalubdhasya nibodha me 'dya; ye mantriṇo dhārtarāṣṭrasya sūta / duḥśāsanaḥ śakuniḥ sūtaputro; gāvalgaṇe paśya saṃmoham asya // 5.26.17 so 'haṃ na paśyāmi parīkṣamāṇaḥ; kathaṃ svasti syāt kurusṛñjayānām / āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ; pravrājite vidure dīrghadṛṣṭau // 5.26.18 āśaṃsate vai dhṛtarāṣṭraḥ saputro; mahārājyam asapatnaṃ pṛthivyām / tasmiñ śamaḥ kevalaṃ nopalabhyo; atyāsannaṃ madgataṃ manyate 'rtham // 5.26.19 yat tat karṇo manyate pāraṇīyaṃ; yuddhe gṛhītāyudham arjunena / āsaṃś ca yuddhāni purā mahānti; kathaṃ karṇo nābhavad dvīpa eṣām // 5.26.20 karṇaś ca jānāti suyodhanaś ca; droṇaś ca jānāti pitāmahaś ca / anye ca ye kuravas tatra santi; yathārjunān nāsty aparo dhanurdharaḥ // 5.26.21 jānanty ete kuravaḥ sarva eva; ye cāpy anye bhūmipālāḥ sametāḥ / duryodhanaṃ cāparādhe carantam; ariṃdame phalgune 'vidyamāne // 5.26.22 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ; śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam / kirīṭinā tālamātrāyudhena; tadvedinā saṃyugaṃ tatra gatvā // 5.26.23 gāṇḍīvavisphāritaśabdam ājāv; aśṛṇvānā dhārtarāṣṭrā dhriyante / kruddhasya ced bhīmasenasya vegāt; suyodhano manyate siddham artham // 5.26.24 indro 'py etan notsahet tāta hartum; aiśvaryaṃ no jīvati bhīmasene / dhanaṃjaye nakule caiva sūta; tathā vīre sahadeve madīye // 5.26.25 sa ced etāṃ pratipadyeta buddhiṃ; vṛddho rājā saha putreṇa sūta / evaṃ raṇe pāṇḍavakopadagdhā; na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ // 5.26.26 jānāsi tvaṃ kleśam asmāsu vṛttaṃ; tvāṃ pūjayan saṃjayāhaṃ kṣameyam / yac cāsmākaṃ kauravair bhūtapūrvaṃ; yā no vṛttir dhārtarāṣṭre tadāsīt // 5.26.27 adyāpi tat tatra tathaiva vartatāṃ; śāntiṃ gamiṣyāmi yathā tvam āttha / indraprasthe bhavatu mamaiva rājyaṃ; suyodhano yacchatu bhāratāgryaḥ // 5.26.28 dharme nityā pāṇḍava te viceṣṭā; loke śrutā dṛśyate cāpi pārtha / mahāsrāvaṃ jīvitaṃ cāpy anityaṃ; saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ // 5.27.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt; prayacchante tubhyam ajātaśatro / bhaikṣacaryām andhakavṛṣṇirājye; śreyo manye na tu yuddhena rājyam // 5.27.2 alpakālaṃ jīvitaṃ yan manuṣye; mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca / bhūyaś ca tad vayaso nānurūpaṃ; tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ // 5.27.3 kāmā manuṣyaṃ prasajanta eva; dharmasya ye vighnamūlaṃ narendra / pūrvaṃ naras tān dhṛtimān vinighnaṃl; loke praśaṃsāṃ labhate 'navadyām // 5.27.4 nibandhanī hy arthatṛṣṇeha pārtha; tām eṣato bādhyate dharma eva / dharmaṃ tu yaḥ pravṛṇīte sa buddhaḥ; kāme gṛddho hīyate 'rthānurodhāt // 5.27.5 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ; mahāpratāpaḥ saviteva bhāti / hānena dharmasya mahīm apīmāṃ; labdhvā naraḥ sīdati pāpabuddhiḥ // 5.27.6 vedo 'dhītaś caritaṃ brahmacaryaṃ; yajñair iṣṭaṃ brāhmaṇebhyaś ca dattam / paraṃ sthānaṃ manyamānena bhūya; ātmā datto varṣapūgaṃ sukhebhyaḥ // 5.27.7 sukhapriye sevamāno 'tivelaṃ; yogābhyāse yo na karoti karma / vittakṣaye hīnasukho 'tivelaṃ; duḥkhaṃ śete kāmavegapraṇunnaḥ // 5.27.8 evaṃ punar arthacaryāprasakto; hitvā dharmaṃ yaḥ prakaroty adharmam / aśraddadhat paralokāya mūḍho; hitvā dehaṃ tapyate pretya mandaḥ // 5.27.9 na karmaṇāṃ vipraṇāśo 'sty amutra; puṇyānāṃ vāpy atha vā pāpakānām / pūrvaṃ kartur gacchati puṇyapāpaṃ; paścāt tv etad anuyāty eva kartā // 5.27.10 nyāyopetaṃ brāhmaṇebhyo yadannaṃ; śraddhāpūtaṃ gandharasopapannam / anvāhāryeṣūttamadakṣiṇeṣu; tathārūpaṃ karma vikhyāyate te // 5.27.11 iha kṣetre kriyate pārtha kāryaṃ; na vai kiṃ cid vidyate pretya kāryam / kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ; puṇyaṃ mahat sadbhir anupraśastam // 5.27.12 jahāti mṛtyuṃ ca jarāṃ bhayaṃ ca; na kṣutpipāse manasaś cāpriyāṇi / na kartavyaṃ vidyate tatra kiṃ cid; anyatra vai indriyaprīṇanārthāt // 5.27.13 evaṃrūpaṃ karmaphalaṃ narendra; mātrāvatā hṛdayasya priyeṇa / sa krodhajaṃ pāṇḍava harṣajaṃ ca; lokāv ubhau mā prahāsīś cirāya // 5.27.14 antaṃ gatvā karmaṇāṃ yā praśaṃsā; satyaṃ damaś cārjavam ānṛśaṃsyam / aśvamedho rājasūyas tatheṣṭaḥ; pāpasyāntaṃ karmaṇo mā punar gāḥ // 5.27.15 tac ced evaṃ deśarūpeṇa pārthāḥ; kariṣyadhvaṃ karma pāpaṃ cirāya / nivasadhvaṃ varṣapūgān vaneṣu; duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ // 5.27.16 apravrajye yojayitvā purastād; ātmādhīnaṃ yad balaṃ te tadāsīt / nityaṃ pāñcālāḥ sacivās taveme; janārdano yuyudhānaś ca vīraḥ // 5.27.17 matsyo rājā rukmarathaḥ saputraḥ; prahāribhiḥ saha putrair virāṭaḥ / rājānaś ca ye vijitāḥ purastāt; tvām eva te saṃśrayeyuḥ samastāḥ // 5.27.18 mahāsahāyaḥ pratapan balasthaḥ; puraskṛto vāsudevārjunābhyām / varān haniṣyan dviṣato raṅgamadhye; vyaneṣyathā dhārtarāṣṭrasya darpam // 5.27.19 balaṃ kasmād vardhayitvā parasya; nijān kasmāt karśayitvā sahāyān / niruṣya kasmād varṣapūgān vaneṣu; yuyutsase pāṇḍava hīnakālam // 5.27.20 aprajño vā pāṇḍava yudhyamāno; adharmajño vā bhūtipathād vyapaiti / prajñāvān vā budhyamāno 'pi dharmaṃ; saṃrambhād vā so 'pi bhūter apaiti // 5.27.21 nādharme te dhīyate pārtha buddhir; na saṃrambhāt karma cakartha pāpam / addhā kiṃ tat kāraṇaṃ yasya hetoḥ; prajñāviruddhaṃ karma cikīrṣasīdam // 5.27.22 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ; yaśomuṣaṃ pāpaphalodayaṃ ca / satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya // 5.27.23 pāpānubandhaṃ ko nu taṃ kāmayeta; kṣamaiva te jyāyasī nota bhogāḥ / yatra bhīṣmaḥ śāṃtanavo hataḥ syād; yatra droṇaḥ sahaputro hataḥ syāt // 5.27.24 kṛpaḥ śalyaḥ saumadattir vikarṇo; viviṃśatiḥ karṇaduryodhanau ca / etān hatvā kīdṛśaṃ tat sukhaṃ syād; yad vindethās tad anubrūhi pārtha // 5.27.25 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ; jarāmṛtyū naiva hi tvaṃ prajahyāḥ / priyāpriye sukhaduḥkhe ca rājann; evaṃ vidvān naiva yuddhaṃ kuruṣva // 5.27.26 amātyānāṃ yadi kāmasya hetor; evaṃyuktaṃ karma cikīrṣasi tvam / apākrameḥ saṃpradāya svam ebhyo; mā gās tvaṃ vai devayānāt patho 'dya // 5.27.27 asaṃśayaṃ saṃjaya satyam etad; dharmo varaḥ karmaṇāṃ yat tvam āttha / jñātvā tu māṃ saṃjaya garhayes tvaṃ; yadi dharmaṃ yady adharmaṃ carāmi // 5.28.1 yatrādharmo dharmarūpāṇi bibhrad; dharmaḥ kṛtsno dṛśyate 'dharmarūpaḥ / tathā dharmo dhārayan dharmarūpaṃ; vidvāṃsas taṃ saṃprapaśyanti buddhyā // 5.28.2 evam etāv āpadi liṅgam etad; dharmādharmau vṛttinityau bhajetām / ādyaṃ liṅgaṃ yasya tasya pramāṇam; āpaddharmaṃ saṃjaya taṃ nibodha // 5.28.3 luptāyāṃ tu prakṛtau yena karma; niṣpādayet tat parīpsed vihīnaḥ / prakṛtisthaś cāpadi vartamāna; ubhau garhyau bhavataḥ saṃjayaitau // 5.28.4 avilopam icchatāṃ brāhmaṇānāṃ; prāyaścittaṃ vihitaṃ yad vidhātrā / āpady athākarmasu vartamānān; vikarmasthān saṃjaya garhayeta // 5.28.5 manīṣiṇāṃ tattvavicchedanāya; vidhīyate satsu vṛttiḥ sadaiva / abrāhmaṇāḥ santi tu ye na vaidyāḥ; sarvocchedaṃ sādhu manyeta tebhyaḥ // 5.28.6 tadarthā naḥ pitaro ye ca pūrve; pitāmahā ye ca tebhyaḥ pare 'nye / prajñaiṣiṇo ye ca hi karma cakrur; nāsty antato nāsti nāstīti manye // 5.28.7 yat kiṃ cid etad vittam asyāṃ pṛthivyāṃ; yad devānāṃ tridaśānāṃ paratra / prājāpatyaṃ tridivaṃ brahmalokaṃ; nādharmataḥ saṃjaya kāmaye tat // 5.28.8 dharmeśvaraḥ kuśalo nītimāṃś cāpy; upāsitā brāhmaṇānāṃ manīṣī / nānāvidhāṃś caiva mahābalāṃś ca; rājanyabhojān anuśāsti kṛṣṇaḥ // 5.28.9 yadi hy ahaṃ visṛjan syām agarhyo; yudhyamāno yadi jahyāṃ svadharmam / mahāyaśāḥ keśavas tad bravītu; vāsudevas tūbhayor arthakāmaḥ // 5.28.10 śaineyā hi caitrakāś cāndhakāś ca; vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāś ca / upāsīnā vāsudevasya buddhiṃ; nigṛhya śatrūn suhṛdo nandayanti // 5.28.11 vṛṣṇyandhakā hy ugrasenādayo vai; kṛṣṇapraṇītāḥ sarva evendrakalpāḥ / manasvinaḥ satyaparākramāś ca; mahābalā yādavā bhogavantaḥ // 5.28.12 kāśyo babhruḥ śriyam uttamāṃ gato; labdhvā kṛṣṇaṃ bhrātaram īśitāram / yasmai kāmān varṣati vāsudevo; grīṣmātyaye megha iva prajābhyaḥ // 5.28.13 īdṛśo 'yaṃ keśavas tāta bhūyo; vidmo hy enaṃ karmaṇāṃ niścayajñam / priyaś ca naḥ sādhutamaś ca kṛṣṇo; nātikrame vacanaṃ keśavasya // 5.28.14 avināśaṃ saṃjaya pāṇḍavānām; icchāmy ahaṃ bhūtim eṣāṃ priyaṃ ca / tathā rājño dhṛtarāṣṭrasya sūta; sadāśaṃse bahuputrasya vṛddhim // 5.29.1 kāmo hi me saṃjaya nityam eva; nānyad brūyāṃ tān prati śāmyateti / rājñaś ca hi priyam etac chṛṇomi; manye caitat pāṇḍavānāṃ samartham // 5.29.2 suduṣkaraś cātra śamo hi nūnaṃ; pradarśitaḥ saṃjaya pāṇḍavena / yasmin gṛddho dhṛtarāṣṭraḥ saputraḥ; kasmād eṣāṃ kalaho nātra mūrcchet // 5.29.3 tattvaṃ dharmaṃ vicaran saṃjayeha; mattaś ca jānāsi yudhiṣṭhirāc ca / atho kasmāt saṃjaya pāṇḍavasya; utsāhinaḥ pūrayataḥ svakarma // 5.29.4 yathākhyātam āvasataḥ kuṭumbaṃ; purākalpāt sādhu vilopam āttha // 5.29.4.2 asmin vidhau vartamāne yathāvad; uccāvacā matayo brāhmaṇānām / karmaṇāhuḥ siddhim eke paratra; hitvā karma vidyayā siddhim eke // 5.29.5 nābhuñjāno bhakṣyabhojyasya tṛpyed; vidvān apīha viditaṃ brāhmaṇānām // 5.29.5.2 yā vai vidyāḥ sādhayantīha karma; tāsāṃ phalaṃ vidyate netarāsām / tatreha vai dṛṣṭaphalaṃ tu karma; pītvodakaṃ śāmyati tṛṣṇayārtaḥ // 5.29.6 so 'yaṃ vidhir vihitaḥ karmaṇaiva; tad vartate saṃjaya tatra karma / tatra yo 'nyat karmaṇaḥ sādhu manyen; moghaṃ tasya lapitaṃ durbalasya // 5.29.7 karmaṇāmī bhānti devāḥ paratra; karmaṇaiveha plavate mātariśvā / ahorātre vidadhat karmaṇaiva; atandrito nityam udeti sūryaḥ // 5.29.8 māsārdhamāsān atha nakṣatrayogān; atandritaś candramā abhyupaiti / atandrito dahate jātavedāḥ; samidhyamānaḥ karma kurvan prajābhyaḥ // 5.29.9 atandritā bhāram imaṃ mahāntaṃ; bibharti devī pṛthivī balena / atandritāḥ śīghram apo vahanti; saṃtarpayantyaḥ sarvabhūtāni nadyaḥ // 5.29.10 atandrito varṣati bhūritejāḥ; saṃnādayann antarikṣaṃ divaṃ ca / atandrito brahmacaryaṃ cacāra; śreṣṭhatvam icchan balabhid devatānām // 5.29.11 hitvā sukhaṃ manasaś ca priyāṇi; tena śakraḥ karmaṇā śraiṣṭhyam āpa / satyaṃ dharmaṃ pālayann apramatto; damaṃ titikṣāṃ samatāṃ priyaṃ ca // 5.29.12 etāni sarvāṇy upasevamāno; devarājyaṃ maghavān prāpa mukhyam // 5.29.12.2 bṛhaspatir brahmacaryaṃ cacāra; samāhitaḥ saṃśitātmā yathāvat / hitvā sukhaṃ pratirudhyendriyāṇi; tena devānām agamad gauravaṃ saḥ // 5.29.13 nakṣatrāṇi karmaṇāmutra bhānti; rudrādityā vasavo 'thāpi viśve / yamo rājā vaiśravaṇaḥ kubero; gandharvayakṣāpsarasaś ca śubhrāḥ // 5.29.14 brahmacaryaṃ vedavidyāḥ kriyāś ca; niṣevamāṇā munayo 'mutra bhānti // 5.29.14.2 jānann imaṃ sarvalokasya dharmaṃ; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca / sa kasmāt tvaṃ jānatāṃ jñānavān san; vyāyacchase saṃjaya kauravārthe // 5.29.15 āmnāyeṣu nityasaṃyogam asya; tathāśvamedhe rājasūye ca viddhi / saṃyujyate dhanuṣā varmaṇā ca; hastatrāṇai rathaśastraiś ca bhūyaḥ // 5.29.16 te ced ime kauravāṇām upāyam; adhigaccheyur avadhenaiva pārthāḥ / dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād; ārye vṛtte bhīmasenaṃ nigṛhya // 5.29.17 te cet pitrye karmaṇi vartamānā; āpadyeran diṣṭavaśena mṛtyum / yathāśaktyā pūrayantaḥ svakarma; tad apy eṣāṃ nidhanaṃ syāt praśastam // 5.29.18 utāho tvaṃ manyase sarvam eva; rājñāṃ yuddhe vartate dharmatantram / ayuddhe vā vartate dharmatantraṃ; tathaiva te vācam imāṃ śṛṇomi // 5.29.19 cāturvarṇyasya prathamaṃ vibhāgam; avekṣya tvaṃ saṃjaya svaṃ ca karma / niśamyātho pāṇḍavānāṃ svakarma; praśaṃsa vā ninda vā yā matis te // 5.29.20 adhīyīta brāhmaṇo 'tho yajeta; dadyād iyāt tīrthamukhyāni caiva / adhyāpayed yājayec cāpi yājyān; pratigrahān vā viditān pratīcchet // 5.29.21 tathā rājanyo rakṣaṇaṃ vai prajānāṃ; kṛtvā dharmeṇāpramatto 'tha dattvā / yajñair iṣṭvā sarvavedān adhītya; dārān kṛtvā puṇyakṛd āvased gṛhān // 5.29.22 vaiśyo 'dhītya kṛṣigorakṣapaṇyair; vittaṃ cinvan pālayann apramattaḥ / priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ; dharmaśīlaḥ puṇyakṛd āvased gṛhān // 5.29.23 paricaryā vandanaṃ brāhmaṇānāṃ; nādhīyīta pratiṣiddho 'sya yajñaḥ / nityotthito bhūtaye 'tandritaḥ syād; eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ // 5.29.24 etān rājā pālayann apramatto; niyojayan sarvavarṇān svadharme / akāmātmā samavṛttiḥ prajāsu; nādhārmikān anurudhyeta kāmān // 5.29.25 śreyāṃs tasmād yadi vidyeta kaś cid; abhijñātaḥ sarvadharmopapannaḥ / sa taṃ duṣṭam anuśiṣyāt prajānan; na ced gṛdhyed iti tasmin na sādhu // 5.29.26 yadā gṛdhyet parabhūmiṃ nṛśaṃso; vidhiprakopād balam ādadānaḥ / tato rājñāṃ bhavitā yuddham etat; tatra jātaṃ varma śastraṃ dhanuś ca // 5.29.27 indreṇedaṃ dasyuvadhāya karma; utpāditaṃ varma śastraṃ dhanuś ca // 5.29.27.2 steno hared yatra dhanaṃ hy adṛṣṭaḥ; prasahya vā yatra hareta dṛṣṭaḥ / ubhau garhyau bhavataḥ saṃjayaitau; kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre // 5.29.28 yo 'yaṃ lobhān manyate dharmam etaṃ; yam icchate manyuvaśānugāmī // 5.29.28.2 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas; taṃ no 'kasmād ādadīran pare vai / asmin pade yudhyatāṃ no vadho 'pi; ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ // 5.29.29 etān dharmān kauravāṇāṃ purāṇān; ācakṣīthāḥ saṃjaya rājyamadhye // 5.29.29.2 ye te mandā mṛtyuvaśābhipannāḥ; samānītā dhārtarāṣṭreṇa mūḍhāḥ / idaṃ punaḥ karma pāpīya eva; sabhāmadhye paśya vṛttaṃ kurūṇām // 5.29.30 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ; yaśasvinīṃ śīlavṛttopapannām / yad upekṣanta kuravo bhīṣmamukhyāḥ; kāmānugenoparuddhāṃ rudantīm // 5.29.31 taṃ cet tadā te sakumāravṛddhā; avārayiṣyan kuravaḥ sametāḥ / mama priyaṃ dhṛtarāṣṭro 'kariṣyat; putrāṇāṃ ca kṛtam asyābhaviṣyat // 5.29.32 duḥśāsanaḥ prātilomyān nināya; sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām / sā tatra nītā karuṇāny avocan; nānyaṃ kṣattur nātham adṛṣṭa kaṃ cit // 5.29.33 kārpaṇyād eva sahitās tatra rājño; nāśaknuvan prativaktuṃ sabhāyām / ekaḥ kṣattā dharmyam arthaṃ bruvāṇo; dharmaṃ buddhvā pratyuvācālpabuddhim // 5.29.34 anuktvā tvaṃ dharmam evaṃ sabhāyām; athecchase pāṇḍavasyopadeṣṭum / kṛṣṇā tv etat karma cakāra śuddhaṃ; suduṣkaraṃ tad dhi sabhāṃ sametya // 5.29.35 yena kṛcchrāt pāṇḍavān ujjahāra; tathātmānaṃ naur iva sāgaraughāt // 5.29.35.2 yatrābravīt sūtaputraḥ sabhāyāṃ; kṛṣṇāṃ sthitāṃ śvaśurāṇāṃ samīpe / na te gatir vidyate yājñaseni; prapadyedānīṃ dhārtarāṣṭrasya veśma // 5.29.36 parājitās te patayo na santi; patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva // 5.29.36.2 yo bībhatsor hṛdaye prauḍha āsīd; asthipracchinmarmaghātī sughoraḥ / karṇāc charo vāṅmayas tigmatejāḥ; pratiṣṭhito hṛdaye phalgunasya // 5.29.37 kṛṣṇājināni paridhit samānān; duḥśāsanaḥ kaṭukāny abhyabhāṣat / ete sarve ṣaṇḍhatilā vinaṣṭāḥ; kṣayaṃ gatā narakaṃ dīrghakālam // 5.29.38 gāndhārarājaḥ śakunir nikṛtyā; yad abravīd dyūtakāle sa pārthān / parājito nakulaḥ kiṃ tavāsti; kṛṣṇayā tvaṃ dīvya vai yājñasenyā // 5.29.39 jānāsi tvaṃ saṃjaya sarvam etad; dyūte 'vācyaṃ vākyam evaṃ yathoktam / svayaṃ tv ahaṃ prārthaye tatra gantuṃ; samādhātuṃ kāryam etad vipannam // 5.29.40 ahāpayitvā yadi pāṇḍavārthaṃ; śamaṃ kurūṇām atha cec careyam / puṇyaṃ ca me syāc caritaṃ mahodayaṃ; mucyeraṃś ca kuravo mṛtyupāśāt // 5.29.41 api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām / avekṣeran dhārtarāṣṭrāḥ samakṣaṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ // 5.29.42 ato 'nyathā rathinā phalgunena; bhīmena caivāhavadaṃśitena / parāsiktān dhārtarāṣṭrāṃs tu viddhi; pradahyamānān karmaṇā svena mandān // 5.29.43 parājitān pāṇḍaveyāṃs tu vāco; raudrarūpā bhāṣate dhārtarāṣṭraḥ / gadāhasto bhīmaseno 'pramatto; duryodhanaṃ smārayitvā hi kāle // 5.29.44 suyodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ / duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī // 5.29.45 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ / mādrīputrau puṣpaphale samṛddhe; mūlaṃ tv ahaṃ brahma ca brāhmaṇāś ca // 5.29.46 vanaṃ rājā dhṛtarāṣṭraḥ saputro; vyāghrā vane saṃjaya pāṇḍaveyāḥ / mā vanaṃ chindhi savyāghraṃ mā vyāghrān nīnaśo vanāt // 5.29.47 nirvano vadhyate vyāghro nirvyāghraṃ chidyate vanam / tasmād vyāghro vanaṃ rakṣed vanaṃ vyāghraṃ ca pālayet // 5.29.48 latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ / na latā vardhate jātu anāśritya mahādrumam // 5.29.49 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ / yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ // 5.29.50 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ / yodhāḥ samṛddhās tad vidvan nācakṣīthā yathātatham // 5.29.51 āmantraye tvā naradevadeva; gacchāmy ahaṃ pāṇḍava svasti te 'stu / kaccin na vācā vṛjinaṃ hi kiṃ cid; uccāritaṃ me manaso 'bhiṣaṅgāt // 5.30.1 janārdanaṃ bhīmasenārjunau ca; mādrīsutau sātyakiṃ cekitānam / āmantrya gacchāmi śivaṃ sukhaṃ vaḥ; saumyena māṃ paśyata cakṣuṣā nṛpāḥ // 5.30.2 anujñātaḥ saṃjaya svasti gaccha; na no 'kārṣīr apriyaṃ jātu kiṃ cit / vidmaś ca tvā te ca vayaṃ ca sarve; śuddhātmānaṃ madhyagataṃ sabhāstham // 5.30.3 āpto dūtaḥ saṃjaya supriyo 'si; kalyāṇavāk śīlavān dṛṣṭimāṃś ca / na muhyes tvaṃ saṃjaya jātu matyā; na ca krudhyer ucyamāno 'pi tathyam // 5.30.4 na marmagāṃ jātu vaktāsi rūkṣāṃ; nopastutiṃ kaṭukāṃ nota śuktām / dharmārāmām arthavatīm ahiṃsrām; etāṃ vācaṃ tava jānāmi sūta // 5.30.5 tvam eva naḥ priyatamo 'si dūta; ihāgacched viduro vā dvitīyaḥ / abhīkṣṇadṛṣṭo 'si purā hi nas tvaṃ; dhanaṃjayasyātmasamaḥ sakhāsi // 5.30.6 ito gatvā saṃjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tadarhāḥ / viśuddhavīryāṃś caraṇopapannān; kule jātān sarvadharmopapannān // 5.30.7 svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu / abhivādyā vai madvacanena vṛddhās; tathetareṣāṃ kuśalaṃ vadethāḥ // 5.30.8 purohitaṃ dhṛtarāṣṭrasya rājña; ācāryāś ca ṛtvijo ye ca tasya / taiś ca tvaṃ tāta sahitair yathārhaṃ; saṃgacchethāḥ kuśalenaiva sūta // 5.30.9 ācārya iṣṭo 'napago vidheyo; vedān īpsan brahmacaryaṃ cacāra / yo 'straṃ catuṣpāt punar eva cakre; droṇaḥ prasanno 'bhivādyo yathārham // 5.30.10 adhītavidyaś caraṇopapanno; yo 'straṃ catuṣpāt punar eva cakre / gandharvaputrapratimaṃ tarasvinaṃ; tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ // 5.30.11 śāradvatasyāvasathaṃ sma gatvā; mahārathasyāstravidāṃ varasya / tvaṃ mām abhīkṣṇaṃ parikīrtayan vai; kṛpasya pādau saṃjaya pāṇinā spṛśeḥ // 5.30.12 yasmiñ śauryam ānṛśaṃsyaṃ tapaś ca; prajñā śīlaṃ śrutisattve dhṛtiś ca / pādau gṛhītvā kurusattamasya; bhīṣmasya māṃ tatra nivedayethāḥ // 5.30.13 prajñācakṣur yaḥ praṇetā kurūṇāṃ; bahuśruto vṛddhasevī manīṣī / tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṃjaya mām arogam // 5.30.14 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ / praśāstā vai pṛthivī yena sarvā; suyodhanaṃ kuśalaṃ tāta pṛccheḥ // 5.30.15 bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṃjaya so 'pi śaśvat / maheṣvāsaḥ śūratamaḥ kurūṇāṃ; duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ // 5.30.16 vṛndārakaṃ kavim artheṣv amūḍhaṃ; mahāprajñaṃ sarvadharmopapannam / na tasya yuddhaṃ rocate vai kadā cid; vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ // 5.30.17 nikartane devane yo 'dvitīyaś; channopadhaḥ sādhudevī matākṣaḥ / yo durjayo devitavyena saṃkhye; sa citrasenaḥ kuśalaṃ tāta vācyaḥ // 5.30.18 yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma / sa bāhlikānām ṛṣabho manasvī; purā yathā mābhivadet prasannaḥ // 5.30.19 guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ / snehād amarṣaṃ sahate sadaiva; sa somadattaḥ pūjanīyo mato me // 5.30.20 arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṃjaya matsakhā ca / maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṃ tasya pṛccheḥ // 5.30.21 ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ / yaṃ yam eṣāṃ yena yenābhigaccher; anāmayaṃ madvacanena vācyaḥ // 5.30.22 ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit / vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ // 5.30.23 prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve / anṛśaṃsāḥ śīlavṛttopapannās; teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ // 5.30.24 hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṃghā mahāntaḥ / ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccheḥ samagrān // 5.30.25 tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṃ nayanti / āyavyayaṃ ye gaṇayanti yuktā; arthāṃś ca ye mahataś cintayanti // 5.30.26 gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo 'dvitīyo 'kṣadevī / mānaṃ kurvan dhārtarāṣṭrasya sūta; mithyābuddheḥ kuśalaṃ tāta pṛccheḥ // 5.30.27 yaḥ pāṇḍavān ekarathena vīraḥ; samutsahaty apradhṛṣyān vijetum / yo muhyatāṃ mohayitādvitīyo; vaikartanaṃ kuśalaṃ tāta pṛccheḥ // 5.30.28 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ; sa vai pitā sa ca mātā suhṛc ca / agādhabuddhir viduro dīrghadarśī; sa no mantrī kuśalaṃ tāta pṛccheḥ // 5.30.29 vṛddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṃjaya mātaras tāḥ / tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vṛddhābhir abhivādaṃ vadethāḥ // 5.30.30 kaccit putrā jīvaputrāḥ susamyag; vartante vo vṛttim anṛśaṃsarūpām / iti smoktvā saṃjaya brūhi paścād; ajātaśatruḥ kuśalī saputraḥ // 5.30.31 yā no bhāryāḥ saṃjaya vettha tatra; tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ / susaṃguptāḥ surabhayo 'navadyāḥ; kaccid gṛhān āvasathāpramattāḥ // 5.30.32 kaccid vṛttiṃ śvaśureṣu bhadrāḥ; kalyāṇīṃ vartadhvam anṛśaṃsarūpām / yathā ca vaḥ syuḥ patayo 'nukūlās; tathā vṛttim ātmanaḥ sthāpayadhvam // 5.30.33 yā naḥ snuṣāḥ saṃjaya vettha tatra; prāptāḥ kulebhyaś ca guṇopapannāḥ / prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo 'bhyavadat prasannaḥ // 5.30.34 kanyāḥ svajethāḥ sadaneṣu saṃjaya; anāmayaṃ madvacanena pṛṣṭvā / kalyāṇā vaḥ santu patayo 'nukūlā; yūyaṃ patīnāṃ bhavatānukūlāḥ // 5.30.35 alaṃkṛtā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ / laghu yāsāṃ darśanaṃ vāk ca laghvī; veśastriyaḥ kuśalaṃ tāta pṛccheḥ // 5.30.36 dāsīputrā ye ca dāsāḥ kurūṇāṃ; tadāśrayā bahavaḥ kubjakhañjāḥ / ākhyāya māṃ kuśalinaṃ sma tebhyo; anāmayaṃ paripṛccher jaghanyam // 5.30.37 kaccid vṛttir vartate vai purāṇī; kaccid bhogān dhārtarāṣṭro dadāti / aṅgahīnān kṛpaṇān vāmanāṃś ca; ānṛśaṃsyād dhṛtarāṣṭro bibharti // 5.30.38 andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye 'tra santi / ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccher jaghanyam // 5.30.39 mā bhaiṣṭa duḥkhena kujīvitena; nūnaṃ kṛtaṃ paralokeṣu pāpam / nigṛhya śatrūn suhṛdo 'nugṛhya; vāsobhir annena ca vo bhariṣye // 5.30.40 santy eva me brāhmaṇebhyaḥ kṛtāni; bhāvīny atho no bata vartayanti / paśyāmy ahaṃ yuktarūpāṃs tathaiva; tām eva siddhiṃ śrāvayethā nṛpaṃ tam // 5.30.41 ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante 'tha mūḍhāḥ / tāṃś cāpi tvaṃ kṛpaṇān sarvathaiva; asmadvākyāt kuśalaṃ tāta pṛccheḥ // 5.30.42 ye cāpy anye saṃśritā dhārtarāṣṭrān; nānādigbhyo 'bhyāgatāḥ sūtaputra / dṛṣṭvā tāṃś caivārhataś cāpi sarvān; saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca // 5.30.43 evaṃ sarvānāgatābhyāgatāṃś ca; rājño dūtān sarvadigbhyo 'bhyupetān / pṛṣṭvā sarvān kuśalaṃ tāṃś ca sūta; paścād ahaṃ kuśalī teṣu vācyaḥ // 5.30.44 na hīdṛśāḥ santy apare pṛthivyāṃ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ / dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya // 5.30.45 idaṃ punar vacanaṃ dhārtarāṣṭraṃ; suyodhanaṃ saṃjaya śrāvayethāḥ / yas te śarīre hṛdayaṃ dunoti; kāmaḥ kurūn asapatno 'nuśiṣyām // 5.30.46 na vidyate yuktir etasya kā cin; naivaṃvidhāḥ syāma yathā priyaṃ te / dadasva vā śakrapuraṃ mamaiva; yudhyasva vā bhāratamukhya vīra // 5.30.47 uta santam asantaṃ ca bālaṃ vṛddhaṃ ca saṃjaya / utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe // 5.31.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām / dadāti sarvam īśānaḥ purastāc chukram uccaran // 5.31.2 alaṃ vijñāpanāya syād ācakṣīthā yathātatham / atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat // 5.31.3 gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam / abhivādyopasaṃgṛhya tataḥ pṛccher anāmayam // 5.31.4 brūyāś cainaṃ tvam āsīnaṃ kurubhiḥ parivāritam / tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ // 5.31.5 tava prasādād bālās te prāptā rājyam ariṃdama / rājye tān sthāpayitvāgre nopekṣīr vinaśiṣyataḥ // 5.31.6 sarvam apy etad ekasya nālaṃ saṃjaya kasya cit / tāta saṃhatya jīvāmo mā dviṣadbhyo vaśaṃ gamaḥ // 5.31.7 tathā bhīṣmaṃ śāṃtanavaṃ bhāratānāṃ pitāmaham / śirasābhivadethās tvaṃ mama nāma prakīrtayan // 5.31.8 abhivādya ca vaktavyas tato 'smākaṃ pitāmahaḥ / bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ // 5.31.9 sa tvaṃ kuru tathā tāta svamatena pitāmaha / yathā jīvanti te pautrāḥ prītimantaḥ parasparam // 5.31.10 tathaiva viduraṃ brūyāḥ kurūṇāṃ mantradhāriṇam / ayuddhaṃ saumya bhāṣasva hitakāmo yudhiṣṭhiraḥ // 5.31.11 atho suyodhanaṃ brūyā rājaputram amarṣaṇam / madhye kurūṇām āsīnam anunīya punaḥ punaḥ // 5.31.12 apaśyan mām upekṣantaṃ kṛṣṇām ekāṃ sabhāgatām / tadduḥkham atitikṣāma mā vadhīṣma kurūn iti // 5.31.13 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ / yathā balīyasaḥ santas tat sarvaṃ kuravo viduḥ // 5.31.14 yan naḥ prāvrājayaḥ saumya ajinaiḥ prativāsitān / tadduḥkham atitikṣāma mā vadhīṣma kurūn iti // 5.31.15 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣv adharṣayat / duḥśāsanas te 'numate tac cāsmābhir upekṣitam // 5.31.16 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa / nivartaya paradravye buddhiṃ gṛddhāṃ nararṣabha // 5.31.17 śāntir evaṃ bhaved rājan prītiś caiva parasparam / rājyaikadeśam api naḥ prayaccha śamam icchatām // 5.31.18 kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam / avasānaṃ bhaved atra kiṃ cid eva tu pañcamam // 5.31.19 bhrātṝṇāṃ dehi pañcānāṃ grāmān pañca suyodhana / śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya // 5.31.20 bhrātā bhrātaram anvetu pitā putreṇa yujyatām / smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha // 5.31.21 akṣatān kurupāñcālān paśyema iti kāmaye / sarve sumanasas tāta śāmyāma bharatarṣabha // 5.31.22 alam eva śamāyāsmi tathā yuddhāya saṃjaya / dharmārthayor alaṃ cāhaṃ mṛdave dāruṇāya ca // 5.31.23 anujñātaḥ pāṇḍavena prayayau saṃjayas tadā / śāsanaṃ dhṛtarāṣṭrasya sarvaṃ kṛtvā mahātmanaḥ // 5.32.1 saṃprāpya hāstinapuraṃ śīghraṃ ca praviveśa ha / antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt // 5.32.2 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha; upāgataṃ pāṇḍavānāṃ sakāśāt / jāgarti ced abhivades tvaṃ hi kṣattaḥ; praviśeyaṃ vidito bhūmipasya // 5.32.3 saṃjayo 'yaṃ bhūmipate namas te; didṛkṣayā dvāram upāgatas te / prāpto dūtaḥ pāṇḍavānāṃ sakāśāt; praśādhi rājan kim ayaṃ karotu // 5.32.4 ācakṣva māṃ sukhinaṃ kālyam asmai; praveśyatāṃ svāgataṃ saṃjayāya / na cāham etasya bhavāmy akālyaḥ; sa me kasmād dvāri tiṣṭheta kṣattaḥ // 5.32.5 tataḥ praviśyānumate nṛpasya; mahad veśma prājñaśūrāryaguptam / siṃhāsanasthaṃ pārthivam āsasāda; vaicitravīryaṃ prāñjaliḥ sūtaputraḥ // 5.32.6 saṃjayo 'haṃ bhūmipate namas te; prāpto 'smi gatvā naradeva pāṇḍavān / abhivādya tvāṃ pāṇḍuputro manasvī; yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat // 5.32.7 sa te putrān pṛcchati prīyamāṇaḥ; kaccit putraiḥ prīyase naptṛbhiś ca / tathā suhṛdbhiḥ sacivaiś ca rājan; ye cāpi tvām upajīvanti taiś ca // 5.32.8 abhyetya tvāṃ tāta vadāmi saṃjaya; ajātaśatruṃ ca sukhena pārtham / kaccit sa rājā kuśalī saputraḥ; sahāmātyaḥ sānujaḥ kauravāṇām // 5.32.9 sahāmātyaḥ kuśalī pāṇḍuputro; bhūyaś cāto yac ca te 'gre mano 'bhūt / nirṇiktadharmārthakaro manasvī; bahuśruto dṛṣṭimāñ śīlavāṃś ca // 5.32.10 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ; dharmaḥ paro vittacayān mato 'sya / sukhapriye dharmahīne na pārtho; 'nurudhyate bhārata tasya viddhi // 5.32.11 paraprayuktaḥ puruṣo viceṣṭate; sūtraprotā dārumayīva yoṣā / imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya; manye paraṃ karma daivaṃ manuṣyāt // 5.32.12 imaṃ ca dṛṣṭvā tava karmadoṣaṃ; pādodarkaṃ ghoram avarṇarūpam / yāvan naraḥ kāmayate 'tikālyaṃ; tāvan naro 'yaṃ labhate praśaṃsām // 5.32.13 ajātaśatrus tu vihāya pāpaṃ; jīrṇāṃ tvacaṃ sarpa ivāsamarthām / virocate 'hāryavṛttena dhīro; yudhiṣṭhiras tvayi pāpaṃ visṛjya // 5.32.14 aṅgātmanaḥ karma nibodha rājan; dharmārthayuktād āryavṛttād apetam / upakrośaṃ ceha gato 'si rājan; noheś ca pāpaṃ prasajed amutra // 5.32.15 sa tvam arthaṃ saṃśayitaṃ vinā tair; āśaṃsase putravaśānugo 'dya / adharmaśabdaś ca mahān pṛthivyāṃ; nedaṃ karma tvatsamaṃ bhāratāgrya // 5.32.16 hīnaprajño dauṣkuleyo nṛśaṃso; dīrghavairī kṣatravidyāsv adhīraḥ / evaṃdharmā nāpadaḥ saṃtitīrṣed; dhīnavīryo yaś ca bhaved aśiṣṭaḥ // 5.32.17 kule jāto dharmavān yo yaśasvī; bahuśrutaḥ sukhajīvī yatātmā / dharmārthayor grathitayor bibharti; nānyatra diṣṭasya vaśād upaiti // 5.32.18 kathaṃ hi mantrāgryadharo manīṣī; dharmārthayor āpadi saṃpraṇetā / evaṃyuktaḥ sarvamantrair ahīno; anānṛśaṃsyaṃ karma kuryād amūḍhaḥ // 5.32.19 tavāpīme mantravidaḥ sametya; samāsate karmasu nityayuktāḥ / teṣām ayaṃ balavān niścayaś ca; kurukṣayārthe nirayo vyapādi // 5.32.20 akālikaṃ kuravo nābhaviṣyan; pāpena cet pāpam ajātaśatruḥ / icchej jātu tvayi pāpaṃ visṛjya; nindā ceyaṃ tava loke 'bhaviṣyat // 5.32.21 kim anyatra viṣayād īśvarāṇāṃ; yatra pārthaḥ paralokaṃ dadarśa / atyakrāmat sa tathā saṃmataḥ syān; na saṃśayo nāsti manuṣyakāraḥ // 5.32.22 etān guṇān karmakṛtān avekṣya; bhāvābhāvau vartamānāv anityau / balir hi rājā pāram avindamāno; nānyat kālāt kāraṇaṃ tatra mene // 5.32.23 cakṣuḥ śrotre nāsikā tvak ca jihvā; jñānasyaitāny āyatanāni jantoḥ / tāni prītāny eva tṛṣṇākṣayānte; tāny avyatho duḥkhahīnaḥ praṇudyāt // 5.32.24 na tv eva manye puruṣasya karma; saṃvartate suprayuktaṃ yathāvat / mātuḥ pituḥ karmaṇābhiprasūtaḥ; saṃvardhate vidhivad bhojanena // 5.32.25 priyāpriye sukhaduḥkhe ca rājan; nindāpraśaṃse ca bhajeta enam / paras tv enaṃ garhayate 'parādhe; praśaṃsate sādhuvṛttaṃ tam eva // 5.32.26 sa tvā garhe bhāratānāṃ virodhād; anto nūnaṃ bhavitāyaṃ prajānām / no ced idaṃ tava karmāparādhāt; kurūn dahet kṛṣṇavartmeva kakṣam // 5.32.27 tvam evaiko jātaputreṣu rājan; vaśaṃ gantā sarvaloke narendra / kāmātmanāṃ ślāghase dyūtakāle; nānyac chamāt paśya vipākam asya // 5.32.28 anāptānāṃ pragrahāt tvaṃ narendra; tathāptānāṃ nigrahāc caiva rājan / bhūmiṃ sphītāṃ durbalatvād anantāṃ; na śaktas tvaṃ rakṣituṃ kauraveya // 5.32.29 anujñāto rathavegāvadhūtaḥ; śrānto nipadye śayanaṃ nṛsiṃha / prātaḥ śrotāraḥ kuravaḥ sabhāyām; ajātaśatror vacanaṃ sametāḥ // 5.32.30 dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ / viduraṃ draṣṭum icchāmi tam ihānaya māciram // 5.33.1 prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt / īśvaras tvāṃ mahārājo mahāprājña didṛkṣati // 5.33.2 evam uktas tu viduraḥ prāpya rājaniveśanam / abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya // 5.33.3 viduro 'yam anuprāpto rājendra tava śāsanāt / draṣṭum icchati te pādau kiṃ karotu praśādhi mām // 5.33.4 praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam / ahaṃ hi vidurasyāsya nākālyo jātu darśane // 5.33.5 praviśāntaḥpuraṃ kṣattar mahārājasya dhīmataḥ / na hi te darśane 'kālyo jātu rājā bravīti mām // 5.33.6 tataḥ praviśya viduro dhṛtarāṣṭraniveśanam / abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam // 5.33.7 viduro 'haṃ mahāprājña saṃprāptas tava śāsanāt / yadi kiṃ cana kartavyam ayam asmi praśādhi mām // 5.33.8 saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ / ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati // 5.33.9 tasyādya kuruvīrasya na vijñātaṃ vaco mayā / tan me dahati gātrāṇi tad akārṣīt prajāgaram // 5.33.10 jāgrato dahyamānasya śreyo yad iha paśyasi / tad brūhi tvaṃ hi nas tāta dharmārthakuśalo hy asi // 5.33.11 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo; na me yathāvan manasaḥ praśāntiḥ / sarvendriyāṇy aprakṛtiṃ gatāni; kiṃ vakṣyatīty eva hi me 'dya cintā // 5.33.12 abhiyuktaṃ balavatā durbalaṃ hīnasādhanam / hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ // 5.33.13 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa / kaccin na paravitteṣu gṛdhyan viparitapyase // 5.33.14 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ / asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ // 5.33.15 niṣevate praśastāni ninditāni na sevate / anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam // 5.33.16 krodho harṣaś ca darpaś ca hrīstambho mānyamānitā / yam arthān nāpakarṣanti sa vai paṇḍita ucyate // 5.33.17 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare / kṛtam evāsya jānanti sa vai paṇḍita ucyate // 5.33.18 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ / samṛddhir asamṛddhir vā sa vai paṇḍita ucyate // 5.33.19 yasya saṃsāriṇī prajñā dharmārthāv anuvartate / kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate // 5.33.20 yathāśakti cikīrṣanti yathāśakti ca kurvate / na kiṃ cid avamanyante paṇḍitā bharatarṣabha // 5.33.21 kṣipraṃ vijānāti ciraṃ śṛṇoti; vijñāya cārthaṃ bhajate na kāmāt / nāsaṃpṛṣṭo vyupayuṅkte parārthe; tat prajñānaṃ prathamaṃ paṇḍitasya // 5.33.22 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum / āpatsu ca na muhyanti narāḥ paṇḍitabuddhayaḥ // 5.33.23 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ / avandhyakālo vaśyātmā sa vai paṇḍita ucyate // 5.33.24 āryakarmaṇi rajyante bhūtikarmāṇi kurvate / hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha // 5.33.25 na hṛṣyaty ātmasaṃmāne nāvamānena tapyate / gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate // 5.33.26 tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām / upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate // 5.33.27 pravṛttavāk citrakatha ūhavān pratibhānavān / āśu granthasya vaktā ca sa vai paṇḍita ucyate // 5.33.28 śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā / asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ // 5.33.29 aśrutaś ca samunnaddho daridraś ca mahāmanāḥ / arthāṃś cākarmaṇā prepsur mūḍha ity ucyate budhaiḥ // 5.33.30 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati / mithyā carati mitrārthe yaś ca mūḍhaḥ sa ucyate // 5.33.31 akāmān kāmayati yaḥ kāmayānān paridviṣan / balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam // 5.33.32 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam // 5.33.33 saṃsārayati kṛtyāni sarvatra vicikitsate / ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha // 5.33.34 anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate / viśvasaty apramatteṣu mūḍhacetā narādhamaḥ // 5.33.35 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā / yaś ca krudhyaty anīśaḥ san sa ca mūḍhatamo naraḥ // 5.33.36 ātmano balam ajñāya dharmārthaparivarjitam / alabhyam icchan naiṣkarmyān mūḍhabuddhir ihocyate // 5.33.37 aśiṣyaṃ śāsti yo rājan yaś ca śūnyam upāsate / kadaryaṃ bhajate yaś ca tam āhur mūḍhacetasam // 5.33.38 arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā / vicaraty asamunnaddho yaḥ sa paṇḍita ucyate // 5.33.39 ekaḥ saṃpannam aśnāti vas te vāsaś ca śobhanam / yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ // 5.33.40 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ / bhoktāro vipramucyante kartā doṣeṇa lipyate // 5.33.41 ekaṃ hanyān na vā hanyād iṣur mukto dhanuṣmatā / buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam // 5.33.42 ekayā dve viniścitya trīṃś caturbhir vaśe kuru / pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava // 5.33.43 ekaṃ viṣaraso hanti śastreṇaikaś ca vadhyate / sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ // 5.33.44 ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet / eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt // 5.33.45 ekam evādvitīyaṃ tad yad rājan nāvabudhyase / satyaṃ svargasya sopānaṃ pārāvārasya naur iva // 5.33.46 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate / yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // 5.33.47 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā / vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā // 5.33.48 dvāv imau grasate bhūmiḥ sarpo bilaśayān iva / rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // 5.33.49 dve karmaṇī naraḥ kurvann asmiṃl loke virocate / abruvan paruṣaṃ kiṃ cid asato nārthayaṃs tathā // 5.33.50 dvāv imau puruṣavyāghra parapratyayakāriṇau / striyaḥ kāmitakāminyo lokaḥ pūjitapūjakaḥ // 5.33.51 dvāv imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau / yaś cādhanaḥ kāmayate yaś ca kupyaty anīśvaraḥ // 5.33.52 dvāv imau puruṣau rājan svargasyopari tiṣṭhataḥ / prabhuś ca kṣamayā yukto daridraś ca pradānavān // 5.33.53 nyāyāgatasya dravyasya boddhavyau dvāv atikramau / apātre pratipattiś ca pātre cāpratipādanam // 5.33.54 trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha / kanīyān madhyamaḥ śreṣṭha iti vedavido viduḥ // 5.33.55 trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ / niyojayed yathāvat tāṃs trividheṣv eva karmasu // 5.33.56 traya evādhanā rājan bhāryā dāsas tathā sutaḥ / yat te samadhigacchanti yasya te tasya tad dhanam // 5.33.57 catvāri rājñā tu mahābalena; varjyāny āhuḥ paṇḍitas tāni vidyāt / alpaprajñaiḥ saha mantraṃ na kuryān; na dīrghasūtrair alasaiś cāraṇaiś ca // 5.33.58 catvāri te tāta gṛhe vasantu; śriyābhijuṣṭasya gṛhasthadharme / vṛddho jñātir avasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā // 5.33.59 catvāry āha mahārāja sadyaskāni bṛhaspatiḥ / pṛcchate tridaśendrāya tānīmāni nibodha me // 5.33.60 devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām / vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām // 5.33.61 pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ / pitā mātāgnir ātmā ca guruś ca bharatarṣabha // 5.33.62 pañcaiva pūjayaṃl loke yaśaḥ prāpnoti kevalam / devān pitṝn manuṣyāṃś ca bhikṣūn atithipañcamān // 5.33.63 pañca tvānugamiṣyanti yatra yatra gamiṣyasi / mitrāṇy amitrā madhyasthā upajīvyopajīvinaḥ // 5.33.64 pañcendriyasya martyasya chidraṃ ced ekam indriyam / tato 'sya sravati prajñā dṛteḥ pādād ivodakam // 5.33.65 ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā / nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā // 5.33.66 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave / apravaktāram ācāryam anadhīyānam ṛtvijam // 5.33.67 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm / grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam // 5.33.68 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadā cana / satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ // 5.33.69 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati / na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ // 5.33.70 ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate / corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ // 5.33.71 pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ / rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ // 5.33.72 sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ / prāyaśo yair vinaśyanti kṛtamūlāś ca pārthivāḥ // 5.33.73 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam / mahac ca daṇḍapāruṣyam arthadūṣaṇam eva ca // 5.33.74 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ / brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiś ca virudhyate // 5.33.75 brāhmaṇasvāni cādatte brāhmaṇāṃś ca jighāṃsati / ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati // 5.33.76 naitān smarati kṛtyeṣu yācitaś cābhyasūyati / etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet // 5.33.77 aṣṭāv imāni harṣasya navanītāni bhārata / vartamānāni dṛśyante tāny eva susukhāny api // 5.33.78 samāgamaś ca sakhibhir mahāṃś caiva dhanāgamaḥ / putreṇa ca pariṣvaṅgaḥ saṃnipātaś ca maithune // 5.33.79 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ / abhipretasya lābhaś ca pūjā ca janasaṃsadi // 5.33.80 navadvāram idaṃ veśma tristhūṇaṃ pañcasākṣikam / kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ // 5.33.81 daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān / mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ // 5.33.82 tvaramāṇaś ca bhīruś ca lubdhaḥ kāmī ca te daśa / tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ // 5.33.83 atraivodāharantīmam itihāsaṃ purātanam / putrārtham asurendreṇa gītaṃ caiva sudhanvanā // 5.33.84 yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṃ ca / viśeṣavic chrutavān kṣiprakārī; taṃ sarvalokaḥ kurute pramāṇam // 5.33.85 jānāti viśvāsayituṃ manuṣyān; vijñātadoṣeṣu dadhāti daṇḍam / jānāti mātrāṃ ca tathā kṣamāṃ ca; taṃ tādṛśaṃ śrīr juṣate samagrā // 5.33.86 sudurbalaṃ nāvajānāti kaṃ cid; yukto ripuṃ sevate buddhipūrvam / na vigrahaṃ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ // 5.33.87 prāpyāpadaṃ na vyathate kadā cid; udyogam anvicchati cāpramattaḥ / duḥkhaṃ ca kāle sahate jitātmā; dhuraṃdharas tasya jitāḥ sapatnāḥ // 5.33.88 anarthakaṃ vipravāsaṃ gṛhebhyaḥ; pāpaiḥ saṃdhiṃ paradārābhimarśam / dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ; na sevate yaḥ sa sukhī sadaiva // 5.33.89 na saṃrambheṇārabhate 'rthavargam; ākāritaḥ śaṃsati tathyam eva / na mātrārthe rocayate vivādaṃ; nāpūjitaḥ kupyati cāpy amūḍhaḥ // 5.33.90 na yo 'bhyasūyaty anukampate ca; na durbalaḥ prātibhāvyaṃ karoti / nātyāha kiṃ cit kṣamate vivādaṃ; sarvatra tādṛg labhate praśaṃsām // 5.33.91 yo noddhataṃ kurute jātu veṣaṃ; na pauruṣeṇāpi vikatthate 'nyān / na mūrcchitaḥ kaṭukāny āha kiṃ cit; priyaṃ sadā taṃ kurute jano 'pi // 5.33.92 na vairam uddīpayati praśāntaṃ; na darpam ārohati nāstam eti / na durgato 'smīti karoti manyuṃ; tam āryaśīlaṃ param āhur agryam // 5.33.93 na sve sukhe vai kurute praharṣaṃ; nānyasya duḥkhe bhavati pratītaḥ / dattvā na paścāt kurute 'nutāpaṃ; na katthate satpuruṣāryaśīlaḥ // 5.33.94 deśācārān samayāñ jātidharmān; bubhūṣate yas tu parāvarajñaḥ / sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṃ karoti // 5.33.95 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ; rājadviṣṭaṃ paiśunaṃ pūgavairam / mattonmattair durjanaiś cāpi vādaṃ; yaḥ prajñāvān varjayet sa pradhānaḥ // 5.33.96 damaṃ śaucaṃ daivataṃ maṅgalāni; prāyaścittaṃ vividhāṃl lokavādān / etāni yaḥ kurute naityakāni; tasyotthānaṃ devatā rādhayanti // 5.33.97 samair vivāhaṃ kurute na hīnaiḥ; samaiḥ sakhyaṃ vyavahāraṃ kathāś ca / guṇair viśiṣṭāṃś ca purodadhāti; vipaścitas tasya nayāḥ sunītāḥ // 5.33.98 mitaṃ bhuṅkte saṃvibhajyāśritebhyo; mitaṃ svapity amitaṃ karma kṛtvā / dadāty amitreṣv api yācitaḥ saṃs; tam ātmavantaṃ prajahaty anarthāḥ // 5.33.99 cikīrṣitaṃ viprakṛtaṃ ca yasya; nānye janāḥ karma jānanti kiṃ cit / mantre gupte samyag anuṣṭhite ca; svalpo nāsya vyathate kaś cid arthaḥ // 5.33.100 yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mṛdur dānakṛc chuddhabhāvaḥ / atīva saṃjñāyate jñātimadhye; mahāmaṇir jātya iva prasannaḥ // 5.33.101 ya ātmanāpatrapate bhṛśaṃ naraḥ; sa sarvalokasya gurur bhavaty uta / anantatejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate // 5.33.102 vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ / tvayaiva bālā vardhitāḥ śikṣitāś ca; tavādeśaṃ pālayanty āmbikeya // 5.33.103 pradāyaiṣām ucitaṃ tāta rājyaṃ; sukhī putraiḥ sahito modamānaḥ / na devānāṃ nāpi ca mānuṣāṇāṃ; bhaviṣyasi tvaṃ tarkaṇīyo narendra // 5.33.104 jāgrato dahyamānasya yat kāryam anupaśyasi / tad brūhi tvaṃ hi nas tāta dharmārthakuśalaḥ śuciḥ // 5.34.1 tvaṃ māṃ yathāvad vidura praśādhi; prajñāpūrvaṃ sarvam ajātaśatroḥ / yan manyase pathyam adīnasattva; śreyaskaraṃ brūhi tad vai kurūṇām // 5.34.2 pāpāśaṅkī pāpam evānupaśyan; pṛcchāmi tvāṃ vyākulenātmanāham / kave tan me brūhi sarvaṃ yathāvan; manīṣitaṃ sarvam ajātaśatroḥ // 5.34.3 śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam / apṛṣṭas tasya tad brūyād yasya necchet parābhavam // 5.34.4 tasmād vakṣyāmi te rājan bhavam icchan kurūn prati / vacaḥ śreyaskaraṃ dharmyaṃ bruvatas tan nibodha me // 5.34.5 mithyopetāni karmāṇi sidhyeyur yāni bhārata / anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ // 5.34.6 tathaiva yogavihitaṃ na sidhyet karma yan nṛpa / upāyayuktaṃ medhāvī na tatra glapayen manaḥ // 5.34.7 anubandhān avekṣeta sānubandheṣu karmasu / saṃpradhārya ca kurvīta na vegena samācaret // 5.34.8 anubandhaṃ ca saṃprekṣya vipākāṃś caiva karmaṇām / utthānam ātmanaś caiva dhīraḥ kurvīta vā na vā // 5.34.9 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye / kośe janapade daṇḍe na sa rājye 'vatiṣṭhate // 5.34.10 yas tv etāni pramāṇāni yathoktāny anupaśyati / yukto dharmārthayor jñāne sa rājyam adhigacchati // 5.34.11 na rājyaṃ prāptam ity eva vartitavyam asāṃpratam / śriyaṃ hy avinayo hanti jarā rūpam ivottamam // 5.34.12 bhakṣyottamapraticchannaṃ matsyo baḍiśam āyasam / rūpābhipātī grasate nānubandham avekṣate // 5.34.13 yac chakyaṃ grasituṃ grasyaṃ grastaṃ pariṇamec ca yat / hitaṃ ca pariṇāme yat tad adyaṃ bhūtim icchatā // 5.34.14 vanaspater apakvāni phalāni pracinoti yaḥ / sa nāpnoti rasaṃ tebhyo bījaṃ cāsya vinaśyati // 5.34.15 yas tu pakvam upādatte kāle pariṇataṃ phalam / phalād rasaṃ sa labhate bījāc caiva phalaṃ punaḥ // 5.34.16 yathā madhu samādatte rakṣan puṣpāṇi ṣaṭpadaḥ / tadvad arthān manuṣyebhya ādadyād avihiṃsayā // 5.34.17 puṣpaṃ puṣpaṃ vicinvīta mūlacchedaṃ na kārayet / mālākāra ivārāme na yathāṅgārakārakaḥ // 5.34.18 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ / iti karmāṇi saṃcintya kuryād vā puruṣo na vā // 5.34.19 anārabhyā bhavanty arthāḥ ke cin nityaṃ tathāgatāḥ / kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ // 5.34.20 kāṃś cid arthān naraḥ prājño laghumūlān mahāphalān / kṣipram ārabhate kartuṃ na vighnayati tādṛśān // 5.34.21 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibann iva / āsīnam api tūṣṇīkam anurajyanti taṃ prajāḥ // 5.34.22 cakṣuṣā manasā vācā karmaṇā ca caturvidham / prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati // 5.34.23 yasmāt trasyanti bhūtāni mṛgavyādhān mṛgā iva / sāgarāntām api mahīṃ labdhvā sa parihīyate // 5.34.24 pitṛpaitāmahaṃ rājyaṃ prāptavān svena tejasā / vāyur abhram ivāsādya bhraṃśayaty anaye sthitaḥ // 5.34.25 dharmam ācarato rājñaḥ sadbhiś caritam āditaḥ / vasudhā vasusaṃpūrṇā vardhate bhūtivardhanī // 5.34.26 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ / pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā // 5.34.27 ya eva yatnaḥ kriyate pararāṣṭrāvamardane / sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane // 5.34.28 dharmeṇa rājyaṃ vindeta dharmeṇa paripālayet / dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate // 5.34.29 apy unmattāt pralapato bālāc ca parisarpataḥ / sarvataḥ sāram ādadyād aśmabhya iva kāñcanam // 5.34.30 suvyāhṛtāni sudhiyāṃ sukṛtāni tatas tataḥ / saṃcinvan dhīra āsīta śilāhārī śilaṃ yathā // 5.34.31 gandhena gāvaḥ paśyanti vedaiḥ paśyanti brāhmaṇāḥ / cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ // 5.34.32 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā / atha yā suduhā rājan naiva tāṃ vinayanty api // 5.34.33 yad ataptaṃ praṇamati na tat saṃtāpayanty api / yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api // 5.34.34 etayopamayā dhīraḥ saṃnameta balīyase / indrāya sa praṇamate namate yo balīyase // 5.34.35 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ / patayo bāndhavāḥ strīṇāṃ brāhmaṇā vedabāndhavāḥ // 5.34.36 satyena rakṣyate dharmo vidyā yogena rakṣyate / mṛjayā rakṣyate rūpaṃ kulaṃ vṛttena rakṣyate // 5.34.37 mānena rakṣyate dhānyam aśvān rakṣaty anukramaḥ / abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ // 5.34.38 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ / antyeṣv api hi jātānāṃ vṛttam eva viśiṣyate // 5.34.39 ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye / sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ // 5.34.40 akāryakaraṇād bhītaḥ kāryāṇāṃ ca vivarjanāt / akāle mantrabhedāc ca yena mādyen na tat pibet // 5.34.41 vidyāmado dhanamadas tṛtīyo 'bhijano madaḥ / ete madāvaliptānām eta eva satāṃ damāḥ // 5.34.42 asanto 'bhyarthitāḥ sadbhiḥ kiṃ cit kāryaṃ kadā cana / manyante santam ātmānam asantam api viśrutam // 5.34.43 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ / asatāṃ ca gatiḥ santo na tv asantaḥ satāṃ gatiḥ // 5.34.44 jitā sabhā vastravatā samāśā gomatā jitā / adhvā jito yānavatā sarvaṃ śīlavatā jitam // 5.34.45 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati / na tasya jīvitenārtho na dhanena na bandhubhiḥ // 5.34.46 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram / lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha // 5.34.47 saṃpannataram evānnaṃ daridrā bhuñjate sadā / kṣut svādutāṃ janayati sā cāḍhyeṣu sudurlabhā // 5.34.48 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate / daridrāṇāṃ tu rājendra api kāṣṭhaṃ hi jīryate // 5.34.49 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam / uttamānāṃ tu martyānām avamānāt paraṃ bhayam // 5.34.50 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ / aiśvaryamadamatto hi nāpatitvā vibudhyate // 5.34.51 indriyair indriyārtheṣu vartamānair anigrahaiḥ / tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva // 5.34.52 yo jitaḥ pañcavargeṇa sahajenātmakarśinā / āpadas tasya vardhante śuklapakṣa ivoḍurāṭ // 5.34.53 avijitya ya ātmānam amātyān vijigīṣate / amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate // 5.34.54 ātmānam eva prathamaṃ deśarūpeṇa yo jayet / tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate // 5.34.55 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu / parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // 5.34.56 rathaḥ śarīraṃ puruṣasya rājan; nātmā niyantendriyāṇy asya cāśvāḥ / tair apramattaḥ kuśalaḥ sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ // 5.34.57 etāny anigṛhītāni vyāpādayitum apy alam / avidheyā ivādāntā hayāḥ pathi kusārathim // 5.34.58 anartham arthataḥ paśyann arthaṃ caivāpy anarthataḥ / indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham // 5.34.59 dharmārthau yaḥ parityajya syād indriyavaśānugaḥ / śrīprāṇadhanadārebhya kṣipraṃ sa parihīyate // 5.34.60 arthānām īśvaro yaḥ syād indriyāṇām anīśvaraḥ / indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ // 5.34.61 ātmanātmānam anvicchen manobuddhīndriyair yataiḥ / ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ // 5.34.62 kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau / kāmaś ca rājan krodhaś ca tau prajñānaṃ vilumpataḥ // 5.34.63 samavekṣyeha dharmārthau saṃbhārān yo 'dhigacchati / sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate // 5.34.64 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān / jigīṣati ripūn anyān ripavo 'bhibhavanti tam // 5.34.65 dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ / indriyāṇām anīśatvād rājāno rājyavibhramaiḥ // 5.34.66 asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt / śuṣkeṇārdraṃ dahyate miśrabhāvāt; tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt // 5.34.67 nijān utpatataḥ śatrūn pañca pañcaprayojanān / yo mohān na nigṛhṇāti tam āpad grasate naram // 5.34.68 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā / damaḥ satyam anāyāso na bhavanti durātmanām // 5.34.69 ātmajñānam anāyāsas titikṣā dharmanityatā / vāk caiva guptā dānaṃ ca naitāny antyeṣu bhārata // 5.34.70 ākrośaparivādābhyāṃ vihiṃsanty abudhā budhān / vaktā pāpam upādatte kṣamamāṇo vimucyate // 5.34.71 hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam / śuśrūṣā tu balaṃ strīṇāṃ kṣamā guṇavatāṃ balam // 5.34.72 vāksaṃyamo hi nṛpate suduṣkaratamo mataḥ / arthavac ca vicitraṃ ca na śakyaṃ bahu bhāṣitum // 5.34.73 abhyāvahati kalyāṇaṃ vividhā vāk subhāṣitā / saiva durbhāṣitā rājann anarthāyopapadyate // 5.34.74 saṃrohati śarair viddhaṃ vanaṃ paraśunā hatam / vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam // 5.34.75 karṇinālīkanārācā nirharanti śarīrataḥ / vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ // 5.34.76 vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni / parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu // 5.34.77 yasmai devāḥ prayacchanti puruṣāya parābhavam / buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati // 5.34.78 buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite / anayo nayasaṃkāśo hṛdayān nāpasarpati // 5.34.79 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata / pāṇḍavānāṃ virodhena na cainām avabudhyase // 5.34.80 rājā lakṣaṇasaṃpannas trailokyasyāpi yo bhavet / śiṣyas te śāsitā so 'stu dhṛtarāṣṭra yudhiṣṭhiraḥ // 5.34.81 atīva sarvān putrāṃs te bhāgadheyapuraskṛtaḥ / tejasā prajñayā caiva yukto dharmārthatattvavit // 5.34.82 ānṛśaṃsyād anukrośād yo 'sau dharmabhṛtāṃ varaḥ / gauravāt tava rājendra bahūn kleśāṃs titikṣati // 5.34.83 brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ / śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase // 5.35.1 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam / ubhe ete same syātām ārjavaṃ vā viśiṣyate // 5.35.2 ārjavaṃ pratipadyasva putreṣu satataṃ vibho / iha kīrtiṃ parāṃ prāpya pretya svargam avāpsyasi // 5.35.3 yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate / tāvat sa puruṣavyāghra svargaloke mahīyate // 5.35.4 atrāpy udāharantīmam itihāsaṃ purātanam / virocanasya saṃvādaṃ keśinyarthe sudhanvanā // 5.35.5 kiṃ brāhmaṇāḥ svic chreyāṃso ditijāḥ svid virocana / atha kena sma paryaṅkaṃ sudhanvā nādhirohati // 5.35.6 prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ / asmākaṃ khalv ime lokāḥ ke devāḥ ke dvijātayaḥ // 5.35.7 ihaivāssva pratīkṣāva upasthāne virocana / sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau // 5.35.8 tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase / sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau // 5.35.9 anvālabhe hiraṇmayaṃ prāhrāde 'haṃ tavāsanam / ekatvam upasaṃpanno na tv āseyaṃ tvayā saha // 5.35.10 anvāharantu phalakaṃ kūrcaṃ vāpy atha vā bṛsīm / sudhanvan na tvam arho 'si mayā saha samāsanam // 5.35.11 pitāpi te samāsīnam upāsītaiva mām adhaḥ / bālaḥ sukhaidhito gehe na tvaṃ kiṃ cana budhyase // 5.35.12 hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ / sudhanvan vipaṇe tena praśnaṃ pṛcchāva ye viduḥ // 5.35.13 hiraṇyaṃ ca gavāśvaṃ ca tavaivāstu virocana / prāṇayos tu paṇaṃ kṛtvā praśnaṃ pṛcchāva ye viduḥ // 5.35.14 āvāṃ kutra gamiṣyāvaḥ prāṇayor vipaṇe kṛte / na hi deveṣv ahaṃ sthātā na manuṣyeṣu karhi cit // 5.35.15 pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte / putrasyāpi sa hetor hi prahrādo nānṛtaṃ vadet // 5.35.16 imau tau saṃpradṛśyete yābhyāṃ na caritaṃ saha / āśīviṣāv iva kruddhāv ekamārgam ihāgatau // 5.35.17 kiṃ vai sahaiva carato na purā carataḥ saha / virocanaitat pṛcchāmi kiṃ te sakhyaṃ sudhanvanā // 5.35.18 na me sudhanvanā sakhyaṃ prāṇayor vipaṇāvahe / prahrāda tat tvāṃ pṛcchāmi mā praśnam anṛtaṃ vadīḥ // 5.35.19 udakaṃ madhuparkaṃ cāpy ānayantu sudhanvane / brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā // 5.35.20 udakaṃ madhuparkaṃ ca patha evārpitaṃ mama / prahrāda tvaṃ tu nau praśnaṃ tathyaṃ prabrūhi pṛcchatoḥ // 5.35.21 putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ / tayor vivadatoḥ praśnaṃ katham asmadvidho vadet // 5.35.22 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam / etat sudhanvan pṛcchāmi durvivaktā sma kiṃ vaset // 5.35.23 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ / yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset // 5.35.24 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ / amitrān bhūyasaḥ paśyan durvivaktā sma tāṃ vaset // 5.35.25 pañca paśvanṛte hanti daśa hanti gavānṛte / śatam aśvānṛte hanti sahasraṃ puruṣānṛte // 5.35.26 hanti jātān ajātāṃś ca hiraṇyārthe 'nṛtaṃ vadan / sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadīḥ // 5.35.27 mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana / mātāsya śreyasī mātus tasmāt tvaṃ tena vai jitaḥ // 5.35.28 virocana sudhanvāyaṃ prāṇānām īśvaras tava / sudhanvan punar icchāmi tvayā dattaṃ virocanam // 5.35.29 yad dharmam avṛṇīthās tvaṃ na kāmād anṛtaṃ vadīḥ / punar dadāmi te tasmāt putraṃ prahrāda durlabham // 5.35.30 eṣa prahrāda putras te mayā datto virocanaḥ / pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama // 5.35.31 tasmād rājendra bhūmyarthe nānṛtaṃ vaktum arhasi / mā gamaḥ sasutāmātyo 'tyayaṃ putrān anubhraman // 5.35.32 na devā yaṣṭim ādāya rakṣanti paśupālavat / yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam // 5.35.33 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ / tathā tathāsya sarvārthāḥ sidhyante nātra saṃśayaḥ // 5.35.34 na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam / nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle // 5.35.35 mattāpānaṃ kalahaṃ pūgavairaṃ; bhāryāpatyor antaraṃ jñātibhedam / rājadviṣṭaṃ strīpumāṃsor vivādaṃ; varjyāny āhur yaś ca panthāḥ praduṣṭaḥ // 5.35.36 sāmudrikaṃ vaṇijaṃ corapūrvaṃ; śalākadhūrtaṃ ca cikitsakaṃ ca / ariṃ ca mitraṃ ca kuśīlavaṃ ca; naitān sākṣyeṣv adhikurvīta sapta // 5.35.37 mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ / etāni catvāry abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni // 5.35.38 agāradāhī garadaḥ kuṇḍāśī somavikrayī / parvakāraś ca sūcī ca mitradhruk pāradārikaḥ // 5.35.39 bhrūṇahā gurutalpī ca yaś ca syāt pānapo dvijaḥ / atitīkṣṇaś ca kākaś ca nāstiko vedanindakaḥ // 5.35.40 sruvapragrahaṇo vrātyaḥ kīnāśaś cārthavān api / rakṣety uktaś ca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ // 5.35.41 tṛṇolkayā jñāyate jātarūpaṃ; yuge bhadro vyavahāreṇa sādhuḥ / śūro bhayeṣv arthakṛcchreṣu dhīraḥ; kṛcchrāsv āpatsu suhṛdaś cārayaś ca // 5.35.42 jarā rūpaṃ harati hi dhairyam āśā; mṛtyuḥ prāṇān dharmacaryām asūyā / krodhaḥ śriyaṃ śīlam anāryasevā; hriyaṃ kāmaḥ sarvam evābhimānaḥ // 5.35.43 śrīr maṅgalāt prabhavati prāgalbhyāt saṃpravardhate / dākṣyāt tu kurute mūlaṃ saṃyamāt pratitiṣṭhati // 5.35.44 aṣṭau guṇāḥ puruṣaṃ dīpayanti; prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca / parākramaś cābahubhāṣitā ca; dānaṃ yathāśakti kṛtajñatā ca // 5.35.45 etān guṇāṃs tāta mahānubhāvān; eko guṇaḥ saṃśrayate prasahya / rājā yadā satkurute manuṣyaṃ; sarvān guṇān eṣa guṇo 'tibhāti // 5.35.46 aṣṭau nṛpemāni manuṣyaloke; svargasya lokasya nidarśanāni / catvāry eṣām anvavetāni sadbhiś; catvāry eṣām anvavayanti santaḥ // 5.35.47 yajño dānam adhyayanaṃ tapaś ca; catvāry etāny anvavetāni sadbhiḥ / damaḥ satyam ārjavam ānṛśaṃsyaṃ; catvāry etāny anvavayanti santaḥ // 5.35.48 na sā sabhā yatra na santi vṛddhā; na te vṛddhā ye na vadanti dharmam / nāsau dharmo yatra na satyam asti; na tat satyaṃ yac chalenānuviddham // 5.35.49 satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam / śauryaṃ ca citrabhāṣyaṃ ca daśa saṃsargayonayaḥ // 5.35.50 pāpaṃ kurvan pāpakīrtiḥ pāpam evāśnute phalam / puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam // 5.35.51 pāpaṃ prajñāṃ nāśayati kriyamāṇaṃ punaḥ punaḥ / naṣṭaprajñaḥ pāpam eva nityam ārabhate naraḥ // 5.35.52 puṇyaṃ prajñāṃ vardhayati kriyamāṇaṃ punaḥ punaḥ / vṛddhaprajñaḥ puṇyam eva nityam ārabhate naraḥ // 5.35.53 asūyako dandaśūko niṣṭhuro vairakṛn naraḥ / sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran // 5.35.54 anasūyaḥ kṛtaprajñaḥ śobhanāny ācaran sadā / akṛcchrāt sukham āpnoti sarvatra ca virājate // 5.35.55 prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ / prājño hy avāpya dharmārthau śaknoti sukham edhitum // 5.35.56 divasenaiva tat kuryād yena rātrau sukhaṃ vaset / aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset // 5.35.57 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset / yāvajjīvena tat kuryād yena pretya sukhaṃ vaset // 5.35.58 jīrṇam annaṃ praśaṃsanti bhāryāṃ ca gatayauvanām / śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam // 5.35.59 dhanenādharmalabdhena yac chidram apidhīyate / asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate // 5.35.60 gurur ātmavatāṃ śāstā śāstā rājā durātmanām / atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // 5.35.61 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām / prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca // 5.35.62 dvijātipūjābhirato dātā jñātiṣu cārjavī / kṣatriyaḥ svargabhāg rājaṃś ciraṃ pālayate mahīm // 5.35.63 suvarṇapuṣpāṃ pṛthivīṃ cinvanti puruṣās trayaḥ / śūraś ca kṛtavidyaś ca yaś ca jānāti sevitum // 5.35.64 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata / tāni jaṅghājaghanyāni bhārapratyavarāṇi ca // 5.35.65 duryodhane ca śakunau mūḍhe duḥśāsane tathā / karṇe caiśvaryam ādhāya kathaṃ tvaṃ bhūtim icchasi // 5.35.66 sarvair guṇair upetāś ca pāṇḍavā bharatarṣabha / pitṛvat tvayi vartante teṣu vartasva putravat // 5.35.67 atraivodāharantīmam itihāsaṃ purātanam / ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam // 5.36.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam / sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā // 5.36.2 sādhyā devā vayam asmo maharṣe; dṛṣṭvā bhavantaṃ na śaknumo 'numātum / śrutena dhīro buddhimāṃs tvaṃ mato naḥ; kāvyāṃ vācaṃ vaktum arhasy udārām // 5.36.3 etat kāryam amarāḥ saṃśrutaṃ me; dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ / granthiṃ vinīya hṛdayasya sarvaṃ; priyāpriye cātmavaśaṃ nayīta // 5.36.4 ākruśyamāno nākrośen manyur eva titikṣitaḥ / ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // 5.36.5 nākrośī syān nāvamānī parasya; mitradrohī nota nīcopasevī / na cātimānī na ca hīnavṛtto; rūkṣāṃ vācaṃ ruśatīṃ varjayīta // 5.36.6 marmāṇy asthīni hṛdayaṃ tathāsūn; ghorā vāco nirdahantīha puṃsām / tasmād vācaṃ ruśatīṃ rūkṣarūpāṃ; dharmārāmo nityaśo varjayīta // 5.36.7 aruṃtudaṃ paruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān / vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam // 5.36.8 paraś ced enam adhividhyeta bāṇair; bhṛśaṃ sutīkṣṇair analārkadīptaiḥ / viricyamāno 'py atiricyamāno; vidyāt kaviḥ sukṛtaṃ me dadhāti // 5.36.9 yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva / vāso yathā raṅgavaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti // 5.36.10 vādaṃ tu yo na pravaden na vādayed; yo nāhataḥ pratihanyān na ghātayet / yo hantukāmasya na pāpam icchet; tasmai devāḥ spṛhayanty āgatāya // 5.36.11 avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam / priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; dharmyaṃ vaded vyāhṛtaṃ tac caturtham // 5.36.12 yādṛśaiḥ saṃvivadate yādṛśāṃś copasevate / yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ // 5.36.13 yato yato nivartate tatas tato vimucyate / nivartanād dhi sarvato na vetti duḥkham aṇv api // 5.36.14 na jīyate nota jigīṣate 'nyān; na vairakṛc cāpratighātakaś ca / nindāpraśaṃsāsu samasvabhāvo; na śocate hṛṣyati naiva cāyam // 5.36.15 bhāvam icchati sarvasya nābhāve kurute matim / satyavādī mṛdur dānto yaḥ sa uttamapūruṣaḥ // 5.36.16 nānarthakaṃ sāntvayati pratijñāya dadāti ca / rāddhāparāddhe jānāti yaḥ sa madhyamapūruṣaḥ // 5.36.17 duḥśāsanas tūpahantā na śāstā; nāvartate manyuvaśāt kṛtaghnaḥ / na kasya cin mitram atho durātmā; kalāś caitā adhamasyeha puṃsaḥ // 5.36.18 na śraddadhāti kalyāṇaṃ parebhyo 'py ātmaśaṅkitaḥ / nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ // 5.36.19 uttamān eva seveta prāpte kāle tu madhyamān / adhamāṃs tu na seveta ya icchec chreya ātmanaḥ // 5.36.20 prāpnoti vai vittam asadbalena; nityotthānāt prajñayā pauruṣeṇa / na tv eva samyag labhate praśaṃsāṃ; na vṛttam āpnoti mahākulānām // 5.36.21 mahākulānāṃ spṛhayanti devā; dharmārthavṛddhāś ca bahuśrutāś ca / pṛcchāmi tvāṃ vidura praśnam etaṃ; bhavanti vai kāni mahākulāni // 5.36.22 tapo damo brahmavit tvaṃ vitānāḥ; puṇyā vivāhāḥ satatānnadānam / yeṣv evaite sapta guṇā bhavanti; samyag vṛttās tāni mahākulāni // 5.36.23 yeṣāṃ na vṛttaṃ vyathate na yonir; vṛttaprasādena caranti dharmam / ye kīrtim icchanti kule viśiṣṭāṃ; tyaktānṛtās tāni mahākulāni // 5.36.24 anijyayāvivāhaiś ca vedasyotsādanena ca / kulāny akulatāṃ yānti dharmasyātikrameṇa ca // 5.36.25 devadravyavināśena brahmasvaharaṇena ca / kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca // 5.36.26 brāhmaṇānāṃ paribhavāt parivādāc ca bhārata / kulāny akulatāṃ yānti nyāsāpaharaṇena ca // 5.36.27 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ / kulasaṃkhyāṃ na gacchanti yāni hīnāni vṛttataḥ // 5.36.28 vṛttatas tv avihīnāni kulāny alpadhanāny api / kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ // 5.36.29 mā naḥ kule vairakṛt kaś cid astu; rājāmātyo mā parasvāpahārī / mitradrohī naikṛtiko 'nṛtī vā; pūrvāśī vā pitṛdevātithibhyaḥ // 5.36.30 yaś ca no brāhmaṇaṃ hanyād yaś ca no brāhmaṇān dviṣet / na naḥ sa samitiṃ gacched yaś ca no nirvapet kṛṣim // 5.36.31 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā / satām etāni geheṣu nocchidyante kadā cana // 5.36.32 śraddhayā parayā rājann upanītāni satkṛtim / pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām // 5.36.33 sūkṣmo 'pi bhāraṃ nṛpate syandano vai; śakto voḍhuṃ na tathānye mahījāḥ / evaṃ yuktā bhārasahā bhavanti; mahākulīnā na tathānye manuṣyāḥ // 5.36.34 na tan mitraṃ yasya kopād bibheti; yad vā mitraṃ śaṅkitenopacaryam / yasmin mitre pitarīvāśvasīta; tad vai mitraṃ saṃgatānītarāṇi // 5.36.35 yadi ced apy asaṃbandho mitrabhāvena vartate / sa eva bandhus tan mitraṃ sā gatis tatparāyaṇam // 5.36.36 calacittasya vai puṃso vṛddhān anupasevataḥ / pāriplavamater nityam adhruvo mitrasaṃgrahaḥ // 5.36.37 calacittam anātmānam indriyāṇāṃ vaśānugam / arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā // 5.36.38 akasmād eva kupyanti prasīdanty animittataḥ / śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā // 5.36.39 satkṛtāś ca kṛtārthāś ca mitrāṇāṃ na bhavanti ye / tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate // 5.36.40 arthayed eva mitrāṇi sati vāsati vā dhane / nānarthayan vijānāti mitrāṇāṃ sāraphalgutām // 5.36.41 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam / saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati // 5.36.42 anavāpyaṃ ca śokena śarīraṃ copatapyate / amitrāś ca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ // 5.36.43 punar naro mriyate jāyate ca; punar naro hīyate vardhate punaḥ / punar naro yācati yācyate ca; punar naraḥ śocati śocyate punaḥ // 5.36.44 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca / paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na śocet // 5.36.45 calāni hīmāni ṣaḍindriyāṇi; teṣāṃ yad yad vartate yatra yatra / tatas tataḥ sravate buddhir asya; chidrodakumbhād iva nityam ambhaḥ // 5.36.46 tanur ucchaḥ śikhī rājā mithyopacarito mayā / mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // 5.36.47 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ / yat tat padam anudvignaṃ tan me vada mahāmate // 5.36.48 nānyatra vidyātapasor nānyatrendriyanigrahāt / nānyatra lobhasaṃtyāgāc chāntiṃ paśyāmi te 'nagha // 5.36.49 buddhyā bhayaṃ praṇudati tapasā vindate mahat / guruśuśrūṣayā jñānaṃ śāntiṃ tyāgena vindati // 5.36.50 anāśritā dānapuṇyaṃ vedapuṇyam anāśritāḥ / rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ // 5.36.51 svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ / tapasaś ca sutaptasya tasyānte sukham edhate // 5.36.52 svāstīrṇāni śayanāni prapannā; na vai bhinnā jātu nidrāṃ labhante / na strīṣu rājan ratim āpnuvanti; na māgadhaiḥ stūyamānā na sūtaiḥ // 5.36.53 na vai bhinnā jātu caranti dharmaṃ; na vai sukhaṃ prāpnuvantīha bhinnāḥ / na vai bhinnā gauravaṃ mānayanti; na vai bhinnāḥ praśamaṃ rocayanti // 5.36.54 na vai teṣāṃ svadate pathyam uktaṃ; yogakṣemaṃ kalpate nota teṣām / bhinnānāṃ vai manujendra parāyaṇaṃ; na vidyate kiṃ cid anyad vināśāt // 5.36.55 saṃbhāvyaṃ goṣu saṃpannaṃ saṃbhāvyaṃ brāhmaṇe tapaḥ / saṃbhāvyaṃ strīṣu cāpalyaṃ saṃbhāvyaṃ jñātito bhayam // 5.36.56 tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ / bahūn bahutvād āyāsān sahantīty upamā satām // 5.36.57 dhūmāyante vyapetāni jvalanti sahitāni ca / dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha // 5.36.58 brāhmaṇeṣu ca ye śūrāḥ strīṣu jñātiṣu goṣu ca / vṛntād iva phalaṃ pakvaṃ dhṛtarāṣṭra patanti te // 5.36.59 mahān apy ekajo vṛkṣo balavān supratiṣṭhitaḥ / prasahya eva vātena śākhāskandhaṃ vimarditum // 5.36.60 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ / te hi śīghratamān vātān sahante 'nyonyasaṃśrayāt // 5.36.61 evaṃ manuṣyam apy ekaṃ guṇair api samanvitam / śakyaṃ dviṣanto manyante vāyur drumam ivaikajam // 5.36.62 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca / jñātayaḥ saṃpravardhante sarasīvotpalāny uta // 5.36.63 avadhyā brāhmaṇā gāvaḥ striyo bālāś ca jñātayaḥ / yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ // 5.36.64 na manuṣye guṇaḥ kaś cid anyo dhanavatām api / anāturatvād bhadraṃ te mṛtakalpā hi rogiṇaḥ // 5.36.65 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ; pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram / satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya // 5.36.66 rogārditā na phalāny ādriyante; na vai labhante viṣayeṣu tattvam / duḥkhopetā rogiṇo nityam eva; na budhyante dhanabhogān na saukhyam // 5.36.67 purā hy ukto nākaros tvaṃ vaco me; dyūte jitāṃ draupadīṃ prekṣya rājan / duryodhanaṃ vārayety akṣavatyāṃ; kitavatvaṃ paṇḍitā varjayanti // 5.36.68 na tad balaṃ yan mṛdunā virudhyate; miśro dharmas tarasā sevitavyaḥ / pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān // 5.36.69 dhārtarāṣṭrāḥ pāṇḍavān pālayantu; pāṇḍoḥ sutās tava putrāṃś ca pāntu / ekārimitrāḥ kuravo hy ekamantrā; jīvantu rājan sukhinaḥ samṛddhāḥ // 5.36.70 meḍhībhūtaḥ kauravāṇāṃ tvam adya; tvayy ādhīnaṃ kurukulam ājamīḍha / pārthān bālān vanavāsaprataptān; gopāyasva svaṃ yaśas tāta rakṣan // 5.36.71 saṃdhatsva tvaṃ kauravān pāṇḍuputrair; mā te 'ntaraṃ ripavaḥ prārthayantu / satye sthitās te naradeva sarve; duryodhanaṃ sthāpaya tvaṃ narendra // 5.36.72 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt / vaicitravīrya puruṣān ākāśaṃ muṣṭibhir ghnataḥ // 5.37.1 tān evendrasya hi dhanur anāmyaṃ namato 'bravīt / atho marīcinaḥ pādān anāmyān namatas tathā // 5.37.2 yaś cāśiṣyaṃ śāsati yaś ca kupyate; yaś cātivelaṃ bhajate dviṣantam / striyaś ca yo 'rakṣati bhadram astu te; yaś cāyācyaṃ yācati yaś ca katthate // 5.37.3 yaś cābhijātaḥ prakaroty akāryaṃ; yaś cābalo balinā nityavairī / aśraddadhānāya ca yo bravīti; yaś cākāmyaṃ kāmayate narendra // 5.37.4 vadhvā hāsaṃ śvaśuro yaś ca manyate; vadhvā vasann uta yo mānakāmaḥ / parakṣetre nirvapati yaś ca bījaṃ; striyaṃ ca yaḥ parivadate 'tivelam // 5.37.5 yaś caiva labdhvā na smarāmīty uvāca; dattvā ca yaḥ katthati yācyamānaḥ / yaś cāsataḥ sāntvam upāsatīha; ete 'nuyānty anilaṃ pāśahastāḥ // 5.37.6 yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ / māyācāro māyayā vartitavyaḥ; sādhv ācāraḥ sādhunā pratyudeyaḥ // 5.37.7 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā / nāpnoty atha ca tat sarvam āyuḥ keneha hetunā // 5.37.8 ativādo 'timānaś ca tathātyāgo narādhipa / krodhaś cātivivitsā ca mitradrohaś ca tāni ṣaṭ // 5.37.9 eta evāsayas tīkṣṇāḥ kṛntanty āyūṃṣi dehinām / etāni mānavān ghnanti na mṛtyur bhadram astu te // 5.37.10 viśvastasyaiti yo dārān yaś cāpi gurutalpagaḥ / vṛṣalīpatir dvijo yaś ca pānapaś caiva bhārata // 5.37.11 śaraṇāgatahā caiva sarve brahmahaṇaiḥ samāḥ / etaiḥ sametya kartavyaṃ prāyaścittam iti śrutiḥ // 5.37.12 gṛhī vadānyo 'napaviddhavākyaḥ; śeṣānnabhoktāpy avihiṃsakaś ca / nānarthakṛt tyaktakaliḥ kṛtajñaḥ; satyo mṛduḥ svargam upaiti vidvān // 5.37.13 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // 5.37.14 yo hi dharmaṃ vyapāśritya hitvā bhartuḥ priyāpriye / apriyāṇy āha pathyāni tena rājā sahāyavān // 5.37.15 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // 5.37.16 āpadarthaṃ dhanaṃ rakṣed dārān rakṣed dhanair api / ātmānaṃ satataṃ rakṣed dārair api dhanair api // 5.37.17 uktaṃ mayā dyūtakāle 'pi rājan; naivaṃ yuktaṃ vacanaṃ prātipīya / tadauṣadhaṃ pathyam ivāturasya; na rocate tava vaicitravīrya // 5.37.18 kākair imāṃś citrabarhān mayūrān; parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ / hitvā siṃhān kroṣṭukān gūhamānaḥ; prāpte kāle śocitā tvaṃ narendra // 5.37.19 yas tāta na krudhyati sarvakālaṃ; bhṛtyasya bhaktasya hite ratasya / tasmin bhṛtyā bhartari viśvasanti; na cainam āpatsu parityajanti // 5.37.20 na bhṛtyānāṃ vṛttisaṃrodhanena; bāhyaṃ janaṃ saṃjighṛkṣed apūrvam / tyajanti hy enam ucitāvaruddhāḥ; snigdhā hy amātyāḥ parihīnabhogāḥ // 5.37.21 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy; āyavyayāv anurūpāṃ ca vṛttim / saṃgṛhṇīyād anurūpān sahāyān; sahāyasādhyāni hi duṣkarāṇi // 5.37.22 abhiprāyaṃ yo viditvā tu bhartuḥ; sarvāṇi kāryāṇi karoty atandrīḥ / vaktā hitānām anurakta āryaḥ; śaktijña ātmeva hi so 'nukampyaḥ // 5.37.23 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ; pratyāha yaś cāpi niyujyamānaḥ / prajñābhimānī pratikūlavādī; tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ // 5.37.24 astabdham aklībam adīrghasūtraṃ; sānukrośaṃ ślakṣṇam ahāryam anyaiḥ / arogajātīyam udāravākyaṃ; dūtaṃ vadanty aṣṭaguṇopapannam // 5.37.25 na viśvāsāj jātu parasya gehaṃ; gacchen naraś cetayāno vikāle / na catvare niśi tiṣṭhen nigūḍho; na rājanyāṃ yoṣitaṃ prārthayīta // 5.37.26 na nihnavaṃ satragatasya gacchet; saṃsṛṣṭamantrasya kusaṃgatasya / na ca brūyān nāśvasāmi tvayīti; sakāraṇaṃ vyapadeśaṃ tu kuryāt // 5.37.27 ghṛṇī rājā puṃścalī rājabhṛtyaḥ; putro bhrātā vidhavā bālaputrā / senājīvī coddhṛtabhakta eva; vyavahāre vai varjanīyāḥ syur ete // 5.37.28 guṇā daśa snānaśīlaṃ bhajante; balaṃ rūpaṃ svaravarṇapraśuddhiḥ / sparśaś ca gandhaś ca viśuddhatā ca; śrīḥ saukumāryaṃ pravarāś ca nāryaḥ // 5.37.29 guṇāś ca ṣaṇmitabhuktaṃ bhajante; ārogyam āyuś ca sukhaṃ balaṃ ca / anāvilaṃ cāsya bhaved apatyaṃ; na cainam ādyūna iti kṣipanti // 5.37.30 akarmaśīlaṃ ca mahāśanaṃ ca; lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam / adeśakālajñam aniṣṭaveṣam; etān gṛhe na prativāsayīta // 5.37.31 kadaryam ākrośakam aśrutaṃ ca; varākasaṃbhūtam amānyamāninam / niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam; etān bhṛśārto 'pi na jātu yācet // 5.37.32 saṃkliṣṭakarmāṇam atipravādaṃ; nityānṛtaṃ cādṛḍhabhaktikaṃ ca / vikṛṣṭarāgaṃ bahumāninaṃ cāpy; etān na seveta narādhamān ṣaṭ // 5.37.33 sahāyabandhanā hy arthāḥ sahāyāś cārthabandhanāḥ / anyonyabandhanāv etau vinānyonyaṃ na sidhyataḥ // 5.37.34 utpādya putrān anṛṇāṃś ca kṛtvā; vṛttiṃ ca tebhyo 'nuvidhāya kāṃ cit / sthāne kumārīḥ pratipādya sarvā; araṇyasaṃstho munivad bubhūṣet // 5.37.35 hitaṃ yat sarvabhūtānām ātmanaś ca sukhāvaham / tat kuryād īśvaro hy etan mūlaṃ dharmārthasiddhaye // 5.37.36 buddhiḥ prabhāvas tejaś ca sattvam utthānam eva ca / vyavasāyaś ca yasya syāt tasyāvṛttibhayaṃ kutaḥ // 5.37.37 paśya doṣān pāṇḍavair vigrahe tvaṃ; yatra vyatherann api devāḥ saśakrāḥ / putrair vairaṃ nityam udvignavāso; yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ // 5.37.38 bhīṣmasya kopas tava cendrakalpa; droṇasya rājñaś ca yudhiṣṭhirasya / utsādayel lokam imaṃ pravṛddhaḥ; śveto grahas tiryag ivāpatan khe // 5.37.39 tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ / pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām // 5.37.40 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ / mā vanaṃ chindhi savyāghraṃ mā vyāghrān nīnaśo vanāt // 5.37.41 na syād vanam ṛte vyāghrān vyāghrā na syur ṛte vanam / vanaṃ hi rakṣyate vyāghrair vyāghrān rakṣati kānanam // 5.37.42 na tathecchanty akalyāṇāḥ pareṣāṃ vedituṃ guṇān / yathaiṣāṃ jñātum icchanti nairguṇyaṃ pāpacetasaḥ // 5.37.43 arthasiddhiṃ parām icchan dharmam evāditaś caret / na hi dharmād apaity arthaḥ svargalokād ivāmṛtam // 5.37.44 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ / tena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā // 5.37.45 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate / dharmārthakāmasaṃyogaṃ so 'mutreha ca vindati // 5.37.46 saṃniyacchati yo vegam utthitaṃ krodhaharṣayoḥ / sa śriyo bhājanaṃ rājan yaś cāpatsu na muhyati // 5.37.47 balaṃ pañcavidhaṃ nityaṃ puruṣāṇāṃ nibodha me / yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate // 5.37.48 amātyalābho bhadraṃ te dvitīyaṃ balam ucyate / dhanalābhas tṛtīyaṃ tu balam āhur jigīṣavaḥ // 5.37.49 yat tv asya sahajaṃ rājan pitṛpaitāmahaṃ balam / abhijātabalaṃ nāma tac caturthaṃ balaṃ smṛtam // 5.37.50 yena tv etāni sarvāṇi saṃgṛhītāni bhārata / yad balānāṃ balaṃ śreṣṭhaṃ tat prajñābalam ucyate // 5.37.51 mahate yo 'pakārāya narasya prabhaven naraḥ / tena vairaṃ samāsajya dūrastho 'smīti nāśvaset // 5.37.52 strīṣu rājasu sarpeṣu svādhyāye śatruseviṣu / bhoge cāyuṣi viśvāsaṃ kaḥ prājñaḥ kartum arhati // 5.37.53 prajñāśareṇābhihatasya jantoś; cikitsakāḥ santi na cauṣadhāni / na homamantrā na ca maṅgalāni; nātharvaṇā nāpy agadāḥ susiddhāḥ // 5.37.54 sarpaś cāgniś ca siṃhaś ca kulaputraś ca bhārata / nāvajñeyā manuṣyeṇa sarve te hy atitejasaḥ // 5.37.55 agnis tejo mahal loke gūḍhas tiṣṭhati dāruṣu / na copayuṅkte tad dāru yāvan no dīpyate paraiḥ // 5.37.56 sa eva khalu dārubhyo yadā nirmathya dīpyate / tadā tac ca vanaṃ cānyan nirdahaty āśu tejasā // 5.37.57 evam eva kule jātāḥ pāvakopamatejasaḥ / kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate // 5.37.58 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ / na latā vardhate jātu mahādrumam anāśritā // 5.37.59 vanaṃ rājaṃs tvaṃ saputro 'mbikeya; siṃhān vane pāṇḍavāṃs tāta viddhi / siṃhair vihīnaṃ hi vanaṃ vinaśyet; siṃhā vinaśyeyur ṛte vanena // 5.37.60 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / pratyutthānābhivādābhyāṃ punas tān pratipadyate // 5.38.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya; ānīyāpaḥ parinirṇijya pādau / sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ; tato dadyād annam avekṣya dhīraḥ // 5.38.2 yasyodakaṃ madhuparkaṃ ca gāṃ ca; namantravit pratigṛhṇāti gehe / lobhād bhayād arthakārpaṇyato vā; tasyānarthaṃ jīvitam āhur āryāḥ // 5.38.3 cikitsakaḥ śalyakartāvakīrṇī; stenaḥ krūro madyapo bhrūṇahā ca / senājīvī śrutivikrāyakaś ca; bhṛśaṃ priyo 'py atithir nodakārhaḥ // 5.38.4 avikreyaṃ lavaṇaṃ pakvam annaṃ; dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca / tilā māṃsaṃ mūlaphalāni śākaṃ; raktaṃ vāsaḥ sarvagandhā guḍaś ca // 5.38.5 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṃdhivigrahaḥ / nindāpraśaṃsoparataḥ priyāpriye; carann udāsīnavad eṣa bhikṣukaḥ // 5.38.6 nīvāramūleṅgudaśākavṛttiḥ; susaṃyatātmāgnikāryeṣv acodyaḥ / vane vasann atithiṣv apramatto; dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ // 5.38.7 apakṛtvā buddhimato dūrastho 'smīti nāśvaset / dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // 5.38.8 na viśvased aviśvaste viśvaste nātiviśvaset / viśvāsād bhayam utpannaṃ mūlāny api nikṛntati // 5.38.9 anīrṣyur guptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ / ślakṣṇo madhuravāk strīṇāṃ na cāsāṃ vaśago bhavet // 5.38.10 pūjanīyā mahābhāgāḥ puṇyāś ca gṛhadīptayaḥ / striyaḥ śriyo gṛhasyoktās tasmād rakṣyā viśeṣataḥ // 5.38.11 pitur antaḥpuraṃ dadyān mātur dadyān mahānasam / goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet // 5.38.12 bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān // 5.38.12.2 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // 5.38.13 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ / kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate // 5.38.14 yasya mantraṃ na jānanti bāhyāś cābhyantarāś ca ye / sa rājā sarvataścakṣuś ciram aiśvaryam aśnute // 5.38.15 kariṣyan na prabhāṣeta kṛtāny eva ca darśayet / dharmakāmārthakāryāṇi tathā mantro na bhidyate // 5.38.16 giripṛṣṭham upāruhya prāsādaṃ vā rahogataḥ / araṇye niḥśalāke vā tatra mantro vidhīyate // 5.38.17 nāsuhṛt paramaṃ mantraṃ bhāratārhati veditum / apaṇḍito vāpi suhṛt paṇḍito vāpy anātmavān // 5.38.18 amātye hy arthalipsā ca mantrarakṣaṇam eva ca // 5.38.18.2 kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ / gūḍhamantrasya nṛpates tasya siddhir asaṃśayam // 5.38.19 apraśastāni karmāṇi yo mohād anutiṣṭhati / sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api // 5.38.20 karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham / teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat // 5.38.21 sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ / anavajñātaśīlasya svādhīnā pṛthivī nṛpa // 5.38.22 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ / ātmapratyayakośasya vasudheyaṃ vasuṃdharā // 5.38.23 nāmamātreṇa tuṣyeta chatreṇa ca mahīpatiḥ / bhṛtyebhyo visṛjed arthān naikaḥ sarvaharo bhavet // 5.38.24 brāhmaṇo brāhmaṇaṃ veda bhartā veda striyaṃ tathā / amātyaṃ nṛpatir veda rājā rājānam eva ca // 5.38.25 na śatrur aṅkam āpanno moktavyo vadhyatāṃ gataḥ / ahatād dhi bhayaṃ tasmāj jāyate nacirād iva // 5.38.26 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca / niyantavyaḥ sadā krodho vṛddhabālātureṣu ca // 5.38.27 nirarthaṃ kalahaṃ prājño varjayen mūḍhasevitam / kīrtiṃ ca labhate loke na cānarthena yujyate // 5.38.28 prasādo niṣphalo yasya krodhaś cāpi nirarthakaḥ / na taṃ bhartāram icchanti ṣaṇḍhaṃ patim iva striyaḥ // 5.38.29 na buddhir dhanalābhāya na jāḍyam asamṛddhaye / lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ // 5.38.30 vidyāśīlavayovṛddhān buddhivṛddhāṃś ca bhārata / dhanābhijanavṛddhāṃś ca nityaṃ mūḍho 'vamanyate // 5.38.31 anāryavṛttam aprājñam asūyakam adhārmikam / anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā // 5.38.32 avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ / āvartayanti bhūtāni samyak praṇihitā ca vāk // 5.38.33 avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ / api saṃkṣīṇakośo 'pi labhate parivāraṇam // 5.38.34 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā / mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ // 5.38.35 asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ / tādṛṅ narādhamo loke varjanīyo narādhipa // 5.38.36 na sa rātrau sukhaṃ śete sasarpa iva veśmani / yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam // 5.38.37 yeṣu duṣṭeṣu doṣaḥ syād yogakṣemasya bhārata / sadā prasādanaṃ teṣāṃ devatānām ivācaret // 5.38.38 ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca / ye cānāryasamāsaktāḥ sarve te saṃśayaṃ gatāḥ // 5.38.39 yatra strī yatra kitavo yatra bālo 'nuśāsti ca / majjanti te 'vaśā deśā nadyām aśmaplavā iva // 5.38.40 prayojaneṣu ye saktā na viśeṣeṣu bhārata / tān ahaṃ paṇḍitān manye viśeṣā hi prasaṅginaḥ // 5.38.41 yaṃ praśaṃsanti kitavā yaṃ praśaṃsanti cāraṇāḥ / yaṃ praśaṃsanti bandhakyo na sa jīvati mānavaḥ // 5.38.42 hitvā tān parameṣvāsān pāṇḍavān amitaujasaḥ / āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat // 5.38.43 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva / aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva // 5.38.44 anīśvaro 'yaṃ puruṣo bhavābhave; sūtraprotā dārumayīva yoṣā / dhātrā tu diṣṭasya vaśe kilāyaṃ; tasmād vada tvaṃ śravaṇe dhṛto 'ham // 5.39.1 aprāptakālaṃ vacanaṃ bṛhaspatir api bruvan / labhate buddhyavajñānam avamānaṃ ca bhārata // 5.39.2 priyo bhavati dānena priyavādena cāparaḥ / mantraṃ mūlabalenānyo yaḥ priyaḥ priya eva saḥ // 5.39.3 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ / priye śubhāni karmāṇi dveṣye pāpāni bhārata // 5.39.4 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet / kṣayaḥ sa tv iha mantavyo yaṃ labdhvā bahu nāśayet // 5.39.5 samṛddhā guṇataḥ ke cid bhavanti dhanato 'pare / dhanavṛddhān guṇair hīnān dhṛtarāṣṭra vivarjayet // 5.39.6 sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam / na cotsahe sutaṃ tyaktuṃ yato dharmas tato jayaḥ // 5.39.7 svabhāvaguṇasaṃpanno na jātu vinayānvitaḥ / susūkṣmam api bhūtānām upamardaṃ prayokṣyate // 5.39.8 parāpavādaniratāḥ paraduḥkhodayeṣu ca / parasparavirodhe ca yatante satatotthitāḥ // 5.39.9 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam / arthādāne mahān doṣaḥ pradāne ca mahad bhayam // 5.39.10 ye pāpā iti vikhyātāḥ saṃvāse parigarhitāḥ / yuktāś cānyair mahādoṣair ye narās tān vivarjayet // 5.39.11 nivartamāne sauhārde prītir nīce praṇaśyati / yā caiva phalanirvṛttiḥ sauhṛde caiva yat sukham // 5.39.12 yatate cāpavādāya yatnam ārabhate kṣaye / alpe 'py apakṛte mohān na śāntim upagacchati // 5.39.13 tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsair akṛtātmabhiḥ / niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet // 5.39.14 yo jñātim anugṛhṇāti daridraṃ dīnam āturam / sa putrapaśubhir vṛddhiṃ yaśaś cāvyayam aśnute // 5.39.15 jñātayo vardhanīyās tair ya icchanty ātmanaḥ śubham / kulavṛddhiṃ ca rājendra tasmāt sādhu samācara // 5.39.16 śreyasā yokṣyase rājan kurvāṇo jñātisatkriyām / viguṇā hy api saṃrakṣyā jñātayo bharatarṣabha // 5.39.17 kiṃ punar guṇavantas te tvatprasādābhikāṅkṣiṇaḥ / prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate // 5.39.18 dīyantāṃ grāmakāḥ ke cit teṣāṃ vṛttyartham īśvara / evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa // 5.39.19 vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam / mayā cāpi hitaṃ vācyaṃ viddhi māṃ tvaddhitaiṣiṇam // 5.39.20 jñātibhir vigrahas tāta na kartavyo bhavārthinā / sukhāni saha bhojyāni jñātibhir bharatarṣabha // 5.39.21 saṃbhojanaṃ saṃkathanaṃ saṃprītiś ca parasparam / jñātibhiḥ saha kāryāṇi na virodhaḥ kathaṃ cana // 5.39.22 jñātayas tārayantīha jñātayo majjayanti ca / suvṛttās tārayantīha durvṛttā majjayanti ca // 5.39.23 suvṛtto bhava rājendra pāṇḍavān prati mānada / adharṣaṇīyaḥ śatrūṇāṃ tair vṛtas tvaṃ bhaviṣyasi // 5.39.24 śrīmantaṃ jñātim āsādya yo jñātir avasīdati / digdhahastaṃ mṛga iva sa enas tasya vindati // 5.39.25 paścād api naraśreṣṭha tava tāpo bhaviṣyati / tān vā hatān sutān vāpi śrutvā tad anucintaya // 5.39.26 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā / ādāv eva na tat kuryād adhruve jīvite sati // 5.39.27 na kaś cin nāpanayate pumān anyatra bhārgavāt / śeṣasaṃpratipattis tu buddhimatsv eva tiṣṭhati // 5.39.28 duryodhanena yady etat pāpaṃ teṣu purā kṛtam / tvayā tat kulavṛddhena pratyāneyaṃ nareśvara // 5.39.29 tāṃs tvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ / bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām // 5.39.30 suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ / adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati // 5.39.31 avṛttiṃ vinayo hanti hanty anarthaṃ parākramaḥ / hanti nityaṃ kṣamā krodham ācāro hanty alakṣaṇam // 5.39.32 paricchadena kṣetreṇa veśmanā paricaryayā / parīkṣeta kulaṃ rājan bhojanācchādanena ca // 5.39.33 yayoś cittena vā cittaṃ naibhṛtaṃ naibhṛtena vā / sameti prajñayā prajñā tayor maitrī na jīryate // 5.39.34 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva / vivarjayīta medhāvī tasmin maitrī praṇaśyati // 5.39.35 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca / tathaivāpetadharmeṣu na maitrīm ācared budhaḥ // 5.39.36 kṛtajñaṃ dhārmikaṃ satyam akṣudraṃ dṛḍhabhaktikam / jitendriyaṃ sthitaṃ sthityāṃ mitram atyāgi ceṣyate // 5.39.37 indriyāṇām anutsargo mṛtyunā na viśiṣyate / atyarthaṃ punar utsargaḥ sādayed daivatāny api // 5.39.38 mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ / āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā // 5.39.39 apanītaṃ sunītena yo 'rthaṃ pratyāninīṣate / matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam // 5.39.40 āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ / atīte kāryaśeṣajño naro 'rthair na prahīyate // 5.39.41 karmaṇā manasā vācā yad abhīkṣṇaṃ niṣevate / tad evāpaharaty enaṃ tasmāt kalyāṇam ācaret // 5.39.42 maṅgalālambhanaṃ yogaḥ śrutam utthānam ārjavam / bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam // 5.39.43 anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca / mahān bhavaty anirviṇṇaḥ sukhaṃ cātyantam aśnute // 5.39.44 nātaḥ śrīmattaraṃ kiṃ cid anyat pathyatamaṃ tathā / prabhaviṣṇor yathā tāta kṣamā sarvatra sarvadā // 5.39.45 kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt / arthānarthau samau yasya tasya nityaṃ kṣamā hitā // 5.39.46 yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate / kāmaṃ tad upaseveta na mūḍhavratam ācaret // 5.39.47 duḥkhārteṣu pramatteṣu nāstikeṣv alaseṣu ca / na śrīr vasaty adānteṣu ye cotsāhavivarjitāḥ // 5.39.48 ārjavena naraṃ yuktam ārjavāt savyapatrapam / aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ // 5.39.49 atyāryam atidātāram atiśūram ativratam / prajñābhimāninaṃ caiva śrīr bhayān nopasarpati // 5.39.50 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam / ratiputraphalā dārā dattabhuktaphalaṃ dhanam // 5.39.51 adharmopārjitair arthair yaḥ karoty aurdhvadehikam / na sa tasya phalaṃ pretya bhuṅkte 'rthasya durāgamāt // 5.39.52 kāntāravanadurgeṣu kṛcchrāsv āpatsu saṃbhrame / udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam // 5.39.53 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ / samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat // 5.39.54 tapo balaṃ tāpasānāṃ brahma brahmavidāṃ balam / hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam // 5.39.55 aṣṭau tāny avrataghnāni āpo mūlaṃ phalaṃ payaḥ / havir brāhmaṇakāmyā ca guror vacanam auṣadham // 5.39.56 na tatparasya saṃdadhyāt pratikūlaṃ yadātmanaḥ / saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate // 5.39.57 akrodhena jayet krodham asādhuṃ sādhunā jayet / jayet kadaryaṃ dānena jayet satyena cānṛtam // 5.39.58 strīdhūrtake 'lase bhīrau caṇḍe puruṣamānini / caure kṛtaghne viśvāso na kāryo na ca nāstike // 5.39.59 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / catvāri saṃpravardhante kīrtir āyur yaśobalam // 5.39.60 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca / arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ // 5.39.61 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunam aprajam / nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam // 5.39.62 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā / asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā // 5.39.63 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam / kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ // 5.39.64 suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu / jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam // 5.39.65 na svapnena jayen nidrāṃ na kāmena striyaṃ jayet / nendhanena jayed agniṃ na pānena surāṃ jayet // 5.39.66 yasya dānajitaṃ mitram amitrā yudhi nirjitāḥ / annapānajitā dārāḥ saphalaṃ tasya jīvitam // 5.39.67 sahasriṇo 'pi jīvanti jīvanti śatinas tathā / dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃ cin na jīvyate // 5.39.68 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / nālam ekasya tat sarvam iti paśyan na muhyati // 5.39.69 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara / samatā yadi te rājan sveṣu pāṇḍusuteṣu ca // 5.39.70 yo 'bhyarthitaḥ sadbhir asajjamānaḥ; karoty arthaṃ śaktim ahāpayitvā / kṣipraṃ yaśas taṃ samupaiti santam alaṃ; prasannā hi sukhāya santaḥ // 5.40.1 mahāntam apy artham adharmayuktaṃ; yaḥ saṃtyajaty anupākruṣṭa eva / sukhaṃ sa duḥkhāny avamucya śete; jīrṇāṃ tvacaṃ sarpa ivāvamucya // 5.40.2 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam / guroś cālīkanirbandhaḥ samāni brahmahatyayā // 5.40.3 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ / aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravas trayaḥ // 5.40.4 sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham / sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet // 5.40.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā // 5.40.6 āśā dhṛtiṃ hanti samṛddhim antakaḥ; krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā / apālanaṃ hanti paśūṃś ca rājann; ekaḥ kruddho brāhmaṇo hanti rāṣṭram // 5.40.7 ajaś ca kāṃsyaṃ ca rathaś ca nityaṃ; madhv ākarṣaḥ śakuniḥ śrotriyaś ca / vṛddho jñātir avasanno vayasya; etāni te santu gṛhe sadaiva // 5.40.8 ajokṣā candanaṃ vīṇā ādarśo madhusarpiṣī / viṣam audumbaraṃ śaṅkhaḥ svarṇaṃ nābhiś ca rocanā // 5.40.9 gṛhe sthāpayitavyāni dhanyāni manur abravīt / devabrāhmaṇapūjārtham atithīnāṃ ca bhārata // 5.40.10 idaṃ ca tvāṃ sarvaparaṃ bravīmi; puṇyaṃ padaṃ tāta mahāviśiṣṭam / na jātu kāmān na bhayān na lobhād; dharmaṃ tyajej jīvitasyāpi hetoḥ // 5.40.11 nityo dharmaḥ sukhaduḥkhe tv anitye; nityo jīvo dhātur asya tv anityaḥ / tyaktvānityaṃ pratitiṣṭhasva nitye; saṃtuṣya tvaṃ toṣaparo hi lābhaḥ // 5.40.12 mahābalān paśya mahānubhāvān; praśāsya bhūmiṃ dhanadhānyapūrṇām / rājyāni hitvā vipulāṃś ca bhogān; gatān narendrān vaśam antakasya // 5.40.13 mṛtaṃ putraṃ duḥkhapuṣṭaṃ manuṣyā; utkṣipya rājan svagṛhān nirharanti / taṃ muktakeśāḥ karuṇaṃ rudantaś; citāmadhye kāṣṭham iva kṣipanti // 5.40.14 anyo dhanaṃ pretagatasya bhuṅkte; vayāṃsi cāgniś ca śarīradhātūn / dvābhyām ayaṃ saha gacchaty amutra; puṇyena pāpena ca veṣṭyamānaḥ // 5.40.15 utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ / agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam // 5.40.16 asmāl lokād ūrdhvam amuṣya cādho; mahat tamas tiṣṭhati hy andhakāram / tad vai mahāmohanam indriyāṇāṃ; budhyasva mā tvāṃ pralabheta rājan // 5.40.17 idaṃ vacaḥ śakṣyasi ced yathāvan; niśamya sarvaṃ pratipattum evam / yaśaḥ paraṃ prāpsyasi jīvaloke; bhayaṃ na cāmutra na ceha te 'sti // 5.40.18 ātmā nadī bhārata puṇyatīrthā; satyodakā dhṛtikūlā damormiḥ / tasyāṃ snātaḥ pūyate puṇyakarmā; puṇyo hy ātmā nityam ambho 'mbha eva // 5.40.19 kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm / kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara // 5.40.20 prajñāvṛddhaṃ dharmavṛddhaṃ svabandhuṃ; vidyāvṛddhaṃ vayasā cāpi vṛddham / kāryākārye pūjayitvā prasādya; yaḥ saṃpṛcchen na sa muhyet kadā cit // 5.40.21 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā / cakṣuḥśrotre ca manasā mano vācaṃ ca karmaṇā // 5.40.22 nityodakī nityayajñopavītī; nityasvādhyāyī patitānnavarjī / ṛtaṃ bruvan gurave karma kurvan; na brāhmaṇaś cyavate brahmalokāt // 5.40.23 adhītya vedān parisaṃstīrya cāgnīn; iṣṭvā yajñaiḥ pālayitvā prajāś ca / gobrāhmaṇārthe śastrapūtāntarātmā; hataḥ saṃgrāme kṣatriyaḥ svargam eti // 5.40.24 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃś ca; dhanaiḥ kāle saṃvibhajyāśritāṃś ca / tretāpūtaṃ dhūmam āghrāya puṇyaṃ; pretya svarge devasukhāni bhuṅkte // 5.40.25 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ; krameṇaitān nyāyataḥ pūjayānaḥ / tuṣṭeṣv eteṣv avyatho dagdhapāpas; tyaktvā dehaṃ svargasukhāni bhuṅkte // 5.40.26 cāturvarṇyasyaiṣa dharmas tavokto; hetuṃ cātra bruvato me nibodha / kṣātrād dharmād dhīyate pāṇḍuputras; taṃ tvaṃ rājan rājadharme niyuṅkṣva // 5.40.27 evam etad yathā māṃ tvam anuśāsasi nityadā / mamāpi ca matiḥ saumya bhavaty evaṃ yathāttha mām // 5.40.28 sā tu buddhiḥ kṛtāpy evaṃ pāṇḍavān prati me sadā / duryodhanaṃ samāsādya punar viparivartate // 5.40.29 na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kena cit / diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam // 5.40.30 anuktaṃ yadi te kiṃ cid vācā vidura vidyate / tan me śuśrūṣave brūhi vicitrāṇi hi bhāṣase // 5.41.1 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ / sanatsujātaḥ provāca mṛtyur nāstīti bhārata // 5.41.2 sa te guhyān prakāśāṃś ca sarvān hṛdayasaṃśrayān / pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ // 5.41.3 kiṃ tvaṃ na veda tad bhūyo yan me brūyāt sanātanaḥ / tvam eva vidura brūhi prajñāśeṣo 'sti cet tava // 5.41.4 śūdrayonāv ahaṃ jāto nāto 'nyad vaktum utsahe / kumārasya tu yā buddhir veda tāṃ śāśvatīm aham // 5.41.5 brāhmīṃ hi yonim āpannaḥ suguhyam api yo vadet / na tena garhyo devānāṃ tasmād etad bravīmi te // 5.41.6 bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam / katham etena dehena syād ihaiva samāgamaḥ // 5.41.7 cintayām āsa viduras tam ṛṣiṃ saṃśitavratam / sa ca tac cintitaṃ jñātvā darśayām āsa bhārata // 5.41.8 sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā / sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt // 5.41.9 bhagavan saṃśayaḥ kaś cid dhṛtarāṣṭrasya mānase / yo na śakyo mayā vaktuṃ tam asmai vaktum arhasi // 5.41.10 yaṃ śrutvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet // 5.41.10.2 lābhālābhau priyadveṣyau yathainaṃ na jarāntakau / viṣaheran bhayāmarṣau kṣutpipāse madodbhavau // 5.41.11 aratiś caiva tandrī ca kāmakrodhau kṣayodayau // 5.41.11.2 tato rājā dhṛtarāṣṭro manīṣī; saṃpūjya vākyaṃ vidureritaṃ tat / sanatsujātaṃ rahite mahātmā; papraccha buddhiṃ paramāṃ bubhūṣan // 5.42.1 sanatsujāta yadīdaṃ śṛṇomi; mṛtyur hi nāstīti tavopadeśam / devāsurā hy ācaran brahmacaryam; amṛtyave tat kataran nu satyam // 5.42.2 amṛtyuḥ karmaṇā ke cin mṛtyur nāstīti cāpare / śṛṇu me bruvato rājan yathaitan mā viśaṅkithāḥ // 5.42.3 ubhe satye kṣatriyādyapravṛtte; moho mṛtyuḥ saṃmato yaḥ kavīnām / pramādaṃ vai mṛtyum ahaṃ bravīmi; sadāpramādam amṛtatvaṃ bravīmi // 5.42.4 pramādād vai asurāḥ parābhavann; apramādād brahmabhūtā bhavanti / na vai mṛtyur vyāghra ivātti jantūn; na hy asya rūpam upalabhyate ha // 5.42.5 yamaṃ tv eke mṛtyum ato 'nyam āhur; ātmāvasannam amṛtaṃ brahmacaryam / pitṛloke rājyam anuśāsti devaḥ; śivaḥ śivānām aśivo 'śivānām // 5.42.6 āsyād eṣa niḥsarate narāṇāṃ; krodhaḥ pramādo moharūpaś ca mṛtyuḥ / te mohitās tadvaśe vartamānā; itaḥ pretās tatra punaḥ patanti // 5.42.7 tatas taṃ devā anu viplavante; ato mṛtyur maraṇākhyām upaiti / karmodaye karmaphalānurāgās; tatrānu yānti na taranti mṛtyum // 5.42.8 yo 'bhidhyāyann utpatiṣṇūn nihanyād; anādareṇāpratibudhyamānaḥ / sa vai mṛtyur mṛtyur ivātti bhūtvā; evaṃ vidvān yo vinihanti kāmān // 5.42.9 kāmānusārī puruṣaḥ kāmān anu vinaśyati / kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ // 5.42.10 tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate / gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ // 5.42.11 abhidhyā vai prathamaṃ hanti cainaṃ; kāmakrodhau gṛhya cainaṃ tu paścāt / ete bālān mṛtyave prāpayanti; dhīrās tu dhairyeṇa taranti mṛtyum // 5.42.12 amanyamānaḥ kṣatriya kiṃ cid anyan; nādhīyate tārṇa ivāsya vyāghraḥ / krodhāl lobhān mohamayāntarātmā; sa vai mṛtyus tvac charīre ya eṣaḥ // 5.42.13 evaṃ mṛtyuṃ jāyamānaṃ viditvā; jñāne tiṣṭhan na bibhetīha mṛtyoḥ / vinaśyate viṣaye tasya mṛtyur; mṛtyor yathā viṣayaṃ prāpya martyaḥ // 5.42.14 ye 'smin dharmān nācarantīha ke cit; tathā dharmān ke cid ihācaranti / dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam // 5.42.15 ubhayam eva tatropabhujyate phalaṃ; dharmasyaivetarasya ca / dharmeṇādharmaṃ praṇudatīha vidvān; dharmo balīyān iti tasya viddhi // 5.42.16 yān imān āhuḥ svasya dharmasya lokān; dvijātīnāṃ puṇyakṛtāṃ sanātanān / teṣāṃ parikramān kathayantas tato 'nyān; naitad vidvan naiva kṛtaṃ ca karma // 5.42.17 yeṣāṃ bale na vispardhā bale balavatām iva / te brāhmaṇā itaḥ pretya svargaloke prakāśate // 5.42.18 yatra manyeta bhūyiṣṭhaṃ prāvṛṣīva tṛṇolapam / annaṃ pānaṃ ca brāhmaṇas taj jīvan nānusaṃjvaret // 5.42.19 yatrākathayamānasya prayacchaty aśivaṃ bhayam / atiriktam ivākurvan sa śreyān netaro janaḥ // 5.42.20 yo vākathayamānasya ātmānaṃ nānusaṃjvaret / brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām // 5.42.21 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye / evaṃ te vāntam aśnanti svavīryasyopajīvanāt // 5.42.22 nityam ajñātacaryā me iti manyeta brāhmaṇaḥ / jñātīnāṃ tu vasan madhye naiva vidyeta kiṃ cana // 5.42.23 ko hy evam antarātmānaṃ brāhmaṇo hantum arhati / tasmād dhi kiṃ cit kṣatriya brahmāvasati paśyati // 5.42.24 aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ / śiṣṭo na śiṣṭavat sa syād brāhmaṇo brahmavit kaviḥ // 5.42.25 anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ / te durdharṣā duṣprakampyā vidyāt tān brahmaṇas tanum // 5.42.26 sarvān sviṣṭakṛto devān vidyād ya iha kaś cana / na samāno brāhmaṇasya yasmin prayatate svayam // 5.42.27 yam aprayatamānaṃ tu mānayanti sa mānitaḥ / na mānyamāno manyeta nāmānād abhisaṃjvaret // 5.42.28 vidvāṃso mānayantīha iti manyeta mānitaḥ / adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ // 5.42.29 na mānyaṃ mānayiṣyanti iti manyed amānitaḥ // 5.42.29.2 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā / ayaṃ hi loko mānasya asau mānasya tad viduḥ // 5.42.30 śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī / brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya // 5.42.31 dvārāṇi tasyā hi vadanti santo; bahuprakārāṇi durāvarāṇi / satyārjave hrīr damaśaucavidyāḥ; ṣaṇmānamohapratibādhanāni // 5.42.32 ṛco yajūṃṣy adhīte yaḥ sāmavedaṃ ca yo dvijaḥ / pāpāni kurvan pāpena lipyate na sa lipyate // 5.43.1 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa / trāyante karmaṇaḥ pāpān na te mithyā bravīmy aham // 5.43.2 na chandāṃsi vṛjināt tārayanti; māyāvinaṃ māyayā vartamānam / nīḍaṃ śakuntā iva jātapakṣāś; chandāṃsy enaṃ prajahaty antakāle // 5.43.3 na ced vedā vedavidaṃ śaktās trātuṃ vicakṣaṇa / atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ // 5.43.4 asmiṃl loke tapas taptaṃ phalam anyatra dṛśyate / brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ // 5.43.5 kathaṃ samṛddham apy ṛddhaṃ tapo bhavati kevalam / sanatsujāta tad brūhi yathā vidyāma tad vayam // 5.43.6 krodhādayo dvādaśa yasya doṣās; tathā nṛśaṃsādi ṣaḍ atra rājan / dharmādayo dvādaśa cātatānāḥ; śāstre guṇā ye viditā dvijānām // 5.43.7 krodhaḥ kāmo lobhamohau vivitsā;kṛpāsūyā mānaśokau spṛhā ca / īrṣyā jugupsā ca manuṣyadoṣā; varjyāḥ sadā dvādaśaite nareṇa // 5.43.8 ekaikam ete rājendra manuṣyān paryupāsate / lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ // 5.43.9 vikatthanaḥ spṛhayālur manasvī; bibhrat kopaṃ capalo 'rakṣaṇaś ca / ete prāptāḥ ṣaṇ narān pāpadharmān; prakurvate nota santaḥ sudurge // 5.43.10 saṃbhogasaṃvid dviṣam edhamāno; dattānutāpī kṛpaṇo 'balīyān / vargapraśaṃsī vanitāsu dveṣṭā; ete 'pare sapta nṛśaṃsadharmāḥ // 5.43.11 dharmaś ca satyaṃ ca damas tapaś ca; amātsaryaṃ hrīs titikṣānasūyā / yajñaś ca dānaṃ ca dhṛtiḥ śrutaṃ ca; mahāvratā dvādaśa brāhmaṇasya // 5.43.12 yas tv etebhyaḥ pravased dvādaśebhyaḥ; sarvām apīmāṃ pṛthivīṃ praśiṣyāt / tribhir dvābhyām ekato vā viśiṣṭo; nāsya svam astīti sa veditavyaḥ // 5.43.13 damas tyāgo 'pramādaś ca eteṣv amṛtam āhitam / tāni satyamukhāny āhur brāhmaṇā ye manīṣiṇaḥ // 5.43.14 damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte / anṛtaṃ cābhyasūyā ca kāmārthau ca tathā spṛhā // 5.43.15 krodhaḥ śokas tathā tṛṣṇā lobhaḥ paiśunyam eva ca / matsaraś ca vivitsā ca paritāpas tathā ratiḥ // 5.43.16 apasmāraḥ sātivādas tathā saṃbhāvanātmani / etair vimukto doṣair yaḥ sa damaḥ sadbhir ucyate // 5.43.17 śreyāṃs tu ṣaḍvidhas tyāgaḥ priyaṃ prāpya na hṛṣyati / apriye tu samutpanne vyathāṃ jātu na cārcchati // 5.43.18 iṣṭān dārāṃś ca putrāṃś ca na cānyaṃ yad vaco bhavet / arhate yācamānāya pradeyaṃ tad vaco bhavet // 5.43.19 apy avācyaṃ vadaty eva sa tṛtīyo guṇaḥ smṛtaḥ // 5.43.19.2 tyaktair dravyair yo bhavati nopayuṅkte ca kāmataḥ / na ca karmasu tad dhīnaḥ śiṣyabuddhir naro yathā // 5.43.20 sarvair eva guṇair yukto dravyavān api yo bhavet // 5.43.20.2 apramādo 'ṣṭadoṣaḥ syāt tān doṣān parivarjayet / indriyebhyaś ca pañcabhyo manasaś caiva bhārata // 5.43.21 atītānāgatebhyaś ca mukto hy etaiḥ sukhī bhavet // 5.43.21.2 doṣair etair vimuktaṃ tu guṇair etaiḥ samanvitam / etat samṛddham apy ṛddhaṃ tapo bhavati kevalam // 5.43.22 yan māṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi // 5.43.22.2 ākhyānapañcamair vedair bhūyiṣṭhaṃ kathyate janaḥ / tathaivānye caturvedās trivedāś ca tathāpare // 5.43.23 dvivedāś caikavedāś ca anṛcaś ca tathāpare / teṣāṃ tu katamaḥ sa syād yam ahaṃ veda brāhmaṇam // 5.43.24 ekasya vedasyājñānād vedās te bahavo 'bhavan / satyasyaikasya rājendra satye kaś cid avasthitaḥ // 5.43.25 evaṃ vedam anutsādya prajñāṃ mahati kurvate // 5.43.25.2 dānam adhyayanaṃ yajño lobhād etat pravartate / satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet // 5.43.26 tato yajñaḥ pratāyeta satyasyaivāvadhāraṇāt / manasānyasya bhavati vācānyasyota karmaṇā // 5.43.27 saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati // 5.43.27.2 anaibhṛtyena vai tasya dīkṣitavratam ācaret / nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param // 5.43.28 jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ // 5.43.28.2 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam / tasmāt kṣatriya mā maṃsthā jalpitenaiva brāhmaṇam // 5.43.29 ya eva satyān nāpaiti sa jñeyo brāhmaṇas tvayā // 5.43.29.2 chandāṃsi nāma kṣatriya tāny atharvā; jagau purastād ṛṣisarga eṣaḥ / chandovidas te ya u tān adhītya; na vedyavedasya vidur na vedyam // 5.43.30 na vedānāṃ veditā kaś cid asti; kaś cid vedān budhyate vāpi rājan / yo veda vedān na sa veda vedyaṃ; satye sthito yas tu sa veda vedyam // 5.43.31 abhijānāmi brāhmaṇam ākhyātāraṃ vicakṣaṇam / yaś chinnavicikitsaḥ sann ācaṣṭe sarvasaṃśayān // 5.43.32 tasya paryeṣaṇaṃ gacchet prācīnaṃ nota dakṣiṇam / nārvācīnaṃ kutas tiryaṅ nādiśaṃ tu kathaṃ cana // 5.43.33 tūṣṇīṃbhūta upāsīta na ceṣṭen manasā api / abhyāvarteta brahmāsya antarātmani vai śritam // 5.43.34 maunād dhi sa munir bhavati nāraṇyavasanān muniḥ / akṣaraṃ tat tu yo veda sa muniḥ śreṣṭha ucyate // 5.43.35 sarvārthānāṃ vyākaraṇād vaiyākaraṇa ucyate / pratyakṣadarśī lokānāṃ sarvadarśī bhaven naraḥ // 5.43.36 satye vai brāhmaṇas tiṣṭhan brahma paśyati kṣatriya / vedānāṃ cānupūrvyeṇa etad vidvan bravīmi te // 5.43.37 sanatsujāta yad imāṃ parārthāṃ; brāhmīṃ vācaṃ pravadasi viśvarūpām / parāṃ hi kāmeṣu sudurlabhāṃ kathāṃ; tad brūhi me vākyam etat kumāra // 5.44.1 naitad brahma tvaramāṇena labhyaṃ; yan māṃ pṛcchasy abhihṛṣyasy atīva / avyaktavidyām abhidhāsye purāṇīṃ; buddhyā ca teṣāṃ brahmacaryeṇa siddhām // 5.44.2 avyaktavidyām iti yat sanātanīṃ; bravīṣi tvaṃ brahmacaryeṇa siddhām / anārabhyā vasatīhārya kāle; kathaṃ brāhmaṇyam amṛtatvaṃ labheta // 5.44.3 ye 'smiṃl loke vijayantīha kāmān; brāhmīṃ sthitim anutitikṣamāṇāḥ / ta ātmānaṃ nirharantīha dehān; muñjād iṣīkām iva sattvasaṃsthāḥ // 5.44.4 śarīram etau kurutaḥ pitā mātā ca bhārata / ācāryaśāstā yā jātiḥ sā satyā sājarāmarā // 5.44.5 ācāryayonim iha ye praviśya; bhūtvā garbhaṃ brahmacaryaṃ caranti / ihaiva te śāstrakārā bhavanti; prahāya dehaṃ paramaṃ yānti yogam // 5.44.6 ya āvṛṇoty avitathena karṇā;vṛtaṃ kurvann amṛtaṃ saṃprayacchan / taṃ manyeta pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan // 5.44.7 guruṃ śiṣyo nityam abhimanyamānaḥ; svādhyāyam icchec chucir apramattaḥ / mānaṃ na kuryān na dadhīta roṣam; eṣa prathamo brahmacaryasya pādaḥ // 5.44.8 ācāryasya priyaṃ kuryāt prāṇair api dhanair api / karmaṇā manasā vācā dvitīyaḥ pāda ucyate // 5.44.9 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet / yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate // 5.44.10 nācāryāyehopakṛtvā pravādaṃ; prājñaḥ kurvīta naitad ahaṃ karomi / itīva manyeta na bhāṣayeta; sa vai caturtho brahmacaryasya pādaḥ // 5.44.11 evaṃ vasantaṃ yad upaplaved dhanam; ācāryāya tad anuprayacchet / satāṃ vṛttiṃ bahuguṇām evam eti; guroḥ putre bhavati ca vṛttir eṣā // 5.44.12 evaṃ vasan sarvato vardhatīha; bahūn putrāṃl labhate ca pratiṣṭhām / varṣanti cāsmai pradiśo diśaś ca; vasanty asmin brahmacarye janāś ca // 5.44.13 etena brahmacaryeṇa devā devatvam āpnuvan / ṛṣayaś ca mahābhāgā brahmalokaṃ manīṣiṇaḥ // 5.44.14 gandharvāṇām anenaiva rūpam apsarasām abhūt / etena brahmacaryeṇa sūryo ahnāya jāyate // 5.44.15 ya āśayet pāṭayec cāpi rājan; sarvaṃ śarīraṃ tapasā tapyamānaḥ / etenāsau bālyam atyeti vidvān; mṛtyuṃ tathā rodhayaty antakāle // 5.44.16 antavantaḥ kṣatriya te jayanti; lokāñ janāḥ karmaṇā nirmitena / brahmaiva vidvāṃs tena abhyeti sarvaṃ; nānyaḥ panthā ayanāya vidyate // 5.44.17 ābhāti śuklam iva lohitam iva; atho kṛṣṇam athāñjanaṃ kādravaṃ vā / tad brāhmaṇaḥ paśyati yo 'tra vidvān; kathaṃrūpaṃ tad amṛtam akṣaraṃ padam // 5.44.18 nābhāti śuklam iva lohitam iva; atho kṛṣṇam āyasam arkavarṇam / na pṛthivyāṃ tiṣṭhati nāntarikṣe; naitat samudre salilaṃ bibharti // 5.44.19 na tārakāsu na ca vidyud āśritaṃ; na cābhreṣu dṛśyate rūpam asya / na cāpi vāyau na ca devatāsu; na tac candre dṛśyate nota sūrye // 5.44.20 naivarkṣu tan na yajuḥṣu nāpy atharvasu; na caiva dṛśyaty amaleṣu sāmasu / rathaṃtare bārhate cāpi rājan; mahāvrate naiva dṛśyed dhruvaṃ tat // 5.44.21 apāraṇīyaṃ tamasaḥ parastāt; tad antako 'py eti vināśakāle / aṇīyarūpaṃ kṣuradhārayā tan; mahac ca rūpaṃ tv api parvatebhyaḥ // 5.44.22 sā pratiṣṭhā tad amṛtaṃ lokās tad brahma tad yaśaḥ / bhūtāni jajñire tasmāt pralayaṃ yānti tatra ca // 5.44.23 anāmayaṃ tan mahad udyataṃ yaśo; vāco vikārān kavayo vadanti / tasmiñ jagat sarvam idaṃ pratiṣṭhitaṃ; ye tad vidur amṛtās te bhavanti // 5.44.24 yat tac chukraṃ mahaj jyotir dīpyamānaṃ mahad yaśaḥ / tad vai devā upāsante yasmād arko virājate // 5.45.1 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.1.2 śukrād brahma prabhavati brahma śukreṇa vardhate / tac chukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam // 5.45.2 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.2.2 āpo 'tha adbhyaḥ salilasya madhye; ubhau devau śiśriyāte 'ntarikṣe / sa sadhrīcīḥ sa viṣūcīr vasānā; ubhe bibharti pṛthivīṃ divaṃ ca // 5.45.3 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.3.2 ubhau ca devau pṛthivīṃ divaṃ ca; diśaś ca śukraṃ bhuvanaṃ bibharti / tasmād diśaḥ saritaś ca sravanti; tasmāt samudrā vihitā mahāntaḥ // 5.45.4 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.4.2 cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ / ketumantaṃ vahanty aśvās taṃ divyam ajaraṃ divi // 5.45.5 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.5.2 na sādṛśye tiṣṭhati rūpam asya; na cakṣuṣā paśyati kaś cid enam / manīṣayātho manasā hṛdā ca; ya evaṃ vidur amṛtās te bhavanti // 5.45.6 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.6.2 dvādaśapūgāṃ saritaṃ devarakṣitam / madhu īśantas tadā saṃcaranti ghoram // 5.45.7 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.7.2 tad ardhamāsaṃ pibati saṃcitya bhramaro madhu / īśānaḥ sarvabhūteṣu havirbhūtam akalpayat // 5.45.8 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.8.2 hiraṇyaparṇam aśvattham abhipatya apakṣakāḥ / te tatra pakṣiṇo bhūtvā prapatanti yathādiśam // 5.45.9 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.9.2 pūrṇāt pūrṇāny uddharanti pūrṇāt pūrṇāni cakrire / haranti pūrṇāt pūrṇāni pūrṇam evāvaśiṣyate // 5.45.10 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.10.2 tasmād vai vāyur āyātas tasmiṃś ca prayataḥ sadā / tasmād agniś ca somaś ca tasmiṃś ca prāṇa ātataḥ // 5.45.11 sarvam eva tato vidyāt tat tad vaktuṃ na śaknumaḥ / yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.12 apānaṃ girati prāṇaḥ prāṇaṃ girati candramāḥ / ādityo girate candram ādityaṃ girate paraḥ // 5.45.13 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.13.2 ekaṃ pādaṃ notkṣipati salilād dhaṃsa uccaran / taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet // 5.45.14 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.14.2 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran / yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate // 5.45.15 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.15.2 yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet / madhyame madhya āgacched api cet syān manojavaḥ // 5.45.16 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.16.2 na darśane tiṣṭhati rūpam asya; paśyanti cainaṃ suviśuddhasattvāḥ / hito manīṣī manasābhipaśyed; ye taṃ śrayeyur amṛtās te bhavanti // 5.45.17 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.17.2 gūhanti sarpā iva gahvarāṇi; svaśikṣayā svena vṛttena martyāḥ / teṣu pramuhyanti janā vimūḍhā; yathādhvānaṃ mohayante bhayāya // 5.45.18 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.18.2 sadā sadāsatkṛtaḥ syān na mṛtyur amṛtaṃ kutaḥ / satyānṛte satyasamānabandhane; sataś ca yonir asataś caika eva // 5.45.19 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.19.2 na sādhunā nota asādhunā vā; samānam etad dṛśyate mānuṣeṣu / samānam etad amṛtasya vidyād; evaṃyukto madhu tad vai parīpset // 5.45.20 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.20.2 nāsyātivādā hṛdayaṃ tāpayanti; nānadhītaṃ nāhutam agnihotram / mano brāhmīṃ laghutām ādadhīta; prajñānam asya nāma dhīrā labhante // 5.45.21 yoginas taṃ prapaśyanti bhagavantaṃ sanātanam // 5.45.21.2 evaṃ yaḥ sarvabhūteṣu ātmānam anupaśyati / anyatrānyatra yukteṣu kiṃ sa śocet tataḥ param // 5.45.22 yathodapāne mahati sarvataḥ saṃplutodake / evaṃ sarveṣu vedeṣu brāhmaṇasya vijānataḥ // 5.45.23 aṅguṣṭhamātraḥ puruṣo mahātmā; na dṛśyate 'sau hṛdaye niviṣṭaḥ / ajaś caro divārātram atandritaś ca; sa taṃ matvā kavir āste prasannaḥ // 5.45.24 aham evāsmi vo mātā pitā putro 'smy ahaṃ punaḥ / ātmāham api sarvasya yac ca nāsti yad asti ca // 5.45.25 pitāmaho 'smi sthaviraḥ pitā putraś ca bhārata / mamaiva yūyam ātmasthā na me yūyaṃ na vo 'py aham // 5.45.26 [05.45.27aātmaiva sthānaṃ mama janma cātmā; vedaprokto 'ham ajarapratiṣṭhaḥ / aṇor aṇīyān sumanāḥ sarvabhūteṣu jāgṛmi / pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ // 5.45.28 evaṃ sanatsujātena vidureṇa ca dhīmatā / sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī // 5.46.1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te / sabhām āviviśur hṛṣṭāḥ sūtasyopadidṛkṣayā // 5.46.2 śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam / dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām // 5.46.3 sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām / candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā // 5.46.4 rucirair āsanaiḥ stīrṇāṃ kāñcanair dāravair api / aśmasāramayair dāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ // 5.46.5 bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ / aśvatthāmā vikarṇaś ca somadattaś ca bāhlikaḥ // 5.46.6 viduraś ca mahāprājño yuyutsuś ca mahārathaḥ / sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha // 5.46.7 dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ śubhām // 5.46.7.2 duḥśāsanaś citrasenaḥ śakuniś cāpi saubalaḥ / durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ // 5.46.8 kururājaṃ puraskṛtya duryodhanam amarṣaṇam / viviśus tāṃ sabhāṃ rājan surāḥ śakrasado yathā // 5.46.9 āviśadbhis tadā rājañ śūraiḥ parighabāhubhiḥ / śuśubhe sā sabhā rājan siṃhair iva girer guhā // 5.46.10 te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ / āsanāni mahārhāṇi bhejire sūryavarcasaḥ // 5.46.11 āsanastheṣu sarveṣu teṣu rājasu bhārata / dvāḥstho nivedayām āsa sūtaputram upasthitam // 5.46.12 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati / dūto nas tūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ // 5.46.13 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī / praviveśa sabhāṃ pūrṇāṃ mahīpālair mahātmabhiḥ // 5.46.14 prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ / yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ // 5.46.15 abhivādayanti vṛddhāṃś ca vayasyāṃś ca vayasyavat / yūnaś cābhyavadan pārthāḥ pratipūjya yathāvayaḥ // 5.46.16 yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvam ito gataḥ / abruvaṃ pāṇḍavān gatvā tan nibodhata pārthivāḥ // 5.46.17 pṛcchāmi tvāṃ saṃjaya rājamadhye; kim abravīd vākyam adīnasattvaḥ / dhanaṃjayas tāta yudhāṃ praṇetā; durātmanāṃ jīvitacchin mahātmā // 5.47.1 duryodhano vācam imāṃ śṛṇotu; yad abravīd arjuno yotsyamānaḥ / yudhiṣṭhirasyānumate mahātmā; dhanaṃjayaḥ śṛṇvataḥ keśavasya // 5.47.2 anvatrasto bāhuvīryaṃ vidāna; upahvare vāsudevasya dhīraḥ / avocan māṃ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṃ kurūṇām // 5.47.3 ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śṛṇvatāṃ cāpi teṣām / yathā samagraṃ vacanaṃ mayoktaṃ; sahāmātyaṃ śrāvayethā nṛpaṃ tam // 5.47.4 yathā nūnaṃ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve / tathāśṛṇvan pāṇḍavāḥ sṛñjayāś ca; kirīṭinā vācam uktāṃ samarthām // 5.47.5 ity abravīd arjuno yotsyamāno; gāṇḍīvadhanvā lohitapadmanetraḥ / na ced rājyaṃ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ // 5.47.6 asti nūnaṃ karma kṛtaṃ purastād; anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ // 5.47.6.2 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ; tathāśvibhyāṃ vāsudevena caiva / śaineyena dhruvam āttāyudhena; dhṛṣṭadyumnenātha śikhaṇḍinā ca // 5.47.7 yudhiṣṭhireṇendrakalpena caiva; yo 'padhyānān nirdahed gāṃ divaṃ ca // 5.47.7.2 taiś ced yuddhaṃ manyate dhārtarāṣṭro; nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām / mā tat kārṣīḥ pāṇḍavārthāya hetor; upaihi yuddhaṃ yadi manyase tvam // 5.47.8 yāṃ tāṃ vane duḥkhaśayyām uvāsa; pravrājitaḥ pāṇḍavo dharmacārī / āśiṣyate duḥkhatarām anarthām; antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ // 5.47.9 hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena / anyāyavṛttaḥ kurupāṇḍaveyān; adhyātiṣṭhad dhārtarāṣṭro durātmā // 5.47.10 māyopadhaḥ praṇidhānārjavābhyāṃ; tapodamābhyāṃ dharmaguptyā balena / satyaṃ bruvan prītiyuktyānṛtena; titikṣamāṇaḥ kliśyamāno 'tivelam // 5.47.11 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā; krodhaṃ yat taṃ varṣapūgān sughoram / avasraṣṭā kuruṣūdvṛttacetās; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.12 kṛṣṇavartmeva jvalitaḥ samiddho; yathā dahet kakṣam agnir nidāghe / evaṃ dagdhā dhārtarāṣṭrasya senāṃ; yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya // 5.47.13 yadā draṣṭā bhīmasenaṃ raṇasthaṃ; gadāhastaṃ krodhaviṣaṃ vamantam / durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.14 mahāsiṃho gāva iva praviśya; gadāpāṇir dhārtarāṣṭrān upetya / yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.15 mahābhaye vītabhayaḥ kṛtāstraḥ; samāgame śatrubalāvamardī / sakṛd rathena pratiyād rathaughān; padātisaṃghān gadayābhinighnan // 5.47.16 sainyān anekāṃs tarasā vimṛdnan; yadā kṣeptā dhārtarāṣṭrasya sainyam / chindan vanaṃ paraśuneva śūras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.17 tṛṇaprāyaṃ jvalaneneva dagdhaṃ; grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya / pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ; parāsiktaṃ vipulaṃ svaṃ balaugham // 5.47.18 hatapravīraṃ vimukhaṃ bhayārtaṃ; parāṅmukhaṃ prāyaśo 'dhṛṣṭayodham / śastrārciṣā bhīmasenena dagdhaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.19 upāsaṅgād uddharan dakṣiṇena; paraḥśatān nakulaś citrayodhī / yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.20 sukhocito duḥkhaśayyāṃ vaneṣu; dīrghaṃ kālaṃ nakulo yām aśeta / āśīviṣaḥ kruddha iva śvasan bhṛśaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.21 tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ / rathaiḥ śubhraiḥ sainyam abhidravanto; dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ // 5.47.22 śiśūn kṛtāstrān aśiśuprakāśān; yadā draṣṭā kauravaḥ pañca śūrān / tyaktvā prāṇān kekayān ādravantas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.23 yadā gatodvāham akūjanākṣaṃ; suvarṇatāraṃ ratham ātatāyī / dāntair yuktaṃ sahadevo 'dhirūḍhaḥ; śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ // 5.47.24 mahābhaye saṃpravṛtte rathasthaṃ; vivartamānaṃ samare kṛtāstram / sarvāṃ diśaṃ saṃpatantaṃ samīkṣya; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.25 hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ / gāndhārim ārcchaṃs tumule kṣiprakārī; kṣeptā janān sahadevas tarasvī // 5.47.26 yadā draṣṭā draupadeyān maheṣūñ; śūrān kṛtāstrān rathayuddhakovidān / āśīviṣān ghoraviṣān ivāyatas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.27 yadābhimanyuḥ paravīraghātī; śaraiḥ parān megha ivābhivarṣan / vigāhitā kṛṣṇasamaḥ kṛtāstras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.28 yadā draṣṭā bālam abālavīryaṃ; dviṣaccamūṃ mṛtyum ivāpatantam / saubhadram indrapratimaṃ kṛtāstraṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.29 prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṃhasamānavīryāḥ / yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.30 vṛddhau virāṭadrupadau mahārathau; pṛthak camūbhyām abhivartamānau / yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.31 yadā kṛtāstro drupadaḥ pracinvañ; śirāṃsi yūnāṃ samare rathasthaḥ / kruddhaḥ śaraiś chetsyati cāpamuktais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.32 yadā virāṭaḥ paravīraghātī; marmāntare śatrucamūṃ praveṣṭā / matsyaiḥ sārdham anṛśaṃsarūpais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.33 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ; virāṭaputraṃ rathinaṃ purastāt / yadā draṣṭā daṃśitaṃ pāṇḍavārthe; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.34 raṇe hate kauravāṇāṃ pravīre; śikhaṇḍinā sattame śaṃtanūje / na jātu naḥ śatravo dhārayeyur; asaṃśayaṃ satyam etad bravīmi // 5.47.35 yadā śikhaṇḍī rathinaḥ pracinvan; bhīṣmaṃ rathenābhiyātā varūthī / divyair hayair avamṛdnan rathaughāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.36 yadā draṣṭā sṛñjayānām anīke; dhṛṣṭadyumnaṃ pramukhe rocamānam / astraṃ yasmai guhyam uvāca dhīmān; droṇas tadā tapsyati dhārtarāṣṭraḥ // 5.47.37 yadā sa senāpatir aprameyaḥ; parābhavann iṣubhir dhārtarāṣṭrān / droṇaṃ raṇe śatrusaho 'bhiyātā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.38 hrīmān manīṣī balavān manasvī; sa lakṣmīvān somakānāṃ prabarhaḥ / na jātu taṃ śatravo 'nye saheran; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ // 5.47.39 brūyāc ca mā pravṛṇīṣveti loke; yuddhe 'dvitīyaṃ sacivaṃ rathastham / śiner naptāraṃ pravṛṇīma sātyakiṃ; mahābalaṃ vītabhayaṃ kṛtāstram // 5.47.40 yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan / pracchādayiṣyañ śarajālena yodhāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.41 yadā dhṛtiṃ kurute yotsyamānaḥ; sa dīrghabāhur dṛḍhadhanvā mahātmā / siṃhasyeva gandham āghrāya gāvaḥ; saṃveṣṭante śatravo 'smād yathāgneḥ // 5.47.42 sa dīrghabāhur dṛḍhadhanvā mahātmā; bhindyād girīn saṃharet sarvalokān / astre kṛtī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti // 5.47.43 citraḥ sūkṣmaḥ sukṛto yādavasya; astre yogo vṛṣṇisiṃhasya bhūyān / yathāvidhaṃ yogam āhuḥ praśastaṃ; sarvair guṇaiḥ sātyakis tair upetaḥ // 5.47.44 hiraṇmayaṃ śvetahayaiś caturbhir; yadā yuktaṃ syandanaṃ mādhavasya / draṣṭā yuddhe sātyaker vai suyodhanas; tadā tapsyaty akṛtātmā sa mandaḥ // 5.47.45 yadā rathaṃ hemamaṇiprakāśaṃ; śvetāśvayuktaṃ vānaraketum ugram / draṣṭā raṇe saṃyataṃ keśavena; tadā tapsyaty akṛtātmā sa mandaḥ // 5.47.46 yadā maurvyās talaniṣpeṣam ugraṃ; mahāśabdaṃ vajraniṣpeṣatulyam / vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhiḥ // 5.47.47 tadā mūḍho dhṛtarāṣṭrasya putras; taptā yuddhe durmatir duḥsahāyaḥ / dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ; prabhajyantaṃ gokulavad raṇāgre // 5.47.48 balāhakād uccarantīva vidyut; sahasraghnī dviṣatāṃ saṃgameṣu / asthicchido marmabhido vamec charāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.49 yadā draṣṭā jyāmukhād bāṇasaṃghān; gāṇḍīvamuktān patataḥ śitāgrān / nāgān hayān varmiṇaś cādadānāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.50 yadā mandaḥ parabāṇān vimuktān; mameṣubhir hriyamāṇān pratīpam / tiryag vidvāṃś chidyamānān kṣuraprais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.51 yadā vipāṭhā madbhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt / pracchettāra uttamāṅgāni yūnāṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.52 yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo 'śvagatāṃś ca yodhān / śarair hatān pātitāṃś caiva raṅge; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat // 5.47.53 padātisaṃghān rathasaṃghān samantād; vyāttānanaḥ kāla ivātateṣuḥ / praṇotsyāmi jvalitair bāṇavarṣaiḥ; śatrūṃs tadā tapsyati mandabuddhiḥ // 5.47.54 sarvā diśaḥ saṃpatatā rathena; rajodhvastaṃ gāṇḍivenāpakṛttam / yadā draṣṭā svabalaṃ saṃpramūḍhaṃ; tadā paścāt tapsyati mandabuddhiḥ // 5.47.55 kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ; duryodhano drakṣyati sarvasainyam / hatāśvavīrāgryanarendranāgaṃ; pipāsitaṃ śrāntapatraṃ bhayārtam // 5.47.56 ārtasvaraṃ hanyamānaṃ hataṃ ca; vikīrṇakeśāsthikapālasaṃgham / prajāpateḥ karma yathārdhaniṣṭhitaṃ; tadā dṛṣṭvā tapsyate mandabuddhiḥ // 5.47.57 yadā rathe gāṇḍivaṃ vāsudevaṃ; divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃś ca / tūṇāv akṣayyau devadattaṃ ca māṃ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān // 5.47.58 udvartayan dasyusaṃghān sametān; pravartayan yugam anyad yugānte / yadā dhakṣyāmy agnivat kauraveyāṃs; tadā taptā dhṛtarāṣṭraḥ saputraḥ // 5.47.59 sahabhrātā sahaputraḥ sasainyo; bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ / darpasyānte vihite vepamānaḥ; paścān mandas tapsyati dhārtarāṣṭraḥ // 5.47.60 pūrvāhṇe māṃ kṛtajapyaṃ kadā cid; vipraḥ provācodakānte manojñam / kartavyaṃ te duṣkaraṃ karma pārtha; yoddhavyaṃ te śatrubhiḥ savyasācin // 5.47.61 indro vā te harivān vajrahastaḥ; purastād yātu samare 'rīn vinighnan / sugrīvayuktena rathena vā te; paścāt kṛṣṇo rakṣatu vāsudevaḥ // 5.47.62 vavre cāhaṃ vajrahastān mahendrād; asmin yuddhe vāsudevaṃ sahāyam / sa me labdho dasyuvadhāya kṛṣṇo; manye caitad vihitaṃ daivatair me // 5.47.63 ayudhyamāno manasāpi yasya; jayaṃ kṛṣṇaḥ puruṣasyābhinandet / dhruvaṃ sarvān so 'bhyatīyād amitrān; sendrān devān mānuṣe nāsti cintā // 5.47.64 sa bāhubhyāṃ sāgaram uttitīrṣen; mahodadhiṃ salilasyāprameyam / tejasvinaṃ kṛṣṇam atyantaśūraṃ; yuddhena yo vāsudevaṃ jigīṣet // 5.47.65 giriṃ ya iccheta talena bhettuṃ; śiloccayaṃ śvetam atipramāṇam / tasyaiva pāṇiḥ sanakho viśīryen; na cāpi kiṃ cit sa gires tu kuryāt // 5.47.66 agniṃ samiddhaṃ śamayed bhujābhyāṃ; candraṃ ca sūryaṃ ca nivārayeta / hared devānām amṛtaṃ prasahya; yuddhena yo vāsudevaṃ jigīṣet // 5.47.67 yo rukmiṇīm ekarathena bhojyām; utsādya rājñāṃ viṣayaṃ prasahya / uvāha bhāryāṃ yaśasā jvalantīṃ; yasyāṃ jajñe raukmiṇeyo mahātmā // 5.47.68 ayaṃ gāndhārāṃs tarasā saṃpramathya; jitvā putrān nagnajitaḥ samagrān / baddhaṃ mumoca vinadantaṃ prasahya; sudarśanīyaṃ devatānāṃ lalāmam // 5.47.69 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ; tathā kaliṅgān dantakūre mamarda / anena dagdhā varṣapūgān vināthā; vārāṇasī nagarī saṃbabhūva // 5.47.70 yaṃ sma yuddhe manyate 'nyair ajeyam; ekalavyaṃ nāma niṣādarājam / vegeneva śailam abhihatya jambhaḥ; śete sa kṛṣṇena hataḥ parāsuḥ // 5.47.71 tathograsenasya sutaṃ praduṣṭaṃ; vṛṣṇyandhakānāṃ madhyagāṃ tapantam / apātayad baladevadvitīyo; hatvā dadau cograsenāya rājyam // 5.47.72 ayaṃ saubhaṃ yodhayām āsa khasthaṃ; vibhīṣaṇaṃ māyayā śālvarājam / saubhadvāri pratyagṛhṇāc chataghnīṃ; dorbhyāṃ ka enaṃ viṣaheta martyaḥ // 5.47.73 prāgjyotiṣaṃ nāma babhūva durgaṃ; puraṃ ghoram asurāṇām asahyam / mahābalo narakas tatra bhaumo; jahārādityā maṇikuṇḍale śubhe // 5.47.74 na taṃ devāḥ saha śakreṇa sehire; samāgatā āharaṇāya bhītāḥ / dṛṣṭvā ca te vikramaṃ keśavasya; balaṃ tathaivāstram avāraṇīyam // 5.47.75 jānanto 'sya prakṛtiṃ keśavasya; nyayojayan dasyuvadhāya kṛṣṇam / sa tat karma pratiśuśrāva duṣkaram; aiśvaryavān siddhiṣu vāsudevaḥ // 5.47.76 nirmocane ṣaṭ sahasrāṇi hatvā; saṃchidya pāśān sahasā kṣurāntān / muraṃ hatvā vinihatyaugharākṣasaṃ; nirmocanaṃ cāpi jagāma vīraḥ // 5.47.77 tatraiva tenāsya babhūva yuddhaṃ; mahābalenātibalasya viṣṇoḥ / śete sa kṛṣṇena hataḥ parāsur; vāteneva mathitaḥ karṇikāraḥ // 5.47.78 āhṛtya kṛṣṇo maṇikuṇḍale te; hatvā ca bhaumaṃ narakaṃ muraṃ ca / śriyā vṛto yaśasā caiva dhīmān; pratyājagāmāpratimaprabhāvaḥ // 5.47.79 tasmai varān adadaṃs tatra devā; dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat / śramaś ca te yudhyamānasya na syād; ākāśe vā apsu caiva kramaḥ syāt // 5.47.80 śastrāṇi gātre ca na te kramerann; ity eva kṛṣṇaś ca tataḥ kṛtārthaḥ / evaṃrūpe vāsudeve 'prameye; mahābale guṇasaṃpat sadaiva // 5.47.81 tam asahyaṃ viṣṇum anantavīryam; āśaṃsate dhārtarāṣṭro balena / yadā hy enaṃ tarkayate durātmā; tac cāpy ayaṃ sahate 'smān samīkṣya // 5.47.82 paryāgataṃ mama kṛṣṇasya caiva; yo manyate kalahaṃ saṃprayujya / śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ; tad veditā saṃyugaṃ tatra gatvā // 5.47.83 namaskṛtvā śāṃtanavāya rājñe; droṇāyātho sahaputrāya caiva / śāradvatāyāpratidvandvine ca; yotsyāmy ahaṃ rājyam abhīpsamānaḥ // 5.47.84 dharmeṇāstraṃ niyataṃ tasya manye; yo yotsyate pāṇḍavair dharmacārī / mithyāglahe nirjitā vai nṛśaṃsaiḥ; saṃvatsarān dvādaśa pāṇḍuputrāḥ // 5.47.85 avāpya kṛcchraṃ vihitaṃ hy araṇye; dīrghaṃ kālaṃ caikam ajñātacaryām / te hy akasmāj jīvitaṃ pāṇḍavānāṃ; na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ // 5.47.86 te ced asmān yudhyamānāñ jayeyur; devair apīndrapramukhaiḥ sahāyaiḥ / dharmād adharmaś carito garīyān; iti dhruvaṃ nāsti kṛtaṃ na sādhu // 5.47.87 na ced imaṃ puruṣaṃ karmabaddhaṃ; na ced asmān manyate 'sau viśiṣṭān / āśaṃse 'haṃ vāsudevadvitīyo; duryodhanaṃ sānubandhaṃ nihantum // 5.47.88 na ced idaṃ karma nareṣu baddhaṃ; na vidyate puruṣasya svakarma / idaṃ ca tac cāpi samīkṣya nūnaṃ; parājayo dhārtarāṣṭrasya sādhuḥ // 5.47.89 pratyakṣaṃ vaḥ kuravo yad bravīmi; yudhyamānā dhārtarāṣṭrā na santi / anyatra yuddhāt kuravaḥ parīpsan; na yudhyatāṃ śeṣa ihāsti kaś cit // 5.47.90 hatvā tv ahaṃ dhārtarāṣṭrān sakarṇān; rājyaṃ kurūṇām avajetā samagram / yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam; iṣṭān dārān ātmajāṃś copabhuṅkta // 5.47.91 apy evaṃ no brāhmaṇāḥ santi vṛddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ / sāṃvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ // 5.47.92 uccāvacaṃ daivayuktaṃ rahasyaṃ; divyāḥ praśnā mṛgacakrā muhūrtāḥ / kṣayaṃ mahāntaṃ kurusṛñjayānāṃ; nivedayante pāṇḍavānāṃ jayaṃ ca // 5.47.93 tathā hi no manyate 'jātaśatruḥ; saṃsiddhārtho dviṣatāṃ nigrahāya / janārdanaś cāpy aparokṣavidyo; na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ // 5.47.94 ahaṃ ca jānāmi bhaviṣyarūpaṃ; paśyāmi buddhyā svayam apramattaḥ / dṛṣṭiś ca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi // 5.47.95 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur; anālabdhā kampati me dhanurjyā / bāṇāś ca me tūṇamukhād visṛjya; muhur muhur gantum uśanti caiva // 5.47.96 saikyaḥ kośān niḥsarati prasanno; hitveva jīrṇām uragas tvacaṃ svām / dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin // 5.47.97 gomāyusaṃghāś ca vadanti rātrau; rakṣāṃsy atho niṣpatanty antarikṣāt / mṛgāḥ śṛgālāḥ śitikaṇṭhāś ca kākā; gṛdhrā baḍāś caiva tarakṣavaś ca // 5.47.98 suparṇapātāś ca patanti paścād; dṛṣṭvā rathaṃ śvetahayaprayuktam / ahaṃ hy ekaḥ pārthivān sarvayodhāñ; śarān varṣan mṛtyulokaṃ nayeyam // 5.47.99 samādadānaḥ pṛthag astramārgān; yathāgnir iddho gahanaṃ nidāghe / sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ; tathā brahmāstraṃ yac ca śakro viveda // 5.47.100 vadhe dhṛto vegavataḥ pramuñcan; nāhaṃ prajāḥ kiṃ cid ivāvaśiṣye / śāntiṃ lapsye paramo hy eṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān // 5.47.101 nityaṃ punaḥ sacivair yair avocad; devān apīndrapramukhān sahāyān / tair manyate kalahaṃ saṃprayujya; sa dhārtarāṣṭraḥ paśyata moham asya // 5.47.102 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaś ca; droṇaḥ saputro viduraś ca dhīmān / ete sarve yad vadante tad astu; āyuṣmantaḥ kuravaḥ santu sarve // 5.47.103 samaveteṣu sarveṣu teṣu rājasu bhārata / duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt // 5.48.1 bṛhaspatiś cośanā ca brahmāṇaṃ paryupasthitau / marutaś ca sahendreṇa vasavaś ca sahāśvinau // 5.48.2 ādityāś caiva sādhyāś ca ye ca saptarṣayo divi / viśvāvasuś ca gandharvaḥ śubhāś cāpsarasāṃ gaṇāḥ // 5.48.3 namaskṛtvopajagmus te lokavṛddhaṃ pitāmaham / parivārya ca viśveśaṃ paryāsata divaukasaḥ // 5.48.4 teṣāṃ manaś ca tejaś cāpy ādadānau divaukasām / pūrvadevau vyatikrāntau naranārāyaṇāv ṛṣī // 5.48.5 bṛhaspatiś ca papraccha brāhmaṇaṃ kāv imāv iti / bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha // 5.48.6 yāv etau pṛthivīṃ dyāṃ ca bhāsayantau tapasvinau / jvalantau rocamānau ca vyāpyātītau mahābalau // 5.48.7 naranārāyaṇāv etau lokāl lokaṃ samāsthitau / ūrjitau svena tapasā mahāsattvaparākramau // 5.48.8 etau hi karmaṇā lokān nandayām āsatur dhruvau / asurāṇām abhāvāya devagandharvapūjitau // 5.48.9 jagāma śakras tac chrutvā yatra tau tepatus tapaḥ / sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ // 5.48.10 tadā devāsure ghore bhaye jāte divaukasām / ayācata mahātmānau naranārāyaṇau varam // 5.48.11 tāv abrūtāṃ vṛṇīṣveti tadā bharatasattama / athaitāv abravīc chakraḥ sāhyaṃ naḥ kriyatām iti // 5.48.12 tatas tau śakram abrūtāṃ kariṣyāvo yad icchasi / tābhyāṃ ca sahitaḥ śakro vijigye daityadānavān // 5.48.13 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ / paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca // 5.48.14 eṣa bhrānte rathe tiṣṭhan bhallenāpaharac chiraḥ / jambhasya grasamānasya yajñam arjuna āhave // 5.48.15 eṣa pāre samudrasya hiraṇyapuram ārujat / hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe // 5.48.16 eṣa devān sahendreṇa jitvā parapuraṃjayaḥ / atarpayan mahābāhur arjuno jātavedasam // 5.48.17 nārāyaṇas tathaivātra bhūyaso 'nyāñ jaghāna ha // 5.48.17.2 evam etau mahāvīryau tau paśyata samāgatau / vāsudevārjunau vīrau samavetau mahārathau // 5.48.18 naranārāyaṇau devau pūrvadevāv iti śrutiḥ / ajeyau mānuṣe loke sendrair api surāsuraiḥ // 5.48.19 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunas tu naraḥ smṛtaḥ / nārāyaṇo naraś caiva sattvam ekaṃ dvidhākṛtam // 5.48.20 etau hi karmaṇā lokān aśnuvāte 'kṣayān dhruvān / tatra tatraiva jāyete yuddhakāle punaḥ punaḥ // 5.48.21 tasmāt karmaiva kartavyam iti hovāca nāradaḥ / etad dhi sarvam ācaṣṭa vṛṣṇicakrasya vedavit // 5.48.22 śaṅkhacakragadāhastaṃ yadā drakṣyasi keśavam / paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam // 5.48.23 sanātanau mahātmānau kṛṣṇāv ekarathe sthitau / duryodhana tadā tāta smartāsi vacanaṃ mama // 5.48.24 no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ / arthāc ca tāta dharmāc ca tava buddhir upaplutā // 5.48.25 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān / tavaiva hi mataṃ sarve kuravaḥ paryupāsate // 5.48.26 trayāṇām eva ca mataṃ tattvam eko 'numanyase / rāmeṇa caiva śaptasya karṇasya bharatarṣabha // 5.48.27 durjāteḥ sūtaputrasya śakuneḥ saubalasya ca / tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca // 5.48.28 naivam āyuṣmatā vācyaṃ yan mām āttha pitāmaha / kṣatradharme sthito hy asmi svadharmād anapeyivān // 5.48.29 kiṃ cānyan mayi durvṛttaṃ yena māṃ parigarhase / na hi me vṛjinaṃ kiṃ cid dhārtarāṣṭrā viduḥ kva cit // 5.48.30 rājño hi dhṛtarāṣṭrasya sarvaṃ kāryaṃ priyaṃ mayā / tathā duryodhanasyāpi sa hi rājye samāhitaḥ // 5.48.31 karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṃtanavaḥ punaḥ / dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt // 5.48.32 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti / nāyaṃ kalāpi saṃpūrṇā pāṇḍavānāṃ mahātmanām // 5.48.33 anayo yo 'yam āgantā putrāṇāṃ te durātmanām / tad asya karma jānīhi sūtaputrasya durmateḥ // 5.48.34 enam āśritya putras te mandabuddhiḥ suyodhanaḥ / avamanyata tān vīrān devaputrān ariṃdamān // 5.48.35 kiṃ cāpy anena tat karma kṛtaṃ pūrvaṃ suduṣkaram / tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā // 5.48.36 dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam / dhanaṃjayena vikramya kim anena tadā kṛtam // 5.48.37 sahitān hi kurūn sarvān abhiyāto dhanaṃjayaḥ / pramathya cācchinad gāvaḥ kim ayaṃ proṣitas tadā // 5.48.38 gandharvair ghoṣayātrāyāṃ hriyate yat sutas tava / kva tadā sūtaputro 'bhūd ya idānīṃ vṛṣāyate // 5.48.39 nanu tatrāpi pārthena bhīmena ca mahātmanā / yamābhyām eva cāgamya gandharvās te parājitāḥ // 5.48.40 etāny asya mṛṣoktāni bahūni bharatarṣabha / vikatthanasya bhadraṃ te sadā dharmārthalopinaḥ // 5.48.41 bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ / dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan // 5.48.42 yad āha bharataśreṣṭho bhīṣmas tat kriyatāṃ nṛpa / na kāmam arthalipsūnāṃ vacanaṃ kartum arhasi // 5.48.43 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam / yad vākyam arjunenoktaṃ saṃjayena niveditam // 5.48.44 sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ / na hy asya triṣu lokeṣu sadṛśo 'sti dhanurdharaḥ // 5.48.45 anādṛtya tu tad vākyam arthavad droṇabhīṣmayoḥ / tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam // 5.48.46 tadaiva kuravaḥ sarve nirāśā jīvite 'bhavan / bhīṣmadroṇau yadā rājā na samyag anubhāṣate // 5.48.47 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata / śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ // 5.49.1 kim icchaty abhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ / kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate // 5.49.2 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ / nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam // 5.49.3 rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha / yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca // 5.49.4 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ / āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram // 5.49.5 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam / pāñcālāḥ pratinandanti tejorāśim ivodyatam // 5.49.6 ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram / pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam // 5.49.7 brāhmaṇyo rājaputryaś ca viśāṃ duhitaraś ca yāḥ / krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum // 5.49.8 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata / dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva // 5.49.9 gāvalgaṇis tu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi / niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva // 5.49.10 tatrānimittato daivāt sūtaṃ kaśmalam āviśat // 5.49.10.2 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi / saṃjayo 'yaṃ mahārāja mūrcchitaḥ patito bhuvi // 5.49.11 vācaṃ na sṛjate kāṃ cid dhīnaprajño 'lpacetanaḥ // 5.49.11.2 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān / tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ // 5.49.12 saṃjayaś cetanāṃ labdhvā pratyāśvasyedam abravīt / dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi // 5.49.13 dṛṣṭavān asmi rājendra kuntīputrān mahārathān / matsyarājagṛhāvāsād avarodhena karśitān // 5.49.14 śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata // 5.49.14.2 yo naiva roṣān na bhayān na kāmān nārthakāraṇāt / na hetuvādād dharmātmā satyaṃ jahyāt kathaṃ cana // 5.49.15 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ / ajātaśatruṇā tena pāṇḍavā abhyayuñjata // 5.49.16 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaś cana / yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ // 5.49.17 tena vo bhīmasenena pāṇḍavā abhyayuñjata // 5.49.17.2 niḥsṛtānāṃ jatugṛhād dhiḍimbāt puruṣādakāt / ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ // 5.49.18 yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān / tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ // 5.49.19 yaś ca tān saṃgatān sarvān pāṇḍavān vāraṇāvate / dahyato mocayām āsa tena vas te 'bhyayuñjata // 5.49.20 kṛṣṇāyāś caratā prītiṃ yena krodhavaśā hatāḥ / praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam // 5.49.21 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam / tena vo bhīmasenena pāṇḍavā abhyayuñjata // 5.49.22 kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ / ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram // 5.49.23 yaḥ sa sākṣān mahādevaṃ giriśaṃ śūlapāṇinam / toṣayām āsa yuddhena devadevam umāpatim // 5.49.24 yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ / tena vo vijayenājau pāṇḍavā abhyayuñjata // 5.49.25 yaḥ pratīcīṃ diśaṃ cakre vaśe mlecchagaṇāyutām / sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ // 5.49.26 tena vo darśanīyena vīreṇātidhanurbhṛtā / mādrīputreṇa kauravya pāṇḍavā abhyayuñjata // 5.49.27 yaḥ kāśīn aṅgamagadhān kaliṅgāṃś ca yudhājayat / tena vaḥ sahadevena pāṇḍavā abhyayuñjata // 5.49.28 yasya vīryeṇa sadṛśāś catvāro bhuvi mānavāḥ / aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca // 5.49.29 tena vaḥ sahadevena pāṇḍavā abhyayuñjata / yavīyasā nṛvīreṇa mādrīnandikareṇa ca // 5.49.30 tapaś cacāra yā ghoraṃ kāśikanyā purā satī / bhīṣmasya vadham icchantī pretyāpi bharatarṣabha // 5.49.31 pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān / strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān // 5.49.32 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ / śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata // 5.49.33 yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila / maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata // 5.49.34 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ / sumṛṣṭakavacāḥ śūrās taiś ca vas te 'bhyayuñjata // 5.49.35 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ / tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ // 5.49.36 ya āsīc charaṇaṃ kāle pāṇḍavānāṃ mahātmanām / raṇe tena virāṭena pāṇḍavā abhyayuñjata // 5.49.37 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ / sa teṣām abhavad yoddhā tena vas te 'bhyayuñjata // 5.49.38 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ / āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata // 5.49.39 yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame / tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata // 5.49.40 yaś caivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ / duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ // 5.49.41 tena vaś cedirājena pāṇḍavā abhyayuñjata // 5.49.41.2 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ / tena vo vāsudevena pāṇḍavā abhyayuñjata // 5.49.42 tathā cedipater bhrātā śarabho bharatarṣabha / karakarṣeṇa sahitas tābhyāṃ vas te 'bhyayuñjata // 5.49.43 jārāsaṃdhiḥ sahadevo jayatsenaś ca tāv ubhau / drupadaś ca mahātejā balena mahatā vṛtaḥ // 5.49.44 tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ // 5.49.44.2 ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ / śataśo yān apāśritya dharmarājo vyavasthitaḥ // 5.49.45 sarva ete mahotsāhā ye tvayā parikīrtitāḥ / ekatas tv eva te sarve sametā bhīma ekataḥ // 5.50.1 bhīmasenād dhi me bhūyo bhayaṃ saṃjāyate mahat / kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ // 5.50.2 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan / bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ // 5.50.3 na hi tasya mahābāhoḥ śakrapratimatejasaḥ / sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi // 5.50.4 amarṣaṇaś ca kaunteyo dṛḍhavairaś ca pāṇḍavaḥ / anarmahāsī sonmādas tiryakprekṣī mahāsvanaḥ // 5.50.5 mahāvego mahotsāho mahābāhur mahābalaḥ / mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // 5.50.6 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ / kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ // 5.50.7 śaikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām / manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam // 5.50.8 yathā rurūṇāṃ yūtheṣu siṃho jātabalaś caret / māmakeṣu tathā bhīmo baleṣu vicariṣyati // 5.50.9 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ / bahvāśī vipratīpaś ca bālye 'pi rabhasaḥ sadā // 5.50.10 udvepate me hṛdayaṃ yadā duryodhanādayaḥ / bālye 'pi tena yudhyanto vāraṇeneva marditāḥ // 5.50.11 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama / sa eva hetur bhedasya bhīmo bhīmaparākramaḥ // 5.50.12 grasamānam anīkāni naravāraṇavājinām / paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave // 5.50.13 astre droṇārjunasamaṃ vāyuvegasamaṃ jave / saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam // 5.50.14 atilābhaṃ tu manye 'haṃ yat tena ripughātinā / tadaiva na hatāḥ sarve mama putrā manasvinā // 5.50.15 yena bhīmabalā yakṣā rākṣasāś ca samāhatāḥ / kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati // 5.50.16 na sa jātu vaśe tasthau mama bālo 'pi saṃjaya / kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ // 5.50.17 niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet / tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ // 5.50.18 bṛhadaṃso 'pratibalo gauras tāla ivodgataḥ / pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt // 5.50.19 javena vājino 'tyeti balenātyeti kuñjarān / avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī // 5.50.20 iti bālye śrutaḥ pūrvaṃ mayā vyāsamukhāt purā / rūpato vīryataś caiva yāthātathyena pāṇḍavaḥ // 5.50.21 āyasena sa daṇḍena rathān nāgān hayān narān / haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ // 5.50.22 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ / mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ // 5.50.23 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām / śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ // 5.50.24 apāram aplavāgādhaṃ samudraṃ śaraveginam / bhīmasenamayaṃ durgaṃ tāta mandās titīrṣavaḥ // 5.50.25 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ / viṣamaṃ nāvabudhyante prapātaṃ madhudarśinaḥ // 5.50.26 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā / niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ // 5.50.27 śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍasrim amitaujasam / prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ // 5.50.28 gadāṃ bhrāmayatas tasya bhindato hastimastakān / sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ // 5.50.29 uddiśya pātān patataḥ kurvato bhairavān ravān / pratīpān patato mattān kuñjarān pratigarjataḥ // 5.50.30 vigāhya rathamārgeṣu varān uddiśya nighnataḥ / agneḥ prajvalitasyeva api mucyeta me prajā // 5.50.31 vīthīṃ kurvan mahābāhur drāvayan mama vāhinīm / nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati // 5.50.32 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān / pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ // 5.50.33 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān / ārujan puruṣavyāghro rathinaḥ sādinas tathā // 5.50.34 gaṅgāvega ivānūpāṃs tīrajān vividhān drumān / pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya // 5.50.35 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ / mama putrāś ca bhṛtyāś ca rājānaś caiva saṃjaya // 5.50.36 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā / vāsudevasahāyena jarāsaṃdho nipātitaḥ // 5.50.37 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā / māgadhendreṇa balinā vaśe kṛtvā pratāpitā // 5.50.38 bhīṣmapratāpāt kuravo nayenāndhakavṛṣṇayaḥ / te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā // 5.50.39 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā / anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam // 5.50.40 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā / sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya // 5.50.41 mahendra iva vajreṇa dānavān devasattamaḥ / bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān // 5.50.42 aviṣahyam anāvāryaṃ tīvravegaparākramam / paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram // 5.50.43 agadasyāpy adhanuṣo virathasya vivarmaṇaḥ / bāhubhyāṃ yudhyamānasya kas tiṣṭhed agrataḥ pumān // 5.50.44 bhīṣmo droṇaś ca vipro 'yaṃ kṛpaḥ śāradvatas tathā / jānanty ete yathaivāhaṃ vīryajñas tasya dhīmataḥ // 5.50.45 āryavrataṃ tu jānantaḥ saṃgarān na bibhitsavaḥ / senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ // 5.50.46 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ / paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān // 5.50.47 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ / tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ // 5.50.48 yathaiṣāṃ māmakās tāta tathaiṣāṃ pāṇḍavā api / pautrā bhīṣmasya śiṣyāś ca droṇasya ca kṛpasya ca // 5.50.49 yat tv asmad āśrayaṃ kiṃ cid dattam iṣṭaṃ ca saṃjaya / tasyāpacitim āryatvāt kartāraḥ sthavirās trayaḥ // 5.50.50 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ / nidhanaṃ brāhmaṇasyājau varam evāhur uttamam // 5.50.51 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān / vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam // 5.50.52 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya / bhavaty atibale hy etaj jñānam apy upaghātakam // 5.50.53 ṛṣayo hy api nirmuktāḥ paśyanto lokasaṃgrahān / sukhe bhavanti sukhinas tathā duḥkhena duḥkhitāḥ // 5.50.54 kiṃ punar yo 'ham āsaktas tatra tatra sahasradhā / putreṣu rājyadāreṣu pautreṣv api ca bandhuṣu // 5.50.55 saṃśaye tu mahaty asmin kiṃ nu me kṣamam uttamam / vināśaṃ hy eva paśyāmi kurūṇām anucintayan // 5.50.56 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat / mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam // 5.50.57 manye paryāyadharmo 'yaṃ kālasyātyantagāminaḥ / cakre pradhir ivāsakto nāsya śakyaṃ palāyitum // 5.50.58 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya / ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ // 5.50.59 avaśo 'haṃ purā tāta putrāṇāṃ nihate śate / śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet // 5.50.60 yathā nidāghe jvalanaḥ samiddho; dahet kakṣaṃ vāyunā codyamānaḥ / gadāhastaḥ pāṇḍavas tadvad eva; hantā madīyān sahito 'rjunena // 5.50.61 yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ / trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ // 5.51.1 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ / aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam // 5.51.2 asyataḥ karṇinālīkān mārgaṇān hṛdayacchidaḥ / pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvanaḥ // 5.51.3 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau / māhātmyāt saṃśayo loke na tv asti vijayo mama // 5.51.4 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ / samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ // 5.51.5 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājayaḥ // 5.51.5.2 sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ / api sarvāmaraiśvaryaṃ tyajeyur na punar jayam // 5.51.6 vadhe nūnaṃ bhavec chāntis tayor vā phalgunasya vā // 5.51.6.2 na tu jetārjunasyāsti hantā cāsya na vidyate / manyus tasya kathaṃ śāmyen mandān prati ya utthitaḥ // 5.51.7 anye 'py astrāṇi jānanti jīyante ca jayanti ca / ekāntavijayas tv eva śrūyate phalgunasya ha // 5.51.8 trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat / jigāya ca surān sarvān nāsya vedmi parājayam // 5.51.9 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi / dhruvas tasya jayas tāta yathendrasya jayas tathā // 5.51.10 kṛṣṇāv ekarathe yattāv adhijyaṃ gāṇḍivaṃ dhanuḥ / yugapat trīṇi tejāṃsi sametāny anuśuśrumaḥ // 5.51.11 naiva no 'sti dhanus tādṛṅ na yoddhā na ca sārathiḥ / tac ca mandā na jānanti duryodhanavaśānugāḥ // 5.51.12 śeṣayed aśanir dīpto nipatan mūrdhni saṃjaya / na tu śeṣaṃ śarāḥ kuryur astās tāta kirīṭinā // 5.51.13 api cāsyann ivābhāti nighnann iva ca phalgunaḥ / uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ // 5.51.14 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ / gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm // 5.51.15 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ / vitrastā bahulā senā bhāratī pratibhāti me // 5.51.16 yathā kakṣaṃ dahaty agniḥ pravṛddhaḥ sarvataś caran / mahārcir aniloddhūtas tadvad dhakṣyati māmakān // 5.51.17 yadodvaman niśitān bāṇasaṃghān; sthātātatāyī samare kirīṭī / sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīyaḥ // 5.51.18 yadā hy abhīkṣṇaṃ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām / teṣāṃ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṃ bharatān upaiti // 5.51.19 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ / tathaivābhisarās teṣāṃ tyaktātmāno jaye dhṛtāḥ // 5.52.1 tvam eva hi parākrāntān ācakṣīthāḥ parān mama / pāñcālān kekayān matsyān māgadhān vatsabhūmipān // 5.52.2 yaś ca sendrān imāṃl lokān icchan kuryād vaśe balī / sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ // 5.52.3 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān / śaineyaḥ samare sthātā bījavat pravapañ śarān // 5.52.4 dhṛṣṭadyumnaś ca pāñcālyaḥ krūrakarmā mahārathaḥ / māmakeṣu raṇaṃ kartā baleṣu paramāstravit // 5.52.5 yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt / yamābhyāṃ bhīmasenāc ca bhayaṃ me tāta jāyate // 5.52.6 amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā / mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya // 5.52.7 darśanīyo manasvī ca lakṣmīvān brahmavarcasī / medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ // 5.52.8 mitrāmātyaiḥ susaṃpannaḥ saṃpanno yojyayojakaiḥ / bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ // 5.52.9 dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ / anṛśaṃso vadānyaś ca hrīmān satyaparākramaḥ // 5.52.10 bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ / taṃ sarvaguṇasaṃpannaṃ samiddham iva pāvakam // 5.52.11 tapantam iva ko mandaḥ patiṣyati pataṃgavat / pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ // 5.52.12 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ / mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati // 5.52.13 tair ayuddhaṃ sādhu manye kuravas tan nibodhata / yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam // 5.52.14 eṣā me paramā śāntir yayā śāmyati me manaḥ / yadi tv ayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe // 5.52.15 na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ / jugupsati hy adharmeṇa mām evoddiśya kāraṇam // 5.52.16 evam etan mahārāja yathā vadasi bhārata / yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate // 5.53.1 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ / yat putravaśam āgaccheḥ sattvajñaḥ savyasācinaḥ // 5.53.2 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ / tvayā hy evāditaḥ pārthā nikṛtā bharatarṣabha // 5.53.3 pitā śreṣṭhaḥ suhṛd yaś ca samyak praṇihitātmavān / āstheyaṃ hi hitaṃ tena na drogdhā gurur ucyate // 5.53.4 idaṃ jitam idaṃ labdham iti śrutvā parājitān / dyūtakāle mahārāja smayase sma kumāravat // 5.53.5 paruṣāṇy ucyamānān sma purā pārthān upekṣase / kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi // 5.53.6 pitryaṃ rājyaṃ mahārāja kuravas te sajāṅgalāḥ / atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ // 5.53.7 bāhuvīryārjitā bhūmis tava pārthair niveditā / mayedaṃ kṛtam ity eva manyase rājasattama // 5.53.8 grastān gandharvarājena majjato hy aplave 'mbhasi / ānināya punaḥ pārthaḥ putrāṃs te rājasattama // 5.53.9 kumāravac ca smayase dyūte vinikṛteṣu yat / pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ // 5.53.10 pravarṣataḥ śaravrātān arjunasya śitān bahūn / apy arṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ // 5.53.11 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam / keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam // 5.53.12 vānaro rocamānaś ca ketuḥ ketumatāṃ varaḥ / evam etāni saratho vahañ śvetahayo raṇe // 5.53.13 kṣapayiṣyati no rājan kālacakram ivodyatam // 5.53.13.2 tasyādya vasudhā rājan nikhilā bharatarṣabha / yasya bhīmārjunau yodhau sa rājā rājasattama // 5.53.14 tathā bhīmahataprāyāṃ majjantīṃ tava vāhinīm / duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ // 5.53.15 na hi bhīmabhayād bhītā lapsyante vijayaṃ vibho / tava putrā mahārāja rājānaś cānusāriṇaḥ // 5.53.16 matsyās tvām adya nārcanti pāñcālāś ca sakekayāḥ / śālveyāḥ śūrasenāś ca sarve tvām avajānate // 5.53.17 pārthaṃ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ // 5.53.17.2 anarhān eva tu vadhe dharmayuktān vikarmaṇā / sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ // 5.53.18 tava putro mahārāja nātra śocitum arhasi // 5.53.18.2 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā / yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata // 5.53.19 anīśeneva rājendra sarvam etan nirarthakam // 5.53.19.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam / samarthāḥ sma parān rājan vijetuṃ samare vibho // 5.54.1 vanaṃ pravrājitān pārthān yad āyān madhusūdanaḥ / mahatā balacakreṇa pararāṣṭrāvamardinā // 5.54.2 kekayā dhṛṣṭaketuś ca dhṛṣṭadyumnaś ca pārṣataḥ / rājānaś cānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ // 5.54.3 indraprasthasya cādūrāt samājagmur mahārathāḥ / vyagarhayaṃś ca saṃgamya bhavantaṃ kurubhiḥ saha // 5.54.4 te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam / kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata // 5.54.5 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ / bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ // 5.54.6 śrutvā caitan mayoktās tu bhīṣmadroṇakṛpās tadā / jñātikṣayabhayād rājan bhītena bharatarṣabha // 5.54.7 na te sthāsyanti samaye pāṇḍavā iti me matiḥ / samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaś cikīrṣati // 5.54.8 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ / dhṛtarāṣṭraś ca dharmajño na vadhyaḥ kurusattamaḥ // 5.54.9 samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ / ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire // 5.54.10 tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam / prāṇān vā saṃparityajya pratiyudhyāmahe parān // 5.54.11 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ / yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ // 5.54.12 viraktarāṣṭrāś ca vayaṃ mitrāṇi kupitāni naḥ / dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ // 5.54.13 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ / pitaraṃ tv eva śocāmi prajñānetraṃ janeśvaram // 5.54.14 matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam // 5.54.14.2 kṛtaṃ hi tava putraiś ca pareṣām avarodhanam / matpriyārthaṃ puraivaitad viditaṃ te narottama // 5.54.15 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ / vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ // 5.54.16 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiś ca bhārata / matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam // 5.54.17 abhidrugdhāḥ pare cen no na bhetavyaṃ paraṃtapa / asamarthāḥ pare jetum asmān yudhi janeśvara // 5.54.18 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān / āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ // 5.54.19 puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ / mṛte pitary abhikruddho rathenaikena bhārata // 5.54.20 jaghāna subahūṃs teṣāṃ saṃrabdhaḥ kurusattamaḥ / tatas te śaraṇaṃ jagmur devavratam imaṃ bhayāt // 5.54.21 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe / parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha // 5.54.22 ity eṣāṃ niścayo hy āsīt tatkālam amitaujasām // 5.54.22.2 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī / asmān punar amī nādya samarthā jetum āhave // 5.54.23 chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ // 5.54.23.2 asmatsaṃsthā ca pṛthivī vartate bharatarṣabha / ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ // 5.54.24 apy agniṃ praviśeyus te samudraṃ vā paraṃtapa / madarthe pārthivāḥ sarve tad viddhi kurusattama // 5.54.25 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam / vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane // 5.54.26 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati / ātmānaṃ manyate sarvo vyetu te bhayam āgatam // 5.54.27 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt / hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā // 5.54.28 yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati / bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho // 5.54.29 samarthaṃ manyase yac ca kuntīputraṃ vṛkodaram / tan mithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata // 5.54.30 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaś cana / nāsīt kaś cid atikrānto bhavitā na ca kaś cana // 5.54.31 yukto duḥkhocitaś cāhaṃ vidyāpāragatas tathā / tasmān na bhīmān nānyebhyo bhayaṃ me vidyate kva cit // 5.54.32 duryodhanasamo nāsti gadāyām iti niścayaḥ / saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam // 5.54.33 yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi / gadāprahāraṃ bhīmo me na jātu viṣahed yudhi // 5.54.34 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa / sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam // 5.54.35 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram / suciraṃ prārthito hy eṣa mama nityaṃ manorathaḥ // 5.54.36 gadayā nihato hy ājau mama pārtho vṛkodaraḥ / viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati // 5.54.37 gadāprahārābhihato himavān api parvataḥ / sakṛn mayā viśīryeta giriḥ śatasahasradhā // 5.54.38 sa cāpy etad vijānāti vāsudevārjunau tathā / duryodhanasamo nāsti gadāyām iti niścayaḥ // 5.54.39 tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave / vyapaneṣyāmy ahaṃ hy enaṃ mā rājan vimanā bhava // 5.54.40 tasmin mayā hate kṣipram arjunaṃ bahavo rathāḥ / tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha // 5.54.41 bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravās tathā / prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ // 5.54.42 ekaika eṣāṃ śaktas tu hantuṃ bhārata pāṇḍavān / samastās tu kṣaṇenaitān neṣyanti yamasādanam // 5.54.43 samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam / kasmād aśaktā nirjetum iti hetur na vidyate // 5.54.44 śaravrātais tu bhīṣmeṇa śataśo 'tha sahasraśaḥ / droṇadrauṇikṛpaiś caiva gantā pārtho yamakṣayam // 5.54.45 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata / brahmarṣisadṛśo jajñe devair api durutsahaḥ // 5.54.46 pitrā hy uktaḥ prasannena nākāmas tvaṃ mariṣyasi // 5.54.46.2 brahmarṣeś ca bharadvājād droṇyāṃ droṇo vyajāyata / droṇāj jajñe mahārāja drauṇiś ca paramāstravit // 5.54.47 kṛpaś cācāryamukhyo 'yaṃ maharṣer gautamād api / śarastambodbhavaḥ śrīmān avadhya iti me matiḥ // 5.54.48 ayonijaṃ trayaṃ hy etat pitā mātā ca mātulaḥ / aśvatthāmno mahārāja sa ca śūraḥ sthito mama // 5.54.49 sarva ete mahārāja devakalpā mahārathāḥ / śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha // 5.54.50 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama / anujñātaś ca rāmeṇa matsamo 'sīti bhārata // 5.54.51 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe / te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ // 5.54.52 amoghayā mahārāja śaktyā paramabhīmayā // 5.54.52.2 tasya śaktyopagūḍhasya kasmāj jīved dhanaṃjayaḥ / vijayo me dhruvaṃ rājan phalaṃ pāṇāv ivāhitam // 5.54.53 abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ // 5.54.53.2 ahnā hy ekena bhīṣmo 'yam ayutaṃ hanti bhārata / tat samāś ca maheṣvāsā droṇadrauṇikṛpā api // 5.54.54 saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa / arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha // 5.54.55 tāṃś cālam iti manyante savyasācivadhe vibho / pārthivāḥ sa bhavān rājann akasmād vyathate katham // 5.54.56 bhīmasene ca nihate ko 'nyo yudhyeta bhārata / pareṣāṃ tan mamācakṣva yadi vettha paraṃtapa // 5.54.57 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ / pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam // 5.54.58 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ / drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ // 5.54.59 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ / duḥśāsano durmukhaś ca duḥsahaś ca viśāṃ pate // 5.54.60 śrutāyuś citrasenaś ca purumitro viviṃśatiḥ / śalo bhūriśravāś cobhau vikarṇaś ca tavātmajaḥ // 5.54.61 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ / nyūnāḥ pareṣāṃ saptaiva kasmān me syāt parājayaḥ // 5.54.62 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ / parebhyas triguṇā ceyaṃ mama rājann anīkinī // 5.54.63 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata / guṇodayaṃ bahuguṇam ātmanaś ca viśāṃ pate // 5.54.64 etat sarvaṃ samājñāya balāgryaṃ mama bhārata / nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi // 5.54.65 ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata / vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ // 5.54.66 akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya / kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ // 5.55.1 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ / bhīmasenārjunau cobhau yamāv api na bibhyataḥ // 5.55.2 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ / mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat // 5.55.3 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā / sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata // 5.55.4 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya / bībhatsur māṃ yathovāca tathāvaimy aham apy uta // 5.55.5 praśaṃsasy abhinandaṃs tān pārthān akṣaparājitān / arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ // 5.55.6 bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate / rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho // 5.55.7 dhvaje hi tasmin rūpāṇi cakrus te devamāyayā / mahādhanāni divyāni mahānti ca laghūni ca // 5.55.8 sarvā diśo yojanamātram antaraṃ; sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ / na saṃsajjet tarubhiḥ saṃvṛto 'pi; tathā hi māyā vihitā bhauvanena // 5.55.9 yathākāśe śakradhanuḥ prakāśate; na caikavarṇaṃ na ca vidma kiṃ nu tat / tathā dhvajo vihito bhauvanena; bahvākāraṃ dṛśyate rūpam asya // 5.55.10 yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṃ tac charīram / tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodhaḥ // 5.55.11 śvetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ / śataṃ yat tat pūryate nityakālaṃ; hataṃ hataṃ dattavaraṃ purastāt // 5.55.12 tathā rājño dantavarṇā bṛhanto; rathe yuktā bhānti tadvīryatulyāḥ / ṛśyaprakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvuḥ // 5.55.13 kalmāṣāṅgās tittiricitrapṛṣṭhā; bhrātrā dattāḥ prīyatā phalgunena / bhrātur vīrasya svais turaṃgair viśiṣṭā; mudā yuktāḥ sahadevaṃ vahanti // 5.55.14 mādrīputraṃ nakulaṃ tv ājamīḍhaṃ; mahendradattā harayo vājimukhyāḥ / samā vāyor balavantas tarasvino; vahanti vīraṃ vṛtraśatruṃ yathendram // 5.55.15 tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ / saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā bṛhantaḥ // 5.55.16 kāṃs tatra saṃjayāpaśyaḥ pratyarthena samāgatān / ye yotsyante pāṇḍavārthe putrasya mama vāhinīm // 5.56.1 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam / cekitānaṃ ca tatraiva yuyudhānaṃ ca sātyakim // 5.56.2 pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau / mahārathau samākhyātāv ubhau puruṣamāninau // 5.56.3 akṣauhiṇyātha pāñcālyo daśabhis tanayair vṛtaḥ / satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ // 5.56.4 drupado vardhayan mānaṃ śikhaṇḍiparipālitaḥ / upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ // 5.56.5 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca / sūryadattādibhir vīrair madirāśvapurogamaiḥ // 5.56.6 sahitaḥ pṛthivīpālo bhrātṛbhis tanayais tathā / akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ // 5.56.7 jārāsaṃdhir māgadhaś ca dhṛṣṭaketuś ca cedirāṭ / pṛthak pṛthag anuprāptau pṛthag akṣauhiṇīvṛtau // 5.56.8 kekayā bhrātaraḥ pañca sarve lohitakadhvajāḥ / akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ // 5.56.9 etān etāvatas tatra yān apaśyaṃ samāgatān / ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm // 5.56.10 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram / sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ // 5.56.11 bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kḷptaḥ śikhaṇḍinaḥ / taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ // 5.56.12 jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī / tau tu tatrābruvan ke cid viṣamau no matāv iti // 5.56.13 duryodhanaḥ sahasutaḥ sārdhaṃ bhrātṛśatena ca / prācyāś ca dākṣiṇātyāś ca bhīmasenasya bhāgataḥ // 5.56.14 arjunasya tu bhāgena karṇo vaikartano mataḥ / aśvatthāmā vikarṇaś ca saindhavaś ca jayadrathaḥ // 5.56.15 aśakyāś caiva ye ke cit pṛthivyāṃ śūramāninaḥ / sarvāṃs tān arjunaḥ pārthaḥ kalpayām āsa bhāgataḥ // 5.56.16 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ / kekayān eva bhāgena kṛtvā yotsyanti saṃyuge // 5.56.17 teṣām eva kṛto bhāgo mālavāḥ śālvakekayāḥ / trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāv iti // 5.56.18 duryodhanasutāḥ sarve tathā duḥśāsanasya ca / saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ // 5.56.19 draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ / dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata // 5.56.20 cekitānaḥ somadattaṃ dvairathe yoddhum icchati / bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati // 5.56.21 sahadevas tu mādreyaḥ śūraḥ saṃkrandano yudhi / svam aṃśaṃ kalpayām āsa śyālaṃ te subalātmajam // 5.56.22 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ / nakulaḥ kalpayām āsa bhāgaṃ mādravatīsutaḥ // 5.56.23 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge / samāhvānena tāṃś cāpi pāṇḍuputrā akalpayan // 5.56.24 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ / yat te kāryaṃ saputrasya kriyatāṃ tad akālikam // 5.56.25 na santi sarve putrā me mūḍhā durdyūtadevinaḥ / yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani // 5.56.26 rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā / gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam // 5.56.27 vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ / tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi // 5.56.28 sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ / sūryapāvakayos tulyās tejasā samitiṃjayāḥ // 5.56.29 yeṣāṃ yudhiṣṭhiro netā goptā ca madhusūdanaḥ / yodhau ca pāṇḍavau vīrau savyasācivṛkodarau // 5.56.30 nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ / sātyakir drupadaś caiva dhṛṣṭadyumnasya cātmajaḥ // 5.56.31 uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ / śikhaṇḍī kṣatradevaś ca tathā vairāṭir uttaraḥ // 5.56.32 kāśayaś cedayaś caiva matsyāḥ sarve ca sṛñjayāḥ / virāṭaputro babhrūś ca pāñcālāś ca prabhadrakāḥ // 5.56.33 yeṣām indro 'py akāmānāṃ na haret pṛthivīm imām / vīrāṇāṃ raṇadhīrāṇāṃ ye bhindyuḥ parvatān api // 5.56.34 tān sarvān guṇasaṃpannān amanuṣyapratāpinaḥ / krośato mama duṣputro yoddhum icchati saṃjaya // 5.56.35 ubhau sva ekajātīyau tathobhau bhūmigocarau / atha kasmāt pāṇḍavānām ekato manyase jayam // 5.56.36 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam / jayadrathaṃ somadattam aśvatthāmānam eva ca // 5.56.37 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ / aśaktaḥ samare jetuṃ kiṃ punas tāta pāṇḍavāḥ // 5.56.38 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān / āryān dhṛtimataḥ śūrān agnikalpān prabādhitum // 5.56.39 na māmakān pāṇḍavās te samarthāḥ prativīkṣitum / parākrānto hy ahaṃ pāṇḍūn saputrān yoddhum āhave // 5.56.40 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata / te tān āvārayiṣyanti aiṇeyān iva tantunā // 5.56.41 mahatā rathavaṃśena śarajālaiś ca māmakaiḥ / abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha // 5.56.42 unmatta iva me putro vilapaty eṣa saṃjaya / na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram // 5.56.43 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām / balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām // 5.56.44 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ / kiṃ tu saṃjaya me brūhi punas teṣāṃ viceṣṭitam // 5.56.45 kas tāṃs tarasvino bhūyaḥ saṃdīpayati pāṇḍavān / arciṣmato maheṣvāsān haviṣā pāvakān iva // 5.56.46 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata / yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ // 5.56.47 ye ke cit pārthivās tatra dhārtarāṣṭreṇa saṃvṛtāḥ / yuddhe samāgamiṣyanti tumule kavacahrade // 5.56.48 tān sarvān āhave kruddhān sānubandhān samāgatān / aham ekaḥ samādāsye timir matsyān ivaudakān // 5.56.49 bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam / etāṃś cāpi nirotsyāmi veleva makarālayam // 5.56.50 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ / tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha // 5.56.51 sarve samadhirūḍhāḥ sma saṃgrāmān naḥ samuddhara // 5.56.51.2 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam / samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām // 5.56.52 bhavatā yad vidhātavyaṃ tan naḥ śreyaḥ paraṃtapa // 5.56.52.2 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām / pauruṣaṃ darśayañ śūro yas tiṣṭhed agrataḥ pumān // 5.56.53 krīṇīyāt taṃ sahasreṇa nītiman nāma tat padam // 5.56.53.2 sa tvaṃ śūraś ca vīraś ca vikrāntaś ca nararṣabha / bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ // 5.56.54 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire / dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ // 5.56.55 sarvāñ janapadān sūta yodhā duryodhanasya ye / sabāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ // 5.56.56 sūtaputraṃ tathā droṇaṃ sahaputraṃ jayadratham / duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam // 5.56.57 bhīṣmaṃ caiva brūhi gatvā tvam āśu; yudhiṣṭhiraṃ sādhunaivābhyupeta / mā vo vadhīd arjuno devaguptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram // 5.56.58 naitādṛśo hi yodho 'sti pṛthivyām iha kaś cana / yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ // 5.56.59 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ / na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi // 5.56.60 kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ / tena saṃyugam eṣyanti mandā vilapato mama // 5.57.1 duryodhana nivartasva yuddhād bharatasattama / na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama // 5.57.2 alam ardhaṃ pṛthivyās te sahāmātyasya jīvitum / prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama // 5.57.3 etad dhi kuravaḥ sarve manyante dharmasaṃhitam / yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ // 5.57.4 aṅgemāṃ samavekṣasva putra svām eva vāhinīm / jāta eva tava srāvas tvaṃ tu mohān na budhyase // 5.57.5 na hy ahaṃ yuddham icchāmi naitad icchati bāhlikaḥ / na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ // 5.57.6 na somadatto na śalyo na kṛpo yuddham icchati / satyavrataḥ purumitro jayo bhūriśravās tathā // 5.57.7 yeṣu saṃpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ / te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām // 5.57.8 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava / duḥśāsanaś ca pāpātmā śakuniś cāpi saubalaḥ // 5.57.9 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye / na vikarṇe na kāmboje na kṛpe na ca bāhlike // 5.57.10 satyavrate purumitre bhūriśravasi vā punaḥ / anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye // 5.57.11 ahaṃ ca tāta karṇaś ca raṇayajñaṃ vitatya vai / yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha // 5.57.12 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ / cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ // 5.57.13 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe / vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau // 5.57.14 ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me / ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ // 5.57.15 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām / māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām // 5.57.16 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva / na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta // 5.57.17 yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa māriṣa / tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati // 5.57.18 sarvān vas tāta śocāmi tyakto duryodhano mayā / ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam // 5.57.19 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ / varān varān haniṣyanti sametā yudhi pāṇḍavāḥ // 5.57.20 pratīpam iva me bhāti yuyudhānena bhāratī / vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā // 5.57.21 saṃpūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ / śaineyaḥ samare sthātā bījavat pravapañ śarān // 5.57.22 senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati / taṃ sarve saṃśrayiṣyanti prākāram akutobhayam // 5.57.23 yadā drakṣyasi bhīmena kuñjarān vinipātitān / viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān // 5.57.24 tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān / bhīto bhīmasya saṃsparśāt smartāsi vacanasya me // 5.57.25 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam / gatim agner iva prekṣya smartāsi vacanasya me // 5.57.26 mahad vo bhayam āgāmi na cec chāmyatha pāṇḍavaiḥ / gadayā bhīmasenena hatāḥ śamam upaiṣyatha // 5.57.27 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam / balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ // 5.57.28 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn / anubhāṣya mahārāja punaḥ papraccha saṃjayam // 5.57.29 yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau / tan me brūhi mahāprājña śuśrūṣe vacanaṃ tava // 5.58.1 śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau / ūcatuś cāpi yad vīrau tat te vakṣyāmi bhārata // 5.58.2 pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ / śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ // 5.58.3 naivābhimanyur na yamau taṃ deśam abhiyānti vai / yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī // 5.58.4 ubhau madhvāsavakṣībāv ubhau candanarūṣitau / sragviṇau varavastrau tau divyābharaṇabhūṣitau // 5.58.5 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam / vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau // 5.58.6 arjunotsaṅgagau pādau keśavasyopalakṣaye / arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ // 5.58.7 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā / tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāv upāviśam // 5.58.8 ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau / pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau // 5.58.9 śyāmau bṛhantau taruṇau śālaskandhāv ivodgatau / ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat // 5.58.10 indraviṣṇusamāv etau mandātmā nāvabudhyate / saṃśrayād droṇabhīṣmābhyāṃ karṇasya ca vikatthanāt // 5.58.11 nideśasthāv imau yasya mānasas tasya setsyate / saṃkalpo dharmarājasya niścayo me tadābhavat // 5.58.12 satkṛtaś cānnapānābhyām ācchanno labdhasatkriyaḥ / añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam // 5.58.13 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam / pādam ānamayan pārthaḥ keśavaṃ samacodayat // 5.58.14 indraketur ivotthāya sarvābharaṇabhūṣitaḥ / indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata // 5.58.15 vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām / trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām // 5.58.16 vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām / aśrauṣam aham iṣṭārthāṃ paścād dhṛdayaśoṣiṇīm // 5.58.17 saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam / śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ // 5.58.18 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ / putrair dāraiś ca modadhvaṃ mahad vo bhayam āgatam // 5.58.19 arthāṃs tyajata pātrebhyaḥ sutān prāpnuta kāmajān / priyaṃ priyebhyaś carata rājā hi tvarate jaye // 5.58.20 ṛṇam etat pravṛddhaṃ me hṛdayān nāpasarpati / yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam // 5.58.21 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam / maddvitīyena teneha vairaṃ vaḥ savyasācinā // 5.58.22 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati / yo na kālaparīto vāpy api sākṣāt puraṃdaraḥ // 5.58.23 bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ / pātayet tridivād devān yo 'rjunaṃ samare jayet // 5.58.24 devāsuramanuṣyeṣu yakṣagandharvabhogiṣu / na taṃ paśyāmy ahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe // 5.58.25 yat tad virāṭanagare śrūyate mahad adbhutam / ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam // 5.58.26 ekena pāṇḍuputreṇa virāṭanagare yadā / bhagnāḥ palāyanta diśaḥ paryāptaṃ tan nidarśanam // 5.58.27 balaṃ vīryaṃ ca tejaś ca śīghratā laghuhastatā / aviṣādaś ca dhairyaṃ ca pārthān nānyatra vidyate // 5.58.28 ity abravīd dhṛṣīkeśaḥ pārtham uddharṣayan girā / garjan samayavarṣīva gagane pākaśāsanaḥ // 5.58.29 keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ / arjunas tan mahad vākyam abravīl lomaharṣaṇam // 5.58.30 saṃjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ / tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ // 5.59.1 prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ / yathāvan matitattvena jayakāmaḥ sutān prati // 5.59.2 balābale viniścitya yāthātathyena buddhimān / śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ // 5.59.3 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān / kurūñ śaktyālpatarayā duryodhanam athābravīt // 5.59.4 duryodhaneyaṃ cintā me śaśvan nāpy upaśāmyati / satyaṃ hy etad ahaṃ manye pratyakṣaṃ nānumānataḥ // 5.59.5 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate / priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca // 5.59.6 evam evopakartṝṇāṃ prāyaśo lakṣayāmahe / icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam // 5.59.7 agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran / arjunasyātibhīme 'smin kurupāṇḍusamāgame // 5.59.8 jātagṛdhyābhipannāś ca pāṇḍavānām anekaśaḥ / dharmādayo bhaviṣyanti samāhūtā divaukasaḥ // 5.59.9 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam / rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ // 5.59.10 te devasahitāḥ pārthā na śakyāḥ prativīkṣitum / mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ // 5.59.11 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam / vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī // 5.59.12 vānaraś ca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ / rathaś ca caturantāyāṃ yasya nāsti samas tviṣā // 5.59.13 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ / mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ // 5.59.14 yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati / devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe // 5.59.15 śatāni pañca caiveṣūn udvapann iva dṛśyate / nimeṣāntaramātreṇa muñcan dūraṃ ca pātayan // 5.59.16 yam āha bhīṣmo droṇaś ca kṛpo drauṇis tathaiva ca / madrarājas tathā śalyo madhyasthā ye ca mānavāḥ // 5.59.17 yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ / aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam // 5.59.18 kṣipaty ekena vegena pañca bāṇaśatāni yaḥ / sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam // 5.59.19 tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam / nighnantam iva paśyāmi vimarde 'smin mahāmṛdhe // 5.59.20 ity evaṃ cintayan kṛtsnam ahorātrāṇi bhārata / anidro niḥsukhaś cāsmi kurūṇāṃ śamacintayā // 5.59.21 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ / asya cet kalahasyāntaḥ śamād anyo na vidyate // 5.59.22 śamo me rocate nityaṃ pārthais tāta na vigrahaḥ / kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān // 5.59.23 pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ / ādhāya vipulaṃ krodhaṃ punar evedam abravīt // 5.60.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān / manyate tadbhayaṃ vyetu bhavato rājasattama // 5.60.2 akāmadveṣasaṃyogād drohāl lobhāc ca bhārata / upekṣayā ca bhāvānāṃ devā devatvam āpnuvan // 5.60.3 iti dvaipāyano vyāso nāradaś ca mahātapāḥ / jāmadagnyaś ca rāmo naḥ kathām akathayat purā // 5.60.4 naiva mānuṣavad devāḥ pravartante kadā cana / kāmāl lobhād anukrośād dveṣāc ca bharatarṣabha // 5.60.5 yadi hy agniś ca vāyuś ca dharma indro 'śvināv api / kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ // 5.60.6 tasmān na bhavatā cintā kāryaiṣā syāt kadā cana / daiveṣv apekṣakā hy ete śaśvad bhāveṣu bhārata // 5.60.7 atha cet kāmasaṃyogād dveṣāl lobhāc ca lakṣyate / deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati // 5.60.8 mayābhimantritaḥ śaśvaj jātavedāḥ praśaṃsati / didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ // 5.60.9 yad vā paramakaṃ tejo yena yuktā divaukasaḥ / mamāpy anupamaṃ bhūyo devebhyo viddhi bhārata // 5.60.10 pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca / lokasya paśyato rājan sthāpayāmy abhimantraṇāt // 5.60.11 cetanācetanasyāsya jaṅgamasthāvarasya ca / vināśāya samutpannaṃ mahāghoraṃ mahāsvanam // 5.60.12 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ / jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā // 5.60.13 stambhitāsv apsu gacchanti mayā rathapadātayaḥ / devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā // 5.60.14 akṣauhiṇībhir yān deśān yāmi kāryeṇa kena cit / tatrāpo me pravartante yatra yatrābhikāmaye // 5.60.15 bhayāni viṣaye rājan vyālādīni na santi me / mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ // 5.60.16 nikāmavarṣī parjanyo rājan viṣayavāsinām / dharmiṣṭhāś ca prajāḥ sarvā ītayaś ca na santi me // 5.60.17 aśvināv atha vāyvagnī marudbhiḥ saha vṛtrahā / dharmaś caiva mayā dviṣṭān notsahante 'bhirakṣitum // 5.60.18 yadi hy ete samarthāḥ syur maddviṣas trātum ojasā / na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ // 5.60.19 naiva devā na gandharvā nāsurā na ca rākṣasāḥ / śaktās trātuṃ mayā dviṣṭaṃ satyam etad bravīmi te // 5.60.20 yad abhidhyāmy ahaṃ śaśvac chubhaṃ vā yadi vāśubham / naitad vipannapūrvaṃ me mitreṣv ariṣu cobhayoḥ // 5.60.21 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa / nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ // 5.60.22 lokasākṣikam etan me māhātmyaṃ dikṣu viśrutam / āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa // 5.60.23 na hy ahaṃ ślāghano rājan bhūtapūrvaḥ kadā cana / asad ācaritaṃ hy etad yad ātmānaṃ praśaṃsati // 5.60.24 pāṇḍavāṃś caiva matsyāṃś ca pāñcālān kekayaiḥ saha / sātyakiṃ vāsudevaṃ ca śrotāsi vijitān mayā // 5.60.25 saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ / tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ // 5.60.26 parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi / parā vidyā paro yogo mama tebhyo viśiṣyate // 5.60.27 pitāmahaś ca droṇaś ca kṛpaḥ śalyaḥ śalas tathā / astreṣu yat prajānanti sarvaṃ tan mayi vidyate // 5.60.28 ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata / jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama // 5.60.29 tathā tu pṛcchantam atīva pārthān; vaicitravīryaṃ tam acintayitvā / uvāca karṇo dhṛtarāṣṭraputraṃ; praharṣayan saṃsadi kauravāṇām // 5.61.1 mithyā pratijñāya mayā yad astraṃ; rāmād dhṛtaṃ brahmapuraṃ purastāt / vijñāya tenāsmi tadaivam uktas; tavāntakāle 'pratibhāsyatīti // 5.61.2 mahāparādhe hy api saṃnatena; maharṣiṇāhaṃ guruṇā ca śaptaḥ / śaktaḥ pradagdhuṃ hy api tigmatejāḥ; sasāgarām apy avaniṃ maharṣiḥ // 5.61.3 prasāditaṃ hy asya mayā mano 'bhūc; chuśrūṣayā svena ca pauruṣeṇa / tatas tad astraṃ mama sāvaśeṣaṃ; tasmāt samartho 'smi mamaiṣa bhāraḥ // 5.61.4 nimeṣamātraṃ tam ṛṣiprasādam; avāpya pāñcālakarūṣamatsyān / nihatya pārthāṃś ca saputrapautrāṃl; lokān ahaṃ śastrajitān prapatsye // 5.61.5 pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ / yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāraḥ // 5.61.6 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ; kiṃ katthase kālaparītabuddhe / na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhṛtarāṣṭraputrāḥ // 5.61.7 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇadvitīyena dhanaṃjayena / śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena // 5.61.8 yāṃ cāpi śaktiṃ tridaśādhipas te; dadau mahātmā bhagavān mahendraḥ / bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena // 5.61.9 yas te śaraḥ sarpamukho vibhāti; sadāgryamālyair mahitaḥ prayatnāt / sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam // 5.61.10 bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ / yas tvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe // 5.61.11 asaṃśayaṃ vṛṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā / ahaṃ yad uktaḥ paruṣaṃ tu kiṃ cit; pitāmahas tasya phalaṃ śṛṇotu // 5.61.12 nyasyāmi śastrāṇi na jātu saṃkhye; pitāmaho drakṣyati māṃ sabhāyām / tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ // 5.61.13 ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṃ svaṃ bhavanaṃ jagāma / bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṃ prahasann uvāca // 5.61.14 satyapratijñaḥ kila sūtaputras; tathā sa bhāraṃ viṣaheta kasmāt / vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt // 5.61.15 āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca / ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaś cāyutaśaś ca yodhān // 5.61.16 yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kṛtavāṃs tad astram / tadaiva dharmaś ca tapaś ca naṣṭaṃ; vaikartanasyādhamapūruṣasya // 5.61.17 athoktavākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe / vaicitravīryasya suto 'lpabuddhir; duryodhanaḥ śāṃtanavaṃ babhāṣe // 5.61.18 sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām / katham ekāntatas teṣāṃ pārthānāṃ manyase jayam // 5.62.1 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ / pitāmaha vijānīṣe pārtheṣu vijayaṃ katham // 5.62.2 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike / anyeṣu ca narendreṣu parākramya samārabhe // 5.62.3 ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaś ca me / pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ // 5.62.4 tato rājan mahāyajñair vividhair bhūridakṣiṇaiḥ / brāhmaṇāṃs tarpayiṣyāmi gobhir aśvair dhanena ca // 5.62.5 śakunīnām ihārthāya pāśaṃ bhūmāv ayojayat / kaś cic chākunikas tāta pūrveṣām iti śuśruma // 5.62.6 tasmin dvau śakunau baddhau yugapat samapauruṣau / tāv upādāya taṃ pāśaṃ jagmatuḥ khacarāv ubhau // 5.62.7 tau vihāyasam ākrāntau dṛṣṭvā śākunikas tadā / anvadhāvad anirviṇṇo yena yena sma gacchataḥ // 5.62.8 tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam / āśramastho muniḥ kaś cid dadarśātha kṛtāhnikaḥ // 5.62.9 tāv antarikṣagau śīghram anuyāntaṃ mahīcaram / ślokenānena kauravya papraccha sa munis tadā // 5.62.10 vicitram idam āścaryaṃ mṛgahan pratibhāti me / plavamānau hi khacarau padātir anudhāvasi // 5.62.11 pāśam ekam ubhāv etau sahitau harato mama / yatra vai vivadiṣyete tatra me vaśam eṣyataḥ // 5.62.12 tau vivādam anuprāptau śakunau mṛtyusaṃdhitau / vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ // 5.62.13 tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau / upasṛtyāparijñāto jagrāha mṛgayus tadā // 5.62.14 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham / te 'mitravaśam āyānti śakunāv iva vigrahāt // 5.62.15 saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ / etāni jñātikāryāṇi na virodhaḥ kadā cana // 5.62.16 yasmin kāle sumanasaḥ sarve vṛddhān upāsate / siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te // 5.62.17 ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate / śriyaṃ te saṃprayacchanti dviṣadbhyo bharatarṣabha // 5.62.18 dhūmāyante vyapetāni jvalanti sahitāni ca / dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha // 5.62.19 idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā / śrutvā tad api kauravya yathā śreyas tathā kuru // 5.62.20 vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram / brāhmaṇair devakalpaiś ca vidyājambhakavātikaiḥ // 5.62.21 kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam / dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam // 5.62.22 tatra paśyāmahe sarve madhu pītam amākṣikam / maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam // 5.62.23 āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam / yat prāśya puruṣo martyo amaratvaṃ nigacchati // 5.62.24 acakṣur labhate cakṣur vṛddho bhavati vai yuvā / iti te kathayanti sma brāhmaṇā jambhasādhakāḥ // 5.62.25 tataḥ kirātās tad dṛṣṭvā prārthayanto mahīpate / vineśur viṣame tasmin sasarpe girigahvare // 5.62.26 tathaiva tava putro 'yaṃ pṛthivīm eka icchati / madhu paśyati saṃmohāt prapātaṃ nānupaśyati // 5.62.27 duryodhano yoddhumanāḥ samare savyasācinā / na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham // 5.62.28 ekena ratham āsthāya pṛthivī yena nirjitā / pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava // 5.62.29 drupado matsyarājaś ca saṃkruddhaś ca dhanaṃjayaḥ / na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ // 5.62.30 aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram / yudhyator hi dvayor yuddhe naikāntena bhavej jayaḥ // 5.62.31 duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka / utpathaṃ manyase mārgam anabhijña ivādhvagaḥ // 5.63.1 pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi / pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām // 5.63.2 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam / parāṃ gatim asaṃprekṣya na tvaṃ vettum ihārhasi // 5.63.3 bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale / raṇāntakaṃ tarkayase mahāvātam iva drumaḥ // 5.63.4 sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva / yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān // 5.63.5 dhṛṣṭadyumnaś ca pāñcālyaḥ kam ivādya na śātayet / śatrumadhye śarān muñcan devarāḍ aśanīm iva // 5.63.6 sātyakiś cāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu / dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ // 5.63.7 yaḥ punaḥ pratimānena trīṃl lokān atiricyate / taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān // 5.63.8 ekato hy asya dārāś ca jñātayaś ca sabāndhavāḥ / ātmā ca pṛthivī ceyam ekataś ca dhanaṃjayaḥ // 5.63.9 vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ / aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśavaḥ // 5.63.10 tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām / vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham // 5.63.11 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam / droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam // 5.63.12 ete hy api yathaivāhaṃ mantum arhasi tāṃs tathā / sarve dharmavido hy ete tulyasnehāś ca bhārata // 5.63.13 yat tad virāṭanagare saha bhrātṛbhir agrataḥ / utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata // 5.63.14 yac caiva tasmin nagare śrūyate mahad adbhutam / ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam // 5.63.15 arjunas tat tathākārṣīt kiṃ punaḥ sarva eva te / sabhrātṝn abhijānīhi vṛttyā ca pratipādaya // 5.63.16 evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam / punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata // 5.64.1 brūhi saṃjaya yac cheṣaṃ vāsudevād anantaram / yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me // 5.64.2 vāsudevavacaḥ śrutvā kuntīputro dhanaṃjayaḥ / uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ // 5.64.3 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya / droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam // 5.64.4 drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam / duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim // 5.64.5 vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam / vindānuvindāv āvantyau durmukhaṃ cāpi kauravam // 5.64.6 saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca / bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam // 5.64.7 ye cāpy anye pārthivās tatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham / mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta // 5.64.8 yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ / idaṃ brūyāḥ saṃjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam // 5.64.9 amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham / sarvaṃ mamaitad vacanaṃ samagraṃ; sahāmātyaṃ saṃjaya śrāvayethāḥ // 5.64.10 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ; tato 'rthavad dharmavac cāpi vākyam / provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṃl lohitāntāyatākṣaḥ // 5.64.11 yathā śrutaṃ te vadato mahātmano; madhupravīrasya vacaḥ samāhitam / tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ // 5.64.12 śarāgnidhūme rathaneminādite; dhanuḥsruveṇāstrabalāpahāriṇā / yathā na homaḥ kriyate mahāmṛdhe; tathā sametya prayatadhvam ādṛtāḥ // 5.64.13 na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam / nayāmi vaḥ svāśvapadātikuñjarān; diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ // 5.64.14 tato 'ham āmantrya caturbhujaṃ hariṃ; dhanaṃjayaṃ caiva namasya satvaraḥ / javena saṃprāpta ihāmaradyute; tavāntikaṃ prāpayituṃ vaco mahat // 5.64.15 duryodhane dhārtarāṣṭre tad vaco 'pratinandati / tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ // 5.65.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu / rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame // 5.65.2 āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ / ātmanaś ca pareṣāṃ ca pāṇḍavānāṃ ca niścayam // 5.65.3 gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvad ihāsti kiṃ cit / tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kim eṣāṃ jyāyaḥ kim u teṣāṃ kanīyaḥ // 5.65.4 tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ / sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ; yudhyamānāḥ katare 'smin na santi // 5.65.5 na tvāṃ brūyāṃ rahite jātu kiṃ cid; asūyā hi tvāṃ prasaheta rājan / ānayasva pitaraṃ saṃśitavrataṃ; gāṃdhārīṃ ca mahiṣīm ājamīḍha // 5.65.6 tau te 'sūyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau / tayos tu tvāṃ saṃnidhau tad vadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām // 5.65.7 tatas tan matam ājñāya saṃjayasyātmajasya ca / abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt // 5.65.8 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya; ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte / sarvaṃ yāvad vettha tasmin yathāvad; yāthātathyaṃ vāsudeve 'rjune ca // 5.65.9 arjuno vāsudevaś ca dhanvinau paramārcitau / kāmād anyatra saṃbhūtau sarvābhāvāya saṃmitau // 5.66.1 dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ / cakraṃ tad vāsudevasya māyayā vartate vibho // 5.66.2 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam / sārāsārabalaṃ jñātvā tat samāsena me śṛṇu // 5.66.3 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ / jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ // 5.66.4 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ / manasaiva viśiṣṭātmā nayaty ātmavaśaṃ vaśī // 5.66.5 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati / sārāsārabalaṃ jñātuṃ tan me nigadataḥ śṛṇu // 5.66.6 ekato vā jagat kṛtsnam ekato vā janārdanaḥ / sārato jagataḥ kṛtsnād atirikto janārdanaḥ // 5.66.7 bhasma kuryāj jagad idaṃ manasaiva janārdanaḥ / na tu kṛtsnaṃ jagac chaktaṃ bhasma kartuṃ janārdanam // 5.66.8 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ / tato bhavati govindo yataḥ kṛṣṇas tato jayaḥ // 5.66.9 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ / viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ // 5.66.10 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva / adharmaniratān mūḍhān dagdhum icchati te sutān // 5.66.11 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ / ātmayogena bhagavān parivartayate 'niśam // 5.66.12 kālasya ca hi mṛtyoś ca jaṅgamasthāvarasya ca / īśate bhagavān ekaḥ satyam etad bravīmi te // 5.66.13 īśann api mahāyogī sarvasya jagato hariḥ / karmāṇy ārabhate kartuṃ kīnāśa iva durbalaḥ // 5.66.14 tena vañcayate lokān māyāyogena keśavaḥ / ye tam eva prapadyante na te muhyanti mānavāḥ // 5.66.15 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram / katham enaṃ na vedāhaṃ tan mamācakṣva saṃjaya // 5.67.1 vidyā rājan na te vidyā mama vidyā na hīyate / vidyāhīnas tamodhvasto nābhijānāti keśavam // 5.67.2 vidyayā tāta jānāmi triyugaṃ madhusūdanam / kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam // 5.67.3 gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane / yayā tvam abhijānāsi triyugaṃ madhusūdanam // 5.67.4 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare / śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam // 5.67.5 duryodhana hṛṣīkeśaṃ prapadyasva janārdanam / āpto naḥ saṃjayas tāta śaraṇaṃ gaccha keśavam // 5.67.6 bhagavān devakīputro lokaṃ cen nihaniṣyati / pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam // 5.67.7 avāg gāndhāri putrās te gacchaty eṣa sudurmatiḥ / īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ // 5.67.8 aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga / aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa // 5.67.9 vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan / nihato bhīmasenena smartāsi vacanaṃ pituḥ // 5.67.10 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me / yasya te saṃjayo dūto yas tvāṃ śreyasi yokṣyate // 5.67.11 jānāty eṣa hṛṣīkeśaṃ purāṇaṃ yac ca vai navam / śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt // 5.67.12 vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ / sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ // 5.67.13 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ / andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ // 5.67.14 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ / taṃ dṛṣṭvā mṛtyum atyeti mahāṃs tatra na sajjate // 5.67.15 aṅga saṃjaya me śaṃsa panthānam akutobhayam / yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām // 5.67.16 nākṛtātmā kṛtātmānaṃ jātu vidyāj janārdanam / ātmanas tu kriyopāyo nānyatrendriyanigrahāt // 5.67.17 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ / apramādo 'vihiṃsā ca jñānayonir asaṃśayam // 5.67.18 indriyāṇāṃ yame yatto bhava rājann atandritaḥ / buddhiś ca mā te cyavatu niyacchaitāṃ yatas tataḥ // 5.67.19 etaj jñānaṃ vidur viprā dhruvam indriyadhāraṇam / etaj jñānaṃ ca panthāś ca yena yānti manīṣiṇaḥ // 5.67.20 aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ / āgamādhigato yogād vaśī tattve prasīdati // 5.67.21 bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate / nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam // 5.68.1 śrutaṃ me tasya devasya nāmanirvacanaṃ śubham / yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ // 5.68.2 vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ / vāsudevas tato vedyo vṛṣatvād vṛṣṇir ucyate // 5.68.3 maunād dhyānāc ca yogāc ca viddhi bhārata mādhavam / sarvatattvalayāc caiva madhuhā madhusūdanaḥ // 5.68.4 kṛṣir bhūvācakaḥ śabdo ṇaś ca nirvṛtivācakaḥ / kṛṣṇas tadbhāvayogāc ca kṛṣṇo bhavati śāśvataḥ // 5.68.5 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram / tadbhāvāt puṇḍarīkākṣo dasyutrāsāj janārdanaḥ // 5.68.6 yataḥ sattvaṃ na cyavate yac ca sattvān na hīyate / sattvataḥ sātvatas tasmād ārṣabhād vṛṣabhekṣaṇaḥ // 5.68.7 na jāyate janitryāṃ yad ajas tasmād anīkajit / devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ // 5.68.8 harṣāt saukhyāt sukhaiśvaryād dhṛṣīkeśatvam aśnute / bāhubhyāṃ rodasī bibhran mahābāhur iti smṛtaḥ // 5.68.9 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ / narāṇām ayanāc cāpi tena nārāyaṇaḥ smṛtaḥ // 5.68.10 pūraṇāt sadanāc caiva tato 'sau puruṣottamaḥ // 5.68.10.2 asataś ca sataś caiva sarvasya prabhavāpyayāt / sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate // 5.68.11 satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam / satyāt satyaṃ ca govindas tasmāt satyo 'pi nāmataḥ // 5.68.12 viṣṇur vikramaṇād eva jayanāj jiṣṇur ucyate / śāśvatatvād anantaś ca govindo vedanād gavām // 5.68.13 atattvaṃ kurute tattvaṃ tena mohayate prajāḥ / evaṃvidho dharmanityo bhagavān munibhiḥ saha // 5.68.14 āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ // 5.68.14.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya; drakṣyanti ye vāsudevaṃ samīpe / vibhrājamānaṃ vapuṣā pareṇa; prakāśayantaṃ pradiśo diśaś ca // 5.69.1 īrayantaṃ bhāratīṃ bhāratānām; abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām / bubhūṣadbhir grahaṇīyām anindyāṃ; parāsūnām agrahaṇīyarūpām // 5.69.2 samudyantaṃ sātvatam ekavīraṃ; praṇetāram ṛṣabhaṃ yādavānām / nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ; muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi // 5.69.3 draṣṭāro hi kuravas taṃ sametā; mahātmānaṃ śatruhaṇaṃ vareṇyam / bruvantaṃ vācam anṛśaṃsarūpāṃ; vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān // 5.69.4 ṛṣiṃ sanātanatamaṃ vipaścitaṃ; vācaḥ samudraṃ kalaśaṃ yatīnām / ariṣṭanemiṃ garuḍaṃ suparṇaṃ; patiṃ prajānāṃ bhuvanasya dhāma // 5.69.5 sahasraśīrṣaṃ puruṣaṃ purāṇam; anādimadhyāntam anantakīrtim / śukrasya dhātāram ajaṃ janitraṃ; paraṃ parebhyaḥ śaraṇaṃ prapadye // 5.69.6 trailokyanirmāṇakaraṃ janitraṃ; devāsurāṇām atha nāgarakṣasām / narādhipānāṃ viduṣāṃ pradhānam; indrānujaṃ taṃ śaraṇaṃ prapadye // 5.69.7 saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ / abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām // 5.70.1 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana / na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet // 5.70.2 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam / dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe // 5.70.3 yathā hi sarvāsv āpatsu pāsi vṛṣṇīn ariṃdama / tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt // 5.70.4 ayam asmi mahābāho brūhi yat te vivakṣitam / kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata // 5.70.5 śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam / etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt // 5.70.6 tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ / yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan // 5.70.7 apradānena rājyasya śāntim asmāsu mārgati / lubdhaḥ pāpena manasā carann asamam ātmanaḥ // 5.70.8 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam / chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt // 5.70.9 sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho / nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā viduḥ // 5.70.10 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati / paśyan vā putragṛddhitvān mandasyānveti śāsanam // 5.70.11 suyodhanamate tiṣṭhan rājāsmāsu janārdana / mithyā carati lubdhaḥ saṃś caran priyam ivātmanaḥ // 5.70.12 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ / saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana // 5.70.13 kāśibhiś cedipāñcālair matsyaiś ca madhusūdana / bhavatā caiva nāthena pañca grāmā vṛtā mayā // 5.70.14 kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam / avasānaṃ ca govinda kiṃ cid evātra pañcamam // 5.70.15 pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā / vasema sahitā yeṣu mā ca no bharatā naśan // 5.70.16 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate / svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim // 5.70.17 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ / lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam // 5.70.18 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam / śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ // 5.70.19 asvato hi nivartante jñātayaḥ suhṛdartvijaḥ / apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ // 5.70.20 etac ca maraṇaṃ tāta yad asmāt patitād iva / jñātayo vinivartante pretasattvād ivāsavaḥ // 5.70.21 nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt / yatra naivādya na prātar bhojanaṃ pratidṛśyate // 5.70.22 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam / jīvanti dhanino loke mṛtā ye tv adhanā narāḥ // 5.70.23 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ / te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam // 5.70.24 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ / grāmāyaike vanāyaike nāśāyaike pravavrajuḥ // 5.70.25 unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam / dāsyam eke nigacchanti pareṣām arthahetunā // 5.70.26 āpad evāsya maraṇāt puruṣasya garīyasī / śriyo vināśas tad dhy asya nimittaṃ dharmakāmayoḥ // 5.70.27 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat / samantāt sarvabhūtānāṃ na tad atyeti kaś cana // 5.70.28 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ / yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ // 5.70.29 sa tadātmāparādhena saṃprāpto vyasanaṃ mahat / sendrān garhayate devān nātmānaṃ ca kathaṃ cana // 5.70.30 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām / so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati // 5.70.31 taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati / sa mohavaśam āpannaḥ krūraṃ karma niṣevate // 5.70.32 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati / saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām // 5.70.33 na cet prabudhyate kṛṣṇa narakāyaiva gacchati / tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati // 5.70.34 prajñālābhe hi puruṣaḥ śāstrāṇy evānvavekṣate / śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam // 5.70.35 hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate / śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ // 5.70.36 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā / nādharme kurute buddhiṃ na ca pāpeṣu vartate // 5.70.37 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān / nāsyādhikāro dharme 'sti yathā śūdras tathaiva saḥ // 5.70.38 hrīmān avati devāṃś ca pitṝn ātmānam eva ca / tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām // 5.70.39 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana / yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ // 5.70.40 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit / atra no yatamānānāṃ vadhaś ced api sādhu tat // 5.70.41 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava / praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi // 5.70.42 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā / yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi // 5.70.43 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ / teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ // 5.70.44 jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ / teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam // 5.70.45 pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ / sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā // 5.70.46 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ / vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam // 5.70.47 kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati / śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ // 5.70.48 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge / balaṃ tu nītimātrāya haṭhe jayaparājayau // 5.70.49 nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā / nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama // 5.70.50 eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta / śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam // 5.70.51 jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ / tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau // 5.70.52 sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate / hatasya ca hṛṣīkeśa samau jayaparājayau // 5.70.53 parājayaś ca maraṇān manye naiva viśiṣyate / yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam // 5.70.54 antato dayitaṃ ghnanti ke cid apy apare janāḥ / tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ // 5.70.55 nirvedo jīvite kṛṣṇa sarvataś copajāyate // 5.70.55.2 ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ / ta eva yuddhe hanyante yavīyān mucyate janaḥ // 5.70.56 hatvāpy anuśayo nityaṃ parān api janārdana / anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate // 5.70.57 śeṣo hi balam āsādya na śeṣam avaśeṣayet / sarvocchede ca yatate vairasyāntavidhitsayā // 5.70.58 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ / sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau // 5.70.59 jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā / anirvṛtena manasā sasarpa iva veśmani // 5.70.60 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate / akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati // 5.70.61 na hi vairāṇi śāmyanti dīrghakālakṛtāny api / ākhyātāraś ca vidyante pumāṃś cotpadyate kule // 5.70.62 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati / haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate // 5.70.63 ato 'nyathā nāsti śāntir nityam antaram antataḥ / antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ // 5.70.64 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ / tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā // 5.70.65 atha vā mūlaghātena dviṣatāṃ madhusūdana / phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet // 5.70.66 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ / saṃśayāc ca samucchedād dviṣatām ātmanas tathā // 5.70.67 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam / atra yā praṇipātena śāntiḥ saiva garīyasī // 5.70.68 sarvathā yatamānānām ayuddham abhikāṅkṣatām / sāntve pratihate yuddhaṃ prasiddham aparākramam // 5.70.69 pratighātena sāntvasya dāruṇaṃ saṃpravartate / tac chunām iva gopāde paṇḍitair upalakṣitam // 5.70.70 lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam / dantadarśanam ārāvas tato yuddhaṃ pravartate // 5.70.71 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam / evam eva manuṣyeṣu viśeṣo nāsti kaś cana // 5.70.72 sarvathā tv etad ucitaṃ durbaleṣu balīyasām / anādaro virodhaś ca praṇipātī hi durbalaḥ // 5.70.73 pitā rājā ca vṛddhaś ca sarvathā mānam arhati / tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana // 5.70.74 putrasnehas tu balavān dhṛtarāṣṭrasya mādhava / sa putravaśam āpannaḥ praṇipātaṃ prahāsyati // 5.70.75 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram / katham arthāc ca dharmāc ca na hīyemahi mādhava // 5.70.76 īdṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana / upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama // 5.70.77 priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām / ko hi kṛṣṇāsti nas tvādṛk sarvaniścayavit suhṛt // 5.70.78 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ / ubhayor eva vām arthe yāsyāmi kurusaṃsadam // 5.70.79 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan / puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam // 5.70.80 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān / pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām // 5.70.81 na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati / suyodhanaḥ sūktam api na kariṣyati te vacaḥ // 5.70.82 sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam / teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye // 5.70.83 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham / na ca sarvāmaraiśvaryaṃ tava rodhena mādhava // 5.70.84 jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām / avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām // 5.70.85 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ / kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ // 5.70.86 atha cet te pravarteran mayi kiṃ cid asāṃpratam / nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ // 5.70.87 na jātu gamanaṃ tatra bhavet pārtha nirarthakam / arthaprāptiḥ kadā cit syād antato vāpy avācyatā // 5.70.88 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān / kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam // 5.70.89 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho / yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ // 5.70.90 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ / sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye // 5.70.91 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam / yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ // 5.70.92 yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ / tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat // 5.70.93 saṃjayasya śrutaṃ vākyaṃ bhavataś ca śrutaṃ mayā / sarvaṃ jānāmy abhiprāyaṃ teṣāṃ ca bhavataś ca yaḥ // 5.71.1 tava dharmāśritā buddhis teṣāṃ vairāśritā matiḥ / yad ayuddhena labhyeta tat te bahumataṃ bhavet // 5.71.2 na ca tan naiṣṭhikaṃ karma kṣatriyasya viśāṃ pate / āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaś caret // 5.71.3 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ / svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate // 5.71.4 na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira / vikramasva mahābāho jahi śatrūn ariṃdama // 5.71.5 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ / kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa // 5.71.6 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate / balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ // 5.71.7 yāvac ca mārdavenaitān rājann upacariṣyasi / tāvad ete hariṣyanti tava rājyam ariṃdama // 5.71.8 nānukrośān na kārpaṇyān na ca dharmārthakāraṇāt / alaṃ kartuṃ dhārtarāṣṭrās tava kāmam ariṃdama // 5.71.9 etad eva nimittaṃ te pāṇḍavās tu yathā tvayi / nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram // 5.71.10 pitāmahasya droṇasya vidurasya ca dhīmataḥ / paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ // 5.71.11 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam / yat tvām upadhinā rājan dyūtenāvañcayat tadā // 5.71.12 na cāpatrapate pāpo nṛśaṃsas tena karmaṇā // 5.71.12.2 tathāśīlasamācāre rājan mā praṇayaṃ kṛthāḥ / vadhyās te sarvalokasya kiṃ punas tava bhārata // 5.71.13 vāgbhis tv apratirūpābhir atudat sakanīyasam / ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha // 5.71.14 etāvat pāṇḍavānāṃ hi nāsti kiṃ cid iha svakam / nāmadheyaṃ ca gotraṃ ca tad apy eṣāṃ na śiṣyate // 5.71.15 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ / prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ // 5.71.16 etāś cānyāś ca paruṣā vācaḥ sa samudīrayan / ślāghate jñātimadhye sma tvayi pravrajite vanam // 5.71.17 ye tatrāsan samānītās te dṛṣṭvā tvām anāgasam / aśrukaṇṭhā rudantaś ca sabhāyām āsate tadā // 5.71.18 na cainam abhyanandaṃs te rājāno brāhmaṇaiḥ saha / sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ // 5.71.19 kulīnasya ca yā nindā vadhaś cāmitrakarśana / mahāguṇo vadho rājan na tu nindā kujīvikā // 5.71.20 tadaiva nihato rājan yadaiva nirapatrapaḥ / ninditaś ca mahārāja pṛthivyāṃ sarvarājasu // 5.71.21 īṣatkāryo vadhas tasya yasya cāritram īdṛśam / praskambhanapratistabdhaś chinnamūla iva drumaḥ // 5.71.22 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ / jahy enaṃ tvam amitraghna mā rājan vicikitsithāḥ // 5.71.23 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha / yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ // 5.71.24 ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam / yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati // 5.71.25 madhye rājñām ahaṃ tatra prātipauruṣikān guṇān / tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ // 5.71.26 bruvatas tatra me vākyaṃ dharmārthasahitaṃ hitam / niśamya pārthivāḥ sarve nānājanapadeśvarāḥ // 5.71.27 tvayi saṃpratipatsyante dharmātmā satyavāg iti / tasmiṃś cādhigamiṣyanti yathā lobhād avartata // 5.71.28 garhayiṣyāmi caivainaṃ paurajānapadeṣv api / vṛddhabālān upādāya cāturvarṇyasamāgame // 5.71.29 śamaṃ ced yācamānas tvaṃ na dharmaṃ tatra lapsyase / kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ // 5.71.30 tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate / hate duryodhane rājan yad anyat kriyatām iti // 5.71.31 yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan / yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam // 5.71.32 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām / niśāmya vinivartiṣye jayāya tava bhārata // 5.71.33 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha / nimittāni hi sarvāṇi tathā prādurbhavanti me // 5.71.34 mṛgāḥ śakuntāś ca vadanti ghoraṃ; hastyaśvamukhyeṣu niśāmukheṣu / ghorāṇi rūpāṇi tathaiva cāgnir; varṇān bahūn puṣyati ghorarūpān // 5.71.35 manuṣyalokakṣapaṇo 'tha ghoro; no ced anuprāpta ihāntakaḥ syāt // 5.71.35.2 śastrāṇi patraṃ kavacān rathāṃś ca; nāgān dhvajāṃś ca pratipādayitvā / yodhāś ca sarve kṛtaniśramās te; bhavantu hastyaśvaratheṣu yattāḥ // 5.71.36 sāṃgrāmikaṃ te yad upārjanīyaṃ; sarvaṃ samagraṃ kuru tan narendra // 5.71.36.2 duryodhano na hy alam adya dātuṃ; jīvaṃs tavaitan nṛpate kathaṃ cit / yat te purastād abhavat samṛddhaṃ; dyūte hṛtaṃ pāṇḍavamukhya rājyam // 5.71.37 yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana / tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ // 5.72.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ / nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ // 5.72.2 prakṛtyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ / aiśvaryamadamattaś ca kṛtavairaś ca pāṇḍavaiḥ // 5.72.3 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ / dīrghamanyur aneyaś ca pāpātmā nikṛtipriyaḥ // 5.72.4 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam / tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram // 5.72.5 suhṛdām apy avācīnas tyaktadharmaḥ priyānṛtaḥ / pratihanty eva suhṛdāṃ vācaś caiva manāṃsi ca // 5.72.6 sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ / svabhāvāt pāpam anveti tṛṇais tunna ivoragaḥ // 5.72.7 duryodhano hi yat senaḥ sarvathā viditas tava / yacchīlo yatsvabhāvaś ca yadbalo yatparākramaḥ // 5.72.8 purā prasannāḥ kuravaḥ sahaputrās tathā vayam / indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ // 5.72.9 duryodhanasya krodhena bhāratā madhusūdana / dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ // 5.72.10 aṣṭādaśeme rājānaḥ prakhyātā madhusūdana / ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān // 5.72.11 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā / paryāyakāle dharmasya prāpte balir ajāyata // 5.72.12 haihayānām udāvarto nīpānāṃ janamejayaḥ / bahulas tālajaṅghānāṃ kṛmīṇām uddhato vasuḥ // 5.72.13 ajabinduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ / arkajaś ca balīhānāṃ cīnānāṃ dhautamūlakaḥ // 5.72.14 hayagrīvo videhānāṃ varapraś ca mahaujasām / bāhuḥ sundaravegānāṃ dīptākṣāṇāṃ purūravāḥ // 5.72.15 sahajaś cedimatsyānāṃ pracetānāṃ bṛhadbalaḥ / dhāraṇaś cendravatsānāṃ mukuṭānāṃ vigāhanaḥ // 5.72.16 śamaś ca nandivegānām ity ete kulapāṃsanāḥ / yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ // 5.72.17 apy ayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ / duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ // 5.72.18 tasmān mṛdu śanair enaṃ brūyā dharmārthasaṃhitam / kāmānubandhabahulaṃ nogram ugraparākramam // 5.72.19 api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ / nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan // 5.72.20 apy udāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha / vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet // 5.72.21 vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ / bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām // 5.72.22 aham etad bravīmy evaṃ rājā caiva praśaṃsati / arjuno naiva yuddhārthī bhūyasī hi dayārjune // 5.72.23 etac chrutvā mahābāhuḥ keśavaḥ prahasann iva / abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ // 5.73.1 girer iva laghutvaṃ tac chītatvam iva pāvake / matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram // 5.73.2 saṃtejayaṃs tadā vāgbhir mātariśveva pāvakam / uvāca bhīmam āsīnaṃ kṛpayābhipariplutam // 5.73.3 tvam anyadā bhīmasena yuddham eva praśaṃsasi / vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ // 5.73.4 na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa / ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase // 5.73.5 niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā / apraśāntamanā bhīma sadhūma iva pāvakaḥ // 5.73.6 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ / api tvāṃ ke cid unmattaṃ manyante 'tadvido janāḥ // 5.73.7 ārujya vṛkṣān nirmūlān gajaḥ paribhujann iva / nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi // 5.73.8 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava / nānyaṃ niśi divā vāpi kadā cid abhinandasi // 5.73.9 akasmāt smayamānaś ca rahasy āsse rudann iva / jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ // 5.73.10 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva / abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tan manyukāritam // 5.73.11 yathā purastāt savitā dṛśyate śukram uccaran / yathā ca paścān nirmukto dhruvaṃ paryeti raśmivān // 5.73.12 tathā satyaṃ bravīmy etan nāsti tasya vyatikramaḥ / hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam // 5.73.13 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām / tasya te praśame buddhir dhīyate 'dya paraṃtapa // 5.73.14 aho yuddhapratīpāni yuddhakāla upasthite / paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati // 5.73.15 aho pārtha nimittāni viparītāni paśyasi / svapnānte jāgarānte ca tasmāt praśamam icchasi // 5.73.16 aho nāśaṃsase kiṃ cit puṃstvaṃ klība ivātmani / kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ // 5.73.17 udvepate te hṛdayaṃ manas te praviṣīdati / ūrustambhagṛhīto 'si tasmāt praśamam icchasi // 5.73.18 anityaṃ kila martyasya cittaṃ pārtha calācalam / vātavegapracalitā aṣṭhīlā śālmaler iva // 5.73.19 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī / manāṃsi pāṇḍuputrāṇāṃ majjayaty aplavān iva // 5.73.20 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam / yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ // 5.73.21 sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata / uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava // 5.73.22 na caitad anurūpaṃ te yat te glānir ariṃdama / yad ojasā na labhate kṣatriyo na tad aśnute // 5.73.23 tathokto vāsudevena nityamanyur amarṣaṇaḥ / sadaśvavat samādhāvad babhāṣe tadanantaram // 5.74.1 anyathā māṃ cikīrṣantam anyathā manyase 'cyuta / praṇītabhāvam atyantaṃ yudhi satyaparākramam // 5.74.2 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ / uta vā māṃ na jānāsi plavan hrada ivālpavaḥ // 5.74.3 tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi // 5.74.3.2 kathaṃ hi bhīmasenaṃ māṃ jānan kaś cana mādhava / brūyād apratirūpāṇi yathā māṃ vaktum arhasi // 5.74.4 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana / ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ // 5.74.5 sarvathā nāryakarmaitat praśaṃsā svayam ātmanaḥ / ativādāpaviddhas tu vakṣyāmi balam ātmanaḥ // 5.74.6 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ / acale cāpy anante ca pratiṣṭhe sarvamātarau // 5.74.7 yadīme sahasā kruddhe sameyātāṃ śile iva / aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare // 5.74.8 paśyaitad antaraṃ bāhvor mahāparighayor iva / ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam // 5.74.9 himavāṃś ca samudraś ca vajrī ca balabhit svayam / mayābhipannaṃ trāyeran balam āsthāya na trayaḥ // 5.74.10 yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣv ātatāyinaḥ / adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale // 5.74.11 na hi tvaṃ nābhijānāsi mama vikramam acyuta / yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ // 5.74.12 atha cen māṃ na jānāsi sūryasyevodyataḥ prabhām / vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana // 5.74.13 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha / yathāmati bravīmy etad viddhi mām adhikaṃ tataḥ // 5.74.14 draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani / mayā praṇunnān mātaṅgān rathinaḥ sādinas tathā // 5.74.15 tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān / draṣṭā māṃ tvaṃ ca lokaś ca vikarṣantaṃ varān varān // 5.74.16 na me sīdanti majjāno na mamodvepate manaḥ / sarvalokād abhikruddhān na bhayaṃ vidyate mama // 5.74.17 kiṃ tu sauhṛdam evaitat kṛpayā madhusūdana / sarvāṃs titikṣe saṃkleśān mā sma no bharatā naśan // 5.74.18 bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam / na cākṣepān na pāṇḍityān na krodhān na vivakṣayā // 5.75.1 vedāhaṃ tava māhātmyam uta te veda yad balam / uta te veda karmāṇi na tvāṃ paribhavāmy aham // 5.75.2 yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava / sahasraguṇam apy etat tvayi saṃbhāvayāmy aham // 5.75.3 yādṛśe ca kule janma sarvarājābhipūjite / bandhubhiś ca suhṛdbhiś ca bhīma tvam asi tādṛśaḥ // 5.75.4 jijñāsanto hi dharmasya saṃdigdhasya vṛkodara / paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ // 5.75.5 sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu / vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam // 5.75.6 anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ / anyathā parivartante vegā iva nabhasvataḥ // 5.75.7 sumantritaṃ sunītaṃ ca nyāyataś copapāditam / kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate // 5.75.8 daivam apy akṛtaṃ karma pauruṣeṇa vihanyate / śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata // 5.75.9 yad anyad diṣṭabhāvasya puruṣasya svayaṃkṛtam / tasmād anavarodhaś ca vidyate tatra lakṣaṇam // 5.75.10 lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ / evaṃbuddhiḥ pravarteta phalaṃ syād ubhayānvayāt // 5.75.11 ya evaṃ kṛtabuddhiḥ san karmasv eva pravartate / nāsiddhau vyathate tasya na siddhau harṣam aśnute // 5.75.12 tatreyam arthamātrā me bhīmasena vivakṣitā / naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge // 5.75.13 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye / viṣādam arched glāniṃ vā etadarthaṃ bravīmi te // 5.75.14 śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava / yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan // 5.75.15 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama / bhavatāṃ ca kṛtaḥ kāmas teṣāṃ ca śreya uttamam // 5.75.16 te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ / kuravo yuddham evātra raudraṃ karma bhaviṣyati // 5.75.17 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ / dhūr arjunena dhāryā syād voḍhavya itaro janaḥ // 5.75.18 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati / dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye // 5.75.19 tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava / tudann aklībayā vācā tejas te samadīpayam // 5.75.20 uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana / tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa // 5.76.1 naiva praśamam atra tvaṃ manyase sukaraṃ prabho / lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt // 5.76.2 aphalaṃ manyase cāpi puruṣasya parākramam / na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ // 5.76.3 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca / na caitad evaṃ draṣṭavyam asādhyam iti kiṃ cana // 5.76.4 kiṃ caitan manyase kṛcchram asmākaṃ pāpam āditaḥ / kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ // 5.76.5 saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho / sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ // 5.76.6 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt / surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ // 5.76.7 kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam / asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram // 5.76.8 evaṃ cet kāryatām eti kāryaṃ tava janārdana / gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ // 5.76.9 cikīrṣitam athānyat te tasmin vīra durātmani / bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam // 5.76.10 śarma taiḥ saha vā no 'stu tava vā yac cikīrṣitam / vicāryamāṇo yaḥ kāmas tava kṛṣṇa sa no guruḥ // 5.76.11 na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ / yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā // 5.76.12 yac cāpy apaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana / upāyena nṛśaṃsena hṛtā durdyūtadevinā // 5.76.13 kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ / samāhūto nivarteta prāṇatyāge 'py upasthite // 5.76.14 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃs tathā / vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ // 5.76.15 na caitad adbhutaṃ kṛṣṇa mitrārthe yac cikīrṣasi / kriyā kathaṃ nu mukhyā syān mṛdunā vetareṇa vā // 5.76.16 atha vā manyase jyāyān vadhas teṣām anantaram / tad eva kriyatām āśu na vicāryam atas tvayā // 5.76.17 jānāsi hi yathā tena draupadī pāpabuddhinā / parikliṣṭā sabhāmadhye tac ca tasyāpi marṣitam // 5.76.18 sa nāma samyag varteta pāṇḍaveṣv iti mādhava / na me saṃjāyate buddhir bījam uptam ivoṣare // 5.76.19 tasmād yan manyase yuktaṃ pāṇḍavānāṃ ca yad dhitam / tad āśu kuru vārṣṇeya yan naḥ kāryam anantaram // 5.76.20 evam etan mahābāho yathā vadasi pāṇḍava / sarvaṃ tv idaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ // 5.77.1 kṣetraṃ hi rasavac chuddhaṃ karṣakeṇopapāditam / ṛte varṣaṃ na kaunteya jātu nirvartayet phalam // 5.77.2 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam / tatra cāpi dhruvaṃ paśyec choṣaṇaṃ daivakāritam // 5.77.3 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ / daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam // 5.77.4 ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ / daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃ cana // 5.77.5 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ / na hi saṃtapyate tena tathārūpeṇa karmaṇā // 5.77.6 tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayanty asya mantriṇaḥ / śakuniḥ sūtaputraś ca bhrātā duḥśāsanas tathā // 5.77.7 sa hi tyāgena rājyasya na śamaṃ samupeṣyati / antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ // 5.77.8 na cāpi praṇipātena tyaktum icchati dharmarāṭ / yācyamānas tu rājyaṃ sa na pradāsyati durmatiḥ // 5.77.9 na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam / uktaṃ prayojanaṃ tatra dharmarājena bhārata // 5.77.10 tathā pāpas tu tat sarvaṃ na kariṣyati kauravaḥ / tasmiṃś cākriyamāṇe 'sau lokavadhyo bhaviṣyati // 5.77.11 mama cāpi sa vadhyo vai jagataś cāpi bhārata / yena kaumārake yūyaṃ sarve viprakṛtās tathā // 5.77.12 vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā / na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire // 5.77.13 asakṛc cāpy ahaṃ tena tvatkṛte pārtha bheditaḥ / na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam // 5.77.14 jānāsi hi mahābāho tvam apy asya paraṃ matam / priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api // 5.77.15 sa jānaṃs tasya cātmānaṃ mama caiva paraṃ matam / ajānann iva cākasmād arjunādyābhiśaṅkase // 5.77.16 yac cāpi paramaṃ divyaṃ tac cāpy avagataṃ tvayā / vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ // 5.77.17 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava / kariṣye tad ahaṃ pārtha na tv āśaṃse śamaṃ paraiḥ // 5.77.18 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham / yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani // 5.77.19 tadaiva te parābhūtā yadā saṃkalpitās tvayā / lavaśaḥ kṣaṇaśaś cāpi na ca tuṣṭaḥ suyodhanaḥ // 5.77.20 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam / vibhāvyaṃ tasya bhūyaś ca karma pāpaṃ durātmanaḥ // 5.77.21 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava / dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ // 5.78.1 matam ājñāya rājñaś ca bhīmasenena mādhava / saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ // 5.78.2 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam / ātmanaś ca mataṃ vīra kathitaṃ bhavatāsakṛt // 5.78.3 sarvam etad atikramya śrutvā paramataṃ bhavān / yat prāptakālaṃ manyethās tat kuryāḥ puruṣottama // 5.78.4 tasmiṃs tasmin nimitte hi mataṃ bhavati keśava / prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama // 5.78.5 anyathā cintito hy arthaḥ punar bhavati so 'nyathā / anityamatayo loke narāḥ puruṣasattama // 5.78.6 anyathā buddhayo hy āsann asmāsu vanavāsiṣu / adṛśyeṣv anyathā kṛṣṇa dṛśyeṣu punar anyathā // 5.78.7 asmākam api vārṣṇeya vane vicaratāṃ tadā / na tathā praṇayo rājye yathā saṃprati vartate // 5.78.8 nivṛttavanavāsān naḥ śrutvā vīra samāgatāḥ / akṣauhiṇyo hi saptemās tvatprasādāj janārdana // 5.78.9 imān hi puruṣavyāghrān acintyabalapauruṣān / āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān // 5.78.10 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam / brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ // 5.78.11 yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam / sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava // 5.78.12 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam / drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam // 5.78.13 kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam / māṃsaśoṇitabhṛn martyaḥ pratiyudhyeta ko yudhi // 5.78.14 sa bhavān gamanād eva sādhayiṣyaty asaṃśayam / iṣṭam arthaṃ mahābāho dharmarājasya kevalam // 5.78.15 viduraś caiva bhīṣmaś ca droṇaś ca sahabāhlikaḥ / śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha // 5.78.16 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam / taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam // 5.78.17 śrotā cārthasya viduras tvaṃ ca vaktā janārdana / kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani // 5.78.18 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ / yathā tu yuddham eva syāt tathā kāryam ariṃdama // 5.79.1 yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha / tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ // 5.79.2 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām / avadhena praśāmyeta mama manyuḥ suyodhane // 5.79.3 yadi bhīmārjunau kṛṣṇa dharmarājaś ca dhārmikaḥ / dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge // 5.79.4 satyam āha mahābāho sahadevo mahāmatiḥ / duryodhanavadhe śāntis tasya kopasya me bhavet // 5.79.5 jānāsi hi yathā dṛṣṭvā cīrājinadharān vane / tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān // 5.79.6 tasmān mādrīsutaḥ śūro yad āha puruṣarṣabhaḥ / vacanaṃ sarvayodhānāṃ tan mataṃ puruṣottama // 5.79.7 evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau / subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ // 5.79.8 sarve hi sarvato vīrās tad vacaḥ pratyapūjayan / sādhu sādhv iti śaineyaṃ harṣayanto yuyutsavaḥ // 5.79.9 rājñas tu vacanaṃ śrutvā dharmārthasahitaṃ hitam / kṛṣṇā dāśārham āsīnam abravīc chokakarṣitā // 5.80.1 sutā drupadarājasya svasitāyatamūrdhajā / saṃpūjya sahadevaṃ ca sātyakiṃ ca mahāratham // 5.80.2 bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ / aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī // 5.80.3 viditaṃ te mahābāho dharmajña madhusūdana / yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt // 5.80.4 dhṛtarāṣṭrasya putreṇa sāmātyena janārdana / yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ // 5.80.5 yudhiṣṭhireṇa dāśārha tac cāpi viditaṃ tava / yathoktaḥ saṃjayaś caiva tac ca sarvaṃ śrutaṃ tvayā // 5.80.6 pañca nas tāta dīyantāṃ grāmā iti mahādyute / kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam // 5.80.7 avasānaṃ mahābāho kiṃ cid eva tu pañcamam / iti duryodhano vācyaḥ suhṛdaś cāsya keśava // 5.80.8 tac cāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ / yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhim icchataḥ // 5.80.9 apradānena rājyasya yadi kṛṣṇa suyodhanaḥ / saṃdhim icchen na kartavyas tatra gatvā kathaṃ cana // 5.80.10 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha / dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum // 5.80.11 na hi sāmnā na dānena śakyo 'rthas teṣu kaś cana / tasmāt teṣu na kartavyā kṛpā te madhusūdana // 5.80.12 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ / moktavyas teṣu daṇḍaḥ syāj jīvitaṃ parirakṣatā // 5.80.13 tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta / tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ // 5.80.14 etat samarthaṃ pārthānāṃ tava caiva yaśaskaram / kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham // 5.80.15 kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ / akṣatriyo vā dāśārha svadharmam anutiṣṭhatā // 5.80.16 anyatra brāhmaṇāt tāta sarvapāpeṣv avasthitāt / gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk // 5.80.17 yathāvadhye bhaved doṣo vadhyamāne janārdana / sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ // 5.80.18 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru / pāṇḍavaiḥ saha dāśārha sṛñjayaiś ca sasainikaiḥ // 5.80.19 punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana / kā nu sīmantinī mādṛk pṛthivyām asti keśava // 5.80.20 sutā drupadarājasya vedimadhyāt samutthitā / dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī // 5.80.21 ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ / mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām // 5.80.22 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ / abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ // 5.80.23 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā / paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava // 5.80.24 jīvatsu kauraveyeṣu pāñcāleṣv atha vṛṣṇiṣu / dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā // 5.80.25 nirāmarṣeṣv aceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu / trāhi mām iti govinda manasā kāṅkṣito 'si me // 5.80.26 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt / varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me // 5.80.27 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti / mayokte yatra nirmuktā vanavāsāya keśava // 5.80.28 evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana / trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām // 5.80.29 nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ / snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtābhavam // 5.80.30 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati // 5.80.31 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi / dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām // 5.80.32 ity uktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam / sunīlam asitāpāṅgī puṇyagandhādhivāsitam // 5.80.33 sarvalakṣaṇasaṃpannaṃ mahābhujagavarcasam / keśapakṣaṃ varārohā gṛhya savyena pāṇinā // 5.80.34 padmākṣī puṇḍarīkākṣam upetya gajagāminī / aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt // 5.80.35 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ / smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā // 5.80.36 yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau / pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ // 5.80.37 pañca caiva mahāvīryāḥ putrā me madhusūdana / abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha // 5.80.38 duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam / yady ahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me // 5.80.39 trayodaśa hi varṣāṇi pratīkṣantyā gatāni me / nidhāya hṛdaye manyuṃ pradīptam iva pāvakam // 5.80.40 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam / yo 'yam adya mahābāhur dharmaṃ samanupaśyati // 5.80.41 ity uktvā bāṣpasannena kaṇṭhenāyatalocanā / ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam // 5.80.42 stanau pīnāyataśroṇī sahitāv abhivarṣatī / dravībhūtam ivātyuṣṇam utsṛjad vāri netrajam // 5.80.43 tām uvāca mahābāhuḥ keśavaḥ parisāntvayan / acirād drakṣyase kṛṣṇe rudatīr bharatastriyaḥ // 5.80.44 evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ / hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini // 5.80.45 ahaṃ ca tat kariṣyāmi bhīmārjunayamaiḥ saha / yudhiṣṭhiraniyogena daivāc ca vidhinirmitāt // 5.80.46 dhārtarāṣṭrāḥ kālapakvā na cec chṛṇvanti me vacaḥ / śeṣyante nihatā bhūmau śvaśṛgālādanīkṛtāḥ // 5.80.47 caled dhi himavāñ śailo medinī śatadhā bhavet / dyauḥ patec ca sanakṣatrā na me moghaṃ vaco bhavet // 5.80.48 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām / hatāmitrāñ śriyā yuktān acirād drakṣyase patīn // 5.80.49 kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ / saṃbandhī dayito nityam ubhayoḥ pakṣayor api // 5.81.1 pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam / samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava // 5.81.2 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam / śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan // 5.81.3 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam / hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati // 5.81.4 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam / eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīpsayā // 5.81.5 tato vyapete tamasi sūrye vimala udgate / maitre muhūrte saṃprāpte mṛdvarciṣi divākare // 5.81.6 kaumude māsi revatyāṃ śaradante himāgame / sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ // 5.81.7 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃś ca sūnṛtāḥ / brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ // 5.81.8 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ / upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ // 5.81.9 ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca / agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ // 5.81.10 tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ / śiner naptāram āsīnam abhyabhāṣata sātyakim // 5.81.11 ratha āropyatāṃ śaṅkhaś cakraṃ ca gadayā saha / upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca // 5.81.12 duryodhano hi duṣṭātmā karṇaś ca sahasaubalaḥ / na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā // 5.81.13 tatas tan matam ājñāya keśavasya puraḥsarāḥ / prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ // 5.81.14 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam / candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam // 5.81.15 ardhacandraiś ca candraiś ca matsyaiḥ samṛgapakṣibhiḥ / puṣpaiś ca vividhaiś citraṃ maṇiratnaiś ca sarvaśaḥ // 5.81.16 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam / maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam // 5.81.17 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam / yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam // 5.81.18 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ / snātaiḥ saṃpādayāṃ cakruḥ saṃpannaiḥ sarvasaṃpadā // 5.81.19 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan / sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ // 5.81.20 taṃ meruśikharaprakhyaṃ meghadundubhinisvanam / āruroha rathaṃ śaurir vimānam iva puṇyakṛt // 5.81.21 tataḥ sātyakim āropya prayayau puruṣottamaḥ / pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan // 5.81.22 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata / śivaś cānuvavau vāyuḥ praśāntam abhavad rajaḥ // 5.81.23 pradakṣiṇānulomāś ca maṅgalyā mṛgapakṣiṇaḥ / prayāṇe vāsudevasya babhūvur anuyāyinaḥ // 5.81.24 maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ / sārasāḥ śatapatrāś ca haṃsāś ca madhusūdanam // 5.81.25 mantrāhutimahāhomair hūyamānaś ca pāvakaḥ / pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata // 5.81.26 vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ / śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ // 5.81.27 brahmadevarṣayaś caiva kṛṣṇaṃ yadusukhāvaham / pradakṣiṇam avartanta sahitā vāsavānujam // 5.81.28 evam etair mahābhāgair maharṣigaṇasādhubhiḥ / pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati // 5.81.29 taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ / bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau // 5.81.30 cekitānaś ca vikrānto dhṛṣṭaketuś ca cedipaḥ / drupadaḥ kāśirājaś ca śikhaṇḍī ca mahārathaḥ // 5.81.31 dhṛṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha / saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham // 5.81.32 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ / rājñāṃ sakāśe dyutimān uvācedaṃ vacas tadā // 5.81.33 yo naiva kāmān na bhayān na lobhān nārthakāraṇāt / anyāyam anuvarteta sthirabuddhir alolupaḥ // 5.81.34 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ / īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān // 5.81.35 taṃ sarvaguṇasaṃpannaṃ śrīvatsakṛtalakṣaṇam / saṃpariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame // 5.81.36 yā sā bālyāt prabhṛty asmān paryavardhayatābalā / upavāsatapaḥśīlā sadā svastyayane ratā // 5.81.37 devatātithipūjāsu guruśuśrūṣaṇe ratā / vatsalā priyaputrā ca priyāsmākaṃ janārdana // 5.81.38 suyodhanabhayād yā no 'trāyatāmitrakarśana / mahato mṛtyusaṃbādhād uttaran naur ivārṇavāt // 5.81.39 asmatkṛte ca satataṃ yayā duḥkhāni mādhava / anubhūtāny aduḥkhārhā tāṃ sma pṛccher anāmayam // 5.81.40 bhṛśam āśvāsayeś caināṃ putraśokapariplutām / abhivādya svajethāś ca pāṇḍavān parikīrtayan // 5.81.41 ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama / nikārān atadarhā ca paśyantī duḥkham aśnute // 5.81.42 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ / yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama // 5.81.43 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī / rudatīm apahāyainām upagacchāma yad vanam // 5.81.44 na nūnaṃ mriyate duḥkhaiḥ sā cej jīvati keśava / tathā putrādhibhir gāḍham ārtā hy ānartasatkṛtā // 5.81.45 abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho / dhṛtarāṣṭraś ca kauravyo rājānaś ca vayo 'dhikāḥ // 5.81.46 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam / drauṇiṃ ca somadattaṃ ca sarvāṃś ca bharatān pṛthak // 5.81.47 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam / agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana // 5.81.48 ity uktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ / anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam // 5.81.49 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham / abravīt paravīraghnaṃ dāśārham aparājitam // 5.81.50 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye / ardharājyasya govinda viditaṃ sarvarājasu // 5.81.51 tac ced dadyād asaṅgena satkṛtyānavamanya ca / priyaṃ me syān mahābāho mucyeran mahato bhayāt // 5.81.52 ataś ced anyathā kartā dhārtarāṣṭro 'nupāyavit / antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana // 5.81.53 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ / muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ // 5.81.54 vepamānaś ca kaunteyaḥ prākrośan mahato ravān / dhanaṃjayavacaḥ śrutvā harṣotsiktamanā bhṛśam // 5.81.55 tasya taṃ ninadaṃ śrutvā saṃprāvepanta dhanvinaḥ / vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ // 5.81.56 ity uktvā keśavaṃ tatra tathā coktvā viniścayam / anujñāto nivavṛte pariṣvajya janārdanam // 5.81.57 teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ / tūrṇam abhyapatad dhṛṣṭaḥ sainyasugrīvavāhanaḥ // 5.81.58 te hayā vāsudevasya dārukeṇa pracoditāḥ / panthānam ācemur iva grasamānā ivāmbaram // 5.81.59 athāpaśyan mahābāhur ṛṣīn adhvani keśavaḥ / brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi // 5.81.60 so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ / yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan // 5.81.61 kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ / brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane // 5.81.62 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ / bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha // 5.81.63 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ / kenārthenopasaṃprāptā bhagavanto mahītalam // 5.81.64 tam abravīj jāmadagnya upetya madhusūdanam / pariṣvajya ca govindaṃ purā sucarite sakhā // 5.81.65 devarṣayaḥ puṇyakṛto brāhmaṇāś ca bahuśrutāḥ / rājarṣayaś ca dāśārha mānayantas tapasvinaḥ // 5.81.66 devāsurasya draṣṭāraḥ purāṇasya mahādyute / sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaś ca sarvataḥ // 5.81.67 sabhāsadaś ca rājānas tvāṃ ca satyaṃ janārdana / etan mahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava // 5.81.68 dharmārthasahitā vācaḥ śrotum icchāma mādhava / tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa // 5.81.69 bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ / tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha // 5.81.70 tava vākyāni divyāni tatra teṣāṃ ca mādhava / śrotum icchāma govinda satyāni ca śubhāni ca // 5.81.71 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam / yāhy avighnena vai vīra drakṣyāmas tvāṃ sabhāgatam // 5.81.72 prayāntaṃ devakīputraṃ paravīrarujo daśa / mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ // 5.82.1 padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa / bhojyaṃ ca vipulaṃ rājan preṣyāś ca śataśo 'pare // 5.82.2 kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ / kāni vā vrajatas tasya nimittāni mahaujasaḥ // 5.82.3 tasya prayāṇe yāny āsann adbhutāni mahātmanaḥ / tāni me śṛṇu divyāni daivāny autpātikāni ca // 5.82.4 anabhre 'śaninirghoṣaḥ savidyutsamajāyata / anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam // 5.82.5 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ / viparītā diśaḥ sarvā na prājñāyata kiṃ cana // 5.82.6 prājvalann agnayo rājan pṛthivī samakampata / udapānāś ca kumbhāś ca prāsiñcañ śataśo jalam // 5.82.7 tamaḥsaṃvṛtam apy āsīt sarvaṃ jagad idaṃ tadā / na diśo nādiśo rājan prajñāyante sma reṇunā // 5.82.8 prādurāsīn mahāñ śabdaḥ khe śarīraṃ na dṛśyate / sarveṣu rājan deśeṣu tad adbhutam ivābhavat // 5.82.9 prāmathnād dhāstinapuraṃ vāto dakṣiṇapaścimaḥ / ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ // 5.82.10 yatra yatra tu vārṣṇeyo vartate pathi bhārata / tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam // 5.82.11 vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ / samaś ca panthā nirduḥkho vyapetakuśakaṇṭakaḥ // 5.82.12 sa gacchan brāhmaṇai rājaṃs tatra tatra mahābhujaḥ / arcyate madhuparkaiś ca sumanobhir vasupradaḥ // 5.82.13 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ / striyaḥ pathi samāgamya sarvabhūtahite ratam // 5.82.14 sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam / sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha // 5.82.15 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān / purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca // 5.82.16 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ / nodvignāḥ paracakrāṇām anayānām akovidāḥ // 5.82.17 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ / pathy atiṣṭhanta sahitā viṣvaksenadidṛkṣayā // 5.82.18 te tu sarve sunāmānam agnim iddham iva prabhum / arcayām āsur arcyaṃ taṃ deśātithim upasthitam // 5.82.19 vṛkasthalaṃ samāsādya keśavaḥ paravīrahā / prakīrṇaraśmāv āditye vimale lohitāyati // 5.82.20 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi / rathamocanam ādiśya saṃdhyām upaviveśa ha // 5.82.21 dāruko 'pi hayān muktvā paricarya ca śāstrataḥ / mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat // 5.82.22 abhyatītya tu tat sarvam uvāca madhusūdanaḥ / yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām // 5.82.23 tasya tan matam ājñāya cakrur āvasathaṃ narāḥ / kṣaṇena cānnapānāni guṇavanti samārjayan // 5.82.24 tasmin grāme pradhānās tu ya āsan brāhmaṇā nṛpa / āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ // 5.82.25 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam / pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām // 5.82.26 te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam / nyavedayanta veśmāni ratnavanti mahātmane // 5.82.27 tān prabhuḥ kṛtam ity uktvā satkṛtya ca yathārhataḥ / abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ // 5.82.28 sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃs tatra keśavaḥ / bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham // 5.82.29 tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam / dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam // 5.83.1 droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim / duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam // 5.83.2 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana / striyo bālāś ca vṛddhāś ca kathayanti gṛhe gṛhe // 5.83.3 satkṛtyācakṣate cānye tathaivānye samāgatāḥ / pṛthagvādāś ca vartante catvareṣu sabhāsu ca // 5.83.4 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī / sa no mānyaś ca pūjyaś ca sarvathā madhusūdanaḥ // 5.83.5 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ / tasmin dhṛtiś ca vīryaṃ ca prajñā caujaś ca mādhave // 5.83.6 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ / pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ // 5.83.7 sa cet tuṣyati dāśārha upacārair ariṃdamaḥ / kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu // 5.83.8 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa / sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ // 5.83.9 yathā prītir mahābāho tvayi jāyeta tasya vai / tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase // 5.83.10 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam / ūcuḥ paramam ity evaṃ pūjayanto 'sya tad vacaḥ // 5.83.11 teṣām anumataṃ jñātvā rājā duryodhanas tadā / sabhāvāstūni ramyāṇi pradeṣṭum upacakrame // 5.83.12 tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ / sarvaratnasamākīrṇāḥ sabhāś cakrur anekaśaḥ // 5.83.13 āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ / striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca // 5.83.14 guṇavanty annapānāni bhojyāni vividhāni ca / mālyāni ca sugandhīni tāni rājā dadau tataḥ // 5.83.15 viśeṣataś ca vāsārthaṃ sabhāṃ grāme vṛkasthale / vidadhe kauravo rājā bahuratnāṃ manoramām // 5.83.16 etad vidhāya vai sarvaṃ devārham atimānuṣam / ācakhyau dhṛtarāṣṭrāya rājā duryodhanas tadā // 5.83.17 tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca / asamīkṣyaiva dāśārha upāyāt kurusadma tat // 5.83.18 upaplavyād iha kṣattar upayāto janārdanaḥ / vṛkasthale nivasati sa ca prātar iheṣyati // 5.84.1 āhukānām adhipatiḥ purogaḥ sarvasātvatām / mahāmanā mahāvīryo mahāmātro janārdanaḥ // 5.84.2 sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ / trayāṇām api lokānāṃ bhagavān prapitāmahaḥ // 5.84.3 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate / ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ // 5.84.4 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane / pratyakṣaṃ tava dharmajña tan me kathayataḥ śṛṇu // 5.84.5 ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ / caturyuktān rathāṃs tasmai raukmān dāsyāmi ṣoḍaśa // 5.84.6 nityaprabhinnān mātaṅgān īṣādantān prahāriṇaḥ / aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave // 5.84.7 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām / śatam asmai pradāsyāmi dāsānām api tāvataḥ // 5.84.8 āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam / tad apy asmai pradāsyāmi sahasrāṇi daśāṣṭa ca // 5.84.9 ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca / tāny apy asmai pradāsyāmi yāvad arhati keśavaḥ // 5.84.10 divā rātrau ca bhāty eṣa sutejā vimalo maṇiḥ / tam apy asmai pradāsyāmi tam apy arhati keśavaḥ // 5.84.11 ekenāpi pataty ahnā yojanāni caturdaśa / yānam aśvatarīyuktaṃ dāsye tasmai tad apy aham // 5.84.12 yāvanti vāhanāny asya yāvantaḥ puruṣāś ca te / tato 'ṣṭaguṇam apy asmai bhojyaṃ dāsyāmy ahaṃ sadā // 5.84.13 mama putrāś ca pautrāś ca sarve duryodhanād ṛte / pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ // 5.84.14 svalaṃkṛtāś ca kalyāṇyaḥ pādair eva sahasraśaḥ / vāramukhyā mahābhāgaṃ pratyudyāsyanti keśavam // 5.84.15 nagarād api yāḥ kāś cid gamiṣyanti janārdanam / draṣṭuṃ kanyāś ca kalyāṇyas tāś ca yāsyanty anāvṛtāḥ // 5.84.16 sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam / udīkṣate mahātmānaṃ bhānumantam iva prajāḥ // 5.84.17 mahādhvajapatākāś ca kriyantāṃ sarvatodiśam / jalāvasikto virajāḥ panthās tasyeti cānvaśāt // 5.84.18 duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam / tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam // 5.84.19 etad dhi rucirākāraiḥ prāsādair upaśobhitam / śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam // 5.84.20 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca / yad yad arhet sa vārṣṇeyas tat tad deyam asaṃśayam // 5.84.21 rājan bahumataś cāsi trailokyasyāpi sattamaḥ / saṃbhāvitaś ca lokasya saṃmataś cāsi bhārata // 5.85.1 yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ / śāstrād vā supratarkād vā susthiraḥ sthaviro hy asi // 5.85.2 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare / dharmas tvayi mahān rājann iti vyavasitāḥ prajāḥ // 5.85.3 sadaiva bhāvito loko guṇaughais tava pārthiva / guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ // 5.85.4 ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ / rājyaṃ putrāṃś ca pautrāṃś ca suhṛdaś cāpi supriyān // 5.85.5 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu / etad anyac ca dāśārhaḥ pṛthivīm api cārhati // 5.85.6 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt / etad icchasi kṛṣṇāya satyenātmānam ālabhe // 5.85.7 māyaiṣātattvam evaitac chadmaitad bhūridakṣiṇa / jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā // 5.85.8 pañca pañcaiva lipsanti grāmakān pāṇḍavā nṛpa / na ca ditsasi tebhyas tāṃs tac chamaṃ kaḥ kariṣyati // 5.85.9 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi / anenaivābhyupāyena pāṇḍavebhyo bibhitsasi // 5.85.10 na ca vittena śakyo 'sau nodyamena na garhayā / anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te // 5.85.11 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām / atyājyam asya jānāmi prāṇais tulyaṃ dhanaṃjayam // 5.85.12 anyat kumbhād apāṃ pūrṇād anyat pādāvasecanāt / anyat kuśalasaṃpraśnān naiṣiṣyati janārdanaḥ // 5.85.13 yat tv asya priyam ātithyaṃ mānārhasya mahātmanaḥ / tad asmai kriyatāṃ rājan mānārho hi janārdanaḥ // 5.85.14 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ / yenaiva rājann arthena tad evāsmā upākuru // 5.85.15 śamam icchati dāśārhas tava duryodhanasya ca / pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru // 5.85.16 pitāsi rājan putrās te vṛddhas tvaṃ śiśavaḥ pare / vartasva pitṛvat teṣu vartante te hi putravat // 5.85.17 yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate / anurakto hy asaṃhāryaḥ pārthān prati janārdanaḥ // 5.86.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane / anekarūpaṃ rājendra na tad deyaṃ kadā cana // 5.86.2 deśaḥ kālas tathāyukto na hi nārhati keśavaḥ / maṃsyaty adhokṣajo rājan bhayād arcati mām iti // 5.86.3 avamānaś ca yatra syāt kṣatriyasya viśāṃ pate / na tat kuryād budhaḥ kāryam iti me niścitā matiḥ // 5.86.4 sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ / trayāṇām api lokānāṃ viditaṃ mama sarvathā // 5.86.5 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho / vigrahaḥ samupārabdho na hi śāmyaty avigrahāt // 5.86.6 tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ / vaicitravīryaṃ rājānam idaṃ vacanam abravīt // 5.86.7 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ / nālam anyam avajñātum avajñāto 'pi keśavaḥ // 5.86.8 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam / sarvopāyair na tac chakyaṃ kena cit kartum anyathā // 5.86.9 sa yad brūyān mahābāhus tat kāryam aviśaṅkayā / vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ // 5.86.10 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ / tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha // 5.86.11 na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham / taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha // 5.86.12 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam / parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam // 5.86.13 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā / pāṇḍavāś ca vidheyā me sa ca prātar iheṣyati // 5.86.14 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ / na cāpāyo bhavet kaś cit tad bhavān prabravītu me // 5.86.15 tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam / dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat // 5.86.16 tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ / maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ // 5.86.17 dūtaś ca hi hṛṣīkeśaḥ saṃbandhī ca priyaś ca naḥ / apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati // 5.86.18 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ / vṛṇoty anarthaṃ na tv arthaṃ yācyamānaḥ suhṛdgaṇaiḥ // 5.86.19 imam utpathi vartantaṃ pāpaṃ pāpānubandhinam / vākyāni suhṛdāṃ hitvā tvam apy asyānuvartase // 5.86.20 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ / tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati // 5.86.21 pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ / notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃ cana // 5.86.22 ity uktvā bharataśreṣṭho vṛddhaḥ paramamanyumān / utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ // 5.86.23 prātar utthāya kṛṣṇas tu kṛtavān sarvam āhnikam / brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati // 5.87.1 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa / paryavartanta te sarve vṛkasthalanivāsinaḥ // 5.87.2 dhārtarāṣṭrās tam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ / duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ // 5.87.3 paurāś ca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ / yānair bahuvidhair anye padbhir eva tathāpare // 5.87.4 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā / droṇena dhārtarāṣṭraiś ca tair vṛto nagaraṃ yayau // 5.87.5 kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam / babhūvū rājamārgāś ca bahuratnasamācitāḥ // 5.87.6 na sma kaś cid gṛhe rājaṃs tad āsīd bharatarṣabha / na strī na vṛddho na śiśur vāsudevadidṛkṣayā // 5.87.7 rājamārge narā na sma saṃbhavanty avaniṃ gatāḥ / tathā hi sumahad rājan hṛṣīkeśapraveśane // 5.87.8 āvṛtāni varastrībhir gṛhāṇi sumahānty api / pracalantīva bhāreṇa dṛśyante sma mahītale // 5.87.9 tathā ca gatimantas te vāsudevasya vājinaḥ / pranaṣṭagatayo 'bhūvan rājamārge narair vṛte // 5.87.10 sa gṛhaṃ dhṛtarāṣṭrasya prāviśac chatrukarśanaḥ / pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam // 5.87.11 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ / vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ // 5.87.12 abhyāgacchati dāśārhe prajñācakṣur nareśvaraḥ / sahaiva droṇabhīṣmābhyām udatiṣṭhan mahāyaśāḥ // 5.87.13 kṛpaś ca somadattaś ca mahārājaś ca bāhlikaḥ / āsanebhyo 'calan sarve pūjayanto janārdanam // 5.87.14 tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam / sa bhīṣmaṃ pūjayām āsa vārṣṇeyo vāgbhir añjasā // 5.87.15 teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ / yathāvayaḥ samīyāya rājabhis tatra mādhavaḥ // 5.87.16 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam / kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ // 5.87.17 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam / śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ // 5.87.18 atha gāṃ madhuparkaṃ cāpy udakaṃ ca janārdane / upajahrur yathānyāyaṃ dhṛtarāṣṭrapurohitāḥ // 5.87.19 kṛtātithyas tu govindaḥ sarvān parihasan kurūn / āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ // 5.87.20 so 'rcito dhṛtarāṣṭreṇa pūjitaś ca mahāyaśāḥ / rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ // 5.87.21 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi / vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ // 5.87.22 viduraḥ sarvakalyāṇair abhigamya janārdanam / arcayām āsa dāśārhaṃ sarvakāmair upasthitam // 5.87.23 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit / kuśalaṃ pāṇḍuputrāṇām apṛcchan madhusūdanam // 5.87.24 prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ / dharmanityasya ca tadā gatadoṣasya dhīmataḥ // 5.87.25 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam / kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān // 5.87.26 athopagamya viduram aparāhṇe janārdanaḥ / pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ // 5.88.1 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam / kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran // 5.88.2 teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam / cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā // 5.88.3 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim / bāṣpagadgadapūrṇena mukhena pariśuṣyatā // 5.88.4 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ / parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ // 5.88.5 nikṛtyā bhraṃśitā rājyāj janārhā nirjanaṃ gatāḥ / vinītakrodhaharṣāś ca brahmaṇyāḥ satyavādinaḥ // 5.88.6 tyaktvā priyasukhe pārthā rudantīm apahāya mām / ahārṣuś ca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama // 5.88.7 atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ / ūṣur mahāvane tāta siṃhavyāghragajākule // 5.88.8 bālā vihīnāḥ pitrā te mayā satatalālitāḥ / apaśyantaḥ svapitarau katham ūṣur mahāvane // 5.88.9 śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api / pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava // 5.88.10 ye sma vāraṇaśabdena hayānāṃ heṣitena ca / rathanemininādaiś ca vyabodhyanta sadā gṛhe // 5.88.11 śaṅkhabherīninādena veṇuvīṇānunādinā / puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ // 5.88.12 vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ / gīrbhir maṅgalayuktābhir brāhmaṇānāṃ mahātmanām // 5.88.13 arcitair arcanārhaiś ca stuvadbhir abhinanditāḥ / prāsādāgreṣv abodhyanta rāṅkavājinaśāyinaḥ // 5.88.14 te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane / na smopayānti nidrāṃ vai atadarhā janārdana // 5.88.15 bherīmṛdaṅganinadaiḥ śaṅkhavaiṇavanisvanaiḥ / strīṇāṃ gītaninādaiś ca madhurair madhusūdana // 5.88.16 bandimāgadhasūtaiś ca stuvadbhir bodhitāḥ katham / mahāvane vyabodhyanta śvāpadānāṃ rutena te // 5.88.17 hrīmān satyadhṛtir dānto bhūtānām anukampitā / kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate // 5.88.18 ambarīṣasya māndhātur yayāter nahuṣasya ca / bharatasya dilīpasya śiber auśīnarasya ca // 5.88.19 rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām / śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ // 5.88.20 rājā sarvaguṇopetas trailokyasyāpi yo bhavet / ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ // 5.88.21 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ / priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ // 5.88.22 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ / amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ // 5.88.23 kīcakasya ca sajñāter yo hantā madhusūdana / śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca // 5.88.24 parākrame śakrasamo vāyuvegasamo jave / maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ // 5.88.25 krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ / jitātmā pāṇḍavo 'marṣī bhrātus tiṣṭhati śāsane // 5.88.26 tejorāśiṃ mahātmānaṃ balaugham amitaujasam / bhīmaṃ pradarśanenāpi bhīmasenaṃ janārdana // 5.88.27 taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ // 5.88.27.2 āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta / arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā // 5.88.28 dvibāhuḥ spardhate nityam atītenāpi keśava // 5.88.28.2 kṣipaty ekena vegena pañca bāṇaśatāni yaḥ / iṣvastre sadṛśo rājñaḥ kārtavīryasya pāṇḍavaḥ // 5.88.29 tejasādityasadṛśo maharṣipratimo dame / kṣamayā pṛthivītulyo mahendrasamavikramaḥ // 5.88.30 ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana / āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu // 5.88.31 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate / sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ // 5.88.32 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ / sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ // 5.88.33 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit / mṛduś ca sukumāraś ca dhārmikaś ca priyaś ca me // 5.88.34 sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ / bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā // 5.88.35 sadaiva sahadevasya bhrātaro madhusūdana / vṛttaṃ kalyāṇavṛttasya pūjayanti mahātmanaḥ // 5.88.36 jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim / śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me // 5.88.37 sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ / bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ // 5.88.38 citrayodhī ca nakulo maheṣvāso mahābalaḥ / kaccit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ // 5.88.39 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham / api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ // 5.88.40 pakṣmasaṃpātaje kāle nakulena vinākṛtā / na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām // 5.88.41 sarvaiḥ putraiḥ priyatamā draupadī me janārdana / kulīnā śīlasaṃpannā sarvaiḥ samuditā guṇaiḥ // 5.88.42 putralokāt patilokān vṛṇvānā satyavādinī / priyān putrān parityajya pāṇḍavān anvapadyata // 5.88.43 mahābhijanasaṃpannā sarvakāmaiḥ supūjitā / īśvarī sarvakalyāṇī draupadī katham acyuta // 5.88.44 patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ / upapannā maheṣvāsair draupadī duḥkhabhāginī // 5.88.45 caturdaśam imaṃ varṣaṃ yan nāpaśyam ariṃdama / putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm // 5.88.46 na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham / draupadī cet tathāvṛttā nāśnute sukham avyayam // 5.88.47 na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ / bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām // 5.88.48 na me duḥkhataraṃ kiṃ cid bhūtapūrvaṃ tato 'dhikam / yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām // 5.88.49 ānāyitām anāryeṇa krodhalobhānuvartinā / sarve praikṣanta kurava ekavastrāṃ sabhāgatām // 5.88.50 tatraiva dhṛtarāṣṭraś ca mahārājaś ca bāhlikaḥ / kṛpaś ca somadattaś ca nirviṇṇāḥ kuravas tathā // 5.88.51 tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmy aham / vṛttena hi bhavaty āryo na dhanena na vidyayā // 5.88.52 tasya kṛṣṇa mahābuddher gambhīrasya mahātmanaḥ / kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati // 5.88.53 sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam / nānāvidhāni duḥkhāni sarvāṇy evānvakīrtayat // 5.88.54 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama / akṣadyūtaṃ mṛgavadhaḥ kaccid eṣāṃ sukhāvaham // 5.88.55 tan māṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau / dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā // 5.88.56 nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa / nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana // 5.88.57 ajñātacaryā bālānām avarodhaś ca keśava // 5.88.57.2 na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa / duryodhanena nikṛtā varṣam adya caturdaśam // 5.88.58 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ / na me viśeṣo jātv āsīd dhārtarāṣṭreṣu pāṇḍavaiḥ // 5.88.59 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam / asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha // 5.88.60 naiva śakyāḥ parājetuṃ sattvaṃ hy eṣāṃ tathāgatam // 5.88.60.2 pitaraṃ tv eva garheyaṃ nātmānaṃ na suyodhanam / yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā // 5.88.61 bālāṃ mām āryakas tubhyaṃ krīḍantīṃ kanduhastakām / adadāt kuntibhojāya sakhā sakhye mahātmane // 5.88.62 sāhaṃ pitrā ca nikṛtā śvaśuraiś ca paraṃtapa / atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama // 5.88.63 yan mā vāg abravīn naktaṃ sūtake savyasācinaḥ / putras te pṛthivīṃ jetā yaśaś cāsya divaṃ spṛśet // 5.88.64 hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ / bhrātṛbhiḥ saha kaunteyas trīn medhān āhariṣyati // 5.88.65 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase / kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ // 5.88.66 dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati / tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi // 5.88.67 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā / tathā śokāya bhavati yathā putrair vinābhavaḥ // 5.88.68 yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam / dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me // 5.88.69 idaṃ caturdaśaṃ varṣaṃ yan nāpaśyaṃ yudhiṣṭhiram / dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram // 5.88.70 jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ / arthatas te mama mṛtās teṣāṃ cāhaṃ janārdana // 5.88.71 brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram / bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ // 5.88.72 parāśrayā vāsudeva yā jīvāmi dhig astu mām / vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī // 5.88.73 atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram / yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ // 5.88.74 asmiṃś ced āgate kāle kālo vo 'tikramiṣyati / lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha // 5.88.75 nṛśaṃsena ca vo yuktāṃs tyajeyaṃ śāśvatīḥ samāḥ / kāle hi samanuprāpte tyaktavyam api jīvitam // 5.88.76 mādrīputrau ca vaktavyau kṣatradharmaratau sadā / vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api // 5.88.77 vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ / mano manuṣyasya sadā prīṇanti puruṣottama // 5.88.78 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam / arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara // 5.88.79 viditau hi tavātyantaṃ kruddhāv iva yathāntakau / bhīmārjunau nayetāṃ hi devān api parāṃ gatim // 5.88.80 tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā / duḥśāsanaś ca karṇaś ca paruṣāṇy abhyabhāṣatām // 5.88.81 duryodhano bhīmasenam abhyagacchan manasvinam / paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam // 5.88.82 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ / sucirād api bhīmasya na hi vairaṃ praśāmyati // 5.88.83 yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ // 5.88.83.2 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ / pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam // 5.88.84 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā / aśṛṇot paruṣā vācas tato duḥkhataraṃ nu kim // 5.88.85 strīdharmiṇī varārohā kṣatradharmaratā sadā / nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī // 5.88.86 yasyā mama saputrāyās tvaṃ nātho madhusūdana / rāmaś ca balināṃ śreṣṭhaḥ pradyumnaś ca mahārathaḥ // 5.88.87 sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama / bhīme jīvati durdharṣe vijaye cāpalāyini // 5.88.88 tata āśvāsayām āsa putrādhibhir abhiplutām / pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām // 5.88.89 kā nu sīmantinī tvādṛg lokeṣv asti pitṛṣvasaḥ / śūrasya rājño duhitā ājamīḍhakulaṃ gatā // 5.88.90 mahākulīnā bhavatī hradād dhradam ivāgatā / īśvarī sarvakalyāṇī bhartrā paramapūjitā // 5.88.91 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ / sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati // 5.88.92 nidrātandrī krodhaharṣau kṣutpipāse himātapau / etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ // 5.88.93 tyaktagrāmyasukhāḥ pārthā nityaṃ vīrasukhapriyāḥ / na te svalpena tuṣyeyur mahotsāhā mahābalāḥ // 5.88.94 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ / uttamāṃś ca parikleśān bhogāṃś cātīva mānuṣān // 5.88.95 anteṣu remire dhīrā na te madhyeṣu remire / antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ // 5.88.96 abhivādayanti bhavatīṃ pāṇḍavāḥ saha kṛṣṇayā / ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam // 5.88.97 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān / īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān // 5.88.98 evam āśvāsitā kuntī pratyuvāca janārdanam / putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ // 5.88.99 yad yat teṣāṃ mahābāho pathyaṃ syān madhusūdana / yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā // 5.88.100 avilopena dharmasya anikṛtyā paraṃtapa / prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca // 5.88.101 vyavasthāyāṃ ca mitreṣu buddhivikramayos tathā / tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ tapo mahat // 5.88.102 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam / yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati // 5.88.103 tām āmantrya ca govindaḥ kṛtvā cābhipradakṣiṇam / prātiṣṭhata mahābāhur duryodhanagṛhān prati // 5.88.104 pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam / duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ // 5.89.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam / tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ // 5.89.2 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam / śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ // 5.89.3 tatra rājasahasraiś ca kurubhiś cābhisaṃvṛtam / dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane // 5.89.4 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam / duryodhanasamīpe tān āsanasthān dadarśa saḥ // 5.89.5 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ / udatiṣṭhat sahāmātyaḥ pūjayan madhusūdanam // 5.89.6 sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ / rājabhis tatra vārṣṇeyaḥ samāgacchad yathāvayaḥ // 5.89.7 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam / vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ // 5.89.8 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane / nivedayām āsa tadā gṛhān rājyaṃ ca kauravaḥ // 5.89.9 tatra govindam āsīnaṃ prasannādityavarcasam / upāsāṃ cakrire sarve kuravo rājabhiḥ saha // 5.89.10 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam / nyamantrayad bhojanena nābhyanandac ca keśavaḥ // 5.89.11 tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi / mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ // 5.89.12 kasmād annāni pānāni vāsāṃsi śayanāni ca / tvadartham upanītāni nāgrahīs tvaṃ janārdana // 5.89.13 ubhayoś cādadaḥ sāhyam ubhayoś ca hite rataḥ / saṃbandhī dayitaś cāsi dhṛtarāṣṭrasya mādhava // 5.89.14 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ / tatra kāraṇam icchāmi śrotuṃ cakragadādhara // 5.89.15 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ / oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam // 5.89.16 anambūkṛtam agrastam anirastam asaṃkulam / rājīvanetro rājānaṃ hetumadvākyam uttamam // 5.89.17 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi / kṛtārthaṃ māṃ sahāmātyas tvam arciṣyasi bhārata // 5.89.18 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam / na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam // 5.89.19 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana / yatāmahe pūjayituṃ govinda na ca śaknumaḥ // 5.89.20 na ca tat kāraṇaṃ vidmo yasmin no madhusūdana / pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama // 5.89.21 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ / sa bhavān prasamīkṣyaitan nedṛśaṃ vaktum arhati // 5.89.22 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ / abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva // 5.89.23 nāhaṃ kāmān na saṃrambhān na dveṣān nārthakāraṇāt / na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃ cana // 5.89.24 saṃprītibhojyāny annāni āpadbhojyāni vā punaḥ / na ca saṃprīyase rājan na cāpy āpadgatā vayam // 5.89.25 akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān / priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ // 5.89.26 akasmāc caiva pārthānāṃ dveṣaṇaṃ nopapadyate / dharme sthitāḥ pāṇḍaveyāḥ kas tān kiṃ vaktum arhati // 5.89.27 yas tān dveṣṭi sa māṃ dveṣṭi yas tān anu sa mām anu / aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ // 5.89.28 kāmakrodhānuvartī hi yo mohād virurutsate / guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam // 5.89.29 yaḥ kalyāṇaguṇāñ jñātīn mohāl lobhād didṛkṣate / so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam // 5.89.30 atha yo guṇasaṃpannān hṛdayasyāpriyān api / priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati // 5.89.31 sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam / kṣattur ekasya bhoktavyam iti me dhīyate matiḥ // 5.89.32 evam uktvā mahābāhur duryodhanam amarṣaṇam / niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt // 5.89.33 niryāya ca mahābāhur vāsudevo mahāmanāḥ / niveśāya yayau veśma vidurasya mahātmanaḥ // 5.89.34 tam abhyagacchad droṇaś ca kṛpo bhīṣmo 'tha bāhlikaḥ / kuravaś ca mahābāhuṃ vidurasya gṛhe sthitam // 5.89.35 te 'bhigamyābruvaṃs tatra kuravo madhusūdanam / nivedayāmo vārṣṇeya saratnāṃs te gṛhānvayam // 5.89.36 tān uvāca mahātejāḥ kauravān madhusūdanaḥ / sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā // 5.89.37 yāteṣu kuruṣu kṣattā dāśārham aparājitam / abhyarcayām āsa tadā sarvakāmaiḥ prayatnavān // 5.89.38 tataḥ kṣattānnapānāni śucīni guṇavanti ca / upāharad anekāni keśavāya mahātmane // 5.89.39 tair tarpayitvā prathamaṃ brāhmaṇān madhusūdanaḥ / vedavidbhyo dadau kṛṣṇaḥ paramadraviṇāny api // 5.89.40 tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ / vidurānnāni bubhuje śucīni guṇavanti ca // 5.89.41 taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt / nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava // 5.90.1 arthadharmātigo mūḍhaḥ saṃrambhī ca janārdana / mānaghno mānakāmaś ca vṛddhānāṃ śāsanātigaḥ // 5.90.2 dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ / aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana // 5.90.3 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ / akartā cākṛtajñaś ca tyaktadharmaḥ priyānṛtaḥ // 5.90.4 etaiś cānyaiś ca bahubhir doṣair eṣa samanvitaḥ / tvayocyamānaḥ śreyo 'pi saṃrambhān na grahīṣyati // 5.90.5 senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana / kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ // 5.90.6 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam / dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati // 5.90.7 bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe / bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ // 5.90.8 niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana / bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum // 5.90.9 saṃvic ca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava / śame prayatamānasya tava saubhrātrakāṅkṣiṇaḥ // 5.90.10 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam / iti vyavasitās teṣu vacanaṃ syān nirarthakam // 5.90.11 yatra sūktaṃ duruktaṃ ca samaṃ syān madhusūdana / na tatra pralapet prājño badhireṣv iva gāyanaḥ // 5.90.12 avijānatsu mūḍheṣu nirmaryādeṣu mādhava / na tvaṃ vākyaṃ bruvan yuktaś cāṇḍāleṣu dvijo yathā // 5.90.13 so 'yaṃ balastho mūḍhaś ca na kariṣyati te vacaḥ / tasmin nirarthakaṃ vākyam uktaṃ saṃpatsyate tava // 5.90.14 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām / tava madhyāvataraṇaṃ mama kṛṣṇa na rocate // 5.90.15 durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām / pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate // 5.90.16 anupāsitavṛddhatvāc chriyā mohāc ca darpitaḥ / vayodarpād amarṣāc ca na te śreyo grahīṣyati // 5.90.17 balaṃ balavad apy asya yadi vakṣyasi mādhava / tvayy asya mahatī śaṅkā na kariṣyati te vacaḥ // 5.90.18 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ / iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana // 5.90.19 teṣv evam upapanneṣu kāmakrodhānuvartiṣu / samartham api te vākyam asamarthaṃ bhaviṣyati // 5.90.20 madhye tiṣṭhan hastyanīkasya mando; rathāśvayuktasya balasya mūḍhaḥ / duryodhano manyate vītamanyuḥ; kṛtsnā mayeyaṃ pṛthivī jiteti // 5.90.21 āśaṃsate dhṛtarāṣṭrasya putro; mahārājyam asapatnaṃ pṛthivyām / tasmiñ śamaḥ kevalo nopalabhyo; baddhaṃ santam āgataṃ manyate 'rtham // 5.90.22 paryasteyaṃ pṛthivī kālapakvā; duryodhanārthe pāṇḍavān yoddhukāmāḥ / samāgatāḥ sarvayodhāḥ pṛthivyāṃ; rājānaś ca kṣitipālaiḥ sametāḥ // 5.90.23 sarve caite kṛtavairāḥ purastāt; tvayā rājāno hṛtasārāś ca kṛṣṇa / tavodvegāt saṃśritā dhārtarāṣṭrān; susaṃhatāḥ saha karṇena vīrāḥ // 5.90.24 tyaktātmānaḥ saha duryodhanena; sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ / teṣāṃ madhye praviśethā yadi tvaṃ; na tan mataṃ mama dāśārha vīra // 5.90.25 teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasām / kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana // 5.90.26 sarvathā tvaṃ mahābāho devair api durutsahaḥ / prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan // 5.90.27 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava / premṇā ca bahumānāc ca sauhṛdāc ca bravīmy aham // 5.90.28 yathā brūyān mahāprājño yathā brūyād vicakṣaṇaḥ / yathā vācyas tvadvidhena suhṛdā madvidhaḥ suhṛt // 5.91.1 dharmārthayuktaṃ tathyaṃ ca yathā tvayy upapadyate / tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat // 5.91.2 satyaṃ prāptaṃ ca yuktaṃ cāpy evam eva yathāttha mām / śṛṇuṣvāgamane hetuṃ vidurāvahito bhava // 5.91.3 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām / sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān // 5.91.4 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām / yo mocayen mṛtyupāśāt prāpnuyād dharmam uttamam // 5.91.5 dharmakāryaṃ yatañ śaktyā na cec chaknoti mānavaḥ / prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ // 5.91.6 manasā cintayan pāpaṃ karmaṇā nābhirocayan / na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ // 5.91.7 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā / kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām // 5.91.8 seyam āpan mahāghorā kuruṣv eva samutthitā / karṇaduryodhanakṛtā sarve hy ete tadanvayāḥ // 5.91.9 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate / anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ // 5.91.10 ā keśagrahaṇān mitram akāryāt saṃnivartayan / avācyaḥ kasya cid bhavati kṛtayatno yathābalam // 5.91.11 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam / dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati // 5.91.12 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca / pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā // 5.91.13 hite prayatamānaṃ māṃ śaṅked duryodhano yadi / hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati // 5.91.14 jñātīnāṃ hi mitho bhede yan mitraṃ nābhipadyate / sarvayatnena madhyasthaṃ na tan mitraṃ vidur budhāḥ // 5.91.15 na māṃ brūyur adharmajñā mūḍhā asuhṛdas tathā / śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān // 5.91.16 ubhayoḥ sādhayann artham aham āgata ity uta / tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣv avācyatām // 5.91.17 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam / na ced ādāsyate bālo diṣṭasya vaśam eṣyati // 5.91.18 ahāpayan pāṇḍavārthaṃ yathāvac; chamaṃ kurūṇāṃ yadi cācareyam / puṇyaṃ ca me syāc caritaṃ mahārthaṃ; mucyeraṃś ca kuravo mṛtyupāśāt // 5.91.19 api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām / avekṣeran dhārtarāṣṭrāḥ samarthāṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ // 5.91.20 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ / kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ // 5.91.21 ity evam uktvā vacanaṃ vṛṣṇīnām ṛṣabhas tadā / śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ // 5.91.22 tathā kathayator eva tayor buddhimatos tadā / śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī // 5.92.1 dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ / śṛṇvato vividhā vāco vidurasya mahātmanaḥ // 5.92.2 kathābhir anurūpābhiḥ kṛṣṇasyāmitatejasaḥ / akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī // 5.92.3 tatas tu svarasaṃpannā bahavaḥ sūtamāgadhāḥ / śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan // 5.92.4 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām / sarvam āvaśyakaṃ cakre prātaḥkāryaṃ janārdanaḥ // 5.92.5 kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ / tata ādityam udyantam upātiṣṭhata mādhavaḥ // 5.92.6 atha duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ / saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam // 5.92.7 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhāgatam / kurūṃś ca bhīṣmapramukhān rājñaḥ sarvāṃś ca pārthivān // 5.92.8 tvām arthayante govinda divi śakram ivāmarāḥ / tāv abhyanandad govindaḥ sāmnā paramavalgunā // 5.92.9 tato vimala āditye brāhmaṇebhyo janārdanaḥ / dadau hiraṇyaṃ vāsāṃsi gāś cāśvāṃś ca paraṃtapaḥ // 5.92.10 visṛṣṭavantaṃ ratnāni dāśārham aparājitam / tiṣṭhantam upasaṃgamya vavande sārathis tadā // 5.92.11 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ / mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam // 5.92.12 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca janārdanaḥ / kaustubhaṃ maṇim āmucya śriyā paramayā jvalan // 5.92.13 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiś cābhirakṣitaḥ / ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ // 5.92.14 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit / sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam // 5.92.15 tato duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ / dvitīyena rathenainam anvayātāṃ paraṃtapam // 5.92.16 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ / pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api // 5.92.17 teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ / gacchatāṃ ghoṣiṇaś citrāś cāru babhrājire rathāḥ // 5.92.18 saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham / rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan // 5.92.19 tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ / śaṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca // 5.92.20 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ / parivārya rathaṃ śaurer agacchanta paraṃtapāḥ // 5.92.21 tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ / asiprāsāyudhadharāḥ kṛṣṇasyāsan puraḥsarāḥ // 5.92.22 gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ / prayāntam anvayur vīraṃ dāśārham aparājitam // 5.92.23 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam / savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam // 5.92.24 vedikāpāśritābhiś ca samākrāntāny anekaśaḥ / pracalantīva bhāreṇa yoṣidbhir bhavanāny uta // 5.92.25 saṃpūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ / yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau // 5.92.26 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ / saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan // 5.92.27 tataḥ sā samitiḥ sarvā rājñām amitatejasām / saṃprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā // 5.92.28 tato 'bhyāśagate kṛṣṇe samahṛṣyan narādhipāḥ / śrutvā taṃ rathanirghoṣaṃ parjanyaninadopamam // 5.92.29 āsādya tu sabhādvāram ṛṣabhaḥ sarvasātvatām / avatīrya rathāc chauriḥ kailāsaśikharopamāt // 5.92.30 nagameghapratīkāśāṃ jvalantīm iva tejasā / mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ // 5.92.31 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ / jyotīṃṣy ādityavad rājan kurūn pracchādayañ śriyā // 5.92.32 agrato vāsudevasya karṇaduryodhanāv ubhau / vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ // 5.92.33 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayas tataḥ / āsanebhyo 'calan sarve pūjayanto janārdanam // 5.92.34 abhyāgacchati dāśārhe prajñācakṣur mahāmanāḥ / sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ // 5.92.35 uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare / tāni rājasahasrāṇi samuttasthuḥ samantataḥ // 5.92.36 āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam / kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt // 5.92.37 smayamānas tu rājānaṃ bhīṣmadroṇau ca mādhavaḥ / abhyabhāṣata dharmātmā rājñaś cānyān yathāvayaḥ // 5.92.38 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām / rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam // 5.92.39 tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ / apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ // 5.92.40 tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn / abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ // 5.92.41 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa / nimantryantām āsanaiś ca satkāreṇa ca bhūyasā // 5.92.42 naiteṣv anupaviṣṭeṣu śakyaṃ kena cid āsitum / pūjā prayujyatām āśu munīnāṃ bhāvitātmanām // 5.92.43 ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān / tvaramāṇas tato bhṛtyān āsanānīty acodayat // 5.92.44 āsanāny atha mṛṣṭāni mahānti vipulāni ca / maṇikāñcanacitrāṇi samājahrus tatas tataḥ // 5.92.45 teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata / niṣasādāsane kṛṣṇo rājānaś ca yathāsanam // 5.92.46 duḥśāsanaḥ sātyakaye dadāv āsanam uttamam / viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe // 5.92.47 avidūre 'tha kṛṣṇasya karṇaduryodhanāv ubhau / ekāsane mahātmānau niṣīdatur amarṣaṇau // 5.92.48 gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ / niṣasādāsane rājā sahaputro viśāṃ pate // 5.92.49 viduro maṇipīṭhe tu śuklaspardhyājinottare / saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat // 5.92.50 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ / amṛtasyeva nātṛpyan prekṣamāṇā janārdanam // 5.92.51 atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ / vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ // 5.92.52 tatas tūṣṇīṃ sarvam āsīd govindagatamānasam / na tatra kaś cit kiṃ cid dhi vyājahāra pumān kva cit // 5.92.53 teṣv āsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu / vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ // 5.93.1 jīmūta iva gharmānte sarvāṃ saṃśrāvayan sabhām / dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ // 5.93.2 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata / aprayatnena vīrāṇām etad yatitum āgataḥ // 5.93.3 rājan nānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ / viditaṃ hy eva te sarvaṃ veditavyam ariṃdama // 5.93.4 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva / śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ // 5.93.5 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata / tathārjavaṃ kṣamā satyaṃ kuruṣv etad viśiṣyate // 5.93.6 tasminn evaṃvidhe rājan kule mahati tiṣṭhati / tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam // 5.93.7 tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama / mithyā pracaratāṃ tāta bāhyeṣv ābhyantareṣu ca // 5.93.8 te putrās tava kauravya duryodhanapurogamāḥ / dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat // 5.93.9 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ / sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha // 5.93.10 seyam āpan mahāghorā kuruṣv eva samutthitā / upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati // 5.93.11 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata / na duṣkaro hy atra śamo mato me bharatarṣabha // 5.93.12 tvayy adhīnaḥ śamo rājan mayi caiva viśāṃ pate / putrān sthāpaya kauravya sthāpayiṣyāmy ahaṃ parān // 5.93.13 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ / hitaṃ balavad apy eṣāṃ tiṣṭhatāṃ tava śāsane // 5.93.14 tava caiva hitaṃ rājan pāṇḍavānām atho hitam / śame prayatamānasya mama śāsanakāṅkṣiṇām // 5.93.15 svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate / sahabhūtās tu bharatās tavaiva syur janeśvara // 5.93.16 dharmārthayos tiṣṭha rājan pāṇḍavair abhirakṣitaḥ / na hi śakyās tathābhūtā yatnād api narādhipa // 5.93.17 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ / indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ // 5.93.18 yatra bhīṣmaś ca droṇaś ca kṛpaḥ karṇo viviṃśatiḥ / aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ // 5.93.19 saindhavaś ca kaliṅgaś ca kāmbojaś ca sudakṣiṇaḥ / yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā // 5.93.20 sātyakiś ca mahātejā yuyutsuś ca mahārathaḥ / ko nu tān viparītātmā yudhyeta bharatarṣabha // 5.93.21 lokasyeśvaratāṃ bhūyaḥ śatrubhiś cāpradhṛṣyatām / prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ // 5.93.22 tasya te pṛthivīpālās tvatsamāḥ pṛthivīpate / śreyāṃsaś caiva rājānaḥ saṃdhāsyante paraṃtapa // 5.93.23 sa tvaṃ putraiś ca pautraiś ca bhrātṛbhiḥ pitṛbhis tathā / suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum // 5.93.24 etān eva purodhāya satkṛtya ca yathā purā / akhilāṃ bhokṣyase sarvāṃ pṛthivīṃ pṛthivīpate // 5.93.25 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiś ca bhārata / anyān vijeṣyase śatrūn eṣa svārthas tavākhilaḥ // 5.93.26 tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa / yadi saṃpatsyase putraiḥ sahāmātyair narādhipa // 5.93.27 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ / kṣaye cobhayato rājan kaṃ dharmam anupaśyasi // 5.93.28 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ / yad vindethāḥ sukhaṃ rājaṃs tad brūhi bharatarṣabha // 5.93.29 śūrāś ca hi kṛtāstrāś ca sarve yuddhābhikāṅkṣiṇaḥ / pāṇḍavās tāvakāś caiva tān rakṣa mahato bhayāt // 5.93.30 na paśyema kurūn sarvān pāṇḍavāṃś caiva saṃyuge / kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān // 5.93.31 samavetāḥ pṛthivyāṃ hi rājāno rājasattama / amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ // 5.93.32 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ / tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana // 5.93.33 śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ / anyonyasacivā rājaṃs tān pāhi mahato bhayāt // 5.93.34 śiveneme bhūmipālāḥ samāgamya parasparam / saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham // 5.93.35 suvāsasaḥ sragviṇaś ca satkṛtya bharatarṣabha / amarṣāṃś ca nirākṛtya vairāṇi ca paraṃtapa // 5.93.36 hārdaṃ yat pāṇḍaveṣv āsīt prāpte 'sminn āyuṣaḥ kṣaye / tad eva te bhavatv adya śaśvac ca bharatarṣabha // 5.93.37 bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ / tān pālaya yathānyāyaṃ putrāṃś ca bharatarṣabha // 5.93.38 bhavataiva hi rakṣyās te vyasaneṣu viśeṣataḥ / mā te dharmas tathaivārtho naśyeta bharatarṣabha // 5.93.39 āhus tvāṃ pāṇḍavā rājann abhivādya prasādya ca / bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ // 5.93.40 dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ / trayodaśaṃ tathājñātaiḥ sajane parivatsaram // 5.93.41 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ / nāhāsma samayaṃ tāta tac ca no brāhmaṇā viduḥ // 5.93.42 tasmin naḥ samaye tiṣṭha sthitānāṃ bharatarṣabha / nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi // 5.93.43 tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nas trātum arhasi / gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe // 5.93.44 sa bhavān mātṛpitṛvad asmāsu pratipadyatām / guror garīyasī vṛttir yā ca śiṣyasya bhārata // 5.93.45 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ / saṃsthāpaya pathiṣv asmāṃs tiṣṭha rājan svavartmani // 5.93.46 āhuś cemāṃ pariṣadaṃ putrās te bharatarṣabha / dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam // 5.93.47 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca / hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // 5.93.48 viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate / na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ // 5.93.49 dharma etān ārujati yathā nady anukūlajān // 5.93.49.2 ye dharmam anupaśyantas tūṣṇīṃ dhyāyanta āsate / te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha // 5.93.50 śakyaṃ kim anyad vaktuṃ te dānād anyaj janeśvara / bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate // 5.93.51 dharmārthau saṃpradhāryaiva yadi satyaṃ bravīmy aham // 5.93.51.2 pramuñcemān mṛtyupāśāt kṣatriyān kṣatriyarṣabha / praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ // 5.93.52 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam / tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa // 5.93.53 ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā / saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa // 5.93.54 dāhitaś ca nirastaś ca tvām evopāśritaḥ punaḥ / indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ // 5.93.55 sa tatra nivasan sarvān vaśam ānīya pārthivān / tvanmukhān akarod rājan na ca tvām atyavartata // 5.93.56 tasyaivaṃ vartamānasya saubalena jihīrṣatā / rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ // 5.93.57 sa tām avasthāṃ saṃprāpya kṛṣṇāṃ prekṣya sabhāgatām / kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ // 5.93.58 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata / dharmād arthāt sukhāc caiva mā rājan nīnaśaḥ prajāḥ // 5.93.59 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ / lobhe 'tiprasṛtān putrān nigṛhṇīṣva viśāṃ pate // 5.93.60 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ / yat te pathyatamaṃ rājaṃs tasmiṃs tiṣṭha paraṃtapa // 5.93.61 tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan / na tatra kaś cid vaktuṃ hi vācaṃ prākrāmad agrataḥ // 5.93.62 tasminn abhihite vākye keśavena mahātmanā / stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ // 5.94.1 kaḥ svid uttaram etasmād vaktum utsahate pumān / iti sarve manobhis te cintayanti sma pārthivāḥ // 5.94.2 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu / jāmadagnya idaṃ vākyam abravīt kurusaṃsadi // 5.94.3 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ / tāṃ śrutvā śreya ādatsva yadi sādhv iti manyase // 5.94.4 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat / akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam // 5.94.5 sa sma nityaṃ niśāpāye prātar utthāya vīryavān / brāhmaṇān kṣatriyāṃś caiva pṛcchann āste mahārathaḥ // 5.94.6 asti kaś cid viśiṣṭo vā madvidho vā bhaved yudhi / śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt // 5.94.7 iti bruvann anvacarat sa rājā pṛthivīm imām / darpeṇa mahatā mattaḥ kaṃ cid anyam acintayan // 5.94.8 taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ / pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ // 5.94.9 pratiṣidhyamāno 'py asakṛt pṛcchaty eva sa vai dvijān / abhimānī śriyā mattas tam ūcur brāhmaṇās tadā // 5.94.10 tapasvino mahātmāno vedavratasamanvitāḥ / udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ // 5.94.11 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ / tayos tvaṃ na samo rājan bhavitāsi kadā cana // 5.94.12 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān / kva tau vīrau kvajanmānau kiṃkarmāṇau ca kau ca tau // 5.94.13 naro nārāyaṇaś caiva tāpasāv iti naḥ śrutam / āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva // 5.94.14 śrūyate tau mahātmānau naranārāyaṇāv ubhau / tapo ghoram anirdeśyaṃ tapyete gandhamādane // 5.94.15 sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm / amṛṣyamāṇaḥ saṃprāyād yatra tāv aparājitau // 5.94.16 sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam / mṛgayāṇo 'nvagacchat tau tāpasāv aparājitau // 5.94.17 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamanisaṃtatau / śītavātātapaiś caiva karśitau puruṣottamau // 5.94.18 abhigamyopasaṃgṛhya paryapṛcchad anāmayam // 5.94.18.2 tam arcitvā mūlaphalair āsanenodakena ca / nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti // 5.94.19 bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ / bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam // 5.94.20 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati // 5.94.20.2 apetakrodhalobho 'yam āśramo rājasattama / na hy asminn āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ // 5.94.21 anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyāḥ kṣitau // 5.94.21.2 ucyamānas tathāpi sma bhūya evābhyabhāṣata / punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaś ca bhārata // 5.94.22 dambhodbhavo yuddham icchann āhvayaty eva tāpasau // 5.94.22.2 tato naras tv iṣīkāṇāṃ muṣṭim ādāya kaurava / abravīd ehi yudhyasva yuddhakāmuka kṣatriya // 5.94.23 sarvaśastrāṇi cādatsva yojayasva ca vāhinīm / ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param // 5.94.24 yady etad astram asmāsu yuktaṃ tāpasa manyase / etenāpi tvayā yotsye yuddhārthī hy aham āgataḥ // 5.94.25 ity uktvā śaravarṣeṇa sarvataḥ samavākirat / dambhodbhavas tāpasaṃ taṃ jighāṃsuḥ sahasainikaḥ // 5.94.26 tasya tān asyato ghorān iṣūn paratanucchidaḥ / kadarthīkṛtya sa munir iṣīkābhir apānudat // 5.94.27 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ / astram apratisaṃdheyaṃ tad adbhutam ivābhavat // 5.94.28 teṣām akṣīṇi karṇāṃś ca nastakāṃś caiva māyayā / nimittavedhī sa munir iṣīkābhiḥ samarpayat // 5.94.29 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam / pādayor nyapatad rājā svasti me 'stv iti cābravīt // 5.94.30 tam abravīn naro rājañ śaraṇyaḥ śaraṇaiṣiṇām / brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ // 5.94.31 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃś cit kadā cana / alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam // 5.94.32 kṛtaprajño vītalobho nirahaṃkāra ātmavān / dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva // 5.94.33 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ / kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam // 5.94.34 tato rājā tayoḥ pādāv abhivādya mahātmanoḥ / pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam // 5.94.35 sumahac cāpi tat karma yan nareṇa kṛtaṃ purā / tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat // 5.94.36 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate / tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam // 5.94.37 kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā / saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam // 5.94.38 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ / unmattāś ca viceṣṭante naṣṭasaṃjñā vicetasaḥ // 5.94.39 svapante ca plavante ca chardayanti ca mānavāḥ / mūtrayante ca satataṃ rudanti ca hasanti ca // 5.94.40 asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ / tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam // 5.94.41 naranārāyaṇau yau tau tāv evārjunakeśavau / vijānīhi mahārāja pravīrau puruṣarṣabhau // 5.94.42 yady etad evaṃ jānāsi na ca mām atiśaṅkase / āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ // 5.94.43 atha cen manyase śreyo na me bhedo bhaved iti / praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ // 5.94.44 bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi / tat tathaivāstu bhadraṃ te svārtham evānucintaya // 5.94.45 jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ / duryodhanam idaṃ vākyam abravīt kurusaṃsadi // 5.95.1 akṣayaś cāvyayaś caiva brahmā lokapitāmahaḥ / tathaiva bhagavantau tau naranārāyaṇāv ṛṣī // 5.95.2 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ / ajayyaś cāvyayaś caiva śāśvataḥ prabhur īśvaraḥ // 5.95.3 nimittamaraṇās tv anye candrasūryau mahī jalam / vāyur agnis tathākāśaṃ grahās tārāgaṇās tathā // 5.95.4 te ca kṣayānte jagato hitvā lokatrayaṃ sadā / kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ // 5.95.5 muhūrtamaraṇās tv anye mānuṣā mṛgapakṣiṇaḥ / tiryagyonyaś ca ye cānye jīvalokacarāḥ smṛtāḥ // 5.95.6 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye / maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam // 5.95.7 sa bhavān dharmaputreṇa śamaṃ kartum ihārhati / pāṇḍavāḥ kuravaś caiva pālayantu vasuṃdharām // 5.95.8 balavān aham ity eva na mantavyaṃ suyodhana / balavanto hi balibhir dṛśyante puruṣarṣabha // 5.95.9 na balaṃ balināṃ madhye balaṃ bhavati kaurava / balavanto hi te sarve pāṇḍavā devavikramāḥ // 5.95.10 atrāpy udāharantīmam itihāsaṃ purātanam / mātaler dātukāmasya kanyāṃ mṛgayato varam // 5.95.11 matas trailokyarājasya mātalir nāma sārathiḥ / tasyaikaiva kule kanyā rūpato lokaviśrutā // 5.95.12 guṇakeśīti vikhyātā nāmnā sā devarūpiṇī / śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate // 5.95.13 tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā / jñātvā vimamṛśe rājaṃs tatparaḥ paricintayan // 5.95.14 dhik khalv alaghuśīlānām ucchritānāṃ yaśasvinām / narāṇām ṛddhasattvānāṃ kule kanyāprarohaṇam // 5.95.15 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate / kulatrayaṃ saṃśayitaṃ kurute kanyakā satām // 5.95.16 devamānuṣalokau dvau mānasenaiva cakṣuṣā / avagāhyaiva vicitau na ca me rocate varaḥ // 5.95.17 na devān naiva ditijān na gandharvān na mānuṣān / arocayaṃ varakṛte tathaiva bahulān ṛṣīn // 5.95.18 bhāryayā tu sa saṃmantrya saha rātrau sudharmayā / mātalir nāgalokāya cakāra gamane matim // 5.95.19 na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ / rūpato dṛśyate kaś cin nāgeṣu bhavitā dhruvam // 5.95.20 ity āmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam / kanyāṃ śirasy upāghrāya praviveśa mahītalam // 5.95.21 mātalis tu vrajan mārge nāradena maharṣiṇā / varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā // 5.96.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ / svena vā sūta kāryeṇa śāsanād vā śatakratoḥ // 5.96.2 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā / yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati // 5.96.3 tam uvācātha sa munir gacchāvaḥ sahitāv iti / salileśadidṛkṣārtham aham apy udyato divaḥ // 5.96.4 ahaṃ te sarvam ākhyāsye darśayan vasudhātalam / dṛṣṭvā tatra varaṃ kaṃ cid rocayiṣyāva mātale // 5.96.5 avagāhya tato bhūmim ubhau mātalināradau / dadṛśāte mahātmānau lokapālam apāṃ patim // 5.96.6 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ / mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata // 5.96.7 tāv ubhau prītamanasau kāryavattāṃ nivedya ha / varuṇenābhyanujñātau nāgalokaṃ viceratuḥ // 5.96.8 nāradaḥ sarvabhūtānām antarbhūminivāsinām / jānaṃś cakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ // 5.96.9 dṛṣṭas te varuṇas tāta putrapautrasamāvṛtaḥ / paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat // 5.96.10 eṣa putro mahāprājño varuṇasyeha gopateḥ / eṣa taṃ śīlavṛttena śaucena ca viśiṣyate // 5.96.11 eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ / rūpavān darśanīyaś ca somaputryā vṛtaḥ patiḥ // 5.96.12 jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam / ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ // 5.96.13 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam / yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe // 5.96.14 etāni hṛtarājyānāṃ daiteyānāṃ sma mātale / dīpyamānāni dṛśyante sarvapraharaṇāny uta // 5.96.15 akṣayāṇi kilaitāni vivartante sma mātale / anubhāvaprayuktāni surair avajitāni ha // 5.96.16 atra rākṣasajātyaś ca bhūtajātyaś ca mātale / divyapraharaṇāś cāsan pūrvadaivatanirmitāḥ // 5.96.17 agnir eṣa mahārciṣmāñ jāgarti varuṇahrade / vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā // 5.96.18 eṣa gāṇḍīmayaś cāpo lokasaṃhārasaṃbhṛtaḥ / rakṣyate daivatair nityaṃ yatas tad gāṇḍivaṃ dhanuḥ // 5.96.19 eṣa kṛtye samutpanne tat tad dhārayate balam / sahasraśatasaṃkhyena prāṇena satataṃ dhruvam // 5.96.20 aśāsyān api śāsty eṣa rakṣobandhuṣu rājasu / sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā // 5.96.21 etac chatraṃ narendrāṇāṃ mahac chakreṇa bhāṣitam / putrāḥ salilarājasya dhārayanti mahodayam // 5.96.22 etat salilarājasya chatraṃ chatragṛhe sthitam / sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati // 5.96.23 etac chatrāt paribhraṣṭaṃ salilaṃ somanirmalam / tamasā mūrchitaṃ yāti yena nārchati darśanam // 5.96.24 bahūny adbhutarūpāṇi draṣṭavyānīha mātale / tava kāryoparodhas tu tasmād gacchāva māciram // 5.96.25 etat tu nāgalokasya nābhisthāne sthitaṃ puram / pātālam iti vikhyātaṃ daityadānavasevitam // 5.97.1 idam adbhiḥ samaṃ prāptā ye ke cid dhruvajaṅgamāḥ / praviśanto mahānādaṃ nadanti bhayapīḍitāḥ // 5.97.2 atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ / vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata // 5.97.3 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ / ataḥ somasya hāniś ca vṛddhiś caiva pradṛśyate // 5.97.4 atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi / uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat // 5.97.5 yasmād atra samagrās tāḥ patanti jalamūrtayaḥ / tasmāt pātālam ity etat khyāyate puram uttamam // 5.97.6 airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ / megheṣv āmuñcate śītaṃ yan mahendraḥ pravarṣati // 5.97.7 atra nānāvidhākārās timayo naikarūpiṇaḥ / apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ // 5.97.8 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ / mṛtā divasataḥ sūta punar jīvanti te niśi // 5.97.9 udaye nityaśaś cātra candramā raśmibhir vṛtaḥ / amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ // 5.97.10 atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ / daiteyā nivasanti sma vāsavena hṛtaśriyaḥ // 5.97.11 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ / bhūtaye sarvabhūtānām acarat tapa uttamam // 5.97.12 atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ / tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ // 5.97.13 yatratatraśayo nityaṃ yenakenacidāśitaḥ / yenakenacidācchannaḥ sa govrata ihocyate // 5.97.14 airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ / prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ // 5.97.15 paśya yady atra te kaś cid rocate guṇato varaḥ / varayiṣyāva taṃ gatvā yatnam āsthāya mātale // 5.97.16 aṇḍam etaj jale nyastaṃ dīpyamānam iva śriyā / ā prajānāṃ nisargād vai nodbhidyati na sarpati // 5.97.17 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai / pitaraṃ mātaraṃ vāpi nāsya jānāti kaś cana // 5.97.18 ataḥ kila mahān agnir antakāle samutthitaḥ / dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram // 5.97.19 mātalis tv abravīc chrutvā nāradasyātha bhāṣitam / na me 'tra rocate kaś cid anyato vraja māciram // 5.97.20 hiraṇyapuram ity etat khyātaṃ puravaraṃ mahat / daityānāṃ dānavānāṃ ca māyāśatavicāriṇām // 5.98.1 analpena prayatnena nirmitaṃ viśvakarmaṇā / mayena manasā sṛṣṭaṃ pātālatalam āśritam // 5.98.2 atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ / dānavā nivasanti sma śūrā dattavarāḥ purā // 5.98.3 naite śakreṇa nānyena varuṇena yamena vā / śakyante vaśam ānetuṃ tathaiva dhanadena ca // 5.98.4 asurāḥ kālakhañjāś ca tathā viṣṇupadodbhavāḥ / nairṛtā yātudhānāś ca brahmavedodbhavāś ca ye // 5.98.5 daṃṣṭriṇo bhīmarūpāś ca nivasanty ātmarakṣiṇaḥ / māyāvīryopasaṃpannā nivasanty ātmarakṣiṇaḥ // 5.98.6 nivātakavacā nāma dānavā yuddhadurmadāḥ / jānāsi ca yathā śakro naitāñ śaknoti bādhitum // 5.98.7 bahuśo mātale tvaṃ ca tava putraś ca gomukhaḥ / nirbhagno devarājaś ca sahaputraḥ śacīpatiḥ // 5.98.8 paśya veśmāni raukmāṇi mātale rājatāni ca / karmaṇā vidhiyuktena yuktāny upagatāni ca // 5.98.9 vaiḍūryaharitānīva pravālarucirāṇi ca / arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca // 5.98.10 pārthivānīva cābhānti punar nagamayāni ca / śailānīva ca dṛśyante tārakāṇīva cāpy uta // 5.98.11 sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca / maṇijālavicitrāṇi prāṃśūni nibiḍāni ca // 5.98.12 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatas tathā / guṇataś caiva siddhāni pramāṇaguṇavanti ca // 5.98.13 ākrīḍān paśya daityānāṃ tathaiva śayanāny uta / ratnavanti mahārhāṇi bhājanāny āsanāni ca // 5.98.14 jaladābhāṃs tathā śailāṃs toyaprasravaṇānvitān / kāmapuṣpaphalāṃś caiva pādapān kāmacāriṇaḥ // 5.98.15 mātale kaś cid atrāpi rucitas te varo bhavet / atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase // 5.98.16 mātalis tv abravīd enaṃ bhāṣamāṇaṃ tathāvidham / devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām // 5.98.17 nityānuṣaktavairā hi bhrātaro devadānavāḥ / aripakṣeṇa saṃbandhaṃ rocayiṣyāmy ahaṃ katham // 5.98.18 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān / jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā // 5.98.19 ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām / vikrame gamane bhāre naiṣām asti pariśramaḥ // 5.99.1 vainateyasutaiḥ sūta ṣaḍbhis tatam idaṃ kulam / sumukhena sunāmnā ca sunetreṇa suvarcasā // 5.99.2 surūpapakṣirājena subalena ca mātale / vardhitāni prasūtyā vai vinatākulakartṛbhiḥ // 5.99.3 pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca / kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ // 5.99.4 sarve hy ete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ / sarve śriyam abhīpsanto dhārayanti balāny uta // 5.99.5 karmaṇā kṣatriyāś caite nirghṛṇā bhogibhojinaḥ / jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai // 5.99.6 nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu / mātale ślāghyam etad dhi kulaṃ viṣṇuparigraham // 5.99.7 daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam / hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā // 5.99.8 suvarṇacūḍo nāgāśī dāruṇaś caṇḍatuṇḍakaḥ / analaś cānilaś caiva viśālākṣo 'tha kuṇḍalī // 5.99.9 kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ / vātavego diśācakṣur nimeṣo nimiṣas tathā // 5.99.10 trivāraḥ saptavāraś ca vālmīkir dvīpakas tathā / daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ // 5.99.11 sumukhaḥ sukhaketuś ca citrabarhas tathānaghaḥ / meghakṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ // 5.99.12 gurubhāraḥ kapotaś ca sūryanetraś cirāntakaḥ / viṣṇudhanvā kumāraś ca paribarho haris tathā // 5.99.13 susvaro madhuparkaś ca hemavarṇas tathaiva ca / malayo mātariśvā ca niśākaradivākarau // 5.99.14 ete pradeśamātreṇa mayoktā garuḍātmajāḥ / prādhānyato 'tha yaśasā kīrtitāḥ prāṇataś ca te // 5.99.15 yady atra na ruciḥ kā cid ehi gacchāva mātale / taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase // 5.99.16 idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam / yatrāste surabhir mātā gavām amṛtasaṃbhavā // 5.100.1 kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam / ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam // 5.100.2 amṛtenābhitṛptasya sāram udgirataḥ purā / pitāmahasya vadanād udatiṣṭhad aninditā // 5.100.3 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale / hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam // 5.100.4 puṣpitasyeva phenasya paryantam anuveṣṭitam / pibanto nivasanty atra phenapā munisattamāḥ // 5.100.5 phenapā nāma nāmnā te phenāhārāś ca mātale / ugre tapasi vartante yeṣāṃ bibhyati devatāḥ // 5.100.6 asyāś catasro dhenvo 'nyā dikṣu sarvāsu mātale / nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ // 5.100.7 pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī / dakṣiṇāṃ haṃsakā nāma dhārayaty aparāṃ diśam // 5.100.8 paścimā vāruṇī dik ca dhāryate vai subhadrayā / mahānubhāvayā nityaṃ mātale viśvarūpayā // 5.100.9 sarvakāmadughā nāma dhenur dhārayate diśam / uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām // 5.100.10 āsāṃ tu payasā miśraṃ payo nirmathya sāgare / manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ // 5.100.11 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale / uccaiḥśravāś cāśvarājo maṇiratnaṃ ca kaustubham // 5.100.12 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām / amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ // 5.100.13 atra gāthā purā gītā rasātalanivāsibhiḥ / paurāṇī śrūyate loke gīyate yā manīṣibhiḥ // 5.100.14 na nāgaloke na svarge na vimāne triviṣṭape / parivāsaḥ sukhas tādṛg rasātalatale yathā // 5.100.15 iyaṃ bhogavatī nāma purī vāsukipālitā / yādṛśī devarājasya purīvaryāmarāvatī // 5.101.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā / tapasā lokamukhyena prabhāvamahatā mahī // 5.101.2 śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ / sahasraṃ dhārayan mūrdhnāṃ jvālājihvo mahābalaḥ // 5.101.3 iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ / surasāyāḥ sutā nāgā nivasanti gatavyathāḥ // 5.101.4 maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ / sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ // 5.101.5 sahasraśirasaḥ ke cit ke cit pañcaśatānanāḥ / śataśīrṣās tathā ke cit ke cit triśiraso 'pi ca // 5.101.6 dvipañcaśirasaḥ ke cit ke cit saptamukhās tathā / mahābhogā mahākāyāḥ parvatābhogabhoginaḥ // 5.101.7 bahūnīha sahasrāṇi prayutāny arbudāni ca / nāgānām ekavaṃśānāṃ yathāśreṣṭhāṃs tu me śṛṇu // 5.101.8 vāsukis takṣakaś caiva karkoṭakadhanaṃjayau / kālīyo nahuṣaś caiva kambalāśvatarāv ubhau // 5.101.9 bāhyakuṇḍo maṇir nāgas tathaivāpūraṇaḥ khagaḥ / vāmanaś cailapatraś ca kukuraḥ kukuṇas tathā // 5.101.10 āryako nandakaś caiva tathā kalaśapotakau / kailāsakaḥ piñjarako nāgaś cairāvatas tathā // 5.101.11 sumanomukho dadhimukhaḥ śaṅkho nandopanandakau / āptaḥ koṭanakaś caiva śikhī niṣṭhūrikas tathā // 5.101.12 tittirir hastibhadraś ca kumudo mālyapiṇḍakaḥ / dvau padmau puṇḍarīkaś ca puṣpo mudgaraparṇakaḥ // 5.101.13 karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca / piṇḍāro bilvapatraś ca mūṣikādaḥ śirīṣakaḥ // 5.101.14 dilīpaḥ śaṅkhaśīrṣaś ca jyotiṣko 'thāparājitaḥ / kauravyo dhṛtarāṣṭraś ca kumāraḥ kuśakas tathā // 5.101.15 virajā dhāraṇaś caiva subāhur mukharo jayaḥ / badhirāndhau vikuṇḍaś ca virasaḥ surasas tathā // 5.101.16 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ / mātale paśya yady atra kaś cit te rocate varaḥ // 5.101.17 mātalis tv ekam avyagraḥ satataṃ saṃnirīkṣya vai / papraccha nāradaṃ tatra prītimān iva cābhavat // 5.101.18 sthito ya eṣa purataḥ kauravyasyāryakasya ca / dyutimān darśanīyaś ca kasyaiṣa kulanandanaḥ // 5.101.19 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ / vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ // 5.101.20 praṇidhānena dhairyeṇa rūpeṇa vayasā ca me / manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ // 5.101.21 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt / nivedayām āsa tadā māhātmyaṃ janma karma ca // 5.101.22 airāvatakule jātaḥ sumukho nāma nāgarāṭ / āryakasya mataḥ pautro dauhitro vāmanasya ca // 5.101.23 etasya hi pitā nāgaś cikuro nāma mātale / nacirād vainateyena pañcatvam upapāditaḥ // 5.101.24 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ / eṣa me rucitas tāta jāmātā bhujagottamaḥ // 5.101.25 kriyatām atra yatno hi prītimān asmy anena vai / asya nāgapater dātuṃ priyāṃ duhitaraṃ mune // 5.101.26 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt / śuciḥ śīlaguṇopetas tejasvī vīryavān balī // 5.102.1 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca / alpāntaraprabhāvaś ca vāsavena raṇe raṇe // 5.102.2 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam / devāsureṣu yuddheṣu manasaiva niyacchati // 5.102.3 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ / anena prahṛte pūrvaṃ balabhit praharaty uta // 5.102.4 asya kanyā varārohā rūpeṇāsadṛśī bhuvi / sattvaśīlaguṇopetā guṇakeśīti viśrutā // 5.102.5 tasyāsya yatnāc caratas trailokyam amaradyute / sumukho bhavataḥ pautro rocate duhituḥ patiḥ // 5.102.6 yadi te rocate saumya bhujagottama māciram / kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe // 5.102.7 yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ / kule tava tathaivāstu guṇakeśī sumadhyamā // 5.102.8 pautrasyārthe bhavāṃs tasmād guṇakeśīṃ pratīcchatu / sadṛśīṃ pratirūpasya vāsavasya śacīm iva // 5.102.9 pitṛhīnam api hy enaṃ guṇato varayāmahe / bahumānāc ca bhavatas tathaivairāvatasya ca // 5.102.10 sumukhasya guṇaiś caiva śīlaśaucadamādibhiḥ // 5.102.10.2 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ / mātales tasya saṃmānaṃ kartum arho bhavān api // 5.102.11 sa tu dīnaḥ prahṛṣṭaś ca prāha nāradam āryakaḥ / vriyamāṇe tathā pautre putre ca nidhanaṃ gate // 5.102.12 na me naitad bahumataṃ devarṣe vacanaṃ tava / sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet // 5.102.13 kāraṇasya tu daurbalyāc cintayāmi mahāmune / asya dehakaras tāta mama putro mahādyute // 5.102.14 bhakṣito vainateyena duḥkhārtās tena vai vayam // 5.102.14.2 punar eva ca tenoktaṃ vainateyena gacchatā / māsenānyena sumukhaṃ bhakṣayiṣya iti prabho // 5.102.15 dhruvaṃ tathā tad bhavitā jānīmas tasya niścayam / tena harṣaḥ pranaṣṭo me suparṇavacanena vai // 5.102.16 mātalis tv abravīd enaṃ buddhir atra kṛtā mayā / jāmātṛbhāvena vṛtaḥ sumukhas tava putrajaḥ // 5.102.17 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ / trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam // 5.102.18 śeṣeṇaivāsya kāryeṇa prajñāsyāmy aham āyuṣaḥ / suparṇasya vighāte ca prayatiṣyāmi sattama // 5.102.19 sumukhaś ca mayā sārdhaṃ deveśam abhigacchatu / kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama // 5.102.20 tatas te sumukhaṃ gṛhya sarva eva mahaujasaḥ / dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim // 5.102.21 saṃgatyā tatra bhagavān viṣṇur āsīc caturbhujaḥ / tatas tat sarvam ācakhyau nārado mātaliṃ prati // 5.102.22 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram / amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ // 5.102.23 mātalir nāradaś caiva sumukhaś caiva vāsava / labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam // 5.102.24 puraṃdaro 'tha saṃcintya vainateyaparākramam / viṣṇum evābravīd enaṃ bhavān eva dadātv iti // 5.102.25 īśas tvam asi lokānāṃ carāṇām acarāś ca ye / tvayā dattam adattaṃ kaḥ kartum utsahate vibho // 5.102.26 prādāc chakras tatas tasmai pannagāyāyur uttamam / na tv enam amṛtaprāśaṃ cakāra balavṛtrahā // 5.102.27 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha / kṛtadāro yathākāmaṃ jagāma ca gṛhān prati // 5.102.28 nāradas tv āryakaś caiva kṛtakāryau mudā yutau / pratijagmatur abhyarcya devarājaṃ mahādyutim // 5.102.29 garuḍas tat tu śuśrāva yathāvṛttaṃ mahābalaḥ / āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata // 5.103.1 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ / suparṇaḥ paramakruddho vāsavaṃ samupādravat // 5.103.2 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama / kāmakāravaraṃ dattvā punaś calitavān asi // 5.103.3 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me / āhāro vihito dhātrā kimarthaṃ vāryate tvayā // 5.103.4 vṛtaś caiṣa mahānāgaḥ sthāpitaḥ samayaś ca me / anena ca mayā deva bhartavyaḥ prasavo mahān // 5.103.5 etasmiṃs tv anyathābhūte nānyaṃ hiṃsitum utsahe / krīḍase kāmakāreṇa devarāja yathecchakam // 5.103.6 so 'haṃ prāṇān vimokṣyāmi tathā parijano mama / ye ca bhṛtyā mama gṛhe prītimān bhava vāsava // 5.103.7 etac caivāham arhāmi bhūyaś ca balavṛtrahan / trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ // 5.103.8 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama / trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam // 5.103.9 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā / aham apy utsahe lokān samastān voḍhum añjasā // 5.103.10 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam / mayāpi sumahat karma kṛtaṃ daiteyavigrahe // 5.103.11 śrutaśrīḥ śrutasenaś ca vivasvān rocanāmukhaḥ / prasabhaḥ kālakākṣaś ca mayāpi ditijā hatāḥ // 5.103.12 yat tu dhvajasthānagato yatnāt paricarāmy aham / vahāmi caivānujaṃ te tena mām avamanyase // 5.103.13 ko 'nyo bhārasaho hy asti ko 'nyo 'sti balavattaraḥ / mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam // 5.103.14 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ / tena me gauravaṃ naṣṭaṃ tvattaś cāsmāc ca vāsava // 5.103.15 adityāṃ ya ime jātā balavikramaśālinaḥ / tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ // 5.103.16 so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ / vimṛśa tvaṃ śanais tāta ko nv atra balavān iti // 5.103.17 tasya tad vacanaṃ śrutvā khagasyodarkadāruṇam / akṣobhyaṃ kṣobhayaṃs tārkṣyam uvāca rathacakrabhṛt // 5.103.18 garutman manyase ''tmānaṃ balavantaṃ sudurbalam / alam asmatsamakṣaṃ te stotum ātmānam aṇḍaja // 5.103.19 trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe / aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye // 5.103.20 imaṃ tāvan mamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha / yady enaṃ dhārayasy ekaṃ saphalaṃ te vikatthitam // 5.103.21 tataḥ sa bhagavāṃs tasya skandhe bāhuṃ samāsajat / nipapāta sa bhārārto vihvalo naṣṭacetanaḥ // 5.103.22 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha / ekasyā dehaśākhāyās tāvad bhāram amanyata // 5.103.23 na tv enaṃ pīḍayām āsa balena balavattaraḥ / tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ // 5.103.24 vipakṣaḥ srastakāyaś ca vicetā vihvalaḥ khagaḥ / mumoca patrāṇi tadā gurubhāraprapīḍitaḥ // 5.103.25 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ / vicetā vihvalo dīnaḥ kiṃ cid vacanam abravīt // 5.103.26 bhagavaṃl lokasārasya sadṛśena vapuṣmatā / bhujena svairamuktena niṣpiṣṭo 'smi mahītale // 5.103.27 kṣantum arhasi me deva vihvalasyālpacetasaḥ / baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ // 5.103.28 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho / tena manyāmy ahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ // 5.103.29 tataś cakre sa bhagavān prasādaṃ vai garutmataḥ / maivaṃ bhūya iti snehāt tadā cainam uvāca ha // 5.103.30 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe / nāsādayasi tān vīrāṃs tāvaj jīvasi putraka // 5.103.31 bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ / dhanaṃjayaś cendrasuto na hanyātāṃ tu kaṃ raṇe // 5.103.32 viṣṇur vāyuś ca śakraś ca dharmas tau cāśvināv ubhau / ete devās tvayā kena hetunā śakyam īkṣitum // 5.103.33 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja / vāsudevena tīrthena kulaṃ rakṣitum arhasi // 5.103.34 pratyakṣo hy asya sarvasya nārado 'yaṃ mahātapāḥ / māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ // 5.103.35 duryodhanas tu tac chrutvā niḥśvasan bhṛkuṭīmukhaḥ / rādheyam abhisaṃprekṣya jahāsa svanavat tadā // 5.103.36 kadarthīkṛtya tad vākyam ṛṣeḥ kaṇvasya durmatiḥ / ūruṃ gajakarākāraṃ tāḍayann idam abravīt // 5.103.37 yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ / tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati // 5.103.38 anarthe jātanirbandhaṃ parārthe lobhamohitam / anāryakeṣv abhirataṃ maraṇe kṛtaniścayam // 5.104.1 jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam / suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam // 5.104.2 kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ / sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ // 5.104.3 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam / uktaṃ bahuvidhaṃ caiva nāradenāpi tac chṛṇu // 5.104.4 durlabho vai suhṛc chrotā durlabhaś ca hitaḥ suhṛt / tiṣṭhate hi suhṛd yatra na bandhus tatra tiṣṭhati // 5.104.5 śrotavyam api paśyāmi suhṛdāṃ kurunandana / na kartavyaś ca nirbandho nirbandho hi sudāruṇaḥ // 5.104.6 atrāpy udāharantīmam itihāsaṃ purātanam / yathā nirbandhataḥ prāpto gālavena parājayaḥ // 5.104.7 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā / abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ // 5.104.8 saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata / bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha // 5.104.9 viśvāmitro 'tha saṃbhrāntaḥ śrapayām āsa vai carum / paramānnasya yatnena na ca sa pratyapālayat // 5.104.10 annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ / atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat // 5.104.11 bhuktaṃ me tiṣṭha tāvat tvam ity uktvā bhagavān yayau / viśvāmitras tato rājan sthita eva mahādyutiḥ // 5.104.12 bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat / sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ // 5.104.13 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ / gauravād bahumānāc ca hārdena priyakāmyayā // 5.104.14 atha varṣaśate pūrṇe dharmaḥ punar upāgamat / vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā // 5.104.15 sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā / tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā // 5.104.16 pratigṛhya tato dharmas tathaivoṣṇaṃ tathā navam / bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ // 5.104.17 kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ / dharmasya vacanāt prīto viśvāmitras tadābhavat // 5.104.18 viśvāmitras tu śiṣyasya gālavasya tapasvinaḥ / śuśrūṣayā ca bhaktyā ca prītimān ity uvāca tam // 5.104.19 anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava // 5.104.19.2 ity uktaḥ pratyuvācedaṃ gālavo munisattamam / prīto madhurayā vācā viśvāmitraṃ mahādyutim // 5.104.20 dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi / dakṣiṇābhir upetaṃ hi karma sidhyati mānavam // 5.104.21 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate / svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate // 5.104.22 kim āharāmi gurvarthaṃ bravītu bhagavān iti // 5.104.22.2 jānamānas tu bhagavāñ jitaḥ śuśrūṣaṇena ca / viśvāmitras tam asakṛd gaccha gacchety acodayat // 5.104.23 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ / kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata // 5.104.24 nirbandhatas tu bahuśo gālavasya tapasvinaḥ / kiṃ cid āgatasaṃrambho viśvāmitro 'bravīd idam // 5.104.25 ekataḥśyāmakarṇānāṃ śatāny aṣṭau dadasva me / hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram // 5.104.26 evam uktas tadā tena viśvāmitreṇa dhīmatā / nāste na śete nāhāraṃ kurute gālavas tadā // 5.105.1 tvagasthibhūto hariṇaś cintāśokaparāyaṇaḥ / śocamāno 'timātraṃ sa dahyamānaś ca manyunā // 5.105.2 kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ / hayānāṃ candraśubhrāṇāṃ śatāny aṣṭau kuto mama // 5.105.3 kuto me bhojanaśraddhā sukhaśraddhā kutaś ca me / śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me // 5.105.4 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt / gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me // 5.105.5 adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ / ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā // 5.105.6 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam / pratikartum aśaktasya jīvitān maraṇaṃ varam // 5.105.7 pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ / mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati // 5.105.8 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ / nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā // 5.105.9 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham / aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ // 5.105.10 na jīvaty adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam / pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam // 5.105.11 so 'haṃ pāpaḥ kṛtaghnaś ca kṛpaṇaś cānṛto 'pi ca / guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam // 5.105.12 so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam // 5.105.12.2 arthanā na mayā kā cit kṛtapūrvā divaukasām / mānayanti ca māṃ sarve tridaśā yajñasaṃstare // 5.105.13 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram / viṣṇuṃ gacchāmy ahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam // 5.105.14 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān / prayato draṣṭum icchāmi mahāyoginam avyayam // 5.105.15 evam ukte sakhā tasya garuḍo vinatātmajaḥ / darśayām āsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā // 5.105.16 suhṛd bhavān mama mataḥ suhṛdāṃ ca mataḥ suhṛt / īpsitenābhilāṣeṇa yoktavyo vibhave sati // 5.105.17 vibhavaś cāsti me vipra vāsavāvarajo dvija / pūrvam uktas tvadarthaṃ ca kṛtaḥ kāmaś ca tena me // 5.105.18 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham / deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram // 5.105.19 anuśiṣṭo 'smi devena gālavājñātayoninā / brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam // 5.106.1 pūrvāṃ vā dakṣiṇāṃ vāham atha vā paścimāṃ diśam / uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava // 5.106.2 yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ / savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ // 5.106.3 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat / cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ // 5.106.4 hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam / etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ // 5.106.5 yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ / yasyāṃ diśi pravṛddhāś ca kaśyapasyātmasaṃbhavāḥ // 5.106.6 yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata / surarājyena viprarṣe devaiś cātra tapaś citam // 5.106.7 etasmāt kāraṇād brahman pūrvety eṣā dig ucyate / yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ // 5.106.8 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām / pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā // 5.106.9 atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ / atraivoktā savitrāsīt sāvitrī brahmavādiṣu // 5.106.10 atra dattāni sūryeṇa yajūṃṣi dvijasattama / atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate // 5.106.11 atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate / atra pātālam āśritya varuṇaḥ śriyam āpa ca // 5.106.12 atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha / sūtiś caiva pratiṣṭhā ca nidhanaṃ ca prakāśate // 5.106.13 oṃkārasyātra jāyante sūtayo daśatīr daśa / pibanti munayo yatra havirdhāne sma somapāḥ // 5.106.14 prokṣitā yatra bahavo varāhādyā mṛgā vane / śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ // 5.106.15 atrāhitāḥ kṛtaghnāś ca mānuṣāś cāsurāś ca ye / udayaṃs tān hi sarvān vai krodhād dhanti vibhāvasuḥ // 5.106.16 etad dvāraṃ trilokasya svargasya ca sukhasya ca / eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi // 5.106.17 priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ / brūhi gālava yāsyāmi śṛṇu cāpy aparāṃ diśam // 5.106.18 iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila / gurave dakṣiṇā dattā dakṣiṇety ucyate 'tha dik // 5.107.1 atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ / atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija // 5.107.2 atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate / ijyamānāḥ sma lokeṣu saṃprāptās tulyabhāgatām // 5.107.3 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija / truṭiśo lavaśaś cātra gaṇyate kālaniścayaḥ // 5.107.4 atra devarṣayo nityaṃ pitṛlokarṣayas tathā / tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ // 5.107.5 atra dharmaś ca satyaṃ ca karma cātra niśāmyate / gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ // 5.107.6 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate / vṛtā tv anavabodhena sukhaṃ tena na gamyate // 5.107.7 nairṛtānāṃ sahasrāṇi bahūny atra dvijarṣabha / sṛṣṭāni pratikūlāni draṣṭavyāny akṛtātmabhiḥ // 5.107.8 atra mandarakuñjeṣu viprarṣisadaneṣu ca / gandharvā gānti gāthā vai cittabuddhiharā dvija // 5.107.9 atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ / gatadāro gatāmātyo gatarājyo vanaṃ gataḥ // 5.107.10 atra sāvarṇinā caiva yavakrītātmajena ca / maryādā sthāpitā brahman yāṃ sūryo nātivartate // 5.107.11 atra rākṣasarājena paulastyena mahātmanā / rāvaṇena tapaś cīrtvā surebhyo 'maratā vṛtā // 5.107.12 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān / atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā // 5.107.13 atra duṣkṛtakarmāṇo narāḥ pacyanti gālava / atra vaitaraṇī nāma nadī vitaraṇair vṛtā // 5.107.14 atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate // 5.107.14.2 atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ / kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ // 5.107.15 atrāhaṃ gālava purā kṣudhārtaḥ paricintayan / labdhavān yudhyamānau dvau bṛhantau gajakacchapau // 5.107.16 atra śakradhanur nāma sūryāj jāto mahān ṛṣiḥ / vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ // 5.107.17 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ / adhītya sakhilān vedān ālabhante yamakṣayam // 5.107.18 atra bhogavatī nāma purī vāsukipālitā / takṣakeṇa ca nāgena tathaivairāvatena ca // 5.107.19 atra niryāṇakāleṣu tamaḥ saṃprāpyate mahat / abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā // 5.107.20 eṣa tasyāpi te mārgaḥ paritāpasya gālava / brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama // 5.107.21 iyaṃ dig dayitā rājño varuṇasya tu gopateḥ / sadā salilarājasya pratiṣṭhā cādir eva ca // 5.108.1 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam / paścimety abhivikhyātā dig iyaṃ dvijasattama // 5.108.2 yādasām atra rājyena salilasya ca guptaye / kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat // 5.108.3 atra pītvā samastān vai varuṇasya rasāṃs tu ṣaṭ / jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā // 5.108.4 atra paścāt kṛtā daityā vāyunā saṃyatās tadā / niḥśvasanto mahānāgair arditāḥ suṣupur dvija // 5.108.5 atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ / asto nāma yataḥ saṃdhyā paścimā pratisarpati // 5.108.6 ato rātriś ca nidrā ca nirgatā divasakṣaye / jāyate jīvalokasya hartum ardham ivāyuṣaḥ // 5.108.7 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm / vigarbhām akaroc chakro yatra jāto marudgaṇaḥ // 5.108.8 atra mūlaṃ himavato mandaraṃ yāti śāśvatam / api varṣasahasreṇa na cāsyānto 'dhigamyate // 5.108.9 atra kāñcanaśailasya kāñcanāmbuvahasya ca / udadhes tīram āsādya surabhiḥ kṣarate payaḥ // 5.108.10 atra madhye samudrasya kabandhaḥ pratidṛśyate / svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ // 5.108.11 suvarṇaśiraso 'py atra hariromṇaḥ pragāyataḥ / adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ // 5.108.12 atra dhvajavatī nāma kumārī harimedhasaḥ / ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt // 5.108.13 atra vāyus tathā vahnir āpaḥ khaṃ caiva gālava / āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati // 5.108.14 ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ // 5.108.14.2 atra jyotīṃṣi sarvāṇi viśanty ādityamaṇḍalam / aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā // 5.108.15 niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ // 5.108.15.2 atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ / atra lokatrayasyāpas tiṣṭhanti varuṇāśrayāḥ // 5.108.16 atra pannagarājasyāpy anantasya niveśanam / anādinidhanasyātra viṣṇoḥ sthānam anuttamam // 5.108.17 atrānalasakhasyāpi pavanasya niveśanam / maharṣeḥ kaśyapasyātra mārīcasya niveśanam // 5.108.18 eṣa te paścimo mārgo digdvāreṇa prakīrtitaḥ / brūhi gālava gacchāvo buddhiḥ kā dvijasattama // 5.108.19 yasmād uttāryate pāpād yasmān niḥśreyaso 'śnute / tasmād uttāraṇaphalād uttarety ucyate budhaiḥ // 5.109.1 uttarasya hiraṇyasya parivāpasya gālava / mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ // 5.109.2 asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha / nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ // 5.109.3 atra nārāyaṇaḥ kṛṣṇo jiṣṇuś caiva narottamaḥ / badaryām āśramapade tathā brahmā ca śāśvataḥ // 5.109.4 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ / atra rājyena viprāṇāṃ candramāś cābhyaṣicyata // 5.109.5 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāc cyutām / pratigṛhya dadau loke mānuṣe brahmavittama // 5.109.6 atra devyā tapas taptaṃ maheśvaraparīpsayā / atra kāmaś ca roṣaś ca śailaś comā ca saṃbabhuḥ // 5.109.7 atra rākṣasayakṣāṇāṃ gandharvāṇāṃ ca gālava / ādhipatyena kailāse dhanado 'py abhiṣecitaḥ // 5.109.8 atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ / atra mandākinī caiva mandaraś ca dvijarṣabha // 5.109.9 atra saugandhikavanaṃ nairṛtair abhirakṣyate / śāḍvalaṃ kadalīskandham atra saṃtānakā nagāḥ // 5.109.10 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām / vimānāny anurūpāṇi kāmabhogyāni gālava // 5.109.11 atra te ṛṣayaḥ sapta devī cārundhatī tathā / atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ // 5.109.12 atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ / jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ // 5.109.13 atra gāyantikādvāraṃ rakṣanti dvijasattamāḥ / dhāmā nāma mahātmāno munayaḥ satyavādinaḥ // 5.109.14 na teṣāṃ jñāyate sūtir nākṛtir na tapaś citam / parivartasahasrāṇi kāmabhogyāni gālava // 5.109.15 yathā yathā praviśati tasmāt parataraṃ naraḥ / tathā tathā dvijaśreṣṭha pravilīyati gālava // 5.109.16 na tat kena cid anyena gatapūrvaṃ dvijarṣabha / ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam // 5.109.17 atra kailāsam ity uktaṃ sthānam ailavilasya tat / atra vidyutprabhā nāma jajñire 'psaraso daśa // 5.109.18 atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam / trilokavikrame brahmann uttarāṃ diśam āśritam // 5.109.19 atra rājñā maruttena yajñeneṣṭaṃ dvijottama / uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ // 5.109.20 jīmūtasyātra viprarṣer upatasthe mahātmanaḥ / sākṣād dhaimavataḥ puṇyo vimalaḥ kamalākaraḥ // 5.109.21 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat / vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ // 5.109.22 atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha / kasya kāryaṃ kim iti vai parikrośanti gālava // 5.109.23 evam eṣā dvijaśreṣṭha guṇair anyair dig uttarā / uttareti parikhyātā sarvakarmasu cottarā // 5.109.24 etā vistaraśas tāta tava saṃkīrtitā diśaḥ / catasraḥ kramayogena kāmāśāṃ gantum icchasi // 5.109.25 udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ / pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija // 5.109.26 garutman bhujagendrāre suparṇa vinatātmaja / naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī // 5.110.1 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā / daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi // 5.110.2 atra satyaṃ ca dharmaś ca tvayā samyak prakīrtitaḥ / iccheyaṃ tu samāgantuṃ samastair daivatair aham // 5.110.3 bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja // 5.110.3.2 tam āha vinatāsūnur ārohasveti vai dvijam / ārurohātha sa munir garuḍaṃ gālavas tadā // 5.110.4 kramamāṇasya te rūpaṃ dṛśyate pannagāśana / bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ // 5.110.5 pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām / prasthitānām iva samaṃ paśyāmīha gatiṃ khaga // 5.110.6 sasāgaravanām urvīṃ saśailavanakānanām / ākarṣann iva cābhāsi pakṣavātena khecara // 5.110.7 samīnanāganakraṃ ca kham ivāropyate jalam / vāyunā caiva mahatā pakṣavātena cāniśam // 5.110.8 tulyarūpānanān matsyāṃs timimatsyāṃs timiṃgilān / nāgāṃś ca naravaktrāṃś ca paśyāmy unmathitān iva // 5.110.9 mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte / na śṛṇomi na paśyāmi nātmano vedmi kāraṇam // 5.110.10 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran / na dṛśyate ravis tāta na diśo na ca khaṃ khaga // 5.110.11 tama eva tu paśyāmi śarīraṃ te na lakṣaye / maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja // 5.110.12 śarīre tu na paśyāmi tava caivātmanaś ca ha / pade pade tu paśyāmi salilād agnim utthitam // 5.110.13 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ / tan nivarta mahān kālo gacchato vinatātmaja // 5.110.14 na me prayojanaṃ kiṃ cid gamane pannagāśana / saṃnivarta mahāvega na vegaṃ viṣahāmi te // 5.110.15 gurave saṃśrutānīha śatāny aṣṭau hi vājinām / ekataḥśyāmakarṇānāṃ śubhrāṇāṃ candravarcasām // 5.110.16 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja / tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ // 5.110.17 naiva me 'sti dhanaṃ kiṃ cin na dhanenānvitaḥ suhṛt / na cārthenāpi mahatā śakyam etad vyapohitum // 5.110.18 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā / pratyuvāca vrajann eva prahasan vinatātmajaḥ // 5.110.19 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi / na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ // 5.110.20 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ / upāyo 'tra mahān asti yenaitad upapadyate // 5.110.21 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi / atra viśramya bhuktvā ca nivartiṣyāva gālava // 5.110.22 ṛṣabhasya tataḥ śṛṅge nipatya dvijapakṣiṇau / śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte taponvitām // 5.111.1 abhivādya suparṇas tu gālavaś cābhipūjya tām / tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ // 5.111.2 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam / bhuktvā tṛptāv ubhau bhūmau suptau tāv annamohitau // 5.111.3 muhūrtāt pratibuddhas tu suparṇo gamanepsayā / atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ // 5.111.4 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ / gālavas taṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata // 5.111.5 kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam / vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati // 5.111.6 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam / na hy ayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati // 5.111.7 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija / imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ // 5.111.8 yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ / yatra dharmaś ca yajñaś ca tatreyaṃ nivased iti // 5.111.9 so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā / mayaitan nāma pradhyātaṃ manasā śocatā kila // 5.111.10 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam / sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi // 5.111.11 sā tau tadābravīt tuṣṭā patagendradvijarṣabhau / na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam // 5.111.12 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmy aham / lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt // 5.111.13 hīnayālakṣaṇaiḥ sarvais tathāninditayā mayā / ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā // 5.111.14 ācārāl labhate dharmam ācārāl labhate dhanam / ācārāc chriyam āpnoti ācāro hanty alakṣaṇam // 5.111.15 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ / na ca te garhaṇīyāpi garhitavyāḥ striyaḥ kva cit // 5.111.16 bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ / babhūvatus tatas tasya pakṣau draviṇavattarau // 5.111.17 anujñātaś ca śāṇḍilyā yathāgatam upāgamat / naiva cāsādayām āsa tathārūpāṃs turaṃgamān // 5.111.18 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam / uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau // 5.111.19 yas tvayā svayam evārthaḥ pratijñāto mama dvija / tasya kālo 'pavargasya yathā vā manyate bhavān // 5.111.20 pratīkṣiṣyāmy ahaṃ kālam etāvantaṃ tathā param / yathā saṃsidhyate vipra sa mārgas tu niśamyatām // 5.111.21 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam / pratyakṣaṃ khalv idānīṃ me viśvāmitro yad uktavān // 5.111.22 tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava / nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum // 5.111.23 athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ / nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā // 5.112.1 yasmād dhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate // 5.112.1.2 dhatte dhārayate cedam etasmāt kāraṇād dhanam / tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam // 5.112.2 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā / manuṣyebhyaḥ samādatte śukraś cittārjitaṃ dhanam // 5.112.3 ajaikapādahirbudhnyai rakṣyate dhanadena ca / evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha // 5.112.4 ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava / arthaṃ yācātra rājānaṃ kaṃ cid rājarṣivaṃśajam // 5.112.5 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau // 5.112.5.2 asti somānvavāye me jātaḥ kaś cin nṛpaḥ sakhā / abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi // 5.112.6 yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ / sa dāsyati mayā cokto bhavatā cārthitaḥ svayam // 5.112.7 vibhavaś cāsya sumahān āsīd dhanapater iva / evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat // 5.112.8 tathā tau kathayantau ca cintayantau ca yat kṣamam / pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau // 5.112.9 pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam / pṛṣṭaś cāgamane hetum uvāca vinatāsutaḥ // 5.112.10 ayaṃ me nāhuṣa sakhā gālavas tapaso nidhiḥ / viśvāmitrasya śiṣyo 'bhūd varṣāṇy ayutaśo nṛpa // 5.112.11 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ / tam āha bhagavān kāṃ te dadāni gurudakṣiṇām // 5.112.12 asakṛt tena coktena kiṃ cid āgatamanyunā / ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu // 5.112.13 ekataḥśyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām / aṣṭau śatāni me dehi hayānāṃ candravarcasām // 5.112.14 gurvartho dīyatām eṣa yadi gālava manyase / ity evam āha sakrodho viśvāmitras tapodhanaḥ // 5.112.15 so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ / aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ // 5.112.16 pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ / kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ // 5.112.17 tapasaḥ saṃvibhāgena bhavantam api yokṣyate / svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati // 5.112.18 yāvanti romāṇi haye bhavanti hi nareśvara / tāvato vājidā lokān prāpnuvanti mahīpate // 5.112.19 pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān / śaṅkhe kṣīram ivāsaktaṃ bhavatv etat tathopamam // 5.112.20 evam uktaḥ suparṇena tathyaṃ vacanam uttamam / vimṛśyāvahito rājā niścitya ca punaḥ punaḥ // 5.113.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ / yayātir vatsakāśīśa idaṃ vacanam abravīt // 5.113.2 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham / nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām // 5.113.3 atītya ca nṛpān anyān ādityakulasaṃbhavān / matsakāśam anuprāptāv etau buddhim avekṣya ca // 5.113.4 adya me saphalaṃ janma tāritaṃ cādya me kulam / adyāyaṃ tārito deśo mama tārkṣya tvayānagha // 5.113.5 vaktum icchāmi tu sakhe yathā jānāsi māṃ purā / na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe // 5.113.6 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga / na cāśām asya viprarṣer vitathāṃ kartum utsahe // 5.113.7 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati / abhigamya hatāśo hi nivṛtto dahate kulam // 5.113.8 nātaḥ paraṃ vainateya kiṃ cit pāpiṣṭham ucyate / yathāśānāśanaṃ loke dehi nāstīti vā vacaḥ // 5.113.9 hatāśo hy akṛtārthaḥ san hataḥ saṃbhāvito naraḥ / hinasti tasya putrāṃś ca pautrāṃś cākurvato 'rthinām // 5.113.10 tasmāc caturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama / iyaṃ surasutaprakhyā sarvadharmopacāyinī // 5.113.11 sadā devamanuṣyāṇām asurāṇāṃ ca gālava / kāṅkṣitā rūpato bālā sutā me pratigṛhyatām // 5.113.12 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam / kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate // 5.113.13 sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām / ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho // 5.113.14 pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā / punar drakṣyāva ity uktvā pratasthe saha kanyayā // 5.113.15 upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ / uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam // 5.113.16 gate patagarāje tu gālavaḥ saha kanyayā / cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat // 5.113.17 so 'gacchan manasekṣvākuṃ haryaśvaṃ rājasattamam / ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam // 5.113.18 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam / prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam // 5.113.19 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt / kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī // 5.113.20 iyaṃ śulkena bhāryārthe haryaśva pratigṛhyatām / śulkaṃ te kīrtayiṣyāmi tac chrutvā saṃpradhāryatām // 5.113.21 haryaśvas tv abravīd rājā vicintya bahudhā tataḥ / dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ // 5.114.1 unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu / gambhīrā triṣu gambhīreṣv iyaṃ raktā ca pañcasu // 5.114.2 bahudevāsurālokā bahugandharvadarśanā / bahulakṣaṇasaṃpannā bahuprasavadhāriṇī // 5.114.3 samartheyaṃ janayituṃ cakravartinam ātmajam / brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama // 5.114.4 ekataḥśyāmakarṇānāṃ śatāny aṣṭau dadasva me / hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām // 5.114.5 tatas tava bhavitrīyaṃ putrāṇāṃ jananī śubhā / araṇīva hutāśānāṃ yonir āyatalocanā // 5.114.6 etac chrutvā vaco rājā haryaśvaḥ kāmamohitaḥ / uvāca gālavaṃ dīno rājarṣir ṛṣisattamam // 5.114.7 dve me śate saṃnihite hayānāṃ yad vidhās tava / eṣṭavyāḥ śataśas tv anye caranti mama vājinaḥ // 5.114.8 so 'ham ekam apatyaṃ vai janayiṣyāmi gālava / asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam // 5.114.9 etac chrutvā tu sā kanyā gālavaṃ vākyam abravīt / mama datto varaḥ kaś cit kena cid brahmavādinā // 5.114.10 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi / sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān // 5.114.11 nṛpebhyo hi caturbhyas te pūrṇāny aṣṭau śatāni vai / bhaviṣyanti tathā putrā mama catvāra eva ca // 5.114.12 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama / eṣā tāvan mama prajñā yathā vā manyase dvija // 5.114.13 evam uktas tu sa muniḥ kanyayā gālavas tadā / haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt // 5.114.14 iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām / caturbhāgena śulkasya janayasvaikam ātmajam // 5.114.15 pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca / samaye deśakāle ca labdhavān sutam īpsitam // 5.114.16 tato vasumanā nāma vasubhyo vasumattaraḥ / vasuprakhyo narapatiḥ sa babhūva vasupradaḥ // 5.114.17 atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ / upasaṃgamya covāca haryaśvaṃ prītimānasam // 5.114.18 jāto nṛpa sutas te 'yaṃ bālabhāskarasaṃnibhaḥ / kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam // 5.114.19 haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe / durlabhatvād dhayānāṃ ca pradadau mādhavīṃ punaḥ // 5.114.20 mādhavī ca punar dīptāṃ parityajya nṛpaśriyam / kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt // 5.114.21 tvayy eva tāvat tiṣṭhantu hayā ity uktavān dvijaḥ / prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram // 5.114.22 mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ / divodāsa iti khyāto bhaimasenir narādhipaḥ // 5.115.1 tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ / dhārmikaḥ saṃyame yuktaḥ satyaś caiva janeśvaraḥ // 5.115.2 tam upāgamya sa munir nyāyatas tena satkṛtaḥ / gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat // 5.115.3 śrutam etan mayā pūrvaṃ kim uktvā vistaraṃ dvija / kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama // 5.115.4 etac ca me bahumataṃ yad utsṛjya narādhipān / mām evam upayāto 'si bhāvi caitad asaṃśayam // 5.115.5 sa eva vibhavo 'smākam aśvānām api gālava / aham apy ekam evāsyāṃ janayiṣyāmi pārthivam // 5.115.6 tathety uktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ / vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān // 5.115.7 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ / svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ // 5.115.8 yathā candraś ca rohiṇyāṃ yathā dhūmorṇayā yamaḥ / varuṇaś ca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ // 5.115.9 yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ / yathā rudraś ca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ // 5.115.10 adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaś cākṣamālayā / cyavanaś ca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā // 5.115.11 agastyaś cāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā / yathā bhṛguḥ pulomāyām adityāṃ kaśyapo yathā // 5.115.12 reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ / bṛhaspatiś ca tārāyāṃ śukraś ca śataparvayā // 5.115.13 yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ / ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ // 5.115.14 tathā tu ramamāṇasya divodāsasya bhūpateḥ / mādhavī janayām āsa putram ekaṃ pratardanam // 5.115.15 athājagāma bhagavān divodāsaṃ sa gālavaḥ / samaye samanuprāpte vacanaṃ cedam abravīt // 5.115.16 niryātayatu me kanyāṃ bhavāṃs tiṣṭhantu vājinaḥ / yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate // 5.115.17 divodāso 'tha dharmātmā samaye gālavasya tām / kanyāṃ niryātayām āsa sthitaḥ satye mahīpatiḥ // 5.115.18 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī / mādhavī gālavaṃ vipram anvayāt satyasaṃgarā // 5.116.1 gālavo vimṛśann eva svakāryagatamānasaḥ / jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam // 5.116.2 tam uvācātha gatvā sa nṛpatiṃ satyavikramam / iyaṃ kanyā sutau dvau te janayiṣyati pārthivau // 5.116.3 asyāṃ bhavān avāptārtho bhavitā pretya ceha ca / somārkapratisaṃkāśau janayitvā sutau nṛpa // 5.116.4 śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām / ekataḥśyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam // 5.116.5 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me / yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām // 5.116.6 anapatyo 'si rājarṣe putrau janaya pārthiva / pitṝn putraplavena tvam ātmānaṃ caiva tāraya // 5.116.7 na putraphalabhoktā hi rājarṣe pātyate divaḥ / na yāti narakaṃ ghoraṃ yatra gacchanty anātmajāḥ // 5.116.8 etac cānyac ca vividhaṃ śrutvā gālavabhāṣitam / uśīnaraḥ prativaco dadau tasya narādhipaḥ // 5.116.9 śrutavān asmi te vākyaṃ yathā vadasi gālava / vidhis tu balavān brahman pravaṇaṃ hi mano mama // 5.116.10 śate dve tu mamāśvānām īdṛśānāṃ dvijottama / itareṣāṃ sahasrāṇi subahūni caranti me // 5.116.11 aham apy ekam evāsyāṃ janayiṣyāmi gālava / putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham // 5.116.12 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama / paurajānapadārthaṃ tu mamārtho nātmabhogataḥ // 5.116.13 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati / na sa dharmeṇa dharmātman yujyate yaśasā na ca // 5.116.14 so 'haṃ pratigrahīṣyāmi dadātv etāṃ bhavān mama / kumārīṃ devagarbhābhām ekaputrabhavāya me // 5.116.15 tathā tu bahukalyāṇam uktavantaṃ narādhipam / uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat // 5.116.16 uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam / reme sa tāṃ samāsādya kṛtapuṇya iva śriyam // 5.116.17 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca / udyāneṣu vicitreṣu vaneṣūpavaneṣu ca // 5.116.18 harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca / vātāyanavimāneṣu tathā garbhagṛheṣu ca // 5.116.19 tato 'sya samaye jajñe putro bālaraviprabhaḥ / śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ // 5.116.20 upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca / kanyāṃ prayātas tāṃ rājan dṛṣṭavān vinatātmajam // 5.116.21 gālavaṃ vainateyo 'tha prahasann idam abravīt / diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija // 5.117.1 gālavas tu vacaḥ śrutvā vainateyena bhāṣitam / caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi // 5.117.2 suparṇas tv abravīd enaṃ gālavaṃ patatāṃ varaḥ / prayatnas te na kartavyo naiṣa saṃpatsyate tava // 5.117.3 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām / bhāryārthe 'varayat kanyām ṛcīkas tena bhāṣitaḥ // 5.117.4 ekataḥśyāmakarṇānāṃ hayānāṃ candravarcasām / bhagavan dīyatāṃ mahyaṃ sahasram iti gālava // 5.117.5 ṛcīkas tu tathety uktvā varuṇasyālayaṃ gataḥ / aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai // 5.117.6 iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu / tebhyo dve dve śate krītvā prāptās te pārthivais tadā // 5.117.7 aparāṇy api catvāri śatāni dvijasattama / nīyamānāni saṃtāre hṛtāny āsan vitastayā // 5.117.8 evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhi cit // 5.117.8.2 imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya / viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha // 5.117.9 tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha // 5.117.9.2 gālavas taṃ tathety uktvā suparṇasahitas tataḥ / ādāyāśvāṃś ca kanyāṃ ca viśvāmitram upāgamat // 5.117.10 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai / śatadvayena kanyeyaṃ bhavatā pratigṛhyatām // 5.117.11 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikās trayaḥ / caturthaṃ janayatv ekaṃ bhavān api narottama // 5.117.12 pūrṇāny evaṃ śatāny aṣṭau turagāṇāṃ bhavantu te / bhavato hy anṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham // 5.117.13 viśvāmitras tu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā / kanyāṃ ca tāṃ varārohām idam ity abravīd vacaḥ // 5.117.14 kim iyaṃ pūrvam eveha na dattā mama gālava / putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ // 5.117.15 pratigṛhṇāmi te kanyām ekaputraphalāya vai / aśvāś cāśramam āsādya tiṣṭhantu mama sarvaśaḥ // 5.117.16 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ / ātmajaṃ janayām āsa mādhavīputram aṣṭakam // 5.117.17 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ / saṃyojyārthais tathā dharmair aśvais taiḥ samayojayat // 5.117.18 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham / niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau // 5.117.19 gālavo 'pi suparṇena saha niryātya dakṣiṇām / manasābhipratītena kanyām idam uvāca ha // 5.117.20 jāto dānapatiḥ putras tvayā śūras tathāparaḥ / satyadharmarataś cānyo yajvā cāpi tathāparaḥ // 5.117.21 tad āgaccha varārohe tāritas te pitā sutaiḥ / catvāraś caiva rājānas tathāhaṃ ca sumadhyame // 5.117.22 gālavas tv abhyanujñāya suparṇaṃ pannagāśanam / pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha // 5.117.23 sa tu rājā punas tasyāḥ kartukāmaḥ svayaṃvaram / upagamyāśramapadaṃ gaṅgāyamunasaṃgame // 5.118.1 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm / pūrur yaduś ca bhaginīm āśrame paryadhāvatām // 5.118.2 nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām / śailadrumavanaukānām āsīt tatra samāgamaḥ // 5.118.3 nānāpuruṣadeśānām īśvaraiś ca samākulam / ṛṣibhir brahmakalpaiś ca samantād āvṛtaṃ vanam // 5.118.4 nirdiśyamāneṣu tu sā vareṣu varavarṇinī / varān utkramya sarvāṃs tān vanaṃ vṛtavatī varam // 5.118.5 avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu / upagamya vanaṃ puṇyaṃ tapas tepe yayātijā // 5.118.6 upavāsaiś ca vividhair dīkṣābhir niyamais tathā / ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī // 5.118.7 vaiḍūryāṅkurakalpāni mṛdūni haritāni ca / carantī śaṣpamukhyāni tiktāni madhurāṇi ca // 5.118.8 sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca / pibantī vārimukhyāni śītāni vimalāni ca // 5.118.9 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca / dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca // 5.118.10 carantī hariṇaiḥ sārdhaṃ mṛgīva vanacāriṇī / cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā // 5.118.11 yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ / bahuvarṣasahasrāyur ayujat kāladharmaṇā // 5.118.12 pūrur yaduś ca dvau vaṃśau vardhamānau narottamau / tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ // 5.118.13 mahīyate narapatir yayātiḥ svargam āsthitaḥ / maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ // 5.118.14 bahuvarṣasahasrākhye kāle bahuguṇe gate / rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu // 5.118.15 avamene narān sarvān devān ṛṣigaṇāṃs tathā / yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ // 5.118.16 tatas taṃ bubudhe devaḥ śakro balaniṣūdanaḥ / te ca rājarṣayaḥ sarve dhig dhig ity evam abruvan // 5.118.17 vicāraś ca samutpanno nirīkṣya nahuṣātmajam / ko nv ayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ // 5.118.18 karmaṇā kena siddho 'yaṃ kva vānena tapaś citam / kathaṃ vā jñāyate svarge kena vā jñāyate 'py uta // 5.118.19 evaṃ vicārayantas te rājānaḥ svargavāsinaḥ / dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati // 5.118.20 vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ / pṛṣṭā āsanapālāś ca na jānīmety athābruvan // 5.118.21 sarve te hy āvṛtajñānā nābhyajānanta taṃ nṛpam / sa muhūrtād atha nṛpo hataujā abhavat tadā // 5.118.22 atha pracalitaḥ sthānād āsanāc ca paricyutaḥ / kampitenaiva manasā dharṣitaḥ śokavahninā // 5.119.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ / vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ // 5.119.2 adṛśyamānas tān paśyann apaśyaṃś ca punaḥ punaḥ / śūnyaḥ śūnyena manasā prapatiṣyan mahītalam // 5.119.3 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam / yenāhaṃ calitaḥ sthānād iti rājā vyacintayat // 5.119.4 te tu tatraiva rājānaḥ siddhāś cāpsarasas tathā / apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam // 5.119.5 athaitya puruṣaḥ kaś cit kṣīṇapuṇyanipātakaḥ / yayātim abravīd rājan devarājasya śāsanāt // 5.119.6 atīva madamattas tvaṃ na kaṃ cin nāvamanyase / mānena bhraṣṭaḥ svargas te nārhas tvaṃ pārthivātmaja // 5.119.7 na ca prajñāyase gaccha patasveti tam abravīt // 5.119.7.2 pateyaṃ satsv iti vacas trir uktvā nahuṣātmajaḥ / patiṣyaṃś cintayām āsa gatiṃ gatimatāṃ varaḥ // 5.119.8 etasminn eva kāle tu naimiṣe pārthivarṣabhān / caturo 'paśyata nṛpas teṣāṃ madhye papāta saḥ // 5.119.9 pratardano vasumanāḥ śibirauśīnaro 'ṣṭakaḥ / vājapeyena yajñena tarpayanti sureśvaram // 5.119.10 teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam / yayātir upajighran vai nipapāta mahīṃ prati // 5.119.11 bhūmau svarge ca saṃbaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ / sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ // 5.119.12 śrīmatsv avabhṛthāgryeṣu caturṣu pratibandhuṣu / madhye nipatito rājā lokapālopameṣu ca // 5.119.13 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu / papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye // 5.119.14 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ / ko bhavān kasya vā bandhur deśasya nagarasya vā // 5.119.15 yakṣo vāpy atha vā devo gandharvo rākṣaso 'pi vā / na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitas tvayā // 5.119.16 yayātir asmi rājarṣiḥ kṣīṇapuṇyaś cyuto divaḥ / pateyaṃ satsv iti dhyāyan bhavatsu patitas tataḥ // 5.119.17 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha / sarveṣāṃ naḥ kratuphalaṃ dharmaś ca pratigṛhyatām // 5.119.18 nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hy aham / na ca me pravaṇā buddhiḥ parapuṇyavināśane // 5.119.19 etasminn eva kāle tu mṛgacaryākramāgatām / mādhavīṃ prekṣya rājānas te 'bhivādyedam abruvan // 5.119.20 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava / ājñāpyā hi vayaṃ sarve tava putrās tapodhane // 5.119.21 teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā / pitaraṃ samupāgacchad yayātiṃ sā vavanda ca // 5.119.22 dṛṣṭvā mūrdhnā natān putrāṃs tāpasī vākyam abravīt / dauhitrās tava rājendra mama putrā na te parāḥ // 5.119.23 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam // 5.119.23.2 ahaṃ te duhitā rājan mādhavī mṛgacāriṇī / mayāpy upacito dharmas tato 'rdhaṃ pratigṛhyatām // 5.119.24 yasmād rājan narāḥ sarve apatyaphalabhāginaḥ / tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa // 5.119.25 tatas te pārthivāḥ sarve śirasā jananīṃ tadā / abhivādya namaskṛtya mātāmaham athābruvan // 5.119.26 uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm / mātāmahaṃ nṛpatayas tārayanto divaś cyutam // 5.119.27 atha tasmād upagato gālavo 'py āha pārthivam / tapaso me 'ṣṭabhāgena svargam ārohatāṃ bhavān // 5.119.28 pratyabhijñātamātro 'tha sadbhis tair narapuṃgavaḥ / yayātir divyasaṃsthāno babhūva vigatajvaraḥ // 5.120.1 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ / divyagandhaguṇopeto na pṛthvīm aspṛśat padā // 5.120.2 tato vasumanāḥ pūrvam uccair uccārayan vacaḥ / khyāto dānapatir loke vyājahāra nṛpaṃ tadā // 5.120.3 prāptavān asmi yal loke sarvavarṇeṣv agarhayā / tad apy atha ca dāsyāmi tena saṃyujyatāṃ bhavān // 5.120.4 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam / yac ca me phalam ādhāne tena saṃyujyatāṃ bhavān // 5.120.5 tataḥ pratardano 'py āha vākyaṃ kṣatriyapuṃgavaḥ / yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ // 5.120.6 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ / vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān // 5.120.7 śibirauśīnaro dhīmān uvāca madhurāṃ giram / yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca // 5.120.8 saṃgareṣu nipāteṣu tathāpad vyasaneṣu ca / anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja // 5.120.9 yathā prāṇāṃś ca rājyaṃ ca rājan karma sukhāni ca / tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja // 5.120.10 yathā satyena me dharmo yathā satyena pāvakaḥ / prītaḥ śakraś ca satyena tena satyena khaṃ vraja // 5.120.11 aṣṭakas tv atha rājarṣiḥ kauśiko mādhavīsutaḥ / anekaśatayajvānaṃ vacanaṃ prāha dharmavit // 5.120.12 śataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho / kratavo vājapeyāś ca teṣāṃ phalam avāpnuhi // 5.120.13 na me ratnāni na dhanaṃ na tathānye paricchadāḥ / kratuṣv anupayuktāni tena satyena khaṃ vraja // 5.120.14 yathā yathā hi jalpanti dauhitrās taṃ narādhipam / tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau // 5.120.15 evaṃ sarve samastās te rājānaḥ sukṛtais tadā / yayātiṃ svargato bhraṣṭaṃ tārayām āsur añjasā // 5.120.16 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai / caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ // 5.120.17 mātāmahaṃ mahāprājñaṃ divam āropayanti te // 5.120.17.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ / dauhitrās te vayaṃ rājan divam āroha pārthivaḥ // 5.120.18 sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ / abhyanujñāya dauhitrān yayātir divam āsthitaḥ // 5.121.1 abhivṛṣṭaś ca varṣeṇa nānāpuṣpasugandhinā / pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā // 5.121.2 acalaṃ sthānam āruhya dauhitraphalanirjitam / karmabhiḥ svair upacito jajvāla parayā śriyā // 5.121.3 upagītopanṛttaś ca gandharvāpsarasāṃ gaṇaiḥ / prītyā pratigṛhītaś ca svarge dundubhinisvanaiḥ // 5.121.4 abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ / arcitaś cottamārgheṇa daivatair abhinanditaḥ // 5.121.5 prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ / nirvṛtaṃ śāntamanasaṃ vacobhis tarpayann iva // 5.121.6 catuṣpādas tvayā dharmaś cito lokyena karmaṇā / akṣayas tava loko 'yaṃ kīrtiś caivākṣayā divi // 5.121.7 punas tavādya rājarṣe sukṛteneha karmaṇā // 5.121.7.2 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām / yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ // 5.121.8 prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ / sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam // 5.121.9 acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam // 5.121.9.2 bhagavan saṃśayo me 'sti kaś cit taṃ chettum arhasi / na hy anyam aham arhāmi praṣṭuṃ lokapitāmaha // 5.121.10 bahuvarṣasahasrāntaṃ prajāpālanavardhitam / anekakratudānaughair arjitaṃ me mahat phalam // 5.121.11 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ / bhagavan vettha lokāṃś ca śāśvatān mama nirjitān // 5.121.12 bahuvarṣasahasrāntaṃ prajāpālanavardhitam / anekakratudānaughair yat tvayopārjitaṃ phalam // 5.121.13 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ / abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ // 5.121.14 nāyaṃ mānena rājarṣe na balena na hiṃsayā / na śāṭhyena na māyābhir loko bhavati śāśvataḥ // 5.121.15 nāvamānyās tvayā rājann avarotkṛṣṭamadhyamāḥ / na hi mānapradagdhānāṃ kaś cid asti samaḥ kva cit // 5.121.16 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ / viṣamāṇy api te prāptās tariṣyanti na saṃśayaḥ // 5.121.17 eṣa doṣo 'bhimānena purā prāpto yayātinā / nirbandhataś cātimātraṃ gālavena mahīpate // 5.121.18 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām / na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ // 5.121.19 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya / saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva // 5.121.20 dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti / na tasya nāśo 'sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā // 5.121.21 idaṃ mahākhyānam anuttamaṃ mataṃ; bahuśrutānāṃ gataroṣarāgiṇām / samīkṣya loke bahudhā pradhāvitā; trivargadṛṣṭiḥ pṛthivīm upāśnute // 5.121.22 bhagavann evam evaitad yathā vadasi nārada / icchāmi cāham apy evaṃ na tv īśo bhagavann aham // 5.122.1 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata / svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava // 5.122.2 na tv ahaṃ svavaśas tāta kriyamāṇaṃ na me priyam / aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama // 5.122.3 anunetuṃ mahābāho yatasva puruṣottama / suhṛtkāryaṃ tu sumahat kṛtaṃ te syāj janārdana // 5.122.4 tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam / abravīn madhurāṃ vācaṃ sarvadharmārthatattvavit // 5.122.5 duryodhana nibodhedaṃ madvākyaṃ kurusattama / samarthaṃ te viśeṣeṇa sānubandhasya bhārata // 5.122.6 mahāprājña kule jātaḥ sādhv etat kartum arhasi / śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ // 5.122.7 dauṣkuleyā durātmāno nṛśaṃsā nirapatrapāḥ / ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase // 5.122.8 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām / asatāṃ viparītā tu lakṣyate bharatarṣabha // 5.122.9 viparītā tv iyaṃ vṛttir asakṛl lakṣyate tvayi / adharmaś cānubandho 'tra ghoraḥ prāṇaharo mahān // 5.122.10 anekaśas tvannimittam ayaśasyaṃ ca bhārata / tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi // 5.122.11 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa / adharmyād ayaśasyāc ca karmaṇas tvaṃ pramokṣyase // 5.122.12 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ / saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha // 5.122.13 tad dhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ / pitāmahasya droṇasya vidurasya mahāmateḥ // 5.122.14 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ / aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate // 5.122.15 jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa / śame śarma bhavet tāta sarvasya jagatas tathā // 5.122.16 hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān / tiṣṭha tāta pituḥ śāstre mātuś ca bharatarṣabha // 5.122.17 etac chreyo hi manyante pitā yac chāsti bhārata / uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam // 5.122.18 rocate te pitus tāta pāṇḍavaiḥ saha saṃgamaḥ / sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām // 5.122.19 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate / vipākānte dahaty enaṃ kiṃpākam iva bhakṣitam // 5.122.20 yas tu niḥśreyasaṃ vākyaṃ mohān na pratipadyate / sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate // 5.122.21 yas tu niḥśreyasaṃ śrutvā prāptam evābhipadyate / ātmano matam utsṛjya sa loke sukham edhate // 5.122.22 yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate / śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ // 5.122.23 satāṃ matam atikramya yo 'satāṃ vartate mate / śocante vyasane tasya suhṛdo nacirād iva // 5.122.24 mukhyān amātyān utsṛjya yo nihīnān niṣevate / sa ghorām āpadaṃ prāpya nottāram adhigacchati // 5.122.25 yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā / parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata // 5.122.26 sa tvaṃ virudhya tair vīrair anyebhyas trāṇam icchasi / aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha // 5.122.27 ko hi śakrasamāñ jñātīn atikramya mahārathān / anyebhyas trāṇam āśaṃset tvad anyo bhuvi mānavaḥ // 5.122.28 janmaprabhṛti kaunteyā nityaṃ vinikṛtās tvayā / na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ // 5.122.29 mithyāpracaritās tāta janmaprabhṛti pāṇḍavāḥ / tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ // 5.122.30 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha / sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ // 5.122.31 trivargayuktā prājñānām ārambhā bharatarṣabha / dharmārthāv anurudhyante trivargāsaṃbhave narāḥ // 5.122.32 pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate / madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate // 5.122.33 indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ / kāmārthāv anupāyena lipsamāno vinaśyati // 5.122.34 kāmārthau lipsamānas tu dharmam evāditaś caret / na hi dharmād apaity arthaḥ kāmo vāpi kadā cana // 5.122.35 upāyaṃ dharmam evāhus trivargasya viśāṃ pate / lipsamāno hi tenāśu kakṣe 'gnir iva vardhate // 5.122.36 sa tvaṃ tātānupāyena lipsase bharatarṣabha / ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu // 5.122.37 ātmānaṃ takṣati hy eṣa vanaṃ paraśunā yathā / yaḥ samyag vartamāneṣu mithyā rājan pravartate // 5.122.38 na tasya hi matiṃ chindyād yasya necchet parābhavam / avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ // 5.122.39 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata / apy anyaṃ prākṛtaṃ kiṃ cit kim u tān pāṇḍavarṣabhān // 5.122.40 amarṣavaśam āpanno na kiṃ cid budhyate naraḥ / chidyate hy ātataṃ sarvaṃ pramāṇaṃ paśya bhārata // 5.122.41 śreyas te durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ / tair hi saṃprīyamāṇas tvaṃ sarvān kāmān avāpsyasi // 5.122.42 pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama / pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ // 5.122.43 duḥśāsane durviṣahe karṇe cāpi sasaubale / eteṣv aiśvaryam ādhāya bhūtim icchasi bhārata // 5.122.44 na caite tava paryāptā jñāne dharmārthayos tathā / vikrame cāpy aparyāptāḥ pāṇḍavān prati bhārata // 5.122.45 na hīme sarvarājānaḥ paryāptāḥ sahitās tvayā / kruddhasya bhīmasenasya prekṣituṃ mukham āhave // 5.122.46 idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam / ayaṃ bhīṣmas tathā droṇaḥ karṇaś cāyaṃ tathā kṛpaḥ // 5.122.47 bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ / aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam // 5.122.48 ajeyo hy arjunaḥ kruddhaḥ sarvair api surāsuraiḥ / mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ // 5.122.49 dṛśyatāṃ vā pumān kaś cit samagre pārthive bale / yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān // 5.122.50 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha / yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām // 5.122.51 yaḥ sa devān sagandharvān sayakṣāsurapannagān / ajayat khāṇḍavaprasthe kas taṃ yudhyeta mānavaḥ // 5.122.52 tathā virāṭanagare śrūyate mahad adbhutam / ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam // 5.122.53 tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam / āśaṃsasīha samare vīram arjunam ūrjitam // 5.122.54 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati / yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ // 5.122.55 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ / pātayet tridivād devān yo 'rjunaṃ samare jayet // 5.122.56 paśya putrāṃs tathā bhrātṝñ jñātīn saṃbandhinas tathā / tvatkṛte na vinaśyeyur ete bharatasattama // 5.122.57 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam / kulaghna iti nocyethā naṣṭakīrtir narādhipa // 5.122.58 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ / mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram // 5.122.59 mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām / ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi // 5.122.60 pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ / saṃprīyamāṇo mitraiś ca ciraṃ bhadrāṇy avāpsyasi // 5.122.61 tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam / keśavasya vacaḥ śrutvā provāca bharatarṣabha // 5.123.1 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā / anupaśyasva tat tāta mā manyuvaśam anvagāḥ // 5.123.2 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ / śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi // 5.123.3 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ / tam artham abhipadyasva mā rājan nīnaśaḥ prajāḥ // 5.123.4 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu / jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi // 5.123.5 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam / sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi // 5.123.6 atikrāman keśavasya tathyaṃ vacanam arthavat / pituś ca bharataśreṣṭha vidurasya ca dhīmataḥ // 5.123.7 mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ / pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ // 5.123.8 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ / amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ // 5.123.9 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ / tathā bhīṣmaḥ śāṃtanavas taj juṣasva narādhipa // 5.123.10 prājñau medhāvinau dāntāv arthakāmau bahuśrutau / āhatus tvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa // 5.123.11 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ / mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa // 5.123.12 ye tvāṃ protsāhayanty ete naite kṛtyāya karhi cit / vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge // 5.123.13 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃs tathaiva ca / vāsudevārjunau yatra viddhy ajeyaṃ balaṃ hi tat // 5.123.14 etac caiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ / yadi nādāsyase tāta paścāt tapsyasi bhārata // 5.123.15 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ / kṛṣṇo hi devakīputro devair api durutsahaḥ // 5.123.16 kiṃ te sukhapriyeṇeha proktena bharatarṣabha / etat te sarvam ākhyātaṃ yathecchasi tathā kuru // 5.123.17 na hi tvām utsahe vaktuṃ bhūyo bharatasattama // 5.123.17.2 tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt / duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam // 5.123.18 duryodhana na śocāmi tvām ahaṃ bharatarṣabha / imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te // 5.123.19 yāv anāthau cariṣyete tvayā nāthena durhṛdā / hatamitrau hatāmātyau lūnapakṣāv iva dvijau // 5.123.20 bhikṣukau vicariṣyete śocantau pṛthivīm imām / kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam // 5.123.21 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata / āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam // 5.123.22 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā / ādatsva śivam atyantaṃ yogakṣemavad avyayam // 5.123.23 anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā / iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu // 5.123.24 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram / cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam // 5.123.25 vāsudevena tīrthena tāta gacchasva saṃgamam / kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ // 5.123.26 śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam / tvadartham abhijalpantaṃ na tavāsty aparābhavaḥ // 5.123.27 dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau / duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam // 5.124.1 yāvat kṛṣṇāv asaṃnaddhau yāvat tiṣṭhati gāṇḍivam / yāvad dhaumyo na senāgnau juhotīha dviṣadbalam // 5.124.2 yāvan na prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ / hrīniṣedho maheṣvāsas tāvac chāmyatu vaiśasam // 5.124.3 yāvan na dṛṣyate pārthaḥ sveṣv anīkeṣv avasthitaḥ / bhīmaseno maheṣvāsas tāvac chāmyatu vaiśasam // 5.124.4 yāvan na carate mārgān pṛtanām abhiharṣayan / yāvan na śātayaty ājau śirāṃsi gajayodhinām // 5.124.5 gadayā vīraghātinyā phalānīva vanaspateḥ / kālena paripakvāni tāvac chāmyatu vaiśasam // 5.124.6 nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ / virāṭaś ca śikhaṇḍī ca śaiśupāliś ca daṃśitāḥ // 5.124.7 yāvan na praviśanty ete nakrā iva mahārṇavam / kṛtāstrāḥ kṣipram asyantas tāvac chāmyatu vaiśasam // 5.124.8 yāvan na sukumāreṣu śarīreṣu mahīkṣitām / gārdhrapatrāḥ patanty ugrās tāvac chāmyatu vaiśasam // 5.124.9 candanāgarudigdheṣu hāraniṣkadhareṣu ca / noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ // 5.124.10 kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ / abhilakṣyair nipātyante tāvac chāmyatu vaiśasam // 5.124.11 abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ / pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ // 5.124.12 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ / skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha // 5.124.13 ratnauṣadhisametena ratnāṅgulitalena ca / upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu // 5.124.14 śālaskandho mahābāhus tvāṃ svajāno vṛkodaraḥ / sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha // 5.124.15 arjunena yamābhyāṃ ca tribhis tair abhivāditaḥ / mūrdhni tān samupāghrāya premṇābhivada pārthiva // 5.124.16 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam / yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ // 5.124.17 ghuṣyatāṃ rājadhānīṣu sarvasaṃpan mahīkṣitām / pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava // 5.124.18 śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi / pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam // 5.125.1 prasamīkṣya bhavān etad vaktum arhati keśava / mām eva hi viśeṣeṇa vibhāṣya parigarhase // 5.125.2 bhaktivādena pārthānām akasmān madhusūdana / bhavān garhayate nityaṃ kiṃ samīkṣya balābalam // 5.125.3 bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ / mām eva parigarhante nānyaṃ kaṃ cana pārthivam // 5.125.4 na cāhaṃ lakṣaye kaṃ cid vyabhicāram ihātmanaḥ / atha sarve bhavanto māṃ vidviṣanti sarājakāḥ // 5.125.5 na cāhaṃ kaṃ cid atyartham aparādham ariṃdama / vicintayan prapaśyāmi susūkṣmam api keśava // 5.125.6 priyābhyupagate dyūte pāṇḍavā madhusūdana / jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam // 5.125.7 yat punar draviṇaṃ kiṃ cit tatrājīyanta pāṇḍavāḥ / tebhya evābhyanujñātaṃ tat tadā madhusūdana // 5.125.8 aparādho na cāsmākaṃ yat te hy akṣaparājitāḥ / ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam // 5.125.9 kena cāpy apavādena virudhyante 'ribhiḥ saha / aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat // 5.125.10 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi / dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha // 5.125.11 na cāpi vayam ugreṇa karmaṇā vacanena vā / vitrastāḥ praṇamāmeha bhayād api śatakratoḥ // 5.125.12 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam / utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa // 5.125.13 na hi bhīṣmakṛpadroṇāḥ sagaṇā madhusūdana / devair api yudhā jetuṃ śakyāḥ kim uta pāṇḍavaiḥ // 5.125.14 svadharmam anutiṣṭhanto yadi mādhava saṃyuge / śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat // 5.125.15 mukhyaś caivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana / yac chayīmahi saṃgrāme śaratalpagatā vayam // 5.125.16 te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge / apraṇamyaiva śatrūṇāṃ na nas tapsyati mādhava // 5.125.17 kaś ca jātu kule jātaḥ kṣatradharmeṇa vartayan / bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasya cit // 5.125.18 udyacched eva na named udyamo hy eva pauruṣam / apy aparvaṇi bhajyeta na named iha kasya cit // 5.125.19 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ / dharmāya caiva praṇamed brāhmaṇebhyaś ca madvidhaḥ // 5.125.20 acintayan kaṃ cid anyaṃ yāvajjīvaṃ tathācaret / eṣa dharmaḥ kṣatriyāṇāṃ matam etac ca me sadā // 5.125.21 rājyāṃśaś cābhyanujñāto yo me pitrā purābhavat / na sa labhyaḥ punar jātu mayi jīvati keśava // 5.125.22 yāvac ca rājā dhriyate dhṛtarāṣṭro janārdana / nyastaśastrā vayaṃ te vāpy upajīvāma mādhava // 5.125.23 yady adeyaṃ purā dattaṃ rājyaṃ paravato mama / ajñānād vā bhayād vāpi mayi bāle janārdana // 5.125.24 na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana / dhriyamāṇe mahābāho mayi saṃprati keśava // 5.125.25 yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa mādhava / tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati // 5.125.26 tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ / duryodhanam idaṃ vākyam abravīt kurusaṃsadi // 5.126.1 lapsyase vīraśayanaṃ kāmam etad avāpsyasi / sthiro bhava sahāmātyo vimardo bhavitā mahān // 5.126.2 yac caivaṃ manyase mūḍha na me kaś cid vyatikramaḥ / pāṇḍaveṣv iti tat sarvaṃ nibodhata narādhipāḥ // 5.126.3 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām / tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata // 5.126.4 kathaṃ ca jñātayas tāta śreyāṃsaḥ sādhusaṃmatāḥ / tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ // 5.126.5 akṣadyūtaṃ mahāprājña satām aratināśanam / asatāṃ tatra jāyante bhedāś ca vyasanāni ca // 5.126.6 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam / asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ // 5.126.7 kaś cānyo jñātibhāryāṃ vai viprakartuṃ tathārhati / ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā // 5.126.8 kulīnā śīlasaṃpannā prāṇebhyo 'pi garīyasī / mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā // 5.126.9 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi / duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ // 5.126.10 samyagvṛtteṣv alubdheṣu satataṃ dharmacāriṣu / sveṣu bandhuṣu kaḥ sādhuś cared evam asāṃpratam // 5.126.11 nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam / karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam // 5.126.12 saha mātrā pradagdhuṃ tān bālakān vāraṇāvate / āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava // 5.126.13 ūṣuś ca suciraṃ kālaṃ pracchannāḥ pāṇḍavās tadā / mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane // 5.126.14 viṣeṇa sarpabandhaiś ca yatitāḥ pāṇḍavās tvayā / sarvopāyair vināśāya na samṛddhaṃ ca tat tava // 5.126.15 evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān / kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu // 5.126.16 kṛtvā bahūny akāryāṇi pāṇḍaveṣu nṛśaṃsavat / mithyāvṛttir anāryaḥ sann adya vipratipadyase // 5.126.17 mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca / śāmyeti muhur ukto 'si na ca śāmyasi pārthiva // 5.126.18 śame hi sumahān arthas tava pārthasya cobhayoḥ / na ca rocayase rājan kim anyad buddhilāghavāt // 5.126.19 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ / adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā // 5.126.20 evaṃ bruvati dāśārhe duryodhanam amarṣaṇam / duḥśāsana idaṃ vākyam abravīt kurusaṃsadi // 5.126.21 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ / baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ // 5.126.22 vaikartanaṃ tvāṃ ca māṃ ca trīn etān manujarṣabha / pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te // 5.126.23 bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ / kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan // 5.126.24 viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam / kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam // 5.126.25 sarvān etān anādṛtya durmatir nirapatrapaḥ / aśiṣṭavad amaryādo mānī mānyāvamānitā // 5.126.26 taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham / anujagmuḥ sahāmātyā rājānaś cāpi sarvaśaḥ // 5.126.27 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha / duryodhanam abhiprekṣya bhīṣmaḥ śāṃtanavo 'bravīt // 5.126.28 dharmārthāv abhisaṃtyajya saṃrambhaṃ yo 'numanyate / hasanti vyasane tasya durhṛdo nacirād iva // 5.126.29 durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit / mithyābhimānī rājyasya krodhalobhavaśānugaḥ // 5.126.30 kālapakvam idaṃ manye sarvakṣatraṃ janārdana / sarve hy anusṛtā mohāt pārthivāḥ saha mantribhiḥ // 5.126.31 bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ / bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān // 5.126.32 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ / prasahya mandam aiśvarye na niyacchata yan nṛpam // 5.126.33 tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ / kriyamāṇe bhavec chreyas tat sarvaṃ śṛṇutānaghāḥ // 5.126.34 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ / bhavatām ānukūlyena yadi roceta bhāratāḥ // 5.126.35 bhojarājasya vṛddhasya durācāro hy anātmavān / jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ // 5.126.36 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ / jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe // 5.126.37 āhukaḥ punar asmābhir jñātibhiś cāpi satkṛtaḥ / ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ // 5.126.38 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ / saṃbhūya sukham edhante bhāratāndhakavṛṣṇayaḥ // 5.126.39 api cāpy avadad rājan parameṣṭhī prajāpatiḥ / vyūḍhe devāsure yuddhe 'bhyudyateṣv āyudheṣu ca // 5.126.40 dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata / abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ // 5.126.41 parābhaviṣyanty asurā daiteyā dānavaiḥ saha / ādityā vasavo rudrā bhaviṣyanti divaukasaḥ // 5.126.42 devāsuramanuṣyāś ca gandharvoragarākṣasāḥ / asmin yuddhe susaṃyattā haniṣyanti parasparam // 5.126.43 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ / varuṇāya prayacchaitān baddhvā daiteyadānavān // 5.126.44 evam uktas tato dharmo niyogāt parameṣṭhinaḥ / varuṇāya dadau sarvān baddhvā daiteyadānavān // 5.126.45 tān baddhvā dharmapāśaiś ca svaiś ca pāśair jaleśvaraḥ / varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān // 5.126.46 tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam / baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata // 5.126.47 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // 5.126.48 rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ / tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha // 5.126.49 kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ / viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata // 5.127.1 gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm / ānayeha tayā sārdham anuneṣyāmi durmatim // 5.127.2 yadi sāpi durātmānaṃ śamayed duṣṭacetasam / api kṛṣṇāya suhṛdas tiṣṭhema vacane vayam // 5.127.3 api lobhābhibhūtasya panthānam anudarśayet / durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ // 5.127.4 api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat / śamayec cirarātrāya yogakṣemavad avyayam // 5.127.5 rājñas tu vacanaṃ śrutvā viduro dīrghadarśinīm / ānayām āsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt // 5.127.6 eṣa gāndhāri putras te durātmā śāsanātigaḥ / aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati // 5.127.7 aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ / sabhāyā nirgato mūḍho vyatikramya suhṛdvacaḥ // 5.127.8 sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī / anvicchantī mahac chreyo gāndhārī vākyam abravīt // 5.127.9 ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam / na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā // 5.127.10 tvaṃ hy evātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ / yo jānan pāpatām asya tatprajñām anuvartase // 5.127.11 sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ / aśakyo 'dya tvayā rājan vinivartayituṃ balāt // 5.127.12 rājyapradāne mūḍhasya bāliśasya durātmanaḥ / duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śnute phalam // 5.127.13 kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ / bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ // 5.127.14 yā hi śakyā mahārāja sāmnā dānena vā punaḥ / nistartum āpadaḥ sveṣu daṇḍaṃ kas tatra pātayet // 5.127.15 śāsanād dhṛtarāṣṭrasya duryodhanam amarṣaṇam / mātuś ca vacanāt kṣattā sabhāṃ prāveśayat punaḥ // 5.127.16 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ / abhitāmrekṣaṇaḥ krodhān niḥśvasann iva pannagaḥ // 5.127.17 taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam / vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt // 5.127.18 duryodhana nibodhedaṃ vacanaṃ mama putraka / hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam // 5.127.19 bhīṣmasya tu pituś caiva mama cāpacitiḥ kṛtā / bhaved droṇamukhānāṃ ca suhṛdāṃ śāmyatā tvayā // 5.127.20 na hi rājyaṃ mahāprājña svena kāmena śakyate / avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha // 5.127.21 na hy avaśyendriyo rājyam aśnīyād dīrgham antaram / vijitātmā tu medhāvī sa rājyam abhipālayet // 5.127.22 kāmakrodhau hi puruṣam arthebhyo vyapakarṣataḥ / tau tu śatrū vinirjitya rājā vijayate mahīm // 5.127.23 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ / rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum // 5.127.24 indriyāṇi mahat prepsur niyacched arthadharmayoḥ / indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ // 5.127.25 avidhyeyāni hīmāni vyāpādayitum apy alam / avidheyā ivādāntā hayāḥ pathi kusārathim // 5.127.26 avijitya ya ātmānam amātyān vijigīṣate / ajitātmājitāmātyaḥ so 'vaśaḥ parihīyate // 5.127.27 ātmānam eva prathamaṃ deśarūpeṇa yo jayet / tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate // 5.127.28 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu / parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // 5.127.29 kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau / kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ // 5.127.30 yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham / bibhyato 'nuparāgasya kāmakrodhau sma vardhitau // 5.127.31 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ / samyag vijetuṃ yo veda sa mahīm abhijāyate // 5.127.32 satataṃ nigrahe yukta indriyāṇāṃ bhaven nṛpaḥ / īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam // 5.127.33 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate / sveṣu cānyeṣu vā tasya na sahāyā bhavanty uta // 5.127.34 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ / pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī // 5.127.35 yathā bhīṣmaḥ śāṃtanavo droṇaś cāpi mahārathaḥ / āhatus tāta tat satyam ajeyau kṛṣṇapāṇḍavau // 5.127.36 prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam / prasanno hi sukhāya syād ubhayor eva keśavaḥ // 5.127.37 suhṛdām arthakāmānāṃ yo na tiṣṭhati śāsane / prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ // 5.127.38 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham / na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ // 5.127.39 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca / datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama // 5.127.40 tasya caitat pradānasya phalam adyānupaśyasi / yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām // 5.127.41 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama / yadīcchasi sahāmātyo bhoktum ardhaṃ mahīkṣitām // 5.127.42 alam ardhaṃ pṛthivyās te sahāmātyasya jīvanam / suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata // 5.127.43 śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ / pāṇḍavair vigrahas tāta bhraṃśayen mahataḥ sukhāt // 5.127.44 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam / svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha // 5.127.45 alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ / śamayainaṃ mahāprājña kāmakrodhasamedhitam // 5.127.46 na caiṣa śaktaḥ pārthānāṃ yas tvadartham abhīpsati / sūtaputro dṛḍhakrodho bhrātā duḥśāsanaś ca te // 5.127.47 bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye / dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam // 5.127.48 amarṣavaśam āpanno mā kurūṃs tāta jīghanaḥ / sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham // 5.127.49 yac ca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ / yotsyante sarvaśaktyeti naitad adyopapadyate // 5.127.50 samaṃ hi rājyaṃ prītiś ca sthānaṃ ca vijitātmanām / pāṇḍaveṣv atha yuṣmāsu dharmas tv abhyadhikas tataḥ // 5.127.51 rājapiṇḍabhayād ete yadi hāsyanti jīvitam / na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum // 5.127.52 na lobhād arthasaṃpattir narāṇām iha dṛśyate / tad alaṃ tāta lobhena praśāmya bharatarṣabha // 5.127.53 tat tu vākyam anādṛtya so 'rthavan mātṛbhāṣitam / punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām // 5.128.1 tataḥ sabhāyā nirgamya mantrayām āsa kauravaḥ / saubalena matākṣeṇa rājñā śakuninā saha // 5.128.2 duryodhanasya karṇasya śakuneḥ saubalasya ca / duḥśāsanacaturthānām idam āsīd viceṣṭitam // 5.128.3 purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ / sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca // 5.128.4 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva / prasahya puruṣavyāghram indro vairocaniṃ yathā // 5.128.5 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ / nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ // 5.128.6 ayaṃ hy eṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca / asmin gṛhīte varade ṛṣabhe sarvasātvatām // 5.128.7 nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha // 5.128.7.2 tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam / krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn // 5.128.8 teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām / iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ // 5.128.9 tadartham abhiniṣkramya hārdikyena sahāsthitaḥ / abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm // 5.128.10 vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ / yāvad ākhyāmy ahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe // 5.128.11 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva / ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane // 5.128.12 dhṛtarāṣṭraṃ tataś caiva viduraṃ cānvabhāṣata / teṣām etam abhiprāyam ācacakṣe smayann iva // 5.128.13 dharmād apetam arthāc ca karma sādhuvigarhitam / mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃ cana // 5.128.14 purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ / dharṣitāḥ kāmamanyubhyāṃ krodhalobhavaśānugāḥ // 5.128.15 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣanty alpacetasaḥ / paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ // 5.128.16 sātyakes tad vacaḥ śrutvā viduro dīrghadarśivān / dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi // 5.128.17 rājan parītakālās te putrāḥ sarve paraṃtapa / ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ // 5.128.18 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca / nigrahītuṃ kilecchanti sahitā vāsavānujam // 5.128.19 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam / āsādya na bhaviṣyanti pataṃgā iva pāvakam // 5.128.20 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ / siṃho mṛgān iva kruddho gamayed yamasādanam // 5.128.21 na tv ayaṃ ninditaṃ karma kuryāt kṛṣṇaḥ kathaṃ cana / na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ // 5.128.22 vidureṇaivam ukte tu keśavo vākyam abravīt / dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ // 5.128.23 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā / ete vā mām ahaṃ vainān anujānīhi pārthiva // 5.128.24 etān hi sarvān saṃrabdhān niyantum aham utsahe / na tv ahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃ cana // 5.128.25 pāṇḍavārthe hi lubhyantaḥ svārthād dhāsyanti te sutāḥ / ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ // 5.128.26 adyaiva hy aham etāṃś ca ye caitān anu bhārata / nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet // 5.128.27 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata / saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam // 5.128.28 eṣa duryodhano rājan yathecchati tathāstu tat / ahaṃ tu sarvān samayān anujānāmi bhārata // 5.128.29 etac chrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata / kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam // 5.128.30 sahamitraṃ sahāmātyaṃ sasodaryaṃ sahānugam / śaknuyāṃ yadi panthānam avatārayituṃ punaḥ // 5.128.31 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām / akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam // 5.128.32 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata / karṇaduḥśāsanābhyāṃ ca rājabhiś cābhisaṃvṛtam // 5.128.33 nṛśaṃsa pāpabhūyiṣṭha kṣudrakarmasahāyavān / pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi // 5.128.34 aśakyam ayaśasyaṃ ca sadbhiś cāpi vigarhitam / yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ // 5.128.35 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam / pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi // 5.128.36 yo na śakyo balātkartuṃ devair api savāsavaiḥ / taṃ tvaṃ prārthayase manda bālaś candramasaṃ yathā // 5.128.37 devair manuṣyair gandharvair asurair uragaiś ca yaḥ / na soḍhuṃ samare śakyas taṃ na budhyasi keśavam // 5.128.38 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī / durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt // 5.128.39 ity ukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt / duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam // 5.128.40 saubhadvāre vānarendro dvivido nāma nāmataḥ / śilāvarṣeṇa mahatā chādayām āsa keśavam // 5.128.41 grahītukāmo vikramya sarvayatnena mādhavam / grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt // 5.128.42 nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ / grahītuṃ nāśakaṃś cainaṃ taṃ tvaṃ prārthayase balāt // 5.128.43 prāgjyotiṣagataṃ śauriṃ narakaḥ saha dānavaiḥ / grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt // 5.128.44 anena hi hatā bālye pūtanā śiśunā tathā / govardhano dhāritaś ca gavārthe bharatarṣabha // 5.128.45 ariṣṭo dhenukaś caiva cāṇūraś ca mahābalaḥ / aśvarājaś ca nihataḥ kaṃsaś cāriṣṭam ācaran // 5.128.46 jarāsaṃdhaś ca vakraś ca śiśupālaś ca vīryavān / bāṇaś ca nihataḥ saṃkhye rājānaś ca niṣūditāḥ // 5.128.47 varuṇo nirjito rājā pāvakaś cāmitaujasā / pārijātaṃ ca haratā jitaḥ sākṣāc chacīpatiḥ // 5.128.48 ekārṇave śayānena hatau tau madhukaiṭabhau / janmāntaram upāgamya hayagrīvas tathā hataḥ // 5.128.49 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe / yad yad icched ayaṃ śauris tat tat kuryād ayatnataḥ // 5.128.50 taṃ na budhyasi govindaṃ ghoravikramam acyutam / āśīviṣam iva kruddhaṃ tejorāśim anirjitam // 5.128.51 pradharṣayan mahābāhuṃ kṛṣṇam akliṣṭakāriṇam / pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi // 5.128.52 vidureṇaivam ukte tu keśavaḥ śatrupūgahā / duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān // 5.129.1 eko 'ham iti yan mohān manyase māṃ suyodhana / paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi // 5.129.2 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ / ihādityāś ca rudrāś ca vasavaś ca maharṣibhiḥ // 5.129.3 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā / tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ // 5.129.4 aṅguṣṭhamātrās tridaśā mumucuḥ pāvakārciṣaḥ // 5.129.4.2 tasya brahmā lalāṭastho rudro vakṣasi cābhavat / lokapālā bhujeṣv āsann agnir āsyād ajāyata // 5.129.5 ādityāś caiva sādhyāś ca vasavo 'thāśvināv api / marutaś ca sahendreṇa viśvedevās tathaiva ca // 5.129.6 babhūvuś caiva rūpāṇi yakṣagandharvarakṣasām // 5.129.6.2 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau / dakṣiṇe 'thārjuno dhanvī halī rāmaś ca savyataḥ // 5.129.7 bhīmo yudhiṣṭhiraś caiva mādrīputrau ca pṛṣṭhataḥ / andhakā vṛṣṇayaś caiva pradyumnapramukhās tataḥ // 5.129.8 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ / śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ // 5.129.9 adṛśyantodyatāny eva sarvapraharaṇāni ca / nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ // 5.129.10 netrābhyāṃ nas tataś caiva śrotrābhyāṃ ca samantataḥ / prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ // 5.129.11 romakūpeṣu ca tathā sūryasyeva marīcayaḥ // 5.129.11.2 taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ / nyamīlayanta netrāṇi rājānas trastacetasaḥ // 5.129.12 ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim / saṃjayaṃ ca mahābhāgam ṛṣīṃś caiva tapodhanān // 5.129.13 prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ // 5.129.13.2 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale / devadundubhayo neduḥ puṣpavarṣaṃ papāta ca // 5.129.14 cacāla ca mahī kṛtsnā sāgaraś cāpi cukṣubhe / vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha // 5.129.15 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam / tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ // 5.129.16 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca / ṛṣibhis tair anujñāto niryayau madhusūdanaḥ // 5.129.17 ṛṣayo 'ntarhitā jagmus tatas te nāradādayaḥ / tasmin kolāhale vṛtte tad adbhutam abhūt tadā // 5.129.18 taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ / anujagmur naravyāghraṃ devā iva śatakratum // 5.129.19 acintayann ameyātmā sarvaṃ tad rājamaṇḍalam / niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ // 5.129.20 tato rathena śubhreṇa mahatā kiṅkiṇīkinā / hemajālavicitreṇa laghunā meghanādinā // 5.129.21 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā / sainyasugrīvayuktena pratyadṛśyata dārukaḥ // 5.129.22 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ / vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata // 5.129.23 upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam / dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata // 5.129.24 yāvad balaṃ me putreṣu paśyasy etaj janārdana / pratyakṣaṃ te na te kiṃ cit parokṣaṃ śatrukarśana // 5.129.25 kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava / viditvaitām avasthāṃ me nātiśaṅkitum arhasi // 5.129.26 na me pāpo 'sty abhiprāyaḥ pāṇḍavān prati keśava / jñātam eva hi te vākyaṃ yan mayoktaḥ suyodhanaḥ // 5.129.27 jānanti kuravaḥ sarve rājānaś caiva pārthivāḥ / śame prayatamānaṃ māṃ sarvayatnena mādhava // 5.129.28 tato 'bravīn mahābāhur dhṛtarāṣṭraṃ janeśvaram / droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam // 5.129.29 pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi / yathā cāśiṣṭavan mando roṣād asakṛd utthitaḥ // 5.129.30 vadaty anīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ / āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram // 5.129.31 āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham / anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ // 5.129.32 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ / aśvatthāmā vikarṇaś ca yuyutsuś ca mahārathaḥ // 5.129.33 tato rathena śubhreṇa mahatā kiṅkiṇīkinā / kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām // 5.129.34 praviśyātha gṛhaṃ tasyāś caraṇāv abhivādya ca / ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi // 5.130.1 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam / ṛṣibhiś ca mayā caiva na cāsau tad gṛhītavān // 5.130.2 kālapakvam idaṃ sarvaṃ duryodhanavaśānugam / āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati // 5.130.3 kiṃ vācyāḥ pāṇḍaveyās te bhavatyā vacanān mayā / tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava // 5.130.4 brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram / bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ // 5.130.5 śrotriyasyeva te rājan mandakasyāvipaścitaḥ / anuvākahatā buddhir dharmam evaikam īkṣate // 5.130.6 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā / urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā // 5.130.7 krūrāya karmaṇe nityaṃ prajānāṃ paripālane // 5.130.7.2 śṛṇu cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā / mucukundasya rājarṣer adadāt pṛthivīm imām // 5.130.8 purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān // 5.130.8.2 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye / tato vaiśravaṇaḥ prīto vismitaḥ samapadyata // 5.130.9 mucukundas tato rājā so 'nvaśāsad vasuṃdharām / bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ // 5.130.10 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ / caturthaṃ tasya dharmasya rājā bhārata vindati // 5.130.11 rājā carati ced dharmaṃ devatvāyaiva kalpate / sa ced adharmaṃ carati narakāyaiva gacchati // 5.130.12 daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati / prayuktā svāminā samyag adharmebhyaś ca yacchati // 5.130.13 daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate / tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate // 5.130.14 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam / iti te saṃśayo mā bhūd rājā kālasya kāraṇam // 5.130.15 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca / yugasya ca caturthasya rājā bhavati kāraṇam // 5.130.16 kṛtasya kāraṇād rājā svargam atyantam aśnute / tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute // 5.130.17 pravartanād dvāparasya yathābhāgam upāśnute // 5.130.17.2 tato vasati duṣkarmā narake śāśvatīḥ samāḥ / rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca // 5.130.18 rājadharmān avekṣasva pitṛpaitāmahocitān / naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi // 5.130.19 na hi vaiklavyasaṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ / prajāpālanasaṃbhūtaṃ kiṃ cit prāpa phalaṃ nṛpaḥ // 5.130.20 na hy etām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ / prayuktavantaḥ pūrvaṃ te yayā carasi medhayā // 5.130.21 yajño dānaṃ tapaḥ śauryaṃ prajāsaṃtānam eva ca / māhātmyaṃ balam ojaś ca nityam āśaṃsitaṃ mayā // 5.130.22 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ / dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ // 5.130.23 putreṣv āśāsate nityaṃ pitaro daivatāni ca / dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam // 5.130.24 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ / te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ // 5.130.25 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ / prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikas tataḥ // 5.130.26 dānenānyaṃ balenānyaṃ tathā sūnṛtayāparam / sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ // 5.130.27 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet / vaiśyo dhanārjanaṃ kuryāc chūdraḥ paricarec ca tān // 5.130.28 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate / kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā // 5.130.29 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara / sāmnā dānena bhedena daṇḍenātha nayena ca // 5.130.30 ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā / parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana // 5.130.31 yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān / mā gamaḥ kṣīṇapuṇyas tvaṃ sānujaḥ pāpikāṃ gatim // 5.130.32 atrāpy udāharantīmam itihāsaṃ purātanam / vidurāyāś ca saṃvādaṃ putrasya ca paraṃtapa // 5.131.1 atra śreyaś ca bhūyaś ca yathā sā vaktum arhati / yaśasvinī manyumatī kule jātā vibhāvarī // 5.131.2 kṣatradharmaratā dhanyā vidurā dīrghadarśinī / viśrutā rājasaṃsatsu śrutavākyā bahuśrutā // 5.131.3 vidurā nāma vai satyā jagarhe putram aurasam / nirjitaṃ sindhurājena śayānaṃ dīnacetasam // 5.131.4 anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam // 5.131.4.2 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hy asi / nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ // 5.131.5 yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha / mātmānam avamanyasva mainam alpena bībharaḥ // 5.131.6 manaḥ kṛtvā sukalyāṇaṃ mā bhais tvaṃ pratisaṃstabha // 5.131.6.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ / amitrān nandayan sarvān nirmāno bandhuśokadaḥ // 5.131.7 supūrā vai kunadikā supūro mūṣikāñjaliḥ / susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati // 5.131.8 apy arer ārujan daṃṣṭrām āśveva nidhanaṃ vraja / api vā saṃśayaṃ prāpya jīvite 'pi parākrama // 5.131.9 apy areḥ śyenavac chidraṃ paśyes tvaṃ viparikraman / vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ // 5.131.10 tvam evaṃ pretavac cheṣe kasmād vajrahato yathā / uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ // 5.131.11 māstaṃ gamas tvaṃ kṛpaṇo viśrūyasva svakarmaṇā / mā madhye mā jaghanye tvaṃ mādho bhūs tiṣṭha corjitaḥ // 5.131.12 alātaṃ tindukasyeva muhūrtam api vijvala / mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ // 5.131.13 muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram // 5.131.13.2 mā ha sma kasya cid gehe janī rājñaḥ kharīmṛduḥ / kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam // 5.131.14 dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate // 5.131.14.2 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ / ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate // 5.131.15 udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim / dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi // 5.131.16 iṣṭāpūrtaṃ hi te klība kīrtiś ca sakalā hatā / vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi // 5.131.17 śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā / viparicchinnamūlo 'pi na viṣīdet kathaṃ cana // 5.131.18 udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran // 5.131.18.2 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ / udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi // 5.131.19 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam / rāśivardhanamātraṃ sa naiva strī na punaḥ pumān // 5.131.20 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ / vidyāyām arthalābhe vā mātur uccāra eva saḥ // 5.131.21 śrutena tapasā vāpi śriyā vā vikrameṇa vā / janān yo 'bhibhavaty anyān karmaṇā hi sa vai pumān // 5.131.22 na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi / nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām // 5.131.23 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam / lokasya samavajñātaṃ nihīnāśanavāsasam // 5.131.24 aholābhakaraṃ dīnam alpajīvanam alpakam / nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate // 5.131.25 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ / sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ // 5.131.26 avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam / kaliṃ putrapravādena saṃjaya tvām ajījanam // 5.131.27 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam / mā sma sīmantinī kā cij janayet putram īdṛśam // 5.131.28 mā dhūmāya jvalātyantam ākramya jahi śātravān / jvala mūrdhany amitrāṇāṃ muhūrtam api vā kṣaṇam // 5.131.29 etāvān eva puruṣo yad amarṣī yad akṣamī / kṣamāvān niramarṣaś ca naiva strī na punaḥ pumān // 5.131.30 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca / anutthānabhaye cobhe nirīho nāśnute mahat // 5.131.31 ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā / āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam // 5.131.32 puraṃ viṣahate yasmāt tasmāt puruṣa ucyate / tam āhur vyarthanāmānaṃ strīvad ya iha jīvati // 5.131.33 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ / diṣṭabhāvaṃ gatasyāpi vighase modate prajā // 5.131.34 ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam / amātyānām atho harṣam ādadhāty acireṇa saḥ // 5.131.35 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā / kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā // 5.131.36 kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ / ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu naḥ // 5.131.37 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām / kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ // 5.131.38 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā / parjanyam iva bhūtāni devā iva śatakratum // 5.131.39 yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya / pakvaṃ drumam ivāsādya tasya jīvitam arthavat // 5.131.40 yasya śūrasya vikrāntair edhante bāndhavāḥ sukham / tridaśā iva śakrasya sādhu tasyeha jīvitam // 5.131.41 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ / sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim // 5.131.42 athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi / nihīnasevitaṃ mārgaṃ gamiṣyasy acirād iva // 5.132.1 yo hi tejo yathāśakti na darśayati vikramāt / kṣatriyo jīvitākāṅkṣī stena ity eva taṃ viduḥ // 5.132.2 arthavanty upapannāni vākyāni guṇavanti ca / naiva saṃprāpnuvanti tvāṃ mumūrṣum iva bheṣajam // 5.132.3 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ / daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ // 5.132.4 sahāyopacayaṃ kṛtvā vyavasāyya tatas tataḥ / anuduṣyeyur apare paśyantas tava pauruṣam // 5.132.5 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃś cara / kāle vyasanam ākāṅkṣan naivāyam ajarāmaraḥ // 5.132.6 saṃjayo nāmataś ca tvaṃ na ca paśyāmi tat tvayi / anvarthanāmā bhava me putra mā vyarthanāmakaḥ // 5.132.7 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt / ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati // 5.132.8 tasya smarantī vacanam āśaṃse vijayaṃ tava / tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ // 5.132.9 yasya hy arthābhinirvṛttau bhavanty āpyāyitāḥ pare / tasyārthasiddhir niyatā nayeṣv arthānusāriṇaḥ // 5.132.10 samṛddhir asamṛddhir vā pūrveṣāṃ mama saṃjaya / evaṃ vidvān yuddhamanā bhava mā pratyupāhara // 5.132.11 nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt / yatra naivādya na prātar bhojanaṃ pratidṛśyate // 5.132.12 patiputravadhād etat paramaṃ duḥkham abravīt / dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat // 5.132.13 ahaṃ mahākule jātā hradād dhradam ivāgatā / īśvarī sarvakalyāṇair bhartrā paramapūjitā // 5.132.14 mahārhamālyābharaṇāṃ sumṛṣṭāmbaravāsasam / purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām // 5.132.15 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale / na tadā jīvitenārtho bhavitā tava saṃjaya // 5.132.16 dāsakarmakarān bhṛtyān ācāryartvik purohitān / avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te // 5.132.17 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā / ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me // 5.132.18 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama / na hy ahaṃ na ca me bhartā neti brāhmaṇam uktavān // 5.132.19 vayam āśrayaṇīyāḥ sma nāśritāraḥ parasya ca / sānyān āśritya jīvantī parityakṣyāmi jīvitam // 5.132.20 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ / kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ // 5.132.21 sarve te śatravaḥ sahyā na cej jīvitum icchasi / atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase // 5.132.22 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām / ekaśatruvadhenaiva śūro gacchati viśrutim // 5.132.23 indro vṛtravadhenaiva mahendraḥ samapadyata / māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat // 5.132.24 nāma viśrāvya vā saṃkhye śatrūn āhūya daṃśitān / senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam // 5.132.25 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ / tadaiva pravyathante 'sya śatravo vinamanti ca // 5.132.26 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ / avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ // 5.132.27 rājyaṃ vāpy ugravibhraṃśaṃ saṃśayo jīvitasya vā / pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ // 5.132.28 svargadvāropamaṃ rājyam atha vāpy amṛtopamam / ruddham ekāyane matvā patolmuka ivāriṣu // 5.132.29 jahi śatrūn raṇe rājan svadharmam anupālaya / mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadā cana // 5.132.30 asmadīyaiś ca śocadbhir nadadbhiś ca parair vṛtam / api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam // 5.132.31 uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā / mā ca saindhavakanyānām avasan no vaśaṃ gamaḥ // 5.132.32 yuvā rūpeṇa saṃpanno vidyayābhijanena ca / yas tvādṛśo vikurvīta yaśasvī lokaviśrutaḥ // 5.132.33 voḍhavye dhury anaḍuvan manye maraṇam eva tat // 5.132.33.2 yadi tvām anupaśyāmi parasya priyavādinam / pṛṣṭhato 'nuvrajantaṃ vā kā śāntir hṛdayasya me // 5.132.34 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ / na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi // 5.132.35 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam / pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api // 5.132.36 yo vai kaś cid ihājātaḥ kṣatriyaḥ kṣatradharmavit / bhayād vṛttisamīkṣo vā na named iha kasya cit // 5.132.37 udyacched eva na named udyamo hy eva pauruṣam / apy aparvaṇi bhajyeta na named iha kasya cit // 5.132.38 mātaṅgo matta iva ca parīyāt sumahāmanāḥ / brāhmaṇebhyo namen nityaṃ dharmāyaiva ca saṃjaya // 5.132.39 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ / sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet // 5.132.40 kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam / mama mātas tv akaruṇe vairaprajñe hy amarṣaṇe // 5.133.1 aho kṣatrasamācāro yatra mām aparaṃ yathā / īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam // 5.133.2 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā / kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā // 5.133.3 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt / tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam // 5.133.4 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ / asmiṃś ced āgate kāle kāryaṃ na pratipadyase // 5.133.5 asaṃbhāvitarūpas tvaṃ sunṛśaṃsaṃ kariṣyasi // 5.133.5.2 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya / kharīvātsalyam āhus tan niḥsāmarthyam ahetukam // 5.133.6 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkhaniṣevitam / avidyā vai mahaty asti yām imāṃ saṃśritāḥ prajāḥ // 5.133.7 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ / dharmārthaguṇayuktena netareṇa kathaṃ cana // 5.133.8 daivamānuṣayuktena sadbhir ācaritena ca // 5.133.8.2 yo hy evam avinītena ramate putranaptṛṇā / anutthānavatā cāpi moghaṃ tasya prajāphalam // 5.133.9 akurvanto hi karmāṇi kurvanto ninditāni ca / sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ // 5.133.10 yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca / krūrāya karmaṇe nityaṃ prajānāṃ paripālane // 5.133.11 jayan vā vadhyamāno vā prāpnotīndrasalokatām // 5.133.11.2 na śakrabhavane puṇye divi tad vidyate sukham / yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute // 5.133.12 manyunā dahyamānena puruṣeṇa manasvinā / nikṛteneha bahuśaḥ śatrūn pratijigīṣayā // 5.133.13 ātmānaṃ vā parityajya śatrūn vā vinipātya vai / ato 'nyena prakāreṇa śāntir asya kuto bhavet // 5.133.14 iha prājño hi puruṣaḥ svalpam apriyam icchati / yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam // 5.133.15 priyābhāvāc ca puruṣo naiva prāpnoti śobhanam / dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram // 5.133.16 neyaṃ matis tvayā vācyā mātaḥ putre viśeṣataḥ / kāruṇyam evātra paśya bhūtveha jaḍamūkavat // 5.133.17 ato me bhūyasī nandir yad evam anupaśyasi / codyaṃ māṃ codayasy etad bhṛśaṃ vai codayāmi te // 5.133.18 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān / ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te // 5.133.19 akośasyāsahāyasya kutaḥ svid vijayo mama / ity avasthāṃ viditvemām ātmanātmani dāruṇām // 5.133.20 rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ // 5.133.20.2 īdṛśaṃ bhavatī kaṃ cid upāyam anupaśyati / tan me pariṇataprajñe samyak prabrūhi pṛcchate // 5.133.21 kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam // 5.133.21.2 putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ / abhūtvā hi bhavanty arthā bhūtvā naśyanti cāpare // 5.133.22 amarṣeṇaiva cāpy arthā nārabdhavyāḥ subāliśaiḥ / sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā // 5.133.23 anityam iti jānanto na bhavanti bhavanti ca / atha ye naiva kurvanti naiva jātu bhavanti te // 5.133.24 aikaguṇyam anīhāyām abhāvaḥ karmaṇāṃ phalam / atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā // 5.133.25 yasya prāg eva viditā sarvārthānām anityatā / nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja // 5.133.26 utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu / bhaviṣyatīty eva manaḥ kṛtvā satatam avyathaiḥ // 5.133.27 maṅgalāni puraskṛtya brāhmaṇaiś ceśvaraiḥ saha // 5.133.27.2 prājñasya nṛpater āśu vṛddhir bhavati putraka / abhivartati lakṣmīs taṃ prācīm iva divākaraḥ // 5.133.28 nidarśanāny upāyāṃś ca bahūny uddharṣaṇāni ca / anudarśitarūpo 'si paśyāmi kuru pauruṣam // 5.133.29 puruṣārtham abhipretaṃ samāhartum ihārhasi // 5.133.29.2 kruddhāṃl lubdhān parikṣīṇān avakṣiptān vimānitān / spardhinaś caiva ye ke cit tān yukta upadhāraya // 5.133.30 etena tvaṃ prakāreṇa mahato bhetsyase gaṇān / mahāvega ivoddhūto mātariśvā balāhakān // 5.133.31 teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ / te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam // 5.133.32 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam / tadaivāsmād udvijate sarpād veśmagatād iva // 5.133.33 taṃ viditvā parākrāntaṃ vaśe na kurute yadi / nirvādair nirvaded enam antatas tad bhaviṣyati // 5.133.34 nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati / dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca // 5.133.35 skhalitārthaṃ punas tāta saṃtyajanty api bāndhavāḥ / apy asminn āśrayante ca jugupsanti ca tādṛśam // 5.133.36 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati / ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti // 5.133.37 naiva rājñā daraḥ kāryo jātu kasyāṃ cid āpadi / atha ced api dīrṇaḥ syān naiva varteta dīrṇavat // 5.134.1 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate / rāṣṭraṃ balam amātyāś ca pṛthak kurvanti te matim // 5.134.2 śatrūn eke prapadyante prajahaty apare punaḥ / anv eke prajihīrṣanti ye purastād vimānitāḥ // 5.134.3 ya evātyantasuhṛdas ta enaṃ paryupāsate / aśaktayaḥ svastikāmā baddhavatsā iḍā iva // 5.134.4 śocantam anuśocanti pratītān iva bāndhavān // 5.134.4.2 api te pūjitāḥ pūrvam api te suhṛdo matāḥ / ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ // 5.134.5 mā dīdaras tvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ // 5.134.5.2 prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava / ullapantyā samāśvāsaṃ balavān iva durbalam // 5.134.6 yady etat saṃvijānāsi yadi samyag bravīmy aham / kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya // 5.134.7 asti naḥ kośanicayo mahān aviditas tava / tam ahaṃ veda nānyas tam upasaṃpādayāmi te // 5.134.8 santi naikaśatā bhūyaḥ suhṛdas tava saṃjaya / sukhaduḥkhasahā vīra śatārhā anivartinaḥ // 5.134.9 tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ / īṣad ujjihataḥ kiṃ cit sacivāḥ śatrukarśanāḥ // 5.134.10 kasya tv īdṛśakaṃ vākyaṃ śrutvāpi svalpacetasaḥ / tamo na vyapahanyeta sucitrārthapadākṣaram // 5.134.11 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā / yasya me bhavatī netrī bhaviṣyad bhūtadarśinī // 5.134.12 ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam / kiṃ cit kiṃ cit prativadaṃs tūṣṇīm āsaṃ muhur muhuḥ // 5.134.13 atṛpyann amṛtasyeva kṛcchrāl labdhasya bāndhavāt / udyacchāmy eṣa śatrūṇāṃ niyamāya jayāya ca // 5.134.14 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ / tac cakāra tathā sarvaṃ yathāvad anuśāsanam // 5.134.15 idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam / rājānaṃ śrāvayen mantrī sīdantaṃ śatrupīḍitam // 5.134.16 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā / mahīṃ vijayate kṣipraṃ śrutvā śatrūṃś ca mardati // 5.134.17 idaṃ puṃsavanaṃ caiva vīrājananam eva ca / abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate // 5.134.18 vidyāśūraṃ tapaḥśūraṃ damaśūraṃ tapasvinam / brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam // 5.134.19 arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham / dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam // 5.134.20 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām / tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam // 5.134.21 arjunaṃ keśava brūyās tvayi jāte sma sūtake / upopaviṣṭā nārībhir āśrame parivāritā // 5.135.1 athāntarikṣe vāg āsīd divyarūpā manoramā / sahasrākṣasamaḥ kunti bhaviṣyaty eṣa te sutaḥ // 5.135.2 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān / bhīmasenadvitīyaś ca lokam udvartayiṣyati // 5.135.3 putras te pṛthivīṃ jetā yaśaś cāsya divaspṛśam / hatvā kurūn grāmajanye vāsudevasahāyavān // 5.135.4 pitryam aṃśaṃ pranaṣṭaṃ ca punar apy uddhariṣyati / bhrātṛbhiḥ sahitaḥ śrīmāṃs trīn medhān āhariṣyati // 5.135.5 taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta / yathāham evaṃ jānāmi balavantaṃ durāsadam // 5.135.6 tathā tad astu dāśārha yathā vāg abhyabhāṣata // 5.135.6.2 dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati / tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi // 5.135.7 nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata / namo dharmāya mahate dharmo dhārayati prajāḥ // 5.135.8 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ / yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ // 5.135.9 na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ // 5.135.9.2 viditā te sadā buddhir bhīmasya na sa śāmyati / yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ // 5.135.10 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ / brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm // 5.135.11 yuktam etan mahābhāge kule jāte yaśasvini / yan me putreṣu sarveṣu yathāvat tvam avartithāḥ // 5.135.12 mādrīputrau ca vaktavyau kṣatradharmaratāv ubhau / vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api // 5.135.13 vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ / mano manuṣyasya sadā prīṇanti puruṣottama // 5.135.14 yac ca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī / pāñcālī paruṣāṇy uktā ko nu tat kṣantum arhati // 5.135.15 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ / pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam // 5.135.16 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā / aśrauṣīt paruṣā vācas tan me duḥkhataraṃ matam // 5.135.17 strīdharmiṇī varārohā kṣatradharmaratā sadā / nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī // 5.135.18 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam / arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara // 5.135.19 viditau hi tavātyantaṃ kruddhāv iva yamāntakau / bhīmārjunau nayetāṃ hi devān api parāṃ gatim // 5.135.20 tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāgatā / duḥśāsanaś ca yad bhīmaṃ kaṭukāny abhyabhāṣata // 5.135.21 paśyatāṃ kuruvīrāṇāṃ tac ca saṃsmārayeḥ punaḥ // 5.135.21.2 pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha / māṃ ca kuśalinīṃ brūyās teṣu bhūyo janārdana // 5.135.22 ariṣṭaṃ gaccha panthānaṃ putrān me paripālaya // 5.135.22.2 abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam / niścakrāma mahābāhuḥ siṃhakhelagatis tataḥ // 5.135.23 tato visarjayām āsa bhīṣmādīn kurupuṃgavān / āropya ca rathe karṇaṃ prāyāt sātyakinā saha // 5.135.24 tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ / jajalpur mahad āścaryaṃ keśave paramādbhutam // 5.135.25 pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā / duryodhanasya bāliśyān naitad astīti cābruvan // 5.135.26 tato niryāya nagarāt prayayau puruṣottamaḥ / mantrayām āsa ca tadā karṇena suciraṃ saha // 5.135.27 visarjayitvā rādheyaṃ sarvayādavanandanaḥ / tato javena mahatā tūrṇam aśvān acodayat // 5.135.28 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ / hayā jagmur mahāvegā manomārutaraṃhasaḥ // 5.135.29 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ / uccaiḥ sūryam upaplavyaṃ śārṅgadhanvānam āvahan // 5.135.30 kuntyās tu vacanaṃ śrutvā bhīṣmadroṇau mahārathau / duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam // 5.136.1 śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau / vākyam arthavad avyagram uktaṃ dharmyam anuttamam // 5.136.2 tat kariṣyanti kaunteyā vāsudevasya saṃmatam / na hi te jātu śāmyerann ṛte rājyena kaurava // 5.136.3 kleśitā hi tvayā pārthā dharmapāśasitās tadā / sabhāyāṃ draupadī caiva taiś ca tan marṣitaṃ tava // 5.136.4 kṛtāstraṃ hy arjunaṃ prāpya bhīmaṃ ca kṛtaniśramam / gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca // 5.136.5 sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ // 5.136.5.2 pratyakṣaṃ te mahābāho yathā pārthena dhīmatā / virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ // 5.136.6 dānavān ghorakarmāṇo nivātakavacān yudhi / raudram astraṃ samādhāya dagdhavān astravahninā // 5.136.7 karṇaprabhṛtayaś ceme tvaṃ cāpi kavacī rathī / mokṣitā ghoṣayātrāyāṃ paryāptaṃ tan nidarśanam // 5.136.8 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ / rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām // 5.136.9 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ / taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam // 5.136.10 dṛṣṭaś cet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ / prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ // 5.136.11 tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam / abhivādaya rājānaṃ yathāpūrvam ariṃdama // 5.136.12 abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ / pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ // 5.136.13 siṃhaskandhorubāhus tvāṃ vṛttāyatamahābhujaḥ / pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ // 5.136.14 siṃhagrīvo guḍākeśas tatas tvāṃ puṣkarekṣaṇaḥ / abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ // 5.136.15 āśvineyau naravyāghrau rūpeṇāpratimau bhuvi / tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām // 5.136.16 muñcantv ānandajāśrūṇi dāśārhapramukhā nṛpāḥ / saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva // 5.136.17 praśādhi pṛthivīṃ kṛtsnāṃ tatas taṃ bhrātṛbhiḥ saha / samāliṅgya ca harṣeṇa nṛpā yāntu parasparam // 5.136.18 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam / dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate // 5.136.19 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ / utpātā vividhā vīra dṛśyante kṣatranāśanāḥ // 5.136.20 viśeṣata ihāsmākaṃ nimittāni vināśane / ulkābhir hi pradīptābhir vadhyate pṛtanā tava // 5.136.21 vāhanāny aprahṛṣṭāni rudantīva viśāṃ pate / gṛdhrās te paryupāsante sainyāni ca samantataḥ // 5.136.22 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam / śivāś cāśivanirghoṣā dīptāṃ sevanti vai diśam // 5.136.23 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām / tvayy āyatto mahābāho śamo vyāyāma eva ca // 5.136.24 na cet kariṣyasi vacaḥ suhṛdām arikarśana / tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām // 5.136.25 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe / śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam // 5.136.26 yady etad apasavyaṃ te bhaviṣyati vaco mama // 5.136.26.2 evam uktas tu vimanās tiryagdṛṣṭir adhomukhaḥ / saṃhatya ca bhruvor madhyaṃ na kiṃ cid vyājahāra ha // 5.137.1 taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyam antikāt / punar evottaraṃ vākyam uktavantau nararṣabhau // 5.137.2 śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram / pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim // 5.137.3 aśvatthāmni yathā putre bhūyo mama dhanaṃjaye / bahumānaḥ paro rājan saṃnatiś ca kapidhvaje // 5.137.4 taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam / kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām // 5.137.5 yasya loke samo nāsti kaś cid anyo dhanurdharaḥ / matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ // 5.137.6 mitradhrug duṣṭabhāvaś ca nāstiko 'thānṛjuḥ śaṭhaḥ / na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ // 5.137.7 vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati / codyamāno 'pi pāpena śubhātmā śubham icchati // 5.137.8 mithyopacaritā hy ete vartamānā hy anu priye / ahitatvāya kalpante doṣā bharatasattama // 5.137.9 tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca / vāsudevena ca tathā śreyo naivābhipadyase // 5.137.10 asti me balam ity eva sahasā tvaṃ titīrṣasi / sagrāhanakramakaraṃ gaṅgāvegam ivoṣṇage // 5.137.11 vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase / srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam // 5.137.12 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam / vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati // 5.137.13 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ / tam ailavilam āsādya dharmarājo vyarājata // 5.137.14 kuberasadanaṃ prāpya tato ratnāny avāpya ca / sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ // 5.137.15 dattaṃ hutam adhītaṃ ca brāhmaṇās tarpitā dhanaiḥ / āvayor gatam āyuś ca kṛtakṛtyau ca viddhi nau // 5.137.16 tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca / vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi // 5.137.17 draupadī yasya cāśāste vijayaṃ satyavādinī / tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam // 5.137.18 mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ / sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam // 5.137.19 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ / tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam // 5.137.20 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā / suhṛdā majjamāneṣu suhṛtsu vyasanārṇave // 5.137.21 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye / mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam // 5.137.22 rājaputraiḥ parivṛtas tathāmātyaiś ca saṃjaya / upāropya rathe karṇaṃ niryāto madhusūdanaḥ // 5.138.1 kim abravīd rathopasthe rādheyaṃ paravīrahā / kāni sāntvāni govindaḥ sūtaputre prayuktavān // 5.138.2 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt / mṛdu vā yadi vā tīkṣṇaṃ tan mamācakṣva saṃjaya // 5.138.3 ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca / priyāṇi dharmayuktāni satyāni ca hitāni ca // 5.138.4 hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ / yāny abravīd ameyātmā tāni me śṛṇu bhārata // 5.138.5 upāsitās te rādheya brāhmaṇā vedapāragāḥ / tattvārthaṃ paripṛṣṭāś ca niyatenānasūyayā // 5.138.6 tvam eva karṇa jānāsi vedavādān sanātanān / tvaṃ hy eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ // 5.138.7 kānīnaś ca sahoḍhaś ca kanyāyāṃ yaś ca jāyate / voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ // 5.138.8 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ / nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi // 5.138.9 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ / dvau pakṣāv abhijānīhi tvam etau puruṣarṣabha // 5.138.10 mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ / abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt // 5.138.11 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ / draupadeyās tathā pañca saubhadraś cāparājitaḥ // 5.138.12 rājāno rājaputrāś ca pāṇḍavārthe samāgatāḥ / pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ // 5.138.13 hiraṇmayāṃś ca te kumbhān rājatān pārthivāṃs tathā / oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ // 5.138.14 rājanyā rājakanyāś cāpy ānayantv abhiṣecanam / ṣaṣṭhe ca tvāṃ tathā kāle draupady upagamiṣyati // 5.138.15 adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ / purohitaḥ pāṇḍavānāṃ vyāghracarmaṇy avasthitam // 5.138.16 tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ / draupadeyās tathā pañca pāñcālāś cedayas tathā // 5.138.17 ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim / yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ // 5.138.18 gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ / upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ // 5.138.19 chatraṃ ca te mahac chvetaṃ bhīmaseno mahābalaḥ / abhiṣiktasya kaunteya kaunteyo dhārayiṣyati // 5.138.20 kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam / rathaṃ śvetahayair yuktam arjuno vāhayiṣyati // 5.138.21 abhimanyuś ca te nityaṃ pratyāsanno bhaviṣyati / nakulaḥ sahadevaś ca draupadeyāś ca pañca ye // 5.138.22 pāñcālās tvānuyāsyanti śikhaṇḍī ca mahārathaḥ / ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ // 5.138.23 dāśārhāḥ parivārās te dāśārṇāś ca viśāṃ pate // 5.138.23.2 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ / japair homaiś ca saṃyukto maṅgalaiś ca pṛthagvidhaiḥ // 5.138.24 purogamāś ca te santu draviḍāḥ saha kuntalaiḥ / āndhrās tālacarāś caiva cūcupā veṇupās tathā // 5.138.25 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ / vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ // 5.138.26 sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ / praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya // 5.138.27 mitrāṇi te prahṛṣyantu vyathantu ripavas tathā / saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ // 5.138.28 asaṃśayaṃ sauhṛdān me praṇayāc cāttha keśava / sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca // 5.139.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ / nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase // 5.139.2 kanyā garbhaṃ samādhatta bhāskarān māṃ janārdana / ādityavacanāc caiva jātaṃ māṃ sā vyasarjayat // 5.139.3 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ / kuntyā tv aham apākīrṇo yathā na kuśalaṃ tathā // 5.139.4 sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān / rādhāyāś caiva māṃ prādāt sauhārdān madhusūdana // 5.139.5 matsnehāc caiva rādhāyāḥ sadyaḥ kṣīram avātarat / sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava // 5.139.6 tasyāḥ piṇḍavyapanayaṃ kuryād asmadvidhaḥ katham / dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ // 5.139.7 tathā mām abhijānāti sūtaś cādhirathaḥ sutam / pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā // 5.139.8 sa hi me jātakarmādi kārayām āsa mādhava / śāstradṛṣṭena vidhinā putraprītyā janārdana // 5.139.9 nāma me vasuṣeṇeti kārayām āsa vai dvijaiḥ / bhāryāś coḍhā mama prāpte yauvane tena keśava // 5.139.10 tāsu putrāś ca pautrāś ca mama jātā janārdana / tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam // 5.139.11 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ / harṣād bhayād vā govinda anṛtaṃ vaktum utsahe // 5.139.12 dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt / mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam // 5.139.13 iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt / āvāhāś ca vivāhāś ca saha sūtaiḥ kṛtā mayā // 5.139.14 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ / duryodhanena vārṣṇeya vigrahaś cāpi pāṇḍavaiḥ // 5.139.15 tasmād raṇe dvairathe māṃ pratyudyātāram acyuta / vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ // 5.139.16 vadhād bandhād bhayād vāpi lobhād vāpi janārdana / anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ // 5.139.17 yadi hy adya na gaccheyaṃ dvairathaṃ savyasācinā / akīrtiḥ syād dhṛṣīkeśa mama pārthasya cobhayoḥ // 5.139.18 asaṃśayaṃ hitārthāya brūyās tvaṃ madhusūdana / sarvaṃ ca pāṇḍavāḥ kuryus tvadvaśitvān na saṃśayaḥ // 5.139.19 mantrasya niyamaṃ kuryās tvam atra puruṣottama / etad atra hitaṃ manye sarvayādavanandana // 5.139.20 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ / kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati // 5.139.21 prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana / sphītaṃ duryodhanāyaiva saṃpradadyām ariṃdama // 5.139.22 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ / netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ // 5.139.23 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ / nakulaḥ sahadevaś ca draupadeyāś ca mādhava // 5.139.24 uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ / caidyaś ca cekitānaś ca śikhaṇḍī cāparājitaḥ // 5.139.25 indragopakavarṇāś ca kekayā bhrātaras tathā / indrāyudhasavarṇaś ca kuntibhojo mahārathaḥ // 5.139.26 mātulo bhīmasenasya senajic ca mahārathaḥ / śaṅkhaḥ putro virāṭasya nidhis tvaṃ ca janārdana // 5.139.27 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ / rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu // 5.139.28 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati / asya yajñasya vettā tvaṃ bhaviṣyasi janārdana // 5.139.29 ādhvaryavaṃ ca te kṛṣṇa kratāv asmin bhaviṣyati // 5.139.29.2 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ / gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati // 5.139.30 aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava / mantrās tatra bhaviṣyanti prayuktāḥ savyasācinā // 5.139.31 anuyātaś ca pitaram adhiko vā parākrame / grāvastotraṃ sa saubhadraḥ samyak tatra kariṣyati // 5.139.32 udgātātra punar bhīmaḥ prastotā sumahābalaḥ / vinadan sa naravyāghro nāgānīkāntakṛd raṇe // 5.139.33 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ / japair homaiś ca saṃyukto brahmatvaṃ kārayiṣyati // 5.139.34 śaṅkhaśabdāḥ samurajā bheryaś ca madhusūdana / utkṛṣṭasiṃhanādāś ca subrahmaṇyo bhaviṣyati // 5.139.35 nakulaḥ sahadevaś ca mādrīputrau yaśasvinau / śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ // 5.139.36 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ / yūpāḥ samupakalpantām asmin yajñe janārdana // 5.139.37 karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ / tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca // 5.139.38 asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca / havis tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati // 5.139.39 idhmāḥ paridhayaś caiva śaktyo 'tha vimalā gadāḥ / sadasyā droṇaśiṣyāś ca kṛpasya ca śaradvataḥ // 5.139.40 iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā / mahārathaprayuktāś ca droṇadrauṇipracoditāḥ // 5.139.41 prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati / dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ // 5.139.42 ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ / atirātre mahābāho vitate yajñakarmaṇi // 5.139.43 dakṣiṇā tv asya yajñasya dhṛṣṭadyumnaḥ pratāpavān / vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt // 5.139.44 yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān / priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā // 5.139.45 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā / punaś citis tadā cāsya yajñasyātha bhaviṣyati // 5.139.46 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ / ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati // 5.139.47 yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ / tadā yajñāvasānaṃ tad bhaviṣyati janārdana // 5.139.48 duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ / tadā samāpsyate yajño dhārtarāṣṭrasya mādhava // 5.139.49 snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya saṃgatāḥ / hateśvarā hatasutā hatanāthāś ca keśava // 5.139.50 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule / sa yajñe 'sminn avabhṛtho bhaviṣyati janārdana // 5.139.51 vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha / vṛthāmṛtyuṃ na kurvīraṃs tvatkṛte madhusūdana // 5.139.52 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam / kurukṣetre puṇyatame trailokyasyāpi keśava // 5.139.53 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam / yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt // 5.139.54 yāvat sthāsyanti girayaḥ saritaś ca janārdana / tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati // 5.139.55 brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam / samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam // 5.139.56 samupānaya kaunteyaṃ yuddhāya mama keśava / mantrasaṃvaraṇaṃ kurvan nityam eva paraṃtapa // 5.139.57 karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā / uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā // 5.140.1 api tvāṃ na tapet karṇa rājyalābhopapādanā / mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi // 5.140.2 dhruvo jayaḥ pāṇḍavānām itīdaṃ; na saṃśayaḥ kaś cana vidyate 'tra / jayadhvajo dṛśyate pāṇḍavasya; samucchrito vānararāja ugraḥ // 5.140.3 divyā māyā vihitā bhauvanena; samucchritā indraketuprakāśā / divyāni bhūtāni bhayāvahāni; dṛśyanti caivātra bhayānakāni // 5.140.4 na sajjate śailavanaspatibhya; ūrdhvaṃ tiryag yojanamātrarūpaḥ / śrīmān dhvajaḥ karṇa dhanaṃjayasya; samucchritaḥ pāvakatulyarūpaḥ // 5.140.5 yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim / aindram astraṃ vikurvāṇam ubhe caivāgnimārute // 5.140.6 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ / na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // 5.140.7 yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram / japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm // 5.140.8 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm / na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // 5.140.9 yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam / duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave // 5.140.10 prabhinnam iva mātaṅgaṃ pratidviradaghātinam / na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // 5.140.11 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau / vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāv iva // 5.140.12 vigāḍhe śastrasaṃpāte paravīrarathārujau / na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // 5.140.13 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam / suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham // 5.140.14 yuddhāyāpatatas tūrṇaṃ vāritān savyasācinā / na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca // 5.140.15 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam / saumyo 'yaṃ vartate māsaḥ suprāpayavasendhanaḥ // 5.140.16 pakvauṣadhivanasphītaḥ phalavān alpamakṣikaḥ / niṣpaṅko rasavat toyo nātyuṣṇaśiśiraḥ sukhaḥ // 5.140.17 saptamāc cāpi divasād amāvāsyā bhaviṣyati / saṃgrāmaṃ yojayet tatra tāṃ hy āhuḥ śakradevatām // 5.140.18 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ / yad vo manīṣitaṃ tad vai sarvaṃ saṃpādayāmi vaḥ // 5.140.19 rājāno rājaputrāś ca duryodhanavaśānugāḥ / prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām // 5.140.20 keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham / abravīd abhisaṃpūjya kṛṣṇaṃ madhuniṣūdanam // 5.141.1 jānan māṃ kiṃ mahābāho saṃmohayitum icchasi // 5.141.1.2 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ / nimittaṃ tatra śakunir ahaṃ duḥśāsanas tathā // 5.141.2 duryodhanaś ca nṛpatir dhṛtarāṣṭrasuto 'bhavat // 5.141.2.2 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam / pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam // 5.141.3 rājāno rājaputrāś ca duryodhanavaśānugāḥ / raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam // 5.141.4 svapnā hi bahavo ghorā dṛśyante madhusūdana / nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ // 5.141.5 parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire / śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ // 5.141.6 prājāpatyaṃ hi nakṣatraṃ grahas tīkṣṇo mahādyutiḥ / śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam // 5.141.7 kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana / anurādhāṃ prārthayate maitraṃ saṃśamayann iva // 5.141.8 nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam / viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ // 5.141.9 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati / divaś colkāḥ patanty etāḥ sanirghātāḥ sakampanāḥ // 5.141.10 niṣṭananti ca mātaṅgā muñcanty aśrūṇi vājinaḥ / pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava // 5.141.11 prādurbhūteṣu caiteṣu bhayam āhur upasthitam / nimitteṣu mahābāho dāruṇaṃ prāṇināśanam // 5.141.12 alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate / vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava // 5.141.13 dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana / parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ // 5.141.14 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate / pradakṣiṇā mṛgāś caiva tat teṣāṃ jayalakṣaṇam // 5.141.15 apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava / vācaś cāpy aśarīriṇyas tat parābhavalakṣaṇam // 5.141.16 mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ / jīvaṃ jīvakasaṃghāś cāpy anugacchanti pāṇḍavān // 5.141.17 gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ / makṣikāṇāṃ ca saṃghātā anugacchanti kauravān // 5.141.18 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ / anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila // 5.141.19 udapānāś ca nardanti yathā govṛṣabhās tathā / dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam // 5.141.20 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava / tathā gandharvanagaraṃ bhānumantam upasthitam // 5.141.21 saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam // 5.141.21.2 kṛṣṇaś ca parighas tatra bhānum āvṛtya tiṣṭhati / udayāstamaye saṃdhye vedayāno mahad bhayam // 5.141.22 ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam // 5.141.22.2 kṛṣṇagrīvāś ca śakunā lambamānā bhayānakāḥ / saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam // 5.141.23 brāhmaṇān prathamaṃ dveṣṭi gurūṃś ca madhusūdana / bhṛtyān bhaktimataś cāpi tat parābhavalakṣaṇam // 5.141.24 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā / āmapātrapratīkāśā paścimā madhusūdana // 5.141.25 pradīptāś ca diśaḥ sarvā dhārtarāṣṭrasya mādhava / mahad bhayaṃ vedayanti tasminn utpātalakṣaṇe // 5.141.26 sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ / adhirohan mayā dṛṣṭaḥ saha bhrātṛbhir acyuta // 5.141.27 śvetoṣṇīṣāś ca dṛśyante sarve te śuklavāsasaḥ / āsanāni ca śubhrāṇi sarveṣām upalakṣaye // 5.141.28 tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā / āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana // 5.141.29 asthisaṃcayam ārūḍhaś cāmitaujā yudhiṣṭhiraḥ / suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam // 5.141.30 yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām / tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām // 5.141.31 uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ / gadāpāṇir naravyāghro vīkṣann iva mahīm imām // 5.141.32 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe / viditaṃ me hṛṣīkeśa yato dharmas tato jayaḥ // 5.141.33 pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ / tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan // 5.141.34 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ / pārthivān samare kṛṣṇa duryodhanapurogamān // 5.141.35 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ / śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ // 5.141.36 adhirūḍhā naravyāghrā naravāhanam uttamam / traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ // 5.141.37 śvetoṣṇīṣāś ca dṛśyante traya eva janārdana / dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava // 5.141.38 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ / raktoṣṇīṣāś ca dṛśyante sarve mādhava pārthivāḥ // 5.141.39 uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana / mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho // 5.141.40 agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana / acireṇaiva kālena prāpsyāmo yamasādanam // 5.141.41 ahaṃ cānye ca rājāno yac ca tat kṣatramaṇḍalam / gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ // 5.141.42 upasthitavināśeyaṃ nūnam adya vasuṃdharā / tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava // 5.141.43 sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite / anayo nayasaṃkāśo hṛdayān nāpasarpati // 5.141.44 api tvā kṛṣṇa paśyāma jīvanto 'smān mahāraṇāt / samuttīrṇā mahābāho vīrakṣayavināśanāt // 5.141.45 atha vā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam / tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha // 5.141.46 ity uktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam / visarjitaḥ keśavena rathopasthād avātarat // 5.141.47 tataḥ svaratham āsthāya jāmbūnadavibhūṣitam / sahāsmābhir nivavṛte rādheyo dīnamānasaḥ // 5.141.48 tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ / punar uccārayan vāṇīṃ yāhi yāhīti sārathim // 5.141.49 asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate / abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt // 5.142.1 jānāsi me jīvaputre bhāvaṃ nityam anugrahe / krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ // 5.142.2 upapanno hy asau rājā cedipāñcālakekayaiḥ / bhīmārjunābhyāṃ kṛṣṇena yuyudhānayamair api // 5.142.3 upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ / kāṅkṣate jñātisauhārdād balavān durbalo yathā // 5.142.4 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati / mattaḥ putramadenaiva vidharme pathi vartate // 5.142.5 jayadrathasya karṇasya tathā duḥśāsanasya ca / saubalasya ca durbuddhyā mithobhedaḥ pravartate // 5.142.6 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam / yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati // 5.142.7 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret / asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ // 5.142.8 tataḥ kurūṇām anayo bhavitā vīranāśanaḥ / cintayan na labhe nidrām ahaḥsu ca niśāsu ca // 5.142.9 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam / aniṣṭanantī duḥkhārtā manasā vimamarśa ha // 5.142.10 dhig astv arthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ / vartsyate suhṛdāṃ hy eṣāṃ yuddhe 'smin vai parābhavaḥ // 5.142.11 pāṇḍavāś cedipāñcālā yādavāś ca samāgatāḥ / bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param // 5.142.12 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam / adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ // 5.142.13 pitāmahaḥ śāṃtanava ācāryaś ca yudhāṃ patiḥ / karṇaś ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama // 5.142.14 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātu cit / pāṇḍaveṣu kathaṃ hārdaṃ kuryān na ca pitāmahaḥ // 5.142.15 ayaṃ tv eko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ / mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān // 5.142.16 mahaty anarthe nirbandhī balavāṃś ca viśeṣataḥ / karṇaḥ sadā pāṇḍavānāṃ tan me dahati sāṃpratam // 5.142.17 āśaṃse tv adya karṇasya mano 'haṃ pāṇḍavān prati / prasādayitum āsādya darśayantī yathātatham // 5.142.18 toṣito bhagavān yatra durvāsā me varaṃ dadau / āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani // 5.142.19 sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā / cintayantī bahuvidhaṃ hṛdayena vidūyatā // 5.142.20 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam / strībhāvād bālabhāvāc ca cintayantī punaḥ punaḥ // 5.142.21 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā / doṣaṃ pariharantī ca pituś cāritrarakṣiṇī // 5.142.22 kathaṃ nu sukṛtaṃ me syān nāparādhavatī katham / bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca // 5.142.23 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā / kanyā satī devam arkam āsādayam ahaṃ tataḥ // 5.142.24 yo 'sau kānīnagarbho me putravat parivartitaḥ / kasmān na kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā // 5.142.25 iti kuntī viniścitya kāryaṃ niścitam uttamam / kāryārtham abhiniryāya yayau bhāgīrathīṃ prati // 5.142.26 ātmajasya tatas tasya ghṛṇinaḥ satyasaṅginaḥ / gaṅgātīre pṛthāśṛṇvad upādhyayananisvanam // 5.142.27 prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ / japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī // 5.142.28 atiṣṭhat sūryatāpārtā karṇasyottaravāsasi / kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī // 5.142.29 ā pṛṣṭhatāpāj japtvā sa parivṛtya yatavrataḥ / dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ // 5.142.30 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ // 5.142.30.2 rādheyo 'ham ādhirathiḥ karṇas tvām abhivādaye / prāptā kimarthaṃ bhavatī brūhi kiṃ karavāṇi te // 5.143.1 kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā / nāsi sūtakule jātaḥ karṇa tad viddhi me vacaḥ // 5.143.2 kānīnas tvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ / kuntibhojasya bhavane pārthas tvam asi putraka // 5.143.3 prakāśakarmā tapano yo 'yaṃ devo virocanaḥ / ajījanat tvāṃ mayy eṣa karṇa śastrabhṛtāṃ varam // 5.143.4 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ / jātas tvam asi durdharṣa mayā putra pitur gṛhe // 5.143.5 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase / dhārtarāṣṭrān na tad yuktaṃ tvayi putra viśeṣataḥ // 5.143.6 etad dharmaphalaṃ putra narāṇāṃ dharmaniścaye / yat tuṣyanty asya pitaro mātā cāpy ekadarśinī // 5.143.7 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ / ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam // 5.143.8 adya paśyantu kuravaḥ karṇārjunasamāgamam / saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ // 5.143.9 karṇārjunau vai bhavatāṃ yathā rāmajanārdanau / asādhyaṃ kiṃ nu loke syād yuvayoḥ sahitātmanoḥ // 5.143.10 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ / vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ // 5.143.11 upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu / sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān // 5.143.12 tataḥ sūryān niścaritāṃ karṇaḥ śuśrāva bhāratīm / duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām // 5.144.1 satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru / śreyas te syān naravyāghra sarvam ācaratas tathā // 5.144.2 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā / cacāla naiva karṇasya matiḥ satyadhṛtes tadā // 5.144.3 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā / dharmadvāraṃ mamaitat syān niyogakaraṇaṃ tava // 5.144.4 akaron mayi yat pāpaṃ bhavatī sumahātyayam / avakīrṇo 'smi te tena tad yaśaḥkīrtināśanam // 5.144.5 ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām / tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryān mamāhitam // 5.144.6 kriyākāle tv anukrośam akṛtvā tvam imaṃ mama / hīnasaṃskārasamayam adya māṃ samacūcudaḥ // 5.144.7 na vai mama hitaṃ pūrvaṃ mātṛvac ceṣṭitaṃ tvayā / sā māṃ saṃbodhayasy adya kevalātmahitaiṣiṇī // 5.144.8 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt / ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam // 5.144.9 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ / pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati // 5.144.10 sarvakāmaiḥ saṃvibhaktaḥ pūjitaś ca sadā bhṛśam / ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham // 5.144.11 upanahya parair vairaṃ ye māṃ nityam upāsate / namaskurvanti ca sadā vasavo vāsavaṃ yathā // 5.144.12 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum / manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham // 5.144.13 mayā plavena saṃgrāmaṃ titīrṣanti duratyayam / apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham // 5.144.14 ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām / nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā // 5.144.15 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite / anavekṣya kṛtaṃ pāpā vikurvanty anavasthitāḥ // 5.144.16 rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām / naivāyaṃ na paro loko vidyate pāpakarmaṇām // 5.144.17 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ / balaṃ ca śaktiṃ cāsthāya na vai tvayy anṛtaṃ vade // 5.144.18 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam / ato 'rthakaram apy etan na karomy adya te vacaḥ // 5.144.19 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati / vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān // 5.144.20 yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte // 5.144.20.2 arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale / arjunaṃ hi nihatyājau saṃprāptaṃ syāt phalaṃ mayā // 5.144.21 yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā // 5.144.21.2 na te jātu naśiṣyanti putrāḥ pañca yaśasvini / nirarjunāḥ sakarṇā vā sārjunā vā hate mayi // 5.144.22 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī / uvāca putram āśliṣya karṇaṃ dhairyād akampitam // 5.144.23 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ / yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram // 5.144.24 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana / dattaṃ tat pratijānīhi saṃgarapratimocanam // 5.144.25 anāmayaṃ svasti ceti pṛthātho karṇam abravīt / tāṃ karṇo 'bhyavadat prītas tatas tau jagmatuḥ pṛthak // 5.144.26 āgamya hāstinapurād upaplavyam ariṃdamaḥ / pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān // 5.145.1 saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ / svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha // 5.145.2 visṛjya sarvān nṛpatīn virāṭapramukhāṃs tadā / pāṇḍavā bhrātaraḥ pañca bhānāv astaṃgate sati // 5.145.3 saṃdhyām upāsya dhyāyantas tam eva gatamānasāḥ / ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan // 5.145.4 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ / kim uktaḥ puṇḍarīkākṣa tan naḥ śaṃsitum arhasi // 5.145.5 mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ / tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ // 5.145.6 tasminn utpatham āpanne kuruvṛddhaḥ pitāmahaḥ / kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam // 5.145.7 ācāryo vā mahābāho bhāradvājaḥ kim abravīt // 5.145.7.2 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ / putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam // 5.145.8 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate / uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana // 5.145.9 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ / kāmalobhābhibhūtasya mandasya prājñamāninaḥ // 5.145.10 apriyaṃ hṛdaye mahyaṃ tan na tiṣṭhati keśava / teṣāṃ vākyāni govinda śrotum icchāmy ahaṃ vibho // 5.145.11 yathā ca nābhipadyeta kālas tāta tathā kuru / bhavān hi no gatiḥ kṛṣṇa bhavān nātho bhavān guruḥ // 5.145.12 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ / madhye kurūṇāṃ rājendra sabhāyāṃ tan nibodha me // 5.145.13 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ / atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt // 5.145.14 duryodhana nibodhedaṃ kulārthe yad bravīmi te / tac chrutvā rājaśārdūla svakulasya hitaṃ kuru // 5.145.15 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ / tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ // 5.145.16 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ / ekaputram aputraṃ vai pravadanti manīṣiṇaḥ // 5.145.17 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ / tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham // 5.145.18 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca / arājā cordhvaretāś ca yathā suviditaṃ tava // 5.145.19 pratīto nivasāmy eṣa pratijñām anupālayan // 5.145.19.2 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ / vicitravīryo dharmātmā kanīyān mama pārthivaḥ // 5.145.20 svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam / vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hy adhaścaraḥ // 5.145.21 tasyāhaṃ sadṛśān dārān rājendra samudāvaham / jitvā pārthivasaṃghātam api te bahuśaḥ śrutam // 5.145.22 tato rāmeṇa samare dvandvayuddham upāgamam / sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ // 5.145.23 dāreṣv atiprasaktaś ca yakṣmāṇaṃ samapadyata // 5.145.23.2 yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ / tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ // 5.145.24 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ / ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana // 5.145.25 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ / alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi // 5.145.26 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya / tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu // 5.145.27 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ / pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratas tathā // 5.145.28 tataḥ paurā mahārāja mātā kālī ca me śubhā / bhṛtyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ // 5.145.29 mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam // 5.145.29.2 pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati / sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate // 5.145.30 ity uktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ / tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt // 5.145.31 ūrdhvaretā hy arājā ca kulasyārthe punaḥ punaḥ // 5.145.31.2 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam / nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan // 5.145.32 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ // 5.145.32.2 viśeṣatas tvadarthaṃ ca dhuri mā māṃ niyojaya / ahaṃ preṣyaś ca dāsaś ca tavāmba sutavatsale // 5.145.33 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca / ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim // 5.145.34 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā / apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃś ca saḥ // 5.145.35 trīn sa putrān ajanayat tadā bharatasattama // 5.145.35.2 andhaḥ karaṇahīneti na vai rājā pitā tava / rājā tu pāṇḍur abhavan mahātmā lokaviśrutaḥ // 5.145.36 sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ / mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām // 5.145.37 mayi jīvati rājyaṃ kaḥ saṃpraśāset pumān iha / māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā // 5.145.38 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva / matam etat pitus tubhyaṃ gāndhāryā vidurasya ca // 5.145.39 śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama / nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā // 5.145.40 bhīṣmeṇokte tato droṇo duryodhanam abhāṣata / madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ // 5.146.1 prātīpaḥ śaṃtanus tāta kulasyārthe yathotthitaḥ / tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat // 5.146.2 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ / rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ // 5.146.3 jyeṣṭhāya rājyam adadād dhṛtarāṣṭrāya dhīmate / yavīyasas tathā kṣattuḥ kuruvaṃśavivardhanaḥ // 5.146.4 tataḥ siṃhāsane rājan sthāpayitvainam acyutam / vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha // 5.146.5 nīcaiḥ sthitvā tu vidura upāste sma vinītavat / preṣyavat puruṣavyāghro vālavyajanam utkṣipan // 5.146.6 tataḥ sarvāḥ prajās tāta dhṛtarāṣṭraṃ janeśvaram / anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam // 5.146.7 visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca / cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ // 5.146.8 kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe / bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ // 5.146.9 saṃdhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ / avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ // 5.146.10 siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ / anvāsyamānaḥ satataṃ vidureṇa mahātmanā // 5.146.11 kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi / saṃbhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa // 5.146.12 bravīmy ahaṃ na kārpaṇyān nārthahetoḥ kathaṃ cana / bhīṣmeṇa dattam aśnāmi na tvayā rājasattama // 5.146.13 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa / yato bhīṣmas tato droṇo yad bhīṣmas tv āha tat kuru // 5.146.14 dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana / samam ācāryakaṃ tāta tava teṣāṃ ca me sadā // 5.146.15 aśvatthāmā yathā mahyaṃ tathā śvetahayo mama / bahunā kiṃ pralāpena yato dharmas tato jayaḥ // 5.146.16 evam ukte mahārāja droṇenāmitatejasā / vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ // 5.146.17 pitur vadanam anvīkṣya parivṛtya ca dharmavit // 5.146.17.2 devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ / pranaṣṭaḥ kauravo vaṃśas tvayāyaṃ punar uddhṛtaḥ // 5.146.18 tan me vilapamānasya vacanaṃ samupekṣase / ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ // 5.146.19 yasya lobhābhibhūtasya matiṃ samanuvartase / anāryasyākṛtajñasya lobhopahatacetasaḥ // 5.146.20 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ // 5.146.20.2 ete naśyanti kuravo duryodhanakṛtena vai / yathā te na praṇaśyeyur mahārāja tathā kuru // 5.146.21 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute / citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya // 5.146.22 prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā // 5.146.22.2 nopekṣasva mahābāho paśyamānaḥ kulakṣayam / atha te 'dya matir naṣṭā vināśe pratyupasthite // 5.146.23 vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha // 5.146.23.2 baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim / sādhv idaṃ rājyam adyāstu pāṇḍavair abhirakṣitam // 5.146.24 prasīda rājaśārdūla vināśo dṛśyate mahān / pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām // 5.146.25 virarāmaivam uktvā tu viduro dīnamānasaḥ / pradhyāyamānaḥ sa tadā niḥśvasaṃś ca punaḥ punaḥ // 5.146.26 tato 'tha rājñaḥ subalasya putrī; dharmārthayuktaṃ kulanāśabhītā / duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ; rājñāṃ samakṣaṃ sutam āha kopāt // 5.146.27 ye pārthivā rājasabhāṃ praviṣṭā; brahmarṣayo ye ca sabhāsado 'nye / śṛṇvantu vakṣyāmi tavāparādhaṃ; pāpasya sāmātyaparicchadasya // 5.146.28 rājyaṃ kurūṇām anupūrvabhogyaṃ; kramāgato naḥ kuladharma eṣaḥ / tvaṃ pāpabuddhe 'tinṛśaṃsakarman; rājyaṃ kurūṇām anayād vihaṃsi // 5.146.29 rājye sthito dhṛtarāṣṭro manīṣī; tasyānujo viduro dīrghadarśī / etāv atikramya kathaṃ nṛpatvaṃ; duryodhana prārthayase 'dya mohāt // 5.146.30 rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām / ayaṃ tu dharmajñatayā mahātmā; na rājyakāmo nṛvaro nadījaḥ // 5.146.31 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ; tasyādya putrāḥ prabhavanti nānye / rājyaṃ tad etan nikhilaṃ pāṇḍavānāṃ; paitāmahaṃ putrapautrānugāmi // 5.146.32 yad vai brūte kurumukhyo mahātmā; devavrataḥ satyasaṃdho manīṣī / sarvaṃ tad asmābhir ahatya dharmaṃ; grāhyaṃ svadharmaṃ paripālayadbhiḥ // 5.146.33 anujñayā cātha mahāvratasya; brūyān nṛpo yad viduras tathaiva / kāryaṃ bhavet tat suhṛdbhir niyujya; dharmaṃ puraskṛtya sudīrghakālam // 5.146.34 nyāyāgataṃ rājyam idaṃ kurūṇāṃ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ / pracodito dhṛtarāṣṭreṇa rājñā; puraskṛtaḥ śāṃtanavena caiva // 5.146.35 evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ / duryodhanam uvācedaṃ nṛpamadhye janādhipa // 5.147.1 duryodhana nibodhedaṃ yat tvāṃ vakṣyāmi putraka / tathā tat kuru bhadraṃ te yady asti pitṛgauravam // 5.147.2 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ / somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ // 5.147.3 tasya putrā babhūvuś ca pañca rājarṣisattamāḥ / teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ // 5.147.4 pūrur yavīyāṃś ca tato yo 'smākaṃ vaṃśavardhanaḥ / śarmiṣṭhāyāḥ saṃprasūto duhitur vṛṣaparvaṇaḥ // 5.147.5 yaduś ca bharataśreṣṭha devayānyāḥ suto 'bhavat / dauhitras tāta śukrasya kāvyasyāmitatejasaḥ // 5.147.6 yādavānāṃ kulakaro balavān vīryasaṃmataḥ / avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ // 5.147.7 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ / avamene ca pitaraṃ bhrātṝṃś cāpy aparājitaḥ // 5.147.8 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī / vaśe kṛtvā sa nṛpatīn avasan nāgasāhvaye // 5.147.9 taṃ pitā paramakruddho yayātir nahuṣātmajaḥ / śaśāpa putraṃ gāndhāre rājyāc ca vyaparopayat // 5.147.10 ya cainam anvavartanta bhrātaro baladarpitam / śaśāpa tān api kruddho yayātis tanayān atha // 5.147.11 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam / rājye niveśayām āsa vidheyaṃ nṛpasattamaḥ // 5.147.12 evaṃ jyeṣṭho 'py athotsikto na rājyam abhijāyate / yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā // 5.147.13 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ / pratīpaḥ pṛthivīpālas triṣu lokeṣu viśrutaḥ // 5.147.14 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ / trayaḥ prajajñire putrā devakalpā yaśasvinaḥ // 5.147.15 devāpir abhavaj jyeṣṭho bāhlīkas tadanantaram / tṛtīyaḥ śaṃtanus tāta dhṛtimān me pitāmahaḥ // 5.147.16 devāpis tu mahātejās tvagdoṣī rājasattamaḥ / dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ // 5.147.17 paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ / sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ // 5.147.18 prājñaś ca satyasaṃdhaś ca sarvabhūtahite rataḥ / vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca // 5.147.19 bāhlīkasya priyo bhrātā śaṃtanoś ca mahātmanaḥ / saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām // 5.147.20 atha kālasya paryāye vṛddho nṛpatisattamaḥ / saṃbhārān abhiṣekārthaṃ kārayām āsa śāstrataḥ // 5.147.21 maṅgalāni ca sarvāṇi kārayām āsa cābhibhūḥ // 5.147.21.2 taṃ brāhmaṇāś ca vṛddhāś ca paurajānapadaiḥ saha / sarve nivārayām āsur devāper abhiṣecanam // 5.147.22 sa tac chrutvā tu nṛpatir abhiṣekanivāraṇam / aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam // 5.147.23 evaṃ vadānyo dharmajñaḥ satyasaṃdhaś ca so 'bhavat / priyaḥ prajānām api saṃs tvagdoṣeṇa pradūṣitaḥ // 5.147.24 hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ / iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ // 5.147.25 tataḥ pravyathitātmāsau putraśokasamanvitaḥ / mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam // 5.147.26 bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ / pitṛbhrātṝn parityajya prāptavān puram ṛddhimat // 5.147.27 bāhlīkena tv anujñātaḥ śaṃtanur lokaviśrutaḥ / pitary uparate rājan rājā rājyam akārayat // 5.147.28 tathaivāhaṃ matimatā paricintyeha pāṇḍunā / jyeṣṭhaḥ prabhraṃśito rājyād dhīnāṅga iti bhārata // 5.147.29 pāṇḍus tu rājyaṃ saṃprāptaḥ kanīyān api san nṛpaḥ / vināśe tasya putrāṇām idaṃ rājyam ariṃdama // 5.147.30 mayy abhāgini rājyāya kathaṃ tvaṃ rājyam icchasi // 5.147.30.2 yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṃ rājyam idaṃ ca tasya / sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ // 5.147.31 sa satyasaṃdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ / priyaḥ prajānāṃ suhṛdānukampī; jitendriyaḥ sādhujanasya bhartā // 5.147.32 kṣamā titikṣā dama ārjavaṃ ca; satyavratatvaṃ śrutam apramādaḥ / bhūtānukampā hy anuśāsanaṃ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ // 5.147.33 arājaputras tvam anāryavṛtto; lubdhas tathā bandhuṣu pāpabuddhiḥ / kramāgataṃ rājyam idaṃ pareṣāṃ; hartuṃ kathaṃ śakṣyasi durvinītaḥ // 5.147.34 prayaccha rājyārdham apetamohaḥ; savāhanaṃ tvaṃ saparicchadaṃ ca / tato 'vaśeṣaṃ tava jīvitasya; sahānujasyaiva bhaven narendra // 5.147.35 evam ukte tu bhīṣmeṇa droṇena vidureṇa ca / gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata // 5.148.1 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ / anvadravanta taṃ paścād rājānas tyaktajīvitāḥ // 5.148.2 ajñāpayac ca rājñas tān pārthivān duṣṭacetasaḥ / prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ // 5.148.3 tatas te pṛthivīpālāḥ prayayuḥ sahasainikāḥ / bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ // 5.148.4 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ / tāsāṃ pramukhato bhīṣmas tālaketur vyarocata // 5.148.5 yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate // 5.148.5.2 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca / gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata // 5.148.6 etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi // 5.148.6.2 sāma ādau prayuktaṃ me rājan saubhrātram icchatā / abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye // 5.148.7 punar bhedaś ca me yukto yadā sāma na gṛhyate / karmānukīrtanaṃ caiva devamānuṣasaṃhitam // 5.148.8 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ / tadā mayā samānīya bheditāḥ sarvapārthivāḥ // 5.148.9 adbhutāni ca ghorāṇi dāruṇāni ca bhārata / amānuṣāṇi karmāṇi darśitāni ca me vibho // 5.148.10 bhartsayitvā tu rājñas tāṃs tṛṇīkṛtya suyodhanam / rādheyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ // 5.148.11 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ / bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt // 5.148.12 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam / abhedāt kuruvaṃśasya kāryayogāt tathaiva ca // 5.148.13 te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca / tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ // 5.148.14 prayacchantu ca te rājyam anīśās te bhavantu ca / yathāha rājā gāṅgeyo viduraś ca tathāstu tat // 5.148.15 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya / avaśyaṃ bharaṇīyā hi pitus te rājasattama // 5.148.16 evam uktas tu duṣṭātmā naiva bhāvaṃ vyamuñcata / daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā // 5.148.17 niryātāś ca vināśāya kurukṣetraṃ narādhipāḥ / etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi // 5.148.18 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava / vināśahetavaḥ sarve pratyupasthitamṛtyavaḥ // 5.148.19 janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha // 5.149.1 śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi / keśavasyāpi yad vākyaṃ tat sarvam avadhāritam // 5.149.2 tasmāt senāvibhāgaṃ me kurudhvaṃ narasattamāḥ / akṣauhiṇyas tu saptaitāḥ sametā vijayāya vai // 5.149.3 tāsāṃ me patayaḥ sapta vikhyātās tān nibodhata / drupadaś ca virāṭaś ca dhṛṣṭadyumnaśikhaṇḍinau // 5.149.4 sātyakiś cekitānaś ca bhīmasenaś ca vīryavān / ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ // 5.149.5 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ / hrīmanto nītimantaś ca sarve yuddhaviśāradāḥ // 5.149.6 iṣvastrakuśalāś caiva tathā sarvāstrayodhinaḥ // 5.149.6.2 saptānām api yo netā senānāṃ pravibhāgavit / yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam // 5.149.7 tvaṃ tāvat sahadevātra prabrūhi kurunandana / svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ // 5.149.8 saṃyukta ekaduḥkhaś ca vīryavāṃś ca mahīpatiḥ / yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe // 5.149.9 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ / prasahiṣyati saṃgrāme bhīṣmaṃ tāṃś ca mahārathān // 5.149.10 tathokte sahadevena vākye vākyaviśāradaḥ / nakulo 'nantaraṃ tasmād idaṃ vacanam ādade // 5.149.11 vayasā śāstrato dhairyāt kulenābhijanena ca / hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ // 5.149.12 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ / yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam // 5.149.13 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ / putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ // 5.149.14 yas tatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ / roṣād droṇavināśāya vīraḥ samitiśobhanaḥ // 5.149.15 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ / śvaśuro drupado 'smākaṃ senām agre prakarṣatu // 5.149.16 sa droṇabhīṣmāv āyāntau sahed iti matir mama / sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ // 5.149.17 mādrīsutābhyām ukte tu svamate kurunandanaḥ / vāsavir vāsavasamaḥ savyasācy abravīd vacaḥ // 5.149.18 yo 'yaṃ tapaḥprabhāvena ṛṣisaṃtoṣaṇena ca / divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ // 5.149.19 dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ / divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ // 5.149.20 garjann iva mahāmegho rathaghoṣeṇa vīryavān / siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ // 5.149.21 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ / siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ // 5.149.22 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ / sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ // 5.149.23 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ / jajñe droṇavināśāya satyavādī jitendriyaḥ // 5.149.24 dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān / vajrāśanisamasparśān dīptāsyān uragān iva // 5.149.25 yamadūtasamān vege nipāte pāvakopamān / rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān // 5.149.26 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam / dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ // 5.149.27 kṣiprahastaś citrayodhī mataḥ senāpatir mama / abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ // 5.149.28 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ / vadanti siddhā rājendra ṛṣayaś ca samāgatāḥ // 5.149.29 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ / rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ // 5.149.30 na taṃ yuddheṣu paśyāmi yo vibhindyāc chikhaṇḍinam / śastreṇa samare rājan saṃnaddhaṃ syandane sthitam // 5.149.31 dvairathe viṣahen nānyo bhīṣmaṃ rājan mahāvratam / śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ // 5.149.32 sarvasya jagatas tāta sārāsāraṃ balābalam / sarvaṃ jānāti dharmātmā gatam eṣyac ca keśavaḥ // 5.149.33 yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ / kṛtāstro hy akṛtāstro vā vṛddho vā yadi vā yuvā // 5.149.34 eṣa no vijaye mūlam eṣa tāta viparyaye / atra prāṇāś ca rājyaṃ ca bhāvābhāvau sukhāsukhe // 5.149.35 eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā / yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ // 5.149.36 bravītu vadatāṃ śreṣṭho niśā samativartate // 5.149.36.2 tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam / rātriśeṣe vyatikrānte prayāsyāmo raṇājiram // 5.149.37 adhivāsitaśastrāś ca kṛtakautukamaṅgalāḥ // 5.149.37.2 tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ / abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha // 5.149.38 mamāpy ete mahārāja bhavadbhir ya udāhṛtāḥ / netāras tava senāyāḥ śūrā vikrāntayodhinaḥ // 5.149.39 sarva ete samarthā hi tava śatrūn pramarditum // 5.149.39.2 indrasyāpi bhayaṃ hy ete janayeyur mahāhave / kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām // 5.149.40 mayāpi hi mahābāho tvatpriyārtham ariṃdama / kṛto yatno mahāṃs tatra śamaḥ syād iti bhārata // 5.149.41 dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām // 5.149.41.2 kṛtārthaṃ manyate bālaḥ so ''tmānam avicakṣaṇaḥ / dhārtarāṣṭro balasthaṃ ca manyate ''tmānam āturaḥ // 5.149.42 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ / na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam // 5.149.43 bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau / yuyudhānadvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam // 5.149.44 abhimanyuṃ draupadeyān virāṭadrupadāv api / akṣauhiṇīpatīṃś cānyān narendrān dṛḍhavikramān // 5.149.45 sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam / dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ // 5.149.46 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ / teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavan mahān // 5.149.47 yoga ity atha sainyānāṃ tvaratāṃ saṃpradhāvatām / hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ // 5.149.48 śaṅkhadundubhinirghoṣas tumulaḥ sarvato 'bhavat // 5.149.48.2 prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ / gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī // 5.149.49 agrānīke bhīmaseno mādrīputrau ca daṃśitau / saubhadro draupadeyāś ca dhṛṣṭadyumnaś ca pārṣataḥ // 5.149.50 prabhadrakāś ca pāñcālā bhīmasenamukhā yayuḥ // 5.149.50.2 tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi / hṛṣṭānāṃ saṃprayātānāṃ ghoṣo divam ivāspṛśat // 5.149.51 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ / teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ // 5.149.52 śakaṭāpaṇaveśāś ca yānayugyaṃ ca sarvaśaḥ / kośayantrāyudhaṃ caiva ye ca vaidyāś cikitsakāḥ // 5.149.53 phalgu yac ca balaṃ kiṃ cit tathaiva kṛśadurbalam / tat saṃgṛhya yayau rājā ye cāpi paricārakāḥ // 5.149.54 upaplavye tu pāñcālī draupadī satyavādinī / saha strībhir nivavṛte dāsīdāsasamāvṛtā // 5.149.55 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ / skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ // 5.149.56 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ / stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ // 5.149.57 kekayā dhṛṣṭaketuś ca putraḥ kāśyasya cābhibhūḥ / śreṇimān vasudānaś ca śikhaṇḍī cāparājitaḥ // 5.149.58 hṛṣṭās tuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ / rājānam anvayuḥ sarve parivārya yudhiṣṭhiram // 5.149.59 jaghanārdhe virāṭaś ca yajñasenaś ca somakiḥ / sudharmā kuntibhojaś ca dhṛṣṭadyumnasya cātmajāḥ // 5.149.60 rathāyutāni catvāri hayāḥ pañcaguṇās tataḥ / pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ // 5.149.61 anādhṛṣṭiś cekitānaś cedirājo 'tha sātyakiḥ / parivārya yayuḥ sarve vāsudevadhanaṃjayau // 5.149.62 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ / pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva // 5.149.63 te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ / tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau // 5.149.64 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ / niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ // 5.149.65 śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādas tarasvinām / pṛthivīṃ cāntarikṣaṃ ca sāgarāṃś cānvanādayat // 5.149.66 tato deśe same snigdhe prabhūtayavasendhane / niveśayām āsa tadā senāṃ rājā yudhiṣṭhiraḥ // 5.149.67 parihṛtya śmaśānāni devatāyatanāni ca / āśramāṃś ca maharṣīṇāṃ tīrthāny āyatanāni ca // 5.149.68 madhurānūṣare deśe śive puṇye mahīpatiḥ / niveśaṃ kārayām āsa kuntīputro yudhiṣṭhiraḥ // 5.149.69 tataś ca punar utthāya sukhī viśrāntavāhanaḥ / prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ // 5.149.70 vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān / paryakrāmat samantāc ca pārthena saha keśavaḥ // 5.149.71 śibiraṃ māpayām āsa dhṛṣṭadyumnaś ca pārṣataḥ / sātyakiś ca rathodāro yuyudhānaḥ pratāpavān // 5.149.72 āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm / sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām // 5.149.73 khānayām āsa parikhāṃ keśavas tatra bhārata / guptyartham api cādiśya balaṃ tatra nyaveśayat // 5.149.74 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām / tadvidhāni narendrāṇāṃ kārayām āsa keśavaḥ // 5.149.75 prabhūtajalakāṣṭhāni durādharṣatarāṇi ca / bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ // 5.149.76 śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak / vimānānīva rājendra niviṣṭāni mahītale // 5.149.77 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ / sarvopakaraṇair yuktā vaidyāś ca suviśāradāḥ // 5.149.78 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ / sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ // 5.149.79 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam / śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ // 5.149.80 mahāyantrāṇi nārācās tomararṣṭiparaśvadhāḥ / dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā // 5.149.81 gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ / adṛśyaṃs tatra giryābhāḥ sahasraśatayodhinaḥ // 5.149.82 niviṣṭān pāṇḍavāṃs tatra jñātvā mitrāṇi bhārata / abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ // 5.149.83 caritabrahmacaryās te somapā bhūridakṣiṇāḥ / jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ // 5.149.84 yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā / saṃniviṣṭaṃ kurukṣetre vāsudevena pālitam // 5.150.1 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam / kekayair vṛṣṇibhiś caiva pārthivaiḥ śataśo vṛtam // 5.150.2 mahendram iva cādityair abhiguptaṃ mahārathaiḥ / śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata // 5.150.3 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana / saṃbhrame tumule tasmin yadāsīt kurujāṅgale // 5.150.4 vyathayeyur hi devānāṃ senām api samāgame / pāṇḍavā vāsudevaś ca virāṭadrupadau tathā // 5.150.5 dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ / yuyudhānaś ca vikrānto devair api durāsadaḥ // 5.150.6 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana / kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam // 5.150.7 pratiyāte tu dāśārhe rājā duryodhanas tadā / karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam // 5.150.8 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ / sa enān manyunāviṣṭo dhruvaṃ vakṣyaty asaṃśayam // 5.150.9 iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ / bhīmasenārjunau caiva dāśārhasya mate sthitau // 5.150.10 ajātaśatrur apy adya bhīmārjunavaśānugaḥ / nikṛtaś ca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ // 5.150.11 virāṭadrupadau caiva kṛtavairau mayā saha / tau ca senāpraṇetārau vāsudevavaśānugau // 5.150.12 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ / tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ // 5.150.13 śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ / suparyāptāvakāśāni durādeyāni śatrubhiḥ // 5.150.14 āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ / acchedyāhāramārgāṇi ratnoccayacitāni ca // 5.150.15 vividhāyudhapūrṇāni patākādhvajavanti ca // 5.150.15.2 samāś ca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ / prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram // 5.150.16 te tatheti pratijñāya śvobhūte cakrire tathā / hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām // 5.150.17 tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam / āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ // 5.150.18 bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ / kāñcanāṅgadadīptāṃś ca candanāgarubhūṣitān // 5.150.19 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ / antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ // 5.150.20 te rathān rathinaḥ śreṣṭhā hayāṃś ca hayakovidāḥ / sajjayanti sma nāgāṃś ca nāgaśikṣāsu niṣṭhitāḥ // 5.150.21 atha varmāṇi citrāṇi kāñcanāni bahūni ca / vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ // 5.150.22 padātayaś ca puruṣāḥ śastrāṇi vividhāni ca / upajahruḥ śarīreṣu hemacitrāṇy anekaśaḥ // 5.150.23 tad utsava ivodagraṃ saṃprahṛṣṭanarāvṛtam / nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam // 5.150.24 janaughasalilāvarto rathanāgāśvamīnavān / śaṅkhadundubhinirghoṣaḥ kośasaṃcayaratnavān // 5.150.25 citrābharaṇavarmormiḥ śastranirmalaphenavān / prāsādamālādrivṛto rathyāpaṇamahāhradaḥ // 5.150.26 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ / adṛśyata tadā rājaṃś candrodaya ivārṇavaḥ // 5.150.27 vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ / punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam // 5.151.1 asminn abhyāgate kāle kiṃ ca naḥ kṣamam acyuta / kathaṃ ca vartamānā vai svadharmān na cyavemahi // 5.151.2 duryodhanasya karṇasya śakuneḥ saubalasya ca / vāsudeva matajño 'si mama sabhrātṛkasya ca // 5.151.3 vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ / kuntyāś ca vipulaprajña prajñā kārtsnyena te śrutā // 5.151.4 sarvam etad atikramya vicārya ca punaḥ punaḥ / yan naḥ kṣamaṃ mahābāho tad bravīhy avicārayan // 5.151.5 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ / meghadundubhinirghoṣaḥ kṛṣṇo vacanam abravīt // 5.151.6 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam / na tu tan nikṛtiprajñe kauravye pratitiṣṭhati // 5.151.7 na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā / mama vā bhāṣitaṃ kiṃ cit sarvam evātivartate // 5.151.8 na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ / jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ // 5.151.9 bandham ājñāpayām āsa mama cāpi suyodhanaḥ / na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ // 5.151.10 na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ / sarve tam anuvartante ṛte viduram acyuta // 5.151.11 śakuniḥ saubalaś caiva karṇaduḥśāsanāv api / tvayy ayuktāny abhāṣanta mūḍhā mūḍham amarṣaṇam // 5.151.12 kiṃ ca tena mayoktena yāny abhāṣanta kauravāḥ / saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate // 5.151.13 na pārthiveṣu sarveṣu ya ime tava sainikāḥ / yat pāpaṃ yan na kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam // 5.151.14 na cāpi vayam atyarthaṃ parityāgena karhi cit / kauravaiḥ śamam icchāmas tatra yuddham anantaram // 5.151.15 tac chrutvā pārthivāḥ sarve vāsudevasya bhāṣitam / abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata // 5.151.16 yudhiṣṭhiras tv abhiprāyam upalabhya mahīkṣitām / yogam ājñāpayām āsa bhīmārjunayamaiḥ saha // 5.151.17 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha / ājñāpite tadā yoge samahṛṣyanta sainikāḥ // 5.151.18 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ / niṣṭanan bhīmasenaṃ ca vijayaṃ cedam abravīt // 5.151.19 yadarthaṃ vanavāsaś ca prāptaṃ duḥkhaṃ ca yan mayā / so 'yam asmān upaity eva paro 'narthaḥ prayatnataḥ // 5.151.20 yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ / akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān // 5.151.21 kathaṃ hy avadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati / kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati // 5.151.22 tac chrutvā dharmarājasya savyasācī paraṃtapaḥ / yad uktaṃ vāsudevena śrāvayām āsa tad vacaḥ // 5.151.23 uktavān devakīputraḥ kuntyāś ca vidurasya ca / vacanaṃ tat tvayā rājan nikhilenāvadhāritam // 5.151.24 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ / na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ // 5.151.25 tac chrutvā vāsudevo 'pi savyasācivacas tadā / smayamāno 'bravīt pārtham evam etad iti bruvan // 5.151.26 tatas te dhṛtasaṃkalpā yuddhāya sahasainikāḥ / pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan // 5.151.27 vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanas tataḥ / vyabhajat tāny anīkāni daśa caikaṃ ca bhārata // 5.152.1 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca / sarveṣv eteṣv anīkeṣu saṃdideśa mahīpatiḥ // 5.152.2 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ / sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ // 5.152.3 sadhvajāḥ sapatākāś ca saśarāsanatomarāḥ / rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ // 5.152.4 sakacagrahavikṣepāḥ satailaguḍavālukāḥ / sāśīviṣaghaṭāḥ sarve sasarjarasapāṃsavaḥ // 5.152.5 saghaṇṭāphalakāḥ sarve vāsīvṛkṣādanānvitāḥ / vyāghracarmaparīvārā vṛtāś ca dvīpicarmabhiḥ // 5.152.6 savastayaḥ saśṛṅgāś ca saprāsavividhāyudhāḥ / sakuṭhārāḥ sakuddālāḥ satailakṣaumasarpiṣaḥ // 5.152.7 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ / tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ // 5.152.8 kulīnā hayayonijñāḥ sārathye viniveśitāḥ / baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ // 5.152.9 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ / saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ // 5.152.10 dhuryayor hayayor ekas tathānyau pārṣṇisārathī / tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā // 5.152.11 nagarāṇīva guptāni durādeyāni śatrubhiḥ / āsan rathasahasrāṇi hemamālīni sarvaśaḥ // 5.152.12 yathā rathās tathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ / babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ // 5.152.13 dvāv aṅkuśadharau teṣu dvāv uttamadhanurdharau / dvau varāsidharau rājann ekaḥ śaktipatākadhṛk // 5.152.14 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ / tad babhūva balaṃ rājan kauravyasya sahasraśaḥ // 5.152.15 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ / sādibhiś copasaṃpannā āsann ayutaśo hayāḥ // 5.152.16 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ / anekaśatasāhasrās te ca sādivaśe sthitāḥ // 5.152.17 nānārūpavikārāś ca nānākavacaśastriṇaḥ / padātino narās tatra babhūvur hemamālinaḥ // 5.152.18 rathasyāsan daśa gajā gajasya daśa vājinaḥ / narā daśa hayasyāsan pādarakṣāḥ samantataḥ // 5.152.19 rathasya nāgāḥ pañcāśan nāgasyāsañ śataṃ hayāḥ / hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ // 5.152.20 senā pañcaśataṃ nāgā rathās tāvanta eva ca / daśasenā ca pṛtanā pṛtanā daśavāhinī // 5.152.21 vāhinī pṛtanā senā dhvajinī sādinī camūḥ / akṣauhiṇīti paryāyair niruktātha varūthinī // 5.152.22 evaṃ vyūḍhāny anīkāni kauraveyeṇa dhīmatā // 5.152.22.2 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha / akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam // 5.152.23 akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam // 5.152.23.2 narāṇāṃ pañcapañcāśad eṣā pattir vidhīyate / senāmukhaṃ ca tisras tā gulma ity abhisaṃjñitaḥ // 5.152.24 daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo 'bhavan / duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ // 5.152.25 tatra duryodhano rājā śūrān buddhimato narān / prasamīkṣya mahābāhuś cakre senāpatīṃs tadā // 5.152.26 pṛthag akṣauhiṇīnāṃ ca praṇetṝn narasattamān / vidhipūrvaṃ samānīya pārthivān abhyaṣecayat // 5.152.27 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham / sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca // 5.152.28 droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca / śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham // 5.152.29 divase divase teṣāṃ prativelaṃ ca bhārata / cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ // 5.152.30 tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ / babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ // 5.152.31 tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ / saha sarvair mahīpālair idaṃ vacanam abravīt // 5.153.1 ṛte senāpraṇetāraṃ pṛtanā sumahaty api / dīryate yuddham āsādya pipīlikapuṭaṃ yathā // 5.153.2 na hi jātu dvayor buddhiḥ samā bhavati karhi cit / śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam // 5.153.3 śrūyate ca mahāprājña haihayān amitaujasaḥ / abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ // 5.153.4 tān anvayus tadā vaiśyāḥ śūdrāś caiva pitāmaha / ekatas tu trayo varṇā ekataḥ kṣatriyarṣabhāḥ // 5.153.5 te sma yuddheṣv abhajyanta trayo varṇāḥ punaḥ punaḥ / kṣatriyās tu jayanty eva bahulaṃ caikato balam // 5.153.6 tatas te kṣatriyān eva papracchur dvijasattamāḥ / tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha // 5.153.7 vayam ekasya śṛṇumo mahābuddhimato raṇe / bhavantas tu pṛthak sarve svabuddhivaśavartinaḥ // 5.153.8 tatas te brāhmaṇāś cakrur ekaṃ senāpatiṃ dvijam / nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃs tataḥ // 5.153.9 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam / senāpatiṃ prakurvanti te jayanti raṇe ripūn // 5.153.10 bhavān uśanasā tulyo hitaiṣī ca sadā mama / asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava // 5.153.11 raśmīvatām ivādityo vīrudhām iva candramāḥ / kubera iva yakṣāṇāṃ marutām iva vāsavaḥ // 5.153.12 parvatānāṃ yathā meruḥ suparṇaḥ patatām iva / kumāra iva bhūtānāṃ vasūnām iva havyavāṭ // 5.153.13 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ / anādhṛṣyā bhaviṣyāmas tridaśānām api dhruvam // 5.153.14 prayātu no bhavān agre devānām iva pāvakiḥ / vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham // 5.153.15 evam etan mahābāho yathā vadasi bhārata / yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ // 5.153.16 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa / yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ // 5.153.17 na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi / ṛte tasmān naravyāghrāt kuntīputrād dhanaṃjayāt // 5.153.18 sa hi veda mahābāhur divyāny astrāṇi sarvaśaḥ / na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ // 5.153.19 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat / kuryāṃ śastrabalenaiva sasurāsurarākṣasam // 5.153.20 na tv evotsādanīyā me pāṇḍoḥ putrā narādhipa / tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā // 5.153.21 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana / na cet te māṃ haniṣyanti pūrvam eva samāgame // 5.153.22 senāpatis tv ahaṃ rājan samayenāpareṇa te / bhaviṣyāmi yathākāmaṃ tan me śrotum ihārhasi // 5.153.23 karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate / spardhate hi sadātyarthaṃ sūtaputro mayā raṇe // 5.153.24 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana / hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā // 5.153.25 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam / dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata // 5.153.26 tato bherīś ca śaṅkhāṃś ca śataśaś caiva puṣkarān / vādayām āsur avyagrāḥ puruṣā rājaśāsanāt // 5.153.27 siṃhanādāś ca vividhā vāhanānāṃ ca nisvanāḥ / prādurāsann anabhre ca varṣaṃ rudhirakardamam // 5.153.28 nirghātāḥ pṛthivīkampā gajabṛṃhitanisvanāḥ / āsaṃś ca sarvayodhānāṃ pātayanto manāṃsy uta // 5.153.29 vācaś cāpy aśarīriṇyo divaś colkāḥ prapedire / śivāś ca bhayavedinyo nedur dīptasvarā bhṛśam // 5.153.30 senāpatye yadā rājā gāṅgeyam abhiṣiktavān / tadaitāny ugrarūpāṇi abhavañ śataśo nṛpa // 5.153.31 tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam / vācayitvā dvijaśreṣṭhān niṣkair gobhiś ca bhūriśaḥ // 5.153.32 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ / āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitas tadā // 5.153.33 skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha // 5.153.33.2 parikramya kurukṣetraṃ karṇena saha kauravaḥ / śibiraṃ māpayām āsa same deśe narādhipaḥ // 5.153.34 madhurānūṣare deśe prabhūtayavasendhane / yathaiva hāstinapuraṃ tadvac chibiram ābabhau // 5.153.35 āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam / pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām // 5.154.1 bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam / samudram iva gāmbhīrye himavantam iva sthiram // 5.154.2 prajāpatim ivaudārye tejasā bhāskaropamam / mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ // 5.154.3 raṇayajñe pratibhaye svābhīle lomaharṣaṇe / dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ // 5.154.4 kim abravīn mahābāhuḥ sarvadharmaviśāradaḥ / bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata // 5.154.5 āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ / sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam // 5.154.6 uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ // 5.154.6.2 paryākrāmata sainyāni yattās tiṣṭhata daṃśitāḥ / pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati // 5.154.7 tasmāt saptasu senāsu praṇetṝn mama paśyata // 5.154.7.2 yathārhati bhavān vaktum asmin kāla upasthite / tathedam arthavad vākyam uktaṃ te bharatarṣabha // 5.154.8 rocate me mahābāho kriyatāṃ yad anantaram / nāyakās tava senāyām abhiṣicyantu sapta vai // 5.154.9 tato drupadam ānāyya virāṭaṃ śinipuṃgavam / dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam // 5.154.10 śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham // 5.154.10.2 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ / senāpraṇetṝn vidhivad abhyaṣiñcad yudhiṣṭhiraḥ // 5.154.11 sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat / droṇāntahetor utpanno ya iddhāñ jātavedasaḥ // 5.154.12 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām / senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam // 5.154.13 arjunasyāpi netā ca saṃyantā caiva vājinām / saṃkarṣaṇānujaḥ śrīmān mahābuddhir janārdanaḥ // 5.154.14 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam / prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ // 5.154.15 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ / raukmiṇeyāhukasutaiś cārudeṣṇapurogamaiḥ // 5.154.16 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ / abhigupto mahābāhur marudbhir iva vāsavaḥ // 5.154.17 nīlakauśeyavasanaḥ kailāsaśikharopamaḥ / siṃhakhelagatiḥ śrīmān madaraktāntalocanaḥ // 5.154.18 taṃ dṛṣṭvā dharmarājaś ca keśavaś ca mahādyutiḥ / udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ // 5.154.19 gāṇḍīvadhanvā ye cānye rājānas tatra ke cana / pūjayāṃ cakrur abhyetya te sma sarve halāyudham // 5.154.20 tatas taṃ pāṇḍavo rājā kare pasparśa pāṇinā / vāsudevapurogās tu sarva evābhyavādayan // 5.154.21 virāṭadrupadau vṛddhāv abhivādya halāyudhaḥ / yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ // 5.154.22 tatas teṣūpaviṣṭeṣu pārthiveṣu samantataḥ / vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata // 5.154.23 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ / diṣṭam etad dhruvaṃ manye na śakyam ativartitum // 5.154.24 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān / arogān akṣatair dehaiḥ paśyeyam iti me matiḥ // 5.154.25 sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam / vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ // 5.154.26 ukto mayā vāsudevaḥ punaḥ punar upahvare / saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana // 5.154.27 pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ / tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ // 5.154.28 tac ca me nākarod vākyaṃ tvadarthe madhusūdanaḥ / niviṣṭaḥ sarvabhāvena dhanaṃjayam avekṣya ca // 5.154.29 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ / tathā hy abhiniveśo 'yaṃ vāsudevasya bhārata // 5.154.30 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum / tato 'ham anuvartāmi keśavasya cikīrṣitam // 5.154.31 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau / tulyasneho 'smy ato bhīme tathā duryodhane nṛpe // 5.154.32 tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum / na hi śakṣyāmi kauravyān naśyamānān upekṣitum // 5.154.33 evam uktvā mahābāhur anujñātaś ca pāṇḍavaiḥ / tīrthayātrāṃ yayau rāmo nivartya madhusūdanam // 5.154.34 etasminn eva kāle tu bhīṣmakasya mahātmanaḥ / hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai // 5.155.1 āhṛtīnām adhipater bhojasyātiyaśasvinaḥ / dākṣiṇātyapateḥ putro dikṣu rukmīti viśrutaḥ // 5.155.2 yaḥ kiṃpuruṣasiṃhasya gandhamādanavāsinaḥ / śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān // 5.155.3 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā / śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam // 5.155.4 trīṇy evaitāni divyāni dhanūṃṣi divicāriṇām / vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ // 5.155.5 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ / dhārayām āsa yat kṛṣṇaḥ parasenābhayāvaham // 5.155.6 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ / drumād rukmī mahātejā vijayaṃ pratyapadyata // 5.155.7 saṃchidya mauravān pāśān nihatya muram ojasā / nirjitya narakaṃ bhaumam āhṛtya maṇikuṇḍale // 5.155.8 ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca / pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam // 5.155.9 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam / vibhīṣayann iva jagat pāṇḍavān abhyavartata // 5.155.10 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ / rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā // 5.155.11 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam / tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam // 5.155.12 senayā caturaṅgiṇyā mahatyā dūrapātayā / vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā // 5.155.13 sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum / vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam // 5.155.14 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā / tatra bhojakaṭaṃ nāma cakre nagaram uttamam // 5.155.15 sainyena mahatā tena prabhūtagajavājinā / puraṃ tad bhuvi vikhyātaṃ nāmnā bhojakaṭaṃ nṛpa // 5.155.16 sa bhojarājaḥ sainyena mahatā parivāritaḥ / akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat // 5.155.17 tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī / dhvajenādityavarṇena praviveśa mahācamūm // 5.155.18 viditaḥ pāṇḍaveyānāṃ vāsudevapriyepsayā / yudhiṣṭhiras tu taṃ rājā pratyudgamyābhyapūjayat // 5.155.19 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ / pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ // 5.155.20 uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam // 5.155.20.2 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava / kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ // 5.155.21 na hi me vikrame tulyaḥ pumān astīha kaś cana / nihatya samare śatrūṃs tava dāsyāmi phalguna // 5.155.22 ity ukto dharmarājasya keśavasya ca saṃnidhau / śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ // 5.155.23 vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam / uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam // 5.155.24 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ / sahāyo ghoṣayātrāyāṃ kas tadāsīt sakhā mama // 5.155.25 tathā pratibhaye tasmin devadānavasaṃkule / khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat // 5.155.26 nivātakavacair yuddhe kālakeyaiś ca dānavaiḥ / tatra me yudhyamānasya kaḥ sahāyas tadābhavat // 5.155.27 tathā virāṭanagare kurubhiḥ saha saṃgare / yudhyato bahubhis tāta kaḥ sahāyo 'bhavan mama // 5.155.28 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam / varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam // 5.155.29 dhārayan gāṇḍivaṃ divyaṃ dhanus tejomayaṃ dṛḍham / akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ // 5.155.30 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ / droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān // 5.155.31 katham asmadvidho brūyād bhīto 'smīty ayaśaskaram / vacanaṃ naraśārdūla vajrāyudham api svayam // 5.155.32 nāsmi bhīto mahābāho sahāyārthaś ca nāsti me / yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā // 5.155.33 vinivartya tato rukmī senāṃ sāgarasaṃnibhām / duryodhanam upāgacchat tathaiva bharatarṣabha // 5.155.34 tathaiva cābhigamyainam uvāca sa narādhipaḥ / pratyākhyātaś ca tenāpi sa tadā śūramāninā // 5.155.35 dvāv eva tu mahārāja tasmād yuddhād vyapeyatuḥ / rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ // 5.155.36 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā / upāviśan pāṇḍaveyā mantrāya punar eva hi // 5.155.37 samitir dharmarājasya sā pārthivasamākulā / śuśubhe tārakācitrā dyauś candreṇeva bhārata // 5.155.38 tathā vyūḍheṣv anīkeṣu kurukṣetre dvijarṣabha / kim akurvanta kuravaḥ kālenābhipracoditāḥ // 5.156.1 tathā vyūḍheṣv anīkeṣu yat teṣu bharatarṣabha / dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt // 5.156.2 ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ / senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ // 5.156.3 diṣṭam eva paraṃ manye pauruṣaṃ cāpy anarthakam / yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān // 5.156.4 tathāpi nikṛtiprajñaṃ putraṃ durdyūtadevinam / na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ // 5.156.5 bhavaty eva hi me sūta buddhir doṣānudarśinī / duryodhanaṃ samāsādya punaḥ sā parivartate // 5.156.6 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya / kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ // 5.156.7 tvadyukto 'yam anupraśno mahārāja yathārhasi / na tu duryodhane doṣam imam āsaktum arhasi // 5.156.8 śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva // 5.156.8.2 ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ / enasā na sa daivaṃ vā kālaṃ vā gantum arhati // 5.156.9 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret / sa vadhyaḥ sarvalokasya ninditāni samācaran // 5.156.10 nikārā manujaśreṣṭha pāṇḍavais tvatpratīkṣayā / anubhūtāḥ sahāmātyair nikṛtair adhidevane // 5.156.11 hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām / vaiśasaṃ samare vṛttaṃ yat tan me śṛṇu sarvaśaḥ // 5.156.12 sthiro bhūtvā mahārāja sarvalokakṣayodayam / yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava // 5.156.13 na hy eva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ / asvatantro hi puruṣaḥ kāryate dāruyantravat // 5.156.14 ke cid īśvaranirdiṣṭāḥ ke cid eva yadṛcchayā / pūrvakarmabhir apy anye traidham etad vikṛṣyate // 5.156.15 hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu / duryodhano mahārāja karṇena saha bhārata // 5.157.1 saubalena ca rājendra tathā duḥśāsanena ca / āhūyopahvare rājann ulūkam idam abravīt // 5.157.2 ulūka gaccha kaitavya pāṇḍavān sahasomakān / gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ // 5.157.3 idaṃ tat samanuprāptaṃ varṣapūgābhicintitam / pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram // 5.157.4 yad etat katthanāvākyaṃ saṃjayo mahad abravīt / madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ // 5.157.5 yathā vaḥ saṃpratijñātaṃ tat sarvaṃ kriyatām iti // 5.157.5.2 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava / draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava // 5.157.6 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam / balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpy astralāghavam // 5.157.7 pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim // 5.157.7.2 parikliṣṭasya dīnasya dīrghakāloṣitasya ca / na sphuṭed dhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca // 5.157.8 kule jātasya śūrasya paravitteṣu gṛdhyataḥ / ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet // 5.157.9 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām / akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ // 5.157.10 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punarbhavaḥ / dvāv arthau yudhyamānasya tasmāt kuruta pauruṣam // 5.157.11 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām / atha vā nihato 'smābhir vīralokaṃ gamiṣyasi // 5.157.12 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava / kṛṣṇāyāś ca parikleśaṃ saṃsmaran puruṣo bhava // 5.157.13 apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ / amarṣaṃ darśayādya tvam amarṣo hy eva pauruṣam // 5.157.14 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam / iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava // 5.157.15 taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinam avidyakam / ulūka madvaco brūyā asakṛd bhīmasenakam // 5.157.16 aśaktenaiva yac chaptaṃ sabhāmadhye vṛkodara / duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate // 5.157.17 lohābhihāro nirvṛttaḥ kurukṣetram akardamam / puṣṭās te 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ // 5.157.18 senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha / samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata // 5.158.1 abhijño dūtavākyānāṃ yathoktaṃ bruvato mama / duryodhanasamādeśaṃ śrutvā na kroddhum arhasi // 5.158.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ / yan mataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ // 5.158.3 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām / sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ // 5.158.4 drupadasya saputrasya virāṭasya ca saṃnidhau / bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha // 5.158.5 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ / śṛṇvatāṃ kuruvīrāṇāṃ tan nibodha narādhipa // 5.158.6 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām / śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā // 5.158.7 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ / saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ // 5.158.8 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava / draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava // 5.158.9 aśaktena ca yac chaptaṃ bhīmasenena pāṇḍava / duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate // 5.158.10 lohābhihāro nirvṛttaḥ kurukṣetram akardamam / samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ // 5.158.11 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase / ārurukṣur yathā mandaḥ parvataṃ gandhamādanam // 5.158.12 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi / ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi // 5.158.13 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ / yudhi dhuryam avikṣobhyam anīkadharam acyutam // 5.158.14 droṇaṃ mohād yudhā pārtha yaj jigīṣasi tan mṛṣā / na hi śuśruma vātena merum unmathitaṃ girim // 5.158.15 anilo vā vahen meruṃ dyaur vāpi nipaten mahīm / yugaṃ vā parivarteta yady evaṃ syād yathāttha mām // 5.158.16 ko hy ābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam / gajo vājī naro vāpi punaḥ svasti gṛhān vrajet // 5.158.17 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā / raṇe jīvan vimucyeta padā bhūmim upaspṛśan // 5.158.18 kiṃ darduraḥ kūpaśayo yathemāṃ; na budhyase rājacamūṃ sametām / durādharṣāṃ devacamūprakāśāṃ; guptāṃ narendrais tridaśair iva dyām // 5.158.19 prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca / śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ // 5.158.20 nānājanaughaṃ yudhi saṃpravṛddhaṃ; gāṅgaṃ yathā vegam avāraṇīyam / māṃ ca sthitaṃ nāgabalasya madhye; yuyutsase manda kim alpabuddhe // 5.158.21 ity evam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram / abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata // 5.158.22 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu / paryāyāt siddhir etasya naitat sidhyati katthanāt // 5.158.23 yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya / sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ // 5.158.24 jānāmi te vāsudevaṃ sahāyaṃ; jānāmi te gāṇḍivaṃ tālamātram / jānāmy etat tvādṛśo nāsti yoddhā; rājyaṃ ca te jānamāno harāmi // 5.158.25 na tu paryāyadharmeṇa siddhiṃ prāpnoti bhūyasīm / manasaiva hi bhūtāni dhātā prakurute vaśe // 5.158.26 trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava / bhūyaś caiva praśāsiṣye nihatya tvāṃ sabāndhavam // 5.158.27 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ / kva tadā bhīmasenasya balam āsīc ca phalguna // 5.158.28 sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt / na vai mokṣas tadā vo 'bhūd vinā kṛṣṇām aninditām // 5.158.29 sā vo dāsyaṃ samāpannān mokṣayām āsa bhāminī / amānuṣyasamāyuktān dāsyakarmaṇy avasthitān // 5.158.30 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat / dhṛtā hi veṇī pārthena virāṭanagare tadā // 5.158.31 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase / bhīmasenena kaunteya yac ca tan mama pauruṣam // 5.158.32 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ / śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate // 5.158.33 na bhayād vāsudevasya na cāpi tava phalguna / rājyaṃ pratipradāsyāmi yudhyasva sahakeśavaḥ // 5.158.34 na māyā hīndrajālaṃ vā kuhakā vā vibhīṣaṇī / āttaśastrasya me yuddhe vahanti pratigarjanāḥ // 5.158.35 vāsudevasahasraṃ vā phalgunānāṃ śatāni vā / āsādya mām amogheṣuṃ draviṣyanti diśo daśa // 5.158.36 saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim / prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim // 5.158.37 śāradvatamahīmānaṃ viviṃśatijhaṣākulam / bṛhadbalasamuccālaṃ saumadattitimiṃgilam // 5.158.38 duḥśāsanaughaṃ śalaśalyamatsyaṃ; suṣeṇacitrāyudhanāganakram / jayadrathādriṃ purumitragādhaṃ; durmarṣaṇodaṃ śakuniprapātam // 5.158.39 śastraugham akṣayyam atipravṛddhaṃ; yadāvagāhya śramanaṣṭacetāḥ / bhaviṣyasi tvaṃ hatasarvabāndhavas; tadā manas te paritāpam eṣyati // 5.158.40 tadā manas te tridivād ivāśucer; nivartatāṃ pārtha mahīpraśāsanāt / rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā; bubhūṣatā svarga ivātapasvinā // 5.158.41 ulūkas tv arjunaṃ bhūyo yathoktaṃ vākyam abravīt / āśīviṣam iva kruddhaṃ tudan vākyaśalākayā // 5.159.1 tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam / prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ // 5.159.2 nāsaneṣv avatiṣṭhanta bāhūṃś caiva vicikṣipuḥ / āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam // 5.159.3 avākśirā bhīmasenaḥ samudaikṣata keśavam / netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan // 5.159.4 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam / utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata // 5.159.5 prayāhi śīghraṃ kaitavya brūyāś caiva suyodhanam / śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat // 5.159.6 madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ / śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate // 5.159.7 manyase yac ca mūḍha tvaṃ na yotsyati janārdanaḥ / sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca // 5.159.8 jaghanyakālam apy etad bhaved yat sarvapārthivān / nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ // 5.159.9 yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ / kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ // 5.159.10 yady utpatasi lokāṃs trīn yady āviśasi bhūtalam / tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ // 5.159.11 yac cāpi bhīmasenasya manyase moghagarjitam / duḥśāsanasya rudhiraṃ pītam ity avadhāryatām // 5.159.12 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ / na bhīmaseno na yamau pratikūlaprabhāṣiṇam // 5.159.13 duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ / netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata // 5.160.1 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ / abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam // 5.160.2 svavīryaṃ yaḥ samāśritya samāhvayati vai parān / abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate // 5.160.3 paravīryaṃ samāśritya yaḥ samāhvayate parān / kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ // 5.160.4 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ / svayaṃ kāpuruṣo mūḍhaḥ parāṃś ca kṣeptum icchasi // 5.160.5 yas tvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam / maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase // 5.160.6 bhāvas te vidito 'smābhir durbuddhe kulapāṃsana / na haniṣyanti gaṅgeyaṃ pāṇḍavā ghṛṇayeti ca // 5.160.7 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase / hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām // 5.160.8 kaitavya gatvā bharatān sametya; suyodhanaṃ dhārtarāṣṭraṃ bravīhi / tathety āha arjunaḥ savyasācī; niśāvyapāye bhavitā vimardaḥ // 5.160.9 yad vo 'bravīd vākyam adīnasattvo; madhye kurūṇāṃ harṣayan satyasaṃdhaḥ / ahaṃ hantā pāṇḍavānām anīkaṃ; śālveyakāṃś ceti mamaiṣa bhāraḥ // 5.160.10 hanyām ahaṃ droṇam ṛte hi lokaṃ; na te bhayaṃ vidyate pāṇḍavebhyaḥ / tato hi te labdhatamaṃ ca rājyaṃ; kṣayaṃ gatāḥ pāṇḍavāś ceti bhāvaḥ // 5.160.11 sa darpapūrṇo na samīkṣase tvam; anartham ātmany api vartamānam / tasmād ahaṃ te prathamaṃ samūhe; hantā samakṣaṃ kuruvṛddham eva // 5.160.12 sūryodaye yuktasenaḥ pratīkṣya; dhvajī rathī rakṣa ca satyasaṃdham / ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ; rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ // 5.160.13 śvobhūte katthanāvākyaṃ vijñāsyati suyodhanaḥ / arditaṃ śarajālena mayā dṛṣṭvā pitāmaham // 5.160.14 yad uktaś ca sabhāmadhye puruṣo hrasvadarśanaḥ / kruddhena bhīmasenena bhrātā duḥśāsanas tava // 5.160.15 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt / satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana // 5.160.16 abhimānasya darpasya krodhapāruṣyayos tathā / naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca // 5.160.17 nṛśaṃsatāyās taikṣṇyasya dharmavidveṣaṇasya ca / adharmasyātivādasya vṛddhātikramaṇasya ca // 5.160.18 darśanasya ca vakrasya kṛtsnasyāpanayasya ca / drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana // 5.160.19 vāsudevadvitīye hi mayi kruddhe narādhipa / āśā te jīvite mūḍha rājye vā kena hetunā // 5.160.20 śānte bhīṣme tathā droṇe sūtaputre ca pātite / nirāśo jīvite rājye putreṣu ca bhaviṣyasi // 5.160.21 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana / bhīmasenena nihato duṣkṛtāni smariṣyasi // 5.160.22 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ / satyaṃ bravīmy ahaṃ hy etat sarvaṃ satyaṃ bhaviṣyati // 5.160.23 ity uktaḥ kaitavo rājaṃs tad vākyam upadhārya ca / anujñāto nivavṛte punar eva yathāgatam // 5.160.24 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam / gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi // 5.160.25 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ / duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata // 5.160.26 ājñāpayata rājñaś ca balaṃ mitrabalaṃ tathā / yathā prāg udayāt sarvā yuktā tiṣṭhaty anīkinī // 5.160.27 tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ / uṣṭravāmībhir apy anye sadaśvaiś ca mahājavaiḥ // 5.160.28 tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt / ājñāpayanto rājñas tān yogaḥ prāg udayād iti // 5.160.29 ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ / senāṃ niryāpayām āsa dhṛṣṭadyumnapurogamām // 5.161.1 padātinīṃ nāgavatīṃ rathinīm aśvavṛndinīm / caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva // 5.161.2 bhīmasenādibhir guptāṃ sārjunaiś ca mahārathaiḥ / dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām // 5.161.3 tasyās tv agre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ / droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati // 5.161.4 yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat / arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca // 5.161.5 aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe / saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat // 5.161.6 śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat / sahadevaṃ śakunaye cekitānaṃ śalāya ca // 5.161.7 dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam / draupadeyāṃś ca pañcabhyas trigartebhyaḥ samādiśat // 5.161.8 vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām / samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe // 5.161.9 evaṃ vibhajya yodhāṃs tān pṛthak ca saha caiva ha / jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat // 5.161.10 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatis tataḥ / vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ // 5.161.11 yathādiṣṭāny anīkāni pāṇḍavānām ayojayat / jayāya pāṇḍuputrāṇāṃ yattas tasthau raṇājire // 5.161.12 pratijñāte phalgunena vadhe bhīṣmasya saṃjaya / kim akurvanta me mandāḥ putrā duryodhanādayaḥ // 5.162.1 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe / vāsudevasahāyena pārthena dṛḍhadhanvanā // 5.162.2 sa cāparimitaprajñas tac chrutvā pārthabhāṣitam / kim uktavān maheṣvāso bhīṣmaḥ praharatāṃ varaḥ // 5.162.3 senāpatyaṃ ca saṃprāpya kauravāṇāṃ dhuraṃdharaḥ / kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ // 5.162.4 tatas tat saṃjayas tasmai sarvam eva nyavedayat / yathoktaṃ kuruvṛddhena bhīṣmeṇāmitatejasā // 5.162.5 senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa / duryodhanam uvācedaṃ vacanaṃ harṣayann iva // 5.162.6 namaskṛtvā kumārāya senānye śaktipāṇaye / ahaṃ senāpatis te 'dya bhaviṣyāmi na saṃśayaḥ // 5.162.7 senākarmaṇy abhijño 'smi vyūheṣu vividheṣu ca / karma kārayituṃ caiva bhṛtān apy abhṛtāṃs tathā // 5.162.8 yātrāyāneṣu yuddheṣu labdhapraśamaneṣu ca / bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ // 5.162.9 vyūhān api mahārambhān daivagāndharvamānuṣān / tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ // 5.162.10 so 'haṃ yotsyāmi tattvena pālayaṃs tava vāhinīm / yathāvac chāstrato rājan vyetu te mānaso jvaraḥ // 5.162.11 na vidyate me gāṅgeya bhayaṃ devāsureṣv api / samasteṣu mahābāho satyam etad bravīmi te // 5.162.12 kiṃ punas tvayi durdharṣe senāpatye vyavasthite / droṇe ca puruṣavyāghre sthite yuddhābhinandini // 5.162.13 bhavadbhyāṃ puruṣāgryābhyāṃ sthitābhyāṃ vijayo mama / na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam // 5.162.14 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanas tathā / tathaivātirathānāṃ ca vettum icchāmi kaurava // 5.162.15 pitāmaho hi kuśalaḥ pareṣām ātmanas tathā / śrotum icchāmy ahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ // 5.162.16 gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale / ye rathāḥ pṛthivīpāla tathaivātirathāś ca ye // 5.162.17 bahūnīha sahasrāṇi prayutāny arbudāni ca / rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu // 5.162.18 bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ / duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ // 5.162.19 sarve kṛtapraharaṇāś chedyabhedyaviśāradāḥ / rathopasthe gajaskandhe gadāyuddhe 'sicarmaṇi // 5.162.20 saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ / iṣvastre droṇaśiṣyāś ca kṛpasya ca śaradvataḥ // 5.162.21 ete haniṣyanti raṇe pāñcālān yuddhadurmadān / kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ // 5.162.22 tato 'haṃ bharataśreṣṭha sarvasenāpatis tava / śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān // 5.162.23 na tv ātmano guṇān vaktum arhāmi vidito 'smi te // 5.162.23.2 kṛtavarmā tv atiratho bhojaḥ praharatāṃ varaḥ / arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ // 5.162.24 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ / haniṣyati ripūṃs tubhyaṃ mahendro dānavān iva // 5.162.25 madrarājo maheṣvāsaḥ śalyo me 'tiratho mataḥ / spardhate vāsudevena yo vai nityaṃ raṇe raṇe // 5.162.26 bhāgineyān nijāṃs tyaktvā śalyas te rathasattamaḥ / eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam // 5.162.27 sāgarormisamair vegaiḥ plāvayann iva śātravān / bhūriśravāḥ kṛtāstraś ca tava cāpi hitaḥ suhṛt // 5.162.28 saumadattir maheṣvāso rathayūthapayūthapaḥ / balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati // 5.162.29 sindhurājo mahārāja mato me dviguṇo rathaḥ / yotsyate samare rājan vikrānto rathasattamaḥ // 5.162.30 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ / saṃsmaraṃs taṃ parikleśaṃ yotsyate paravīrahā // 5.162.31 etena hi tadā rājaṃs tapa āsthāya dāruṇam / sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave // 5.162.32 sa eṣa rathaśārdūlas tad vairaṃ saṃsmaran raṇe / yotsyate pāṇḍavāṃs tāta prāṇāṃs tyaktvā sudustyajān // 5.162.33 sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ / tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ // 5.163.1 etasya rathasiṃhasya tavārthe rājasattama / parākramaṃ yathendrasya drakṣyanti kuravo yudhi // 5.163.2 etasya rathavaṃśo hi tigmavegaprahāriṇām / kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ // 5.163.3 nīlo māhiṣmatīvāsī nīlavarmadharas tava / rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati // 5.163.4 kṛtavairaḥ purā caiva sahadevena pārthivaḥ / yotsyate satataṃ rājaṃs tavārthe kurusattama // 5.163.5 vindānuvindāv āvantyau sametau rathasattamau / kṛtinau samare tāta dṛḍhavīryaparākramau // 5.163.6 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ / gadāprāsāsinārācais tomaraiś ca bhujacyutaiḥ // 5.163.7 yuddhābhikāmau samare krīḍantāv iva yūthapau / yūthamadhye mahārāja vicarantau kṛtāntavat // 5.163.8 trigartā bhrātaraḥ pañca rathodārā matā mama / kṛtavairāś ca pārthena virāṭanagare tadā // 5.163.9 makarā iva rājendra samuddhatataraṅgiṇīm / gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm // 5.163.10 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham / ete yotsyanti samare saṃsmarantaḥ purā kṛtam // 5.163.11 vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha / diśo vijayatā rājañ śvetavāhena bhārata // 5.163.12 te haniṣyanti pārthānāṃ samāsādya mahārathān / varān varān maheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ // 5.163.13 lakṣmaṇas tava putras tu tathā duḥśāsanasya ca / ubhau tau puruṣavyāghrau saṃgrāmeṣv anivartinau // 5.163.14 taruṇau sukumārau ca rājaputrau tarasvinau / yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ // 5.163.15 rathau tau rathaśārdūla matau me rathasattamau / kṣatradharmaratau vīrau mahat karma kariṣyataḥ // 5.163.16 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ / yotsyate samaraṃ prāpya svena sainyena pālitaḥ // 5.163.17 bṛhadbalas tathā rājā kausalyo rathasattamaḥ / ratho mama matas tāta dṛḍhavegaparākramaḥ // 5.163.18 eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan / ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ // 5.163.19 kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ / priyān prāṇān parityajya pradhakṣyati ripūṃs tava // 5.163.20 gautamasya maharṣer ya ācāryasya śaradvataḥ / kārttikeya ivājeyaḥ śarastambāt suto 'bhavat // 5.163.21 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām / agnivat samare tāta cariṣyati vimardayan // 5.163.22 śakunir mātulas te 'sau ratha eko narādhipa / prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ // 5.164.1 etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ / vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave // 5.164.2 droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām / samare citrayodhī ca dṛḍhāstraś ca mahārathaḥ // 5.164.3 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ / śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ // 5.164.4 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ / nirdahed api lokāṃs trīn icchann eṣa mahāyaśāḥ // 5.164.5 krodhas tejaś ca tapasā saṃbhṛto ''śramavāsinā / droṇenānugṛhītaś ca divyair astrair udāradhīḥ // 5.164.6 doṣas tv asya mahān eko yenaiṣa bharatarṣabha / na me ratho nātiratho mataḥ pārthivasattama // 5.164.7 jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ / na hy asya sadṛśaḥ kaś cid ubhayoḥ senayor api // 5.164.8 hanyād ekarathenaiva devānām api vāhinīm / vapuṣmāṃs talaghoṣeṇa sphoṭayed api parvatān // 5.164.9 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ / daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati // 5.164.10 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ / eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati // 5.164.11 pitā tv asya mahātejā vṛddho 'pi yuvabhir varaḥ / raṇe karma mahat kartā tatra me nāsti saṃśayaḥ // 5.164.12 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ / pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ // 5.164.13 rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ / bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ // 5.164.14 sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ / gacched antaṃ sṛñjayānāṃ priyas tv asya dhanaṃjayaḥ // 5.164.15 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam / hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam // 5.164.16 ślāghaty eṣa sadā vīraḥ pārthasya guṇavistaraiḥ / putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati // 5.164.17 hanyād ekarathenaiva devagandharvadānavān / ekībhūtān api raṇe divyair astraiḥ pratāpavān // 5.164.18 pauravo rājaśārdūlas tava rājan mahārathaḥ / mato mama ratho vīra paravīrarathārujaḥ // 5.164.19 svena sainyena sahitaḥ pratapañ śatruvāhinīm / pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā // 5.164.20 satyavrato rathavaro rājaputro mahārathaḥ / tava rājan ripubale kālavat pracariṣyati // 5.164.21 etasya yodhā rājendra vicitrakavacāyudhāḥ / vicariṣyanti saṃgrāme nighnantaḥ śātravāṃs tava // 5.164.22 vṛṣaseno rathāgryas te karṇaputro mahārathaḥ / pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ // 5.164.23 jalasaṃdho mahātejā rājan rathavaras tava / tyakṣyate samare prāṇān māgadhaḥ paravīrahā // 5.164.24 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ / rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm // 5.164.25 ratha eṣa mahārāja mato mama nararṣabhaḥ / tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe // 5.164.26 eṣa vikrāntayodhī ca citrayodhī ca saṃgare / vītabhīś cāpi te rājañ śātravaiḥ saha yotsyate // 5.164.27 bāhlīko 'tirathaś caiva samare cānivartitā / mama rājan mato yuddhe śūro vaivasvatopamaḥ // 5.164.28 na hy eṣa samaraṃ prāpya nivarteta kathaṃ cana / yathā satatago rājan nābhihatya parān raṇe // 5.164.29 senāpatir mahārāja satyavāṃs te mahārathaḥ / raṇeṣv adbhutakarmā ca rathaḥ pararathārujaḥ // 5.164.30 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃ cana / utsmayann abhyupaity eṣa parān rathapathe sthitān // 5.164.31 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam / kartā vimarde sumahat tvadarthe puruṣottamaḥ // 5.164.32 alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ / haniṣyati parān rājan pūrvavairam anusmaran // 5.164.33 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ / māyāvī dṛḍhavairaś ca samare vicariṣyati // 5.164.34 prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān / gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ // 5.164.35 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ / divasān subahūn rājann ubhayor jayagṛddhinoḥ // 5.164.36 tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam / akarot saṃvidaṃ tena pāṇḍavena mahātmanā // 5.164.37 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ / airāvatagato rājā devānām iva vāsavaḥ // 5.164.38 acalo vṛṣakaś caiva bhrātarau sahitāv ubhau / rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ // 5.165.1 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau / gāndhāramukhyau taruṇau darśanīyau mahābalau // 5.165.2 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ / protsāhayati rājaṃs tvāṃ vigrahe pāṇḍavaiḥ saha // 5.165.3 paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava / mantrī netā ca bandhuś ca mānī cātyantam ucchritaḥ // 5.165.4 eṣa naiva rathaḥ pūrṇo nāpy evātiratho nṛpa / viyuktaḥ kavacenaiṣa sahajena vicetanaḥ // 5.165.5 kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī // 5.165.5.2 abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt / karaṇānāṃ viyogāc ca tena me 'rdharatho mataḥ // 5.165.6 naiṣa phalgunam āsādya punar jīvan vimokṣyate // 5.165.6.2 tato 'bravīn mahābāhur droṇaḥ śastrabhṛtāṃ varaḥ / evam etad yathāttha tvaṃ na mithyāstīti kiṃ cana // 5.165.7 raṇe raṇe 'timānī ca vimukhaś caiva dṛśyate / ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mataḥ // 5.165.8 etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ / uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat // 5.165.9 pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi / anāgasaṃ sadā dveṣād evam eva pade pade // 5.165.10 marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai // 5.165.10.2 tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā / bhavān ardharatho mahyaṃ mato nāsty atra saṃśayaḥ // 5.165.11 sarvasya jagataś caiva gāṅgeya na mṛṣā vade / kurūṇām ahito nityaṃ na ca rājāvabudhyate // 5.165.12 ko hi nāma samāneṣu rājasūdāttakarmasu / tejovadham imaṃ kuryād vibhedayiṣur āhave // 5.165.13 yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi // 5.165.13.2 na hāyanair na palitair na vittair na ca bandhubhiḥ / mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava // 5.165.14 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ / dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrās tu vayasādhikāḥ // 5.165.15 yathecchakaṃ svayaṃgrāhād rathān atirathāṃs tathā / kāmadveṣasamāyukto mohāt prakurute bhavān // 5.165.16 duryodhana mahābāho sādhu samyag avekṣyatām / tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava // 5.165.17 bhinnā hi senā nṛpate duḥsaṃdheyā bhavaty uta / maulāpi puruṣavyāghra kim u nānā samutthitā // 5.165.18 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata / tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ // 5.165.19 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ / aham āvārayiṣyāmi pāṇḍavānām anīkinīm // 5.165.20 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa / pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva // 5.165.21 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā / kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ // 5.165.22 spardhate hi sadā nityaṃ sarveṇa jagatā saha / na cānyaṃ puruṣaṃ kaṃ cin manyate moghadarśanaḥ // 5.165.23 śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam / na tv evāpy ativṛddhānāṃ punar bālā hi te matāḥ // 5.165.24 aham eko haniṣyāmi pāṇḍavān nātra saṃśayaḥ / suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati // 5.165.25 kṛtaḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa / senāpatiṃ guṇo gantā na tu yodhān kathaṃ cana // 5.165.26 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana / hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ // 5.165.27 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ / dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ // 5.166.1 tasminn abhyāgate kāle pratapte lomaharṣaṇe / mithobhedo na me kāryas tena jīvasi sūtaja // 5.166.2 na hy ahaṃ nādya vikramya sthaviro 'pi śiśos tava / yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja // 5.166.3 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā / na me vyathābhavat kā cit tvaṃ tu me kiṃ kariṣyasi // 5.166.4 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam / vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana // 5.166.5 sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare / nirjityaikarathenaiva yat kanyās tarasā hṛtāḥ // 5.166.6 īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ / mayaikena nirastāni sasainyāni raṇājire // 5.166.7 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān / upasthito vināśāya yatasva puruṣo bhava // 5.166.8 yudhyasva pārthaṃ samare yena vispardhase saha / drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate // 5.166.9 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ / mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam // 5.166.10 cintyatām idam evāgre mama niḥśreyasaṃ param / ubhāv api bhavantau me mahat karma kariṣyataḥ // 5.166.11 bhūyaś ca śrotum icchāmi pareṣāṃ rathasattamān / ye caivātirathās tatra tathaiva rathayūthapāḥ // 5.166.12 balābalam amitrāṇāṃ śrotum icchāmi kaurava / prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati // 5.166.13 ete rathās te saṃkhyātās tathaivātirathā nṛpa / ya cāpy ardharathā rājan pāṇḍavānām ataḥ śṛṇu // 5.166.14 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa / rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ // 5.166.15 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ / agnivat samare tāta cariṣyati na saṃśayaḥ // 5.166.16 bhīmasenas tu rājendra ratho 'ṣṭaguṇasaṃmitaḥ / nāgāyutabalo mānī tejasā na sa mānuṣaḥ // 5.166.17 mādrīputrau tu rathinau dvāv eva puruṣarṣabhau / aśvināv iva rūpeṇa tejasā ca samanvitau // 5.166.18 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ / rudravat pracariṣyanti tatra me nāsti saṃśayaḥ // 5.166.19 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ / prādeśenādhikāḥ pumbhir anyais te ca pramāṇataḥ // 5.166.20 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ / caritabrahmacaryāś ca sarve cātitapasvinaḥ // 5.166.21 hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ / jave prahāre saṃmarde sarva evātimānuṣāḥ // 5.166.22 sarve jitamahīpālā digjaye bharatarṣabha // 5.166.22.2 na caiṣāṃ puruṣāḥ ke cid āyudhāni gadāḥ śarān / viṣahanti sadā kartum adhijyāny api kaurava // 5.166.23 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum // 5.166.23.2 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe / bālair api bhavantas taiḥ sarva eva viśeṣitāḥ // 5.166.24 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ / vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ // 5.166.25 ekaikaśas te saṃgrāme hanyuḥ sarvān mahīkṣitaḥ / pratyakṣaṃ tava rājendra rājasūye yathābhavat // 5.166.26 draupadyāś ca parikleśaṃ dyūte ca paruṣā giraḥ / te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat // 5.166.27 lohitākṣo guḍākeśo nārāyaṇasahāyavān / ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ // 5.166.28 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā / rākṣaseṣv atha yakṣeṣu nareṣu kuta eva tu // 5.166.29 bhūto 'tha vā bhaviṣyo vā rathaḥ kaś cin mayā śrutaḥ / samāyukto mahārāja yathā pārthasya dhīmataḥ // 5.166.30 vāsudevaś ca saṃyantā yoddhā caiva dhanaṃjayaḥ / gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ // 5.166.31 abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī / astragrāmaś ca māhendro raudraḥ kaubera eva ca // 5.166.32 yāmyaś ca vāruṇaś caiva gadāś cograpradarśanāḥ / vajrādīni ca mukhyāni nānāpraharaṇāni vai // 5.166.33 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām / hatāny ekarathenājau kas tasya sadṛśo rathaḥ // 5.166.34 eṣa hanyād dhi saṃrambhī balavān satyavikramaḥ / tava senāṃ mahābāhuḥ svāṃ caiva paripālayan // 5.166.35 ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam / na tṛtīyo 'sti rājendra senayor ubhayor api // 5.166.36 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī // 5.166.36.2 jīmūta iva gharmānte mahāvātasamīritaḥ / samāyuktas tu kaunteyo vāsudevasahāyavān // 5.166.37 taruṇaś ca kṛtī caiva jīrṇāv āvām ubhāv api // 5.166.37.2 etac chrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā / kāñcanāṅgadinaḥ pīnā bhujāś candanarūṣitāḥ // 5.166.38 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam / sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt // 5.166.39 draupadeyā mahārāja sarve pañca mahārathāḥ / vairāṭir uttaraś caiva ratho mama mahān mataḥ // 5.167.1 abhimanyur mahārāja rathayūthapayūthapaḥ / samaḥ pārthena samare vāsudevena vā bhavet // 5.167.2 laghv astraś citrayodhī ca manasvī dṛḍhavikramaḥ / saṃsmaran vai parikleśaṃ svapitur vikramiṣyati // 5.167.3 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ / eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ // 5.167.4 uttamaujās tathā rājan ratho mama mahān mataḥ / yudhāmanyuś ca vikrānto rathodāro nararṣabhaḥ // 5.167.5 eteṣāṃ bahusāhasrā rathā nāgā hayās tathā / yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā // 5.167.6 pāṇḍavaiḥ saha rājendra tava senāsu bhārata / agnimārutavad rājann āhvayantaḥ parasparam // 5.167.7 ajeyau samare vṛddhau virāṭadrupadāv ubhau / mahārathau mahāvīryau matau me puruṣarṣabhau // 5.167.8 vayovṛddhāv api tu tau kṣatradharmaparāyaṇau / yatiṣyete paraṃ śaktyā sthitau vīragate pathi // 5.167.9 saṃbandhakena rājendra tau tu vīryabalānvayāt / āryavṛttau maheṣvāsau snehapāśasitāv ubhau // 5.167.10 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ / śūrā vā kātarā vāpi bhavanti narapuṃgava // 5.167.11 ekāyanagatāv etau pārthena dṛḍhabhaktikau / tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa // 5.167.12 pṛthag akṣauhiṇībhyāṃ tāv ubhau saṃyati dāruṇau / saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ // 5.167.13 lokavīrau maheṣvāsau tyaktātmānau ca bhārata / pratyayaṃ parirakṣantau mahat karma kariṣyataḥ // 5.167.14 pāñcālarājasya suto rājan parapuraṃjayaḥ / śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata // 5.168.1 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim / paraṃ yaśo viprathayaṃs tava senāsu bhārata // 5.168.2 etasya bahulāḥ senāḥ pāñcālāś ca prabhadrakāḥ / tenāsau rathavaṃśena mahat karma kariṣyati // 5.168.3 dhṛṣṭadyumnaś ca senānīḥ sarvasenāsu bhārata / mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ // 5.168.4 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe / bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye // 5.168.5 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ / bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge // 5.168.6 kṣatradharmā tu rājendra mato me 'rdharatho nṛpa / dhṛṣṭadyumnasya tanayo bālyān nātikṛtaśramaḥ // 5.168.7 śiśupālasuto vīraś cedirājo mahārathaḥ / dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha // 5.168.8 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata / mahārathenāsukaraṃ mahat karma kariṣyati // 5.168.9 kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ / kṣatradevas tu rājendra pāṇḍaveṣu rathottamaḥ // 5.168.10 jayantaś cāmitaujāś ca satyajic ca mahārathaḥ // 5.168.10.2 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ / yotsyante samare tāta saṃrabdhā iva kuñjarāḥ // 5.168.11 ajo bhojaś ca vikrāntau pāṇḍaveṣu mahārathau / pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ // 5.168.12 śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau // 5.168.12.2 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ / sarva ete rathodārāḥ sarve lohitakadhvajāḥ // 5.168.13 kāśikaḥ sukumāraś ca nīlo yaś cāparo nṛpaḥ / sūryadattaś ca śaṅkhaś ca madirāśvaś ca nāmataḥ // 5.168.14 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ / sarvāstraviduṣaḥ sarve mahātmāno matā mama // 5.168.15 vārdhakṣemir mahārāja ratho mama mahān mataḥ / citrāyudhaś ca nṛpatir mato me rathasattamaḥ // 5.168.16 sa hi saṃgrāmaśobhī ca bhaktaś cāpi kirīṭinaḥ // 5.168.16.2 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau / dvāv imau puruṣavyāghrau rathodārau matau mama // 5.168.17 vyāghradattaś ca rājendra candrasenaś ca bhārata / matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ // 5.168.18 senābinduś ca rājendra krodhahantā ca nāmataḥ / yaḥ samo vāsudevena bhīmasenena cābhibhūḥ // 5.168.19 sa yotsyatīha vikramya samare tava sainikaiḥ // 5.168.19.2 māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān / tathā sa samaraślāghī mantavyo rathasattamaḥ // 5.168.20 kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ / ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ // 5.168.21 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ / satyajit samaraślāghī drupadasyātmajo yuvā // 5.168.22 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ / pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati // 5.168.23 anuraktaś ca śūraś ca ratho 'yam aparo mahān / pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ // 5.168.24 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ / śreṇimān kauravaśreṣṭha vasudānaś ca pārthivaḥ // 5.168.25 ubhāv etāv atirathau matau mama paraṃtapa // 5.168.25.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ / yotsyate 'maravat saṃkhye parasainyeṣu bhārata // 5.169.1 purujit kuntibhojaś ca maheṣvāso mahābalaḥ / mātulo bhīmasenasya sa ca me 'tiratho mataḥ // 5.169.2 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaś ca ha / citrayodhī ca śaktaś ca mato me rathapuṃgavaḥ // 5.169.3 sa yotsyati hi vikramya maghavān iva dānavaiḥ / yodhāś cāsya parikhyātāḥ sarve yuddhaviśāradāḥ // 5.169.4 bhāgineyakṛte vīraḥ sa kariṣyati saṃgare / sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ // 5.169.5 bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ / mato me bahumāyāvī rathayūthapayūthapaḥ // 5.169.6 yotsyate samare tāta māyābhiḥ samarapriyaḥ / ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ // 5.169.7 ete cānye ca bahavo nānājanapadeśvarāḥ / sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ // 5.169.8 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ / rathāś cātirathāś caiva ye cāpy ardharathā matāḥ // 5.169.9 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa / mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā // 5.169.10 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ / yotsyāmi jayam ākāṅkṣann atha vā nidhanaṃ raṇe // 5.169.11 pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau / saṃdhyāgatāv ivārkendū sameṣye puruṣottamau // 5.169.12 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ / sahasainyān ahaṃ tāṃś ca pratīyāṃ raṇamūrdhani // 5.169.13 ete rathāś cātirathāś ca tubhyaṃ; yathāpradhānaṃ nṛpa kīrtitā mayā / tathā rājann ardharathāś ca ke cit; tathaiva teṣām api kauravendra // 5.169.14 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ / sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata // 5.169.15 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam / udyateṣum abhiprekṣya pratiyudhyantam āhave // 5.169.16 lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā / prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ // 5.169.17 citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam / vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam // 5.169.18 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu / naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana // 5.169.19 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ / kanyā bhūtvā pumāñ jāto na yotsye tena bhārata // 5.169.20 sarvāṃs tv anyān haniṣyāmi pārthivān bharatarṣabha / yān sameṣyāmi samare na tu kuntīsutān nṛpa // 5.169.21 kimarthaṃ bharataśreṣṭha na hanyās tvaṃ śikhaṇḍinam / udyateṣum atho dṛṣṭvā samareṣv ātatāyinam // 5.170.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ / vadhiṣyāmīti gāṅgeya tan me brūhi pitāmaha // 5.170.2 śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ / yadarthaṃ yudhi saṃprekṣya nāhaṃ hanyāṃ śikhaṇḍinam // 5.170.3 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ / diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha // 5.170.4 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan / citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam // 5.170.5 tasmiṃś ca nidhanaṃ prāpte satyavatyā mate sthitaḥ / vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi // 5.170.6 mayābhiṣikto rājendra yavīyān api dharmataḥ / vicitravīryo dharmātmā mām eva samudaikṣata // 5.170.7 tasya dārakriyāṃ tāta cikīrṣur aham apy uta / anurūpād iva kulād iti cintya mano dadhe // 5.170.8 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare / rūpeṇāpratimāḥ sarvāḥ kāśirājasutās tadā // 5.170.9 ambā caivāmbikā caiva tathaivāmbālikāparā // 5.170.9.2 rājānaś ca samāhūtāḥ pṛthivyāṃ bharatarṣabha / ambā jyeṣṭhābhavat tāsām ambikā tv atha madhyamā // 5.170.10 ambālikā ca rājendra rājakanyā yavīyasī // 5.170.10.2 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm / apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ // 5.170.11 rājñaś caiva samāvṛttān pārthivān pṛthivīpate // 5.170.11.2 tato 'haṃ tān nṛpān sarvān āhūya samare sthitān / ratham āropayāṃ cakre kanyās tā bharatarṣabha // 5.170.12 vīryaśulkāś ca tā jñātvā samāropya rathaṃ tadā / avocaṃ pārthivān sarvān ahaṃ tatra samāgatān // 5.170.13 bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ // 5.170.13.2 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ / prasahya hi nayāmy eṣa miṣatāṃ vo narādhipāḥ // 5.170.14 tatas te pṛthivīpālāḥ samutpetur udāyudhāḥ / yogo yoga iti kruddhāḥ sārathīṃś cāpy acodayan // 5.170.15 te rathair meghasaṃkāśair gajaiś ca gajayodhinaḥ / pṛṣṭhyaiś cāśvair mahīpālāḥ samutpetur udāyudhāḥ // 5.170.16 tatas te māṃ mahīpālāḥ sarva eva viśāṃ pate / rathavrātena mahatā sarvataḥ paryavārayan // 5.170.17 tān ahaṃ śaravarṣeṇa mahatā pratyavārayam / sarvān nṛpāṃś cāpy ajayaṃ devarāḍ iva dānavān // 5.170.18 teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān / ekaikena hi bāṇena bhūmau pātitavān aham // 5.170.19 hayāṃś caiṣāṃ gajāṃś caiva sārathīṃś cāpy ahaṃ raṇe / apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha // 5.170.20 te nivṛttāś ca bhagnāś ca dṛṣṭvā tal lāghavaṃ mama / athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ // 5.170.21 ato 'haṃ tāś ca kanyā vai bhrātur arthāya bhārata / tac ca karma mahābāho satyavatyai nyavedayam // 5.170.22 tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram / abhigamyopasaṃgṛhya dāśeyīm idam abruvam // 5.171.1 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān / vicitravīryasya kṛte vīryaśulkā upārjitāḥ // 5.171.2 tato mūrdhany upāghrāya paryaśrunayanā nṛpa / āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā // 5.171.3 satyavatyās tv anumate vivāhe samupasthite / uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā // 5.171.4 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ / śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi // 5.171.5 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ / tena cāsmi vṛtā pūrvaṃ rahasy avidite pituḥ // 5.171.6 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai / vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ // 5.171.7 etad buddhyā viniścitya manasā bharatarṣabha / yat kṣamaṃ te mahābāho tad ihārabdhum arhasi // 5.171.8 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate / kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara // 5.171.9 tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam // 5.171.9.2 tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā / mantriṇaś ca dvijāṃś caiva tathaiva ca purohitān // 5.172.1 samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa // 5.172.1.2 anujñātā yayau sā tu kanyā śālvapateḥ puram / vṛddhair dvijātibhir guptā dhātryā cānugatā tadā // 5.172.2 atītya ca tam adhvānam āsasāda narādhipam // 5.172.2.2 sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt / āgatāhaṃ mahābāho tvām uddiśya mahādyute // 5.172.3 tām abravīc chālvapatiḥ smayann iva viśāṃ pate / tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini // 5.172.4 gaccha bhadre punas tatra sakāśaṃ bhāratasya vai / nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai // 5.172.5 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā / parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn // 5.172.6 nāhaṃ tvayy anyapūrvāyāṃ bhāryārthī varavarṇini // 5.172.6.2 katham asmadvidho rājā parapūrvāṃ praveśayet / nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan // 5.172.7 yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam // 5.172.7.2 ambā tam abravīd rājann anaṅgaśarapīḍitā / maivaṃ vada mahīpāla naitad evaṃ kathaṃ cana // 5.172.8 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana / balān nītāsmi rudatī vidrāvya pṛthivīpatīn // 5.172.9 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam / bhaktānāṃ hi parityāgo na dharmeṣu praśasyate // 5.172.10 sāham āmantrya gāṅgeyaṃ samareṣv anivartinam / anujñātā ca tenaiva tavaiva gṛham āgatā // 5.172.11 na sa bhīṣmo mahābāhur mām icchati viśāṃ pate / bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā // 5.172.12 bhaginyau mama ye nīte ambikāmbālike nṛpa / prādād vicitravīryāya gāṅgeyo hi yavīyase // 5.172.13 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃ cana / tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe // 5.172.14 na cānyapūrvā rājendra tvām ahaṃ samupasthitā / satyaṃ bravīmi śālvaitat satyenātmānam ālabhe // 5.172.15 bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām / ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm // 5.172.16 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām / atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ // 5.172.17 evaṃ bahuvidhair vākyair yācyamānas tayānagha / nāśraddadhac chālvapatiḥ kanyāyā bharatarṣabha // 5.172.18 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā / abravīt sāśrunayanā bāṣpavihvalayā girā // 5.172.19 tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate / tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam // 5.172.20 evaṃ saṃbhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā / paryatyajata kauravya karuṇaṃ paridevatīm // 5.172.21 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata / bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ // 5.172.22 evam uktā tu sā tena śālvenādīrghadarśinā / niścakrāma purād dīnā rudatī kurarī yathā // 5.172.23 sā niṣkramantī nagarāc cintayām āsa bhārata / pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā // 5.173.1 bāndhavair viprahīnāsmi śālvena ca nirākṛtā // 5.173.1.2 na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam / anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam // 5.173.2 kiṃ nu garhāmy athātmānam atha bhīṣmaṃ durāsadam / āho svit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram // 5.173.3 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā / pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā // 5.173.4 tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat // 5.173.4.2 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam / yenāhaṃ vīryaśulkena paṇyastrīvat praveritā // 5.173.5 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca / yeṣāṃ durnītabhāvena prāptāsmy āpadam uttamām // 5.173.6 sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ / anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama // 5.173.7 sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam / tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ // 5.173.8 ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ // 5.173.8.2 evaṃ sā pariniścitya jagāma nagarād bahiḥ / āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām // 5.173.9 tatas tām avasad rātriṃ tāpasaiḥ parivāritā // 5.173.9.2 ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata / vistareṇa mahābāho nikhilena śucismitā // 5.173.10 haraṇaṃ ca visargaṃ ca śālvena ca visarjanam // 5.173.10.2 tatas tatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ / śaikhāvatyas tapovṛddhaḥ śāstre cāraṇyake guruḥ // 5.173.11 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ / niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām // 5.173.12 evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ / āśramasthair mahābhāgais taponityair mahātmabhiḥ // 5.173.13 sā tv enam abravīd rājan kriyatāṃ madanugrahaḥ / pravrājitum ihecchāmi tapas tapsyāmi duścaram // 5.173.14 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā / kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam // 5.173.15 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ / pratyākhyātā nirānandā śālvena ca nirākṛtā // 5.173.16 upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ / yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi // 5.173.17 sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ / sāntvayām āsa kāryaṃ ca pratijajñe dvijaiḥ saha // 5.173.18 tatas te tāpasāḥ sarve kāryavanto 'bhavaṃs tadā / tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ // 5.174.1 ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ / ke cid asmadupālambhe matiṃ cakrur dvijottamāḥ // 5.174.2 ke cic chālvapatiṃ gatvā niyojyam iti menire / neti ke cid vyavasyanti pratyākhyātā hi tena sā // 5.174.3 evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ / punar ūcuś ca te sarve tāpasāḥ saṃśitavratāḥ // 5.174.4 alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ / ito gacchasva bhadraṃ te pitur eva niveśanam // 5.174.5 pratipatsyati rājā sa pitā te yad anantaram / tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā // 5.174.6 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā // 5.174.6.2 patir vāpi gatir nāryāḥ pitā vā varavarṇini / gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ // 5.174.7 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ / rājaputryāḥ prakṛtyā ca kumāryās tava bhāmini // 5.174.8 bhadre doṣā hi vidyante bahavo varavarṇini / āśrame vai vasantyās te na bhaveyuḥ pitur gṛhe // 5.174.9 tatas tu te 'bruvan vākyaṃ brāhmaṇās tāṃ tapasvinīm / tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane // 5.174.10 prārthayiṣyanti rājendrās tasmān maivaṃ manaḥ kṛthāḥ // 5.174.10.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān / avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ // 5.174.11 uṣitā hy anyathā bālye pitur veśmani tāpasāḥ / nāhaṃ gamiṣye bhadraṃ vas tatra yatra pitā mama // 5.174.12 tapas taptum abhīpsāmi tāpasaiḥ paripālitā // 5.174.12.2 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ / daurbhāgyaṃ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṃ tapaḥ // 5.174.13 ity evaṃ teṣu vipreṣu cintayatsu tathā tathā / rājarṣis tad vanaṃ prāptas tapasvī hotravāhanaḥ // 5.174.14 tatas te tāpasāḥ sarve pūjayanti sma taṃ nṛpam / pūjābhiḥ svāgatādyābhir āsanenodakena ca // 5.174.15 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ / punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ // 5.174.16 ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata / sa vepamāna utthāya mātur asyāḥ pitā tadā // 5.174.17 tāṃ kanyām aṅkam āropya paryāśvāsayata prabho // 5.174.17.2 sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ / sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat // 5.174.18 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ / kāryaṃ ca pratipede tan manasā sumahātapāḥ // 5.174.19 abravīd vepamānaś ca kanyām ārtāṃ suduḥkhitaḥ / mā gāḥ pitṛgṛhaṃ bhadre mātus te janako hy aham // 5.174.20 duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike / paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi // 5.174.21 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam / rāmas tava mahad duḥkhaṃ śokaṃ cāpanayiṣyati // 5.174.22 haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ // 5.174.22.2 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam / pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ // 5.174.23 tatas tu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ / abravīt pitaraṃ mātuḥ sā tadā hotravāhanam // 5.174.24 abhivādayitvā śirasā gamiṣye tava śāsanāt / api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam // 5.174.25 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ / etad icchāmy ahaṃ śrotum atha yāsyāmi tatra vai // 5.174.26 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane / ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam // 5.175.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate / ṛṣayo vedaviduṣo gandharvāpsarasas tathā // 5.175.2 tatra gacchasva bhadraṃ te brūyāś cainaṃ vaco mama / abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam // 5.175.3 brūyāś cainaṃ punar bhadre yat te kāryaṃ manīṣitam / mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati // 5.175.4 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛc ca me / jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ // 5.175.5 evaṃ bruvati kanyāṃ tu pārthive hotravāhane / akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ // 5.175.6 tatas te munayaḥ sarve samuttasthuḥ sahasraśaḥ / sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ // 5.175.7 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ / sahitā bharataśreṣṭha niṣeduḥ parivārya tam // 5.175.8 tatas te kathayām āsuḥ kathās tās tā manoramāḥ / kāntā divyāś ca rājendra prītiharṣamudā yutāḥ // 5.175.9 tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ / rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam // 5.175.10 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān / akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ // 5.175.11 bhavantam eva satataṃ rāmaḥ kīrtayati prabho / sṛñjayo me priyasakho rājarṣir iti pārthiva // 5.175.12 iha rāmaḥ prabhāte śvo bhaviteti matir mama / draṣṭāsy enam ihāyāntaṃ tava darśanakāṅkṣayā // 5.175.13 iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā / kasya ceyaṃ tava ca kā bhavatīcchāmi veditum // 5.175.14 dauhitrīyaṃ mama vibho kāśirājasutā śubhā / jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha // 5.175.15 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā / ambikāmbālike tv anye yavīyasyau tapodhana // 5.175.16 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat / kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān // 5.175.17 tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān / avākṣipya mahātejās tisraḥ kanyā jahāra tāḥ // 5.175.18 nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam / ājagāma viśuddhātmā kanyābhiḥ saha bhārata // 5.175.19 satyavatyai nivedyātha vivāhārtham anantaram / bhrātur vicitravīryasya samājñāpayata prabhuḥ // 5.175.20 tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam / abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha // 5.175.21 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ / na mām arhasi dharmajña paracittāṃ pradāpitum // 5.175.22 tac chrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ / niścitya visasarjemāṃ satyavatyā mate sthitaḥ // 5.175.23 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ / kanyeyaṃ muditā vipra kāle vacanam abravīt // 5.175.24 visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya / manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha // 5.175.25 pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ / seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam // 5.175.26 mayā ca pratyabhijñātā vaṃśasya parikīrtanāt / asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate // 5.175.27 bhagavann evam evaitad yathāha pṛthivīpatiḥ / śarīrakartā mātur me sṛñjayo hotravāhanaḥ // 5.175.28 na hy utsahe svanagaraṃ pratiyātuṃ tapodhana / avamānabhayāc caiva vrīḍayā ca mahāmune // 5.175.29 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama / tan me kāryatamaṃ kāryam iti me bhagavan matiḥ // 5.175.30 duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi / pratikartavyam abale tat tvaṃ vatse bravīhi me // 5.176.1 yadi saubhapatir bhadre niyoktavyo mate tava / niyokṣyati mahātmā taṃ rāmas tvaddhitakāmyayā // 5.176.2 athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā / raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ // 5.176.3 sṛñjayasya vacaḥ śrutvā tava caiva śucismite / yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām // 5.176.4 apanītāsmi bhīṣmeṇa bhagavann avijānatā / na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ // 5.176.5 etad vicārya manasā bhavān eva viniścayam / vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā // 5.176.6 bhīṣme vā kuruśārdūle śālvarāje 'tha vā punaḥ / ubhayor eva vā brahman yad yuktaṃ tat samācara // 5.176.7 niveditaṃ mayā hy etad duḥkhamūlaṃ yathātatham / vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ // 5.176.8 upapannam idaṃ bhadre yad evaṃ varavarṇini / dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama // 5.176.9 yadi tvām āpageyo vai na nayed gajasāhvayam / śālvas tvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ // 5.176.10 tena tvaṃ nirjitā bhadre yasmān nītāsi bhāmini / saṃśayaḥ śālvarājasya tena tvayi sumadhyame // 5.176.11 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca / tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā // 5.176.12 mamāpy eṣa mahān brahman hṛdi kāmo 'bhivartate / ghātayeyaṃ yadi raṇe bhīṣmam ity eva nityadā // 5.176.13 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi / praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā // 5.176.14 evaṃ kathayatām eva teṣāṃ sa divaso gataḥ / rātriś ca bharataśreṣṭha sukhaśītoṣṇamārutā // 5.176.15 tato rāmaḥ prādurāsīt prajvalann iva tejasā / śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ // 5.176.16 dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī / virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam // 5.176.17 tatas taṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ / tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī // 5.176.18 pūjayām āsur avyagrā madhuparkeṇa bhārgavam / arcitaś ca yathāyogaṃ niṣasāda sahaiva taiḥ // 5.176.19 tataḥ pūrvavyatītāni kathayete sma tāv ubhau / sṛñjayaś ca sa rājarṣir jāmadagnyaś ca bhārata // 5.176.20 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam / uvāca madhuraṃ kāle rāmaṃ vacanam arthavat // 5.176.21 rāmeyaṃ mama dauhitrī kāśirājasutā prabho / asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada // 5.176.22 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata / tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam // 5.176.23 sā cābhivādya caraṇau rāmasya śirasā śubhā / spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā // 5.176.24 ruroda sā śokavatī bāṣpavyākulalocanā / prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam // 5.176.25 yathāsi sṛñjayasyāsya tathā mama nṛpātmaje / brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava // 5.176.26 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata / śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho // 5.176.27 tasyāś ca dṛṣṭvā rūpaṃ ca vayaś cābhinavaṃ punaḥ / saukumāryaṃ paraṃ caiva rāmaś cintāparo 'bhavat // 5.176.28 kim iyaṃ vakṣyatīty evaṃ vimṛśan bhṛgusattamaḥ / iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ // 5.176.29 kathyatām iti sā bhūyo rāmeṇoktā śucismitā / sarvam eva yathātattvaṃ kathayām āsa bhārgave // 5.176.30 tac chrutvā jāmadagnyas tu rājaputryā vacas tadā / uvāca tāṃ varārohāṃ niścityārthaviniścayam // 5.176.31 preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini / kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ // 5.176.32 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ / dhakṣyāmy enaṃ raṇe bhadre sāmātyaṃ śastratejasā // 5.176.33 atha vā te matis tatra rājaputri nivartate / tāvac chālvapatiṃ vīraṃ yojayāmy atra karmaṇi // 5.176.34 visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana / śālvarājagataṃ ceto mama pūrvaṃ manīṣitam // 5.176.35 saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ / na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ // 5.176.36 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana / yad atraupayikaṃ kāryaṃ tac cintayitum arhasi // 5.176.37 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ / yenāhaṃ vaśam ānītā samutkṣipya balāt tadā // 5.176.38 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam / prāptāhaṃ bhṛguśārdūla carāmy apriyam uttamam // 5.176.39 sa hi lubdhaś ca mānī ca jitakāśī ca bhārgava / tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha // 5.176.40 eṣa me hriyamāṇāyā bhāratena tadā vibho / abhavad dhṛdi saṃkalpo ghātayeyaṃ mahāvratam // 5.176.41 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha / jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ // 5.176.42 evam uktas tadā rāmo jahi bhīṣmam iti prabho / uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ // 5.177.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini / ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te // 5.177.2 vācā bhīṣmaś ca śālvaś ca mama rājñi vaśānugau / bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ // 5.177.3 na tu śastraṃ grahīṣyāmi kathaṃ cid api bhāmini / ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ // 5.177.4 mama duḥkhaṃ bhagavatā vyapaneyaṃ yatas tataḥ / tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram // 5.177.5 kāśikanye punar brūhi bhīṣmas te caraṇāv ubhau / śirasā vandanārho 'pi grahīṣyati girā mama // 5.177.6 jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam / pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi // 5.177.7 tayoḥ saṃvadator evaṃ rājan rāmāmbayos tadā / akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt // 5.177.8 śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi / jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā // 5.177.9 yadi bhīṣmas tvayāhūto raṇe rāma mahāmune / nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava // 5.177.10 kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana / vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho // 5.177.11 iyaṃ cāpi pratijñā te tadā rāma mahāmune / jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam // 5.177.12 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva raṇe yadi / brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava // 5.177.13 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām / na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃ cana // 5.177.14 yaś ca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam / dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava // 5.177.15 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ / tena yudhyasva saṃgrāme sametya bhṛgunandana // 5.177.16 smarāmy ahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama / tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate // 5.177.17 kāryam etan mahad brahman kāśikanyāmanogatam / gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ // 5.177.18 yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ / haniṣyāmy enam udriktam iti me niścitā matiḥ // 5.177.19 na hi bāṇā mayotsṛṣṭāḥ sajjantīha śarīriṇām / kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare // 5.177.20 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ / prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ // 5.177.21 tatas te tām uṣitvā tu rajanīṃ tatra tāpasāḥ / hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā // 5.177.22 abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ / kurukṣetraṃ mahārāja kanyayā saha bhārata // 5.177.23 nyaviśanta tataḥ sarve parigṛhya sarasvatīm / tāpasās te mahātmāno bhṛguśreṣṭhapuraskṛtāḥ // 5.177.24 tatas tṛtīye divase same deśe vyavasthitaḥ / preṣayām āsa me rājan prāpto 'smīti mahāvrataḥ // 5.178.1 tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam / abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum // 5.178.2 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ / ṛtvigbhir devakalpaiś ca tathaiva ca purohitaiḥ // 5.178.3 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān / pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt // 5.178.4 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā / akāmeyam ihānītā punaś caiva visarjitā // 5.178.5 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt / parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati // 5.178.6 pratyākhyātā hi śālvena tvayā nīteti bhārata / tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata // 5.178.7 svadharmaṃ puruṣavyāghra rājaputrī labhatv iyam / na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha // 5.178.8 tatas taṃ nātimanasaṃ samudīkṣyāham abruvam / nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃ cana // 5.178.9 śālvasyāham iti prāha purā mām iha bhārgava / mayā caivābhyanujñātā gatā saubhapuraṃ prati // 5.178.10 na bhayān nāpy anukrośān na lobhān nārthakāmyayā / kṣatradharmam ahaṃ jahyām iti me vratam āhitam // 5.178.11 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ / na kariṣyasi ced etad vākyaṃ me kurupuṃgava // 5.178.12 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ / saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ // 5.178.13 tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam / ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ // 5.178.14 tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam / abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi // 5.178.15 iṣvastraṃ mama bālasya bhavataiva caturvidham / upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava // 5.178.16 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ / jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase // 5.178.17 sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate // 5.178.17.2 na hi te vidyate śāntir anyathā kurunandana / gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ // 5.178.18 tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati // 5.178.18.2 tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam / naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te // 5.178.19 gurutvaṃ tvayi saṃprekṣya jāmadagnya purātanam / prasādaye tvāṃ bhagavaṃs tyaktaiṣā hi purā mayā // 5.178.20 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām / vāsayeta gṛhe jānan strīṇāṃ doṣān mahātyayān // 5.178.21 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute / prasīda mā vā yad vā te kāryaṃ tat kuru māciram // 5.178.22 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho / maruttena mahābuddhe gītaḥ śloko mahātmanā // 5.178.23 guror apy avaliptasya kāryākāryam ajānataḥ / utpathapratipannasya kāryaṃ bhavati śāsanam // 5.178.24 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam / guruvṛttaṃ na jānīṣe tasmād yotsyāmy ahaṃ tvayā // 5.178.25 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ / viśeṣatas tapovṛddham evaṃ kṣāntaṃ mayā tava // 5.178.26 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat / yo hanyāt samare kruddho yudhyantam apalāyinam // 5.178.27 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ // 5.178.27.2 kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana / yo yathā vartate yasmiṃs tathā tasmin pravartayan // 5.178.28 nādharmaṃ samavāpnoti naraḥ śreyaś ca vindati // 5.178.28.2 arthe vā yadi vā dharme samartho deśakālavit / anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca // 5.178.29 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase / tasmād yotsyāmi sahitas tvayā rāma mahāhave // 5.178.30 paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam // 5.178.30.2 evaṃ gate 'pi tu mayā yac chakyaṃ bhṛgunandana / tat kariṣye kurukṣetre yotsye vipra tvayā saha // 5.178.31 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune // 5.178.31.2 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ / lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe // 5.178.32 sa gaccha vinivartasva kurukṣetraṃ raṇapriya / tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana // 5.178.33 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ / tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava // 5.178.34 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada / vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva // 5.178.35 yac cāpi katthase rāma bahuśaḥ pariṣatsu vai / nirjitāḥ kṣatriyā loke mayaikeneti tac chṛṇu // 5.178.36 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā / yas te yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet // 5.178.37 so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ / vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ // 5.178.38 tato mām abravīd rāmaḥ prahasann iva bhārata / diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare // 5.179.1 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha / bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa // 5.179.2 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam / jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam // 5.179.3 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā / mayā vinihataṃ devī rodatām adya pārthiva // 5.179.4 atadarhā mahābhāgā bhagīrathasutā nadī / yā tvām ajījanan mandaṃ yuddhakāmukam āturam // 5.179.5 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām / gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha // 5.179.6 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam / praṇamya śirasā rājann evam astv ity athābruvam // 5.179.7 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā / praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam // 5.179.8 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ / dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute // 5.179.9 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ / sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam // 5.179.10 upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam / tat kulīnena vīreṇa hayaśāstravidā nṛpa // 5.179.11 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā / daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā // 5.179.12 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama / pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani // 5.179.13 pāṇḍuraiś cāmaraiś cāpi vījyamāno narādhipa / śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ // 5.179.14 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt / kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha // 5.179.15 te hayāś coditās tena sūtena paramāhave / avahan māṃ bhṛśaṃ rājan manomārutaraṃhasaḥ // 5.179.16 gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān / yuddhāya sahasā rājan parākrāntau parasparam // 5.179.17 tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ / pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam // 5.179.18 tatas tatra dvijā rājaṃs tāpasāś ca vanaukasaḥ / apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇās tadā // 5.179.19 tato divyāni mālyāni prādurāsan muhur muhuḥ / vāditrāṇi ca divyāni meghavṛndāni caiva ha // 5.179.20 tatas te tāpasāḥ sarve bhārgavasyānuyāyinaḥ / prekṣakāḥ samapadyanta parivārya raṇājiram // 5.179.21 tato mām abravīd devī sarvabhūtahitaiṣiṇī / mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam // 5.179.22 gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha / bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ // 5.179.23 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva / jāmadagnyena samare yoddhum ity avabhartsayat // 5.179.24 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ / viditaḥ putra rāmas te yatas tvaṃ yoddhum icchasi // 5.179.25 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ / sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare // 5.179.26 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ / kāśirājasutāyāś ca yathā kāmaḥ purātanaḥ // 5.179.27 tataḥ sā rāmam abhyetya jananī me mahānadī / madarthaṃ tam ṛṣiṃ devī kṣamayām āsa bhārgavam // 5.179.28 bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt // 5.179.28.2 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya / na hi me kurute kāmam ity ahaṃ tam upāgamam // 5.179.29 tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat / na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ // 5.179.30 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ / āhvayām āsa ca punar yuddhāya dvijasattamaḥ // 5.179.31 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam / bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ // 5.180.1 āroha syandanaṃ vīra kavacaṃ ca mahābhuja / badhāna samare rāma yadi yoddhuṃ mayecchasi // 5.180.2 tato mām abravīd rāmaḥ smayamāno raṇājire / ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat // 5.180.3 sūto me mātariśvā vai kavacaṃ vedamātaraḥ / susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana // 5.180.4 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ / śaravrātena mahatā sarvataḥ paryavārayat // 5.180.5 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam / sarvāyudhadhare śrīmaty adbhutopamadarśane // 5.180.6 manasā vihite puṇye vistīrṇe nagaropame / divyāśvayuji saṃnaddhe kāñcanena vibhūṣite // 5.180.7 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā / dhanurdharo baddhatūṇo baddhagodhāṅgulitravān // 5.180.8 sārathyaṃ kṛtavāṃs tatra yuyutsor akṛtavraṇaḥ / sakhā vedavid atyantaṃ dayito bhārgavasya ha // 5.180.9 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me / punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ // 5.180.10 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam / kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam // 5.180.11 tato 'haṃ bāṇapāteṣu triṣu vāhān nigṛhya vai / avatīrya dhanur nyasya padātir ṛṣisattamam // 5.180.12 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam / abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam // 5.180.13 yotsye tvayā raṇe rāma viśiṣṭenādhikena ca / guruṇā dharmaśīlena jayam āśāssva me vibho // 5.180.14 evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā / dharmo hy eṣa mahābāho viśiṣṭaiḥ saha yudhyatām // 5.180.15 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate / yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava // 5.180.16 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ / gaccha yudhyasva dharmeṇa prīto 'smi caritena te // 5.180.17 tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ / prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam // 5.180.18 tato yuddhaṃ samabhavan mama tasya ca bhārata / divasān subahūn rājan parasparajigīṣayā // 5.180.19 sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ / ṣaṣṭyā śataiś ca navabhiḥ śarāṇām agnivarcasām // 5.180.20 catvāras tena me vāhāḥ sūtaś caiva viśāṃ pate / pratiruddhās tathaivāhaṃ samare daṃśitaḥ sthitaḥ // 5.180.21 namaskṛtya ca devebhyo brāhmaṇebhyaś ca bhārata / tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam // 5.180.22 ācāryatā mānitā me nirmaryāde hy api tvayi / bhūyas tu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe // 5.180.23 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yac ca te mahat / tapaś ca sumahat taptaṃ na tebhyaḥ praharāmy aham // 5.180.24 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ / brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt // 5.180.25 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me / eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam // 5.180.26 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha / tenāsya dhanuṣaḥ koṭiś chinnā bhūmim athāgamat // 5.180.27 nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām / prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati // 5.180.28 kāye viṣaktās tu tadā vāyunābhisamīritāḥ / celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ // 5.180.29 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ / babhau rāmas tadā rājan merur dhātūn ivotsṛjan // 5.180.30 hemantānte 'śoka iva raktastabakamaṇḍitaḥ / babhau rāmas tadā rājan kva cit kiṃśukasaṃnibhaḥ // 5.180.31 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ / hemapuṅkhān suniśitāñ śarāṃs tān hi vavarṣa saḥ // 5.180.32 te samāsādya māṃ raudrā bahudhā marmabhedinaḥ / akampayan mahāvegāḥ sarpānalaviṣopamāḥ // 5.180.33 tato 'haṃ samavaṣṭabhya punar ātmānam āhave / śatasaṃkhyaiḥ śaraiḥ kruddhas tadā rāmam avākiram // 5.180.34 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ / śitair abhyardito rāmo mandacetā ivābhavat // 5.180.35 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā / dhig dhig ity abruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha // 5.180.36 asakṛc cābruvaṃ rājañ śokavegapariplutaḥ / aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā // 5.180.37 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ / tato na prāharaṃ bhūyo jāmadagnyāya bhārata // 5.180.38 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye / jagāmāstaṃ sahasrāṃśus tato yuddham upāramat // 5.180.39 ātmanas tu tataḥ sūto hayānāṃ ca viśāṃ pate / mama cāpanayām āsa śalyān kuśalasaṃmataḥ // 5.181.1 snātopavṛttais turagair labdhatoyair avihvalaiḥ / prabhāta udite sūrye tato yuddham avartata // 5.181.2 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam / akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān // 5.181.3 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam / dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt // 5.181.4 abhivādya tathaivāhaṃ ratham āruhya bhārata / yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ // 5.181.5 tato māṃ śaravarṣeṇa mahatā samavākirat / ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram // 5.181.6 saṃkruddho jāmadagnyas tu punar eva patatriṇaḥ / preṣayām āsa me rājan dīptāsyān uragān iva // 5.181.7 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ / acchidaṃ sahasā rājann antarikṣe punaḥ punaḥ // 5.181.8 tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān / mayi pracodayām āsa tāny ahaṃ pratyaṣedhayam // 5.181.9 astrair eva mahābāho cikīrṣann adhikāṃ kriyām / tato divi mahān nādaḥ prādurāsīt samantataḥ // 5.181.10 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān / pratyājaghne ca tad rāmo guhyakāstreṇa bhārata // 5.181.11 tato 'stram aham āgneyam anumantrya prayuktavān / vāruṇenaiva rāmas tad vārayām āsa me vibhuḥ // 5.181.12 evam astrāṇi divyāni rāmasyāham avārayam / rāmaś ca mama tejasvī divyāstravid ariṃdamaḥ // 5.181.13 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ / urasy avidhyat saṃkruddho jāmadagnyo mahābalaḥ // 5.181.14 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame / atha māṃ kaśmalāviṣṭaṃ sūtas tūrṇam apāvahat // 5.181.15 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam // 5.181.15.2 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam / rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ // 5.181.16 akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata // 5.181.16.2 tatas tu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam / yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ // 5.181.17 tato mām avahat sūto hayaiḥ paramaśobhitaiḥ / nṛtyadbhir iva kauravya mārutapratimair gatau // 5.181.18 tato 'haṃ rāmam āsādya bāṇajālena kaurava / avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā // 5.181.19 tān āpatata evāsau rāmo bāṇān ajihmagān / bāṇair evācchinat tūrṇam ekaikaṃ tribhir āhave // 5.181.20 tatas te mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ / rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave // 5.181.21 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam / asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā // 5.181.22 tena tv abhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ / mumoha sahasā rāmo bhūmau ca nipapāta ha // 5.181.23 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite / jagad bhārata saṃvignaṃ yathārkapatane 'bhavat // 5.181.24 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ / tapodhanās te sahasā kāśyā ca bhṛgunandanam // 5.181.25 ta enaṃ saṃpariṣvajya śanair āśvāsayaṃs tadā / pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava // 5.181.26 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt / tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke // 5.181.27 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave / yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ // 5.181.28 hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave / avākiran māṃ viśrabdho bāṇais tair lomavāhibhiḥ // 5.181.29 tato 'ham api śīghrāstraṃ samare 'prativāraṇam / avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ // 5.181.30 rāmasya mama caivāśu vyomāvṛtya samantataḥ // 5.181.30.2 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ / mātariśvāntare tasmin megharuddha ivānadat // 5.181.31 tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ / abhitāpāt svabhāvāc ca pāvakaḥ samajāyata // 5.181.32 te śarāḥ svasamutthena pradīptāś citrabhānunā / bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire // 5.181.33 tadā śatasahasrāṇi prayutāny arbudāni ca / ayutāny atha kharvāṇi nikharvāṇi ca kaurava // 5.181.34 rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat // 5.181.34.2 tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ / saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva // 5.181.35 evaṃ tad abhavad yuddhaṃ tadā bharatasattama / saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ // 5.181.36 samāgatasya rāmeṇa punar evātidāruṇam / anyedyus tumulaṃ yuddhaṃ tadā bharatasattama // 5.182.1 tato divyāstravic chūro divyāny astrāṇy anekaśaḥ / ayojayata dharmātmā divase divase vibhuḥ // 5.182.2 tāny ahaṃ tatpratīghātair astrair astrāṇi bhārata / vyadhamaṃ tumule yuddhe prāṇāṃs tyaktvā sudustyajān // 5.182.3 astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ / akrudhyata mahātejās tyaktaprāṇaḥ sa saṃyuge // 5.182.4 tataḥ śaktiṃ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā / kālotsṛṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvṛtya lokān // 5.182.5 tato 'haṃ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām / chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhiḥ // 5.182.6 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ / tāsāṃ rūpaṃ bhārata nota śakyaṃ; tejasvitvāl lāghavāc caiva vaktum // 5.182.7 kiṃ tv evāhaṃ vihvalaḥ saṃpradṛśya; digbhyaḥ sarvās tā maholkā ivāgneḥ / nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṃkṣaye // 5.182.8 tato jālaṃ bāṇamayaṃ vivṛtya; saṃdṛśya bhittvā śarajālena rājan / dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadhamaṃ ghorarūpāḥ // 5.182.9 tato 'parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ / vicitritāḥ kāñcanapaṭṭanaddhā; yathā maholkā jvalitās tathā tāḥ // 5.182.10 tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra / bāṇair divyair jāmadagnyasya saṃkhye; divyāṃś cāśvān abhyavarṣaṃ sasūtān // 5.182.11 nirmuktānāṃ pannagānāṃ sarūpā; dṛṣṭvā śaktīr hemacitrā nikṛttāḥ / prāduścakre divyam astraṃ mahātmā; krodhāviṣṭo haihayeśapramāthī // 5.182.12 tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṃ pradīptāḥ / samācinoc cāpi bhṛśaṃ śarīraṃ; hayān sūtaṃ sarathaṃ caiva mahyam // 5.182.13 rathaḥ śarair me nicitaḥ sarvato 'bhūt; tathā hayāḥ sārathiś caiva rājan / yugaṃ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ // 5.182.14 tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṃ guruṃ tam / sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bhūri raktam // 5.182.15 yathā rāmo bāṇajālābhitaptas; tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ / tato yuddhaṃ vyaramac cāparāhṇe; bhānāv astaṃ prārthayāne mahīdhram // 5.182.16 tataḥ prabhāte rājendra sūrye vimala udgate / bhārgavasya mayā sārdhaṃ punar yuddham avartata // 5.183.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ / vavarṣa śaravarṣāṇi mayi śakra ivācale // 5.183.2 tena sūto mama suhṛc charavarṣeṇa tāḍitaḥ / nipapāta rathopasthe mano mama viṣādayan // 5.183.3 tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśan mahat / pṛthivyāṃ ca śarāghātān nipapāta mumoha ca // 5.183.4 tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ / muhūrtād iva rājendra māṃ ca bhīr āviśat tadā // 5.183.5 tataḥ sūte hate rājan kṣipatas tasya me śarān / pramattamanaso rāmaḥ prāhiṇon mṛtyusaṃmitān // 5.183.6 tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ / śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ // 5.183.7 sa me jatrvantare rājan nipatya rudhirāśanaḥ / mayaiva saha rājendra jagāma vasudhātalam // 5.183.8 matvā tu nihataṃ rāmas tato māṃ bharatarṣabha / meghavad vyanadac coccair jahṛṣe ca punaḥ punaḥ // 5.183.9 tathā tu patite rājan mayi rāmo mudā yutaḥ / udakrośan mahānādaṃ saha tair anuyāyibhiḥ // 5.183.10 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ / āgatā ye ca yuddhaṃ taj janās tatra didṛkṣavaḥ // 5.183.11 ārtiṃ paramikāṃ jagmus te tadā mayi pātite // 5.183.11.2 tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābhān / te māṃ samantāt parivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye // 5.183.12 rakṣyamāṇaś ca tair viprair nāhaṃ bhūmim upāspṛśam / antarikṣe sthito hy asmi tair viprair bāndhavair iva // 5.183.13 svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ // 5.183.13.2 tatas te brāhmaṇā rājann abruvan parigṛhya mām / mā bhair iti samaṃ sarve svasti te 'stv iti cāsakṛt // 5.183.14 tatas teṣām ahaṃ vāgbhis tarpitaḥ sahasotthitaḥ / mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām // 5.183.15 hayāś ca me saṃgṛhītās tayā vai; mahānadyā saṃyati kauravendra / pādau jananyāḥ pratipūjya cāhaṃ; tathārṣṭiṣeṇaṃ ratham abhyaroham // 5.183.16 rarakṣa sā mama rathaṃ hayāṃś copaskarāṇi ca / tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam // 5.183.17 tato 'haṃ svayam udyamya hayāṃs tān vātaraṃhasaḥ / ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata // 5.183.18 tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam / amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam // 5.183.19 tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ / jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ // 5.183.20 tatas tasmin nipatite rāme bhūrisahasrade / āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu // 5.183.21 ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ / arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot // 5.183.22 vavuś ca vātāḥ paruṣāś calitā ca vasuṃdharā / gṛdhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ // 5.183.23 dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat / anāhatā dundubhayo vinedur bhṛśanisvanāḥ // 5.183.24 etad autpātikaṃ ghoram āsīd bharatasattama / visaṃjñakalpe dharaṇīṃ gate rāme mahātmani // 5.183.25 tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ / niśā vyagāhat sukhaśītamārutā; tato yuddhaṃ pratyavahārayāvaḥ // 5.183.26 evaṃ rājann avahāro babhūva; tataḥ punar vimale 'bhūt sughoram / kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tathaiva cānyāni dināni trīṇi // 5.183.27 tato 'haṃ niśi rājendra praṇamya śirasā tadā / brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ // 5.184.1 naktaṃcarāṇāṃ bhūtānāṃ rajanyāś ca viśāṃ pate / śayanaṃ prāpya rahite manasā samacintayam // 5.184.2 jāmadagnyena me yuddham idaṃ paramadāruṇam / ahāni subahūny adya vartate sumahātyayam // 5.184.3 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani / vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam // 5.184.4 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān / daivatāni prasannāni darśayantu niśāṃ mama // 5.184.5 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ / dakṣiṇenaiva pārśvena prabhātasamaye iva // 5.184.6 tato 'haṃ vipramukhyais tair yair asmi patito rathāt / utthāpito dhṛtaś caiva mā bhair iti ca sāntvitaḥ // 5.184.7 ta eva māṃ mahārāja svapnadarśanam etya vai / parivāryābruvan vākyaṃ tan nibodha kurūdvaha // 5.184.8 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃ cana / rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān // 5.184.9 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃ cana / tvam eva samare rāmaṃ vijetā bharatarṣabha // 5.184.10 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān / viditaṃ hi tavāpy etat pūrvasmin dehadhāraṇe // 5.184.11 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata / na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kva cit // 5.184.12 tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca / na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa // 5.184.13 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada / svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ // 5.184.14 tato jitvā tvam evainaṃ punar utthāpayiṣyasi / astreṇa dayitenājau bhīṣma saṃbodhanena vai // 5.184.15 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ / prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam // 5.184.16 na ca rāmeṇa martavyaṃ kadā cid api pārthiva / tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti // 5.184.17 ity uktvāntarhitā rājan sarva eva dvijottamāḥ / aṣṭau sadṛśarūpās te sarve bhāsvaramūrtayaḥ // 5.184.18 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata / taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam // 5.185.1 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata / tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam // 5.185.2 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ / nyavārayam ahaṃ taṃ ca śarajālena bhārata // 5.185.3 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ / hyastanenaiva kopena śaktiṃ vai prāhiṇon mayi // 5.185.4 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām / jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ // 5.185.5 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā / sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata // 5.185.6 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat / rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa // 5.185.7 tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ / preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam // 5.185.8 sa tenābhihato vīro lalāṭe dvijasattamaḥ / aśobhata mahārāja saśṛṅga iva parvataḥ // 5.185.9 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam / saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam // 5.185.10 sa vakṣasi papātograḥ śaro vyāla iva śvasan / mahīṃ rājaṃs tataś cāham agacchaṃ rudhirāvilaḥ // 5.185.11 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate / prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva // 5.185.12 sā tasya dvijamukhyasya nipapāta bhujāntare / vihvalaś cābhavad rājan vepathuś cainam āviśat // 5.185.13 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ / akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā // 5.185.14 samāśvastas tadā rāmaḥ krodhāmarṣasamanvitaḥ / prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ // 5.185.15 tatas tatpratighātārthaṃ brāhmam evāstram uttamam / mayā prayuktaṃ jajvāla yugāntam iva darśayat // 5.185.16 tayor brahmāstrayor āsīd antarā vai samāgamaḥ / asaṃprāpyaiva rāmaṃ ca māṃ ca bhāratasattama // 5.185.17 tato vyomni prādurabhūt teja eva hi kevalam / bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate // 5.185.18 ṛṣayaś ca sagandharvā devatāś caiva bhārata / saṃtāpaṃ paramaṃ jagmur astratejobhipīḍitāḥ // 5.185.19 tataś cacāla pṛthivī saparvatavanadrumā / saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam // 5.185.20 prajajvāla nabho rājan dhūmāyante diśo daśa / na sthātum antarikṣe ca śekur ākāśagās tadā // 5.185.21 tato hāhākṛte loke sadevāsurarākṣase / idam antaram ity eva yoktukāmo 'smi bhārata // 5.185.22 prasvāpam astraṃ dayitaṃ vacanād brahmavādinām / cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā // 5.185.23 tato halahalāśabdo divi rājan mahān abhūt / prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana // 5.186.1 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane / prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt // 5.186.2 ete viyati kauravya divi devagaṇāḥ sthitāḥ / te tvāṃ nivārayanty adya prasvāpaṃ mā prayojaya // 5.186.3 rāmas tapasvī brahmaṇyo brāhmaṇaś ca guruś ca te / tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃ cana // 5.186.4 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ / te māṃ smayanto rājendra śanakair idam abruvan // 5.186.5 yathāha bharataśreṣṭha nāradas tat tathā kuru / etad dhi paramaṃ śreyo lokānāṃ bharatarṣabha // 5.186.6 tataś ca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe / brahmāstraṃ dīpayāṃ cakre tasmin yudhi yathāvidhi // 5.186.7 tato rāmo ruṣito rājaputra; dṛṣṭvā tad astraṃ vinivartitaṃ vai / jito 'smi bhīṣmeṇa sumandabuddhir; ity eva vākyaṃ sahasā vyamuñcat // 5.186.8 tato 'paśyat pitaraṃ jāmadagnyaḥ; pitus tathā pitaraṃ tasya cānyam / ta evainaṃ saṃparivārya tasthur; ūcuś cainaṃ sāntvapūrvaṃ tadānīm // 5.186.9 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃ cana / bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ // 5.186.10 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana / svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam // 5.186.11 idaṃ nimitte kasmiṃś cid asmābhir upamantritam / śastradhāraṇam atyugraṃ tac ca kāryaṃ kṛtaṃ tvayā // 5.186.12 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge / vimardas te mahābāho vyapayāhi raṇād itaḥ // 5.186.13 paryāptam etad bhadraṃ te tava kārmukadhāraṇam / visarjayaitad durdharṣa tapas tapyasva bhārgava // 5.186.14 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ / nivartasva raṇād asmād iti caiva pracoditaḥ // 5.186.15 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ / na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha // 5.186.16 mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire // 5.186.16.2 vayaṃ tu guravas tubhyaṃ tatas tvāṃ vārayāmahe / bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka // 5.186.17 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ / kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai // 5.186.18 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī / naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ // 5.186.19 savyasācīti vikhyātas triṣu lokeṣu vīryavān / bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā // 5.186.20 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam / nāhaṃ yudhi nivarteyam iti me vratam āhitam // 5.186.21 na nivartitapūrvaṃ ca kadā cid raṇamūrdhani / nivartyatām āpageyaḥ kāmaṃ yuddhāt pitāmahāḥ // 5.186.22 na tv ahaṃ vinivartiṣye yuddhād asmāt kathaṃ cana // 5.186.22.2 tatas te munayo rājann ṛcīkapramukhās tadā / nāradenaiva sahitāḥ samāgamyedam abruvan // 5.186.23 nivartasva raṇāt tāta mānayasva dvijottamān / nety avocam ahaṃ tāṃś ca kṣatradharmavyapekṣayā // 5.186.24 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃ cana / vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ // 5.186.25 nāhaṃ lobhān na kārpaṇyān na bhayān nārthakāraṇāt / tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ // 5.186.26 tatas te munayaḥ sarve nāradapramukhā nṛpa / bhāgīrathī ca me mātā raṇamadhyaṃ prapedire // 5.186.27 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ / sthito 'ham āhave yoddhuṃ tatas te rāmam abruvan // 5.186.28 sametya sahitā bhūyaḥ samare bhṛgunandanam // 5.186.28.2 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava / rāma rāma nivartasva yuddhād asmād dvijottama // 5.186.29 avadhyo hi tvayā bhīṣmas tvaṃ ca bhīṣmasya bhārgava // 5.186.29.2 evaṃ bruvantas te sarve pratirudhya raṇājiram / nyāsayāṃ cakrire śastraṃ pitaro bhṛgunandanam // 5.186.30 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ / adrākṣaṃ dīpyamānān vai grahān aṣṭāv ivoditān // 5.186.31 te māṃ sapraṇayaṃ vākyam abruvan samare sthitam / praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru // 5.186.32 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai / lokānāṃ ca hitaṃ kurvann aham apy ādade vacaḥ // 5.186.33 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ / rāmaś cābhyutsmayan premṇā mām uvāca mahātapāḥ // 5.186.34 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ / gamyatāṃ bhīṣma yuddhe 'smiṃs toṣito 'haṃ bhṛśaṃ tvayā // 5.186.35 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ / uvāca dīnayā vācā madhye teṣāṃ tapasvinām // 5.186.36 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini / yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat // 5.187.1 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam / viśeṣayitum atyartham uttamāstrāṇi darśayan // 5.187.2 eṣā me paramā śaktir etan me paramaṃ balam / yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te // 5.187.3 bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ / nirjito hy asmi bhīṣmeṇa mahāstrāṇi pramuñcatā // 5.187.4 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ / tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam // 5.187.5 bhagavann evam evaitad yathāha bhagavāṃs tathā / ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ // 5.187.6 yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā / anidhāya raṇe vīryam astrāṇi vividhāni ca // 5.187.7 na caiṣa śakyate yuddhe viśeṣayitum antataḥ / na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃ cana // 5.187.8 gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana / samare pātayiṣyāmi svayam eva bhṛgūdvaha // 5.187.9 evam uktvā yayau kanyā roṣavyākulalocanā / tapase dhṛtasaṃkalpā mama cintayatī vadham // 5.187.10 tato mahendraṃ saha tair munibhir bhṛgusattamaḥ / yathāgataṃ yayau rāmo mām upāmantrya bhārata // 5.187.11 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ / praviśya nagaraṃ mātre satyavatyai nyavedayam // 5.187.12 yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata // 5.187.12.2 puruṣāṃś cādiśaṃ prājñān kanyāvṛttāntakarmaṇi / divase divase hy asyā gatajalpitaceṣṭitam // 5.187.13 pratyāharaṃś ca me yuktāḥ sthitāḥ priyahite mama // 5.187.13.2 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā / tadaiva vyathito dīno gatacetā ivābhavam // 5.187.14 na hi māṃ kṣatriyaḥ kaś cid vīryeṇa vijayed yudhi / ṛte brahmavidas tāta tapasā saṃśitavratāt // 5.187.15 api caitan mayā rājan nārade 'pi niveditam / vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām // 5.187.16 na viṣādas tvayā kāryo bhīṣma kāśisutāṃ prati / daivaṃ puruṣakāreṇa ko nivartitum utsahet // 5.187.17 sā tu kanyā mahārāja praviśyāśramamaṇḍalam / yamunātīram āśritya tapas tepe 'timānuṣam // 5.187.18 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī / ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā // 5.187.19 yamunātīram āsādya saṃvatsaram athāparam / udavāsaṃ nirāhārā pārayām āsa bhāminī // 5.187.20 śīrṇaparṇena caikena pārayām āsa cāparam / saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā // 5.187.21 evaṃ dvādaśa varṣāṇi tāpayām āsa rodasī / nivartyamānāpi tu sā jñātibhir naiva śakyate // 5.187.22 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām / āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām // 5.187.23 tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam / vyacarat kāśikanyā sā yathākāmavicāriṇī // 5.187.24 nandāśrame mahārāja tatolūkāśrame śubhe / cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca // 5.187.25 prayāge devayajane devāraṇyeṣu caiva ha / bhogavatyāṃ tathā rājan kauśikasyāśrame tathā // 5.187.26 māṇḍavyasyāśrame rājan dilīpasyāśrame tathā / rāmahrade ca kauravya pailagārgyasya cāśrame // 5.187.27 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate / āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ // 5.187.28 tām abravīt kauraveya mama mātā jalotthitā / kimarthaṃ kliśyase bhadre tathyam etad bravīhi me // 5.187.29 sainām athābravīd rājan kṛtāñjalir aninditā / bhīṣmo rāmeṇa samare na jitaś cārulocane // 5.187.30 ko 'nyas tam utsahej jetum udyateṣuṃ mahīpatim / sāhaṃ bhīṣmavināśāya tapas tapsye sudāruṇam // 5.187.31 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam / etad vrataphalaṃ dehe parasmin syād yathā hi me // 5.187.32 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini / naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale // 5.187.33 yadi bhīṣmavināśāya kāśye carasi vai vratam / vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi // 5.187.34 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā // 5.187.34.2 dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī / bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī // 5.187.35 evam uktvā tato rājan kāśikanyāṃ nyavartata / mātā mama mahābhāgā smayamāneva bhāminī // 5.187.36 kadā cid aṣṭame māsi kadā cid daśame tathā / na prāśnītodakam api punaḥ sā varavarṇinī // 5.187.37 sā vatsabhūmiṃ kauravya tīrthalobhāt tatas tataḥ / patitā paridhāvantī punaḥ kāśipateḥ sutā // 5.187.38 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata / vārṣikī grāhabahulā dustīrthā kuṭilā tathā // 5.187.39 sā kanyā tapasā tena bhāgārdhena vyajāyata / nadī ca rājan vatseṣu kanyā caivābhavat tadā // 5.187.40 tatas te tāpasāḥ sarve tapase dhṛtaniścayām / dṛṣṭvā nyavartayaṃs tāta kiṃ kāryam iti cābruvan // 5.188.1 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃs tadā / nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ // 5.188.2 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ / nihatya bhīṣmaṃ gaccheyaṃ śāntim ity eva niścayaḥ // 5.188.3 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm / patilokād vihīnā ca naiva strī na pumān iha // 5.188.4 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ / eṣa me hṛdi saṃkalpo yadartham idam udyatam // 5.188.5 strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā / bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ // 5.188.6 tāṃ devo darśayām āsa śūlapāṇir umāpatiḥ / madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm // 5.188.7 chandyamānā vareṇātha sā vavre matparājayam / vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm // 5.188.8 tataḥ sā punar evātha kanyā rudram uvāca ha / upapadyet kathaṃ deva striyo mama jayo yudhi // 5.188.9 strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate // 5.188.9.2 pratiśrutaś ca bhūteśa tvayā bhīṣmaparājayaḥ / yathā sa satyo bhavati tathā kuru vṛṣadhvaja // 5.188.10 yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi // 5.188.10.2 tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ / na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati // 5.188.11 vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase / smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī // 5.188.12 drupadasya kule jātā bhaviṣyasi mahārathaḥ / śīghrāstraś citrayodhī ca bhaviṣyasi susaṃmataḥ // 5.188.13 yathoktam eva kalyāṇi sarvam etad bhaviṣyati / bhaviṣyasi pumān paścāt kasmāc cit kālaparyayāt // 5.188.14 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ / paśyatām eva viprāṇāṃ tatraivāntaradhīyata // 5.188.15 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā / samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī // 5.188.16 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam / pradīpte 'gnau mahārāja roṣadīptena cetasā // 5.188.17 uktvā bhīṣmavadhāyeti praviveśa hutāśanam / jyeṣṭhā kāśisutā rājan yamunām abhito nadīm // 5.188.18 kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā / puruṣo 'bhavad yudhi śreṣṭha tan me brūhi pitāmaha // 5.189.1 bhāryā tu tasya rājendra drupadasya mahīpateḥ / mahiṣī dayitā hy āsīd aputrā ca viśāṃ pate // 5.189.2 etasminn eva kāle tu drupado vai mahīpatiḥ / apatyārthaṃ mahārāja toṣayām āsa śaṃkaram // 5.189.3 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ / lebhe kanyāṃ mahādevāt putro me syād iti bruvan // 5.189.4 bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā / ity ukto devadevena strīpumāṃs te bhaviṣyati // 5.189.5 nivartasva mahīpāla naitaj jātv anyathā bhavet / sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha // 5.189.6 kṛto yatno mayā devi putrārthe tapasā mahān / kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā // 5.189.7 punaḥ punar yācyamāno diṣṭam ity abravīc chivaḥ / na tad anyad dhi bhavitā bhavitavyaṃ hi tat tathā // 5.189.8 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī / patnī drupadarājasya drupadaṃ saṃviveśa ha // 5.189.9 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā / pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt // 5.189.10 tato dadhāra taṃ garbhaṃ devī rājīvalocanā / tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana // 5.189.11 putrasnehān mahābāhuḥ sukhaṃ paryacarat tadā // 5.189.11.2 aputrasya tato rājño drupadasya mahīpateḥ / kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa // 5.189.12 aputrasya tu rājñaḥ sā drupadasya yaśasvinī / khyāpayām āsa rājendra putro jāto mameti vai // 5.189.13 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa / putravat putrakāryāṇi sarvāṇi samakārayat // 5.189.14 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā / cakāra sarvayatnena bruvāṇā putra ity uta // 5.189.15 na hi tāṃ veda nagare kaś cid anyatra pārṣatāt // 5.189.15.2 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ / chādayām āsa tāṃ kanyāṃ pumān iti ca so 'bravīt // 5.189.16 jātakarmāṇi sarvāṇi kārayām āsa pārthivaḥ / puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ // 5.189.17 aham ekas tu cāreṇa vacanān nāradasya ca / jñātavān devavākyena ambāyās tapasā tathā // 5.189.18 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat / tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā // 5.190.1 iṣvastre caiva rājendra droṇaśiṣyo babhūva ha // 5.190.1.2 tasya mātā mahārāja rājānaṃ varavarṇinī / codayām āsa bhāryārthaṃ kanyāyāḥ putravat tadā // 5.190.2 tatas tāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām / striyaṃ matvā tadā cintāṃ prapede saha bhāryayā // 5.190.3 kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī / mayā pracchāditā ceyaṃ vacanāc chūlapāṇinaḥ // 5.190.4 na tan mithyā mahārājñi bhaviṣyati kathaṃ cana / trailokyakartā kasmād dhi tan mṛṣā kartum arhati // 5.190.5 yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ / śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja // 5.190.6 kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ / satyaṃ bhavati tad vākyam iti me niścitā matiḥ // 5.190.7 tatas tau niścayaṃ kṛtvā tasmin kārye 'tha dampatī / varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām // 5.190.8 tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya / dāśārṇakasya nṛpates tanūjāṃ; śikhaṇḍine varayām āsa dārān // 5.190.9 hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ / sa ca prādān mahīpālaḥ kanyāṃ tasmai śikhaṇḍine // 5.190.10 sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ / hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ // 5.190.11 kṛte vivāhe tu tadā sā kanyā rājasattama / yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī // 5.190.12 kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat / na ca sā veda tāṃ kanyāṃ kaṃ cit kālaṃ striyaṃ kila // 5.190.13 hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm / dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat // 5.190.14 kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm // 5.190.14.2 tatas tā rājaśārdūla dhātryo dāśārṇikās tadā / jagmur ārtiṃ parāṃ duḥkhāt preṣayām āsur eva ca // 5.190.15 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan / vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ // 5.190.16 śikhaṇḍy api mahārāja puṃvad rājakule tadā / vijahāra mudā yuktaḥ strītvaṃ naivātirocayan // 5.190.17 tataḥ katipayāhasya tac chrutvā bharatarṣabha / hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha // 5.190.18 tato dāśārṇako rājā tīvrakopasamanvitaḥ / dūtaṃ prasthāpayām āsa drupadasya niveśane // 5.190.19 tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ / eka ekāntam utsārya raho vacanam abravīt // 5.190.20 daśārṇarājo rājaṃs tvām idaṃ vacanam abravīt / abhiṣaṅgāt prakupito vipralabdhas tvayānagha // 5.190.21 avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava / yan me kanyāṃ svakanyārthe mohād yācitavān asi // 5.190.22 tasyādya vipralambhasya phalaṃ prāpnuhi durmate / eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava // 5.190.23 evam uktasya dūtena drupadasya tadā nṛpa / corasyeva gṛhītasya na prāvartata bhāratī // 5.191.1 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ / dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan // 5.191.2 sa rājā bhūya evātha kṛtvā tattvata āgamam / kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau // 5.191.3 tataḥ saṃpreṣayām āsa mitrāṇām amitaujasām / duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā // 5.191.4 tataḥ samudayaṃ kṛtvā balānāṃ rājasattamaḥ / abhiyāne matiṃ cakre drupadaṃ prati bhārata // 5.191.5 tataḥ saṃmantrayām āsa mitraiḥ saha mahīpatiḥ / hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati // 5.191.6 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām / tathyaṃ ced bhavati hy etat kanyā rājañ śikhaṇḍinī // 5.191.7 baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān // 5.191.7.2 anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram / ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam // 5.191.8 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ / prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava // 5.191.9 sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ / bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ // 5.191.10 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ / sametya bhāryāṃ rahite vākyam āha narādhipaḥ // 5.191.11 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ / pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ // 5.191.12 abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ / hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm // 5.191.13 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati / śikhaṇḍī kila putras te kanyeti pariśaṅkitaḥ // 5.191.14 iti niścitya tattvena samitraḥ sabalānugaḥ / vañcito 'smīti manvāno māṃ kiloddhartum icchati // 5.191.15 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane / śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmy ahaṃ tathā // 5.191.16 ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī / tvaṃ ca rājñi mahat kṛcchraṃ saṃprāptā varavarṇini // 5.191.17 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ / tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite // 5.191.18 śikhaṇḍini ca mā bhais tvaṃ vidhāsye tatra tattvataḥ // 5.191.18.2 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ / mayā dāśārṇako rājā vañcitaś ca mahīpatiḥ // 5.191.19 tad ācakṣva mahābhāge vidhāsye tatra yad dhitam // 5.191.19.2 jānatāpi narendreṇa khyāpanārthaṃ parasya vai / prakāśaṃ coditā devī pratyuvāca mahīpatim // 5.191.20 tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa / ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm // 5.192.1 aputrayā mayā rājan sapatnīnāṃ bhayād idam / kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ // 5.192.2 tvayā caiva naraśreṣṭha tan me prītyānumoditam / putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha // 5.192.3 bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā // 5.192.3.2 tvayā ca prāg abhihitaṃ devavākyārthadarśanāt / kanyā bhūtvā pumān bhāvīty evaṃ caitad upekṣitam // 5.192.4 etac chrutvā drupado yajñasenaḥ; sarvaṃ tattvaṃ mantravidbhyo nivedya / mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām // 5.192.5 saṃbandhakaṃ caiva samarthya tasmin; dāśārṇake vai nṛpatau narendra / svayaṃ kṛtvā vipralambhaṃ yathāvan; mantraikāgro niścayaṃ vai jagāma // 5.192.6 svabhāvaguptaṃ nagaram āpatkāle tu bhārata / gopayām āsa rājendra sarvataḥ samalaṃkṛtam // 5.192.7 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā / daśārṇapatinā sārdhaṃ virodhe bharatarṣabha // 5.192.8 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān / iti saṃcintya manasā daivatāny arcayat tadā // 5.192.9 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā / arcāṃ prayuñjānam atho bhāryā vacanam abravīt // 5.192.10 devānāṃ pratipattiś ca satyā sādhumatā sadā / sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam // 5.192.11 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ / agnayaś cāpi hūyantāṃ dāśārṇapratiṣedhane // 5.192.12 ayuddhena nivṛttiṃ ca manasā cintayābhibho / devatānāṃ prasādena sarvam etad bhaviṣyati // 5.192.13 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana / purasyāsyāvināśāya tac ca rājaṃs tathā kuru // 5.192.14 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva / parasparavirodhāt tu nānayoḥ siddhir asti vai // 5.192.15 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha / arcayasva yathākāmaṃ daivatāni viśāṃ pate // 5.192.16 evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau / śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī // 5.192.17 tataḥ sā cintayām āsa matkṛte duḥkhitāv ubhau / imāv iti tataś cakre matiṃ prāṇavināśane // 5.192.18 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā / jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam // 5.192.19 yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam / tadbhayād eva ca jano visarjayati tad vanam // 5.192.20 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam / lājollāpikadhūmāḍhyam uccaprākāratoraṇam // 5.192.21 tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa / anaśnatī bahutithaṃ śarīram upaśoṣayat // 5.192.22 darśayām āsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ / kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram // 5.192.23 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha / kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ // 5.192.24 dhaneśvarasyānucaro varado 'smi nṛpātmaje / adeyam api dāsyāmi brūhi yat te vivakṣitam // 5.192.25 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat / tasmai yakṣapradhānāya sthūṇākarṇāya bhārata // 5.192.26 āpanno me pitā yakṣa nacirād vinaśiṣyati / abhiyāsyati saṃkruddho daśārṇādhipatir hi tam // 5.192.27 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ / tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me // 5.192.28 pratijñāto hi bhavatā duḥkhapratinayo mama / bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ // 5.192.29 yāvad eva sa rājā vai nopayāti puraṃ mama / tāvad eva mahāyakṣa prasādaṃ kuru guhyaka // 5.192.30 śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha / provāca manasā cintya daivenopanipīḍitaḥ // 5.193.1 bhavitavyaṃ tathā tad dhi mama duḥkhāya kaurava // 5.193.1.2 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me / kiṃ cit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava // 5.193.2 āgantavyaṃ tvayā kāle satyam etad bravīmi te // 5.193.2.2 prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ / matprasādāt puraṃ caiva trāhi bandhūṃś ca kevalān // 5.193.3 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje / satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava // 5.193.4 pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava / kiṃ cit kālāntaraṃ strītvaṃ dhārayasva niśācara // 5.193.5 pratiprayāte dāśārṇe pārthive hemavarmaṇi / kanyaivāhaṃ bhaviṣyāmi puruṣas tvaṃ bhaviṣyasi // 5.193.6 ity uktvā samayaṃ tatra cakrāte tāv ubhau nṛpa / anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ // 5.193.7 strīliṅgaṃ dhārayām āsa sthūṇo yakṣo narādhipa / yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata // 5.193.8 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva / viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat // 5.193.9 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca // 5.193.9.2 drupadas tasya tac chrutvā harṣam āhārayat param / sabhāryas tac ca sasmāra maheśvaravacas tadā // 5.193.10 tataḥ saṃpreṣayām āsa daśārṇādhipater nṛpa / puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti // 5.193.11 atha dāśārṇako rājā sahasābhyāgamat tadā / pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ // 5.193.12 tataḥ kāmpilyam āsādya daśārṇādhipatis tadā / preṣayām āsa satkṛtya dūtaṃ brahmavidāṃ varam // 5.193.13 brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam / yad vai kanyāṃ svakanyārthe vṛtavān asi durmate // 5.193.14 phalaṃ tasyāvalepasya drakṣyasy adya na saṃśayaḥ // 5.193.14.2 evam uktas tu tenāsau brāhmaṇo rājasattama / dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ // 5.193.15 tata āsādayām āsa purodhā drupadaṃ pure / tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam // 5.193.16 prāpayām āsa rājendra saha tena śikhaṇḍinā // 5.193.16.2 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha / yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā // 5.193.17 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ / tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate // 5.193.18 dehi yuddhaṃ narapate mamādya raṇamūrdhani / uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam // 5.193.19 tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ / daśārṇapatidūtena mantrimadhye purodhasā // 5.193.20 abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ / yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ // 5.193.21 tasyottaraṃ prativaco dūta eva vadiṣyati // 5.193.21.2 tataḥ saṃpreṣayām āsa drupado 'pi mahātmane / hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam // 5.193.22 samāgamya tu rājñā sa daśārṇapatinā tadā / tad vākyam ādade rājan yad uktaṃ drupadena ha // 5.193.23 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama / mithyaitad uktaṃ kenāpi tan na śraddheyam ity uta // 5.193.24 tataḥ sa rājā drupadasya śrutvā; vimarśayukto yuvatīr variṣṭhāḥ / saṃpreṣayām āsa sucārurūpāḥ; śikhaṇḍinaṃ strī pumān veti vettum // 5.193.25 tāḥ preṣitās tattvabhāvaṃ viditvā; prītyā rājñe tac chaśaṃsur hi sarvam / śikhaṇḍinaṃ puruṣaṃ kauravendra; daśārṇarājāya mahānubhāvam // 5.193.26 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha / saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha // 5.193.27 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ / hastino 'śvāṃś ca gāś caiva dāsyo bahuśatās tathā // 5.193.28 pūjitaś ca pratiyayau nivartya tanayāṃ kila // 5.193.28.2 vinītakilbiṣe prīte hemavarmaṇi pārthive / pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī // 5.193.29 kasya cit tv atha kālasya kubero naravāhanaḥ / lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgān niveśanam // 5.193.30 sa tadgṛhasyopari vartamāna; ālokayām āsa dhanādhigoptā / sthūṇasya yakṣasya niśāmya veśma; svalaṃkṛtaṃ mālyaguṇair vicitram // 5.193.31 lājaiś ca gandhaiś ca tathā vitānair; abhyarcitaṃ dhūpanadhūpitaṃ ca / dhvajaiḥ patākābhir alaṃkṛtaṃ ca; bhakṣyānnapeyāmiṣadattahomam // 5.193.32 tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam / athābravīd yakṣapatis tān yakṣān anugāṃs tadā // 5.193.33 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ / nopasarpati māṃ cāpi kasmād adya sumandadhīḥ // 5.193.34 yasmāj jānan sumandātmā mām asau nopasarpati / tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ // 5.193.35 drupadasya sutā rājan rājño jātā śikhaṇḍinī / tasyai nimitte kasmiṃś cit prādāt puruṣalakṣaṇam // 5.193.36 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtas tiṣṭhate gṛhe / nopasarpati tenāsau savrīḍaḥ strīsvarūpavān // 5.193.37 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati / śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām // 5.193.38 ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt / kartāsmi nigrahaṃ tasyety uvāca sa punaḥ punaḥ // 5.193.39 so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate / strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ // 5.193.40 taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana / evam eva bhavatv asya strītvaṃ pāpasya guhyakāḥ // 5.193.41 tato 'bravīd yakṣapatir mahātmā; yasmād adās tv avamanyeha yakṣān / śikhaṇḍine lakṣaṇaṃ pāpabuddhe; strīlakṣaṇaṃ cāgrahīḥ pāpakarman // 5.193.42 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā / tasmād adya prabhṛty eva tvaṃ strī sa puruṣas tathā // 5.193.43 tataḥ prasādayām āsur yakṣā vaiśravaṇaṃ kila / sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ // 5.193.44 tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ / sarvān yakṣagaṇāṃs tāta śāpasyāntacikīrṣayā // 5.193.45 hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate / sthūṇo yakṣo nirudvego bhavatv iti mahāmanāḥ // 5.193.46 ity uktvā bhagavān devo yakṣarākṣasapūjitaḥ / prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ // 5.193.47 sthūṇas tu śāpaṃ saṃprāpya tatraiva nyavasat tadā / samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram // 5.193.48 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti / tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ // 5.193.49 ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam / sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine // 5.193.50 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja / gacchedānīṃ yathākāmaṃ cara lokān yathāsukham // 5.193.51 diṣṭam etat purā manye na śakyam ativartitum / gamanaṃ tava ceto hi paulastyasya ca darśanam // 5.193.52 evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata / pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ // 5.193.53 pūjayām āsa vividhair gandhamālyair mahādhanaiḥ / dvijātīn devatāś cāpi caityān atha catuṣpathān // 5.193.54 drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā / mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ // 5.193.55 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava / śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā // 5.193.56 pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ / śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaś ca pārṣataḥ // 5.193.57 mama tv etac carās tāta yathāvat pratyavedayan / jaḍāndhabadhirākārā ye yuktā drupade mayā // 5.193.58 evam eṣa mahārāja strīpumān drupadātmajaḥ / saṃbhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ // 5.193.59 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā / drupadasya kule jātā śikhaṇḍī bharatarṣabha // 5.193.60 nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam / muhūrtam api paśyeyaṃ prahareyaṃ na cāpy uta // 5.193.61 vratam etan mama sadā pṛthivyām api viśrutam / striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi // 5.193.62 na muñceyam ahaṃ bāṇān iti kauravanandana / na hanyām aham etena kāraṇena śikhaṇḍinam // 5.193.63 etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ / tato nainaṃ haniṣyāmi samareṣv ātatāyinam // 5.193.64 yadi bhīṣmaḥ striyaṃ hanyād dhanyād ātmānam apy uta / nainaṃ tasmād dhaniṣyāmi dṛṣṭvāpi samare sthitam // 5.193.65 etac chrutvā tu kauravyo rājā duryodhanas tadā / muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata // 5.193.66 prabhātāyāṃ tu śarvaryāṃ punar eva sutas tava / madhye sarvasya sainyasya pitāmaham apṛcchata // 5.194.1 pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam / prabhūtanaranāgāśvaṃ mahārathasamākulam // 5.194.2 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ / lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ // 5.194.3 apradhṛṣyam anāvāryam udvṛttam iva sāgaram / senāsāgaram akṣobhyam api devair mahāhave // 5.194.4 kena kālena gāṅgeya kṣapayethā mahādyute / ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ // 5.194.5 karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ / divyāstraviduṣaḥ sarve bhavanto hi bale mama // 5.194.6 etad icchāmy ahaṃ jñātuṃ paraṃ kautūhalaṃ hi me / hṛdi nityaṃ mahābāho vaktum arhasi tan mama // 5.194.7 anurūpaṃ kuruśreṣṭha tvayy etat pṛthivīpate / balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi // 5.194.8 śṛṇu rājan mama raṇe yā śaktiḥ paramā bhavet / astravīryaṃ raṇe yac ca bhujayoś ca mahābhuja // 5.194.9 ārjavenaiva yuddhena yoddhavya itaro janaḥ / māyāyuddhena māyāvī ity etad dharmaniścayaḥ // 5.194.10 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm / divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama // 5.194.11 yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute / sahasraṃ rathinām ekam eṣa bhāgo mato mama // 5.194.12 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ / kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata // 5.194.13 yadi tv astrāṇi muñceyaṃ mahānti samare sthitaḥ / śatasāhasraghātīni hanyāṃ māsena bhārata // 5.194.14 śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanas tadā / paryapṛcchata rājendra droṇam aṅgirasāṃ varam // 5.194.15 ācārya kena kālena pāṇḍuputrasya sainikān / nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva // 5.194.16 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ / astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm // 5.194.17 yathā bhīṣmaḥ śāṃtanavo māseneti matir mama / eṣā me paramā śaktir etan me paramaṃ balam // 5.194.18 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt / drauṇis tu daśarātreṇa pratijajñe balakṣayam // 5.194.19 karṇas tu pañcarātreṇa pratijajñe mahāstravit // 5.194.19.2 tac chrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ / jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha // 5.194.20 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam / vāsudevasamāyuktaṃ rathenodyantam acyutam // 5.194.21 samāgacchasi rādheya tenaivam abhimanyase / śakyam evaṃ ca bhūyaś ca tvayā vaktuṃ yatheṣṭataḥ // 5.194.22 etac chrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare / āhūya bharataśreṣṭha idaṃ vacanam abravīt // 5.195.1 dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama / te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām // 5.195.2 duryodhanaḥ kilāpṛcchad āpageyaṃ mahāvratam / kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho // 5.195.3 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ / tāvatā cāpi kālena droṇo 'pi pratyajānata // 5.195.4 gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam / drauṇis tu daśarātreṇa pratijajñe mahāstravit // 5.195.5 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi / pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān // 5.195.6 tasmād aham apīcchāmi śrotum arjuna te vacaḥ / kālena kiyatā śatrūn kṣapayer iti saṃyuge // 5.195.7 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ / vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata // 5.195.8 sarva ete mahātmānaḥ kṛtāstrāś citrayodhinaḥ / asaṃśayaṃ mahārāja hanyur eva balaṃ tava // 5.195.9 apaitu te manastāpo yathāsatyaṃ bravīmy aham / hanyām ekarathenāhaṃ vāsudevasahāyavān // 5.195.10 sāmarān api lokāṃs trīn sahasthāvarajaṅgamān / bhūtaṃ bhavyaṃ bhaviṣyac ca nimeṣād iti me matiḥ // 5.195.11 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahan mama / kairāte dvandvayuddhe vai tad idaṃ mayi vartate // 5.195.12 yad yugānte paśupatiḥ sarvabhūtāni saṃharan / prayuṅkte puruṣavyāghra tad idaṃ mayi vartate // 5.195.13 tan na jānāti gāṅgeyo na droṇo na ca gautamaḥ / na ca droṇasuto rājan kuta eva tu sūtajaḥ // 5.195.14 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam / ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān // 5.195.15 tatheme puruṣavyāghrāḥ sahāyās tava pārthiva / sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ // 5.195.16 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ / nihanyuḥ samare senāṃ devānām api pāṇḍava // 5.195.17 śikhaṇḍī yuyudhānaś ca dhṛṣṭadyumnaś ca pārṣataḥ / bhīmaseno yamau cobhau yudhāmanyūttamaujasau // 5.195.18 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi / svayaṃ cāpi samartho 'si trailokyotsādane api // 5.195.19 krodhād yaṃ puruṣaṃ paśyes tvaṃ vāsavasamadyute / kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava // 5.195.20 tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ / duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati // 5.196.1 āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ / gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ // 5.196.2 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ / sarve karmakṛtaś caiva sarve cāhavalakṣaṇāḥ // 5.196.3 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ / ekāgramanasaḥ sarve śraddadhānāḥ parasya ca // 5.196.4 vindānuvindāv āvantyau kekayā bāhlikaiḥ saha / prayayuḥ sarva evaite bhāradvājapurogamāḥ // 5.196.5 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ / dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ // 5.196.6 gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ / śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ // 5.196.7 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham / ete mahārathāḥ sarve dvitīye niryayur bale // 5.196.8 kṛtavarmā sahānīkas trigartāś ca mahābalāḥ / duryodhanaś ca nṛpatir bhrātṛbhiḥ parivāritaḥ // 5.196.9 śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ / ete paścād avartanta dhārtarāṣṭrapurogamāḥ // 5.196.10 te samena pathā yātvā yotsyamānā mahārathāḥ / kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ // 5.196.11 duryodhanas tu śibiraṃ kārayām āsa bhārata / yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam // 5.196.12 na viśeṣaṃ vijānanti purasya śibirasya vā / kuśalā api rājendra narā nagaravāsinaḥ // 5.196.13 tādṛśāny eva durgāṇi rājñām api mahīpatiḥ / kārayām āsa kauravyaḥ śataśo 'tha sahasraśaḥ // 5.196.14 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram / senāniveśās te rājann āviśañ śatasaṃghaśaḥ // 5.196.15 tatra te pṛthivīpālā yathotsāhaṃ yathābalam / viviśuḥ śibirāṇy āśu dravyavanti sahasraśaḥ // 5.196.16 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām / vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam // 5.196.17 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ / ye cānye 'nugatās tatra sūtamāgadhabandinaḥ // 5.196.18 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ / sarvāṃs tān kauravo rājā vidhivat pratyavaikṣata // 5.196.19 tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ / dhṛṣṭadyumnamukhān vīrāṃś codayām āsa bhārata // 5.197.1 cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam / senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat // 5.197.2 virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam / pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau // 5.197.3 te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ / ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ // 5.197.4 aśobhanta maheṣvāsā grahāḥ prajvalitā iva // 5.197.4.2 so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ / dideśa tāny anīkāni prayāṇāya mahīpatiḥ // 5.197.5 abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ / dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ // 5.197.6 bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam / dvitīyaṃ preṣayām āsa balaskandhaṃ yudhiṣṭhiraḥ // 5.197.7 bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām / hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat // 5.197.8 svayam eva tataḥ paścād virāṭadrupadānvitaḥ / tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ // 5.197.9 bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā / gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata // 5.197.10 tataḥ punar anīkāni vyayojayata buddhimān / mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam // 5.197.11 draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ / nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān // 5.197.12 daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ / ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā // 5.197.13 bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam / madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham // 5.197.14 mahārathau ca pāñcālyau yudhāmanyūttamaujasau / vīryavantau mahātmānau gadākārmukadhāriṇau // 5.197.15 anvayātāṃ tato madhye vāsudevadhanaṃjayau // 5.197.15.2 babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ / teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ // 5.197.16 pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ / padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ // 5.197.17 sahasraśo 'nvayuḥ paścād agrataś ca sahasraśaḥ // 5.197.17.2 yudhiṣṭhiro yatra sainye svayam eva balārṇave / tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ // 5.197.18 tatra nāgasahasrāṇi hayānām ayutāni ca / tathā rathasahasrāṇi padātīnāṃ ca bhārata // 5.197.19 yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam // 5.197.19.2 tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ / nadantaḥ prayayus teṣām anīkāni sahasraśaḥ // 5.197.20 tatra bherīsahasrāṇi śaṅkhānām ayutāni ca / vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ // 5.197.21 kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ / pārthivāś ca mahābhāgā nānādeśasamāgatāḥ // 6.1.1 yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ / kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate // 6.1.2 avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ / kauravān abhyavartanta jigīṣanto mahābalāḥ // 6.1.3 vedādhyayanasaṃpannāḥ sarve yuddhābhinandinaḥ / āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe // 6.1.4 abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm / prāṅmukhāḥ paścime bhāge nyaviśanta sasainikāḥ // 6.1.5 samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ / kārayām āsa vidhivat kuntīputro yudhiṣṭhiraḥ // 6.1.6 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā / niraśvapuruṣā cāsīd rathakuñjaravarjitā // 6.1.7 yāvat tapati sūryo hi jambūdvīpasya maṇḍalam / tāvad eva samāvṛttaṃ balaṃ pārthivasattama // 6.1.8 ekasthāḥ sarvavarṇās te maṇḍalaṃ bahuyojanam / paryākrāmanta deśāṃś ca nadīḥ śailān vanāni ca // 6.1.9 teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha / ādideśa savāhānāṃ bhakṣyabhojyam anuttamam // 6.1.10 saṃjñāś ca vividhās tās tās teṣāṃ cakre yudhiṣṭhiraḥ / evaṃvādī veditavyaḥ pāṇḍaveyo 'yam ity uta // 6.1.11 abhijñānāni sarveṣāṃ saṃjñāś cābharaṇāni ca / yojayām āsa kauravyo yuddhakāla upasthite // 6.1.12 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ / saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān // 6.1.13 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / madhye nāgasahasrasya bhrātṛbhiḥ parivāritam // 6.1.14 dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ / dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ // 6.1.15 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ / babhūvur hṛṣṭamanaso vāsudevaś ca vīryavān // 6.1.16 tato yodhān harṣayantau vāsudevadhanaṃjayau / dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau // 6.1.17 pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ / śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ // 6.1.18 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ / traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā // 6.1.19 udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃ cana / antardhīyata cādityaḥ sainyena rajasāvṛtaḥ // 6.1.20 vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān / vyukṣan sarvāṇy anīkāni tad adbhutam ivābhavat // 6.1.21 vāyus tataḥ prādurabhūn nīcaiḥ śarkarakarṣaṇaḥ / vinighnaṃs tāny anīkāni vidhamaṃś caiva tad rajaḥ // 6.1.22 ubhe sene tadā rājan yuddhāya mudite bhṛśam / kurukṣetre sthite yatte sāgarakṣubhitopame // 6.1.23 tayos tu senayor āsīd adbhutaḥ sa samāgamaḥ / yugānte samanuprāpte dvayoḥ sāgarayor iva // 6.1.24 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā / tena senāsamūhena samānītena kauravaiḥ // 6.1.25 tatas te samayaṃ cakruḥ kurupāṇḍavasomakāḥ / dharmāṃś ca sthāpayām āsur yuddhānāṃ bharatarṣabha // 6.1.26 nivṛtte caiva no yuddhe prītiś ca syāt parasparam / yathāpuraṃ yathāyogaṃ na ca syāc chalanaṃ punaḥ // 6.1.27 vācā yuddhe pravṛtte no vācaiva pratiyodhanam / niṣkrāntaḥ pṛtanāmadhyān na hantavyaḥ kathaṃ cana // 6.1.28 rathī ca rathinā yodhyo gajena gajadhūrgataḥ / aśvenāśvī padātiś ca padātenaiva bhārata // 6.1.29 yathāyogaṃ yathāvīryaṃ yathotsāhaṃ yathāvayaḥ / samābhāṣya prahartavyaṃ na viśvaste na vihvale // 6.1.30 pareṇa saha saṃyuktaḥ pramatto vimukhas tathā / kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃ cana // 6.1.31 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu / na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃ cana // 6.1.32 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ / vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam // 6.1.33 niviśya ca mahātmānas tatas te puruṣarṣabhāḥ / hṛṣṭarūpāḥ sumanaso babhūvuḥ sahasainikāḥ // 6.1.34 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ / sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ // 6.2.1 bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ / pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit // 6.2.2 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam / śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā // 6.2.3 rājan parītakālās te putrāś cānye ca bhūmipāḥ / te haniṣyanti saṃgrāme samāsādyetaretaram // 6.2.4 teṣu kālaparīteṣu vinaśyatsu ca bhārata / kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ // 6.2.5 yadi tv icchasi saṃgrāme draṣṭum enaṃ viśāṃ pate / cakṣur dadāni te hanta yuddham etan niśāmaya // 6.2.6 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama / yuddham etat tv aśeṣeṇa śṛṇuyāṃ tava tejasā // 6.2.7 tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati / varāṇām īśvaro dātā saṃjayāya varaṃ dadau // 6.2.8 eṣa te saṃjayo rājan yuddham etad vadiṣyati / etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati // 6.2.9 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ / kathayiṣyati te yuddhaṃ sarvajñaś ca bhaviṣyati // 6.2.10 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā / manasā cintitam api sarvaṃ vetsyati saṃjayaḥ // 6.2.11 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ / gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate // 6.2.12 ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha / pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ // 6.2.13 diṣṭam etat purā caiva nātra śocitum arhasi / na caiva śakyaṃ saṃyantuṃ yato dharmas tato jayaḥ // 6.2.14 evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ / punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha // 6.2.15 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ / yathemāni nimittāni bhayāyādyopalakṣaye // 6.2.16 śyenā gṛdhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ / saṃpatanti vanānteṣu samavāyāṃś ca kurvate // 6.2.17 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ / kravyādā bhakṣayiṣyanti māṃsāni gajavājinām // 6.2.18 khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ / kahvāḥ prayānti madhyena dakṣiṇām abhito diśam // 6.2.19 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata / udayāstamane sūryaṃ kabandhaiḥ parivāritam // 6.2.20 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ / trivarṇāḥ parighāḥ saṃdhau bhānum āvārayanty uta // 6.2.21 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam / ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati // 6.2.22 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm / candro 'bhūd agnivarṇaś ca samavarṇe nabhastale // 6.2.23 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ / rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ // 6.2.24 antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ / praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye // 6.2.25 devatāpratimāś cāpi kampanti ca hasanti ca / vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca // 6.2.26 anāhatā dundubhayaḥ praṇadanti viśāṃ pate / ayuktāś ca pravartante kṣatriyāṇāṃ mahārathāḥ // 6.2.27 kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā / sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ // 6.2.28 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ / aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ // 6.2.29 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite / āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata // 6.2.30 yā caiṣā viśrutā rājaṃs trailokye sādhusaṃmatā / arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ // 6.2.31 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ / vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam // 6.2.32 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam / vāhanānāṃ ca rudatāṃ prapatanty aśrubindavaḥ // 6.2.33 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ / anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ // 6.3.1 garbhiṇyo rājaputryaś ca janayanti vibhīṣaṇān / kravyādān pakṣiṇaś caiva gomāyūn aparān mṛgān // 6.3.2 triviṣāṇāś caturnetrāḥ pañcapādā dvimehanāḥ / dviśīrṣāś ca dvipucchāś ca daṃṣṭriṇaḥ paśavo 'śivāḥ // 6.3.3 jāyante vivṛtāsyāś ca vyāharanto 'śivā giraḥ / tripadāḥ śikhinas tārkṣyāś caturdaṃṣṭrā viṣāṇinaḥ // 6.3.4 tathaivānyāś ca dṛśyante striyaś ca brahmavādinām / vainateyān mayūrāṃś ca janayantyaḥ pure tava // 6.3.5 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate / krakarāñ śārikāś caiva śukāṃś cāśubhavādinaḥ // 6.3.6 striyaḥ kāś cit prajāyante catasraḥ pañca kanyakāḥ / tā jātamātrā nṛtyanti gāyanti ca hasanti ca // 6.3.7 pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani / nṛtyanti parigāyanti vedayanto mahad bhayam // 6.3.8 pratimāś cālikhanty anye saśastrāḥ kālacoditāḥ / anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ // 6.3.9 uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ // 6.3.9.2 padmotpalāni vṛkṣeṣu jāyante kumudāni ca / viṣvagvātāś ca vānty ugrā rajo na vyupaśāmyati // 6.3.10 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhus tathāgrasat / śveto grahas tathā citrāṃ samatikramya tiṣṭhati // 6.3.11 abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati / dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati // 6.3.12 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ / maghāsv aṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ // 6.3.13 bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate / śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate // 6.3.14 uttare tu parikramya sahitaḥ pratyudīkṣate // 6.3.14.2 śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ / aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati // 6.3.15 dhruvaḥ prajvalito ghoram apasavyaṃ pravartate / citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ // 6.3.16 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ / brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ // 6.3.17 sarvasasyapraticchannā pṛthivī phalamālinī / pañcaśīrṣā yavāś caiva śataśīrṣāś ca śālayaḥ // 6.3.18 pradhānāḥ sarvalokasya yāsv āyattam idaṃ jagat / tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣaranty uta // 6.3.19 niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam / vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam // 6.3.20 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca / kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ // 6.3.21 dikṣu prajvalitāsyāś ca vyāharanti mṛgadvijāḥ / atyāhitaṃ darśayanto vedayanti mahad bhayam // 6.3.22 ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi / raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayan muhuḥ // 6.3.23 grahau tāmrāruṇaśikhau prajvalantāv iva sthitau / saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām // 6.3.24 saṃvatsarasthāyinau ca grahau prajvalitāv ubhau / viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau // 6.3.25 kṛttikāsu grahas tīvro nakṣatre prathame jvalan / vapūṃṣy apaharan bhāsā dhūmaketur iva sthitaḥ // 6.3.26 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate / budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam // 6.3.27 caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm / imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm // 6.3.28 candrasūryāv ubhau grastāv ekamāse trayodaśīm / aparvaṇi grahāv etau prajāḥ saṃkṣapayiṣyataḥ // 6.3.29 rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ / utpātameghā raudrāś ca rātrau varṣanti śoṇitam // 6.3.30 māṃsavarṣaṃ punas tīvram āsīt kṛṣṇacaturdaśīm / ardharātre mahāghoram atṛpyaṃs tatra rākṣasāḥ // 6.3.31 pratisroto 'vahan nadyaḥ saritaḥ śoṇitodakāḥ / phenāyamānāḥ kūpāś ca nardanti vṛṣabhā iva // 6.3.32 patanty ulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ // 6.3.32.2 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ / jvalantībhir maholkābhiś caturbhiḥ sarvatodiśam // 6.3.33 ādityam upatiṣṭhadbhis tatra coktaṃ maharṣibhiḥ / bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam // 6.3.34 kailāsamandarābhyāṃ tu tathā himavato gireḥ / sahasraśo mahāśabdaṃ śikharāṇi patanti ca // 6.3.35 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak / velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ // 6.3.36 vṛkṣān unmathya vānty ugrā vātāḥ śarkarakarṣiṇaḥ / patanti caityavṛkṣāś ca grāmeṣu nagareṣu ca // 6.3.37 pītalohitanīlaś ca jvalaty agnir huto dvijaiḥ / vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ // 6.3.38 sparśā gandhā rasāś caiva viparītā mahīpate // 6.3.38.2 dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ / muñcanty aṅgāravarṣāṇi bheryo 'tha paṭahās tathā // 6.3.39 prāsādaśikharāgreṣu puradvāreṣu caiva hi / gṛdhrāḥ paripatanty ugrā vāmaṃ maṇḍalam āśritāḥ // 6.3.40 pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca / nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām // 6.3.41 dhyāyantaḥ prakirantaś ca vālān vepathusaṃyutāḥ / rudanti dīnās turagā mātaṅgāś ca sahasraśaḥ // 6.3.42 etac chrutvā bhavān atra prāptakālaṃ vyavasyatām / yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata // 6.3.43 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam / diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ // 6.3.44 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge / vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam // 6.3.45 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham / prāpsyanti puruṣavyāghrāḥ prāṇāṃs tyaktvā mahāhave // 6.3.46 evam ukto munis tattvaṃ kavīndro rājasattama / putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param // 6.4.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ / asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat // 6.4.2 sṛjate ca punar lokān neha vidyati śāśvatam / jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā // 6.4.3 dharmyaṃ deśaya panthānaṃ samartho hy asi vāraṇe / kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam // 6.4.4 kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate / na vadhaḥ pūjyate vede hitaṃ naitat kathaṃ cana // 6.4.5 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum / kālenotpathagantāsi śakye sati yathāpathi // 6.4.6 kulasyāsya vināśāya tathaiva ca mahīkṣitām / anartho rājyarūpeṇa tyajyatām asukhāvahaḥ // 6.4.7 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān / kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam // 6.4.8 yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi / labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ // 6.4.9 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ / ākṣipya vākyaṃ vākyajño vākpathenāpy ayāt punaḥ // 6.4.10 yathā bhavān veda tathāsmi vettā; bhāvābhāvau viditau me yathāvat / svārthe hi saṃmuhyati tāta loko; māṃ cāpi lokātmakam eva viddhi // 6.4.11 prasādaye tvām atulaprabhāvaṃ; tvaṃ no gatir darśayitā ca dhīraḥ / na cāpi te vaśagā me maharṣe; na kalmaṣaṃ kartum ihārhase mām // 6.4.12 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ / kurūṇāṃ pāṇḍavānāṃ ca mānyaś cāsi pitāmahaḥ // 6.4.13 vaicitravīrya nṛpate yat te manasi vartate / abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam // 6.4.14 yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām / tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ // 6.4.15 prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ / puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ // 6.4.16 gambhīraghoṣāś ca mahāsvanāś ca; śaṅkhā mṛdaṅgāś ca nadanti yatra / viśuddharaśmis tapanaḥ śaśī ca; jayasyaitad bhāvino rūpam āhuḥ // 6.4.17 iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ; saṃprasthitānāṃ ca gamiṣyatāṃ ca / ye pṛṣṭhatas te tvarayanti rājan; ye tv agratas te pratiṣedhayanti // 6.4.18 kalyāṇavācaḥ śakunā rājahaṃsāḥ; śukāḥ krauñcāḥ śatapatrāś ca yatra / pradakṣiṇāś caiva bhavanti saṃkhye; dhruvaṃ jayaṃ tatra vadanti viprāḥ // 6.4.19 alaṃkāraiḥ kavacaiḥ ketubhiś ca; mukhaprasādair hemavarṇaiś ca nṝṇām / bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te vijayanti śatrūn // 6.4.20 hṛṣṭā vācas tathā sattvaṃ yodhānāṃ yatra bhārata / na mlāyante srajaś caiva te taranti raṇe ripūn // 6.4.21 iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ / paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhate // 6.4.22 śabdarūparasasparśagandhāś cāviṣkṛtāḥ śubhāḥ / sadā yodhāś ca hṛṣṭāś ca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ // 6.4.23 anv eva vāyavo vānti tathābhrāṇi vayāṃsi ca / anuplavante meghāś ca tathaivendradhanūṃṣi ca // 6.4.24 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate / bhavanti viparītāni mumūrṣūṇāṃ janādhipa // 6.4.25 alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam / harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate // 6.4.26 eko dīrṇo dārayati senāṃ sumahatīm api / taṃ dīrṇam anudīryante yodhāḥ śūratamā api // 6.4.27 durnivāratamā caiva prabhagnā mahatī camūḥ / apām iva mahāvegas trastā mṛgagaṇā iva // 6.4.28 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ / dīrṇā ity eva dīryante yodhāḥ śūratamā api // 6.4.29 bhītān bhagnāṃś ca saṃprekṣya bhayaṃ bhūyo vivardhate // 6.4.29.2 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ / naiva sthāpayituṃ śakyā śūrair api mahācamūḥ // 6.4.30 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ / upāyapūrvaṃ medhāvī yateta satatotthitaḥ // 6.4.31 upāyavijayaṃ śreṣṭham āhur bhedena madhyamam / jaghanya eṣa vijayo yo yuddhena viśāṃ pate // 6.4.32 mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate // 6.4.32.2 parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ / pañcāśad api ye śūrā mathnanti mahatīṃ camūm // 6.4.33 atha vā pañca ṣaṭ sapta vijayanty anivartinaḥ // 6.4.33.2 na vainateyo garuḍaḥ praśaṃsati mahājanam / dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata // 6.4.34 na bāhulyena senāyā jayo bhavati bhārata / adhruvo hi jayo nāma daivaṃ cātra parāyaṇam // 6.4.35 jayanto hy api saṃgrāme kṣayavanto bhavanty uta // 6.4.35.2 evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate / dhṛtarāṣṭro 'pi tac chrutvā dhyānam evānvapadyata // 6.5.1 sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ / saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha // 6.5.2 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ / anyonyam abhinighnanti śastrair uccāvacair api // 6.5.3 pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ / na ca śāmyanti nighnanto vardhayanto yamakṣayam // 6.5.4 bhaumam aiśvaryam icchanto na mṛṣyante parasparam / manye bahuguṇā bhūmis tan mamācakṣva saṃjaya // 6.5.5 bahūni ca sahasrāṇi prayutāny arbudāni ca / koṭyaś ca lokavīrāṇāṃ sametāḥ kurujāṅgale // 6.5.6 deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya / śrotum icchāmi tattvena yata ete samāgatāḥ // 6.5.7 divyabuddhipradīpena yuktas tvaṃ jñānacakṣuṣā / prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ // 6.5.8 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān / śāstracakṣur avekṣasva namas te bharatarṣabha // 6.5.9 dvividhānīha bhūtāni trasāni sthāvarāṇi ca / trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ // 6.5.10 trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ / jarāyujānāṃ pravarā mānavāḥ paśavaś ca ye // 6.5.11 nānārūpāṇi bibhrāṇās teṣāṃ bhedāś caturdaśa / araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ // 6.5.12 siṃhavyāghravarāhāś ca mahiṣā vāraṇās tathā / ṛkṣāś ca vānarāś caiva saptāraṇyāḥ smṛtā nṛpa // 6.5.13 gaur ajo manujo meṣo vājyaśvataragardabhāḥ / ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ // 6.5.14 ete vai paśavo rājan grāmyāraṇyāś caturdaśa / vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ // 6.5.15 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaś cāraṇyavāsinām / sarveṣām eva bhūtānām anyonyenābhijīvanam // 6.5.16 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ / vṛkṣagulmalatāvallyas tvaksārās tṛṇajātayaḥ // 6.5.17 eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu / caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā // 6.5.18 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām / tattvena bharataśreṣṭha sa lokān na praṇaśyati // 6.5.19 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati / bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam // 6.5.20 yasya bhūmis tasya sarvaṃ jagat sthāvarajaṅgamam / tatrābhigṛddhā rājāno vinighnantītaretaram // 6.5.21 nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya / tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ // 6.6.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ / nikhilena samācakṣva kānanāni ca saṃjaya // 6.6.2 pañcemāni mahārāja mahābhūtāni saṃgrahāt / jagat sthitāni sarvāṇi samāny āhur manīṣiṇaḥ // 6.6.3 bhūmir āpas tathā vāyur agnir ākāśam eva ca / guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ // 6.6.4 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ / bhūmer ete guṇāḥ proktā ṛṣibhis tattvavedibhiḥ // 6.6.5 catvāro 'psu guṇā rājan gandhas tatra na vidyate / śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ // 6.6.6 śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca // 6.6.6.2 ete pañca guṇā rājan mahābhūteṣu pañcasu / vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ // 6.6.7 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā / yadā tu viṣamībhāvam āviśanti parasparam // 6.6.8 tadā dehair dehavanto vyatirohanti nānyathā // 6.6.8.2 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ / sarvāṇy aparimeyāni tad eṣāṃ rūpam aiśvaram // 6.6.9 tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ / teṣāṃ manuṣyās tarkeṇa pramāṇāni pracakṣate // 6.6.10 acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet / prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam // 6.6.11 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana / parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ // 6.6.12 nadījalapraticchannaḥ parvataiś cābhrasaṃnibhaiḥ / puraiś ca vividhākārai ramyair janapadais tathā // 6.6.13 vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān / lāvaṇena samudreṇa samantāt parivāritaḥ // 6.6.14 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ / evaṃ sudarśanadvīpo dṛśyate candramaṇḍale // 6.6.15 dvir aṃśe pippalas tatra dvir aṃśe ca śaśo mahān / sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṃhitaḥ // 6.6.16 āpas tato 'nyā vijñeyā eṣa saṃkṣepa ucyate // 6.6.16.2 ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya / yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe // 6.7.1 tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam // 6.7.1.2 evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt / prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ // 6.7.2 avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau // 6.7.2.2 himavān hemakūṭaś ca niṣadhaś ca nagottamaḥ / nīlaś ca vaiḍūryamayaḥ śvetaś ca rajataprabhaḥ // 6.7.3 sarvadhātuvinaddhaś ca śṛṅgavān nāma parvataḥ // 6.7.3.2 ete vai parvatā rājan siddhacāraṇasevitāḥ / teṣām antaraviṣkambho yojanāni sahasraśaḥ // 6.7.4 tatra puṇyā janapadās tāni varṣāṇi bhārata / vasanti teṣu sattvāni nānājātīni sarvaśaḥ // 6.7.5 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param / hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate // 6.7.6 dakṣiṇena tu nīlasya niṣadhasyottareṇa ca / prāgāyato mahārāja mālyavān nāma parvataḥ // 6.7.7 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ / parimaṇḍalas tayor madhye meruḥ kanakaparvataḥ // 6.7.8 ādityataruṇābhāso vidhūma iva pāvakaḥ / yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ // 6.7.9 uccaiś ca caturāśītir yojanānāṃ mahīpate / ūrdhvam antaś ca tiryak ca lokān āvṛtya tiṣṭhati // 6.7.10 tasya pārśve tv ime dvīpāś catvāraḥ saṃsthitāḥ prabho / bhadrāśvaḥ ketumālaś ca jambūdvīpaś ca bhārata // 6.7.11 uttarāś caiva kuravaḥ kṛtapuṇyapratiśrayāḥ // 6.7.11.2 vihagaḥ sumukho yatra suparṇasyātmajaḥ kila / sa vai vicintayām āsa sauvarṇān prekṣya vāyasān // 6.7.12 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām / aviśeṣakaro yasmāt tasmād enaṃ tyajāmy aham // 6.7.13 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ / candramāś ca sanakṣatro vāyuś caiva pradakṣiṇam // 6.7.14 sa parvato mahārāja divyapuṣpaphalānvitaḥ / bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ // 6.7.15 tatra devagaṇā rājan gandharvāsurarākṣasāḥ / apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ // 6.7.16 tatra brahmā ca rudraś ca śakraś cāpi sureśvaraḥ / sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ // 6.7.17 tumburur nāradaś caiva viśvāvasur hahā huhūḥ / abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho // 6.7.18 saptarṣayo mahātmānaḥ kaśyapaś ca prajāpatiḥ / tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi // 6.7.19 tasyaiva mūrdhany uśanāḥ kāvyo daityair mahīpate / tasya hīmāni ratnāni tasyeme ratnaparvatāḥ // 6.7.20 tasmāt kubero bhagavāṃś caturthaṃ bhāgam aśnute / tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati // 6.7.21 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam / karṇikāravanaṃ ramyaṃ śilājālasamudgatam // 6.7.22 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ / umāsahāyo bhagavān ramate bhūtabhāvanaḥ // 6.7.23 karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm / tribhir netraiḥ kṛtoddyotas tribhiḥ sūryair ivoditaiḥ // 6.7.24 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ / paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ // 6.7.25 tasya śailasya śikharāt kṣīradhārā nareśvara / triṃśad bāhuparigrāhyā bhīmanirghātanisvanā // 6.7.26 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā / pataty ajasravegena hrade cāndramase śubhe // 6.7.27 tayā hy utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ // 6.7.27.2 tāṃ dhārayām āsa purā durdharāṃ parvatair api / śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ // 6.7.28 meros tu paścime pārśve ketumālo mahīpate / jambūṣaṇḍaś ca tatraiva sumahān nandanopamaḥ // 6.7.29 āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata / suvarṇavarṇāś ca narāḥ striyaś cāpsarasopamāḥ // 6.7.30 anāmayā vītaśokā nityaṃ muditamānasāḥ / jāyante mānavās tatra niṣṭaptakanakaprabhāḥ // 6.7.31 gandhamādanaśṛṅgeṣu kuberaḥ saha rākṣasaiḥ / saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ // 6.7.32 gandhamādanapādeṣu pareṣv aparagaṇḍikāḥ / ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ // 6.7.33 tatra kṛṣṇā narā rājaṃs tejoyuktā mahābalāḥ / striyaś cotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ // 6.7.34 nīlāt parataraṃ śvetaṃ śvetād dhairaṇyakaṃ param / varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param // 6.7.35 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare / ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha // 6.7.36 uttarottaram etebhyo varṣam udricyate guṇaiḥ / āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ // 6.7.37 samanvitāni bhūtāni teṣu varṣeṣu bhārata / evam eṣā mahārāja parvataiḥ pṛthivī citā // 6.7.38 hemakūṭas tu sumahān kailāso nāma parvataḥ / yatra vaiśravaṇo rājā guhyakaiḥ saha modate // 6.7.39 asty uttareṇa kailāsaṃ mainākaṃ parvataṃ prati / hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ // 6.7.40 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam / ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ // 6.7.41 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ // 6.7.41.2 yūpā maṇimayās tatra cityāś cāpi hiraṇmayāḥ / tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ // 6.7.42 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ / upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ // 6.7.43 naranārāyaṇau brahmā manuḥ sthāṇuś ca pañcamaḥ // 6.7.43.2 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā / brahmalokād apakrāntā saptadhā pratipadyate // 6.7.44 vasvokasārā nalinī pāvanā ca sarasvatī / jambūnadī ca sītā ca gaṅgā sindhuś ca saptamī // 6.7.45 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ / upāsate yatra satraṃ sahasrayugaparyaye // 6.7.46 dṛśyādṛśyā ca bhavati tatra tatra sarasvatī / etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutāḥ // 6.7.47 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ / sarpā nāgāś ca niṣadhe gokarṇe ca tapodhanāḥ // 6.7.48 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate / gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa // 6.7.49 śṛṅgavāṃs tu mahārāja pitṝṇāṃ pratisaṃcaraḥ // 6.7.49.2 ity etāni mahārāja sapta varṣāṇi bhāgaśaḥ / bhūtāny upaniviṣṭāni gatimanti dhruvāṇi ca // 6.7.50 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī / aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā // 6.7.51 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim / pārśve śaśasya dve varṣe ubhaye dakṣiṇottare // 6.7.52 karṇau tu nāgadvīpaṃ ca kaśyapadvīpam eva ca // 6.7.52.2 tāmravarṇaḥ śiro rājañ śrīmān malayaparvataḥ / etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam // 6.7.53 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya / nikhilena mahābuddhe mālyavantaṃ ca parvatam // 6.8.1 dakṣiṇena tu nīlasya meroḥ pārśve tathottare / uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ // 6.8.2 tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ / puṣpāṇi ca sugandhīni rasavanti phalāni ca // 6.8.3 sarvakāmaphalās tatra ke cid vṛkṣā janādhipa / apare kṣīriṇo nāma vṛkṣās tatra narādhipa // 6.8.4 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hy amṛtopamam / vastrāṇi ca prasūyante phaleṣv ābharaṇāni ca // 6.8.5 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā / sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa // 6.8.6 devalokacyutāḥ sarve jāyante tatra mānavāḥ / tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca // 6.8.7 mithunāni ca jāyante striyaś cāpsarasopamāḥ / teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanty amṛtasaṃnibham // 6.8.8 mithunaṃ jāyamānaṃ vai samaṃ tac ca pravardhate / tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca // 6.8.9 ekaikam anuraktaṃ ca cakravākasamaṃ vibho // 6.8.9.2 nirāmayā vītaśokā nityaṃ muditamānasāḥ / daśa varṣasahasrāṇi daśa varṣaśatāni ca // 6.8.10 jīvanti te mahārāja na cānyonyaṃ jahaty uta // 6.8.10.2 bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalāḥ / te nirharanti hi mṛtān darīṣu prakṣipanti ca // 6.8.11 uttarāḥ kuravo rājan vyākhyātās te samāsataḥ / meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmy atha yathātatham // 6.8.12 tasya pūrvābhiṣekas tu bhadrāśvasya viśāṃ pate / bhadrasālavanaṃ yatra kālāmraś ca mahādrumaḥ // 6.8.13 kālāmraś ca mahārāja nityapuṣpaphalaḥ śubhaḥ / dvīpaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ // 6.8.14 tatra te puruṣāḥ śvetās tejoyuktā mahābalāḥ / striyaḥ kumudavarṇāś ca sundaryaḥ priyadarśanāḥ // 6.8.15 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ / candraśītalagātryaś ca nṛttagītaviśāradāḥ // 6.8.16 daśa varṣasahasrāṇi tatrāyur bharatarṣabha / kālāmrarasapītās te nityaṃ saṃsthitayauvanāḥ // 6.8.17 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu / sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ // 6.8.18 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ / tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ // 6.8.19 yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha / utsedho vṛkṣarājasya divaspṛṅ manujeśvara // 6.8.20 aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca / pariṇāhas tu vṛkṣasya phalānāṃ rasabhedinām // 6.8.21 patamānāni tāny urvyāṃ kurvanti vipulaṃ svanam / muñcanti ca rasaṃ rājaṃs tasmin rajatasaṃnibham // 6.8.22 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa / meruṃ pradakṣiṇaṃ kṛtvā saṃprayāty uttarān kurūn // 6.8.23 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa / tasmin phalarase pīte na jarā bādhate ca tān // 6.8.24 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam / taruṇādityavarṇāś ca jāyante tatra mānavāḥ // 6.8.25 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ / nāmnā saṃvartako nāma kālāgnir bharatarṣabha // 6.8.26 tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā / yojanānāṃ sahasrāṇi pañcāśan mālyavān sthitaḥ // 6.8.27 mahārajatasaṃkāśā jāyante tatra mānavāḥ / brahmalokāc cyutāḥ sarve sarve ca brahmavādinaḥ // 6.8.28 tapas tu tapyamānās te bhavanti hy ūrdhvaretasaḥ / rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram // 6.8.29 ṣaṣṭis tāni sahasrāṇi ṣaṣṭir eva śatāni ca / aruṇasyāgrato yānti parivārya divākaram // 6.8.30 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca / ādityatāpataptās te viśanti śaśimaṇḍalam // 6.8.31 varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya / ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ // 6.9.1 dakṣiṇena tu śvetasya nīlasyaivottareṇa tu / varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ // 6.9.2 śuklābhijanasaṃpannāḥ sarve supriyadarśanāḥ / ratipradhānāś ca tathā jāyante tatra mānavāḥ // 6.9.3 daśa varṣasahasrāṇi śatāni daśa pañca ca / jīvanti te mahārāja nityaṃ muditamānasāḥ // 6.9.4 dakṣiṇe śṛṅgiṇaś caiva śvetasyāthottareṇa ca / varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī // 6.9.5 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ / mahābalās tatra sadā rājan muditamānasāḥ // 6.9.6 ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa / āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // 6.9.7 śṛṅgāṇi vai śṛṅgavatas trīṇy eva manujādhipa / ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam // 6.9.8 sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam / tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī // 6.9.9 uttareṇa tu śṛṅgasya samudrānte janādhipa / varṣam airāvataṃ nāma tasmāc chṛṅgavataḥ param // 6.9.10 na tatra sūryas tapati na te jīryanti mānavāḥ / candramāś ca sanakṣatro jyotir bhūta ivāvṛtaḥ // 6.9.11 padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ / padmapatrasugandhāś ca jāyante tatra mānavāḥ // 6.9.12 aniṣpandāḥ sugandhāś ca nirāhārā jitendriyāḥ / devalokacyutāḥ sarve tathā virajaso nṛpa // 6.9.13 trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa / āyuṣpramāṇaṃ jīvanti narā bharatasattama // 6.9.14 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ / harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake // 6.9.15 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam / agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam // 6.9.16 sa prabhuḥ sarvabhūtānāṃ vibhuś ca bharatarṣabha / saṃkṣepo vistaraś caiva kartā kārayitā ca saḥ // 6.9.17 pṛthivy āpas tathākāśaṃ vāyus tejaś ca pārthiva / sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ // 6.9.18 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ / dhyānam anvagamad rājā putrān prati janādhipa // 6.9.19 sa vicintya mahārāja punar evābravīd vacaḥ / asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat // 6.9.20 sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam // 6.9.20.2 naro nārāyaṇaś caiva sarvajñaḥ sarvabhūtabhṛt / devā vaikuṇṭha ity āhur vedā viṣṇur iti prabhum // 6.9.21 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam / yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama // 6.10.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ / etan me tattvam ācakṣva kuśalo hy asi saṃjaya // 6.10.2 na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama / gṛddho duryodhanas tatra śakuniś cāpi saubalaḥ // 6.10.3 apare kṣatriyāś cāpi nānājanapadeśvarāḥ / ye gṛddhā bhārate varṣe na mṛṣyanti parasparam // 6.10.4 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam / priyam indrasya devasya manor vaivasvatasya ca // 6.10.5 pṛthoś ca rājan vainyasya tathekṣvākor mahātmanaḥ / yayāter ambarīṣasya māndhātur nahuṣasya ca // 6.10.6 tathaiva mucukundasya śiber auśīnarasya ca / ṛṣabhasya tathailasya nṛgasya nṛpates tathā // 6.10.7 anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām / sarveṣām eva rājendra priyaṃ bhārata bhāratam // 6.10.8 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama / śṛṇu me gadato rājan yan māṃ tvaṃ paripṛcchasi // 6.10.9 mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api / vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ // 6.10.10 teṣāṃ sahasraśo rājan parvatās tu samīpataḥ / abhijñātāḥ sāravanto vipulāś citrasānavaḥ // 6.10.11 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ / āryā mlecchāś ca kauravya tair miśrāḥ puruṣā vibho // 6.10.12 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm / godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm // 6.10.13 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm / dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām // 6.10.14 nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām / irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api // 6.10.15 vedasmṛtiṃ vetasinīṃ tridivām iṣkumālinīm / karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām // 6.10.16 gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm / kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm // 6.10.17 rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara / carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā // 6.10.18 śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā / kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api // 6.10.19 nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa / pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm // 6.10.20 pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā / palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm // 6.10.21 pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm / puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā // 6.10.22 dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava / sadānīrām adhṛṣyāṃ ca kuśadhārāṃ mahānadīm // 6.10.23 śaśikāntāṃ śivāṃ caiva tathā vīravatīm api / vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm // 6.10.24 hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām / rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām // 6.10.25 upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm / vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm // 6.10.26 vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilām api / śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām // 6.10.27 śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām / kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām // 6.10.28 durgām antaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm / carakṣāṃ mahirohīṃ ca tathā jambunadīm api // 6.10.29 sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm / loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm // 6.10.30 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa / sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm // 6.10.31 brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata / citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm // 6.10.32 mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm / śuktimatīm araṇyāṃ ca puṣpaveṇyutpalāvatīm // 6.10.33 lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm / kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata // 6.10.34 sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca māriṣa / viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ // 6.10.35 tathā nadyas tv aprakāśāḥ śataśo 'tha sahasraśaḥ / ity etāḥ sarito rājan samākhyātā yathāsmṛti // 6.10.36 ata ūrdhvaṃ janapadān nibodha gadato mama / tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ // 6.10.37 śūrasenāḥ kaliṅgāś ca bodhā maukās tathaiva ca / matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ // 6.10.38 cedivatsāḥ karūṣāś ca bhojāḥ sindhupulindakāḥ / uttamaujā daśārṇāś ca mekalāś cotkalaiḥ saha // 6.10.39 pāñcālāḥ kauśijāś caiva ekapṛṣṭhā yugaṃdharāḥ / saudhā madrā bhujiṅgāś ca kāśayo 'parakāśayaḥ // 6.10.40 jaṭharāḥ kukkuśāś caiva sudāśārṇāś ca bhārata / kuntayo 'vantayaś caiva tathaivāparakuntayaḥ // 6.10.41 govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ / aśmakāḥ pāṃsurāṣṭrāś ca goparāṣṭrāḥ panītakāḥ // 6.10.42 ādirāṣṭrāḥ sukuṭṭāś ca balirāṣṭraṃ ca kevalam / vānarāsyāḥ pravāhāś ca vakrā vakrabhayāḥ śakāḥ // 6.10.43 videhakā māgadhāś ca suhmāś ca vijayās tathā / aṅgā vaṅgāḥ kaliṅgāś ca yakṛllomāna eva ca // 6.10.44 mallāḥ sudeṣṇāḥ prāhūtās tathā māhiṣakārṣikāḥ / vāhīkā vāṭadhānāś ca ābhīrāḥ kālatoyakāḥ // 6.10.45 aparandhrāś ca śūdrāś ca pahlavāś carmakhaṇḍikāḥ / aṭavīśabarāś caiva marubhaumāś ca māriṣa // 6.10.46 upāvṛścānupāvṛścasurāṣṭrāḥ kekayās tathā / kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ // 6.10.47 andhrāś ca bahavo rājann antargiryās tathaiva ca / bahirgiryāṅgamaladā māgadhā mānavarjakāḥ // 6.10.48 mahyuttarāḥ prāvṛṣeyā bhārgavāś ca janādhipa / puṇḍrā bhārgāḥ kirātāś ca sudoṣṇāḥ pramudās tathā // 6.10.49 śakā niṣādā niṣadhās tathaivānartanairṛtāḥ / dugūlāḥ pratimatsyāś ca kuśalāḥ kunaṭās tathā // 6.10.50 tīragrāhās taratoyā rājikā rasyakāgaṇāḥ / tilakāḥ pārasīkāś ca madhumantaḥ prakutsakāḥ // 6.10.51 kāśmīrāḥ sindhusauvīrā gāndhārā darśakās tathā / abhīsārā kulūtāś ca śaivalā bāhlikās tathā // 6.10.52 darvīkāḥ sakacā darvā vātajāmarathoragāḥ / bahuvādyāś ca kauravya sudāmānaḥ sumallikāḥ // 6.10.53 vadhrāḥ karīṣakāś cāpi kulindopatyakās tathā / vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ // 6.10.54 kacchā gopālakacchāś ca lāṅgalāḥ paravallakāḥ / kirātā barbarāḥ siddhā videhās tāmraliṅgakāḥ // 6.10.55 oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāś ca māriṣa / athāpare janapadā dakṣiṇā bharatarṣabha // 6.10.56 draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ / unnatyakā māhiṣakā vikalpā mūṣakās tathā // 6.10.57 karṇikāḥ kuntikāś caiva saudbhidā nalakālakāḥ / kaukuṭṭakās tathā colāḥ koṅkaṇā mālavāṇakāḥ // 6.10.58 samaṅgāḥ kopanāś caiva kukurāṅgadamāriṣāḥ / dhvajiny utsavasaṃketās trigartāḥ sarvasenayaḥ // 6.10.59 tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakās tathā / tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha // 6.10.60 mālakā mallakāś caiva tathaivāparavartakāḥ / kulindāḥ kulakāś caiva karaṇṭhāḥ kurakās tathā // 6.10.61 mūṣakā stanabālāś ca satiyaḥ pattipañjakāḥ / ādidāyāḥ sirālāś ca stūbakā stanapās tathā // 6.10.62 hṛṣīvidarbhāḥ kāntīkās taṅgaṇāḥ parataṅgaṇāḥ / uttarāś cāpare mlecchā janā bharatasattama // 6.10.63 yavanāś ca sakāmbojā dāruṇā mlecchajātayaḥ / sakṣaddruhaḥ kuntalāś ca hūṇāḥ pāratakaiḥ saha // 6.10.64 tathaiva maradhāś cīnās tathaiva daśamālikāḥ / kṣatriyopaniveśāś ca vaiśyaśūdrakulāni ca // 6.10.65 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha / khaśikāś ca tukhārāś ca pallavā girigahvarāḥ // 6.10.66 ātreyāḥ sabharadvājās tathaiva stanayoṣikāḥ / aupakāś ca kaliṅgāś ca kirātānāṃ ca jātayaḥ // 6.10.67 tāmarā haṃsamārgāś ca tathaiva karabhañjakāḥ / uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho // 6.10.68 yathāguṇabalaṃ cāpi trivargasya mahāphalam / duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā // 6.10.69 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ / te tyajanty āhave prāṇān rasāgṛddhās tarasvinaḥ // 6.10.70 devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam / anyonyasyāvalumpanti sārameyā ivāmiṣam // 6.10.71 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām / na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasya cit // 6.10.72 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ / sāmnā dānena bhedena daṇḍenaiva ca pārthiva // 6.10.73 pitā mātā ca putraś ca khaṃ dyauś ca narapuṃgava / bhūmir bhavati bhūtānāṃ samyag acchidradarśinī // 6.10.74 bhāratasyāsya varṣasya tathā haimavatasya ca / pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham // 6.11.1 anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya / ācakṣva me vistareṇa harivarṣaṃ tathaiva ca // 6.11.2 catvāri bhārate varṣe yugāni bharatarṣabha / kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana // 6.11.3 pūrvaṃ kṛtayugaṃ nāma tatas tretāyugaṃ vibho / saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate // 6.11.4 catvāri ca sahasrāṇi varṣāṇāṃ kurusattama / āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama // 6.11.5 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa / dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati // 6.11.6 na pramāṇasthitir hy asti puṣye 'smin bharatarṣabha / garbhasthāś ca mriyante 'tra tathā jātā mriyanti ca // 6.11.7 mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ / ajāyanta kṛte rājan munayaḥ sutapodhanāḥ // 6.11.8 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ / jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ // 6.11.9 āyuṣmanto mahāvīrā dhanurdharavarā yudhi / jāyante kṣatriyāḥ śūrās tretāyāṃ cakravartinaḥ // 6.11.10 sarvavarṇā mahārāja jāyante dvāpare sati / mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ // 6.11.11 tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa / lubdhāś cānṛtakāś caiva puṣye jāyanti bhārata // 6.11.12 īrṣyā mānas tathā krodho māyāsūyā tathaiva ca / puṣye bhavanti martyānāṃ rāgo lobhaś ca bhārata // 6.11.13 saṃkṣepo vartate rājan dvāpare 'smin narādhipa / guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param // 6.11.14 jambūkhaṇḍas tvayā prokto yathāvad iha saṃjaya / viṣkambham asya prabrūhi parimāṇaṃ ca tattvataḥ // 6.12.1 samudrasya pramāṇaṃ ca samyag acchidradarśana / śākadvīpaṃ ca me brūhi kuśadvīpaṃ ca saṃjaya // 6.12.2 śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca / brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayos tathā // 6.12.3 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat / sapta tv ahaṃ pravakṣyāmi candrādityau grahāṃs tathā // 6.12.4 aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate / ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ // 6.12.5 lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ / nānājanapadākīrṇo maṇividrumacitritaḥ // 6.12.6 naikadhātuvicitraiś ca parvatair upaśobhitaḥ / siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ // 6.12.7 śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva / śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana // 6.12.8 jambūdvīpapramāṇena dviguṇaḥ sa narādhipa / viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ // 6.12.9 kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ // 6.12.9.2 tatra puṇyā janapadā na tatra mriyate janaḥ / kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te // 6.12.10 śākadvīpasya saṃkṣepo yathāvad bharatarṣabha / ukta eṣa mahārāja kim anyac chrotum icchasi // 6.12.11 śākadvīpasya saṃkṣepo yathāvad iha saṃjaya / uktas tvayā mahābhāga vistaraṃ brūhi tattvataḥ // 6.12.12 tathaiva parvatā rājan saptātra maṇibhūṣitāḥ / ratnākarās tathā nadyas teṣāṃ nāmāni me śṛṇu // 6.12.13 atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa // 6.12.13.2 devarṣigandharvayutaḥ paramo merur ucyate / prāgāyato mahārāja malayo nāma parvataḥ // 6.12.14 yato meghāḥ pravartante prabhavanti ca sarvaśaḥ // 6.12.14.2 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ / yatra nityam upādatte vāsavaḥ paramaṃ jalam // 6.12.15 yato varṣaṃ prabhavati varṣākāle janeśvara // 6.12.15.2 uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ / revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ // 6.12.16 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ / yataḥ śyāmatvam āpannāḥ prajā janapadeśvara // 6.12.17 sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā / prajāḥ kathaṃ sūtaputra saṃprāptāḥ śyāmatām iha // 6.12.18 sarveṣv eva mahāprājña dvīpeṣu kurunandana / gauraḥ kṛṣṇaś ca varṇau dvau tayor varṇāntaraṃ nṛpa // 6.12.19 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata / āste 'tra bhagavān kṛṣṇas tat kāntyā śyāmatāṃ gataḥ // 6.12.20 tataḥ paraṃ kauravendra durgaśailo mahodayaḥ / kesarī kesarayuto yato vātaḥ pravāyati // 6.12.21 teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ / varṣāṇi teṣu kauravya saṃproktāni manīṣibhiḥ // 6.12.22 mahāmerur mahākāśo jaladaḥ kumudottaraḥ / jaladhārāt paro rājan sukumāra iti smṛtaḥ // 6.12.23 raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ / kesarasyātha modākī pareṇa tu mahāpumān // 6.12.24 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca / jambūdvīpena vikhyātas tasya madhye mahādrumaḥ // 6.12.25 śāko nāma mahārāja tasya dvīpasya madhyagaḥ / tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ // 6.12.26 tatra gacchanti siddhāś ca cāraṇā daivatāni ca / dhārmikāś ca prajā rājaṃś catvāro 'tīva bhārata // 6.12.27 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate / dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ // 6.12.28 prajās tatra vivardhante varṣāsv iva samudragāḥ / nadyaḥ puṇyajalās tatra gaṅgā ca bahudhāgatiḥ // 6.12.29 sukumārī kumārī ca sītā kāverakā tathā / mahānadī ca kauravya tathā maṇijalā nadī // 6.12.30 ikṣuvardhanikā caiva tathā bharatasattama // 6.12.30.2 tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha / sahasrāṇāṃ śatāny eva yato varṣati vāsavaḥ // 6.12.31 na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca / śakyate parisaṃkhyātuṃ puṇyās tā hi saridvarāḥ // 6.12.32 tatra puṇyā janapadāś catvāro lokasaṃmatāḥ / magāś ca maśakāś caiva mānasā mandagās tathā // 6.12.33 magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa / maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ // 6.12.34 mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ / sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ // 6.12.35 śūdrās tu mandage nityaṃ puruṣā dharmaśīlinaḥ // 6.12.35.2 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ / svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam // 6.12.36 etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum / etāvad eva śrotavyaṃ śākadvīpe mahaujasi // 6.12.37 uttareṣu tu kauravya dvīpeṣu śrūyate kathā / yathāśrutaṃ mahārāja bruvatas tan nibodha me // 6.13.1 ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ / surodaḥ sāgaraś caiva tathānyo gharmasāgaraḥ // 6.13.2 paraspareṇa dviguṇāḥ sarve dvīpā narādhipa / sarvataś ca mahārāja parvataiḥ parivāritāḥ // 6.13.3 gauras tu madhyame dvīpe girir mānaḥśilo mahān / parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa // 6.13.4 tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ / prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham // 6.13.5 kuśadvīpe kuśastambo madhye janapadasya ha / saṃpūjyate śalmaliś ca dvīpe śālmalike nṛpa // 6.13.6 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ / saṃpūjyate mahārāja cāturvarṇyena nityadā // 6.13.7 gomandaḥ parvato rājan sumahān sarvadhātumān / yatra nityaṃ nivasati śrīmān kamalalocanaḥ // 6.13.8 mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ // 6.13.8.2 kuśadvīpe tu rājendra parvato vidrumaiś citaḥ / sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ // 6.13.9 dyutimān nāma kauravya tṛtīyaḥ kumudo giriḥ / caturthaḥ puṣpavān nāma pañcamas tu kuśeśayaḥ // 6.13.10 ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ / teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ // 6.13.11 audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam / tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam // 6.13.12 dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram / saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ // 6.13.13 eteṣu devagandharvāḥ prajāś ca jagatīśvara / viharanti ramante ca na teṣu mriyate janaḥ // 6.13.14 na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa / gauraprāyo janaḥ sarvaḥ sukumāraś ca pārthiva // 6.13.15 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara / yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu // 6.13.16 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ / krauñcāt paro vāmanako vāmanād andhakārakaḥ // 6.13.17 andhakārāt paro rājan mainākaḥ parvatottamaḥ / mainākāt parato rājan govindo girir uttamaḥ // 6.13.18 govindāt tu paro rājan nibiḍo nāma parvataḥ / paras tu dviguṇas teṣāṃ viṣkambho vaṃśavardhana // 6.13.19 deśāṃs tatra pravakṣyāmi tan me nigadataḥ śṛṇu / krauñcasya kuśalo deśo vāmanasya manonugaḥ // 6.13.20 manonugāt paraś coṣṇo deśaḥ kurukulodvaha / uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ // 6.13.21 andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ / munideśāt paraś caiva procyate dundubhisvanaḥ // 6.13.22 siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa / ete deśā mahārāja devagandharvasevitāḥ // 6.13.23 puṣkare puṣkaro nāma parvato maṇiratnamān / tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ // 6.13.24 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ / vāgbhir manonukūlābhiḥ pūjayanto janādhipa // 6.13.25 jambūdvīpāt pravartante ratnāni vividhāny uta / dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana // 6.13.26 viprāṇāṃ brahmacaryeṇa satyena ca damena ca / ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ // 6.13.27 eko janapado rājan dvīpeṣv eteṣu bhārata / uktā janapadā yeṣu dharmaś caikaḥ pradṛśyate // 6.13.28 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ / dvīpān etān mahārāja rakṣaṃs tiṣṭhati nityadā // 6.13.29 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ / gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ // 6.13.30 bhojanaṃ cātra kauravya prajāḥ svayam upasthitam / siddham eva mahārāja bhuñjate tatra nityadā // 6.13.31 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ / caturaśrā mahārāja trayas triṃśat tu maṇḍalam // 6.13.32 tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ / diggajā bharataśreṣṭha vāmanairāvatādayaḥ // 6.13.33 supratīkas tathā rājan prabhinnakaraṭāmukhaḥ // 6.13.33.2 tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe / asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhas tathā // 6.13.34 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca / asaṃbādhā mahārāja tān nigṛhṇanti te gajāḥ // 6.13.35 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ / te śanaiḥ punar evāśu vāyūn muñcanti nityaśaḥ // 6.13.36 śvasadbhir mucyamānās tu diggajair iha mārutāḥ / āgacchanti mahārāja tatas tiṣṭhanti vai prajāḥ // 6.13.37 paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ / darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya // 6.13.38 uktā dvīpā mahārāja grahān me śṛṇu tattvataḥ / svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ // 6.13.39 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ / yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai // 6.13.40 pariṇāhena ṣaṭtriṃśad vipulatvena cānagha / ṣaṣṭim āhuḥ śatāny asya budhāḥ paurāṇikās tathā // 6.13.41 candramās tu sahasrāṇi rājann ekādaśa smṛtaḥ / viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam // 6.13.42 ekonaṣaṣṭir vaipulyāc chītaraśmer mahātmanaḥ // 6.13.42.2 sūryas tv aṣṭau sahasrāṇi dve cānye kurunandana / viṣkambheṇa tato rājan maṇḍalaṃ triṃśataṃ samam // 6.13.43 aṣṭapañcāśataṃ rājan vipulatvena cānagha / śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ // 6.13.44 etat pramāṇam arkasya nirdiṣṭam iha bhārata // 6.13.44.2 sa rāhuś chādayaty etau yathākālaṃ mahattayā / candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ // 6.13.45 ity etat te mahārāja pṛcchataḥ śāstracakṣuṣā / sarvam uktaṃ yathātattvaṃ tasmāc chamam avāpnuhi // 6.13.46 yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat / tasmād āśvasa kauravya putraṃ duryodhanaṃ prati // 6.13.47 śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam / śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ // 6.13.48 āyur balaṃ ca vīryaṃ ca tasya tejaś ca vardhate // 6.13.48.2 yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ / prīyante pitaras tasya tathaiva ca pitāmahāḥ // 6.13.49 idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam / pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi // 6.13.50 atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ / pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit // 6.14.1 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ / ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam // 6.14.2 saṃjayo 'haṃ mahārāja namas te bharatarṣabha / hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ // 6.14.3 kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām / śaratalpagataḥ so 'dya śete kurupitāmahaḥ // 6.14.4 yasya vīryaṃ samāśritya dyūtaṃ putras tavākarot / sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā // 6.14.5 yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe / jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ // 6.14.6 jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ / na hato jāmadagnyena sa hato 'dya śikhaṇḍinā // 6.14.7 mahendrasadṛśaḥ śaurye sthairye ca himavān iva / samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ // 6.14.8 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ / narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ // 6.14.9 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave / pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ // 6.14.10 parirakṣya sa senāṃ te daśarātram anīkahā / jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram // 6.14.11 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ / jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ // 6.14.12 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ / tava durmantrite rājan yathā nārhaḥ sa bhārata // 6.14.13 kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā / kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ // 6.15.1 katham āsaṃś ca me putrā hīnā bhīṣmeṇa saṃjaya / balinā devakalpena gurvarthe brahmacāriṇā // 6.15.2 tasmin hate mahāsattve maheṣvāse mahābale / mahārathe naravyāghre kim u āsīn manas tadā // 6.15.3 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam / kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham // 6.15.4 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ / ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya // 6.15.5 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham / rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ // 6.15.6 yas tamo 'rka ivāpohan parasainyam amitrahā / sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat // 6.15.7 akarod duṣkaraṃ karma raṇe kauravaśāsanāt // 6.15.7.2 grasamānam anīkāni ya enaṃ paryavārayan / kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike // 6.15.8 kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan // 6.15.8.2 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam / cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam // 6.15.9 atyanyān puruṣavyāghrān hrīmantam aparājitam / pātayām āsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi // 6.15.10 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame / pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ // 6.15.11 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave / kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ // 6.15.12 parikṛṣya sa senāṃ me daśarātram anīkahā / jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram // 6.15.13 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan / jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ // 6.15.14 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ / mama durmantritenāsau yathā nārhaḥ sa bhārataḥ // 6.15.15 kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī / prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam // 6.15.16 kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ / kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya // 6.15.17 kṛpe saṃnihite tatra bharadvājātmaje tathā / bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ // 6.15.18 kathaṃ cātirathas tena pāñcālyena śikhaṇḍinā / bhīṣmo vinihato yuddhe devair api durutsahaḥ // 6.15.19 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam / ajitaṃ jāmadagnyena śakratulyaparākramam // 6.15.20 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam / saṃjayācakṣva me vīraṃ yena śarma na vidmahe // 6.15.21 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam / duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan // 6.15.22 yac chikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ / kaccin na kuravo bhītās tatyajuḥ saṃjayācyutam // 6.15.23 maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān / dhanurhvādamahāśabdo mahāmegha ivonnataḥ // 6.15.24 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān / nighnan pararathān vīro dānavān iva vajrabhṛt // 6.15.25 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam / kārmukormiṇam akṣayyam advīpaṃ samare 'plavam // 6.15.26 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam // 6.15.26.2 hayān gajān padātāṃś ca rathāṃś ca tarasā bahūn / nimajjayantaṃ samare paravīrāpahāriṇam // 6.15.27 vidahyamānaṃ kopena tejasā ca paraṃtapam / veleva makarāvāsaṃ ke vīrāḥ paryavārayan // 6.15.28 bhīṣmo yad akarot karma samare saṃjayārihā / duryodhanahitārthāya ke tadāsya puro 'bhavan // 6.15.29 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ / pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ // 6.15.30 ke purastād avartanta rakṣanto bhīṣmam antike / ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ // 6.15.31 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān / sametāgram anīkeṣu ke 'bhyarakṣan durāsadam // 6.15.32 pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim / samūhe ke parān vīrān pratyayudhyanta saṃjaya // 6.15.33 rakṣyamāṇaḥ kathaṃ vīrair gopyamānāś ca tena te / durjayānām anīkāni nājayaṃs tarasā yudhi // 6.15.34 sarvalokeśvarasyeva parameṣṭhiprajāpateḥ / kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ // 6.15.35 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ / taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya // 6.15.36 yasya vīrye samāśvasya mama putro bṛhadbalaḥ / na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ // 6.15.37 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ / kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ // 6.15.38 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare / śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi // 6.15.39 prajñā parāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim / vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam // 6.15.40 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam / hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam // 6.15.41 dharmād adharmo balavān saṃprāpta iti me matiḥ / yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ // 6.15.42 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ / ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ // 6.15.43 tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām / hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param // 6.15.44 asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ / jāmadagnyas tathā rāmaḥ paravīranighātinā // 6.15.45 tasmān nūnaṃ mahāvīryād bhārgavād yuddhadurmadāt / tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ // 6.15.46 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam / paramāstravidaṃ vīraṃ jaghāna bharatarṣabham // 6.15.47 ke vīrās tam amitraghnam anvayuḥ śatrusaṃsadi / śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ // 6.15.48 yoṣeva hatavīrā me senā putrasya saṃjaya / agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama // 6.15.49 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave / parāsikte ca vas tasmin katham āsīn manas tadā // 6.15.50 jīvite 'py adya sāmarthyaṃ kim ivāsmāsu saṃjaya / ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam // 6.15.51 agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ / bhīṣme hate bhṛśaṃ duḥkhān manye śocanti putrakāḥ // 6.15.52 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama / yac chrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate // 6.15.53 yasminn astraṃ ca medhā ca nītiś ca bharatarṣabhe / aprameyāṇi durdharṣe kathaṃ sa nihato yudhi // 6.15.54 na cāstreṇa na śauryeṇa tapasā medhayā na ca / na dhṛtyā na punas tyāgān mṛtyoḥ kaś cid vimucyate // 6.15.55 kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ / yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya // 6.15.56 putraśokābhisaṃtapto mahad duḥkham acintayan / āśaṃse 'haṃ purā trāṇaṃ bhīṣmāc chaṃtanunandanāt // 6.15.57 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya / duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata // 6.15.58 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan / śeṣaṃ kiṃ cit prapaśyāmi pratyanīke mahīkṣitām // 6.15.59 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ / yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ // 6.15.60 vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham / kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ // 6.15.61 etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya / parākramaḥ paraṃ śaktyā tac ca tasmin pratiṣṭhitam // 6.15.62 anīkāni vinighnantaṃ hrīmantam aparājitam / kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan // 6.15.63 kathaṃ yuktāny anīkāni kathaṃ yuddhaṃ mahātmabhiḥ / kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ // 6.15.64 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ / duḥśāsanaś ca kitavo hate bhīṣme kim abruvan // 6.15.65 yac charīrair upastīrṇāṃ naravāraṇavājinām / śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām // 6.15.66 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām / prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ // 6.15.67 ke 'jayan ke jitās tatra hṛtalakṣā nipātitāḥ / anye bhīṣmāc chāṃtanavāt tan mamācakṣva saṃjaya // 6.15.68 na hi me śāntir astīha yudhi devavrataṃ hatam / pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat // 6.15.69 ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām / tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya // 6.15.70 mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam / dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ // 6.15.71 śroṣyāmi tāni duḥkhāni duryodhanakṛtāny aham / tasmān me sarvam ācakṣva yad vṛttaṃ tatra saṃjaya // 6.15.72 saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam / apanītaṃ sunītaṃ vā tan mamācakṣva saṃjaya // 6.15.73 yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā / tejoyuktaṃ kṛtāstreṇa śaṃsa tac cāpy aśeṣataḥ // 6.15.74 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ / krameṇa yena yasmiṃś ca kāle yac ca yathā ca tat // 6.15.75 tvadyukto 'yam anupraśno mahārāja yathārhasi / na tu duryodhane doṣam imam āsaktum arhasi // 6.16.1 ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ / enasā tena nānyaṃ sa upāśaṅkitum arhati // 6.16.2 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret / sa vadhyaḥ sarvalokasya ninditāni samācaran // 6.16.3 nikāro nikṛtiprajñaiḥ pāṇḍavais tvatpratīkṣayā / anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane // 6.16.4 hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām / pratyakṣaṃ yan mayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca // 6.16.5 śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ / diṣṭam etat purā nūnam evaṃbhāvi narādhipa // 6.16.6 namaskṛtvā pitus te 'haṃ pārāśaryāya dhīmate / yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam // 6.16.7 dṛṣṭiś cātīndriyā rājan dūrāc chravaṇam eva ca / paracittasya vijñānam atītānāgatasya ca // 6.16.8 vyutthitotpattivijñānam ākāśe ca gatiḥ sadā / śastrair asaṅgo yuddheṣu varadānān mahātmanaḥ // 6.16.9 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam / bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam // 6.16.10 teṣv anīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ / duryodhano mahārāja duḥśāsanam athābravīt // 6.16.11 duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ / anīkāni ca sarvāṇi śīghraṃ tvam anucodaya // 6.16.12 ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ / pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ // 6.16.13 nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt / hanyād gupto hy asau pārthān somakāṃś ca sasṛñjayān // 6.16.14 abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam / śrūyate strī hy asau pūrvaṃ tasmād varjyo raṇe mama // 6.16.15 tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ / śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ // 6.16.16 tathā prācyāḥ pratīcyāś ca dākṣiṇātyottarāpathāḥ / sarvaśastrāstrakuśalās te rakṣantu pitāmaham // 6.16.17 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam / mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā // 6.16.18 vāmaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam / goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ // 6.16.19 saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ / yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru // 6.16.20 tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavan mahān / krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti // 6.16.21 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiś ca bhārata / hayaheṣitaśabdaiś ca rathanemisvanais tathā // 6.16.22 gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām / kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat // 6.16.23 udatiṣṭhan mahārāja sarvaṃ yuktam aśeṣataḥ / sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ // 6.16.24 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca // 6.16.24.2 tatra nāgā rathāś caiva jāmbūnadapariṣkṛtāḥ / vibhrājamānā dṛśyante meghā iva savidyutaḥ // 6.16.25 rathānīkāny adṛśyanta nagarāṇīva bhūriśaḥ / atīva śuśubhe tatra pitā te pūrṇacandravat // 6.16.26 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ / yodhāḥ praharaṇaiḥ śubhraiḥ sveṣv anīkeṣv avasthitāḥ // 6.16.27 gajā rathāḥ padātāś ca turagāś ca viśāṃ pate / vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ // 6.16.28 dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ / sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ // 6.16.29 kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ / arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ // 6.16.30 mahendraketavaḥ śubhrā mahendrasadaneṣv iva / saṃnaddhās teṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ // 6.16.31 udyatair āyudhaiś citrās talabaddhāḥ kalāpinaḥ / ṛṣabhākṣā manuṣyendrāś camūmukhagatā babhuḥ // 6.16.32 śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ / vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ // 6.16.33 śrutāyudhaś ca kāliṅgo jayatsenaś ca pārthivaḥ / bṛhadbalaś ca kauśalyaḥ kṛtavarmā ca sātvataḥ // 6.16.34 daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ / akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ // 6.16.35 ete cānye ca bahavo duryodhanavaśānugāḥ / rājāno rājaputrāś ca nītimanto mahābalāḥ // 6.16.36 saṃnaddhāḥ samadṛśyanta sveṣv anīkeṣv avasthitāḥ / baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ // 6.16.37 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ / samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ // 6.16.38 ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ / agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ // 6.16.39 śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇam acyutam / apaśyāma mahārāja bhīṣmaṃ candram ivoditam // 6.16.40 hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam / śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ // 6.16.41 dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ / sṛñjayāś ca maheṣvāsā dhṛṣṭadyumnapurogamāḥ // 6.16.42 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā / dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ // 6.16.43 ekādaśaitāḥ śrījuṣṭā vāhinyas tava bhārata / pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ // 6.16.44 unmattamakarāvartau mahāgrāhasamākulau / yugānte samupetau dvau dṛśyete sāgarāv iva // 6.16.45 naiva nas tādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ / anīkānāṃ sametānāṃ samavāyas tathāvidhaḥ // 6.16.46 yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt / tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ // 6.17.1 maghāviṣayagaḥ somas tad dinaṃ pratyapadyata / dīpyamānāś ca saṃpetur divi sapta mahāgrahāḥ // 6.17.2 dvidhābhūta ivāditya udaye pratyadṛśyata / jvalantyā śikhayā bhūyo bhānumān udito divi // 6.17.3 vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ / lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ // 6.17.4 ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ / bharadvājātmajaś caiva prātar utthāya saṃyatau // 6.17.5 jayo 'stu pāṇḍuputrāṇām ity ūcatur ariṃdamau / yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ // 6.17.6 sarvadharmaviśeṣajñaḥ pitā devavratas tava / samānīya mahīpālān idaṃ vacanam abravīt // 6.17.7 idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat / gacchadhvaṃ tena śakrasya brahmaṇaś ca salokatām // 6.17.8 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ / saṃbhāvayata cātmānam avyagramanaso yudhi // 6.17.9 nābhāgo hi yayātiś ca māndhātā nahuṣo nṛgaḥ / saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ // 6.17.10 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe / yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ // 6.17.11 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha / niryayuḥ svāny anīkāni śobhayanto rathottamaiḥ // 6.17.12 sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ / nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha // 6.17.13 apetakarṇāḥ putrās te rājānaś caiva tāvakāḥ / niryayuḥ siṃhanādena nādayanto diśo daśa // 6.17.14 śvetaiś chatraiḥ patākābhir dhvajavāraṇavājibhiḥ / tāny anīkāny aśobhanta rathair atha padātibhiḥ // 6.17.15 bherīpaṇavaśabdaiś ca paṭahānāṃ ca nisvanaiḥ / rathanemininādaiś ca babhūvākulitā mahī // 6.17.16 kāñcanāṅgadakeyūraiḥ kārmukaiś ca mahārathāḥ / bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva // 6.17.17 tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā / vimalādityasaṃkāśas tasthau kurucamūpatiḥ // 6.17.18 ye tvadīyā maheṣvāsā rājāno bharatarṣabha / avartanta yathādeśaṃ rājañ śāṃtanavasya te // 6.17.19 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ / yayau mātaṅgarājena rājārheṇa patākinā // 6.17.20 padmavarṇas tv anīkānāṃ sarveṣām agrataḥ sthitaḥ // 6.17.20.2 aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ / śrutāyuś citrasenaś ca purumitro viviṃśatiḥ // 6.17.21 śalyo bhūriśravāś caiva vikarṇaś ca mahārathaḥ / ete sapta maheṣvāsā droṇaputrapurogamāḥ // 6.17.22 syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ // 6.17.22.2 teṣām api mahotsedhāḥ śobhayanto rathottamān / bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ // 6.17.23 jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā / ketur ācāryamukhyasya droṇasya dhanuṣā saha // 6.17.24 anekaśatasāhasram anīkam anukarṣataḥ / mahān duryodhanasyāsīn nāgo maṇimayo dhvajaḥ // 6.17.25 tasya pauravakāliṅgau kāmbojaś ca sudakṣiṇaḥ / kṣemadhanvā sumitraś ca tasthuḥ pramukhato rathāḥ // 6.17.26 syandanena mahārheṇa ketunā vṛṣabheṇa ca / prakarṣann iva senāgraṃ māgadhaś ca nṛpo yayau // 6.17.27 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā / śāradābhracayaprakhyaṃ prācyānām abhavad balam // 6.17.28 anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ / śuśubhe ketumukhyena rājatena jayadrathaḥ // 6.17.29 śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ / aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ // 6.17.30 tat sindhupatinā rājan pālitaṃ dhvajinīmukham / anantarathanāgāśvam aśobhata mahad balam // 6.17.31 ṣaṣṭyā rathasahasrais tu nāgānām ayutena ca / patiḥ sarvakaliṅgānāṃ yayau ketumatā saha // 6.17.32 tasya parvatasaṃkāśā vyarocanta mahāgajāḥ / yantratomaratūṇīraiḥ patākābhiś ca śobhitāḥ // 6.17.33 śuśubhe ketumukhyena pādapena kaliṅgapaḥ / śvetacchatreṇa niṣkeṇa cāmaravyajanena ca // 6.17.34 ketumān api mātaṅgaṃ vicitraparamāṅkuśam / āsthitaḥ samare rājan meghastha iva bhānumān // 6.17.35 tejasā dīpyamānas tu vāraṇottamam āsthitaḥ / bhagadatto yayau rājā yathā vajradharas tathā // 6.17.36 gajaskandhagatāv āstāṃ bhagadattena saṃmitau / vindānuvindāv āvantyau ketumantam anuvratau // 6.17.37 sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān / vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ // 6.17.38 droṇena vihito rājan rājñā śāṃtanavena ca / tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca // 6.17.39 tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ / aśrūyata mahārāja yodhānāṃ prayuyutsatām // 6.18.1 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ / rathānāṃ nemighoṣaiś ca dīryatīva vasuṃdharā // 6.18.2 hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām / kṣaṇena khaṃ diśaś caiva śabdenāpūritaṃ tadā // 6.18.3 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca / samakampanta sainyāni parasparasamāgame // 6.18.4 tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ / bhrājamānā vyadṛśyanta meghā iva savidyutaḥ // 6.18.5 dhvajā bahuvidhākārās tāvakānāṃ narādhipa / kāñcanāṅgadino rejur jvalitā iva pāvakāḥ // 6.18.6 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata / mahendraketavaḥ śubhrā mahendrasadaneṣv iva // 6.18.7 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ / saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva // 6.18.8 udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ / ṛṣabhākṣā maheṣvāsāś camūmukhagatā babhuḥ // 6.18.9 pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa / duḥśāsano durviṣaho durmukho duḥsahas tathā // 6.18.10 viviṃśatiś citraseno vikarṇaś ca mahārathaḥ / satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ // 6.18.11 rathā viṃśatisāhasrās tathaiṣām anuyāyinaḥ / abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // 6.18.12 śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā / sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ // 6.18.13 dvādaśaite janapadāḥ sarve śūrās tanutyajaḥ / mahatā rathavaṃśena te 'bhyarakṣan pitāmaham // 6.18.14 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām / māgadho yena nṛpatis tad rathānīkam anvayāt // 6.18.15 rathānāṃ cakrarakṣāś ca pādarakṣāś ca dantinām / abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ // 6.18.16 pādātāś cāgrato 'gacchan dhanuścarmāsipāṇayaḥ / anekaśatasāhasrā nakharaprāsayodhinaḥ // 6.18.17 akṣauhiṇyo daśaikā ca tava putrasya bhārata / adṛśyanta mahārāja gaṅgeva yamunāntare // 6.18.18 akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ / katham alpena sainyena pratyavyūhata pāṇḍavaḥ // 6.19.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram / kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ // 6.19.2 dhārtarāṣṭrāṇy anīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ / abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam // 6.19.3 maharṣer vacanāt tāta vedayanti bṛhaspateḥ / saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn // 6.19.4 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha / asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ // 6.19.5 etad vacanam ājñāya maharṣer vyūha pāṇḍava / tac chrutvā dharmarājasya pratyabhāṣata phalguṇaḥ // 6.19.6 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam / acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā // 6.19.7 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ / sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ // 6.19.8 tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ / agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ // 6.19.9 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ / nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva // 6.19.10 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam / bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ // 6.19.11 na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram / draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham // 6.19.12 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām / caran vegena mahatā samudram api śoṣayet // 6.19.13 kekayā dhṛṣṭaketuś ca cekitānaś ca vīryavān / eta tiṣṭhanti sāmātyāḥ prekṣakās te nareśvara // 6.19.14 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt / bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa // 6.19.15 apūjayaṃs tadā vāgbhir anukūlābhir āhave // 6.19.15.2 evam uktvā mahābāhus tathā cakre dhanaṃjayaḥ / vyūhya tāni balāny āśu prayayau phalgunas tadā // 6.19.16 saṃprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ / gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata // 6.19.17 bhīmaseno 'graṇīs teṣāṃ dhṛṣṭadyumnaś ca pārṣataḥ / nakulaḥ sahadevaś ca dhṛṣṭaketuś ca vīryavān // 6.19.18 samudyojya tataḥ paścād rājāpy akṣauhiṇīvṛtaḥ / bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣata pṛṣṭhataḥ // 6.19.19 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī / draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopās tarasvinaḥ // 6.19.20 dhṛṣṭadyumnaś ca pāñcālyas teṣāṃ goptā mahārathaḥ / sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ // 6.19.21 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ / yatto bhīṣmavināśāya prayayau bharatarṣabha // 6.19.22 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ / cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau // 6.19.23 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ / bṛhadbhiḥ kuñjarair mattaiś caladbhir acalair iva // 6.19.24 akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ / virāṭam anvayāt paścāt pāṇḍavārthe parākramī // 6.19.25 teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ / nānācihnadharā rājan ratheṣv āsan mahādhvajāḥ // 6.19.26 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ / bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣad yudhiṣṭhiram // 6.19.27 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān / abhibhūyārjunasyaiko dhvajas tasthau mahākapiḥ // 6.19.28 pādātās tv agrato 'gacchann asiśaktyṛṣṭipāṇayaḥ / anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ // 6.19.29 vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ / śūrā hemamayair jālair dīpyamānā ivācalāḥ // 6.19.30 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ / rājānam anvayuḥ paścāc calanta iva parvatāḥ // 6.19.31 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām / pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ // 6.19.32 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam / na śekuḥ sarvato yodhāḥ prativīkṣitum antike // 6.19.33 vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ / cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā // 6.19.34 yaṃ prativyūhya tiṣṭhanti pāṇḍavās tava vāhinīm / ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ // 6.19.35 saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati / prāvāt sapṛṣato vāyur anabhre stanayitnumān // 6.19.36 viṣvagvātāś ca vānty ugrā nīcaiḥ śarkarakarṣiṇaḥ / rajaś coddhūyamānaṃ tu tamasāc chādayaj jagat // 6.19.37 papāta mahatī colkā prāṅmukhī bharatarṣabha / udyantaṃ sūryam āhatya vyaśīryata mahāsvanā // 6.19.38 atha sajjīyamāneṣu sainyeṣu bharatarṣabha / niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūś cacāla ha // 6.19.39 vyaśīryata sanādā ca tadā bharatasattama // 6.19.39.2 nirghātā bahavo rājan dikṣu sarvāsu cābhavan / prādurāsīd rajas tīvraṃ na prājñāyata kiṃ cana // 6.19.40 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā / kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ // 6.19.41 mahatāṃ sapatākānām ādityasamatejasām / sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣv iva // 6.19.42 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ / vyavasthitāḥ prativyūhya tava putrasya vāhinīm // 6.19.43 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha / dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam // 6.19.44 sūryodaye saṃjaya ke nu pūrvaṃ; yuyutsavo hṛṣyamāṇā ivāsan / māmakā vā bhīṣmanetrāḥ samīke; pāṇḍavā vā bhīmanetrās tadānīm // 6.20.1 keṣāṃ jaghanyau somasūryau savāyū; keṣāṃ senāṃ śvāpadā vyābhaṣanta / keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ; sarvaṃ hy etad brūhi tattvaṃ yathāvat // 6.20.2 ubhe sene tulyam ivopayāte; ubhe vyūhe hṛṣṭarūpe narendra / ubhe citre vanarājiprakāśe; tathaivobhe nāgarathāśvapūrṇe // 6.20.3 ubhe sene bṛhatī bhīmarūpe; tathaivobhe bhārata durviṣahye / tathaivobhe svargajayāya sṛṣṭe; tathā hy ubhe satpuruṣāryagupte // 6.20.4 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ / daityendraseneva ca kauravāṇāṃ; devendraseneva ca pāṇḍavānām // 6.20.5 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ; dhārtarāṣṭrāñ śvāpadā vyābhaṣanta / gajendrāṇāṃ madagandhāṃś ca tīvrān; na sehire tava putrasya nāgāḥ // 6.20.6 duryodhano hastinaṃ padmavarṇaṃ; suvarṇakakṣyaṃ jātibalaṃ prabhinnam / samāsthito madhyagataḥ kurūṇāṃ; saṃstūyamāno bandibhir māgadhaiś ca // 6.20.7 candraprabhaṃ śvetam asyātapatraṃ; sauvarṇī srag bhrājate cottamāṅge / taṃ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ // 6.20.8 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ; śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ / śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ // 6.20.9 tasya sainyaṃ dhārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca / ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañcanadāś ca śūrāḥ // 6.20.10 śoṇair hayai rukmaratho mahātmā; droṇo mahābāhur adīnasattvaḥ / āste guruḥ prayaśāḥ sarvarājñāṃ; paścāc camūm indra ivābhirakṣan // 6.20.11 vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaś ca / śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bhrātaro yotsyamānāḥ // 6.20.12 śāradvataś cottaradhūr mahātmā; maheṣvāso gautamaś citrayodhī / śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdhaṃ camūm uttarato 'bhipāti // 6.20.13 mahārathair andhakavṛṣṇibhojaiḥ; saurāṣṭrakair nairṛtair āttaśastraiḥ / bṛhadbalaḥ kṛtavarmābhigupto; balaṃ tvadīyaṃ dakṣiṇato 'bhipāti // 6.20.14 saṃśaptakānām ayutaṃ rathānāṃ; mṛtyur jayo vārjunasyeti sṛṣṭāḥ / yenārjunas tena rājan kṛtāstrāḥ; prayātā vai te trigartāś ca śūrāḥ // 6.20.15 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata / nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe // 6.20.16 aśve 'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ / evaṃ vyūḍhāny anīkāni bhīṣmeṇa tava bhārata // 6.20.17 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram / divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ // 6.20.18 mahārathaughavipulaḥ samudra iva parvaṇi / bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi // 6.20.19 anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām / tāṃ tv eva manye bṛhatīṃ duṣpradhṛṣyāṃ; yasyā netārau keśavaś cārjunaś ca // 6.20.20 bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām / viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ // 6.21.1 vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ / abhedyam iva saṃprekṣya viṣaṇṇo 'rjunam abravīt // 6.21.2 dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave / dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ // 6.21.3 akṣobhyo 'yam abhedyaś ca bhīṣmeṇāmitrakarśinā / kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā // 6.21.4 te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana / katham asmān mahāvyūhād udyānaṃ no bhaviṣyati // 6.21.5 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā / viṣaṇṇam abhisaṃprekṣya tava rājann anīkinīm // 6.21.6 prajñayābhyadhikāñ śūrān guṇayuktān bahūn api / jayanty alpatarā yena tan nibodha viśāṃ pate // 6.21.7 tat tu te kāraṇaṃ rājan pravakṣyāmy anasūyave / nāradas tam ṛṣir veda bhīṣmadroṇau ca pāṇḍava // 6.21.8 etam evārtham āśritya yuddhe devāsure 'bravīt / pitāmahaḥ kila purā mahendrādīn divaukasaḥ // 6.21.9 na tathā balavīryābhyāṃ vijayante jigīṣavaḥ / yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca // 6.21.10 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ / yudhyadhvam anahaṃkārā yato dharmas tato jayaḥ // 6.21.11 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ / yathā me nāradaḥ prāha yataḥ kṛṣṇas tato jayaḥ // 6.21.12 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam / anyathā vijayaś cāsya saṃnatiś cāparo guṇaḥ // 6.21.13 anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ / puruṣaḥ sanātanatamo yataḥ kṛṣṇas tato jayaḥ // 6.21.14 purā hy eṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ / surāsurān avasphūrjann abravīt ke jayantv iti // 6.21.15 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam / tatprasādād dhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ // 6.21.16 tasya te na vyathāṃ kāṃ cid iha paśyāmi bhārata / yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ // 6.21.17 tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat / prativyūhann anīkāni bhīṣmasya bharatarṣabha // 6.22.1 yathoddiṣṭāny anīkāni pratyavyūhanta pāṇḍavāḥ / svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ // 6.22.2 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā / dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam // 6.22.3 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam / śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā // 6.22.4 mahendrayānapratimaṃ rathaṃ tu; sopaskaraṃ hāṭakaratnacitram / yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ; samāsthito nāgakulasya madhye // 6.22.5 samucchritaṃ dāntaśalākam asya; supāṇḍuraṃ chatram atīva bhāti / pradakṣiṇaṃ cainam upācaranti; maharṣayaḥ saṃstutibhir narendram // 6.22.6 purohitāḥ śatruvadhaṃ vadanto; maharṣivṛddhāḥ śrutavanta eva / japyaiś ca mantraiś ca tathauṣadhībhiḥ; samantataḥ svasty ayanaṃ pracakruḥ // 6.22.7 tataḥ sa vastrāṇi tathaiva gāś ca; phalāni puṣpāṇi tathaiva niṣkān / kurūttamo brāhmaṇasān mahātmā; kurvan yayau śakra ivāmarebhyaḥ // 6.22.8 sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhyajāmbūnadahemacitraḥ / ratho 'rjunasyāgnir ivārcimālī; vibhrājate śvetahayaḥ sucakraḥ // 6.22.9 tam āsthitaḥ keśavasaṃgṛhītaṃ; kapidhvajaṃ gāṇḍivabāṇahastaḥ / dhanurdharo yasya samaḥ pṛthivyāṃ; na vidyate no bhavitā vā kadā cit // 6.22.10 udvartayiṣyaṃs tava putrasenām; atīva raudraṃ sa bibharti rūpam / anāyudho yaḥ subhujo bhujābhyāṃ; narāśvanāgān yudhi bhasma kuryāt // 6.22.11 sa bhīmasenaḥ sahito yamābhyāṃ; vṛkodaro vīrarathasya goptā / taṃ prekṣya mattarṣabhasiṃhakhelaṃ; loke mahendrapratimānakalpam // 6.22.12 samīkṣya senāgragataṃ durāsadaṃ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ / vṛkodaraṃ vāraṇarājadarpaṃ; yodhās tvadīyā bhayavignasattvāḥ // 6.22.13 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam / abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ // 6.22.14 ya eṣa goptā pratapan balastho; yo naḥ senāṃ siṃha ivekṣate ca / sa eṣa bhīṣmaḥ kuruvaṃśaketur; yenāhṛtās triṃśato vājimedhāḥ // 6.22.15 etāny anīkāni mahānubhāvaṃ; gūhanti meghā iva gharmaraśmim / etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṃ bharatarṣabheṇa // 6.22.16 keṣāṃ prahṛṣṭās tatrāgre yodhā yudhyanti saṃjaya / udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ // 6.22.17 ke pūrvaṃ prāharaṃs tatra yuddhe hṛdayakampane / māmakāḥ pāṇḍavānāṃ vā tan mamācakṣva saṃjaya // 6.22.18 kasya senāsamudaye gandhamālyasamudbhavaḥ / vācaḥ pradakṣiṇāś caiva yodhānām abhigarjatām // 6.22.19 ubhayoḥ senayos tatra yodhā jahṛṣire mudā / sragdhūpapānagandhānām ubhayatra samudbhavaḥ // 6.22.20 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha / saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt // 6.22.21 vāditraśabdas tumulaḥ śaṅkhabherīvimiśritaḥ / kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām // 6.22.22 dharmakṣetre kurukṣetre samavetā yuyutsavaḥ / māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya // 6.23.1 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā / ācāryam upasaṃgamya rājā vacanam abravīt // 6.23.2 paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm / vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā // 6.23.3 atra śūrā maheṣvāsā bhīmārjunasamā yudhi / yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ // 6.23.4 dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān / purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ // 6.23.5 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān / saubhadro draupadeyāś ca sarva eva mahārathāḥ // 6.23.6 asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama / nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te // 6.23.7 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ / aśvatthāmā vikarṇaś ca saumadattis tathaiva ca // 6.23.8 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ / nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ // 6.23.9 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam / paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam // 6.23.10 ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ / bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi // 6.23.11 tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ / siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān // 6.23.12 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ / sahasaivābhyahanyanta sa śabdas tumulo 'bhavat // 6.23.13 tataḥ śvetair hayair yukte mahati syandane sthitau / mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ // 6.23.14 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ / pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ // 6.23.15 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau // 6.23.16 kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ / dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ // 6.23.17 drupado draupadeyāś ca sarvaśaḥ pṛthivīpate / saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak // 6.23.18 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat / nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan // 6.23.19 atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ / pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ // 6.23.20 hṛṣīkeśaṃ tadā vākyam idam āha mahīpate / senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta // 6.23.21 yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān / kair mayā saha yoddhavyam asmin raṇasamudyame // 6.23.22 yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ / dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ // 6.23.23 evam ukto hṛṣīkeśo guḍākeśena bhārata / senayor ubhayor madhye sthāpayitvā rathottamam // 6.23.24 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām / uvāca pārtha paśyaitān samavetān kurūn iti // 6.23.25 tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān / ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā // 6.23.26 śvaśurān suhṛdaś caiva senayor ubhayor api / tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān // 6.23.27 kṛpayā parayāviṣṭo viṣīdann idam abravīt / dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samavasthitān // 6.23.28 sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati / vepathuś ca śarīre me romaharṣaś ca jāyate // 6.23.29 gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate / na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ // 6.23.30 nimittāni ca paśyāmi viparītāni keśava / na ca śreyo 'nupaśyāmi hatvā svajanam āhave // 6.23.31 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca / kiṃ no rājyena govinda kiṃ bhogair jīvitena vā // 6.23.32 yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca / ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca // 6.23.33 ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ / mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā // 6.23.34 etān na hantum icchāmi ghnato 'pi madhusūdana / api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte // 6.23.35 nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana / pāpam evāśrayed asmān hatvaitān ātatāyinaḥ // 6.23.36 tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān / svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava // 6.23.37 yady apy ete na paśyanti lobhopahatacetasaḥ / kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam // 6.23.38 kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum / kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana // 6.23.39 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ / dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta // 6.23.40 adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ / strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ // 6.23.41 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca / patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ // 6.23.42 doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ / utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ // 6.23.43 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana / narake niyataṃ vāso bhavatīty anuśuśruma // 6.23.44 aho bata mahat pāpaṃ kartuṃ vyavasitā vayam / yad rājyasukhalobhena hantuṃ svajanam udyatāḥ // 6.23.45 yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ / dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet // 6.23.46 evam uktvārjunaḥ saṃkhye rathopastha upāviśat / visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ // 6.23.47 taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam / viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ // 6.24.1 kutas tvā kaśmalam idaṃ viṣame samupasthitam / anāryajuṣṭam asvargyam akīrtikaram arjuna // 6.24.2 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate / kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa // 6.24.3 kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana / iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana // 6.24.4 gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke / hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān // 6.24.5 na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ / yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ // 6.24.6 kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ / yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam // 6.24.7 na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām / avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam // 6.24.8 evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa / na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha // 6.24.9 tam uvāca hṛṣīkeśaḥ prahasann iva bhārata / senayor ubhayor madhye viṣīdantam idaṃ vacaḥ // 6.24.10 aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase / gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ // 6.24.11 na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ / na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param // 6.24.12 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā / tathā dehāntaraprāptir dhīras tatra na muhyati // 6.24.13 mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ / āgamāpāyino 'nityās tāṃs titikṣasva bhārata // 6.24.14 yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha / samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate // 6.24.15 nāsato vidyate bhāvo nābhāvo vidyate sataḥ / ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // 6.24.16 avināśi tu tad viddhi yena sarvam idaṃ tatam / vināśam avyayasyāsya na kaś cit kartum arhati // 6.24.17 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ / anāśino 'prameyasya tasmād yudhyasva bhārata // 6.24.18 ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam / ubhau tau na vijānīto nāyaṃ hanti na hanyate // 6.24.19 na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ / ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre // 6.24.20 vedāvināśinaṃ nityaṃ ya enam ajam avyayam / kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam // 6.24.21 vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi / tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī // 6.24.22 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ / na cainaṃ kledayanty āpo na śoṣayati mārutaḥ // 6.24.23 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca / nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ // 6.24.24 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate / tasmād evaṃ viditvainaṃ nānuśocitum arhasi // 6.24.25 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam / tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi // 6.24.26 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca / tasmād aparihārye 'rthe na tvaṃ śocitum arhasi // 6.24.27 avyaktādīni bhūtāni vyaktamadhyāni bhārata / avyaktanidhanāny eva tatra kā paridevanā // 6.24.28 āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ / āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit // 6.24.29 dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata / tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi // 6.24.30 svadharmam api cāvekṣya na vikampitum arhasi / dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate // 6.24.31 yadṛcchayā copapannaṃ svargadvāram apāvṛtam / sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam // 6.24.32 atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi / tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi // 6.24.33 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām / saṃbhāvitasya cākīrtir maraṇād atiricyate // 6.24.34 bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ / yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam // 6.24.35 avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ / nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim // 6.24.36 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm / tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ // 6.24.37 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau / tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi // 6.24.38 eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu / buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi // 6.24.39 nehābhikramanāśo 'sti pratyavāyo na vidyate / svalpam apy asya dharmasya trāyate mahato bhayāt // 6.24.40 vyavasāyātmikā buddhir ekeha kurunandana / bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām // 6.24.41 yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ / vedavādaratāḥ pārtha nānyad astīti vādinaḥ // 6.24.42 kāmātmānaḥ svargaparā janmakarmaphalapradām / kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati // 6.24.43 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām / vyavasāyātmikā buddhiḥ samādhau na vidhīyate // 6.24.44 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna / nirdvaṃdvo nityasattvastho niryogakṣema ātmavān // 6.24.45 yāvān artha udapāne sarvataḥ saṃplutodake / tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ // 6.24.46 karmaṇy evādhikāras te mā phaleṣu kadā cana / mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi // 6.24.47 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya / siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate // 6.24.48 dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya / buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ // 6.24.49 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte / tasmād yogāya yujyasva yogaḥ karmasu kauśalam // 6.24.50 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ / janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam // 6.24.51 yadā te mohakalilaṃ buddhir vyatitariṣyati / tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca // 6.24.52 śrutivipratipannā te yadā sthāsyati niścalā / samādhāv acalā buddhis tadā yogam avāpsyasi // 6.24.53 sthitaprajñasya kā bhāṣā samādhisthasya keśava / sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim // 6.24.54 prajahāti yadā kāmān sarvān pārtha manogatān / ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate // 6.24.55 duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ / vītarāgabhayakrodhaḥ sthitadhīr munir ucyate // 6.24.56 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham / nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā // 6.24.57 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ / indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā // 6.24.58 viṣayā vinivartante nirāhārasya dehinaḥ / rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate // 6.24.59 yatato hy api kaunteya puruṣasya vipaścitaḥ / indriyāṇi pramāthīni haranti prasabhaṃ manaḥ // 6.24.60 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ / vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā // 6.24.61 dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate / saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate // 6.24.62 krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ / smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati // 6.24.63 rāgadveṣaviyuktais tu viṣayān indriyaiś caran / ātmavaśyair vidheyātmā prasādam adhigacchati // 6.24.64 prasāde sarvaduḥkhānāṃ hānir asyopajāyate / prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate // 6.24.65 nāsti buddhir ayuktasya na cāyuktasya bhāvanā / na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham // 6.24.66 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate / tad asya harati prajñāṃ vāyur nāvam ivāmbhasi // 6.24.67 tasmād yasya mahābāho nigṛhītāni sarvaśaḥ / indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā // 6.24.68 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī / yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // 6.24.69 āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat / tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī // 6.24.70 vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ / nirmamo nirahaṃkāraḥ sa śāntim adhigacchati // 6.24.71 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati / sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati // 6.24.72 jyāyasī cet karmaṇas te matā buddhir janārdana / tat kiṃ karmaṇi ghore māṃ niyojayasi keśava // 6.25.1 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me / tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām // 6.25.2 loke 'smin dvividhā niṣṭhā purā proktā mayānagha / jñānayogena sāṃkhyānāṃ karmayogena yoginām // 6.25.3 na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute / na ca saṃnyasanād eva siddhiṃ samadhigacchati // 6.25.4 na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt / kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ // 6.25.5 karmendriyāṇi saṃyamya ya āste manasā smaran / indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate // 6.25.6 yas tv indriyāṇi manasā niyamyārabhate 'rjuna / karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate // 6.25.7 niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ / śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ // 6.25.8 yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ / tadarthaṃ karma kaunteya muktasaṅgaḥ samācara // 6.25.9 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ / anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk // 6.25.10 devān bhāvayatānena te devā bhāvayantu vaḥ / parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha // 6.25.11 iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ / tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ // 6.25.12 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ / bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt // 6.25.13 annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ / yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ // 6.25.14 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam / tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam // 6.25.15 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ / aghāyur indriyārāmo moghaṃ pārtha sa jīvati // 6.25.16 yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ / ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate // 6.25.17 naiva tasya kṛtenārtho nākṛteneha kaś cana / na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ // 6.25.18 tasmād asaktaḥ satataṃ kāryaṃ karma samācara / asakto hy ācaran karma param āpnoti pūruṣaḥ // 6.25.19 karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ / lokasaṃgraham evāpi saṃpaśyan kartum arhasi // 6.25.20 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ / sa yat pramāṇaṃ kurute lokas tad anuvartate // 6.25.21 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana / nānavāptam avāptavyaṃ varta eva ca karmaṇi // 6.25.22 yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ / mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ // 6.25.23 utsīdeyur ime lokā na kuryāṃ karma ced aham / saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ // 6.25.24 saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata / kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham // 6.25.25 na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām / joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran // 6.25.26 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ / ahaṃkāravimūḍhātmā kartāham iti manyate // 6.25.27 tattvavit tu mahābāho guṇakarmavibhāgayoḥ / guṇā guṇeṣu vartanta iti matvā na sajjate // 6.25.28 prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu / tān akṛtsnavido mandān kṛtsnavin na vicālayet // 6.25.29 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā / nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ // 6.25.30 ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ / śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ // 6.25.31 ye tv etad abhyasūyanto nānutiṣṭhanti me matam / sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ // 6.25.32 sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api / prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati // 6.25.33 indriyasyendriyasyārthe rāgadveṣau vyavasthitau / tayor na vaśam āgacchet tau hy asya paripanthinau // 6.25.34 śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt / svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ // 6.25.35 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ / anicchann api vārṣṇeya balād iva niyojitaḥ // 6.25.36 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ / mahāśano mahāpāpmā viddhy enam iha vairiṇam // 6.25.37 dhūmenāvriyate vahnir yathādarśo malena ca / yatholbenāvṛto garbhas tathā tenedam āvṛtam // 6.25.38 āvṛtaṃ jñānam etena jñānino nityavairiṇā / kāmarūpeṇa kaunteya duṣpūreṇānalena ca // 6.25.39 indriyāṇi mano buddhir asyādhiṣṭhānam ucyate / etair vimohayaty eṣa jñānam āvṛtya dehinam // 6.25.40 tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha / pāpmānaṃ prajahihy enaṃ jñānavijñānanāśanam // 6.25.41 indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ / manasas tu parā buddhir yo buddheḥ paratas tu saḥ // 6.25.42 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā / jahi śatruṃ mahābāho kāmarūpaṃ durāsadam // 6.25.43 imaṃ vivasvate yogaṃ proktavān aham avyayam / vivasvān manave prāha manur ikṣvākave 'bravīt // 6.26.1 evaṃ paraṃparāprāptam imaṃ rājarṣayo viduḥ / sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa // 6.26.2 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ / bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam // 6.26.3 aparaṃ bhavato janma paraṃ janma vivasvataḥ / katham etad vijānīyāṃ tvam ādau proktavān iti // 6.26.4 bahūni me vyatītāni janmāni tava cārjuna / tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa // 6.26.5 ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san / prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā // 6.26.6 yadā yadā hi dharmasya glānir bhavati bhārata / abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham // 6.26.7 paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām / dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge // 6.26.8 janma karma ca me divyam evaṃ yo vetti tattvataḥ / tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna // 6.26.9 vītarāgabhayakrodhā manmayā mām upāśritāḥ / bahavo jñānatapasā pūtā madbhāvam āgatāḥ // 6.26.10 ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham / mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ // 6.26.11 kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ / kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā // 6.26.12 cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ / tasya kartāram api māṃ viddhy akartāram avyayam // 6.26.13 na māṃ karmāṇi limpanti na me karmaphale spṛhā / iti māṃ yo 'bhijānāti karmabhir na sa badhyate // 6.26.14 evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ / kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam // 6.26.15 kiṃ karma kim akarmeti kavayo 'py atra mohitāḥ / tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt // 6.26.16 karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ / akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ // 6.26.17 karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ / sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // 6.26.18 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ / jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ // 6.26.19 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ / karmaṇy abhipravṛtto 'pi naiva kiṃ cit karoti saḥ // 6.26.20 nirāśīr yatacittātmā tyaktasarvaparigrahaḥ / śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam // 6.26.21 yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ / samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate // 6.26.22 gatasaṅgasya muktasya jñānāvasthitacetasaḥ / yajñāyācarataḥ karma samagraṃ pravilīyate // 6.26.23 brahmārpaṇaṃ brahmahavir brahmāgnau brahmaṇā hutam / brahmaiva tena gantavyaṃ brahmakarmasamādhinā // 6.26.24 daivam evāpare yajñaṃ yoginaḥ paryupāsate / brahmāgnāv apare yajñaṃ yajñenaivopajuhvati // 6.26.25 śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati / śabdādīn viṣayān anya indriyāgniṣu juhvati // 6.26.26 sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare / ātmasaṃyamayogāgnau juhvati jñānadīpite // 6.26.27 dravyayajñās tapoyajñā yogayajñās tathāpare / svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ // 6.26.28 apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare / prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ // 6.26.29 apare niyatāhārāḥ prāṇān prāṇeṣu juhvati / sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ // 6.26.30 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam / nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama // 6.26.31 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe / karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase // 6.26.32 śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa / sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate // 6.26.33 tad viddhi praṇipātena paripraśnena sevayā / upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ // 6.26.34 yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava / yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi // 6.26.35 api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ / sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi // 6.26.36 yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna / jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā // 6.26.37 na hi jñānena sadṛśaṃ pavitram iha vidyate / tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati // 6.26.38 śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ / jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati // 6.26.39 ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati / nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ // 6.26.40 yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam / ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya // 6.26.41 tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ / chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata // 6.26.42 saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi / yac chreya etayor ekaṃ tan me brūhi suniścitam // 6.27.1 saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau / tayos tu karmasaṃnyāsāt karmayogo viśiṣyate // 6.27.2 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati / nirdvaṃdvo hi mahābāho sukhaṃ bandhāt pramucyate // 6.27.3 sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ / ekam apy āsthitaḥ samyag ubhayor vindate phalam // 6.27.4 yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate / ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati // 6.27.5 saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ / yogayukto munir brahma nacireṇādhigacchati // 6.27.6 yogayukto viśuddhātmā vijitātmā jitendriyaḥ / sarvabhūtātmabhūtātmā kurvann api na lipyate // 6.27.7 naiva kiṃ cit karomīti yukto manyeta tattvavit / paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan // 6.27.8 pralapan visṛjan gṛhṇann unmiṣan nimiṣann api / indriyāṇīndriyārtheṣu vartanta iti dhārayan // 6.27.9 brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ / lipyate na sa pāpena padmapatram ivāmbhasā // 6.27.10 kāyena manasā buddhyā kevalair indriyair api / yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye // 6.27.11 yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm / ayuktaḥ kāmakāreṇa phale sakto nibadhyate // 6.27.12 sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī / navadvāre pure dehī naiva kurvan na kārayan // 6.27.13 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ / na karmaphalasaṃyogaṃ svabhāvas tu pravartate // 6.27.14 nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ / ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ // 6.27.15 jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ / teṣām ādityavaj jñānaṃ prakāśayati tatparam // 6.27.16 tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ / gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // 6.27.17 vidyāvinayasaṃpanne brāhmaṇe gavi hastini / śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // 6.27.18 ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ / nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ // 6.27.19 na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam / sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ // 6.27.20 bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham / sa brahmayogayuktātmā sukham akṣayam aśnute // 6.27.21 ye hi saṃsparśajā bhogā duḥkhayonaya eva te / ādyantavantaḥ kaunteya na teṣu ramate budhaḥ // 6.27.22 śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt / kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ // 6.27.23 yo 'ntaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ / sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati // 6.27.24 labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ / chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ // 6.27.25 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām / abhito brahmanirvāṇaṃ vartate viditātmanām // 6.27.26 sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ / prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau // 6.27.27 yatendriyamanobuddhir munir mokṣaparāyaṇaḥ / vigatecchābhayakrodho yaḥ sadā mukta eva saḥ // 6.27.28 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram / suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati // 6.27.29 anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ / sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ // 6.28.1 yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava / na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana // 6.28.2 ārurukṣor muner yogaṃ karma kāraṇam ucyate / yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate // 6.28.3 yadā hi nendriyārtheṣu na karmasv anuṣajjate / sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate // 6.28.4 uddhared ātmanātmānaṃ nātmānam avasādayet / ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ // 6.28.5 bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ / anātmanas tu śatrutve vartetātmaiva śatruvat // 6.28.6 jitātmanaḥ praśāntasya paramātmā samāhitaḥ / śītoṣṇasukhaduḥkheṣu tathā mānāvamānayoḥ // 6.28.7 jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ / yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ // 6.28.8 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu / sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate // 6.28.9 yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ / ekākī yatacittātmā nirāśīr aparigrahaḥ // 6.28.10 śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ / nātyucchritaṃ nātinīcaṃ cailājinakuśottaram // 6.28.11 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ / upaviśyāsane yuñjyād yogam ātmaviśuddhaye // 6.28.12 samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ / saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan // 6.28.13 praśāntātmā vigatabhīr brahmacārivrate sthitaḥ / manaḥ saṃyamya maccitto yukta āsīta matparaḥ // 6.28.14 yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ / śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati // 6.28.15 nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ / na cātisvapnaśīlasya jāgrato naiva cārjuna // 6.28.16 yuktāhāravihārasya yuktaceṣṭasya karmasu / yuktasvapnāvabodhasya yogo bhavati duḥkhahā // 6.28.17 yadā viniyataṃ cittam ātmany evāvatiṣṭhate / niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā // 6.28.18 yathā dīpo nivātastho neṅgate sopamā smṛtā / yogino yatacittasya yuñjato yogam ātmanaḥ // 6.28.19 yatroparamate cittaṃ niruddhaṃ yogasevayā / yatra caivātmanātmānaṃ paśyann ātmani tuṣyati // 6.28.20 sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam / vetti yatra na caivāyaṃ sthitaś calati tattvataḥ // 6.28.21 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ / yasmin sthito na duḥkhena guruṇāpi vicālyate // 6.28.22 taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam / sa niścayena yoktavyo yogo 'nirviṇṇacetasā // 6.28.23 saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ / manasaivendriyagrāmaṃ viniyamya samantataḥ // 6.28.24 śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā / ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet // 6.28.25 yato yato niścarati manaś cañcalam asthiram / tatas tato niyamyaitad ātmany eva vaśaṃ nayet // 6.28.26 praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam / upaiti śāntarajasaṃ brahmabhūtam akalmaṣam // 6.28.27 yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ / sukhena brahmasaṃsparśam atyantaṃ sukham aśnute // 6.28.28 sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani / īkṣate yogayuktātmā sarvatra samadarśanaḥ // 6.28.29 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati / tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati // 6.28.30 sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ / sarvathā vartamāno 'pi sa yogī mayi vartate // 6.28.31 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna / sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // 6.28.32 yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana / etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām // 6.28.33 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham / tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram // 6.28.34 asaṃśayaṃ mahābāho mano durnigrahaṃ calam / abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // 6.28.35 asaṃyatātmanā yogo duṣprāpa iti me matiḥ / vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ // 6.28.36 ayatiḥ śraddhayopeto yogāc calitamānasaḥ / aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati // 6.28.37 kaccin nobhayavibhraṣṭaś chinnābhram iva naśyati / apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi // 6.28.38 etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ / tvad anyaḥ saṃśayasyāsya chettā na hy upapadyate // 6.28.39 pārtha naiveha nāmutra vināśas tasya vidyate / na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati // 6.28.40 prāpya puṇyakṛtāṃl lokān uṣitvā śāśvatīḥ samāḥ / śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate // 6.28.41 atha vā yoginām eva kule bhavati dhīmatām / etad dhi durlabhataraṃ loke janma yad īdṛśam // 6.28.42 tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam / yatate ca tato bhūyaḥ saṃsiddhau kurunandana // 6.28.43 pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ / jijñāsur api yogasya śabdabrahmātivartate // 6.28.44 prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ / anekajanmasaṃsiddhas tato yāti parāṃ gatim // 6.28.45 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ / karmibhyaś cādhiko yogī tasmād yogī bhavārjuna // 6.28.46 yoginām api sarveṣāṃ madgatenāntarātmanā / śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ // 6.28.47 mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ / asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu // 6.29.1 jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ / yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate // 6.29.2 manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye / yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ // 6.29.3 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca / ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā // 6.29.4 apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat // 6.29.5 etadyonīni bhūtāni sarvāṇīty upadhāraya / ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā // 6.29.6 mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya / mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva // 6.29.7 raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ / praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu // 6.29.8 puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau / jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu // 6.29.9 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam / buddhir buddhimatām asmi tejas tejasvinām aham // 6.29.10 balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam / dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha // 6.29.11 ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye / matta eveti tān viddhi na tv ahaṃ teṣu te mayi // 6.29.12 tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat / mohitaṃ nābhijānāti mām ebhyaḥ param avyayam // 6.29.13 daivī hy eṣā guṇamayī mama māyā duratyayā / mām eva ye prapadyante māyām etāṃ taranti te // 6.29.14 na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ / māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ // 6.29.15 caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna / ārto jijñāsur arthārthī jñānī ca bharatarṣabha // 6.29.16 teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate / priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ // 6.29.17 udārāḥ sarva evaite jñānī tv ātmaiva me matam / āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim // 6.29.18 bahūnāṃ janmanām ante jñānavān māṃ prapadyate / vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ // 6.29.19 kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ / taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā // 6.29.20 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati / tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham // 6.29.21 sa tayā śraddhayā yuktas tasyā rādhanam īhate / labhate ca tataḥ kāmān mayaiva vihitān hi tān // 6.29.22 antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām / devān devayajo yānti madbhaktā yānti mām api // 6.29.23 avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ / paraṃ bhāvam ajānanto mamāvyayam anuttamam // 6.29.24 nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ / mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam // 6.29.25 vedāhaṃ samatītāni vartamānāni cārjuna / bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana // 6.29.26 icchādveṣasamutthena dvaṃdvamohena bhārata / sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa // 6.29.27 yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām / te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ // 6.29.28 jarāmaraṇamokṣāya mām āśritya yatanti ye / te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam // 6.29.29 sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ / prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ // 6.29.30 kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama / adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate // 6.30.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana / prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ // 6.30.2 akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate / bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ // 6.30.3 adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam / adhiyajño 'ham evātra dehe dehabhṛtāṃ vara // 6.30.4 antakāle ca mām eva smaran muktvā kalevaram / yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ // 6.30.5 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram / taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ // 6.30.6 tasmāt sarveṣu kāleṣu mām anusmara yudhya ca / mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ // 6.30.7 abhyāsayogayuktena cetasā nānyagāminā / paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan // 6.30.8 kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ / sarvasya dhātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt // 6.30.9 prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva / bhruvor madhye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam // 6.30.10 yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ / yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye // 6.30.11 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca / mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām // 6.30.12 om ity ekākṣaraṃ brahma vyāharan mām anusmaran / yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim // 6.30.13 ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ / tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ // 6.30.14 mām upetya punarjanma duḥkhālayam aśāśvatam / nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ // 6.30.15 ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna / mām upetya tu kaunteya punarjanma na vidyate // 6.30.16 sahasrayugaparyantam ahar yad brahmaṇo viduḥ / rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // 6.30.17 avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame / rātryāgame pralīyante tatraivāvyaktasaṃjñake // 6.30.18 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate / rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame // 6.30.19 paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ / yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // 6.30.20 avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim / yaṃ prāpya na nivartante tad dhāma paramaṃ mama // 6.30.21 puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā / yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam // 6.30.22 yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ / prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha // 6.30.23 agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam / tatra prayātā gacchanti brahma brahmavido janāḥ // 6.30.24 dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam / tatra cāndramasaṃ jyotir yogī prāpya nivartate // 6.30.25 śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate / ekayā yāty anāvṛttim anyayāvartate punaḥ // 6.30.26 naite sṛtī pārtha jānan yogī muhyati kaś cana / tasmāt sarveṣu kāleṣu yogayukto bhavārjuna // 6.30.27 vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam / atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam // 6.30.28 idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave / jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt // 6.31.1 rājavidyā rājaguhyaṃ pavitram idam uttamam / pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam // 6.31.2 aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa / aprāpya māṃ nivartante mṛtyusaṃsāravartmani // 6.31.3 mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā / matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ // 6.31.4 na ca matsthāni bhūtāni paśya me yogam aiśvaram / bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ // 6.31.5 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān / tathā sarvāṇi bhūtāni matsthānīty upadhāraya // 6.31.6 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // 6.31.7 prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // 6.31.8 na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya / udāsīnavad āsīnam asaktaṃ teṣu karmasu // 6.31.9 mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram / hetunānena kaunteya jagad viparivartate // 6.31.10 avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam / paraṃ bhāvam ajānanto mama bhūtamaheśvaram // 6.31.11 moghāśā moghakarmāṇo moghajñānā vicetasaḥ / rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ // 6.31.12 mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ / bhajanty ananyamanaso jñātvā bhūtādim avyayam // 6.31.13 satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ / namasyantaś ca māṃ bhaktyā nityayuktā upāsate // 6.31.14 jñānayajñena cāpy anye yajanto mām upāsate / ekatvena pṛthaktvena bahudhā viśvatomukham // 6.31.15 ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham / mantro 'ham aham evājyam aham agnir ahaṃ hutam // 6.31.16 pitāham asya jagato mātā dhātā pitāmahaḥ / vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca // 6.31.17 gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt / prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam // 6.31.18 tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca / amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna // 6.31.19 traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārthayante / te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān // 6.31.20 te taṃ bhuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti / evaṃ trayīdharmam anuprapannā; gatāgataṃ kāmakāmā labhante // 6.31.21 ananyāś cintayanto māṃ ye janāḥ paryupāsate / teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham // 6.31.22 ye 'py anyadevatā bhaktā yajante śraddhayānvitāḥ / te 'pi mām eva kaunteya yajanty avidhipūrvakam // 6.31.23 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca / na tu mām abhijānanti tattvenātaś cyavanti te // 6.31.24 yānti devavratā devān pitṝn yānti pitṛvratāḥ / bhūtāni yānti bhūtejyā yānti madyājino 'pi mām // 6.31.25 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati / tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ // 6.31.26 yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat / yat tapasyasi kaunteya tat kuruṣva madarpaṇam // 6.31.27 śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ / saṃnyāsayogayuktātmā vimukto mām upaiṣyasi // 6.31.28 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ / ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham // 6.31.29 api cet sudurācāro bhajate mām ananyabhāk / sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ // 6.31.30 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati / kaunteya pratijānīhi na me bhaktaḥ praṇaśyati // 6.31.31 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ / striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim // 6.31.32 kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā / anityam asukhaṃ lokam imaṃ prāpya bhajasva mām // 6.31.33 manmanā bhava madbhakto madyājī māṃ namaskuru / mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ // 6.31.34 bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ / yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā // 6.32.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ / aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ // 6.32.2 yo mām ajam anādiṃ ca vetti lokamaheśvaram / asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate // 6.32.3 buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ / sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca // 6.32.4 ahiṃsā samatā tuṣṭis tapo dānaṃ yaśo 'yaśaḥ / bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ // 6.32.5 maharṣayaḥ sapta pūrve catvāro manavas tathā / madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ // 6.32.6 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ / so 'vikampena yogena yujyate nātra saṃśayaḥ // 6.32.7 ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate / iti matvā bhajante māṃ budhā bhāvasamanvitāḥ // 6.32.8 maccittā madgataprāṇā bodhayantaḥ parasparam / kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca // 6.32.9 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / dadāmi buddhiyogaṃ taṃ yena mām upayānti te // 6.32.10 teṣām evānukampārtham aham ajñānajaṃ tamaḥ / nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā // 6.32.11 paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum // 6.32.12 āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā / asito devalo vyāsaḥ svayaṃ caiva bravīṣi me // 6.32.13 sarvam etad ṛtaṃ manye yan māṃ vadasi keśava / na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ // 6.32.14 svayam evātmanātmānaṃ vettha tvaṃ puruṣottama / bhūtabhāvana bhūteśa devadeva jagatpate // 6.32.15 vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ / yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi // 6.32.16 kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan / keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā // 6.32.17 vistareṇātmano yogaṃ vibhūtiṃ ca janārdana / bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam // 6.32.18 hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ / prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me // 6.32.19 aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ / aham ādiś ca madhyaṃ ca bhūtānām anta eva ca // 6.32.20 ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān / marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī // 6.32.21 vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ / indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā // 6.32.22 rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām / vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham // 6.32.23 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim / senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ // 6.32.24 maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram / yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ // 6.32.25 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ / gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ // 6.32.26 uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam / airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam // 6.32.27 āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk / prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ // 6.32.28 anantaś cāsmi nāgānāṃ varuṇo yādasām aham / pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham // 6.32.29 prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham / mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām // 6.32.30 pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham / jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī // 6.32.31 sargāṇām ādir antaś ca madhyaṃ caivāham arjuna / adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham // 6.32.32 akṣarāṇām akāro 'smi dvaṃdvaḥ sāmāsikasya ca / aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ // 6.32.33 mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām / kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā // 6.32.34 bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham / māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ // 6.32.35 dyūtaṃ chalayatām asmi tejas tejasvinām aham / jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham // 6.32.36 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ / munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ // 6.32.37 daṇḍo damayatām asmi nītir asmi jigīṣatām / maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham // 6.32.38 yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna / na tad asti vinā yat syān mayā bhūtaṃ carācaram // 6.32.39 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa / eṣa tūddeśataḥ prokto vibhūter vistaro mayā // 6.32.40 yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā / tat tad evāvagaccha tvaṃ mama tejoṃśasaṃbhavam // 6.32.41 atha vā bahunaitena kiṃ jñātena tavārjuna / viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat // 6.32.42 madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam / yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama // 6.33.1 bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā / tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam // 6.33.2 evam etad yathāttha tvam ātmānaṃ parameśvara / draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama // 6.33.3 manyase yadi tac chakyaṃ mayā draṣṭum iti prabho / yogeśvara tato me tvaṃ darśayātmānam avyayam // 6.33.4 paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ / nānāvidhāni divyāni nānāvarṇākṛtīni ca // 6.33.5 paśyādityān vasūn rudrān aśvinau marutas tathā / bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata // 6.33.6 ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram / mama dehe guḍākeśa yac cānyad draṣṭum icchasi // 6.33.7 na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā / divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram // 6.33.8 evam uktvā tato rājan mahāyogeśvaro hariḥ / darśayām āsa pārthāya paramaṃ rūpam aiśvaram // 6.33.9 anekavaktranayanam anekādbhutadarśanam / anekadivyābharaṇaṃ divyānekodyatāyudham // 6.33.10 divyamālyāmbaradharaṃ divyagandhānulepanam / sarvāścaryamayaṃ devam anantaṃ viśvatomukham // 6.33.11 divi sūryasahasrasya bhaved yugapad utthitā / yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ // 6.33.12 tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā / apaśyad devadevasya śarīre pāṇḍavas tadā // 6.33.13 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ / praṇamya śirasā devaṃ kṛtāñjalir abhāṣata // 6.33.14 paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān / brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān // 6.33.15 anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam / nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa // 6.33.16 kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam / paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam // 6.33.17 tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam / tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me // 6.33.18 anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram / paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam // 6.33.19 dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ / dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman // 6.33.20 amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti / svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ // 6.33.21 rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca / gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvā vismitāś caiva sarve // 6.33.22 rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam / bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham // 6.33.23 nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram / dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo // 6.33.24 daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni / diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa // 6.33.25 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ / bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ // 6.33.26 vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni / ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ // 6.33.27 yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti / tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti // 6.33.28 yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ / tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ // 6.33.29 lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ / tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo // 6.33.30 ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda / vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim // 6.33.31 kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ / ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ // 6.33.32 tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham / mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin // 6.33.33 droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān / mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān // 6.33.34 etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī / namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya // 6.33.35 sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca / rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ // 6.33.36 kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre / ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat // 6.33.37 tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam / vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa // 6.33.38 vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca / namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te // 6.33.39 namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva / anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ // 6.33.40 sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti / ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi // 6.33.41 yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu / eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam // 6.33.42 pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān / na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva // 6.33.43 tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam / piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum // 6.33.44 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me / tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa // 6.33.45 kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva / tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte // 6.33.46 mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt / tejomayaṃ viśvam anantam ādyaṃ; yan me tvad anyena na dṛṣṭapūrvam // 6.33.47 na vedayajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ / evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvad anyena kurupravīra // 6.33.48 mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam / vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya // 6.33.49 ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ / āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā // 6.33.50 dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana / idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ // 6.33.51 sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama / devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ // 6.33.52 nāhaṃ vedair na tapasā na dānena na cejyayā / śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā // 6.33.53 bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna / jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa // 6.33.54 matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ / nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava // 6.33.55 evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate / ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ // 6.34.1 mayy āveśya mano ye māṃ nityayuktā upāsate / śraddhayā parayopetās te me yuktatamā matāḥ // 6.34.2 ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate / sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam // 6.34.3 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ / te prāpnuvanti mām eva sarvabhūtahite ratāḥ // 6.34.4 kleśo 'dhikataras teṣām avyaktāsaktacetasām / avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate // 6.34.5 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ / ananyenaiva yogena māṃ dhyāyanta upāsate // 6.34.6 teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt / bhavāmi nacirāt pārtha mayy āveśitacetasām // 6.34.7 mayy eva mana ādhatsva mayi buddhiṃ niveśaya / nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ // 6.34.8 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram / abhyāsayogena tato mām icchāptuṃ dhanaṃjaya // 6.34.9 abhyāse 'py asamartho 'si matkarmaparamo bhava / madartham api karmāṇi kurvan siddhim avāpsyasi // 6.34.10 athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ / sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān // 6.34.11 śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate / dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram // 6.34.12 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca / nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī // 6.34.13 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ / mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ // 6.34.14 yasmān nodvijate loko lokān nodvijate ca yaḥ / harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ // 6.34.15 anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ / sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ // 6.34.16 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati / śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ // 6.34.17 samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ / śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ // 6.34.18 tulyanindāstutir maunī saṃtuṣṭo yena kena cit / aniketaḥ sthiramatir bhaktimān me priyo naraḥ // 6.34.19 ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate / śraddadhānā matparamā bhaktās te 'tīva me priyāḥ // 6.34.20 idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate / etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ // 6.35.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata / kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama // 6.35.2 tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat / sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu // 6.35.3 ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak / brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ // 6.35.4 mahābhūtāny ahaṃkāro buddhir avyaktam eva ca / indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ // 6.35.5 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ / etat kṣetraṃ samāsena savikāram udāhṛtam // 6.35.6 amānitvam adambhitvam ahiṃsā kṣāntir ārjavam / ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ // 6.35.7 indriyārtheṣu vairāgyam anahaṃkāra eva ca / janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam // 6.35.8 asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu / nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu // 6.35.9 mayi cānanyayogena bhaktir avyabhicāriṇī / viviktadeśasevitvam aratir janasaṃsadi // 6.35.10 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam / etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā // 6.35.11 jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute / anādimat paraṃ brahma na sat tan nāsad ucyate // 6.35.12 sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham / sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // 6.35.13 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam / asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca // 6.35.14 bahir antaś ca bhūtānām acaraṃ caram eva ca / sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat // 6.35.15 avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam / bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca // 6.35.16 jyotiṣām api taj jyotis tamasaḥ param ucyate / jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam // 6.35.17 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ / madbhakta etad vijñāya madbhāvāyopapadyate // 6.35.18 prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api / vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān // 6.35.19 kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate / puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate // 6.35.20 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān / kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu // 6.35.21 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ / paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ // 6.35.22 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha / sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate // 6.35.23 dhyānenātmani paśyanti ke cid ātmānam ātmanā / anye sāṃkhyena yogena karmayogena cāpare // 6.35.24 anye tv evam ajānantaḥ śrutvānyebhya upāsate / te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ // 6.35.25 yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam / kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha // 6.35.26 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram / vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati // 6.35.27 samaṃ paśyan hi sarvatra samavasthitam īśvaram / na hinasty ātmanātmānaṃ tato yāti parāṃ gatim // 6.35.28 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ / yaḥ paśyati tathātmānam akartāraṃ sa paśyati // 6.35.29 yadā bhūtapṛthagbhāvam ekastham anupaśyati / tata eva ca vistāraṃ brahma saṃpadyate tadā // 6.35.30 anāditvān nirguṇatvāt paramātmāyam avyayaḥ / śarīrastho 'pi kaunteya na karoti na lipyate // 6.35.31 yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate / sarvatrāvasthito dehe tathātmā nopalipyate // 6.35.32 yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ / kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata // 6.35.33 kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā / bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param // 6.35.34 paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam / yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ // 6.36.1 idaṃ jñānam upāśritya mama sādharmyam āgatāḥ / sarge 'pi nopajāyante pralaye na vyathanti ca // 6.36.2 mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata // 6.36.3 sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ / tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā // 6.36.4 sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ / nibadhnanti mahābāho dehe dehinam avyayam // 6.36.5 tatra sattvaṃ nirmalatvāt prakāśakam anāmayam / sukhasaṅgena badhnāti jñānasaṅgena cānagha // 6.36.6 rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam / tan nibadhnāti kaunteya karmasaṅgena dehinam // 6.36.7 tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām / pramādālasyanidrābhis tan nibadhnāti bhārata // 6.36.8 sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata / jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta // 6.36.9 rajas tamaś cābhibhūya sattvaṃ bhavati bhārata / rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā // 6.36.10 sarvadvāreṣu dehe 'smin prakāśa upajāyate / jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta // 6.36.11 lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā / rajasy etāni jāyante vivṛddhe bharatarṣabha // 6.36.12 aprakāśo 'pravṛttiś ca pramādo moha eva ca / tamasy etāni jāyante vivṛddhe kurunandana // 6.36.13 yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt / tadottamavidāṃ lokān amalān pratipadyate // 6.36.14 rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate / tathā pralīnas tamasi mūḍhayoniṣu jāyate // 6.36.15 karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam / rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // 6.36.16 sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramādamohau tamaso bhavato 'jñānam eva ca // 6.36.17 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ // 6.36.18 nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati / guṇebhyaś ca paraṃ vetti madbhāvaṃ so 'dhigacchati // 6.36.19 guṇān etān atītya trīn dehī dehasamudbhavān / janmamṛtyujarāduḥkhair vimukto 'mṛtam aśnute // 6.36.20 kair liṅgais trīn guṇān etān atīto bhavati prabho / kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate // 6.36.21 prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava / na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati // 6.36.22 udāsīnavad āsīno guṇair yo na vicālyate / guṇā vartanta ity eva yo 'vatiṣṭhati neṅgate // 6.36.23 samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ / tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ // 6.36.24 mānāvamānayos tulyas tulyo mitrāripakṣayoḥ / sarvārambhaparityāgī guṇātītaḥ sa ucyate // 6.36.25 māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate / sa guṇān samatītyaitān brahmabhūyāya kalpate // 6.36.26 brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca / śāśvatasya ca dharmasya sukhasyaikāntikasya ca // 6.36.27 ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam / chandāṃsi yasya parṇāni yas taṃ veda sa vedavit // 6.37.1 adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ / adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke // 6.37.2 na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā / aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā // 6.37.3 tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ / tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī // 6.37.4 nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ / dvaṃdvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat // 6.37.5 na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ / yad gatvā na nivartante tad dhāma paramaṃ mama // 6.37.6 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ / manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati // 6.37.7 śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ / gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt // 6.37.8 śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca / adhiṣṭhāya manaś cāyaṃ viṣayān upasevate // 6.37.9 utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ // 6.37.10 yatanto yoginaś cainaṃ paśyanty ātmany avasthitam / yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ // 6.37.11 yad ādityagataṃ tejo jagad bhāsayate 'khilam / yac candramasi yac cāgnau tat tejo viddhi māmakam // 6.37.12 gām āviśya ca bhūtāni dhārayāmy aham ojasā / puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ // 6.37.13 ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ / prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham // 6.37.14 sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca / vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham // 6.37.15 dvāv imau puruṣau loke kṣaraś cākṣara eva ca / kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // 6.37.16 uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ / yo lokatrayam āviśya bibharty avyaya īśvaraḥ // 6.37.17 yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ / ato 'smi loke vede ca prathitaḥ puruṣottamaḥ // 6.37.18 yo mām evam asaṃmūḍho jānāti puruṣottamam / sa sarvavid bhajati māṃ sarvabhāvena bhārata // 6.37.19 iti guhyatamaṃ śāstram idam uktaṃ mayānagha / etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata // 6.37.20 abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ / dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam // 6.38.1 ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam / dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam // 6.38.2 tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā / bhavanti saṃpadaṃ daivīm abhijātasya bhārata // 6.38.3 dambho darpo 'timānaś ca krodhaḥ pāruṣyam eva ca / ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm // 6.38.4 daivī saṃpad vimokṣāya nibandhāyāsurī matā / mā śucaḥ saṃpadaṃ daivīm abhijāto 'si pāṇḍava // 6.38.5 dvau bhūtasargau loke 'smin daiva āsura eva ca / daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu // 6.38.6 pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ / na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate // 6.38.7 asatyam apratiṣṭhaṃ te jagad āhur anīśvaram / aparasparasaṃbhūtaṃ kim anyat kāmahaitukam // 6.38.8 etāṃ dṛṣṭim avaṣṭabhya naṣṭātmāno 'lpabuddhayaḥ / prabhavanty ugrakarmāṇaḥ kṣayāya jagato 'hitāḥ // 6.38.9 kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ / mohād gṛhītvāsadgrāhān pravartante 'śucivratāḥ // 6.38.10 cintām aparimeyāṃ ca pralayāntām upāśritāḥ / kāmopabhogaparamā etāvad iti niścitāḥ // 6.38.11 āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ / īhante kāmabhogārtham anyāyenārthasaṃcayān // 6.38.12 idam adya mayā labdham idaṃ prāpsye manoratham / idam astīdam api me bhaviṣyati punar dhanam // 6.38.13 asau mayā hataḥ śatrur haniṣye cāparān api / īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī // 6.38.14 āḍhyo 'bhijanavān asmi ko 'nyo 'sti sadṛśo mayā / yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ // 6.38.15 anekacittavibhrāntā mohajālasamāvṛtāḥ / prasaktāḥ kāmabhogeṣu patanti narake 'śucau // 6.38.16 ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ / yajante nāmayajñais te dambhenāvidhipūrvakam // 6.38.17 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ / mām ātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ // 6.38.18 tān ahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān / kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu // 6.38.19 āsurīṃ yonim āpannā mūḍhā janmani janmani / mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim // 6.38.20 trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ / kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet // 6.38.21 etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ / ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim // 6.38.22 yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ / na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim // 6.38.23 tasmāc chāstraṃ pramāṇaṃ te kāryākāryavyavasthitau / jñātvā śāstravidhānoktaṃ karma kartum ihārhasi // 6.38.24 ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ / teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ // 6.39.1 trividhā bhavati śraddhā dehināṃ sā svabhāvajā / sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu // 6.39.2 sattvānurūpā sarvasya śraddhā bhavati bhārata / śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ // 6.39.3 yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ / pretān bhūtagaṇāṃś cānye yajante tāmasā janāḥ // 6.39.4 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ / dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ // 6.39.5 karśayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ / māṃ caivāntaḥśarīrasthaṃ tān viddhy āsuraniścayān // 6.39.6 āhāras tv api sarvasya trividho bhavati priyaḥ / yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu // 6.39.7 āyuḥsattvabalārogyasukhaprītivivardhanāḥ / rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ // 6.39.8 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ / āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ // 6.39.9 yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat / ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam // 6.39.10 aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate / yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ // 6.39.11 abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat / ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam // 6.39.12 vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam / śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate // 6.39.13 devadvijaguruprājñapūjanaṃ śaucam ārjavam / brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate // 6.39.14 anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat / svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate // 6.39.15 manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ / bhāvasaṃśuddhir ity etat tapo mānasam ucyate // 6.39.16 śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ / aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate // 6.39.17 satkāramānapūjārthaṃ tapo dambhena caiva yat / kriyate tad iha proktaṃ rājasaṃ calam adhruvam // 6.39.18 mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ / parasyotsādanārthaṃ vā tat tāmasam udāhṛtam // 6.39.19 dātavyam iti yad dānaṃ dīyate 'nupakāriṇe / deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam // 6.39.20 yat tu pratyupakārārthaṃ phalam uddiśya vā punaḥ / dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam // 6.39.21 adeśakāle yad dānam apātrebhyaś ca dīyate / asatkṛtam avajñātaṃ tat tāmasam udāhṛtam // 6.39.22 oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ / brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā // 6.39.23 tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ / pravartante vidhānoktāḥ satataṃ brahmavādinām // 6.39.24 tad ity anabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ / dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ // 6.39.25 sadbhāve sādhubhāve ca sad ity etat prayujyate / praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate // 6.39.26 yajñe tapasi dāne ca sthitiḥ sad iti cocyate / karma caiva tadarthīyaṃ sad ity evābhidhīyate // 6.39.27 aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat / asad ity ucyate pārtha na ca tat pretya no iha // 6.39.28 saṃnyāsasya mahābāho tattvam icchāmi veditum / tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana // 6.40.1 kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ / sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ // 6.40.2 tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ / yajñadānatapaḥkarma na tyājyam iti cāpare // 6.40.3 niścayaṃ śṛṇu me tatra tyāge bharatasattama / tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ // 6.40.4 yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat / yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām // 6.40.5 etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca / kartavyānīti me pārtha niścitaṃ matam uttamam // 6.40.6 niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate / mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ // 6.40.7 duḥkham ity eva yat karma kāyakleśabhayāt tyajet / sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet // 6.40.8 kāryam ity eva yat karma niyataṃ kriyate 'rjuna / saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ // 6.40.9 na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate / tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ // 6.40.10 na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ / yas tu karmaphalatyāgī sa tyāgīty abhidhīyate // 6.40.11 aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam / bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kva cit // 6.40.12 pañcaitāni mahābāho kāraṇāni nibodha me / sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām // 6.40.13 adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham / vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam // 6.40.14 śarīravāṅmanobhir yat karma prārabhate naraḥ / nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ // 6.40.15 tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ / paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ // 6.40.16 yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate / hatvāpi sa imāṃl lokān na hanti na nibadhyate // 6.40.17 jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā / karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ // 6.40.18 jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ / procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api // 6.40.19 sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate / avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam // 6.40.20 pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān / vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam // 6.40.21 yat tu kṛtsnavad ekasmin kārye saktam ahaitukam / atattvārthavad alpaṃ ca tat tāmasam udāhṛtam // 6.40.22 niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam / aphalaprepsunā karma yat tat sāttvikam ucyate // 6.40.23 yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ / kriyate bahulāyāsaṃ tad rājasam udāhṛtam // 6.40.24 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam / mohād ārabhyate karma yat tat tāmasam ucyate // 6.40.25 muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ / siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate // 6.40.26 rāgī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ / harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // 6.40.27 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ / viṣādī dīrghasūtrī ca kartā tāmasa ucyate // 6.40.28 buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu / procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya // 6.40.29 pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye / bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // 6.40.30 yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca / ayathāvat prajānāti buddhiḥ sā pārtha rājasī // 6.40.31 adharmaṃ dharmam iti yā manyate tamasāvṛtā / sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī // 6.40.32 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ / yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī // 6.40.33 yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna / prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī // 6.40.34 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca / na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī // 6.40.35 sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha / abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati // 6.40.36 yat tadagre viṣam iva pariṇāme 'mṛtopamam / tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam // 6.40.37 viṣayendriyasaṃyogād yat tadagre 'mṛtopamam / pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam // 6.40.38 yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ / nidrālasyapramādotthaṃ tat tāmasam udāhṛtam // 6.40.39 na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ / sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ // 6.40.40 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa / karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ // 6.40.41 śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca / jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam // 6.40.42 śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam / dānam īśvarabhāvaś ca kṣatrakarma svabhāvajam // 6.40.43 kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam / paricaryātmakaṃ karma śūdrasyāpi svabhāvajam // 6.40.44 sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ / svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu // 6.40.45 yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam / svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ // 6.40.46 śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt / svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam // 6.40.47 sahajaṃ karma kaunteya sadoṣam api na tyajet / sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ // 6.40.48 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ / naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati // 6.40.49 siddhiṃ prāpto yathā brahma tathāpnoti nibodha me / samāsenaiva kaunteya niṣṭhā jñānasya yā parā // 6.40.50 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca / śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca // 6.40.51 viviktasevī laghvāśī yatavākkāyamānasaḥ / dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ // 6.40.52 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham / vimucya nirmamaḥ śānto brahmabhūyāya kalpate // 6.40.53 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // 6.40.54 bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ / tato māṃ tattvato jñātvā viśate tadanantaram // 6.40.55 sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ / matprasādād avāpnoti śāśvataṃ padam avyayam // 6.40.56 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ / buddhiyogam upāśritya maccittaḥ satataṃ bhava // 6.40.57 maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi / atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi // 6.40.58 yad ahaṃkāram āśritya na yotsya iti manyase / mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati // 6.40.59 svabhāvajena kaunteya nibaddhaḥ svena karmaṇā / kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat // 6.40.60 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // 6.40.61 tam eva śaraṇaṃ gaccha sarvabhāvena bhārata / tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam // 6.40.62 iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā / vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru // 6.40.63 sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ / iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam // 6.40.64 manmanā bhava madbhakto madyājī māṃ namaskuru / mām evaiṣyasi satyaṃ te pratijāne priyo 'si me // 6.40.65 sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja / ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // 6.40.66 idaṃ te nātapaskāya nābhaktāya kadā cana / na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati // 6.40.67 ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati / bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ // 6.40.68 na ca tasmān manuṣyeṣu kaś cin me priyakṛttamaḥ / bhavitā na ca me tasmād anyaḥ priyataro bhuvi // 6.40.69 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ / jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ // 6.40.70 śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ / so 'pi muktaḥ śubhāṃl lokān prāpnuyāt puṇyakarmaṇām // 6.40.71 kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā / kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya // 6.40.72 naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta / sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava // 6.40.73 ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ / saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam // 6.40.74 vyāsaprasādāc chrutavān etad guhyam ahaṃ param / yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam // 6.40.75 rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam / keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ // 6.40.76 tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ / vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ // 6.40.77 yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ / tatra śrīr vijayo bhūtir dhruvā nītir matir mama // 6.40.78 tato dhanaṃjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam / punar eva mahānādaṃ vyasṛjanta mahārathāḥ // 6.41.1 pāṇḍavāḥ somakāś caiva ye caiṣām anuyāyinaḥ / dadhmuś ca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān // 6.41.2 tato bheryaś ca peśyaś ca krakacā goviṣāṇikāḥ / sahasaivābhyahanyanta tataḥ śabdo mahān abhūt // 6.41.3 atha devāḥ sagandharvāḥ pitaraś ca janeśvara / siddhacāraṇasaṃghāś ca samīyus te didṛkṣayā // 6.41.4 ṛṣayaś ca mahābhāgāḥ puraskṛtya śatakratum / samīyus tatra sahitā draṣṭuṃ tad vaiśasaṃ mahat // 6.41.5 tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate / te sene sāgaraprakhye muhuḥ pracalite nṛpa // 6.41.6 vimucya kavacaṃ vīro nikṣipya ca varāyudham / avaruhya rathāt tūrṇaṃ padbhyām eva kṛtāñjaliḥ // 6.41.7 pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ / vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm // 6.41.8 taṃ prayāntam abhiprekṣya kuntīputro dhanaṃjayaḥ / avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt // 6.41.9 vāsudevaś ca bhagavān pṛṣṭhato 'nujagāma ha / yathāmukhyāś ca rājānas tam anvājagmur utsukāḥ // 6.41.10 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai / padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm // 6.41.11 kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ / daṃśiteṣv arisainyeṣu bhrātṝn utsṛjya pārthiva // 6.41.12 evaṃgate tvayi jyeṣṭhe mama bhrātari bhārata / bhīr me dunoti hṛdayaṃ brūhi gantā bhavān kva nu // 6.41.13 asmin raṇasamūhe vai vartamāne mahābhaye / yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa // 6.41.14 evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana / novāca vāgyataḥ kiṃ cid gacchaty eva yudhiṣṭhiraḥ // 6.41.15 tān uvāca mahāprājño vāsudevo mahāmanāḥ / abhiprāyo 'sya vijñāto mayeti prahasann iva // 6.41.16 eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyam eva ca / anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ // 6.41.17 śrūyate hi purākalpe gurūn ananumānya yaḥ / yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ // 6.41.18 anumānya yathāśāstraṃ yas tu yudhyen mahattaraiḥ / dhruvas tasya jayo yuddhe bhaved iti matir mama // 6.41.19 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati / hāhākāro mahān āsīn niḥśabdās tv apare 'bhavan // 6.41.20 dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ / mithaḥ saṃkathayāṃ cakrur neśo 'sti kulapāṃsanaḥ // 6.41.21 vyaktaṃ bhīta ivābhyeti rājāsau bhīṣmam antikāt / yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṃ prayācakaḥ // 6.41.22 dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare / nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ // 6.41.23 na nūnaṃ kṣatriyakule jātaḥ saṃprathite bhuvi / yathāsya hṛdayaṃ bhītam alpasattvasya saṃyuge // 6.41.24 tatas te kṣatriyāḥ sarve praśaṃsanti sma kauravān / hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak // 6.41.25 vyanindanta tataḥ sarve yodhās tatra viśāṃ pate / yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha // 6.41.26 tatas tat kauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram / niḥśabdam abhavat tūrṇaṃ punar eva viśāṃ pate // 6.41.27 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati / kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāv iti // 6.41.28 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt / ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā // 6.41.29 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām / bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ // 6.41.30 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ / bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam // 6.41.31 āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha / anujānīhi māṃ tāta āśiṣaś ca prayojaya // 6.41.32 yady evaṃ nābhigacchethā yudhi māṃ pṛthivīpate / śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata // 6.41.33 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava / yat te 'bhilaṣitaṃ cānyat tad avāpnuhi saṃyuge // 6.41.34 vriyatāṃ ca varaḥ pārtha kim asmatto 'bhikāṅkṣasi / evaṃ gate mahārāja na tavāsti parājayaḥ // 6.41.35 arthasya puruṣo dāso dāsas tv artho na kasya cit / iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ // 6.41.36 atas tvāṃ klībavad vākyaṃ bravīmi kurunandana / hṛto 'smy arthena kauravya yuddhād anyat kim icchasi // 6.41.37 mantrayasva mahāprājña hitaiṣī mama nityaśaḥ / yudhyasva kauravasyārthe mamaiṣa satataṃ varaḥ // 6.41.38 rājan kim atra sāhyaṃ te karomi kurunandana / kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam // 6.41.39 kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam / etan me mantraya hitaṃ yadi śreyaḥ prapaśyasi // 6.41.40 na taṃ paśyāmi kaunteya yo māṃ yudhyantam āhave / vijayeta pumān kaś cid api sākṣāc chatakratuḥ // 6.41.41 hanta pṛcchāmi tasmāt tvāṃ pitāmaha namo 'stu te / jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ // 6.41.42 na śatruṃ tāta paśyāmi samare yo jayeta mām / na tāvan mṛtyukālo me punarāgamanaṃ kuru // 6.41.43 tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana / śirasā pratijagrāha bhūyas tam abhivādya ca // 6.41.44 prāyāt punar mahābāhur ācāryasya rathaṃ prati / paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha // 6.41.45 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam / uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ // 6.41.46 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ / jayeyaṃ ca ripūn sarvān anujñātas tvayā dvija // 6.41.47 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ / śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ // 6.41.48 tad yudhiṣṭhira tuṣṭo 'smi pūjitaś ca tvayānagha / anujānāmi yudhyasva vijayaṃ samavāpnuhi // 6.41.49 karavāṇi ca te kāmaṃ brūhi yat te 'bhikāṅkṣitam / evaṃ gate mahārāja yuddhād anyat kim icchasi // 6.41.50 arthasya puruṣo dāso dāsas tv artho na kasya cit / iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ // 6.41.51 atas tvāṃ klībavad brūmo yuddhād anyat kim icchasi / yotsyāmi kauravasyārthe tavāśāsyo jayo mayā // 6.41.52 jayam āśāssva me brahman mantrayasva ca maddhitam / yudhyasva kauravasyārthe vara eṣa vṛto mayā // 6.41.53 dhruvas te vijayo rājan yasya mantrī haris tava / ahaṃ ca tvābhijānāmi raṇe śatrūn vijeṣyasi // 6.41.54 yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ / yudhyasva gaccha kaunteya pṛccha māṃ kiṃ bravīmi te // 6.41.55 pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yad vivakṣitam / kathaṃ jayeyaṃ saṃgrāme bhavantam aparājitam // 6.41.56 na te 'sti vijayas tāvad yāvad yudhyāmy ahaṃ raṇe / mamāśu nidhane rājan yatasva saha sodaraiḥ // 6.41.57 hanta tasmān mahābāho vadhopāyaṃ vadātmanaḥ / ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te // 6.41.58 na śatruṃ tāta paśyāmi yo māṃ hanyād raṇe sthitam / yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam // 6.41.59 ṛte prāyagataṃ rājan nyastaśastram acetanam / hanyān māṃ yudhi yodhānāṃ satyam etad bravīmi te // 6.41.60 śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam / śraddheyavākyāt puruṣād etat satyaṃ bravīmi te // 6.41.61 etac chrutvā mahārāja bhāradvājasya dhīmataḥ / anumānya tam ācāryaṃ prāyāc chāradvataṃ prati // 6.41.62 so 'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam / uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ // 6.41.63 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ / jayeyaṃ ca ripūn sarvān anujñātas tvayānagha // 6.41.64 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ / śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ // 6.41.65 arthasya puruṣo dāso dāsas tv artho na kasya cit / iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ // 6.41.66 teṣām arthe mahārāja yoddhavyam iti me matiḥ / atas tvāṃ klībavad brūmi yuddhād anyat kim icchasi // 6.41.67 [06.41.68ahanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ / ity uktvā vyathito rājā novāca gatacetanaḥ / taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam // 6.41.69 avadhyo 'haṃ mahīpāla yudhyasva jayam āpnuhi // 6.41.69.2 prītas tv abhigamenāhaṃ jayaṃ tava narādhipa / āśāsiṣye sadotthāya satyam etad bravīmi te // 6.41.70 etac chrutvā mahārāja gautamasya vacas tadā / anumānya kṛpaṃ rājā prayayau yena madrarāṭ // 6.41.71 sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam / uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ // 6.41.72 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ / jayeyaṃ ca mahārāja anujñātas tvayā ripūn // 6.41.73 yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ / śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe // 6.41.74 tuṣṭo 'smi pūjitaś cāsmi yat kāṅkṣasi tad astu te / anujānāmi caiva tvāṃ yudhyasva jayam āpnuhi // 6.41.75 brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te / evaṃ gate mahārāja yuddhād anyat kim icchasi // 6.41.76 arthasya puruṣo dāso dāsas tv artho na kasya cit / iti satyaṃ mahārāja baddho 'smy arthena kauravaiḥ // 6.41.77 kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam / bravīmy ataḥ klībavat tvāṃ yuddhād anyat kim icchasi // 6.41.78 mantrayasva mahārāja nityaṃ maddhitam uttamam / kāmaṃ yudhya parasyārthe varam etad vṛṇomy aham // 6.41.79 brūhi kim atra sāhyaṃ te karomi nṛpasattama / kāmaṃ yotsye parasyārthe vṛto 'smy arthena kauravaiḥ // 6.41.80 sa eva me varaḥ satya udyoge yas tvayā kṛtaḥ / sūtaputrasya saṃgrāme kāryas tejovadhas tvayā // 6.41.81 saṃpatsyaty eṣa te kāmaḥ kuntīputra yathepsitaḥ / gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava // 6.41.82 anumānyātha kaunteyo mātulaṃ madrakeśvaram / nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ // 6.41.83 vāsudevas tu rādheyam āhave 'bhijagāma vai / tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ // 6.41.84 śrutaṃ me karṇa bhīṣmasya dveṣāt kila na yotsyasi / asmān varaya rādheya yāvad bhīṣmo na hanyate // 6.41.85 hate tu bhīṣme rādheya punar eṣyasi saṃyuge / dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam // 6.41.86 na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava / tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam // 6.41.87 tac chrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata / yudhiṣṭhirapurogaiś ca pāṇḍavaiḥ saha saṃgataḥ // 6.41.88 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ / yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt // 6.41.89 atha tān samabhiprekṣya yuyutsur idam abravīt / prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram // 6.41.90 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān / yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha // 6.41.91 ehy ehi sarve yotsyāmas tava bhrātṝn apaṇḍitān / yuyutso vāsudevaś ca vayaṃ ca brūma sarvaśaḥ // 6.41.92 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt / tvayi piṇḍaś ca tantuś ca dhṛtarāṣṭrasya dṛśyate // 6.41.93 bhajasvāsmān rājaputra bhajamānān mahādyute / na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ // 6.41.94 tato yuyutsuḥ kauravyaḥ parityajya sutāṃs tava / jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim // 6.41.95 tato yudhiṣṭhiro rājā saṃprahṛṣṭaḥ sahānujaiḥ / jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam // 6.41.96 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ / tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ // 6.41.97 avādayan dundubhīṃś ca śataśaś caiva puṣkarān / siṃhanādāṃś ca vividhān vineduḥ puruṣarṣabhāḥ // 6.41.98 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ / dhṛṣṭadyumnādayaḥ sarve punar jahṛṣire mudā // 6.41.99 gauravaṃ pāṇḍuputrāṇāṃ mānyān mānayatāṃ ca tān / dṛṣṭvā mahīkṣitas tatra pūjayāṃ cakrire bhṛśam // 6.41.100 sauhṛdaṃ ca kṛpāṃ caiva prāptakālaṃ mahātmanām / dayāṃ ca jñātiṣu parāṃ kathayāṃ cakrire nṛpāḥ // 6.41.101 sādhu sādhv iti sarvatra niśceruḥ stutisaṃhitāḥ / vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ // 6.41.102 mlecchāś cāryāś ca ye tatra dadṛśuḥ śuśruvus tadā / vṛttaṃ tat pāṇḍuputrāṇāṃ rurudus te sagadgadāḥ // 6.41.103 tato jaghnur mahābherīḥ śataśaś caiva puṣkarān / śaṅkhāṃś ca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ // 6.41.104 evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca / ke pūrvaṃ prāharaṃs tatra kuravaḥ pāṇḍavās tathā // 6.42.1 bhrātṛbhiḥ sahito rājan putro duryodhanas tava / bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā // 6.42.2 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ / bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ // 6.42.3 kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ / bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ // 6.42.4 ubhayoḥ senayo rājaṃs tatas te 'smān samādravan / vayaṃ pratinadantaś ca tadāsīt tumulaṃ mahat // 6.42.5 mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ / cakampire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā // 6.42.6 narendranāgāśvarathākulānām; abhyāyatīnām aśive muhūrte / babhūva ghoṣas tumulaś camūnāṃ; vātoddhutānām iva sāgarāṇām // 6.42.7 tasmin samutthite śabde tumule lomaharṣaṇe / bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā // 6.42.8 śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam / siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt // 6.42.9 hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ / sarvān abhyabhavac chabdān bhīmasenasya nisvanaḥ // 6.42.10 taṃ śrutvā ninadaṃ tasya sainyās tava vitatrasuḥ / jīmūtasyeva nadataḥ śakrāśanisamasvanam // 6.42.11 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ / śabdena tasya vīrasya siṃhasyevetare mṛgāḥ // 6.42.12 darśayan ghoram ātmānaṃ mahābhram iva nādayan / vibhīṣayaṃs tava sutāṃs tava senāṃ samabhyayāt // 6.42.13 tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan / chādayantaḥ śaravrātair meghā iva divākaram // 6.42.14 duryodhanaś ca putras te durmukho duḥsahaḥ śalaḥ / duḥśāsanaś cātirathas tathā durmarṣaṇo nṛpa // 6.42.15 viviṃśatiś citraseno vikarṇaś ca mahārathaḥ / purumitro jayo bhojaḥ saumadattiś ca vīryavān // 6.42.16 mahācāpāni dhunvanto jaladā iva vidyutaḥ / ādadānāś ca nārācān nirmuktāśīviṣopamān // 6.42.17 atha tān draupadīputrāḥ saubhadraś ca mahārathaḥ / nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ // 6.42.18 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ / vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām // 6.42.19 tasmin prathamasaṃmarde bhīmajyātalanisvane / tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ // 6.42.20 lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha / nimittavedhināṃ rājañ śarān utsṛjatāṃ bhṛśam // 6.42.21 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā / viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt // 6.42.22 sarve tv anye mahīpālāḥ prekṣakā iva bhārata / dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam // 6.42.23 tatas te jātasaṃrambhāḥ parasparakṛtāgasaḥ / anyonyaspardhayā rājan vyāyacchanta mahārathāḥ // 6.42.24 kurupāṇḍavasene te hastyaśvarathasaṃkule / śuśubhāte raṇe 'tīva paṭe citragate iva // 6.42.25 tatas te pārthivāḥ sarve pragṛhītaśarāsanāḥ / sahasainyāḥ samāpetuḥ putrasya tava śāsanāt // 6.42.26 yudhiṣṭhireṇa cādiṣṭāḥ pārthivās te sahasraśaḥ / vinadantaḥ samāpetuḥ putrasya tava vāhinīm // 6.42.27 ubhayoḥ senayos tīvraḥ sainyānāṃ sa samāgamaḥ / antardhīyata cādityaḥ sainyena rajasāvṛtaḥ // 6.42.28 prayuddhānāṃ prabhagnānāṃ punarāvartatām api / nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata // 6.42.29 tasmiṃs tu tumule yuddhe vartamāne mahābhaye / ati sarvāṇy anīkāni pitā te 'bhivyarocata // 6.42.30 pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate / prāvartata mahāghoraṃ rājñāṃ dehāvakartanam // 6.43.1 kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām / siṃhānām iva saṃhrādo divam urvīṃ ca nādayan // 6.43.2 āsīt kilakilāśabdas talaśaṅkharavaiḥ saha / jajñire siṃhanādāś ca śūrāṇāṃ pratigarjatām // 6.43.3 talatrābhihatāś caiva jyāśabdā bharatarṣabha / pattīnāṃ pādaśabdāś ca vājināṃ ca mahāsvanāḥ // 6.43.4 tottrāṅkuśanipātāś ca āyudhānāṃ ca nisvanāḥ / ghaṇṭāśabdāś ca nāgānām anyonyam abhidhāvatām // 6.43.5 tasmin samudite śabde tumule lomaharṣaṇe / babhūva rathanirghoṣaḥ parjanyaninadopamaḥ // 6.43.6 te manaḥ krūram ādhāya samabhityaktajīvitāḥ / pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ // 6.43.7 svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam / pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe // 6.43.8 arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam / abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani // 6.43.9 tāv ubhau kuruśārdūlau parasparavadhaiṣiṇau / gāṅgeyas tu raṇe pārthaṃ viddhvā nākampayad balī // 6.43.10 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi // 6.43.10.2 sātyakiś ca maheṣvāsaḥ kṛtavarmāṇam abhyayāt / tayoḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam // 6.43.11 sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim / ānarchatuḥ śarair ghorais takṣamāṇau parasparam // 6.43.12 tau śarācitasarvāṅgau śuśubhāte mahābalau / vasante puṣpaśabalau puṣpitāv iva kiṃśukau // 6.43.13 abhimanyur maheṣvāso bṛhadbalam ayodhayat / tataḥ kosalako rājā saubhadrasya viśāṃ pate // 6.43.14 dhvajaṃ ciccheda samare sārathiṃ ca nyapātayat // 6.43.14.2 saubhadras tu tataḥ kruddhaḥ pātite rathasārathau / bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ // 6.43.15 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ / dhvajam ekena ciccheda pārṣṇim ekena sārathim // 6.43.16 anyonyaṃ ca śarais tīkṣṇaiḥ kruddhau rājaṃs tatakṣatuḥ // 6.43.16.2 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham / bhīmasenas tava sutaṃ duryodhanam ayodhayat // 6.43.17 tāv ubhau naraśārdūlau kurumukhyau mahābalau / anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire // 6.43.18 tau tu vīkṣya mahātmānau kṛtinau citrayodhinau / vismayaḥ sarvabhūtānāṃ samapadyata bhārata // 6.43.19 duḥśāsanas tu nakulaṃ pratyudyāya mahāratham / avidhyan niśitair bāṇair bahubhir marmabhedibhiḥ // 6.43.20 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam / ciccheda niśitair bāṇaiḥ prahasann iva bhārata // 6.43.21 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat // 6.43.21.2 putras tu tava durdharṣo nakulasya mahāhave / yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat // 6.43.22 durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam / vivyādha śaravarṣeṇa yatamānaṃ mahāhave // 6.43.23 sahadevas tato vīro durmukhasya mahāhave / śareṇa bhṛśatīkṣṇena pātayām āsa sārathim // 6.43.24 tāv anyonyaṃ samāsādya samare yuddhadurmadau / trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau // 6.43.25 yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt / tasya madrādhipaś cāpaṃ dvidhā ciccheda māriṣa // 6.43.26 tad apāsya dhanuś chinnaṃ kuntīputro yudhiṣṭhiraḥ / anyat kārmukam ādāya vegavad balavattaram // 6.43.27 tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ / chādayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt // 6.43.28 dhṛṣṭadyumnas tato droṇam abhyadravata bhārata / tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham // 6.43.29 tridhā ciccheda samare yatamānasya kārmukam // 6.43.29.2 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam / preṣayām āsa samare so 'sya kāye nyamajjata // 6.43.30 athānyad dhanur ādāya sāyakāṃś ca caturdaśa / droṇaṃ drupadaputras tu prativivyādha saṃyuge // 6.43.31 tāv anyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam // 6.43.31.2 saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi / pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt // 6.43.32 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam / saumadattis tathā śaṅkhaṃ jatrudeśe samāhanat // 6.43.33 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ viśāṃ pate / dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva // 6.43.34 bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate / abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ // 6.43.35 bāhlīkas tu tato rājan dhṛṣṭaketum amarṣaṇam / śarair bahubhir ānarchat siṃhanādam athānadat // 6.43.36 cedirājas tu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ / vivyādha samare tūrṇaṃ matto mattam iva dvipam // 6.43.37 tau tatra samare kruddhau nardantau ca muhur muhuḥ / samīyatuḥ susaṃkruddhāv aṅgārakabudhāv iva // 6.43.38 rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ / alambusaṃ pratyudiyād balaṃ śakra ivāhave // 6.43.39 ghaṭotkacas tu saṃkruddho rākṣasaṃ taṃ mahābalam / navatyā sāyakais tīkṣṇair dārayām āsa bhārata // 6.43.40 alambusas tu samare bhaimaseniṃ mahābalam / bahudhā vārayām āsa śaraiḥ saṃnataparvabhiḥ // 6.43.41 vyabhrājetāṃ tatas tau tu saṃyuge śaravikṣatau / yathā devāsure yuddhe balaśakrau mahābalau // 6.43.42 śikhaṇḍī samare rājan drauṇim abhyudyayau balī / aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam // 6.43.43 nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat / śikhaṇḍy api tato rājan droṇaputram atāḍayat // 6.43.44 sāyakena supītena tīkṣṇena niśitena ca / tau jaghnatus tadānyonyaṃ śarair bahuvidhair mṛdhe // 6.43.45 bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ / abhyayāt tvarito rājaṃs tato yuddham avartata // 6.43.46 virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ / abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam // 6.43.47 bhagadattas tatas tūrṇaṃ virāṭaṃ pṛthivīpatim / chādayām āsa samare meghaḥ sūryam ivoditam // 6.43.48 bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau / taṃ kṛpaḥ śaravarṣeṇa chādayām āsa bhārata // 6.43.49 gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat / tāv anyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai // 6.43.50 virathāv asiyuddhāya samīyatur amarṣaṇau / tayos tad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam // 6.43.51 drupadas tu tato rājā saindhavaṃ vai jayadratham / abhyudyayau saṃprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa // 6.43.52 tataḥ saindhavako rājā drupadaṃ viśikhais tribhiḥ / tāḍayām āsa samare sa ca taṃ pratyavidhyata // 6.43.53 tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam / īkṣitṛprītijananaṃ śukrāṅgārakayor iva // 6.43.54 vikarṇas tu sutas tubhyaṃ sutasomaṃ mahābalam / abhyayāj javanair aśvais tato yuddham avartata // 6.43.55 vikarṇaḥ sutasomaṃ tu viddhvā nākampayac charaiḥ / sutasomo vikarṇaṃ ca tad adbhutam ivābhavat // 6.43.56 suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ / abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī // 6.43.57 suśarmā tu mahārāja cekitānaṃ mahāratham / mahatā śaravarṣeṇa vārayām āsa saṃyuge // 6.43.58 cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave / prācchādayat tam iṣubhir mahāmegha ivācalam // 6.43.59 śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī / abhyadravata rājendra matto mattam iva dvipam // 6.43.60 yaudhiṣṭhiras tu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ / vyadārayata saṃgrāme maghavān iva dānavam // 6.43.61 śakuniḥ prativindhyaṃ tu pratividhyantam āhave / vyadārayan mahāprājñaḥ śaraiḥ saṃnataparvabhiḥ // 6.43.62 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham / śrutakarmā parākrāntam abhyadravata saṃyuge // 6.43.63 sudakṣiṇas tu samare sāhadeviṃ mahāratham / viddhvā nākampayata vai mainākam iva parvatam // 6.43.64 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham / śarair bahubhir ānarchad dārayann iva sarvaśaḥ // 6.43.65 irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam / pratyudyayau raṇe yatto yattarūpataraṃ tataḥ // 6.43.66 ārjunis tasya samare hayān hatvā mahārathaḥ / nanāda sumahan nādaṃ tat sainyaṃ pratyapūrayat // 6.43.67 śrutāyus tv atha saṃkruddhaḥ phālguneḥ samare hayān / nijaghāna gadāgreṇa tato yuddham avartata // 6.43.68 vindānuvindāv āvantyau kuntibhojaṃ mahāratham / sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave // 6.43.69 tatrādbhutam apaśyāma āvantyānāṃ parākramam / yad ayudhyan sthirā bhūtvā mahatyā senayā saha // 6.43.70 anuvindas tu gadayā kuntibhojam atāḍayat / kuntibhojas tatas tūrṇaṃ śaravrātair avākirat // 6.43.71 kuntibhojasutaś cāpi vindaṃ vivyādha sāyakaiḥ / sa ca taṃ prativivyādha tad adbhutam ivābhavat // 6.43.72 kekayā bhrātaraḥ pañca gāndhārān pañca māriṣa / sasainyās te sasainyāṃś ca yodhayām āsur āhave // 6.43.73 vīrabāhuś ca te putro vairāṭiṃ rathasattamam / uttaraṃ yodhayām āsa vivyādha niśitaiḥ śaraiḥ // 6.43.74 uttaraś cāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ // 6.43.74.2 cedirāṭ samare rājann ulūkaṃ samabhidravat / ulūkaś cāpi taṃ bāṇair niśitair lomavāhibhiḥ // 6.43.75 tayor yuddhaṃ samabhavad ghorarūpaṃ viśāṃ pate / dārayetāṃ susaṃkruddhāv anyonyam aparājitau // 6.43.76 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām / padātīnāṃ ca samare tava teṣāṃ ca saṃkulam // 6.43.77 muhūrtam iva tad yuddham āsīn madhuradarśanam / tata unmattavad rājan na prājñāyata kiṃ cana // 6.43.78 gajo gajena samare rathī ca rathinaṃ yayau / aśvo 'śvaṃ samabhipretya padātiś ca padātinam // 6.43.79 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata / śūrāṇāṃ samare tatra samāsādya parasparam // 6.43.80 tatra devarṣayaḥ siddhāś cāraṇāś ca samāgatāḥ / praikṣanta tad raṇaṃ ghoraṃ devāsuraraṇopamam // 6.43.81 tato dantisahasrāṇi rathānāṃ cāpi māriṣa / aśvaughāḥ puruṣaughāś ca viparītaṃ samāyayuḥ // 6.43.82 tatra tatraiva dṛśyante rathavāraṇapattayaḥ / sādinaś ca naravyāghra yudhyamānā muhur muhuḥ // 6.43.83 rājañ śatasahasrāṇi tatra tatra tadā tadā / nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata // 6.44.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam / na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ // 6.44.2 mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā / āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha // 6.44.3 rathānīkaṃ naravyāghrāḥ ke cid abhyapatan rathaiḥ / abhajyanta yugair eva yugāni bharatarṣabha // 6.44.4 ratheṣāś ca ratheṣābhiḥ kūbarā rathakūbaraiḥ / saṃhatāḥ saṃhataiḥ ke cit parasparajighāṃsavaḥ // 6.44.5 na śekuś calituṃ ke cit saṃnipatya rathā rathaiḥ / prabhinnās tu mahākāyāḥ saṃnipatya gajā gajaiḥ // 6.44.6 bahudhādārayan kruddhā viṣāṇair itaretaram / satomarapatākaiś ca vāraṇāḥ paravāraṇaiḥ // 6.44.7 abhisṛtya mahārāja vegavadbhir mahāgajaiḥ / dantair abhihatās tatra cukruśuḥ paramāturāḥ // 6.44.8 abhinītāś ca śikṣābhis tottrāṅkuśasamāhatāḥ / suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ // 6.44.9 prabhinnair api saṃsaktāḥ ke cit tatra mahāgajāḥ / krauñcavan ninadaṃ muktvā prādravanta tatas tataḥ // 6.44.10 samyak praṇītā nāgāś ca prabhinnakaraṭāmukhāḥ / ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ // 6.44.11 vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ / prādravanta diśaḥ ke cin nadanto bhairavān ravān // 6.44.12 gajānāṃ pādarakṣās tu vyūḍhoraskāḥ prahāriṇaḥ / ṛṣṭibhiś ca dhanurbhiś ca vimalaiś ca paraśvadhaiḥ // 6.44.13 gadābhir musalaiś caiva bhiṇḍipālaiḥ satomaraiḥ / āyasaiḥ parighaiś caiva nistriṃśair vimalaiḥ śitaiḥ // 6.44.14 pragṛhītaiḥ susaṃrabdhā dhāvamānās tatas tataḥ / vyadṛśyanta mahārāja parasparajighāṃsavaḥ // 6.44.15 rājamānāś ca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ / pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām // 6.44.16 avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ / saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu // 6.44.17 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ / dantidantāv abhinnānāṃ mṛditānāṃ ca dantibhiḥ // 6.44.18 tatra tatra naraughāṇāṃ krośatām itaretaram / śuśruvur dāruṇā vācaḥ pretānām iva bhārata // 6.44.19 hayair api hayārohāś cāmarāpīḍadhāribhiḥ / haṃsair iva mahāvegair anyonyam abhidudruvuḥ // 6.44.20 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ / āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ // 6.44.21 aśvair agryajavaiḥ ke cid āplutya mahato rathān / śirāṃsy ādadire vīrā rathinām aśvasādinaḥ // 6.44.22 bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ / rathī jaghāna saṃprāpya bāṇagocaram āgatān // 6.44.23 nagameghapratīkāśāś cākṣipya turagān gajāḥ / pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ // 6.44.24 pāṭyamāneṣu kumbheṣu pārśveṣv api ca vāraṇāḥ / prāsair vinihatāḥ ke cid vineduḥ paramāturāḥ // 6.44.25 sāśvārohān hayān ke cid unmathya varavāraṇāḥ / sahasā cikṣipus tatra saṃkule bhairave sati // 6.44.26 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ / rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ // 6.44.27 puṃstvād abhimadatvāc ca ke cid atra mahāgajāḥ / sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇais tathā // 6.44.28 ke cid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ / vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ // 6.44.29 āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ / narāśvakāyān nirbhidya lauhāni kavacāni ca // 6.44.30 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ / maholkāpratimā ghorās tatra tatra viśāṃ pate // 6.44.31 dvīpicarmāvanaddhaiś ca vyāghracarmaśayair api / vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe // 6.44.32 abhiplutam abhikruddham ekapārśvāvadāritam / vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ // 6.44.33 śaktibhir dāritāḥ ke cit saṃchinnāś ca paraśvadhaiḥ / hastibhir mṛditāḥ ke cit kṣuṇṇāś cānye turaṃgamaiḥ // 6.44.34 rathaneminikṛttāś ca nikṛttā niśitaiḥ śaraiḥ / vikrośanti narā rājaṃs tatra tatra sma bāndhavān // 6.44.35 putrān anye pitṝn anye bhrātṝṃś ca saha bāndhavaiḥ / mātulān bhāgineyāṃś ca parān api ca saṃyuge // 6.44.36 vikīrṇāntrāḥ subahavo bhagnasakthāś ca bhārata / bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ // 6.44.37 krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ // 6.44.37.2 tṛṣṇāparigatāḥ ke cid alpasattvā viśāṃ pate / bhūmau nipatitāḥ saṃkhye jalam eva yayācire // 6.44.38 rudhiraughapariklinnāḥ kliśyamānāś ca bhārata / vyanindan bhṛśam ātmānaṃ tava putrāṃś ca saṃgatān // 6.44.39 apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam / naiva śastraṃ vimuñcanti naiva krandanti māriṣa // 6.44.40 tarjayanti ca saṃhṛṣṭās tatra tatra parasparam // 6.44.40.2 nirdaśya daśanaiś cāpi krodhāt svadaśanac chadān / bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam // 6.44.41 apare kliśyamānās tu vraṇārtāḥ śarapīḍitāḥ / niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ // 6.44.42 anye tu virathāḥ śūrā ratham anyasya saṃyuge / prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ // 6.44.43 aśobhanta mahārāja puṣpitā iva kiṃśukāḥ // 6.44.43.2 saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ / vartamāne mahābhīme tasmin vīravarakṣaye // 6.44.44 ahanat tu pitā putraṃ putraś ca pitaraṃ raṇe / svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ // 6.44.45 sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā / evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha // 6.44.46 vartamāne bhaye tasmin nirmaryāde mahāhave / bhīṣmam āsādya pārthānāṃ vāhinī samakampata // 6.44.47 ketunā pañcatāreṇa tālena bharatarṣabha / rājatena mahābāhur ucchritena mahārathe // 6.44.48 babhau bhīṣmas tadā rājaṃś candramā iva meruṇā // 6.44.48.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe / vartamāne mahāraudre mahāvīravarakṣaye // 6.45.1 durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ / bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ // 6.45.2 etair atirathair guptaḥ pañcabhir bharatarṣabha / pāṇḍavānām anīkāni vijagāhe mahārathaḥ // 6.45.3 cedikāśikarūṣeṣu pāñcāleṣu ca bhārata / bhīṣmasya bahudhā tālaś caran ketur adṛśyata // 6.45.4 śirāṃsi ca tadā bhīṣmo bāhūṃś cāpi sahāyudhān / nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ // 6.45.5 nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha / ke cid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ // 6.45.6 abhimanyuḥ susaṃkruddhaḥ piśaṅgais turagottamaiḥ / saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati // 6.45.7 jāmbūnadavicitreṇa karṇikāreṇa ketunā / abhyavarṣata bhīṣmaṃ ca tāṃś caiva rathasattamān // 6.45.8 sa tālaketos tīkṣṇena ketum āhatya patriṇā / bhīṣmeṇa yuyudhe vīras tasya cānucaraiḥ saha // 6.45.9 kṛtavarmāṇam ekena śalyaṃ pañcabhir āyasaiḥ / viddhvā navabhir ānarchac chitāgraiḥ prapitāmaham // 6.45.10 pūrṇāyatavisṛṣṭena samyak praṇihitena ca / dhvajam ekena vivyādha jāmbūnadavibhūṣitam // 6.45.11 durmukhasya tu bhallena sarvāvaraṇabhedinā / jahāra sāratheḥ kāyāc chiraḥ saṃnataparvaṇā // 6.45.12 dhanuś ciccheda bhallena kārtasvaravibhūṣitam / kṛpasya niśitāgreṇa tāṃś ca tīkṣṇamukhaiḥ śaraiḥ // 6.45.13 jaghāna paramakruddho nṛtyann iva mahārathaḥ / tasya lāghavam udvīkṣya tutuṣur devatā api // 6.45.14 labdhalakṣyatayā karṣṇeḥ sarve bhīṣmamukhā rathāḥ / sattvavantam amanyanta sākṣād iva dhanaṃjayam // 6.45.15 tasya lāghavamārgastham alātasadṛśaprabham / diśaḥ paryapatac cāpaṃ gāṇḍīvam iva ghoṣavat // 6.45.16 tam āsādya mahāvegair bhīṣmo navabhir āśugaiḥ / vivyādha samare tūrṇam ārjuniṃ paravīrahā // 6.45.17 dhvajaṃ cāsya tribhir bhallaiś ciccheda paramaujasaḥ / sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ // 6.45.18 tathaiva kṛtavarmā ca kṛpaḥ śalyaś ca māriṣa / viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam // 6.45.19 sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ / vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati // 6.45.20 tatas teṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ / nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān // 6.45.21 tatrāsya sumahad rājan bāhvor balam adṛśyata / yatamānasya samare bhīṣmam ardayataḥ śaraiḥ // 6.45.22 parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoc charān / sa tāṃś ciccheda samare bhīṣmacāpacyutāñ śarān // 6.45.23 tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ / ciccheda samare vīras tata uccukruśur janāḥ // 6.45.24 sa rājato mahāskandhas tālo hemavibhūṣitaḥ / saubhadraviśikhaiś chinnaḥ papāta bhuvi bhārata // 6.45.25 dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha / dṛṣṭvā bhīmo 'nadad dhṛṣṭaḥ saubhadram abhiharṣayan // 6.45.26 atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca / prāduścakre mahāraudraḥ kṣaṇe tasmin mahābalaḥ // 6.45.27 tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ / avākirad ameyātmā śarāṇāṃ nataparvaṇām // 6.45.28 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ / rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ // 6.45.29 virāṭaḥ saha putreṇa dhṛṣṭadyumnaś ca pārṣataḥ / bhīmaś ca kekayāś caiva sātyakiś ca viśāṃ pate // 6.45.30 javenāpatatāṃ teṣāṃ bhīṣmaḥ śāṃtanavo raṇe / pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ // 6.45.31 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca / dhvajam ekena ciccheda bhīmasenasya patriṇā // 6.45.32 jāmbūnadamayaḥ ketuḥ kesarī narasattama / papāta bhīmasenasya bhīṣmeṇa mathito rathāt // 6.45.33 bhīmasenas tribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe / kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ // 6.45.34 pragṛhītāgrahastena vairāṭir api dantinā / abhyadravata rājānaṃ madrādhipatim uttaraḥ // 6.45.35 tasya vāraṇarājasya javenāpatato rathī / śalyo nivārayām āsa vegam apratimaṃ raṇe // 6.45.36 tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ / padā yugam adhiṣṭhāya jaghāna caturo hayān // 6.45.37 sa hatāśve rathe tiṣṭhan madrādhipatir āyasīm / uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām // 6.45.38 tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ / sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ // 6.45.39 samādāya ca śalyo 'sim avaplutya rathottamāt / vāraṇendrasya vikramya cicchedātha mahākaram // 6.45.40 bhinnamarmā śaravrātaiś chinnahastaḥ sa vāraṇaḥ / bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca // 6.45.41 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ / āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ // 6.45.42 uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham / kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam // 6.45.43 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva // 6.45.43.2 sa visphārya mahac cāpaṃ kārtasvaravibhūṣitam / abhyadhāvaj jighāṃsan vai śalyaṃ madrādhipaṃ balī // 6.45.44 mahatā rathavaṃśena samantāt parivāritaḥ / sṛjan bāṇamayaṃ varṣaṃ prāyāc chalyarathaṃ prati // 6.45.45 tam āpatantaṃ saṃprekṣya mattavāraṇavikramam / tāvakānāṃ rathāḥ sapta samantāt paryavārayan // 6.45.46 madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam // 6.45.46.2 tato bhīṣmo mahābāhur vinadya jalado yathā / tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe // 6.45.47 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam / saṃtrastā pāṇḍavī senā vātavegahateva nauḥ // 6.45.48 tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ / bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata // 6.45.49 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām / tejas tejasi saṃpṛktam ity evaṃ vismayaṃ yayuḥ // 6.45.50 atha śalyo gadāpāṇir avatīrya mahārathāt / śaṅkhasya caturo vāhān ahanad bharatarṣabha // 6.45.51 sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ / bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata // 6.45.52 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ / yair antarikṣaṃ bhūmiś ca sarvataḥ samavastṛtam // 6.45.53 pāñcālān atha matsyāṃś ca kekayāṃś ca prabhadrakān / bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayām āsa mārgaṇaiḥ // 6.45.54 utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam / abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam // 6.45.55 priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn // 6.45.55.2 agnineva pradagdhāni vanāni śiśirātyaye / śaradagdhāny adṛśyanta sainyāni drupadasya ha // 6.45.56 atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ // 6.45.56.2 madhyaṃdine yathādityaṃ tapantam iva tejasā / na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum // 6.45.57 vīkṣāṃ cakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ / trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva // 6.45.58 hatavipradrute sainye nirutsāhe vimardite / hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata // 6.45.59 tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ / mumoca bāṇān dīptāgrān ahīn āśīviṣān iva // 6.45.60 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ / jaghāna pāṇḍavarathān ādiśyādiśya bhārata // 6.45.61 tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ / prāpte cāstaṃ dinakare na prājñāyata kiṃ cana // 6.45.62 bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave / avahāram akurvanta sainyānāṃ bharatarṣabha // 6.45.63 kṛte 'vahāre sainyānāṃ prathame bharatarṣabha / bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā // 6.46.1 dharmarājas tatas tūrṇam abhigamya janārdanam / bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiś caiva janeśvaraiḥ // 6.46.2 śucā paramayā yuktaś cintayānaḥ parājayam / vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam // 6.46.3 kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam / śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam // 6.46.4 katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum / lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam // 6.46.5 etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam / dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam // 6.46.6 śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca saṃyuge / varuṇaḥ pāśabhṛc cāpi kubero vā gadādharaḥ // 6.46.7 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ / so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ // 6.46.8 ātmano buddhidaurbalyād bhīṣmam āsādya keśava / vanaṃ yāsyāmi govinda śreyo me tatra jīvitum // 6.46.9 na tv imān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave / kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit // 6.46.10 yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ / vināśāyaiva gacchanti tathā me sainiko janaḥ // 6.46.11 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī / bhrātaraś caiva me vīrāḥ karśitāḥ śarapīḍitāḥ // 6.46.12 matkṛte bhrātṛsauhārdād rājyād bhraṣṭās tathā sukhāt / jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham // 6.46.13 jīvitasya hi śeṣeṇa tapas tapsyāmi duścaram / na ghātayiṣyāmi raṇe mitrāṇīmāni keśava // 6.46.14 rathān me bahusāhasrān divyair astrair mahābalaḥ / ghātayaty aniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām // 6.46.15 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram / madhyastham iva paśyāmi samare savyasācinam // 6.46.16 eko bhīmaḥ paraṃ śaktyā yudhyaty eṣa mahābhujaḥ / kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran // 6.46.17 gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ / karoty asukaraṃ karma gajāśvarathapattiṣu // 6.46.18 nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa / ārjavenaiva yuddhena vīra varṣaśatair api // 6.46.19 eko 'stravit sakhā te 'yaṃ so 'py asmān samupekṣate / nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā // 6.46.20 divyāny astrāṇi bhīṣmasya droṇasya ca mahātmanaḥ / dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ // 6.46.21 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ / kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ // 6.46.22 sa tvaṃ paśya maheṣvāsaṃ yogīṣvara mahāratham / yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā // 6.46.23 tava prasādād govinda pāṇḍavā nihatadviṣaḥ / svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ // 6.46.24 evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ / ciram antarmanā bhūtvā śokopahatacetanaḥ // 6.46.25 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam / abravīt tatra govindo harṣayan sarvapāṇḍavān // 6.46.26 mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi / yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ // 6.46.27 ahaṃ ca priyakṛd rājan sātyakiś ca mahārathaḥ / virāṭadrupadau vṛddhau dhṛṣṭadyumnaś ca pārṣataḥ // 6.46.28 tathaiva sabalāḥ sarve rājāno rājasattama / tvatprasādaṃ pratīkṣante tvadbhaktāś ca viśāṃ pate // 6.46.29 eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ / senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ // 6.46.30 śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila // 6.46.30.2 etac chrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham / abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ // 6.46.31 dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa / nātikramyaṃ bhavet tac ca vacanaṃ mama bhāṣitam // 6.46.32 bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ / kārttikeyo yathā nityaṃ devānām abhavat purā // 6.46.33 tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha // 6.46.33.2 sa tvaṃ puruṣaśārdūla vikramya jahi kauravān / ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaś ca māriṣa // 6.46.34 mādrīputrau ca sahitau draupadeyāś ca daṃśitāḥ / ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha // 6.46.35 tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata / ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā // 6.46.36 raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham / sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva // 6.46.37 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ / samudyate pārthivendre pārṣate śatrusūdane // 6.46.38 tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim / vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ // 6.46.39 yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt / taṃ yathāvat prativyūha parānīkavināśanam // 6.46.40 adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha // 6.46.40.2 tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva / prabhāte sarvasainyānām agre cakre dhanaṃjayam // 6.46.41 ādityapathagaḥ ketus tasyādbhutamanoramaḥ / śāsanāt puruhūtasya nirmito viśvakarmaṇā // 6.46.42 indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ / ākāśaga ivākāśe gandharvanagaropamaḥ // 6.46.43 nṛtyamāna ivābhāti rathacaryāsu māriṣa // 6.46.43.2 tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā / babhūva paramopetaḥ svayaṃbhūr iva bhānunā // 6.46.44 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ / kuntibhojaś ca caidyaś ca cakṣuṣy āstāṃ janeśvara // 6.46.45 dāśārṇakāḥ prayāgāś ca dāśerakagaṇaiḥ saha / anūpagāḥ kirātāś ca grīvāyāṃ bharatarṣabha // 6.46.46 paṭaccaraiś ca huṇḍaiś ca rājan pauravakais tathā / niṣādaiḥ sahitaś cāpi pṛṣṭham āsīd yudhiṣṭhiraḥ // 6.46.47 pakṣau tu bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ / draupadeyābhimanyuś ca sātyakiś ca mahārathaḥ // 6.46.48 piśācā daradāś caiva puṇḍrāḥ kuṇḍīviṣaiḥ saha / maḍakā laḍakāś caiva taṅgaṇāḥ parataṅgaṇāḥ // 6.46.49 bāhlikās tittirāś caiva colāḥ pāṇḍyāś ca bhārata / ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ // 6.46.50 agniveṣyā jagattuṇḍāḥ paladāśāś ca bhārata / śabarās tumbupāś caiva vatsāś ca saha nākulaiḥ // 6.46.51 nakulaḥ sahadevaś ca vāmaṃ pārśvaṃ samāśritāḥ // 6.46.51.2 rathānām ayutaṃ pakṣau śiraś ca niyutaṃ tathā / pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ // 6.46.52 grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ // 6.46.52.2 pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ / jagmuḥ parivṛtā rājaṃś calanta iva parvatāḥ // 6.46.53 jaghanaṃ pālayām āsa virāṭaḥ saha kekayaiḥ / kāśirājaś ca śaibyaś ca rathānām ayutais tribhiḥ // 6.46.54 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ // 6.46.55 teṣām ādityavarṇāni vimalāni mahānti ca / śvetacchatrāṇy aśobhanta vāraṇeṣu ratheṣu ca // 6.46.56 krauñcaṃ tato mahāvyūham abhedyaṃ tanayas tava / vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā // 6.47.1 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa / saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca // 6.47.2 duḥśāsanādīn bhrātṝṃś ca sa sarvān eva bhārata / anyāṃś ca subahūñ śūrān yuddhāya samupāgatān // 6.47.3 prāhedaṃ vacanaṃ kāle harṣayaṃs tanayas tava / nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ // 6.47.4 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ / pāṇḍuputrān raṇe hantuṃ sasainyān kim u saṃhatāḥ // 6.47.5 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam / paryāptaṃ tv idam eteṣāṃ balaṃ pārthivasattamāḥ // 6.47.6 saṃsthānāḥ śūrasenāś ca veṇikāḥ kukurās tathā / ārevakās trigartāś ca madrakā yavanās tathā // 6.47.7 śatruṃjayena sahitās tathā duḥśāsanena ca / vikarṇena ca vīreṇa tathā nandopanandakaiḥ // 6.47.8 citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ / bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ // 6.47.9 tato droṇaś ca bhīṣmaś ca tava putraś ca māriṣa / avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane // 6.47.10 bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ / yayau prakarṣan mahatīṃ vāhinīṃ surarāḍ iva // 6.47.11 tam anvayān maheṣvāso bhāradvājaḥ pratāpavān / kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṃ pate // 6.47.12 vidarbhair mekalaiś caiva karṇaprāvaraṇair api / sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam // 6.47.13 gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ / śakuniś ca svasainyena bhāradvājam apālayat // 6.47.14 tato duryodhano rājā sahitaḥ sarvasodaraiḥ / aśvātakair vikarṇaiś ca tathā śarmilakosalaiḥ // 6.47.15 daradaiś cūcupaiś caiva tathā kṣudrakamālavaiḥ / abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm // 6.47.16 bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa / vindānuvindāv āvantyau vāmaṃ pārśvam apālayan // 6.47.17 saumadattiḥ suśarmā ca kāmbojaś ca sudakṣiṇaḥ / śatāyuś ca śrutāyuś ca dakṣiṇaṃ pārśvam āsthitāḥ // 6.47.18 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ / mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ // 6.47.19 pṛṣṭhagopās tu tasyāsan nānādeśyā janeśvarāḥ / ketumān vasudānaś ca putraḥ kāśyasya cābhibhūḥ // 6.47.20 tatas te tāvakāḥ sarve hṛṣṭā yuddhāya bhārata / dadhmuḥ śaṅkhān mudā yuktāḥ siṃhanādāṃś ca nādayan // 6.47.21 teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ / siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān // 6.47.22 tataḥ śaṅkhāś ca bheryaś ca peśyaś ca vividhāḥ paraiḥ / ānakāś cābhyahanyanta sa śabdas tumulo 'bhavat // 6.47.23 tataḥ śvetair hayair yukte mahati syandane sthitau / pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau // 6.47.24 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ / pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ // 6.47.25 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau // 6.47.26 kāśirājaś ca śaibyaś ca śikhaṇḍī ca mahārathaḥ / dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahāyaśāḥ // 6.47.27 pāñcālyaś ca maheṣvāso draupadyāḥ pañca cātmajāḥ / sarve dadhmur mahāśaṅkhān siṃhanādāṃś ca nedire // 6.47.28 sa ghoṣaḥ sumahāṃs tatra vīrais taiḥ samudīritaḥ / nabhaś ca pṛthivīṃ caiva tumulo vyanunādayat // 6.47.29 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ / punar yuddhāya saṃjagmus tāpayānāḥ parasparam // 6.47.30 evaṃ vyūḍheṣv anīkeṣu māmakeṣv itareṣu ca / kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire // 6.48.1 samaṃ vyūḍheṣv anīkeṣu saṃnaddhā ruciradhvajāḥ / apāram iva saṃdṛśya sāgarapratimaṃ balam // 6.48.2 teṣāṃ madhye sthito rājā putro duryodhanas tava / abravīt tāvakān sarvān yudhyadhvam iti daṃśitāḥ // 6.48.3 te manaḥ krūram āsthāya samabhityaktajīvitāḥ / pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ // 6.48.4 tato yuddhaṃ samabhavat tumulaṃ lomaharṣaṇam / tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam // 6.48.5 muktās tu rathibhir bāṇā rukmapuṅkhāḥ sutejanāḥ / saṃnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca // 6.48.6 tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ / abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ // 6.48.7 saubhadre bhīmasene ca śaineye ca mahārathe / kekaye ca virāṭe ca dhṛṣṭadyumne ca pārṣate // 6.48.8 eteṣu naravīreṣu cedimatsyeṣu cābhitaḥ / vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ // 6.48.9 prākampata mahāvyūhas tasmin vīrasamāgame / sarveṣām eva sainyānām āsīd vyatikaro mahān // 6.48.10 sāditadhvajanāgāś ca hatapravaravājinaḥ / viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ // 6.48.11 arjunas tu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham / vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ // 6.48.12 eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm / nāśayiṣyati suvyaktaṃ duryodhanahite rataḥ // 6.48.13 eṣa droṇaḥ kṛpaḥ śalyo vikarṇaś ca janārdana / dhārtarāṣṭrāś ca sahitā duryodhanapurogamāḥ // 6.48.14 pāñcālān nihaniṣyanti rakṣitā dṛḍhadhanvanā / so 'haṃ bhīṣmaṃ gamiṣyāmi sainyahetor janārdana // 6.48.15 tam abravīd vāsudevo yatto bhava dhanaṃjaya / eṣa tvā prāpaye vīra pitāmaharathaṃ prati // 6.48.16 evam uktvā tataḥ śaurī rathaṃ taṃ lokaviśrutam / prāpayām āsa bhīṣmāya rathaṃ prati janeśvara // 6.48.17 cañcadbahupatākena balākāvarṇavājinā / samucchritamahābhīmanadadvānaraketunā // 6.48.18 mahatā meghanādena rathenādityavarcasā // 6.48.18.2 vinighnan kauravānīkaṃ śūrasenāṃś ca pāṇḍavaḥ / āyāc charān nudañ śīghraṃ suhṛcchoṣavināśanaḥ // 6.48.19 tam āpatantaṃ vegena prabhinnam iva vāraṇam / trāsayānaṃ raṇe śūrān pātayantaṃ ca sāyakaiḥ // 6.48.20 saindhavapramukhair guptaḥ prācyasauvīrakekayaiḥ / sahasā pratyudīyāya bhīṣmaḥ śāṃtanavo 'rjunam // 6.48.21 ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt / droṇavaikartanābhyāṃ vā rathaḥ saṃyātum arhati // 6.48.22 tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ / arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot // 6.48.23 droṇaś ca pañcaviṃśatyā kṛpaḥ pañcāśatā śaraiḥ / duryodhanaś catuḥṣaṣṭyā śalyaś ca navabhiḥ śaraiḥ // 6.48.24 saindhavo navabhiś cāpi śakuniś cāpi pañcabhiḥ / vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam // 6.48.25 sa tair viddho maheṣvāsaḥ samantān niśitaiḥ śaraiḥ / na vivyathe mahābāhur bhidyamāna ivācalaḥ // 6.48.26 sa bhīṣmaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ / droṇaṃ ṣaṣṭyā naravyāghro vikarṇaṃ ca tribhiḥ śaraiḥ // 6.48.27 ārtāyaniṃ tribhir bāṇai rājānaṃ cāpi pañcabhiḥ / pratyavidhyad ameyātmā kirīṭī bharatarṣabha // 6.48.28 taṃ sātyakir virāṭaś ca dhṛṣṭadyumnaś ca pārṣataḥ / draupadeyābhimanyuś ca parivavrur dhanaṃjayam // 6.48.29 tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam / abhyavarṣata pāñcālyaḥ saṃyuktaḥ saha somakaiḥ // 6.48.30 bhīṣmas tu rathināṃ śreṣṭhas tūrṇaṃ vivyādha pāṇḍavam / aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ // 6.48.31 teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat / praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān // 6.48.32 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ / cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān // 6.48.33 tato duryodhano rājā bhīṣmam āha janeśvaraḥ / pīḍyamānaṃ svakaṃ sainyaṃ dṛṣṭvā pārthena saṃyuge // 6.48.34 eṣa pāṇḍusutas tāta kṛṣṇena sahito balī / yatatāṃ sarvasainyānāṃ mūlaṃ naḥ parikṛntati // 6.48.35 tvayi jīvati gāṅgeye droṇe ca rathināṃ vare // 6.48.35.2 tvatkṛte hy eṣa karṇo 'pi nyastaśastro mahārathaḥ / na yudhyati raṇe pārthaṃ hitakāmaḥ sadā mama // 6.48.36 sa tathā kuru gāṅgeya yathā hanyeta phalgunaḥ / evam uktas tato rājan pitā devavratas tava // 6.48.37 dhik kṣatradharmam ity uktvā yayau pārtharathaṃ prati // 6.48.37.2 ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ / siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃś ca bhārata // 6.48.38 drauṇir duryodhanaś caiva vikarṇaś ca tavātmajaḥ / parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa // 6.48.39 tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam / sthitā yuddhāya mahate tato yuddham avartata // 6.48.40 gāṅgeyas tu raṇe pārtham ānarchan navabhiḥ śaraiḥ / tam arjunaḥ pratyavidhyad daśabhir marmavedhibhiḥ // 6.48.41 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ / arjunaḥ samaraślāghī bhīṣmasyāvārayad diśaḥ // 6.48.42 śarajālaṃ tatas tat tu śarajālena kaurava / vārayām āsa pārthasya bhīṣmaḥ śāṃtanavas tathā // 6.48.43 ubhau paramasaṃhṛṣṭāv ubhau yuddhābhinandinau / nirviśeṣam ayudhyetāṃ kṛtapratikṛtaiṣiṇau // 6.48.44 bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ / śīryamāṇāny adṛśyanta bhinnāny arjunasāyakaiḥ // 6.48.45 tathaivārjunamuktāni śarajālāni bhāgaśaḥ / gāṅgeyaśaranunnāni nyapatanta mahītale // 6.48.46 arjunaḥ pañcaviṃśatyā bhīṣmam ārcchac chitaiḥ śaraiḥ / bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ // 6.48.47 anyonyasya hayān viddhvā dhvajau ca sumahābalau / ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau // 6.48.48 tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ / vāsudevaṃ tribhir bāṇair ājaghāna stanāntare // 6.48.49 bhīṣmacāpacyutair bāṇair nirviddho madhusūdanaḥ / virarāja raṇe rājan sapuṣpa iva kiṃśukaḥ // 6.48.50 tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam / gāṅgeyasārathiṃ saṃkhye nirbibheda tribhiḥ śaraiḥ // 6.48.51 yatamānau tu tau vīrāv anyonyasya vadhaṃ prati / nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave // 6.48.52 maṇḍalāni vicitrāṇi gatapratyāgatāni ca / adarśayetāṃ bahudhā sūtasāmarthyalāghavāt // 6.48.53 antaraṃ ca prahāreṣu tarkayantau mahārathau / rājann antaramārgasthau sthitāv āstāṃ muhur muhuḥ // 6.48.54 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ / tathaiva cāpanirghoṣaṃ cakratus tau mahārathau // 6.48.55 tayoḥ śaṅkhapraṇādena rathanemisvanena ca / dāritā sahasā bhūmiś cakampa ca nanāda ca // 6.48.56 na tayor antaraṃ kaś cid dadṛśe bharatarṣabha / balinau samare śūrāv anyonyasadṛśāv ubhau // 6.48.57 cihnamātreṇa bhīṣmaṃ tu prajajñus tatra kauravāḥ / tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire // 6.48.58 tayor nṛvarayo rājan dṛśya tādṛk parākramam / vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge // 6.48.59 na tayor vivaraṃ kaś cid raṇe paśyati bhārata / dharme sthitasya hi yathā na kaś cid vṛjinaṃ kva cit // 6.48.60 ubhau hi śarajālena tāv adṛśyau babhūvatuḥ / prakāśau ca punas tūrṇaṃ babhūvatur ubhau raṇe // 6.48.61 tatra devāḥ sagandharvāś cāraṇāś ca saharṣibhiḥ / anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam // 6.48.62 na śakyau yudhi saṃrabdhau jetum etau mahārathau / sadevāsuragandharvair lokair api kathaṃ cana // 6.48.63 āścaryabhūtaṃ lokeṣu yuddham etan mahādbhutam / naitādṛśāni yuddhāni bhaviṣyanti kathaṃ cana // 6.48.64 nāpi śakyo raṇe jetuṃ bhīṣmaḥ pārthena dhīmatā / sadhanuś ca rathasthaś ca pravapan sāyakān raṇe // 6.48.65 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam / na vijetuṃ raṇe bhīṣma utsaheta dhanurdharam // 6.48.66 iti sma vācaḥ śrūyante proccarantyas tatas tataḥ / gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate // 6.48.67 tvadīyās tu tato yodhāḥ pāṇḍaveyāś ca bhārata / anyonyaṃ samare jaghnus tayos tatra parākrame // 6.48.68 śitadhārais tathā khaḍgair vimalaiś ca paraśvadhaiḥ / śarair anyaiś ca bahubhiḥ śastrair nānāvidhair yudhi // 6.48.69 ubhayoḥ senayor vīrā nyakṛntanta parasparam // 6.48.69.2 vartamāne tathā ghore tasmin yuddhe sudāruṇe / droṇapāñcālyayo rājan mahān āsīt samāgamaḥ // 6.48.70 kathaṃ droṇo maheṣvāsaḥ pāñcālyaś cāpi pārṣataḥ / raṇe samīyatur yattau tan mamācakṣva saṃjaya // 6.49.1 diṣṭam eva paraṃ manye pauruṣād api saṃjaya / yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam // 6.49.2 bhīṣmo hi samare kruddho hanyāl lokāṃś carācarān / sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā // 6.49.3 śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam / na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ // 6.49.4 droṇas tu niśitair bāṇair dhṛṣṭadyumnam ayodhayat / sārathiṃ cāsya bhallena rathanīḍād apātayat // 6.49.5 tasyātha caturo vāhāṃś caturbhiḥ sāyakottamaiḥ / pīḍayām āsa saṃkruddho dhṛṣṭadyumnasya māriṣa // 6.49.6 dhṛṣṭadyumnas tato droṇaṃ navatyā niśitaiḥ śaraiḥ / vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt // 6.49.7 tataḥ punar ameyātmā bhāradvājaḥ pratāpavān / śaraiḥ pracchādayām āsa dhṛṣṭadyumnam amarṣaṇam // 6.49.8 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati / śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam // 6.49.9 hāhākāro mahān āsīt sarvasainyasya bhārata / tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge // 6.49.10 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam / yad ekaḥ samare vīras tasthau girir ivācalaḥ // 6.49.11 taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ / ciccheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha // 6.49.12 tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha / dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram // 6.49.13 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām / droṇasya nidhanākāṅkṣī cikṣepa sa parākramī // 6.49.14 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām / tridhā cikṣepa samare bhāradvājo hasann iva // 6.49.15 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān / vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara // 6.49.16 śaravarṣaṃ tatas taṃ tu saṃnivārya mahāyaśāḥ / droṇo drupadaputrasya madhye ciccheda kārmukam // 6.49.17 sa cchinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ / droṇāya preṣayām āsa girisāramayīṃ balī // 6.49.18 sā gadā vegavan muktā prāyād droṇajighāṃsayā / tatrādbhutam apaśyāma bhāradvājasya vikramam // 6.49.19 lāghavād vyaṃsayām āsa gadāṃ hemavibhūṣitām / vyaṃsayitvā gadāṃ tāṃ ca preṣayām āsa pārṣate // 6.49.20 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān / te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave // 6.49.21 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ / droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ // 6.49.22 rudhirāktau tatas tau tu śuśubhāte nararṣabhau / vasantasamaye rājan puṣpitāv iva kiṃśukau // 6.49.23 amarṣitas tato rājan parākramya camūmukhe / droṇo drupadaputrasya punaś ciccheda kārmukam // 6.49.24 athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ / avākirad ameyātmā vṛṣṭyā megha ivācalam // 6.49.25 sārathiṃ cāsya bhallena rathanīḍād apātayat / athāsya caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ // 6.49.26 pātayām āsa samare siṃhanādaṃ nanāda ca / tato 'pareṇa bhallena hastāc cāpam athācchinat // 6.49.27 sa cchinnadhanvā viratho hatāśvo hatasārathiḥ / gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat // 6.49.28 tām asya viśikhais tūrṇaṃ pātayām āsa bhārata / rathād anavarūḍhasya tad adbhutam ivābhavat // 6.49.29 tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat / khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī // 6.49.30 abhidudrāva vegena droṇasya vadhakāṅkṣayā / āmiṣārthī yathā siṃho vane mattam iva dvipam // 6.49.31 tatrādbhutam apaśyāma bhāradvājasya pauruṣam / lāghavaṃ cāstrayogaṃ ca balaṃ bāhvoś ca bhārata // 6.49.32 yad enaṃ śaravarṣeṇa vārayām āsa pārṣatam / na śaśāka tato gantuṃ balavān api saṃyuge // 6.49.33 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham / vārayāṇaṃ śaraughāṃś ca carmaṇā kṛtahastavat // 6.49.34 tato bhīmo mahābāhuḥ sahasābhyapatad balī / sāhāyyakārī samare pārṣatasya mahātmanaḥ // 6.49.35 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ / pārṣataṃ ca tadā tūrṇam anyam āropayad ratham // 6.49.36 tato duryodhano rājā kaliṅgaṃ samacodayat / sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe // 6.49.37 tataḥ sā mahatī senā kaliṅgānāṃ janeśvara / bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt // 6.49.38 pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ / virāṭadrupadau vṛddhau yodhayām āsa saṃgatau // 6.49.39 dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt // 6.49.39.2 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ // 6.49.40 jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam // 6.49.40.2 tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ / katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam // 6.50.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam / yodhayām āsa samare kaliṅgaḥ saha senayā // 6.50.2 putreṇa tava rājendra sa tathokto mahābalaḥ / mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati // 6.50.3 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm / rathanāgāśvakalilāṃ pragṛhītamahāyudhām // 6.50.4 bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm / ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ // 6.50.5 tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha / āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu // 6.50.6 rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ / ayutena gajānāṃ ca niṣādaiḥ saha ketumān // 6.50.7 bhīmasenaṃ raṇe rājan samantāt paryavārayat // 6.50.7.2 cedimatsyakarūṣāś ca bhīmasenapurogamāḥ / abhyavartanta sahasā niṣādān saha rājabhiḥ // 6.50.8 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam / prajānan na ca yodhān svān parasparajighāṃsayā // 6.50.9 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ / yathendrasya mahārāja mahatyā daityasenayā // 6.50.10 tasya sainyasya saṃgrāme yudhyamānasya bhārata / babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ // 6.50.11 anyonyasya tadā yodhā nikṛntanto viśāṃ pate / mahīṃ cakruś citāṃ sarvāṃ śaśaśoṇitasaṃnibhām // 6.50.12 yodhāṃś ca svān parān vāpi nābhyajānañ jighāṃsayā / svān apy ādadate svāś ca śūrāḥ samaradurjayāḥ // 6.50.13 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha / kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate // 6.50.14 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ / bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ // 6.50.15 sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu / svabāhubalam āsthāya na nyavartata pāṇḍavaḥ // 6.50.16 na cacāla rathopasthād bhīmaseno mahābalaḥ / śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm // 6.50.17 kaliṅgas tu maheṣvāsaḥ putraś cāsya mahārathaḥ / śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ // 6.50.18 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ / yodhayām āsa kāliṅgān svabāhubalam āśritaḥ // 6.50.19 śakradevas tu samare visṛjan sāyakān bahūn / aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ // 6.50.20 vavarṣa śaravarṣāṇi tapānte jalado yathā // 6.50.20.2 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ / śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām // 6.50.21 sa tayā nihato rājan kaliṅgasya suto rathāt / sadhvajaḥ saha sūtena jagāma dharaṇītalam // 6.50.22 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ / rathair anekasāhasrair bhimasyāvārayad diśaḥ // 6.50.23 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām / udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam // 6.50.24 carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha / nakṣatrair ardhacandraiś ca śātakumbhamayaiś citam // 6.50.25 kaliṅgas tu tataḥ kruddho dhanurjyām avamṛjya ha / pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam // 6.50.26 prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ // 6.50.26.2 tam āpatantaṃ vegena preritaṃ niśitaṃ śaram / bhīmaseno dvidhā rājaṃś ciccheda vipulāsinā // 6.50.27 udakrośac ca saṃhṛṣṭas trāsayāno varūthinīm // 6.50.27.2 kaliṅgas tu tataḥ kruddho bhīmasenāya saṃyuge / tomarān prāhiṇoc chīghraṃ caturdaśa śilāśitān // 6.50.28 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ / ciccheda sahasā rājann asaṃbhrānto varāsinā // 6.50.29 nikṛtya tu raṇe bhīmas tomarān vai caturdaśa / bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ // 6.50.30 bhānumāṃs tu tato bhīmaṃ śaravarṣeṇa chādayan / nanāda balavan nādaṃ nādayāno nabhastalam // 6.50.31 na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe / tataḥ svareṇa mahatā vinanāda mahāsvanam // 6.50.32 tena śabdena vitrastā kaliṅgānāṃ varūthinī / na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha // 6.50.33 tato bhīmo mahārāja naditvā vipulaṃ svanam / sāsir vegād avaplutya dantābhyāṃ vāraṇottamam // 6.50.34 āruroha tato madhyaṃ nāgarājasya māriṣa / khaḍgena pṛthunā madhye bhānumantam athācchinat // 6.50.35 so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ / gurubhārasahaskandhe nāgasyāsim apātayat // 6.50.36 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ / ārugṇaḥ sindhuvegena sānumān iva parvataḥ // 6.50.37 tatas tasmād avaplutya gajād bhārata bhārataḥ / khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ // 6.50.38 sa cacāra bahūn mārgān abhītaḥ pātayan gajān / agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata // 6.50.39 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ / padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ // 6.50.40 śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ // 6.50.40.2 chindaṃs teṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ / khaḍgena śitadhāreṇa saṃyuge gajayodhinām // 6.50.41 padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ / mohayām āsa ca tadā kālāntakayamopamaḥ // 6.50.42 mūḍhāś ca te tam evājau vinadantaḥ samādravan / sāsim uttamavegena vicarantaṃ mahāraṇe // 6.50.43 nikṛtya rathinām ājau ratheṣāś ca yugāni ca / jaghāna rathinaś cāpi balavān arimardanaḥ // 6.50.44 bhīmasenaś caran mārgān subahūn pratyadṛśyata / bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam // 6.50.45 saṃpātaṃ samudīryaṃ ca darśayām āsa pāṇḍavaḥ // 6.50.45.2 ke cid agrāsinā chinnāḥ pāṇḍavena mahātmanā / vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ // 6.50.46 chinnadantāgrahastāś ca bhinnakumbhās tathāpare / viyodhāḥ svāny anīkāni jaghnur bhārata vāraṇāḥ // 6.50.47 nipetur urvyāṃ ca tathā vinadanto mahāravān // 6.50.47.2 chinnāṃś ca tomarāṃś cāpān mahāmātraśirāṃsi ca / paristomāni citrāṇi kakṣyāś ca kanakojjvalāḥ // 6.50.48 graiveyāṇy atha śaktīś ca patākāḥ kaṇapāṃs tathā / tūṇīrāṇy atha yantrāṇi vicitrāṇi dhanūṃṣi ca // 6.50.49 agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha / ghaṇṭāś ca vividhā rājan hemagarbhāṃs tsarūn api // 6.50.50 patataḥ patitāṃś caiva paśyāmaḥ saha sādibhiḥ // 6.50.50.2 chinnagātrāvarakarair nihataiś cāpi vāraṇaiḥ / āsīt tasmin samāstīrṇā patitair bhūr nagair iva // 6.50.51 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ / aśvārohavarāṃś cāpi pātayām āsa bhārata // 6.50.52 tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata // 6.50.52.2 khalīnāny atha yoktrāṇi kaśāś ca kanakojjvalāḥ / paristomāś ca prāsāś ca ṛṣṭayaś ca mahādhanāḥ // 6.50.53 kavacāny atha carmāṇi citrāṇy āstaraṇāni ca / tatra tatrāpaviddhāni vyadṛśyanta mahāhave // 6.50.54 prothayantrair vicitraiś ca śastraiś ca vimalais tathā / sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva // 6.50.55 āplutya rathinaḥ kāṃś cit parāmṛśya mahābalaḥ / pātayām āsa khaḍgena sadhvajān api pāṇḍavaḥ // 6.50.56 muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ / mārgāṃś ca carataś citrān vyasmayanta raṇe janāḥ // 6.50.57 nijaghāna padā kāṃś cid ākṣipyānyān apothayat / khaḍgenānyāṃś ca ciccheda nādenānyāṃś ca bhīṣayan // 6.50.58 ūruvegena cāpy anyān pātayām āsa bhūtale / apare cainam ālokya bhayāt pañcatvam āgatāḥ // 6.50.59 evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām / parivārya raṇe bhīṣmaṃ bhīmasenam upādravat // 6.50.60 tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha / śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt // 6.50.61 tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ / bhīmasenam ameyātmā pratyavidhyat stanāntare // 6.50.62 kaliṅgabāṇābhihatas tottrārdita iva dvipaḥ / bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ // 6.50.63 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam / bhīmaṃ saṃpādayām āsa rathena rathasārathiḥ // 6.50.64 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ / kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt // 6.50.65 tataḥ śrutāyur balavān bhīmāya niśitāñ śarān / preṣayām āsa saṃkruddho darśayan pāṇilāghavam // 6.50.66 sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ / samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ // 6.50.67 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ // 6.50.67.2 kruddhaś ca cāpam āyamya balavad balināṃ varaḥ / kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ // 6.50.68 kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau / satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam // 6.50.69 tataḥ punar ameyātmā nārācair niśitais tribhiḥ / ketumantaṃ raṇe bhīmo 'gamayad yamasādanam // 6.50.70 tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam / anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan // 6.50.71 tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ / kaliṅgāś ca tato rājan bhīmasenam avākiran // 6.50.72 saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām / gadām ādāya tarasā pariplutya mahābalaḥ // 6.50.73 bhīmaḥ saptaśatān vīrān anayad yamasādanam // 6.50.73.2 punaś caiva dvisāhasrān kaliṅgān arimardanaḥ / prāhiṇon mṛtyulokāya tad adbhutam ivābhavat // 6.50.74 evaṃ sa tāny anīkāni kaliṅgānāṃ punaḥ punaḥ / bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam // 6.50.75 hatārohāś ca mātaṅgāḥ pāṇḍavena mahātmanā / viprajagmur anīkeṣu meghā vātahatā iva // 6.50.76 mṛdnantaḥ svāny anīkāni vinadantaḥ śarāturāḥ // 6.50.76.2 tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī / sarvakāliṅgasainyānāṃ manāṃsi samakampayat // 6.50.77 mohaś cāpi kaliṅgānām āviveśa paraṃtapa / prākampanta ca sainyāni vāhanāni ca sarvaśaḥ // 6.50.78 bhīmena samare rājan gajendreṇeva sarvataḥ / mārgān bahūn vicaratā dhāvatā ca tatas tataḥ // 6.50.79 muhur utpatatā caiva saṃmohaḥ samajāyata // 6.50.79.2 bhīmasenabhayatrastaṃ sainyaṃ ca samakampata / kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ // 6.50.80 trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā / punarāvartamāneṣu vidravatsu ca saṃghaśaḥ // 6.50.81 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ / abravīt svāny anīkāni yudhyadhvam iti pārṣataḥ // 6.50.82 senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ / bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ // 6.50.83 dharmarājaś ca tān sarvān upajagrāha pāṇḍavaḥ / mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ // 6.50.84 evaṃ saṃcodya sarvāṇi svāny anīkāni pārṣataḥ / bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām // 6.50.85 na hi pāñcālarājasya loke kaś cana vidyate / bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ // 6.50.86 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam / bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā // 6.50.87 nanarda bahudhā rājan hṛṣṭaś cāsīt paraṃtapaḥ / śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca // 6.50.88 sa ca pārāvatāśvasya rathe hemapariṣkṛte / kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat // 6.50.89 dhṛṣṭadyumnas tu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam / bhīmasenam ameyātmā trāṇāyājau samabhyayāt // 6.50.90 tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau / kaliṅgān samare vīrau yodhayantau manasvinau // 6.50.91 sa tatra gatvā śaineyo javena jayatāṃ varaḥ / pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ // 6.50.92 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ / āsthito raudram ātmānaṃ jaghāna samare parān // 6.50.93 kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām / rudhirasyandinīṃ tatra bhīmaḥ prāvartayan nadīm // 6.50.94 antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm / saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ // 6.50.95 bhīmasenaṃ tathā dṛṣṭvā prākrośaṃs tāvakā nṛpa / kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate // 6.50.96 tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe / abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ // 6.50.97 taṃ sātyakir bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ / abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam // 6.50.98 parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe / tribhis tribhiḥ śarair ghorair bhīṣmam ānarchur añjasā // 6.50.99 pratyavidhyata tān sarvān pitā devavratas tava / yatamānān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ // 6.50.100 tataḥ śarasahasreṇa saṃnivārya mahārathān / hayān kāñcanasaṃnāhān bhīmasya nyahanac charaiḥ // 6.50.101 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān / śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati // 6.50.102 aprāptām eva tāṃ śaktiṃ pitā devavratas tava / tridhā ciccheda samare sā pṛthivyām aśīryata // 6.50.103 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām / bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha // 6.50.104 sātyako 'pi tatas tūrṇaṃ bhīmasya priyakāmyayā / sārathiṃ kuruvṛddhasya pātayām āsa sāyakaiḥ // 6.50.105 bhīṣmas tu nihate tasmin sārathau rathināṃ varaḥ / vātāyamānais tair aśvair apanīto raṇājirāt // 6.50.106 bhīmasenas tato rājann apanīte mahāvrate / prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ // 6.50.107 sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata / nainam abhyutsahan ke cit tāvakā bharatarṣabha // 6.50.108 dhṛṣṭadyumnas tam āropya svarathe rathināṃ varaḥ / paśyatāṃ sarvasainyānām apovāha yaśasvinam // 6.50.109 saṃpūjyamānaḥ pāñcālyair matsyaiś ca bharatarṣabha / dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim // 6.50.110 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ / praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ // 6.50.111 diṣṭyā kaliṅgarājaś ca rājaputraś ca ketumān / śakradevaś ca kāliṅgaḥ kaliṅgāś ca mṛdhe hatāḥ // 6.50.112 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ / mahāvyūhaḥ kaliṅgānām ekena mṛditas tvayā // 6.50.113 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ / rathād ratham abhidrutya paryaṣvajata pāṇḍavam // 6.50.114 tataḥ svaratham āruhya punar eva mahārathaḥ / tāvakān avadhīt kruddho bhīmasya balam ādadhat // 6.50.115 gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata / rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye // 6.51.1 droṇaputreṇa śalyena kṛpeṇa ca mahātmanā / samasajjata pāñcālyas tribhir etair mahārathaiḥ // 6.51.2 sa lokaviditān aśvān nijaghāna mahābalaḥ / drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ // 6.51.3 tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ / drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ // 6.51.4 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata / saubhadro 'bhyapatat tūrṇaṃ vikiran niśitāñ śarān // 6.51.5 sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ / aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha // 6.51.6 ārjuniṃ tu tatas tūrṇaṃ drauṇir vivyādha patriṇā / śalyo dvādaśabhiś caiva kṛpaś ca niśitais tribhiḥ // 6.51.7 lakṣmaṇas tava pautras tu tava pautram avasthitam / abhyavartata saṃhṛṣṭas tato yuddham avartata // 6.51.8 dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ / vivyādha samare rājaṃs tad adbhutam ivābhavat // 6.51.9 abhimanyus tu saṃkruddho bhrātaraṃ bharatarṣabha / śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata // 6.51.10 lakṣmaṇo 'pi tatas tasya dhanuś ciccheda patriṇā / muṣṭideśe mahārāja tata uccukruśur janāḥ // 6.51.11 tad vihāya dhanuś chinnaṃ saubhadraḥ paravīrahā / anyad ādattavāṃś citraṃ kārmukaṃ vegavattaram // 6.51.12 tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau / anyonyaṃ viśikhais tīkṣṇair jaghnatuḥ puruṣarṣabhau // 6.51.13 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham / pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ // 6.51.14 saṃnivṛtte tava sute sarva eva janādhipāḥ / ārjuniṃ rathavaṃśena samantāt paryavārayan // 6.51.15 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ / na sma vivyathate rājan kṛṣṇatulyaparākramaḥ // 6.51.16 saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ / abhidudrāva saṃkruddhas trātukāmaḥ svam ātmajam // 6.51.17 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ / abhyavartanta rājānaḥ sahitāḥ savyasācinam // 6.51.18 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ / divākarapathaṃ prāpya rajas tīvram adṛśyata // 6.51.19 tāni nāgasahasrāṇi bhūmipālaśatāni ca / tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ // 6.51.20 praṇeduḥ sarvabhūtāni babhūvus timirā diśaḥ / kurūṇām anayas tīvraḥ samadṛśyata dāruṇaḥ // 6.51.21 nāpy antarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ / prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ // 6.51.22 sāditadhvajanāgās tu hatāśvā rathino bhṛśam / vipradrutarathāḥ ke cid dṛśyante rathayūthapāḥ // 6.51.23 virathā rathinaś cānye dhāvamānāḥ samantataḥ / tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ // 6.51.24 hayārohā hayāṃs tyaktvā gajārohāś ca dantinaḥ / arjunasya bhayād rājan samantād vipradudruvuḥ // 6.51.25 rathebhyaś ca gajebhyaś ca hayebhyaś ca narādhipāḥ / patitāḥ pātyamānāś ca dṛśyante 'rjunatāḍitāḥ // 6.51.26 sagadān udyatān bāhūn sakhaḍgāṃś ca viśāṃ pate / saprāsāṃś ca satūṇīrān saśarān saśarāsanān // 6.51.27 sāṅkuśān sapatākāṃś ca tatra tatrārjuno nṛṇām / nicakarta śarair ugrai raudraṃ bibhrad vapus tadā // 6.51.28 parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa / prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge // 6.51.29 paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata / varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale // 6.51.30 dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ / chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata // 6.51.31 pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa / rāśayaś cātra dṛśyante vinikīrṇā raṇakṣitau // 6.51.32 nāsīt tatra pumān kaś cit tava sainyasya bhārata / yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃ cana // 6.51.33 yo yo hi samare pārthaṃ patyudyāti viśāṃ pate / sa sa vai viśikhais tīkṣṇaiḥ paralokāya nīyate // 6.51.34 teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ / arjuno vāsudevaś ca dadhmatur vārijottamau // 6.51.35 tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratas tava / abravīt samare śūraṃ bhāradvājaṃ smayann iva // 6.51.36 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī / tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ // 6.51.37 na hy eṣa samare śakyo jetum adya kathaṃ cana / yathāsya dṛśyate rūpaṃ kālāntakayamopamam // 6.51.38 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ / anyonyaprekṣayā paśya dravatīyaṃ varūthinī // 6.51.39 eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate / vapūṃṣi sarvalokasya saṃharann iva sarvathā // 6.51.40 tatrāvahāraṃ saṃprāptaṃ manye 'haṃ puruṣarṣabha / śrāntā bhītāś ca no yodhā na yotsyanti kathaṃ cana // 6.51.41 evam uktvā tato bhīṣmo droṇam ācāryasattamam / avahāram atho cakre tāvakānāṃ mahārathaḥ // 6.51.42 tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata / astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati // 6.51.43 prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavas tataḥ / anīkāny anusaṃyāne vyādideśātha bhārata // 6.52.1 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavas tadā / putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ // 6.52.2 garuḍasya svayaṃ tuṇḍe pitā devavratas tava / cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ // 6.52.3 aśvatthāmā kṛpaś caiva śīrṣam āstāṃ yaśasvinau / trigartair matsyakaikeyair vāṭadhānaiś ca saṃyutau // 6.52.4 bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa / madrakāḥ sindhusauvīrās tathā pañcanadāś ca ye // 6.52.5 jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ / pṛṣṭhe duryodhano rājā sodaraiḥ sānugair vṛtaḥ // 6.52.6 vindānuvindāv āvantyau kāmbojaś ca śakaiḥ saha / puccham āsan mahārāja śūrasenāś ca sarvaśaḥ // 6.52.7 māgadhāś ca kaliṅgāś ca dāśerakagaṇaiḥ saha / dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ // 6.52.8 kānanāś ca vikuñjāś ca muktāḥ puṇḍrāviṣas tathā / bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ // 6.52.9 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ / dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge // 6.52.10 ardhacandreṇa vyūhena vyūhaṃ tam atidāruṇam // 6.52.10.2 dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata / nānāśastraughasaṃpannair nānādeśyair nṛpair vṛtaḥ // 6.52.11 tad anv eva virāṭaś ca drupadaś ca mahārathaḥ / tadanantaram evāsīn nīlo nīlāyudhaiḥ saha // 6.52.12 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ / cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛtaḥ // 6.52.13 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāś ca prabhadrakāḥ / madhye sainyasya mahataḥ sthitā yuddhāya bhārata // 6.52.14 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ / tatas tu sātyakī rājan draupadyāḥ pañca cātmajāḥ // 6.52.15 abhimanyus tatas tūrṇam irāvāṃś ca tataḥ param / bhaimasenis tato rājan kekayāś ca mahārathāḥ // 6.52.16 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ / sarvasya jagato goptā goptā yasya janārdanaḥ // 6.52.17 evam etan mahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ / vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ // 6.52.18 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam / tāvakānāṃ pareṣāṃ ca nighnatām itaretaram // 6.52.19 hayaughāś ca rathaughāś ca tatra tatra viśāṃ pate / saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam // 6.52.20 dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthak pṛthak / babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ // 6.52.21 divaspṛṅ naravīrāṇāṃ nighnatām itaretaram / saṃprahāre sutumule tava teṣāṃ ca bhārata // 6.52.22 tato vyūḍheṣv anīkeṣu tāvakeṣv itareṣu ca / dhanaṃjayo rathānīkam avadhīt tava bhārata // 6.53.1 śarair atiratho yuddhe pātayan rathayūthapān // 6.53.1.2 te vadhyamānāḥ pārthena kāleneva yugakṣaye / dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan // 6.53.2 prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam // 6.53.2.2 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm / babhañjur bahuśo rājaṃs te cābhajyanta saṃyuge // 6.53.3 dravadbhir atha bhagnaiś ca parivartadbhir eva ca / pāṇḍavaiḥ kauravaiś caiva na prajñāyata kiṃ cana // 6.53.4 udatiṣṭhad rajo bhaumaṃ chādayānaṃ divākaram / diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃ cana // 6.53.5 anumānena saṃjñābhir nāmagotraiś ca saṃyuge / vartate sma tadā yuddhaṃ tatra tatra viśāṃ pate // 6.53.6 na vyūho bhidyate tatra kauravāṇāṃ kathaṃ cana / rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā // 6.53.7 tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā / nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ // 6.53.8 senāgrād abhiniṣpatya prāyudhyaṃs tatra mānavāḥ / ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ // 6.53.9 hayārohair hayārohāḥ pātyante sma mahāhave / ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge // 6.53.10 rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ / pātayām āsa samare tasminn atibhayaṃkare // 6.53.11 gajārohā gajārohān nārācaśaratomaraiḥ / saṃsaktāḥ pātayām āsus tava teṣāṃ ca saṃghaśaḥ // 6.53.12 pattisaṃghā raṇe pattīn bhiṇḍipālaparaśvadhaiḥ / nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ // 6.53.13 padātī rathinaṃ saṃkhye rathī cāpi padātinam / nyapātayac chitaiḥ śastraiḥ senayor ubhayor api // 6.53.14 gajārohā hayārohān pātayāṃ cakrire tadā / hayārohā gajasthāṃś ca tad adbhutam ivābhavat // 6.53.15 gajārohavaraiś cāpi tatra tatra padātayaḥ / pātitāḥ samadṛśyanta taiś cāpi gajayodhinaḥ // 6.53.16 pattisaṃghā hayārohaiḥ sādisaṃghāś ca pattibhiḥ / pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ // 6.53.17 dhvajais tatrāpaviddhaiś ca kārmukais tomarais tathā / prāsais tathā gadābhiś ca parighaiḥ kampanais tathā // 6.53.18 śaktibhiḥ kavacaiś citraiḥ kaṇapair aṅkuśair api / nistriṃśair vimalaiś cāpi svarṇapuṅkhaiḥ śarais tathā // 6.53.19 paristomaiḥ kuthābhiś ca kambalaiś ca mahādhanaiḥ / bhūr bhāti bharataśreṣṭha sragdāmair iva citritā // 6.53.20 narāśvakāyaiḥ patitair dantibhiś ca mahāhave / agamyarūpā pṛthivī māṃsaśoṇitakardamā // 6.53.21 praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ / diśaś ca vimalāḥ sarvāḥ saṃbabhūvur janeśvara // 6.53.22 utthitāny agaṇeyāni kabandhāni samantataḥ / cihnabhūtāni jagato vināśārthāya bhārata // 6.53.23 tasmin yuddhe mahāraudre vartamāne sudāruṇe / pratyadṛśyanta rathino dhāvamānāḥ samantataḥ // 6.53.24 tato droṇaś ca bhīṣmaś ca saindhavaś ca jayadrathaḥ / purumitro vikarṇaś ca śakuniś cāpi saubalaḥ // 6.53.25 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ / pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ // 6.53.26 tathaiva bhīmaseno 'pi rākṣasaś ca ghaṭotkacaḥ / sātyakiś cekitānaś ca draupadeyāś ca bhārata // 6.53.27 tāvakāṃs tava putrāṃś ca sahitān sarvarājabhiḥ / drāvayām āsur ājau te tridaśā dānavān iva // 6.53.28 tathā te samare 'nyonyaṃ nighnantaḥ kṣatriyarṣabhāḥ / raktokṣitā ghorarūpā virejur dānavā iva // 6.53.29 vinirjitya ripūn vīrāḥ senayor ubhayor api / vyadṛśyanta mahāmātrā grahā iva nabhastale // 6.53.30 tato rathasahasreṇa putro duryodhanas tava / abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam // 6.53.31 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha / droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau // 6.53.32 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān / ārjuniḥ sātyakiś caiva yayatuḥ saubalaṃ balam // 6.53.33 tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ / tāvakānāṃ pareṣāṃ ca samare vijigīṣatām // 6.53.34 tatas te pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge / rathair anekasāhasraiḥ samantāt paryavārayan // 6.54.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata / śaraiḥ subahusāhasraiḥ samantād abhyavārayan // 6.54.2 śaktīś ca vimalās tīkṣṇā gadāś ca parighaiḥ saha / prāsān paraśvadhāṃś caiva mudgarān musalān api // 6.54.3 cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati // 6.54.3.2 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim / rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ // 6.54.4 tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam / devadānavagandharvāḥ piśācoragarākṣasāḥ // 6.54.5 sādhu sādhv iti rājendra phalgunaṃ pratyapūjayan // 6.54.5.2 sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha / gāndhārāḥ samare śūrā rurudhuḥ sahasaubalāḥ // 6.54.6 tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam / tilaśaś cicchiduḥ krodhāc chastrair nānāvidhair yudhi // 6.54.7 sātyakis tu rathaṃ tyaktvā vartamāne mahābhaye / abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ // 6.54.8 tāv ekarathasaṃyuktau saubaleyasya vāhinīm / vyadhametāṃ śitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ // 6.54.9 droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm / nāśayetāṃ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ // 6.54.10 tato dharmasuto rājā mādrīputrau ca pāṇḍavau / miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan // 6.54.11 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam // 6.54.12 kurvāṇau tu mahat karma bhīmasenaghaṭotkacau / duryodhanas tato 'bhyetya tāv ubhāv abhyavārayat // 6.54.13 tatrādbhutam apaśyāma haiḍimbasya parākramam / atītya pitaraṃ yuddhe yad ayudhyata bhārata // 6.54.14 bhīmasenas tu saṃkruddho duryodhanam amarṣaṇam / hṛdy avidhyat pṛṣatkena prahasann iva pāṇḍavaḥ // 6.54.15 tato duryodhano rājā prahāravaramohitaḥ / niṣasāda rathopasthe kaśmalaṃ ca jagāma ha // 6.54.16 taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ / apovāha raṇād rājaṃs tataḥ sainyam abhidyata // 6.54.17 tatas tāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ / nighnan bhīmaḥ śarais tīkṣṇair anuvavrāja pṛṣṭhataḥ // 6.54.18 pārṣataś ca rathaśreṣṭho dharmaputraś ca pāṇḍavaḥ / droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ // 6.54.19 jaghnatur viśikhais tīkṣṇaiḥ parānīkaviśātanaiḥ // 6.54.19.2 dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge / nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau // 6.54.20 vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate / vidravaty eva tat sainyaṃ paśyator droṇabhīṣmayoḥ // 6.54.21 tato rathasahasreṣu vidravatsu tatas tataḥ / tāv āsthitāv ekarathaṃ saubhadraśinipuṃgavau // 6.54.22 saubalīṃ samare senāṃ śātayetāṃ samantataḥ // 6.54.22.2 śuśubhāte tadā tau tu śaineyakurupuṃgavau / amāvāsyāṃ gatau yadvat somasūryau nabhastale // 6.54.23 arjunas tu tataḥ kruddhas tava sainyaṃ viśāṃ pate / vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ // 6.54.24 vadhyamānaṃ tatas tat tu śaraiḥ pārthasya saṃyuge / dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam // 6.54.25 dravatas tān samālokya bhīṣmadroṇau mahārathau / nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau // 6.54.26 tato duryodhano rājā samāśvasya viśāṃ pate / nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ // 6.54.27 yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata / tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ // 6.54.28 tān nivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ / anyonyaspardhayā rājaṃl lajjayānye 'vatasthire // 6.54.29 punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate / pūryataḥ sāgarasyeva candrasyodayanaṃ prati // 6.54.30 saṃnivṛttāṃs tatas tāṃs tu dṛṣṭvā rājā suyodhanaḥ / abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ // 6.54.31 pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata / nānurūpam ahaṃ manye tvayi jīvati kaurava // 6.54.32 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane / kṛpe caiva maheṣvāse dravatīyaṃ varūthinī // 6.54.33 na pāṇḍavāḥ pratibalās tava rājan kathaṃ cana / tathā droṇasya saṃgrāme drauṇeś caiva kṛpasya ca // 6.54.34 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha / yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm // 6.54.35 so 'smi vācyas tvayā rājan pūrvam eva samāgame / na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī // 6.54.36 śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca / karṇena sahitaḥ kṛtyaṃ cintayānas tadaiva hi // 6.54.37 yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge / vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau // 6.54.38 etac chrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ / abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī // 6.54.39 bahuśo hi mayā rājaṃs tathyam uktaṃ hitaṃ vacaḥ / ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ // 6.54.40 yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama / kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ // 6.54.41 adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ / miṣato vārayiṣyāmi sarvalokasya paśyataḥ // 6.54.42 evam ukte tu bhīṣmeṇa putrās tava janeśvara / dadhmuḥ śaṅkhān mudā yuktā bherīś ca jaghnire bhṛśam // 6.54.43 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat / dadhmuḥ śaṅkhāṃś ca bherīś ca murajāṃś ca vyanādayan // 6.54.44 pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe / krodhito mama putreṇa duḥkhitena viśeṣataḥ // 6.55.1 bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya / pitāmahe vā pāñcālās tan mamācakṣva saṃjaya // 6.55.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata / jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu // 6.55.3 sarvadharmaviśeṣajñaḥ pitā devavratas tava / abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm // 6.55.4 mahatyā senayā guptas tava putraiś ca sarvaśaḥ // 6.55.4.2 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam / asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata // 6.55.5 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām / mahān samabhavac chabdo girīṇām iva dīryatām // 6.55.6 tiṣṭha sthito 'smi viddhy enaṃ nivartasva sthiro bhava / sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ // 6.55.7 kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca / śilānām iva śaileṣu patitānām abhūt svanaḥ // 6.55.8 patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ / vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ // 6.55.9 hṛtottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ / pragṛhītāyudhāś cāpi tasthuḥ puruṣasattamāḥ // 6.55.10 prāvartata mahāvegā nadī rudhiravāhinī / mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā // 6.55.11 varāśvanaranāgānāṃ śarīraprabhavā tadā / paralokārṇavamukhī gṛdhragomāyumodinī // 6.55.12 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa / yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata // 6.55.13 nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ / gajaiś ca patitair nīlair giriśṛṅgair ivāvṛtam // 6.55.14 vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa / śuśubhe tad raṇasthānaṃ śaradīva nabhastalam // 6.55.15 vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ / abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ // 6.55.16 tāta bhrātaḥ sakhe bandho vayasya mama mātula / mā māṃ parityajety anye cukruśuḥ patitā raṇe // 6.55.17 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi / sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ // 6.55.18 tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ / mumoca bāṇān dīptāgrān ahīn āśīviṣān iva // 6.55.19 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ / jaghāna pāṇḍavarathān ādiśyādiśya bhārata // 6.55.20 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam / alātacakravad rājaṃs tatra tatra sma dṛśyate // 6.55.21 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayās tathā / anekaśatasāhasraṃ samapaśyanta lāghavāt // 6.55.22 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire / pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ // 6.55.23 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho / evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata // 6.55.24 na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti vīkṣitum / viśikhān eva paśyanti bhīṣmacāpacyutān bahūn // 6.55.25 kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm / vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu // 6.55.26 amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava // 6.55.26.2 śalabhā iva rājānaḥ patanti vidhicoditāḥ / bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ // 6.55.27 na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṃyuge / naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ // 6.55.28 bhinatty ekena bāṇena sumuktena patatriṇā / gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam // 6.55.29 dvau trīn api gajārohān piṇḍitān varmitān api / nārācena sutīkṣṇena nijaghāna pitā tava // 6.55.30 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaś cana / muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate // 6.55.31 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ / bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā // 6.55.32 prakīryata mahāsenā śaravarṣābhitāpitā / paśyato vāsudevasya pārthasya ca mahātmanaḥ // 6.55.33 yatamānāpi te vīrā dravamāṇān mahārathān / nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ // 6.55.34 mahendrasamavīryeṇa vadhyamānā mahācamūḥ / abhajyata mahārāja na ca dvau saha dhāvataḥ // 6.55.35 āviddhanaranāgāśvaṃ patitadhvajakūbaram / anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam // 6.55.36 jaghānātra pitā putraṃ putraś ca pitaraṃ tathā / priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ // 6.55.37 vimucya kavacān anye pāṇḍuputrasya sainikāḥ / prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata // 6.55.38 tad gokulam ivodbhrāntam udbhrāntarathayūthapam / dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā // 6.55.39 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ / uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam // 6.55.40 ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tvayā / praharāsmai naravyāghra na cen mohād vimuhyase // 6.55.41 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame / bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān // 6.55.42 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge / iti tat kuru kaunteya satyaṃ vākyam ariṃdama // 6.55.43 bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ / dravataś ca mahīpālān sarvān yaudhiṣṭhire bale // 6.55.44 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam / bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva // 6.55.45 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ / codayāśvān yato bhīṣmo vigāhyaitad balārṇavam // 6.55.46 tato 'śvān rajataprakhyāṃś codayām āsa mādhavaḥ / yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva // 6.55.47 tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat / dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave // 6.55.48 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ / dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat // 6.55.49 kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ / śaravarṣeṇa mahatā saṃchanno na prakāśate // 6.55.50 vāsudevas tv asaṃbhrānto dhairyam āsthāya sattvavān / codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ // 6.55.51 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam / pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śaraiḥ // 6.55.52 sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ / nimeṣāntaramātreṇa sajyaṃ cakre pitā tava // 6.55.53 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam / athāsya tad api kruddhaś ciccheda dhanur arjunaḥ // 6.55.54 tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ / sādhu pārtha mahābāho sādhu bho pāṇḍunandana // 6.55.55 tvayy evaitad yuktarūpaṃ mahat karma dhanaṃjaya / prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha // 6.55.56 iti pārthaṃ praśasyātha pragṛhyānyan mahad dhanuḥ / mumoca samare vīraḥ śarān pārtharathaṃ prati // 6.55.57 adarśayad vāsudevo hayayāne paraṃ balam / moghān kurvañ śarāṃs tasya maṇḍalāny acaral laghu // 6.55.58 tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau / vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa // 6.55.59 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau / govṛṣāv iva nardantau viṣāṇollikhitāṅkitau // 6.55.60 punaś cāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ / kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ // 6.55.61 vārṣṇeyaṃ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ / muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā // 6.55.62 tataḥ kṛṣṇas tu samare dṛṣṭvā bhīṣmaparākramam / saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām // 6.55.63 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi / pratapantam ivādityaṃ madhyam āsādya senayoḥ // 6.55.64 varān varān vinighnantaṃ pāṇḍuputrasya sainikān / yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale // 6.55.65 amṛṣyamāṇo bhagavān keśavaḥ paravīrahā / acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam // 6.55.66 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān / kim u pāṇḍusutān yuddhe sabalān sapadānugān // 6.55.67 dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ / ete ca kauravās tūrṇaṃ prabhagnān dṛśya somakān // 6.55.68 ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham // 6.55.68.2 so 'haṃ bhīṣmaṃ nihanmy adya pāṇḍavārthāya daṃśitaḥ / bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām // 6.55.69 arjuno 'pi śarais tīkṣṇair vadhyamāno hi saṃyuge / kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt // 6.55.70 tathā cintayatas tasya bhūya eva pitāmahaḥ / preṣayām āsa saṃkruddhaḥ śarān pārtharathaṃ prati // 6.55.71 teṣāṃ bahutvād dhi bhṛśaṃ śarāṇāṃ; diśo 'tha sarvāḥ pihitā babhūvuḥ / na cāntarikṣaṃ na diśo na bhūmir; na bhāskaro 'dṛśyata raśmimālī // 6.55.72 vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvuḥ // 6.55.72.2 droṇo vikarṇo 'tha jayadrathaś ca; bhūriśravāḥ kṛtavarmā kṛpaś ca / śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca // 6.55.73 prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca / kirīṭinaṃ tvaramāṇābhisasrur; nideśagāḥ śāṃtanavasya rājñaḥ // 6.55.74 taṃ vājipādātarathaughajālair; anekasāhasraśatair dadarśa / kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūthapaiś ca // 6.55.75 tatas tu dṛṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt / abhidrutau śastrabhṛtāṃ variṣṭhau; śinipravīro 'bhisasāra tūrṇam // 6.55.76 sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya / cakāra sāhāyyam athārjunasya; viṣṇur yathā vṛtraniṣūdanasya // 6.55.77 viśīrṇanāgāśvarathadhvajaughaṃ; bhīṣmeṇa vitrāsitasarvayodham / yudhiṣṭhirānīkam abhidravantaṃ; provāca saṃdṛśya śinipravīraḥ // 6.55.78 kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṃ purastāt kathitaḥ purāṇaiḥ / mā svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīradharmaṃ paripālayadhvam // 6.55.79 tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt / pārthasya dṛṣṭvā mṛduyuddhatāṃ ca; bhīṣmaṃ ca saṃkhye samudīryamāṇam // 6.55.80 amṛṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārhabhartā / uvāca śaineyam abhipraśaṃsan; dṛṣṭvā kurūn āpatataḥ samantāt // 6.55.81 ye yānti yāntv eva śinipravīra; ye 'pi sthitāḥ sātvata te 'pi yāntu / bhīṣmaṃ rathāt paśya nipātyamānaṃ; droṇaṃ ca saṃkhye sagaṇaṃ mayādya // 6.55.82 nāsau rathaḥ sātvata kauravāṇāṃ; kruddhasya mucyeta raṇe 'dya kaś cit / tasmād ahaṃ gṛhya rathāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya // 6.55.83 nihatya bhīṣmaṃ sagaṇaṃ tathājau; droṇaṃ ca śaineya rathapravīram / prītiṃ kariṣyāmi dhanaṃjayasya; rājñaś ca bhīmasya tathāśvinoś ca // 6.55.84 nihatya sarvān dhṛtarāṣṭraputrāṃs; tatpakṣiṇo ye ca narendramukhyāḥ / rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hṛṣṭaḥ // 6.55.85 tataḥ sunābhaṃ vasudevaputraḥ; sūryaprabhaṃ vajrasamaprabhāvam / kṣurāntam udyamya bhujena cakraṃ; rathād avaplutya visṛjya vāhān // 6.55.86 saṃkampayan gāṃ caraṇair mahātmā; vegena kṛṣṇaḥ prasasāra bhīṣmam / madāndham ājau samudīrṇadarpaḥ; siṃho jighāṃsann iva vāraṇendram // 6.55.87 so 'bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī / vyālambipītāntapaṭaś cakāśe; ghano yathā khe 'cirabhāpinaddhaḥ // 6.55.88 sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subhujorunālam / yathādipadmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇanābhijātam // 6.55.89 tat kṛṣṇakopodayasūryabuddhaṃ; kṣurāntatīkṣṇāgrasujātapatram / tasyaiva dehorusaraḥprarūḍhaṃ; rarāja nārāyaṇabāhunālam // 6.55.90 tam āttacakraṃ praṇadantam uccaiḥ; kruddhaṃ mahendrāvarajaṃ samīkṣya / sarvāṇi bhūtāni bhṛśaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā // 6.55.91 sa vāsudevaḥ pragṛhītacakraḥ; saṃvartayiṣyann iva jīvalokam / abhyutpataṃl lokagurur babhāse; bhūtāni dhakṣyann iva kālavahniḥ // 6.55.92 tam āpatantaṃ pragṛhītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭham / asaṃbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śāṃtanavo 'bhyuvāca // 6.55.93 ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgarathāṅgapāṇe / prasahya māṃ pātaya lokanātha; rathottamād bhūtaśaraṇya saṃkhye // 6.55.94 tvayā hatasyeha mamādya kṛṣṇa; śreyaḥ parasminn iha caiva loke / saṃbhāvito 'smy andhakavṛṣṇinātha; lokais tribhir vīra tavābhiyānāt // 6.55.95 rathād avaplutya tatas tvarāvān; pārtho 'py anudrutya yadupravīram / jagrāha pīnottamalambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhuḥ // 6.55.96 nigṛhyamāṇaś ca tadādidevo; bhṛśaṃ saroṣaḥ kila nāma yogī / ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaikavṛkṣam // 6.55.97 pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṃ tūrṇam abhidravantam / balān nijagrāha kirīṭamālī; pade 'tha rājan daśame kathaṃ cit // 6.55.98 avasthitaṃ ca praṇipatya kṛṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī / uvāca kopaṃ pratisaṃhareti; gatir bhavān keśava pāṇḍavānām // 6.55.99 na hāsyate karma yathāpratijñaṃ; putraiḥ śape keśava sodaraiś ca / antaṃ kariṣyāmi yathā kurūṇāṃ; tvayāham indrānuja saṃprayuktaḥ // 6.55.100 tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya / sthitaḥ priye kauravasattamasya; rathaṃ sacakraḥ punar āruroha // 6.55.101 sa tān abhīṣūn punar ādadānaḥ; pragṛhya śaṅkhaṃ dviṣatāṃ nihantā / vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ // 6.55.102 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ; rajovikīrṇāñcitapakṣmanetram / viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ; vicukruśuḥ prekṣya kurupravīrāḥ // 6.55.103 mṛdaṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca / sasiṃhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām // 6.55.104 gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca / jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ // 6.55.105 taṃ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham / abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didhakṣann iva dhūmaketuḥ // 6.55.106 athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān / duryodhanas tomaram ugravegaṃ; śalyo gadāṃ śāṃtanavaś ca śaktim // 6.55.107 sa saptabhiḥ sapta śarapravekān; saṃvārya bhūriśravasā visṛṣṭān / śitena duryodhanabāhumuktaṃ; kṣureṇa tat tomaram unmamātha // 6.55.108 tataḥ śubhām āpatatīṃ sa śaktiṃ; vidyutprabhāṃ śāṃtanavena muktām / gadāṃ ca madrādhipabāhumuktāṃ; dvābhyāṃ śarābhyāṃ nicakarta vīraḥ // 6.55.109 tato bhujābhyāṃ balavad vikṛṣya; citraṃ dhanur gāṇḍivam aprameyam / māhendram astraṃ vidhivat sughoraṃ; prāduścakārādbhutam antarikṣe // 6.55.110 tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān / śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī // 6.55.111 śilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṃṣi bāhūn / nikṛtya dehān viviśuḥ pareṣāṃ; narendranāgendraturaṃgamāṇām // 6.55.112 tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya / gāṇḍīvaśabdena manāṃsi teṣāṃ; kirīṭamālī vyathayāṃ cakāra // 6.55.113 tasmiṃs tathā ghoratame pravṛtte; śaṅkhasvanā dundubhinisvanāś ca / antarhitā gāṇḍivanisvanena; bhabhūvur ugrāś ca raṇapraṇādāḥ // 6.55.114 gāṇḍīvaśabdaṃ tam atho viditvā; virāṭarājapramukhā nṛvīrāḥ / pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ // 6.55.115 sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ / tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bhisasāra kaś cit // 6.55.116 tasmin sughore nṛpasaṃprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ / gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ // 6.55.117 parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ / dṛḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgraiḥ // 6.55.118 nikṛttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu / padātisaṃghāś ca rathāś ca saṃkhye; hayāś ca nāgāś ca dhanaṃjayena // 6.55.119 bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām / aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ // 6.55.120 tataḥ śaraughair niśitaiḥ kirīṭinā; nṛdehaśastrakṣatalohitodā / nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai // 6.55.121 vegena sātīva pṛthupravāhā; prasusrutā bhairavārāvarūpā / paretanāgāśvaśarīrarodhā; narāntramajjābhṛtamāṃsapaṅkā // 6.55.122 prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā / śarīrasaṃghātasahasravāhinī; viśīrṇanānākavacormisaṃkulā // 6.55.123 narāśvanāgāsthinikṛttaśarkarā; vināśapātālavatī bhayāvahā / tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ; kravyādasaṃghaiś ca tarakṣubhiś ca // 6.55.124 upetakūlāṃ dadṛśuḥ samantāt; krūrāṃ mahāvaitaraṇīprakāśām / pravartitām arjunabāṇasaṃghair; medovasāsṛkpravahāṃ subhīmām // 6.55.125 te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ / vitrāsya senāṃ dhvajinīpatīnāṃ; siṃho mṛgāṇām iva yūthasaṃghān // 6.55.126 vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca // 6.55.126.2 tato raviṃ saṃhṛtaraśmijālaṃ; dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ / tad aindram astraṃ vitataṃ sughoram; asahyam udvīkṣya yugāntakalpam // 6.55.127 athāpayānaṃ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca / cakrur niśāṃ saṃdhigatāṃ samīkṣya; vibhāvasor lohitarājiyuktām // 6.55.128 avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dhanaṃjayo 'pi / yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām // 6.55.129 tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukhe ghorataraḥ praṇādaḥ // 6.55.129.2 raṇe rathānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena / prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca // 6.55.130 mahat kṛtaṃ karma dhanaṃjayena; kartuṃ yathā nārhati kaś cid anyaḥ // 6.55.130.2 śrutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau / droṇaḥ kṛpaḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan // 6.55.131 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena // 6.55.131.2 iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ / ulkāsahasraiś ca susaṃpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ // 6.55.132 kirīṭivitrāsitasarvayodhā; cakre niveśaṃ dhvajinī kurūṇām // 6.55.132.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām; anīkinīnāṃ pramukhe mahātmā / yayau sapatnān prati jātakopo; vṛtaḥ samagreṇa balena bhīṣmaḥ // 6.56.1 taṃ droṇaduryodhanabāhlikāś ca; tathaiva durmarṣaṇacitrasenau / jayadrathaś cātibalo balaughair; nṛpās tathānye 'nuyayuḥ samantāt // 6.56.2 sa tair mahadbhiś ca mahārathaiś; ca tejasvibhir vīryavadbhiś ca rājan / rarāja rājottama rājamukhyair; vṛtaḥ sa devair iva vajrapāṇiḥ // 6.56.3 tasminn anīkapramukhe viṣaktā; dodhūyamānāś ca mahāpatākāḥ / suraktapītāsitapāṇḍurābhā; mahāgajaskandhagatā virejuḥ // 6.56.4 sā vāhinī śāṃtanavena rājñā; mahārathair vāraṇavājibhiś ca / babhau savidyutstanayitnukalpā; jalāgame dyaur iva jātameghā // 6.56.5 tato raṇāyābhimukhī prayātā; praty arjunaṃ śāṃtanavābhiguptā / senā mahogrā sahasā kurūṇāṃ; vego yathā bhīma ivāpagāyāḥ // 6.56.6 taṃ vyālanānāvidhagūḍhasāraṃ; gajāśvapādātarathaughapakṣam / vyūhaṃ mahāmeghasamaṃ mahātmā; dadarśa dūrāt kapirājaketuḥ // 6.56.7 sa niryayau ketumatā rathena; nararṣabhaḥ śvetahayena vīraḥ / varūthinā sainyamukhe mahātmā; vadhe dhṛtaḥ sarvasapatnayūnām // 6.56.8 sūpaskaraṃ sottarabandhureṣaṃ; yattaṃ yadūnām ṛṣabheṇa saṃkhye / kapidhvajaṃ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ // 6.56.9 prakarṣatā guptam udāyudhena; kirīṭinā lokamahārathena / taṃ vyūharājaṃ dadṛśus tvadīyāś; catuścaturvyālasahasrakīrṇam // 6.56.10 yathā hi pūrve 'hani dharmarājñā; vyūhaḥ kṛtaḥ kauravanandanena / tathā tathoddeśam upetya tasthuḥ; pāñcālamukhyaiḥ saha cedimukhyāḥ // 6.56.11 tato mahāvegasamāhatāni; bherīsahasrāṇi vinedur ājau / śaṅkhasvanā dundubhinisvanāś ca; sarveṣv anīkeṣu sasiṃhanādāḥ // 6.56.12 tataḥ sabāṇāni mahāsvanāni; visphāryamāṇāni dhanūṃṣi vīraiḥ / kṣaṇena bherīpaṇavapraṇādān; antardadhuḥ śaṅkhamahāsvanāś ca // 6.56.13 tac chaṅkhaśabdāvṛtam antarikṣam; uddhūtabhaumadrutareṇujālam / mahāvitānāvatataprakāśam; ālokya vīrāḥ sahasābhipetuḥ // 6.56.14 rathī rathenābhihataḥ sasūtaḥ; papāta sāśvaḥ sarathaḥ saketuḥ / gajo gajenābhihataḥ papāta; padātinā cābhihataḥ padātiḥ // 6.56.15 āvartamānāny abhivartamānair; bāṇaiḥ kṣatāny adbhutadarśanāni / prāsaiś ca khaḍgaiś ca samāhatāni; sadaśvavṛndāni sadaśvavṛndaiḥ // 6.56.16 suvarṇatārāgaṇabhūṣitāni; śarāvarāṇi prahitāni vīraiḥ / vidāryamāṇāni paraśvadhaiś ca; prāsaiś ca khaḍgaiś ca nipetur urvyām // 6.56.17 gajair viṣāṇair varahastarugṇāḥ; ke cit sasūtā rathinaḥ prapetuḥ / gajarṣabhāś cāpi ratharṣabheṇa; nipetire bāṇahatāḥ pṛthivyām // 6.56.18 gajaughavegoddhatasāditānāṃ; śrutvā niṣedur vasudhāṃ manuṣyāḥ / ārtasvaraṃ sādipadātiyūnāṃ; viṣāṇagātrāvaratāḍitānām // 6.56.19 saṃbhrāntanāgāśvarathe prasūte; mahābhaye sādipadātiyūnām / mahārathaiḥ saṃparivāryamāṇaṃ; dadarśa bhīṣmaḥ kapirājaketum // 6.56.20 taṃ pañcatālocchritatālaketuḥ; sadaśvavegoddhatavīryayātaḥ / mahāstrabāṇāśanidīptamārgaṃ; kirīṭinaṃ śāṃtanavo 'bhyadhāvat // 6.56.21 tathaiva śakrapratimānakalpam; indrātmajaṃ droṇamukhābhisasruḥ / kṛpaś ca śalyaś ca viviṃśatiś ca; duryodhanaḥ saumadattiś ca rājan // 6.56.22 tato rathānīkamukhād upetya; sarvāstravit kāñcanacitravarmā / javena śūro 'bhisasāra sarvāṃs; tathārjunasyātra suto 'bhimanyuḥ // 6.56.23 teṣāṃ mahāstrāṇi mahārathānām; asaktakarmā vinihatya kārṣṇiḥ / babhau mahāmantrahutārcimālī; sadogataḥ san bhagavān ivāgniḥ // 6.56.24 tataḥ sa tūrṇaṃ rudhirodaphenāṃ; kṛtvā nadīṃ vaiśasane ripūṇām / jagāma saubhadram atītya bhīṣmo; mahārathaṃ pārtham adīnasattvaḥ // 6.56.25 tataḥ prahasyādbhutadarśanena; gāṇḍīvanirhvādamahāsvanena / vipāṭhajālena mahāstrajālaṃ; vināśayām āsa kirīṭamālī // 6.56.26 tam uttamaṃ sarvadhanurdharāṇām; asaktakarmā kapirājaketuḥ / bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ; śaraughajālair vimalaiś ca bhallaiḥ // 6.56.27 evaṃvidhaṃ kārmukabhīmanādam; adīnavat satpuruṣottamābhyām / dadarśa lokaḥ kurusṛñjayāś ca; tad dvairathaṃ bhīṣmadhanaṃjayābhyām // 6.56.28 drauṇir bhūriśravāḥ śalyaś citrasenaś ca māriṣa / putraḥ sāṃyamaneś caiva saubhadraṃ samayodhayan // 6.57.1 saṃsaktam atitejobhis tam ekaṃ dadṛśur janāḥ / pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā // 6.57.2 nābhilakṣyatayā kaś cin na śaurye na parākrame / babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave // 6.57.3 tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam / dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat // 6.57.4 pīḍayānaṃ ca tat sainyaṃ pautraṃ tava viśāṃ pate / dṛṣṭvā tvadīyā rājendra samantāt paryavārayan // 6.57.5 dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat / pratyudyayau sa saubhadras tejasā ca balena ca // 6.57.6 tasya lāghavamārgastham ādityasadṛśaprabham / vyadṛśyata mahac cāpaṃ samare yudhyataḥ paraiḥ // 6.57.7 sa drauṇim iṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ / dhvajaṃ sāṃyamaneś cāpi so 'ṣṭābhir apavarjayat // 6.57.8 rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā / śitenoragasaṃkāśāṃ patriṇā vijahāra tām // 6.57.9 śalyasya ca mahāghorān asyataḥ śataśaḥ śarān / nivāryārjunadāyādo jaghāna samare hayān // 6.57.10 bhūriśravāś ca śalyaś ca drauṇiḥ sāṃyamaniḥ śalaḥ / nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt // 6.57.11 tatas trigartā rājendra madrāś ca saha kekayaiḥ / pañcatriṃśatisāhasrās tava putreṇa coditāḥ // 6.57.12 dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi / sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam // 6.57.13 tau tu tatra pitāputrau parikṣiptau ratharṣabhau / dadarśa rājan pāñcālyaḥ senāpatir amitrajit // 6.57.14 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ / vājibhiḥ pattibhiś caiva vṛtaḥ śatasahasraśaḥ // 6.57.15 dhanur visphārya saṃkruddhaś codayitvā varūthinīm / yayau tan madrakānīkaṃ kekayāṃś ca paraṃtapaḥ // 6.57.16 tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā / prayuktarathanāgāśvaṃ yotsyamānam aśobhata // 6.57.17 so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana / tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat // 6.57.18 tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ / hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ // 6.57.19 damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ / jaghāna vipulāgreṇa nārācena paraṃtapaḥ // 6.57.20 tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam / avidhyat triṃśatā bāṇair daśabhiś cāsya sārathim // 6.57.21 so 'tividdho maheṣvāsaḥ sṛkkiṇī parisaṃlihan / bhallena bhṛśatīkṣṇena nicakartāsya kārmukam // 6.57.22 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat / aśvāṃś cāsyāvadhīd rājann ubhau tau pārṣṇisārathī // 6.57.23 sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha / putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ // 6.57.24 sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam / padātis tūrṇam abhyarchad rathasthaṃ drupadātmajam // 6.57.25 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam / bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam // 6.57.26 dīpyantam iva śastrārcyā mattavāraṇavikramam / apaśyan pāṇḍavās tatra dhṛṣṭadyumnaś ca pārṣataḥ // 6.57.27 tasya pāñcālaputras tu pratīpam abhidhāvataḥ / śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ // 6.57.28 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ / tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ // 6.57.29 tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram / hatasya patato hastād vegena nyapatad bhuvi // 6.57.30 taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ / putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ // 6.57.31 tasmin hate maheṣvāse rājaputre mahārathe / hāhākāro mahān āsīt tava sainyasya māriṣa // 6.57.32 tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam / abhidudrāva vegena pāñcālyaṃ yuddhadurmadam // 6.57.33 tau tatra samare vīrau sametau rathināṃ varau / dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavās tathā // 6.57.34 tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā / ājaghāna tribhir bāṇais tottrair iva mahādvipam // 6.57.35 tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ / ājaghānorasi kruddhas tato yuddham avartata // 6.57.36 daivam eva paraṃ manye pauruṣād api saṃjaya / yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate // 6.58.1 nityaṃ hi māmakāṃs tāta hatān eva hi śaṃsasi / avyagrāṃś ca prahṛṣṭāṃś ca nityaṃ śaṃsasi pāṇḍavān // 6.58.2 hīnān puruṣakāreṇa māmakān adya saṃjaya / patitān pātyamānāṃś ca hatān eva ca śaṃsasi // 6.58.3 yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati / pāṇḍavā vijayanty eva jīyante caiva māmakāḥ // 6.58.4 so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca / aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca // 6.58.5 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ / māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya // 6.58.6 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam / śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān // 6.58.7 dhṛṣṭadyumnas tu śalyena pīḍito navabhiḥ śaraiḥ / pīḍayām āsa saṃkruddho madrādhipatim āyasaiḥ // 6.58.8 tatrādbhutam apaśyāma pārṣatasya parākramam / nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam // 6.58.9 nāntaraṃ dadṛśe kaś cit tayoḥ saṃrabdhayo raṇe / muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat // 6.58.10 tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge / dhanuś ciccheda bhallena pītena niśitena ca // 6.58.11 athainaṃ śaravarṣeṇa chādayām āsa bhārata / giriṃ jalāgame yadvaj jaladā jaladhāriṇaḥ // 6.58.12 abhimanyus tu saṃkruddho dhṛṣṭadyumne nipīḍite / abhidudrāva vegena madrarājarathaṃ prati // 6.58.13 tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ / ārtāyanim ameyātmā vivyādha viśikhais tribhiḥ // 6.58.14 tatas tu tāvakā rājan parīpsanto ''rjuniṃ raṇe / madrarājarathaṃ tūrṇaṃ parivāryāvatasthire // 6.58.15 duryodhano vikarṇaś ca duḥśāsanaviviṃśatī / durmarṣaṇo duḥsahaś ca citrasenaś ca durmukhaḥ // 6.58.16 satyavrataś ca bhadraṃ te purumitraś ca bhārata / ete madrādhiparathaṃ pālayantaḥ sthitā raṇe // 6.58.17 tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ / draupadeyābhimanyuś ca mādrīputrau ca pāṇḍavau // 6.58.18 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate / abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ // 6.58.19 te vai samīyuḥ saṃgrāme rājan durmantrite tava // 6.58.19.2 tasmin dāśarathe yuddhe vartamāne bhayāvahe / tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan // 6.58.20 śastrāṇy anekarūpāṇi visṛjanto mahārathāḥ / anyonyam abhinardantaḥ saṃprahāraṃ pracakrire // 6.58.21 te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ / mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ // 6.58.22 duryodhanas tu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe / vivyādha niśitair bāṇaiś caturbhis tvarito bhṛśam // 6.58.23 durmarṣaṇaś ca viṃśatyā citrasenaś ca pañcabhiḥ / durmukho navabhir bāṇair duḥsahaś cāpi saptabhiḥ // 6.58.24 viviṃśatiḥ pañcabhiś ca tribhir duḥśāsanas tathā // 6.58.24.2 tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ / ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam // 6.58.25 satyavrataṃ tu samare purumitraṃ ca bhārata / abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ // 6.58.26 mādrīputrau tu samare mātulaṃ mātṛnandanau / chādayetāṃ śaravrātais tad adbhutam ivābhavat // 6.58.27 tataḥ śalyo mahārāja svasrīyau rathināṃ varau / śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau // 6.58.28 chādyamānau tatas tau tu mādrīputrau na celatuḥ // 6.58.28.2 atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ / vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ // 6.58.29 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / bhīmasenaṃ mahābāhuṃ putrās te prādravan bhayāt // 6.58.30 duryodhanas tu saṃkruddho māgadhaṃ samacodayat / anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām // 6.58.31 māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt // 6.58.31.2 āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ / gadāpāṇir avārohad rathāt siṃha ivonnadan // 6.58.32 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām / abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ // 6.58.33 sa gajān gadayā nighnan vyacarat samare balī / bhīmaseno mahābāhuḥ savajra iva vāsavaḥ // 6.58.34 tasya nādena mahatā manohṛdayakampinā / vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ // 6.58.35 tatas tu draupadīputrāḥ saubhadraś ca mahārathaḥ / nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ // 6.58.36 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān / abhyadhāvanta varṣanto meghā iva girīn yathā // 6.58.37 kṣuraiḥ kṣuraprair bhallaiś ca pītair añjalikair api / pātayantottamāṅgāni pāṇḍavā gajayodhinām // 6.58.38 śirobhiḥ prapatadbhiś ca bāhubhiś ca vibhūṣitaiḥ / aśmavṛṣṭir ivābhāti pāṇibhiś ca sahāṅkuśaiḥ // 6.58.39 hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ / adṛśyantācalāgreṣu drumā bhagnaśikhā iva // 6.58.40 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān / patitān pātyamānāṃś ca pārṣatena mahātmanā // 6.58.41 māgadho 'tha mahīpālo gajam airāvatopamam / preṣayām āsa samare saubhadrasya rathaṃ prati // 6.58.42 tam āpatantaṃ saṃprekṣya māgadhasya gajottamam / jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā // 6.58.43 tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ / rājño rajatapuṅkhena bhallenāpaharac chiraḥ // 6.58.44 vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ / vyacarat samare mṛdnan gajān indro girīn iva // 6.58.45 ekaprahārābhihatān bhīmasenena kuñjarān / apaśyāma raṇe tasmin girīn vajrahatān iva // 6.58.46 bhagnadantān bhagnakaṭān bhagnasakthāṃś ca vāraṇān / bhagnapṛṣṭhān bhagnakumbhān nihatān parvatopamān // 6.58.47 nadataḥ sīdataś cānyān vimukhān samare gajān / vimūtrān bhagnasaṃvignāṃs tathā viśakṛto 'parān // 6.58.48 bhīmasenasya mārgeṣu gatāsūn parvatopamān / apaśyāma hatān nāgān niṣṭanantas tathāpare // 6.58.49 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ / vihvalanto gatā bhūmiṃ śailā iva dharātale // 6.58.50 medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ / vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ // 6.58.51 gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ / ghoraḥ pratibhayaś cāsīt pinākīva pinākadhṛk // 6.58.52 nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ / sahasā prādravañ śiṣṭā mṛdnantas tava vāhinīm // 6.58.53 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ / paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ // 6.58.54 śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ / kṛtānta iva raudrātmā bhīmaseno vyadṛśyata // 6.58.55 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata / nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram // 6.58.56 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām / apaśyāma mahārāja raudrāṃ viśasanīṃ gadām // 6.58.57 vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca / pinākam iva rudrasya kruddhasyābhighnataḥ paśūn // 6.58.58 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet / tathā bhīmo gajānīkaṃ gadayā paryakālayat // 6.58.59 gadayā vadhyamānās te mārgaṇaiś ca samantataḥ / svāny anīkāni mṛdnantaḥ prādravan kuñjarās tava // 6.58.60 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān / atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt // 6.58.61 tasmin hate gajānīke putro duryodhanas tava / bhīmasenaṃ ghnatety evaṃ sarvasainyāny acodayat // 6.59.1 tataḥ sarvāṇy anīkāni tava putrasya śāsanāt / abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān // 6.59.2 taṃ balaugham aparyantaṃ devair api durutsaham / āpatantaṃ suduṣpāraṃ samudram iva parvaṇi // 6.59.3 rathanāgāśvakalilaṃ śaṅkhadundubhināditam / athānantam apāraṃ ca narendrastimitahradam // 6.59.4 taṃ bhīmasenaḥ samare mahodadhim ivāparam / senāsāgaram akṣobhyaṃ veleva samavārayat // 6.59.5 tad āścaryam apaśyāma śraddheyam api cādbhutam / bhīmasenasya samare rājan karmātimānuṣam // 6.59.6 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām / asaṃbhramaṃ bhīmaseno gadayā samatāḍayat // 6.59.7 sa saṃvārya balaughāṃs tān gadayā rathināṃ varaḥ / atiṣṭhat tumule bhīmo girir merur ivācalaḥ // 6.59.8 tasmin sutumule ghore kāle paramadāruṇe / bhrātaraś caiva putrāś ca dhṛṣṭadyumnaś ca pārṣataḥ // 6.59.9 draupadeyābhimanyuś ca śikhaṇḍī ca mahārathaḥ / na prājahan bhīmasenaṃ bhaye jāte mahābalam // 6.59.10 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām / avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ // 6.59.11 pothayan rathavṛndāni vājivṛndāni cābhibhūḥ // 6.59.11.2 vyacarat samare bhīmo yugānte pāvako yathā / vinighnan samare sarvān yugānte kālavad vibhuḥ // 6.59.12 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ / pramardayan gajān sarvān naḍvalānīva kuñjaraḥ // 6.59.13 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ / sādinaś cāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ // 6.59.14 tatra tatra hataiś cāpi manuṣyagajavājibhiḥ / raṇāṅgaṇaṃ tad abhavan mṛtyor āghātasaṃnibham // 6.59.15 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn / yamadaṇḍopamām ugrām indrāśanisamasvanām // 6.59.16 dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām // 6.59.16.2 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ / babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye // 6.59.17 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ / dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan // 6.59.18 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ / tena tena sma dīryante sarvasainyāni bhārata // 6.59.19 pradārayantaṃ sainyāni balaughenāparājitam / grasamānam anīkāni vyāditāsyam ivāntakam // 6.59.20 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam / dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt // 6.59.21 mahatā meghaghoṣeṇa rathenādityavarcasā / chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān // 6.59.22 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam / bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ // 6.59.23 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ; śinipravīro 'bhyapatat pitāmaham / nighnann amitrān dhanuṣā dṛḍhena; sa kampayaṃs tava putrasya senām // 6.59.24 taṃ yāntam aśvai rajataprakāśaiḥ; śarān dhamantaṃ dhanuṣā dṛḍhena / nāśaknuvan vārayituṃ tadānīṃ; sarve gaṇā bhārata ye tvadīyāḥ // 6.59.25 avidhyad enaṃ niśitaiḥ śarāgrair; alambuso rājavarārśyaśṛṅgiḥ / taṃ vai caturbhiḥ pratividhya vīro; naptā śiner abhyapatad rathena // 6.59.26 anvāgataṃ vṛṣṇivaraṃ niśamya; madhye ripūṇāṃ parivartamānam / prāvartayantaṃ kurupuṃgavāṃś ca; punaḥ punaś ca praṇadantam ājau // 6.59.27 nāśaknuvan vārayituṃ variṣṭhaṃ; madhyaṃdine sūryam ivātapantam / na tatra kaś cinn aviṣaṇṇa āsīd; ṛte rājan somadattasya putrāt // 6.59.28 sa hy ādadāno dhanur ugravegaṃ; bhūriśravā bhārata saumadattiḥ / dṛṣṭvā rathān svān vyapanīyamānān; pratyudyayau sātyakiṃ yoddhum icchan // 6.59.29 tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ / avidhyad bhṛśasaṃkruddhas tottrair iva mahādvipam // 6.60.1 kauravaṃ sātyakiś caiva śaraiḥ saṃnataparvabhiḥ / avākirad ameyātmā sarvalokasya paśyataḥ // 6.60.2 tato duryodhano rājā sodaryaiḥ parivāritaḥ / saumadattiṃ raṇe yattaḥ samantāt paryavārayat // 6.60.3 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe / parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ // 6.60.4 bhīmasenas tu saṃkruddho gadām udyamya bhārata / duryodhanamukhān sarvān putrāṃs te paryavārayat // 6.60.5 rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ / nandakas tava putras tu bhīmasenaṃ mahābalam // 6.60.6 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ // 6.60.6.2 duryodhanas tu samare bhīmasenaṃ mahābalam / ājaghānorasi kruddho mārgaṇair niśitais tribhiḥ // 6.60.7 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ / āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt // 6.60.8 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ / mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi // 6.60.9 etān adya haniṣyāmi paśyatas te na saṃśayaḥ / tasmān mamāśvān saṃgrāme yattaḥ saṃyaccha sārathe // 6.60.10 evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava / vivyādha daśabhis tīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ // 6.60.11 nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare // 6.60.11.2 taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam / tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata // 6.60.12 bhīmasya ca raṇe rājan dhanuś ciccheda bhāsvaram / muṣṭideśe śarais tīkṣṇais tribhī rājā hasann iva // 6.60.13 bhīmas tu prekṣya yantāraṃ viśokaṃ saṃyuge tadā / pīḍitaṃ viśikhais tīkṣṇais tava putreṇa dhanvinā // 6.60.14 amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat / putrasya te mahārāja vadhārthaṃ bharatarṣabha // 6.60.15 samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam / tena ciccheda nṛpater bhīmaḥ kārmukam uttamam // 6.60.16 so 'pavidhya dhanuś chinnaṃ krodhena prajvalann iva / anyat kārmukam ādatta satvaraṃ vegavattaram // 6.60.17 saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham / tenājaghāna saṃkruddho bhīmasenaṃ stanāntare // 6.60.18 sa gāḍhaviddho vyathitaḥ syandanopastha āviśat / sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha // 6.60.19 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ / nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ // 6.60.20 tatas tu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām / pātayām āsur avyagrāḥ putrasya tava mūrdhani // 6.60.21 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ / duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ // 6.60.22 śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ / rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt // 6.60.23 pratyudyayus tato bhīmaṃ tava putrāś caturdaśa / senāpatiḥ suṣeṇaś ca jalasaṃdhaḥ sulocanaḥ // 6.60.24 ugro bhīmaratho bhīmo bhīmabāhur alolupaḥ / durmukho duṣpradharṣaś ca vivitsur vikaṭaḥ samaḥ // 6.60.25 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ / bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam // 6.60.26 putrāṃs tu tava saṃprekṣya bhīmaseno mahābalaḥ / sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā // 6.60.27 senāpateḥ kṣurapreṇa śiraś ciccheda pāṇḍavaḥ // 6.60.27.2 jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam / suṣeṇaṃ ca tato hatvā preṣayām āsa mṛtyave // 6.60.28 ugrasya saśirastrāṇaṃ śiraś candropamaṃ bhuvi / pātayām āsa bhallena kuṇḍalābhyāṃ vibhūṣitam // 6.60.29 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim / nināya samare bhīmaḥ paralokāya māriṣa // 6.60.30 bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva / bhrātarau rabhasau rājann anayad yamasādanam // 6.60.31 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe / miṣatāṃ sarvasainyānām anayad yamasādanam // 6.60.32 putrās tu tava taṃ dṛṣṭvā bhīmasenaparākramam / śeṣā ye 'nye 'bhavaṃs tatra te bhīmasya bhayārditāḥ // 6.60.33 vipradrutā diśo rājan vadhyamānā mahātmanā // 6.60.33.2 tato 'bravīc chāṃtanavaḥ sarvān eva mahārathān / eṣa bhīmo raṇe kruddho dhārtarāṣṭrān mahārathān // 6.60.34 yathāprāgryān yathājyeṣṭhān yathāśūrāṃś ca saṃgatān / nipātayaty ugradhanvā taṃ pramathnīta pārthivāḥ // 6.60.35 evam uktās tataḥ sarve dhārtarāṣṭrasya sainikāḥ / abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam // 6.60.36 bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate / apatat sahasā tatra yatra bhīmo vyavasthitaḥ // 6.60.37 āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ / adṛśyaṃ samare cakre jīmūta iva bhāskaram // 6.60.38 abhimanyumukhās tatra nāmṛṣyanta mahārathāḥ / bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ // 6.60.39 ta enaṃ śaravarṣeṇa samantāt paryavārayan / gajaṃ ca śaravṛṣṭyā taṃ bibhidus te samantataḥ // 6.60.40 sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam / prāgjyotiṣagajo rājan nānāliṅgaiḥ sutejanaiḥ // 6.60.41 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe / gabhastibhir ivārkasya saṃsyūto jalado mahān // 6.60.42 sa codito madasrāvī bhagadattena vāraṇaḥ / abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ // 6.60.43 dviguṇaṃ javam āsthāya kampayaṃś caraṇair mahīm // 6.60.43.2 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ / asahyaṃ manyamānās te nātipramanaso 'bhavan // 6.60.44 tatas tu nṛpatiḥ kruddho bhīmasenaṃ stanāntare / ājaghāna naravyāghra śareṇa nataparvaṇā // 6.60.45 so 'tividdho maheṣvāsas tena rājñā mahārathaḥ / mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ // 6.60.46 tāṃs tu bhītān samālakṣya bhīmasenaṃ ca mūrchitam / nanāda balavan nādaṃ bhagadattaḥ pratāpavān // 6.60.47 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam / saṃkruddho rākṣaso ghoras tatraivāntaradhīyata // 6.60.48 sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm / adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ // 6.60.49 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam / tasya cānye 'pi diṅnāgā babhūvur anuyāyinaḥ // 6.60.50 añjano vāmanaś caiva mahāpadmaś ca suprabhaḥ / traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ // 6.60.51 mahākāyās tridhā rājan prasravanto madaṃ bahu / tejovīryabalopetā mahābalaparākramāḥ // 6.60.52 ghaṭotkacas tu svaṃ nāgaṃ codayām āsa taṃ tataḥ / sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ // 6.60.53 te cānye coditā nāgā rākṣasais tair mahābalaiḥ / paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam // 6.60.54 bhagadattasya taṃ nāgaṃ viṣāṇais te 'bhyapīḍayan // 6.60.54.2 saṃpīḍyamānas tair nāgair vedanārtaḥ śarāturaḥ / so 'nadat sumahānādam indrāśanisamasvanam // 6.60.55 tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam / śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam // 6.60.56 eṣa yudhyati saṃgrāme haiḍimbena durātmanā / bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate // 6.60.57 rākṣasaś ca mahāmāyaḥ sa ca rājātikopanaḥ / tau sametau mahāvīryau kālamṛtyusamāv ubhau // 6.60.58 śrūyate hy eṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ / hastinaś caiva sumahān bhītasya ruvato dhvaniḥ // 6.60.59 tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum / arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate // 6.60.60 te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe / mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ // 6.60.61 bhaktaś ca kulaputraś ca śūraś ca pṛtanāpatiḥ / yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ // 6.60.62 bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ / sahitāḥ sarvarājāno bhagadattaparīpsayā // 6.60.63 uttamaṃ javam āsthāya prayayur yatra so 'bhavat // 6.60.63.2 tān prayātān samālokya yudhiṣṭhirapurogamāḥ / pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān // 6.60.64 tāny anīkāny athālokya rākṣasendraḥ pratāpavān / nanāda sumahānādaṃ visphoṭam aśaner iva // 6.60.65 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃś ca yudhyataḥ / bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata // 6.60.66 na rocate me saṃgrāmo haiḍimbena durātmanā / balavīryasamāviṣṭaḥ sasahāyaś ca sāṃpratam // 6.60.67 naiṣa śakyo yudhā jetum api vajrabhṛtā svayam / labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ // 6.60.68 pāñcālaiḥ pāṇḍaveyaiś ca divasaṃ kṣatavikṣatāḥ // 6.60.68.2 tan na me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ / ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha // 6.60.69 pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ / upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ // 6.60.70 kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ / siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha // 6.60.71 evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha / pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam // 6.60.72 kauravās tu tato rājan prayayuḥ śibiraṃ svakam / vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ // 6.60.73 śaravikṣatagātrāś ca pāṇḍuputrā mahārathāḥ / yuddhe sumanaso bhūtvā śibirāyaiva jagmire // 6.60.74 puraskṛtya mahārāja bhīmasenaghaṭotkacau / pūjayantas tadānyonyaṃ mudā paramayā yutāḥ // 6.60.75 nadanto vividhān nādāṃs tūryasvanavimiśritān / siṃhanādāṃś ca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ // 6.60.76 vinadanto mahātmānaḥ kampayantaś ca medinīm / ghaṭṭayantaś ca marmāṇi tava putrasya māriṣa // 6.60.77 prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ // 6.60.77.2 duryodhanas tu nṛpatir dīno bhrātṛvadhena ca / muhūrtaṃ cintayām āsa bāṣpaśokasamākulaḥ // 6.60.78 tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi / pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ // 6.60.79 bhayaṃ me sumahaj jātaṃ vismayaś caiva saṃjaya / śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram // 6.61.1 putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ / cintā me mahatī sūta bhaviṣyati kathaṃ tv iti // 6.61.2 dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama / yathā hi dṛśyate sarvaṃ daivayogena saṃjaya // 6.61.3 yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān / pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ // 6.61.4 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ / kena dattavarās tāta kiṃ vā jñānaṃ vidanti te // 6.61.5 yena kṣayaṃ na gacchanti divi tārāgaṇā iva // 6.61.5.2 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ / mayy eva daṇḍaḥ patati daivāt paramadāruṇaḥ // 6.61.6 yathāvadhyāḥ pāṇḍusutā yathā vadhyāś ca me sutāḥ / etan me sarvam ācakṣva yathātattvena saṃjaya // 6.61.7 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃ cana / samudrasyeva mahato bhujābhyāṃ prataran naraḥ // 6.61.8 putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam / ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ // 6.61.9 na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe / dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya // 6.61.10 tasmān me kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ / pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi // 6.61.11 duryodhano 'pi yac cakre dṛṣṭvā svān vimukhān raṇe / bhīṣmadroṇau kṛpaś caiva saubaleyo jayadrathaḥ // 6.61.12 drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ // 6.61.12.2 niścayo vāpi kas teṣāṃ tadā hy āsīn mahātmanām / vimukheṣu mahāprājña mama putreṣu saṃjaya // 6.61.13 śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya / naiva mantrakṛtaṃ kiṃ cin naiva māyāṃ tathāvidhām // 6.61.14 na vai vibhīṣikāṃ kāṃ cid rājan kurvanti pāṇḍavāḥ // 6.61.14.2 yudhyanti te yathānyāyaṃ śaktimantaś ca saṃyuge / dharmeṇa sarvakāryāṇi kīrtitānīti bhārata // 6.61.15 ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ // 6.61.15.2 na te yuddhān nivartante dharmopetā mahābalāḥ / śriyā paramayā yuktā yato dharmas tato jayaḥ // 6.61.16 tenāvadhyā raṇe pārthā jayayuktāś ca pārthiva // 6.61.16.2 tava putrā durātmānaḥ pāpeṣv abhiratāḥ sadā / niṣṭhurā hīnakarmāṇas tena hīyanti saṃyuge // 6.61.17 subahūni nṛśaṃsāni putrais tava janeśvara / nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ // 6.61.18 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam / sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja // 6.61.19 na cainān bahu manyante putrās tava viśāṃ pate // 6.61.19.2 tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ / saṃprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham // 6.61.20 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ // 6.61.20.2 nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ / vidureṇātha bhīṣmeṇa droṇena ca mahātmanā // 6.61.21 tathā mayā cāpy asakṛd vāryamāṇo na gṛhṇasi / vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham // 6.61.22 putrāṇāṃ matam āsthāya jitān manyasi pāṇḍavān // 6.61.22.2 śṛṇu bhūyo yathātattvaṃ yan māṃ tvaṃ paripṛcchasi / kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati // 6.61.23 tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama // 6.61.23.2 duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ / dṛṣṭvā bhrātṝn raṇe sarvān nirjitān sumahārathān // 6.61.24 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ / pitāmahaṃ mahāprājñaṃ vinayenopagamya ha // 6.61.25 yad abravīt sutas te 'sau tan me śṛṇu janeśvara // 6.61.25.2 tvaṃ ca droṇaś ca śalyaś ca kṛpo drauṇis tathaiva ca / kṛtavarmā ca hārdikyaḥ kāmbojaś ca sudakṣiṇaḥ // 6.61.26 bhūriśravā vikarṇaś ca bhagadattaś ca vīryavān / mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ // 6.61.27 trayāṇām api lokānāṃ paryāptā iti me matiḥ / pāṇḍavānāṃ samastāś ca na tiṣṭhanti parākrame // 6.61.28 tatra me saṃśayo jātas tan mamācakṣva pṛcchataḥ / yaṃ samāśritya kaunteyā jayanty asmān pade pade // 6.61.29 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava / bahuśaś ca mamokto 'si na ca me tattvayā kṛtam // 6.61.30 kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama / etat kṣamam ahaṃ manye pṛthivyās tava cābhibho // 6.61.31 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī / durhṛdas tāpayan sarvān nandayaṃś cāpi bāndhavān // 6.61.32 na ca me krośatas tāta śrutavān asi vai purā / tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase // 6.61.33 yaś ca hetur avadhyatve teṣām akliṣṭakarmaṇām / taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho // 6.61.34 nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati / yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā // 6.61.35 yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ / purāṇagītaṃ dharmajña tac chṛṇuṣva yathātatham // 6.61.36 purā kila surāḥ sarve ṛṣayaś ca samāgatāḥ / pitāmaham upāseduḥ parvate gandhamādane // 6.61.37 madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata / vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare // 6.61.38 dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim / namaścakāra hṛṣṭātmā paramaṃ parameśvaram // 6.61.39 ṛṣayas tv atha devāś ca dṛṣṭvā brahmāṇam utthitam / sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam // 6.61.40 yathāvac ca tam abhyarcya brahmā brahmavidāṃ varaḥ / jagāda jagataḥ sraṣṭā paraṃ paramadharmavit // 6.61.41 viśvāvasur viśvamūrtir viśveśo; viṣvakseno viśvakarmā vaśī ca / viśveśvaro vāsudevo 'si tasmād; yogātmānaṃ daivataṃ tvām upaimi // 6.61.42 jaya viśva mahādeva jaya lokahite rata / jaya yogīśvara vibho jaya yogaparāvara // 6.61.43 padmagarbha viśālākṣa jaya lokeśvareśvara / bhūtabhavyabhavan nātha jaya saumyātmajātmaja // 6.61.44 asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa / nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara // 6.61.45 sarvaguhyaguṇopeta viśvamūrte nirāmaya / viśveśvara mahābāho jaya lokārthatatpara // 6.61.46 mahoraga varāhādya harikeśa vibho jaya / harivāsa viśāmīśa viśvāvāsāmitāvyaya // 6.61.47 vyaktāvyaktāmitasthāna niyatendriya sendriya / asaṃkhyeyātmabhāvajña jaya gambhīra kāmada // 6.61.48 ananta viditaprajña nityaṃ bhūtavibhāvana / kṛtakārya kṛtaprajña dharmajña vijayājaya // 6.61.49 guhyātman sarvabhūtātman sphuṭasaṃbhūtasaṃbhava / bhūtārthatattva lokeśa jaya bhūtavibhāvana // 6.61.50 ātmayone mahābhāga kalpasaṃkṣepatatpara / udbhāvana manodbhāva jaya brahmajanapriya // 6.61.51 nisargasargābhirata kāmeśa parameśvara / amṛtodbhava sadbhāva yugāgne vijayaprada // 6.61.52 prajāpatipate deva padmanābha mahābala / ātmabhūta mahābhūta karmātmañ jaya karmada // 6.61.53 pādau tava dharā devī diśo bāhur divaṃ śiraḥ / mūrtis te 'haṃ surāḥ kāyaś candrādityau ca cakṣuṣī // 6.61.54 balaṃ tapaś ca satyaṃ ca dharmaḥ kāmātmajaḥ prabho / tejo 'gniḥ pavanaḥ śvāsa āpas te svedasaṃbhavāḥ // 6.61.55 aśvinau śravaṇau nityaṃ devī jihvā sarasvatī / vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam // 6.61.56 na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam / na balaṃ yogayogīśa jānīmas te na saṃbhavam // 6.61.57 tvadbhaktiniratā deva niyamais tvā samāhitāḥ / arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram // 6.61.58 ṛṣayo devagandharvā yakṣarākṣasapannagāḥ / piśācā mānuṣāś caiva mṛgapakṣisarīsṛpāḥ // 6.61.59 evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam / padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana // 6.61.60 tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham / tvatprasādena deveśa sukhino vibudhāḥ sadā // 6.61.61 pṛthivī nirbhayā deva tvatprasādāt sadābhavat / tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ // 6.61.62 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca / jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho // 6.61.63 yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho / vāsudeva tad etat te mayodgītaṃ yathātatham // 6.61.64 sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā / kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam // 6.61.65 pradyumnāc cāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam / aniruddho 'sṛjan māṃ vai brahmāṇaṃ lokadhāriṇam // 6.61.66 vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ / vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho // 6.61.67 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai / dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ // 6.61.68 tvāṃ hi brahmarṣayo loke devāś cāmitavikrama / tais taiś ca nāmabhir bhaktā gāyanti paramātmakam // 6.61.69 sthitāś ca sarve tvayi bhūtasaṃghāḥ; kṛtvāśrayaṃ tvāṃ varadaṃ subāho / anādimadhyāntam apārayogaṃ; lokasya setuṃ pravadanti viprāḥ // 6.61.70 tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ / brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā // 6.62.1 viditaṃ tāta yogān me sarvam etat tavepsitam / tathā tad bhavitety uktvā tatraivāntaradhīyata // 6.62.2 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ / kautūhalaparāḥ sarve pitāmaham athābruvan // 6.62.3 ko nv ayaṃ yo bhagavatā praṇamya vinayād vibho / vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam // 6.62.4 evam uktas tu bhagavān pratyuvāca pitāmahaḥ / devabrahmarṣigandharvān sarvān madhurayā girā // 6.62.5 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param / bhūtātmā yaḥ prabhuś caiva brahma yac ca paraṃ padam // 6.62.6 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ / jagato 'nugrahārthāya yācito me jagatpatiḥ // 6.62.7 mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ / asurāṇāṃ vadhārthāya saṃbhavasva mahītale // 6.62.8 saṃgrāme nihatā ye te daityadānavarākṣasāḥ / ta ime nṛṣu saṃbhūtā ghorarūpā mahābalāḥ // 6.62.9 teṣāṃ vadhārthaṃ bhagavān nareṇa sahito vaśī / mānuṣīṃ yonim āsthāya cariṣyati mahītale // 6.62.10 naranārāyaṇau yau tau purāṇāv ṛṣisattamau / sahitau mānuṣe loke saṃbhūtāv amitadyutī // 6.62.11 ajeyau samare yattau sahitāv amarair api / mūḍhās tv etau na jānanti naranārāyaṇāv ṛṣī // 6.62.12 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ / vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ // 6.62.13 tathā manuṣyo 'yam iti kadā cit surasattamāḥ / nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ // 6.62.14 etat paramakaṃ guhyam etat paramakaṃ padam / etat paramakaṃ brahma etat paramakaṃ yaśaḥ // 6.62.15 etad akṣaram avyaktam etat tac chāśvataṃ mahat / etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca // 6.62.16 etat paramakaṃ teja etat paramakaṃ sukham / etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā // 6.62.17 tasmāt sarvaiḥ suraiḥ sendrair lokaiś cāmitavikramaḥ / nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ // 6.62.18 yaś ca mānuṣamātro 'yam iti brūyāt sumandadhīḥ / hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam // 6.62.19 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum / avamanyed vāsudevaṃ tam āhus tāmasaṃ janāḥ // 6.62.20 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam / padmanābhaṃ na jānāti tam āhus tāmasaṃ janāḥ // 6.62.21 kirīṭakaustubhadharaṃ mitrāṇām abhayaṃkaram / avajānan mahātmānaṃ ghore tamasi majjati // 6.62.22 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ / vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ // 6.62.23 evam uktvā sa bhagavān sarvān devagaṇān purā / visṛjya sarvalokātmā jagāma bhavanaṃ svakam // 6.62.24 tato devāḥ sagandharvā munayo 'psaraso 'pi ca / kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ // 6.62.25 etac chrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanām / vāsudevaṃ kathayatāṃ samavāye purātanam // 6.62.26 jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ / vyāsanāradayoś cāpi śrutaṃ śrutaviśārada // 6.62.27 etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam / vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram // 6.62.28 yasyāsāv ātmajo brahmā sarvasya jagataḥ pitā / kathaṃ na vāsudevo 'yam arcyaś cejyaś ca mānavaiḥ // 6.62.29 vārito 'si purā tāta munibhir vedapāragaiḥ / mā gaccha saṃyugaṃ tena vāsudevena dhīmatā // 6.62.30 mā pāṇḍavaiḥ sārdham iti tac ca mohān na budhyase // 6.62.30.2 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ / yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam // 6.62.31 naranārāyaṇau devau nānyo dviṣyād dhi mānavaḥ // 6.62.31.2 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ / sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ // 6.62.32 lokān dhārayate yas trīṃś carācaraguruḥ prabhuḥ / yoddhā jayaś ca jetā ca sarvaprakṛtir īśvaraḥ // 6.62.33 rājan sattvamayo hy eṣa tamorāgavivarjitaḥ / yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ // 6.62.34 tasya māhātmyayogena yogenātmana eva ca / dhṛtāḥ pāṇḍusutā rājañ jayaś caiṣāṃ bhaviṣyati // 6.62.35 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ / balaṃ caiva raṇe nityaṃ bhayebhyaś caiva rakṣati // 6.62.36 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ / vāsudeva iti jñeyo yan māṃ pṛcchasi bhārata // 6.62.37 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca kṛtalakṣaṇaiḥ / sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ // 6.62.38 dvāparasya yugasyānte ādau kaliyugasya ca / sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ // 6.62.39 sa eṣa sarvāsuramartyalokaṃ; samudrakakṣyāntaritāḥ purīś ca / yuge yuge mānuṣaṃ caiva vāsaṃ; punaḥ punaḥ sṛjate vāsudevaḥ // 6.62.40 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate / tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha // 6.63.1 vāsudevo mahad bhūtaṃ saṃbhūtaṃ saha daivataiḥ / na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha // 6.63.2 mārkaṇḍeyaś ca govindaṃ kathayaty adbhutaṃ mahat // 6.63.2.2 sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ / āpo vāyuś ca tejaś ca trayam etad akalpayat // 6.63.3 sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ / apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ // 6.63.4 sarvatoyamayo devo yogāt suṣvāpa tatra ha // 6.63.4.2 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca / sarasvatīṃ ca vedāṃś ca manasaḥ sasṛje 'cyutaḥ // 6.63.5 eṣa lokān sasarjādau devāṃś carṣigaṇaiḥ saha / nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ // 6.63.6 eṣa dharmaś ca dharmajño varadaḥ sarvakāmadaḥ / eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ // 6.63.7 bhūtaṃ bhavyaṃ bhaviṣyac ca pūrvam etad akalpayat / ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ // 6.63.8 ṛṣīṃś caiva hi govindas tapaś caivānu kalpayat / sraṣṭāraṃ jagataś cāpi mahātmā prabhur avyayaḥ // 6.63.9 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat / śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ // 6.63.10 yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām / dhyānayogena viprāś ca taṃ vadanti mahaujasam // 6.63.11 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram / tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam // 6.63.12 brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ // 6.63.12.2 tasya tāta vadhād eva devadānavamānavāḥ / madhusūdanam ity āhur ṛṣayaś ca janārdanam // 6.63.13 varāhaś caiva siṃhaś ca trivikramagatiḥ prabhuḥ // 6.63.13.2 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ / paraṃ hi puṇḍarīkākṣān na bhūtaṃ na bhaviṣyati // 6.63.14 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃs tathā / vaiśyāṃś cāpy ūruto rājañ śūdrān padbhyāṃ tathaiva ca // 6.63.15 tapasā niyato devo nidhānaṃ sarvadehinām // 6.63.15.2 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca / yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt // 6.63.16 keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ / evam āhur hṛṣīkeśaṃ munayo vai narādhipa // 6.63.17 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum / kṛṣṇo yasya prasīdeta lokās tenākṣayā jitāḥ // 6.63.18 yaś caivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet / sadā naraḥ paṭhaṃś cedaṃ svastimān sa sukhī bhavet // 6.63.19 ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ / bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ // 6.63.20 etad yudhiṣṭhiro jñātvā yāthātathyena bhārata / sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram // 6.63.21 prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum // 6.63.21.2 śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama / brahmarṣibhiś ca devaiś ca yaḥ purā kathito bhuvi // 6.64.1 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ / lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt // 6.64.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha // 6.64.2.2 yajñānāṃ caiva yajñaṃ tvāṃ tapaś ca tapasām api / devānām api devaṃ ca tvām āha bhagavān bhṛguḥ // 6.64.3 purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapateti vai // 6.64.3.2 vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā / devadevo 'si devānām iti dvaipāyano 'bravīt // 6.64.4 pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim / sraṣṭāraṃ sarvabhūtānām aṅgirās tvāṃ tato 'bravīt // 6.64.5 avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam / devā vāksaṃbhavāś ceti devalas tv asito 'bravīt // 6.64.6 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā / jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ // 6.64.7 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ / ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ // 6.64.8 rājarṣīṇām udārāṇām āhaveṣv anivartinām / sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana // 6.64.9 eṣa te vistaras tāta saṃkṣepaś ca prakīrtitaḥ / keśavasya yathātattvaṃ suprīto bhava keśave // 6.64.10 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutas tava / keśavaṃ bahu mene sa pāṇḍavāṃś ca mahārathān // 6.64.11 tam abravīn mahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ / māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ // 6.64.12 narasya ca yathātattvaṃ yan māṃ tvaṃ paripṛcchasi / yadarthaṃ nṛṣu saṃbhūtau naranārāyaṇāv ubhau // 6.64.13 avadhyau ca yathā vīrau saṃyugeṣv aparājitau / yathā ca pāṇḍavā rājann agamyā yudhi kasya cit // 6.64.14 prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu / tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ // 6.64.15 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī / naranārāyaṇau devāv avajñāya naśiṣyasi // 6.64.16 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate / vyasarjayac ca rājānaṃ śayanaṃ ca viveśa ha // 6.64.17 rājāpi śibiraṃ prāyāt praṇipatya mahātmane / śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha // 6.64.18 vyuṣitāyāṃ ca śarvaryām udite ca divākare / ubhe sene mahārāja yuddhāyaiva samīyatuḥ // 6.65.1 abhyadhāvaṃś ca saṃkruddhāḥ parasparajigīṣavaḥ / te sarve sahitā yuddhe samālokya parasparam // 6.65.2 pāṇḍavā dhārtarāṣṭrāś ca rājan durmantrite tava / vyūhau ca vyūhya saṃrabdhāḥ saṃprayuddhāḥ prahāriṇaḥ // 6.65.3 arakṣan makaravyūhaṃ bhīṣmo rājan samantataḥ / tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ // 6.65.4 sa niryayau rathānīkaṃ pitā devavratas tava / mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ // 6.65.5 itaretaram anvīyur yathābhāgam avasthitāḥ / rathinaḥ pattayaś caiva dantinaḥ sādinas tathā // 6.65.6 tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāś ca yaśasvinaḥ / śyenena vyūharājena tenājayyena saṃyuge // 6.65.7 aśobhata mukhe tasya bhīmaseno mahābalaḥ / netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaś ca pārṣataḥ // 6.65.8 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ / vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā // 6.65.9 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā / mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge // 6.65.10 dakṣiṇaś cābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ / pṛṣṭhato draupadeyāś ca saubhadraś cāpi vīryavān // 6.65.11 pṛṣṭhe samabhavac chrīmān svayaṃ rājā yudhiṣṭhiraḥ / bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ // 6.65.12 praviśya tu raṇe bhīmo makaraṃ mukhatas tadā / bhīṣmam āsādya saṃgrāme chādayām āsa sāyakaiḥ // 6.65.13 tato bhīṣmo mahāstrāṇi pātayām āsa bhārata / mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave // 6.65.14 saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ / bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani // 6.65.15 parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge / svenānīkena hṛṣṭena yuddhāya samavasthitaḥ // 6.65.16 tato duryodhano rājā bhāradvājam abhāṣata / pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ // 6.65.17 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ // 6.65.17.2 ācārya satataṃ tvaṃ hi hitakāmo mamānagha / vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham // 6.65.18 devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ / kim u pāṇḍusutān yuddhe hīnavīryaparākramān // 6.65.19 evam uktas tato droṇas tava putreṇa māriṣa / abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ // 6.65.20 sātyakis tu tadā droṇaṃ vārayām āsa bhārata / tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam // 6.65.21 śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān / avidhyan niśitair bāṇair jatrudeśe hasann iva // 6.65.22 bhīmasenas tataḥ kruddho bhāradvājam avidhyata / saṃrakṣan sātyakiṃ rājan droṇāc chastrabhṛtāṃ varāt // 6.65.23 tato droṇaś ca bhīṣmaś ca tathā śalyaś ca māriṣa / bhīmasenaṃ raṇe kruddhāś chādayāṃ cakrire śaraiḥ // 6.65.24 tatrābhimanyuḥ saṃkruddho draupadeyāś ca māriṣa / vivyadhur niśitair bāṇaiḥ sarvāṃs tān udyatāyudhān // 6.65.25 bhīṣmadroṇau ca saṃkruddhāv āpatantau mahābalau / pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave // 6.65.26 pragṛhya balavad vīro dhanur jaladanisvanam / abhyavarṣac charais tūrṇaṃ chādayāno divākaram // 6.65.27 śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ / avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran // 6.65.28 tato droṇo mahārāja abhyadravata taṃ raṇe / rakṣamāṇas tato bhīṣmaṃ tava putreṇa coditaḥ // 6.65.29 śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam / avarjayata saṃgrāme yugāntāgnim ivolbaṇam // 6.65.30 tato balena mahatā putras tava viśāṃ pate / jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ // 6.65.31 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam / bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim // 6.65.32 tad yuddham abhavad ghoraṃ devānāṃ dānavair iva / jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaś ca paramādbhutam // 6.65.33 akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavas tadā / bhīmasenabhayād icchan putrāṃs tārayituṃ tava // 6.66.1 pūrvāhṇe tan mahāraudraṃ rājñāṃ yuddham avartata / kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam // 6.66.2 tasminn ākulasaṃgrāme vartamāne mahābhaye / abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat // 6.66.3 nadadbhiś ca mahānāgair heṣamāṇaiś ca vājibhiḥ / bherīśaṅkhaninādaiś ca tumulaḥ samapadyata // 6.66.4 yuyutsavas te vikrāntā vijayāya mahābalāḥ / anyonyam abhigarjanto goṣṭheṣv iva maharṣabhāḥ // 6.66.5 śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ / aśmavṛṣṭir ivākāśe babhūva bharatarṣabha // 6.66.6 kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca / patitāni sma dṛśyante śirāṃsi bharatarṣabha // 6.66.7 viśikhonmathitair gātrair bāhubhiś ca sakārmukaiḥ / sahastābharaṇaiś cānyair abhavac chāditā mahī // 6.66.8 kavacopahitair gātrair hastaiś ca samalaṃkṛtaiḥ / mukhaiś ca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ // 6.66.9 gajavājimanuṣyāṇāṃ sarvagātraiś ca bhūpate / āsīt sarvā samākīrṇā muhūrtena vasuṃdharā // 6.66.10 rajomeghaiś ca tumulaiḥ śastravidyutprakāśitaiḥ / āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat // 6.66.11 sa saṃprahāras tumulaḥ kaṭukaḥ śoṇitodakaḥ / prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata // 6.66.12 tasmin mahābhaye ghore tumule lomaharṣaṇe / vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ // 6.66.13 krośanti kuñjarās tatra śaravarṣapratāpitāḥ / tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama // 6.66.14 aśvāś ca paryadhāvanta hatārohā diśo daśa // 6.66.14.2 utpatya nipatanty anye śaraghātaprapīḍitāḥ / tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha // 6.66.15 aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām / saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate // 6.66.16 gadābhir asibhiḥ prāsair bāṇaiś ca nataparvabhiḥ / jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ // 6.66.17 apare bāhubhir vīrā niyuddhakuśalā yudhi / bahudhā samasajjanta āyasaiḥ parighair iva // 6.66.18 muṣṭibhir jānubhiś caiva talaiś caiva viśāṃ pate / anyonyaṃ jaghnire vīrās tāvakāḥ pāṇḍavaiḥ saha // 6.66.19 virathā rathinaś cātra nistriṃśavaradhāriṇaḥ / anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ // 6.66.20 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ / puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata // 6.66.21 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram / bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ // 6.66.22 dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃś ca pārthivān / tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ // 6.67.1 pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca / dhvajaṃ ca dṛṣṭvā pārthasya sarvān no bhayam āviśat // 6.67.2 asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam / bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam // 6.67.3 apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ // 6.67.3.2 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare / dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe // 6.67.4 aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ / sughoraṃ talayoḥ śabdaṃ nighnatas tava vāhinīm // 6.67.5 caṇḍavāto yathā meghaḥ savidyutstanayitnumān / diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ // 6.67.6 abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ / diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ // 6.67.7 kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ / anyonyam abhisaṃśliṣya yodhās te bharatarṣabha // 6.67.8 bhīṣmam evābhilīyanta saha sarvais tavātmajaiḥ / teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe // 6.67.9 samutpatanta vitrastā rathebhyo rathinas tadā / sādinaś cāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ // 6.67.10 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / sarvasainyāni bhītāni vyavalīyanta bhārata // 6.67.11 atha kāmbojamukhyais tu bṛhadbhiḥ śīghragāmibhiḥ / gopānāṃ bahusāhasrair balair govāsano vṛtaḥ // 6.67.12 madrasauvīragāndhārais trigartaiś ca viśāṃ pate / sarvakāliṅgamukhyaiś ca kaliṅgādhipatir vṛtaḥ // 6.67.13 nāgā naragaṇaughāś ca duḥśāsanapuraḥsarāḥ / jayadrathaś ca nṛpatiḥ sahitaḥ sarvarājabhiḥ // 6.67.14 hayārohavarāś caiva tava putreṇa coditāḥ / caturdaśa sahasrāṇi saubalaṃ paryavārayan // 6.67.15 tatas te sahitāḥ sarve vibhaktarathavāhanāḥ / pāṇḍavān samare jagmus tāvakā bharatarṣabha // 6.67.16 rathibhir vāraṇair aśvaiḥ padātaiś ca samīritam / ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ // 6.67.17 tomaraprāsanārācagajāśvarathayodhinām / balena mahatā bhīṣmaḥ samasajjat kirīṭinā // 6.67.18 āvantyaḥ kāśirājena bhīmasenena saindhavaḥ / ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā // 6.67.19 sahaputraḥ sahāmātyaḥ śalyena samasajjata // 6.67.19.2 vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā / matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate // 6.67.20 drupadaś cekitānaś ca sātyakiś ca mahārathaḥ / droṇena samasajjanta saputreṇa mahātmanā // 6.67.21 kṛpaś ca kṛtavarmā ca dhṛṣṭaketum abhidrutau // 6.67.21.2 evaṃ prajavitāśvāni bhrāntanāgarathāni ca / sainyāni samasajjanta prayuddhāni samantataḥ // 6.67.22 nirabhre vidyutas tīvrā diśaś ca rajasāvṛtāḥ / prādurāsan maholkāś ca sanirghātā viśāṃ pate // 6.67.23 pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca / nabhasy antardadhe sūryaḥ sainyena rajasāvṛtaḥ // 6.67.24 pramohaḥ sarvasattvānām atīva samapadyata / rajasā cābhibhūtānām astrajālaiś ca tudyatām // 6.67.25 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām / saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata // 6.67.26 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ / nakṣatravimalābhāni śastrāṇi bharatarṣabha // 6.67.27 ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca / saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha // 6.67.28 sūryavarṇaiś ca nistriṃśaiḥ pātyamānāni sarvaśaḥ / dikṣu sarvāsv adṛśyanta śarīrāṇi śirāṃsi ca // 6.67.29 bhagnacakrākṣanīḍāś ca nipātitamahādhvajāḥ / hatāśvāḥ pṛthivīṃ jagmus tatra tatra mahārathāḥ // 6.67.30 paripetur hayāś cātra ke cic chastrakṛtavraṇāḥ / rathān viparikarṣanto hateṣu rathayodhiṣu // 6.67.31 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ / yugāni paryakarṣanta tatra tatra sma bhārata // 6.67.32 adṛśyanta sasūtāś ca sāśvāḥ sarathayodhinaḥ / ekena balinā rājan vāraṇena hatā rathāḥ // 6.67.33 gandhahastimadasrāvam āghrāya bahavo raṇe / saṃnipāte balaughānāṃ vītam ādadire gajāḥ // 6.67.34 satomaramahāmātrair nipatadbhir gatāsubhiḥ / babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ // 6.67.35 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ / nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ // 6.67.36 nāgarājopamair hastair nāgair ākṣipya saṃyuge / vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ // 6.67.37 viśīrṇarathajālāś ca keśeṣv ākṣipya dantibhiḥ / drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe // 6.67.38 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ / vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ // 6.67.39 teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau / saraḥsu nalinījālaṃ viṣaktam iva karṣatām // 6.67.40 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat / sādibhiś ca padātaiś ca sadhvajaiś ca mahārathaiḥ // 6.67.41 śikhaṇḍī saha matsyena virāṭena viśāṃ pate / bhīṣmam āśu maheṣvāsam āsasāda sudurjayam // 6.68.1 droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān / rājñaś cānyān raṇe śūrān bahūn ārchad dhanaṃjayaḥ // 6.68.2 saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ / prācyāṃś ca dākṣiṇātyāṃś ca bhūmipān bhūmiparṣabha // 6.68.3 putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam / duḥsahaṃ caiva samare bhīmaseno 'bhyavartata // 6.68.4 sahadevas tu śakunim ulūkaṃ ca mahāratham / pitāputrau maheṣvāsāv abhyavartata durjayau // 6.68.5 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ / samavartata saṃgrāme putreṇa nikṛtas tava // 6.68.6 mādrīputras tu nakulaḥ śūraḥ saṃkrandano yudhi / trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ // 6.68.7 abhyavartanta durdharṣāḥ samare śālvakekayān / sātyakiś cekitānaś ca saubhadraś ca mahārathaḥ // 6.68.8 dhṛṣṭaketuś ca samare rākṣasaś ca ghaṭotkacaḥ / putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ // 6.68.9 senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ / droṇena samare rājan samiyāyendrakarmaṇā // 6.68.10 evam ete maheṣvāsās tāvakāḥ pāṇḍavaiḥ saha / sametya samare śūrāḥ saṃprahāraṃ pracakrire // 6.68.11 madhyaṃdinagate sūrye nabhasy ākulatāṃ gate / kuravaḥ pāṇḍaveyāś ca nijaghnur itaretaram // 6.68.12 dhvajino hemacitrāṅgā vicaranto raṇājire / sapatākā rathā rejur vaiyāghraparivāraṇāḥ // 6.68.13 sametānāṃ ca samare jigīṣūṇāṃ parasparam / babhūva tumulaḥ śabdaḥ siṃhānām iva nardatām // 6.68.14 tatrādbhutam apaśyāma saṃprahāraṃ sudāruṇam / yam akurvan raṇe vīrāḥ sṛñjayāḥ kurubhiḥ saha // 6.68.15 naiva khaṃ na diśo rājan na sūryaṃ śatrutāpana / vidiśo vāpy apaśyāma śarair muktaiḥ samantataḥ // 6.68.16 śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām / nistriṃśānāṃ ca pītānāṃ nīlotpalanibhāḥ prabhāḥ // 6.68.17 kavacānāṃ vicitrāṇāṃ bhūṣaṇānāṃ prabhās tathā / khaṃ diśaḥ pradiśaś caiva bhāsayām āsur ojasā // 6.68.18 virarāja tadā rājaṃs tatra tatra raṇāṅgaṇam // 6.68.18.2 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge / virejuḥ samare rājan grahā iva nabhastale // 6.68.19 bhīṣmas tu rathināṃ śreṣṭho bhīmasenaṃ mahābalam / avārayata saṃkruddhaḥ sarvasainyasya paśyataḥ // 6.68.20 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ / abhyaghnan samare bhīmaṃ tailadhautāḥ sutejanāḥ // 6.68.21 tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ / kruddhāśīviṣasaṃkāśāṃ preṣayām āsa bhārata // 6.68.22 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām / ciccheda samare bhīṣmaḥ śaraiḥ saṃnataparvabhiḥ // 6.68.23 tato 'pareṇa bhallena pītena niśitena ca / kārmukaṃ bhīmasenasya dvidhā ciccheda bhārata // 6.68.24 sātyakis tu tatas tūrṇaṃ bhīṣmam āsādya saṃyuge / śarair bahubhir ānarchat pitaraṃ te janeśvara // 6.68.25 tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam / vārṣṇeyasya rathād bhīṣmaḥ pātayām āsa sārathim // 6.68.26 tasyāśvāḥ pradrutā rājan nihate rathasārathau / tena tenaiva dhāvanti manomārutaraṃhasaḥ // 6.68.27 tataḥ sarvasya sainyasya nisvanas tumulo 'bhavat / hāhākāraś ca saṃjajñe pāṇḍavānāṃ mahātmanām // 6.68.28 abhidravata gṛhṇīta hayān yacchata dhāvata / ity āsīt tumulaḥ śabdo yuyudhānarathaṃ prati // 6.68.29 etasminn eva kāle tu bhīṣmaḥ śāṃtanavaḥ punaḥ / vyahanat pāṇḍavīṃ senām āsurīm iva vṛtrahā // 6.68.30 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha / āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ // 6.68.31 dhṛṣṭadyumnamukhāś cāpi pārthāḥ śāṃtanavaṃ raṇe / abhyadhāvañ jigīṣantas tava putrasya vāhinīm // 6.68.32 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān / abhyadhāvanta vegena tato yuddham avartata // 6.68.33 virāṭo 'tha tribhir bāṇair bhīṣmam ārchan mahāratham / vivyādha turagāṃś cāsya tribhir bāṇair mahārathaḥ // 6.69.1 taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavaḥ śaraiḥ / rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ // 6.69.2 drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ / avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare // 6.69.3 kārmukaṃ tasya ciccheda phalgunaḥ paravīrahā / avidhyac ca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ // 6.69.4 so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ / amṛṣyamāṇaḥ pārthena kārmukacchedam āhave // 6.69.5 avidhyat phalgunaṃ rājan navatyā niśitaiḥ śaraiḥ / vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ // 6.69.6 tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ / dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ // 6.69.7 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ / gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ // 6.69.8 jīvitāntakarān ghorān samādatta śilīmukhān // 6.69.8.2 tais tūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam / tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave // 6.69.9 na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā / tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ // 6.69.10 tasthau sa samare rājaṃs trātum icchan mahāvratam // 6.69.10.2 tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ / yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge // 6.69.11 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ / astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham // 6.69.12 mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ / brāhmaṇaś ca viśeṣeṇa mānanīyo mameti ca // 6.69.13 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ / kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati // 6.69.14 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ / yuyudhe tāvakān nighnaṃs tvaramāṇaḥ parākramī // 6.69.15 duryodhanas tu daśabhir gārdhrapatraiḥ śilāśitaiḥ / bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat // 6.69.16 bhīmasenas tu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham / citraṃ kārmukam ādatta śarāṃś ca niśitān daśa // 6.69.17 ākarṇaprahitais tīkṣṇair vegitais tigmatejanaiḥ / avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi // 6.69.18 tasya kāñcanasūtras tu śaraiḥ parivṛto maṇiḥ / rarājorasi vai sūryo grahair iva samāvṛtaḥ // 6.69.19 putras tu tava tejasvī bhīmasenena tāḍitaḥ / nāmṛṣyata yathā nāgas talaśabdaṃ samīritam // 6.69.20 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ / bhīmaṃ vivyādha saṃkruddhas trāsayāno varūthinīm // 6.69.21 tau yudhyamānau samare bhṛśam anyonyavikṣatau / putrau te devasaṃkāśau vyarocetāṃ mahābalau // 6.69.22 citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā / avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ // 6.69.23 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi / nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat // 6.69.24 taṃ pratyavidyad daśabhiś citrasenaḥ śilīmukhaiḥ / satyavrataś ca navabhiḥ purumitraś ca saptabhiḥ // 6.69.25 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat / ciccheda citrasenasya citraṃ kārmukam ārjuniḥ // 6.69.26 bhittvā cāsya tanutrāṇaṃ śareṇorasy atāḍayat // 6.69.26.2 tatas te tāvakā vīrā rājaputrā mahārathāḥ / sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ // 6.69.27 tāṃś ca sarvāñ śarais tīkṣṇair jaghāna paramāstravit // 6.69.27.2 tasya dṛṣṭvā tu tat karma parivavruḥ sutās tava / dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam // 6.69.28 apetaśiśire kāle samiddham iva pāvakaḥ / atyarocata saubhadras tava sainyāni śātayan // 6.69.29 tat tasya caritaṃ dṛṣṭvā pautras tava viśāṃ pate / lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave // 6.69.30 abhimanyus tu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam / vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ // 6.69.31 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ / avidhyata mahārāja tad adbhutam ivābhavat // 6.69.32 tasyāśvāṃś caturo hatvā sārathiṃ ca mahābalaḥ / abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ // 6.69.33 hatāśve tu rathe tuṣṭhaṃl lakṣmaṇaḥ paravīrahā / śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati // 6.69.34 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām / abhimanyuḥ śarais tīkṣṇaiś ciccheda bhujagopamām // 6.69.35 tataḥ svaratham āropya lakṣmaṇaṃ gautamas tadā / apovāha rathenājau sarvasainyasya paśyataḥ // 6.69.36 tataḥ samākule tasmin vartamāne mahābhaye / abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ // 6.69.37 tāvakāś ca maheṣvāsāḥ pāṇḍavāś ca mahārathāḥ / juhvantaḥ samare prāṇān nijaghnur itaretaram // 6.69.38 muktakeśā vikavacā virathāś chinnakārmukāḥ / bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha // 6.69.39 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām / senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ // 6.69.40 hateśvarair gajais tatra narair aśvaiś ca pātitaiḥ / rathibhiḥ sādibhiś caiva samāstīryata medinī // 6.69.41 atha rājan mahābāhuḥ sātyakir yuddhadurmadaḥ / vikṛṣya cāpaṃ samare bhārasādhanam uttamam // 6.70.1 prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān / prakāśaṃ laghu citraṃ ca darśayann astralāghavam // 6.70.2 tasya vikṣipataś cāpaṃ śarān anyāṃś ca muñcataḥ / ādadānasya bhūyaś ca saṃdadhānasya cāparān // 6.70.3 kṣipataś ca śarān asya raṇe śatrūn vinighnataḥ / dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ // 6.70.4 tam udīryantam ālokya rājā duryodhanas tataḥ / rathānām ayutaṃ tasya preṣayām āsa bhārata // 6.70.5 tāṃs tu sarvān maheṣvāsān sātyakiḥ satyavikramaḥ / jaghāna parameṣvāso divyenāstreṇa vīryavān // 6.70.6 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ / āsasāda tato vīro bhūriśravasam āhave // 6.70.7 sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām / abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ // 6.70.8 indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ / vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān // 6.70.9 sahasraśo mahārāja darśayan pāṇilāghavam // 6.70.9.2 śarāṃs tān mṛtyusaṃsparśān sātyakes tu padānugāḥ / na viṣehus tadā rājan dudruvus te samantataḥ // 6.70.10 vihāya samare rājan sātyakiṃ yuddhadurmadam // 6.70.10.2 taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ / mahārathāḥ samākhyātāś citravarmāyudhadhvajāḥ // 6.70.11 samāsādya maheṣvāsaṃ bhūriśravasam āhave / ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe // 6.70.12 bho bho kauravadāyāda sahāsmābhir mahābala / ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā // 6.70.13 asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge / vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ // 6.70.14 evam uktas tadā śūrais tān uvāca mahābalaḥ / vīryaślāghī naraśreṣṭhas tān dṛṣṭvā samupasthitān // 6.70.15 sādhv idaṃ kathyate vīrā yad evaṃ matir adya vaḥ / yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe // 6.70.16 evam uktā maheṣvāsās te vīrāḥ kṣiprakāriṇaḥ / mahatā śaravarṣeṇa abhyavarṣann ariṃdamam // 6.70.17 aparāhṇe mahārāja saṃgrāmas tumulo 'bhavat / ekasya ca bahūnāṃ ca sametānāṃ raṇājire // 6.70.18 tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran / prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa // 6.70.19 tais tu muktāñ śaraughāṃs tān yamadaṇḍāśaniprabhān / asaṃprāptān asaṃprāptāṃś cicchedāśu mahārathaḥ // 6.70.20 tatrādbhutam apaśyāma saumadatteḥ parākramam / yad eko bahubhir yuddhe samasajjad abhītavat // 6.70.21 visṛjya śaravṛṣṭiṃ tāṃ daśa rājan mahārathāḥ / parivārya mahābāhuṃ nihantum upacakramuḥ // 6.70.22 saumadattis tataḥ kruddhas teṣāṃ cāpāni bhārata / ciccheda daśabhir bāṇair nimeṣeṇa mahārathaḥ // 6.70.23 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ / ciccheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ // 6.70.24 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ // 6.70.24.2 tān dṛṣṭvā nihatān vīrān raṇe putrān mahābalān / vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt // 6.70.25 rathaṃ rathena samare pīḍayitvā mahābalau / tāv anyonyasya samare nihatya rathavājinaḥ // 6.70.26 virathāv abhivalgantau sameyātāṃ mahārathau // 6.70.26.2 pragṛhītamahākhaḍgau tau carmavaradhāriṇau / śuśubhāte naravyāghrau yuddhāya samavasthitau // 6.70.27 tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam / bhīmasenas tvaran rājan ratham āropayat tadā // 6.70.28 tavāpi tanayo rājan bhūriśravasam āhave / āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām // 6.70.29 tasmiṃs tathā vartamāne raṇe bhīṣmaṃ mahāratham / ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha // 6.70.30 lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ / pañcaviṃśatisāhasrān nijaghāna mahārathān // 6.70.31 te hi duryodhanādiṣṭās tadā pārthanibarhaṇe / saṃprāpyaiva gatā nāśaṃ śalabhā iva pāvakam // 6.70.32 tato matsyāḥ kekayāś ca dhanurvedaviśāradāḥ / parivavrus tadā pārthaṃ sahaputraṃ mahāratham // 6.70.33 etasminn eva kāle tu sūrye 'stam upagacchati / sarveṣām eva sainyānāṃ pramohaḥ samajāyata // 6.70.34 avahāraṃ tataś cakre pitā devavratas tava / saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ // 6.70.35 pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame / te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam // 6.70.36 tataḥ svaśibiraṃ gatvā nyaviśaṃs tatra bhārata / pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaś ca yathāvidhi // 6.70.37 vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ / vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ // 6.71.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata / yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām // 6.71.2 saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata / śaṅkhadundubhinādaś ca tumulaḥ sarvato 'bhavat // 6.71.3 tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata / vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam // 6.71.4 evam uktas tu pārthena dhṛṣṭadyumno mahārathaḥ / vyādideśa mahārāja rathino rathināṃ varaḥ // 6.71.5 śiro 'bhūd drupadas tasya pāṇḍavaś ca dhanaṃjayaḥ / cakṣuṣī sahadevaś ca nakulaś ca mahārathaḥ // 6.71.6 tuṇḍam āsīn mahārāja bhīmaseno mahābalaḥ // 6.71.6.2 saubhadro draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ / sātyakir dharmarājaś ca vyūhagrīvāṃ samāsthitāḥ // 6.71.7 pṛṣṭham āsīn mahārāja virāṭo vāhinīpatiḥ / dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ // 6.71.8 kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ / dhṛṣṭaketur naravyāghraḥ karakarṣaś ca vīryavān // 6.71.9 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe // 6.71.9.2 pādayos tu mahārāja sthitaḥ śrīmān mahārathaḥ / kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ // 6.71.10 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī / irāvāṃś ca tataḥ pucche makarasya vyavasthitau // 6.71.11 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / sūryodaye mahārāja punar yuddhāya daṃśitāḥ // 6.71.12 kauravān abhyayus tūrṇaṃ hastyaśvarathapattibhiḥ / samucchritair dhvajaiś citraiḥ śastraiś ca vimalaiḥ śitaiḥ // 6.71.13 vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratas tava / krauñcena mahatā rājan pratyavyūhata vāhinīm // 6.71.14 tasya tuṇḍe maheṣvāso bhāradvājo vyarocata / aśvatthāmā kṛpaś caiva cakṣur āstāṃ nareśvara // 6.71.15 kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ / śirasy āsīn naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām // 6.71.16 grīvāyāṃ śūrasenas tu tava putraś ca māriṣa / duryodhano mahārāja rājabhir bahubhir vṛtaḥ // 6.71.17 prāgjyotiṣas tu sahitaḥ madrasauvīrakekayaiḥ / urasy abhūn naraśreṣṭha mahatyā senayā vṛtaḥ // 6.71.18 svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ / vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ // 6.71.19 tuṣārā yavanāś caiva śakāś ca saha cūcupaiḥ / dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata // 6.71.20 śrutāyuś ca śatāyuś ca saumadattiś ca māriṣa / vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam // 6.71.21 tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha / sūryodaye mahārāja tato yuddham abhūn mahat // 6.71.22 pratīyū rathino nāgān nāgāś ca rathino yayuḥ / hayārohā hayārohān rathinaś cāpi sādinaḥ // 6.71.23 sārathiṃ ca rathī rājan kuñjarāṃś ca mahāraṇe / hastyārohā rathārohān rathinaś cāpi sādinaḥ // 6.71.24 rathinaḥ pattibhiḥ sārdhaṃ sādinaś cāpi pattibhiḥ / anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ // 6.71.25 bhīmasenārjunayamair guptā cānyair mahārathaiḥ / śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī // 6.71.26 tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ / tavāpi vibabhau senā grahair dyaur iva saṃvṛtā // 6.71.27 bhīmasenas tu kaunteyo droṇaṃ dṛṣṭvā parākramī / abhyayāj javanair aśvair bhāradvājasya vāhinīm // 6.71.28 droṇas tu samare kruddho bhīmaṃ navabhir āyasaiḥ / vivyādha samare rājan marmāṇy uddiśya vīryavān // 6.71.29 dṛḍhāhatas tato bhīmo bhāradvājasya saṃyuge / sārathiṃ preṣayām āsa yamasya sadanaṃ prati // 6.71.30 sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān / vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ // 6.71.31 te vadhyamānā droṇena bhīṣmeṇa ca narottama / sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan // 6.71.32 tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam / muhyate tatra tatraiva samadeva varāṅganā // 6.71.33 abhidyetāṃ tato vyūhau tasmin vīravarakṣaye / āsīd vyatikaro ghoras tava teṣāṃ ca bhārata // 6.71.34 tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha / ekāyanagatāḥ sarve yad ayudhyanta bhārata // 6.71.35 pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate / yuyudhuḥ pāṇḍavāś caiva kauravāś ca mahārathāḥ // 6.71.36 evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param / vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya // 6.72.1 puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā / prahvam avyasanopetaṃ purastād dṛṣṭavikramam // 6.72.2 nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram / laghuvṛttāyataprāyaṃ sāragātram anāmayam // 6.72.3 āttasaṃnāhaśastraṃ ca bahuśastraparigraham / asiyuddhe niyuddhe ca gadāyuddhe ca kovidam // 6.72.4 prāsarṣṭitomareṣv ājau parigheṣv āyaseṣu ca / bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ // 6.72.5 kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ / kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam // 6.72.6 aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam / śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam // 6.72.7 ārohe paryavaskande saraṇe sāntaraplute / samyakpraharaṇe yāne vyapayāne ca kovidam // 6.72.8 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam / parīkṣya ca yathānyāyaṃ vetanenopapāditam // 6.72.9 na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ / na sauhṛdabalaiś cāpi nākulīnaparigrahaiḥ // 6.72.10 samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam / kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca // 6.72.11 sajayaiś ca narair mukhyair bahuśo mukhyakarmabhiḥ / lokapālopamais tāta pālitaṃ lokaviśrutaiḥ // 6.72.12 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ / asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ // 6.72.13 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ / apakṣaiḥ pakṣasaṃkāśai rathair nāgaiś ca saṃvṛtam // 6.72.14 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam / kṣepaṇyasigadāśaktiśaraprāsasamākulam // 6.72.15 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam / vāhanaiḥ parisarpadbhir vāyuvegavikampitam // 6.72.16 apāram iva garjantaṃ sāgarapratimaṃ mahat / droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā // 6.72.17 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhais tathā / bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ // 6.72.18 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ / yad ahanyata saṃgrāme diṣṭam etat purātanam // 6.72.19 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ / ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya // 6.72.20 īdṛśo hi balaughas tu yuktaḥ śastrāstrasaṃpadā / vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ // 6.72.21 viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya / yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān // 6.72.22 atha vā pāṇḍavārthāya devās tatra samāgatāḥ / yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya // 6.72.23 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya / na ca gṛhṇāti tan mandaḥ putro duryodhano mama // 6.72.24 tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ / āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā // 6.72.25 atha vā bhāvyam evaṃ hi saṃjayaitena sarvathā / purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā // 6.72.26 ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam / na hi duryodhanas tāni paśyate bharatarṣabha // 6.73.1 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite // 6.73.1.2 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate / tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ // 6.73.2 tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā // 6.73.2.2 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate / iha vā pretya vā rājaṃs tvayā prāptaṃ yathātatham // 6.73.3 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat / śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa // 6.73.4 bhīmasenas tu niśitair bāṇair bhittvā mahācamūm / āsasāda tato vīraḥ sarvān duryodhanānujān // 6.73.5 duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam / jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam // 6.73.6 cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇam eva ca / etān anyāṃś ca subahūn samīpasthān mahārathān // 6.73.7 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ / bhīṣmeṇa samare guptāṃ praviveśa mahācamūm // 6.73.8 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ / jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ // 6.73.9 sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ / prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ // 6.73.10 saṃprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat / yathā devāsure yuddhe mahendraḥ prāpya dānavān // 6.73.11 tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho / chādayānaṃ śarair ghorais tam ekam anuvavrire // 6.73.12 sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ / jaghāna samare śūro dhārtarāṣṭrān acintayan // 6.73.13 teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām / samastānāṃ vadhe rājan matiṃ cakre mahāmanāḥ // 6.73.14 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ / jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam // 6.73.15 bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ / droṇam utsṛjya tarasā prayayau yatra saubalaḥ // 6.73.16 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ / āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge // 6.73.17 dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim / dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ // 6.73.18 apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan / mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ // 6.73.19 viśokas tam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ / saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān // 6.73.20 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam / mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ // 6.73.21 pratipālaya māṃ sūta niyamyāśvān muhūrtakam / yāvad etān nihanmy āśu ya ime madvadhodyatāḥ // 6.73.22 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam / sarveṣām eva sainyānāṃ saṃgharṣaḥ samajāyata // 6.73.23 tasmiṃs tu tumule yuddhe vartamāne bhayānake / bhittvā rājan mahāvyūhaṃ praviveśa sakhā tava // 6.73.24 viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ / pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ // 6.73.25 na hi me vidyate sūta jīvite 'dya prayojanam / bhīmasenaṃ raṇe hitvā sneham utsṛjya pāṇḍavaiḥ // 6.73.26 yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati / ekāyanagate bhīme mayi cāvasthite yudhi // 6.73.27 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ / yaḥ sahāyān parityajya svastimān āvrajed gṛhān // 6.73.28 mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ / bhakto 'smān bhaktimāṃś cāhaṃ tam apy ariniṣūdanam // 6.73.29 so 'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ / nighnantaṃ mām arīn paśya dānavān iva vāsavam // 6.73.30 evam uktvā tato vīro yayau madhyena bhāratīm / bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ // 6.73.31 sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm / vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān // 6.73.32 te hanyamānāḥ samare rathinaḥ sādinas tathā / pādātā dantinaś caiva cakrur ārtasvaraṃ mahat // 6.73.33 hāhākāraś ca saṃjajñe tava sainyasya māriṣa / vadhyato bhīmasenena kṛtinā citrayodhinā // 6.73.34 tataḥ kṛtāstrās te sarve parivārya vṛkodaram / abhītāḥ samavartanta śastravṛṣṭyā samantataḥ // 6.73.35 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ; samantataḥ pāṇḍavaṃ lokavīraiḥ / sainyena ghoreṇa susaṃgatena; dṛṣṭvā balī pārṣato bhīmasenam // 6.73.36 athopagacchac charavikṣatāṅgaṃ; padātinaṃ krodhaviṣaṃ vamantam / āśvāsayan pārṣato bhīmasenaṃ; gadāhastaṃ kālam ivāntakāle // 6.73.37 niḥśalyam enaṃ ca cakāra tūrṇam; āropayac cātmarathaṃ mahātmā / bhṛśaṃ pariṣvajya ca bhīmasenam; āśvāsayām āsa ca śatrumadhye // 6.73.38 bhrātṝn athopetya tavāpi putras; tasmin vimarde mahati pravṛtte / ayaṃ durātmā drupadasya putraḥ; samāgato bhīmasenena sārdham // 6.73.39 taṃ yāta sarve sahitā nihantuṃ; mā vo ripuḥ prārthayatām anīkam // 6.73.39.2 śrutvā tu vākyaṃ tam amṛṣyamāṇā; jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ / vadhāya niṣpetur udāyudhās te; yugakṣaye ketavo yadvad ugrāḥ // 6.73.40 pragṛhya citrāṇi dhanūṃṣi vīrā; jyānemighoṣaiḥ pravikampayantaḥ / śarair avarṣan drupadasya putraṃ; yathāmbudā bhūdharaṃ vārijālaiḥ // 6.73.41 nihatya tāṃś cāpi śaraiḥ sutīkṣṇair; na vivyathe samare citrayodhī // 6.73.41.2 samabhyudīrṇāṃś ca tavātmajāṃs tathā; niśāmya vīrān abhitaḥ sthitān raṇe / jighāṃsur ugraṃ drupadātmajo yuvā; pramohanāstraṃ yuyuje mahārathaḥ // 6.73.42 kruddho bhṛśaṃ tava putreṣu rājan; daityeṣu yadvat samare mahendraḥ // 6.73.42.2 tato vyamuhyanta raṇe nṛvīrāḥ; pramohanāstrāhatabuddhisattvāḥ / pradudruvuḥ kuravaś caiva sarve; savājināgāḥ sarathāḥ samantāt // 6.73.43 parītakālān iva naṣṭasaṃjñān; mohopetāṃs tava putrān niśamya // 6.73.43.2 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ / drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ // 6.73.44 so 'tividdhas tadā rājan raṇe droṇena pārthivaḥ / apāyād drupado rājan pūrvavairam anusmaran // 6.73.45 jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān / tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ // 6.73.46 atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ / pramohanāstreṇa raṇe mohitān ātmajāṃs tava // 6.73.47 tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt / tatrāpaśyan maheṣvāso bhāradvājaḥ pratāpavān // 6.73.48 dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe // 6.73.48.2 mohāviṣṭāṃś ca te putrān apaśyat sa mahārathaḥ / tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat // 6.73.49 atha pratyāgataprāṇās tava putrā mahārathāḥ / punar yuddhāya samare prayayur bhīmapārṣatau // 6.73.50 tato yudhiṣṭhiraḥ prāha samāhūya svasainikān / gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi // 6.73.51 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ / pravṛttim adhigacchantu na hi śudhyati me manaḥ // 6.73.52 ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ / bāḍham ity evam uktvā tu sarve puruṣamāninaḥ // 6.73.53 madhyaṃdinagate sūrye prayayuḥ sarva eva hi // 6.73.53.2 kekayā draupadeyāś ca dhṛṣṭaketuś ca vīryavān / abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ // 6.73.54 te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ / bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave // 6.73.55 tān prayātān maheṣvāsān abhimanyupurogamān / bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā // 6.73.56 na saṃdhārayituṃ śaktā tava senā janādhipa / madamūrchānvitātmānaṃ pramadevādhvani sthitā // 6.73.57 te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ / parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau // 6.73.58 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān / babhūvatur mudā yuktau nighnantau tava vāhinīm // 6.73.59 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ / nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ // 6.73.60 tato rathaṃ samāropya kekayasya vṛkodaram / abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam // 6.73.61 tasyābhipatatas tūrṇaṃ bhāradvājaḥ pratāpavān / kruddhaś ciccheda bhallena dhanuḥ śatruniṣūdanaḥ // 6.73.62 anyāṃś ca śataśo bāṇān preṣayām āsa pārṣate / duryodhanahitārthāya bhartṛpiṇḍam anusmaran // 6.73.63 athānyad dhanur ādāya pārṣataḥ paravīrahā / droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ // 6.73.64 tasya droṇaḥ punaś cāpaṃ cicchedāmitrakarśanaḥ / hayāṃś ca caturas tūrṇaṃ caturbhiḥ sāyakottamaiḥ // 6.73.65 vaivasvatakṣayaṃ ghoraṃ preṣayām āsa vīryavān / sārathiṃ cāsya bhallena preṣayām āsa mṛtyave // 6.73.66 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ / āruroha mahābāhur abhimanyor mahāratham // 6.73.67 tataḥ sarathanāgāśvā samakampata vāhinī / paśyato bhīmasenasya pārṣatasya ca paśyataḥ // 6.73.68 tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā / nāśaknuvan vārayituṃ samastās te mahārathāḥ // 6.73.69 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ / vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ // 6.73.70 tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava / dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm // 6.73.71 cukruśuḥ sarvato yodhāḥ sādhu sādhv iti bhārata // 6.73.71.2 tato duryodhano rājā mohāt pratyāgatas tadā / śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam // 6.74.1 ekībhūtāḥ punaś caiva tava putrā mahārathāḥ / sametya samare bhīmaṃ yodhayām āsur udyatāḥ // 6.74.2 bhīmaseno 'pi samare saṃprāpya svarathaṃ punaḥ / samāruhya mahābāhur yayau yena tavātmajaḥ // 6.74.3 pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham / citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān // 6.74.4 tato duryodhano rājā bhīmasenaṃ mahābalam / nārācena sutīkṣṇena bhṛśaṃ marmaṇy atāḍayat // 6.74.5 so 'tividdho maheṣvāsas tava putreṇa dhanvinā / krodhasaṃraktanayano vegenotkṣipya kārmukam // 6.74.6 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat / sa tathābhihato rājā nācalad girirāḍ iva // 6.74.7 tau dṛṣṭvā samare kruddhau vinighnantau parasparam / duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ // 6.74.8 saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ / niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ // 6.74.9 tān āpatata evājau bhīmaseno mahābalaḥ / pratyudyayau mahārāja gajaḥ pratigajān iva // 6.74.10 bhṛśaṃ kruddhaś ca tejasvī nārācena samarpayat / citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ // 6.74.11 tathetarāṃs tava sutāṃs tāḍayām āsa bhārata / śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ // 6.74.12 tataḥ saṃsthāpya samare svāny anīkāni sarvaśaḥ / abhimanyuprabhṛtayas te dvādaśa mahārathāḥ // 6.74.13 preṣitā dharmarājena bhīmasenapadānugāḥ / pratyudyayur mahārāja tava putrān mahābalān // 6.74.14 dṛṣṭvā rathasthāṃs tāñ śūrān sūryāgnisamatejasaḥ / sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān // 6.74.15 mahāhave dīpyamānān suvarṇakavacojjvalān / tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ // 6.74.16 tān nāmṛṣyata kaunteyo jīvamānā gatā iti / anvīya ca punaḥ sarvāṃs tava putrān apīḍayat // 6.74.17 athābhimanyuṃ samare bhīmasenena saṃgatam / pārṣatena ca saṃprekṣya tava sainye mahārathāḥ // 6.74.18 duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ / bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ // 6.74.19 aparāhṇe tato rājan prāvartata mahān raṇaḥ / tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata // 6.74.20 abhimanyur vikarṇasya hayān hatvā mahājavān / athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot // 6.74.21 hatāśvaṃ ratham utsṛjya vikarṇas tu mahārathaḥ / āruroha rathaṃ rājaṃś citrasenasya bhāsvaram // 6.74.22 sthitāv ekarathe tau tu bhrātarau kuruvardhanau / ārjuniḥ śarajālena chādayām āsa bhārata // 6.74.23 durjayo 'tha vikarṇaś ca kārṣṇiṃ pañcabhir āyasaiḥ / vivyadhāte na cākampat kārṣṇir merur ivācalaḥ // 6.74.24 duḥśāsanas tu samare kekayān pañca māriṣa / yodhayām āsa rājendra tad adbhutam ivābhavat // 6.74.25 draupadeyā raṇe kruddhā duryodhanam avārayan / ekaikas tribhir ānarchat putraṃ tava viśāṃ pate // 6.74.26 putro 'pi tava durdharṣo draupadyās tanayān raṇe / sāyakair niśitai rājann ājaghāna pṛthak pṛthak // 6.74.27 taiś cāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ / giriprasravaṇair yadvad girir dhātuvimiśritaiḥ // 6.74.28 bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm / kālayām āsa balavān pālaḥ paśugaṇān iva // 6.74.29 tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate / dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ // 6.74.30 uttasthuḥ samare tatra kabandhāni samantataḥ / kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata // 6.74.31 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam / rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram // 6.74.32 chinnahastā vikavacā videhāś ca narottamāḥ / patitās tatra dṛśyante śataśo 'tha sahasraśaḥ // 6.74.33 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ / bhūr bhāti bharataśreṣṭha parvatair ācitā yathā // 6.74.34 tatrādbhutam apaśyāma tava teṣāṃ ca bhārata / na tatrāsīt pumān kaś cid yo yoddhuṃ nābhikāṅkṣati // 6.74.35 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ / tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi // 6.74.36 tato duryodhano rājā lohitāyati bhāskare / saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata // 6.75.1 tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam / bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt // 6.75.2 ayaṃ sa kālaḥ saṃprāpto varṣapūgābhikāṅkṣitaḥ / adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam // 6.75.3 adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ / draupadyāś ca parikleśaṃ praṇotsyāmi hate tvayi // 6.75.4 yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase / tasya pāpasya gāndhāre paśya vyasanam āgatam // 6.75.5 karṇasya matam ājñāya saubalasya ca yat purā / acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi // 6.75.6 yācamānaṃ ca yan mohād dāśārham avamanyase / ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat // 6.75.7 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam / samīkariṣye tat pāpaṃ yat purā kṛtavān asi // 6.75.8 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt / samādāya śarān ghorān mahāśanisamaprabhān // 6.75.9 ṣaḍviṃśat tarasā kruddho mumocāśu suyodhane / jvalitāgniśikhākārān vajrakalpān ajihmagān // 6.75.10 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe / caturbhir aśvāñ javanān anayad yamasādanam // 6.75.11 dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ / chatraṃ ciccheda samare rājñas tasya rathottamāt // 6.75.12 tribhiś ca tasya ciccheda jvalantaṃ dhvajam uttamam / chittvā taṃ ca nanādoccais tava putrasya paśyataḥ // 6.75.13 rathāc ca sa dhvajaḥ śrīmān nānāratnavibhūṣitaḥ / papāta sahasā bhūmiṃ vidyuj jaladharād iva // 6.75.14 jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham / dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ // 6.75.15 athainaṃ daśabhir bāṇais tottrair iva mahāgajam / ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ // 6.75.16 tatas tu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ / duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām // 6.75.17 kṛpaś ca rathināṃ śreṣṭhaḥ kauravyam amitaujasam / āropayad rathaṃ rājan duryodhanam amarṣaṇam // 6.75.18 sa gāḍhaviddho vyathito bhīmasenena saṃyuge / niṣasāda rathopasthe rājā duryodhanas tadā // 6.75.19 parivārya tato bhīmaṃ hantukāmo jayadrathaḥ / rathair anekasāhasrair bhīmasyāvārayad diśaḥ // 6.75.20 dhṛṣṭaketus tato rājann abhimanyuś ca vīryavān / kekayā draupadeyāś ca tava putrān ayodhayan // 6.75.21 citrasenaḥ sucitraś ca citrāśvaś citradarśanaḥ / cārucitraḥ sucāruś ca tathā nandopanandakau // 6.75.22 aṣṭāv ete maheṣvāsāḥ sukumārā yaśasvinaḥ / abhimanyurathaṃ rājan samantāt paryavārayan // 6.75.23 ājaghāna tatas tūrṇam abhimanyur mahāmanāḥ / ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ // 6.75.24 vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ // 6.75.24.2 amṛṣyamāṇās te sarve saubhadraṃ rathasattamam / vavarṣur mārgaṇais tīkṣṇair giriṃ merum ivāmbudāḥ // 6.75.25 sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ / abhimanyur mahārāja tāvakān samakampayat // 6.75.26 yathā devāsure yuddhe vajrapāṇir mahāsurān // 6.75.26.2 vikarṇasya tato bhallān preṣayām āsa bhārata / caturdaśa rathaśreṣṭho ghorān āśīviṣopamān // 6.75.27 dhvajaṃ sūtaṃ hayāṃś cāsya chittvā nṛtyann ivāhave // 6.75.27.2 punaś cānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān / preṣayām āsa saubhadro vikarṇāya mahābalaḥ // 6.75.28 te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ / bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ // 6.75.29 te śarā hemapuṅkhāgrā vyadṛśyanta mahītale / vikarṇarudhiraklinnā vamanta iva śoṇitam // 6.75.30 vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ / abhyadravanta samare saubhadrapramukhān rathān // 6.75.31 abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ / avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ // 6.75.32 durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ / dhvajam ekena ciccheda sārathiṃ cāsya saptabhiḥ // 6.75.33 aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ / jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat // 6.75.34 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ / śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva // 6.75.35 sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ / vidārya prāviśad bhūmiṃ dīpyamānā sutejanā // 6.75.36 taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ / paśyatāṃ sarvasainyānāṃ ratham āropayat svakam // 6.75.37 śrutakīrtis tathā vīro jayatsenaṃ sutaṃ tava / abhyayāt samare rājan hantukāmo yaśasvinam // 6.75.38 tasya vikṣipataś cāpaṃ śrutakīrter mahātmanaḥ / ciccheda samare rājañ jayatsenaḥ sutas tava // 6.75.39 kṣurapreṇa sutīkṣṇena prahasann iva bhārata // 6.75.39.2 taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram / abhyapadyata tejasvī siṃhavad vinadan muhuḥ // 6.75.40 śatānīkas tu samare dṛḍhaṃ visphārya kārmukam / vivyādha daśabhis tūrṇaṃ jayatsenaṃ śilīmukhaiḥ // 6.75.41 athānyena sutīkṣṇena sarvāvaraṇabhedinā / śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam // 6.75.42 tathā tasmin vartamāne duṣkarṇo bhrātur antike / ciccheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ // 6.75.43 athānyad dhanur ādāya bhārasādhanam uttamam / samādatta śitān bāṇāñ śatānīko mahābalaḥ // 6.75.44 tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ / mumoca niśitān bāṇāñ jvalitān pannagān iva // 6.75.45 tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa / ciccheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ // 6.75.46 aśvān manojavāṃś cāsya kalmāṣān vītakalmaṣaḥ / jaghāna niśitais tūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ // 6.75.47 athāpareṇa bhallena sumuktena nipātinā / duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam // 6.75.48 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājan mahārathāḥ / jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan // 6.75.49 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam / abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ // 6.75.50 tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ / pratyudyayur mahārāja gajā iva mahāgajān // 6.75.51 durmukho durjayaś caiva tathā durmarṣaṇo yuvā / śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ // 6.75.52 pratyudyātā mahārāja kekayān bhrātaraḥ samam // 6.75.52.2 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ / nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ // 6.75.53 varacāpadharā vīrā vicitrakavacadhvajāḥ / viviśus te paraṃ sainyaṃ siṃhā iva vanād vanam // 6.75.54 teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam / avartata mahāraudraṃ nighnatām itaretaram // 6.75.55 anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam // 6.75.55.2 muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam / rathinaḥ sādinaś caiva vyakīryanta sahasraśaḥ // 6.75.56 tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ / nāśayām āsa senāṃ vai bhīṣmas teṣāṃ mahātmanām // 6.75.57 pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam // 6.75.57.2 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm / kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa // 6.75.58 dharmarājo 'pi saṃprekṣya dhṛṣṭadyumnavṛkodarau / mūrdhni caitāv upāghrāya saṃhṛṣṭaḥ śibiraṃ yayau // 6.75.59 atha śūrā mahārāja parasparakṛtāgasaḥ / jagmuḥ svaśibirāṇy eva rudhireṇa samukṣitāḥ // 6.76.1 viśramya ca yathānyāyaṃ pūjayitvā parasparam / saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā // 6.76.2 tatas tava suto rājaṃś cintayābhipariplutaḥ / visravac choṇitāktāṅgaḥ papracchedaṃ pitāmaham // 6.76.3 sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyag bahuladhvajāni / vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṃ tvaritā rathaughāḥ // 6.76.4 saṃmohya sarvān yudhi kīrtimanto; vyūhaṃ ca taṃ makaraṃ vajrakalpam / praviśya bhīmena nibarhito 'smi; ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ // 6.76.5 kruddhaṃ tam udvīkṣya bhayena rājan; saṃmūrchito nālabhaṃ śāntim adya / icche prasādāt tava satyasaṃdha; prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum // 6.76.6 tenaivam uktaḥ prahasan mahātmā; duryodhanaṃ jātamanyuṃ viditvā / taṃ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ // 6.76.7 pareṇa yatnena vigāhya senāṃ; sarvātmanāhaṃ tava rājaputra / icchāmi dātuṃ vijayaṃ sukhaṃ ca; na cātmānaṃ chādaye 'haṃ tvadarthe // 6.76.8 ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kṛtāstrāḥ / ye pāṇḍavānāṃ samare sahāyā; jitaklamāḥ krodhaviṣaṃ vamanti // 6.76.9 te neha śakyāḥ sahasā vijetuṃ; vīryonnaddhāḥ kṛtavairās tvayā ca / ahaṃ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṃ tyajya vīra // 6.76.10 raṇe tavārthāya mahānubhāva; na jīvitaṃ rakṣyatamaṃ mamādya / sarvāṃs tavārthāya sadevadaityāṃl; lokān daheyaṃ kim u śatrūṃs taveha // 6.76.11 tat pāṇḍavān yodhayiṣyāmi rājan; priyaṃ ca te sarvam ahaṃ kariṣye / śrutvaiva caitat paramapratīto; duryodhanaḥ prītamanā babhūva // 6.76.12 sarvāṇi sainyāni tataḥ prahṛṣṭo; nirgacchatety āha nṛpāṃś ca sarvān / tadājñayā tāni viniryayur drutaṃ; rathāśvapādātagajāyutāni // 6.76.13 praharṣayuktāni tu tāni rājan; mahānti nānāvidhaśastravanti / sthitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni // 6.76.14 vṛndaiḥ sthitāś cāpi susaṃprayuktāś; cakāśire dantigaṇāḥ samantāt / śastrāstravidbhir naradeva yodhair; adhiṣṭhitāḥ sainyagaṇās tvadīyāḥ // 6.76.15 rathaiś ca pādātagajāśvasaṃghaiḥ; prayādbhir ājau vidhivat praṇunnaiḥ / samuddhataṃ vai taruṇārkavarṇaṃ; rajo babhau chādayat sūryaraśmīn // 6.76.16 rejuḥ patākā rathadantisaṃsthā; vāteritā bhrāmyamāṇāḥ samantāt / nānāraṅgāḥ samare tatra rājan; meghair yuktā vidyutaḥ khe yathaiva // 6.76.17 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ; babhūva śabdas tumulo 'tighoraḥ / vimathyato devamahāsuraughair; yathārṇavasyādiyuge tadānīm // 6.76.18 tad ugranādaṃ bahurūpavarṇaṃ; tavātmajānāṃ samudīrṇam evam / babhūva sainyaṃ ripusainyahantṛ; yugāntameghaughanibhaṃ tadānīm // 6.76.19 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam / abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ // 6.77.1 ahaṃ droṇaś ca śalyaś ca kṛtavarmā ca sātvataḥ / aśvatthāmā vikarṇaś ca somadatto 'tha saindhavaḥ // 6.77.2 vindānuvindāv āvantyau bāhlikaḥ saha bāhlikaiḥ / trigartarājaś ca balī māgadhaś ca sudurjayaḥ // 6.77.3 bṛhadbalaś ca kausalyaś citraseno viviṃśatiḥ / rathāś ca bahusāhasrāḥ śobhamānā mahādhvajāḥ // 6.77.4 deśajāś ca hayā rājan svārūḍhā hayasādibhiḥ / gajendrāś ca madodvṛttāḥ prabhinnakaraṭāmukhāḥ // 6.77.5 padātāś ca tathā śūrā nānāpraharaṇāyudhāḥ / nānādeśasamutpannās tvadarthe yoddhum udyatāḥ // 6.77.6 ete cānye ca bahavas tvadarthe tyaktajīvitāḥ / devān api raṇe jetuṃ samarthā iti me matiḥ // 6.77.7 avaśyaṃ tu mayā rājaṃs tava vācyaṃ hitaṃ sadā / aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ // 6.77.8 vāsudevasahāyāś ca mahendrasamavikramāḥ // 6.77.8.2 sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava / pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ // 6.77.9 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām / oṣadhīṃ vīryasaṃpannāṃ viśalyaś cābhavat tadā // 6.77.10 tataḥ prabhāte vimale svenānīkena vīryavān / avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ // 6.77.11 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam / saṃpūrṇaṃ yodhamukhyaiś ca tathā dantipadātibhiḥ // 6.77.12 rathair anekasāhasraiḥ samantāt parivāritam / aśvavṛndair mahadbhiś ca ṛṣṭitomaradhāribhiḥ // 6.77.13 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe / anv aśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ // 6.77.14 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ / sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam // 6.77.15 daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca / rathānām ayutaṃ cāpi putrāś ca tava daṃśitāḥ // 6.77.16 citrasenādayaḥ śūrā abhyarakṣan pitāmaham // 6.77.16.2 rakṣyamāṇaś ca taiḥ śūrair gopyamānāś ca tena te / saṃnaddhāḥ samadṛśyanta rājānaś ca mahābalāḥ // 6.77.17 duryodhanas tu samare daṃśito ratham āsthitaḥ / vyabhrājata śriyā juṣṭo yathā śakras triviṣṭape // 6.77.18 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata / rathaghoṣaś ca tumulo vāditrāṇāṃ ca nisvanaḥ // 6.77.19 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi / maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām // 6.77.20 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ // 6.77.20.2 maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam / svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot // 6.77.21 tathā vyūḍheṣv anīkeṣu yathāsthānam avasthitāḥ / rathinaḥ sādinaś caiva siṃhanādam athānadan // 6.77.22 bibhitsavas tato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ / itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ // 6.77.23 bhāradvājo yayau matsyaṃ drauṇiś cāpi śikhaṇḍinam / svayaṃ duryodhano rājā pārṣataṃ samupādravat // 6.77.24 nakulaḥ sahadevaś ca rājan madreśam īyatuḥ / vindānuvindāv āvantyāv irāvantam abhidrutau // 6.77.25 sarve nṛpās tu samare dhanaṃjayam ayodhayan / bhīmaseno raṇe yatto hārdikyaṃ samavārayat // 6.77.26 citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho / ārjuniḥ samare rājaṃs tava putrān ayodhayat // 6.77.27 prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ / abhidudrāva vegena matto mattam iva dvipam // 6.77.28 alambusas tato rājan sātyakiṃ yuddhadurmadam / sasainyaṃ samare kruddho rākṣasaḥ samabhidravat // 6.77.29 bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat / śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ // 6.77.30 cekitānas tu samare kṛpam evānvayodhayat / śeṣāḥ pratiyayur yattā bhīmam eva mahāratham // 6.77.31 tato rājasahasrāṇi parivavrur dhanaṃjayam / śaktitomaranārācagadāparighapāṇayaḥ // 6.77.32 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt / paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge // 6.77.33 vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā // 6.77.33.2 yuddhābhikāmāñ śūrāṃś ca paśya mādhava daṃśitān / trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava // 6.77.34 adyaitān pātayiṣyāmi paśyatas te janārdana / ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire // 6.77.35 evam uktvā tu kaunteyo dhanurjyām avamṛjya ca / vavarṣa śaravarṣāṇi narādhipagaṇān prati // 6.77.36 te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan / taḍāgam iva dhārābhir yathā prāvṛṣi toyadā // 6.77.37 hāhākāro mahān āsīt tava sainye viśāṃ pate / chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe // 6.77.38 devā devarṣayaś caiva gandharvāś ca mahoragāḥ / vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau // 6.77.39 tataḥ kruddho 'rjuno rājann aindram astram udīrayat / tatrādbhutam apaśyāma vijayasya parākramam // 6.77.40 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat / na ca tatrāpy anirbhinnaḥ kaś cid āsīd viśāṃ pate // 6.77.41 teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā / dvābhyāṃ tribhiḥ śaraiś cānyān pārtho vivyādha māriṣa // 6.77.42 te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ / agādhe majjamānānāṃ bhīṣmas trātābhavat tadā // 6.77.43 āpatadbhis tu tais tatra prabhagnaṃ tāvakaṃ balam / saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ // 6.77.44 tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi / prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā // 6.78.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava / pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati // 6.78.2 dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam / tvaramāṇaḥ samabhyetya sarvāṃs tān abravīn nṛpān // 6.78.3 teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam / madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ // 6.78.4 eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam / sarvātmanā kuruśreṣṭhas tyaktvā jīvitam ātmanaḥ // 6.78.5 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam / saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham // 6.78.6 bāḍham ity evam uktvā tu tāny anīkāni sarvaśaḥ / narendrāṇāṃ mahārāja samājagmuḥ pitāmaham // 6.78.7 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam / raṇe bhāratam āyāntam āsasāda mahābalam // 6.78.8 mahāśvetāśvayuktena bhīmavānaraketunā / mahatā meghanādena rathenāti virājata // 6.78.9 samare sarvasainyānām upayātaṃ dhanaṃjayam / abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam // 6.78.10 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam / madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum // 6.78.11 tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam / na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam // 6.78.12 sa sarvataḥ parivṛtas trigartaiḥ sumahātmabhiḥ / bhrātṛbhis tava putraiś ca tathānyaiś ca mahārathaiḥ // 6.78.13 bhāradvājas tu samare matsyaṃ vivyādha patriṇā / dhvajaṃ cāsya śareṇājau dhanuś caikena cicchide // 6.78.14 tad apāsya dhanuś chinnaṃ virāṭo vāhinīpatiḥ / anyad ādatta vegena dhanur bhārasahaṃ dṛḍham // 6.78.15 śarāṃś cāśīviṣākārāñ jvalitān pannagān iva // 6.78.15.2 droṇaṃ tribhiḥ pravivyādha caturbhiś cāsya vājinaḥ / dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ // 6.78.16 dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ // 6.78.16.2 tasya droṇo 'vadhīd aśvāñ śaraiḥ saṃnataparvabhiḥ / aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā // 6.78.17 sa hatāśvād avaplutya syandanād dhatasārathiḥ / āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ // 6.78.18 tatas tu tau pitāputrau bhāradvājaṃ rathe sthitau / mahatā śaravarṣeṇa vārayām āsatur balāt // 6.78.19 bhāradvājas tataḥ kruddhaḥ śaram āśīviṣopamam / cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara // 6.78.20 sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave / jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ // 6.78.21 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ / dhanus tyaktvā śarāṃś caiva pitur eva samīpataḥ // 6.78.22 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt / utsṛjya samare droṇaṃ vyāttānanam ivāntakam // 6.78.23 bhāradvājas tatas tūrṇaṃ pāṇḍavānāṃ mahācamūm / dārayām āsa samare śataśo 'tha sahasraśaḥ // 6.78.24 śikhaṇḍy api mahārāja drauṇim āsādya saṃyuge / ājaghāna bhruvor madhye nārācais tribhir āśugaiḥ // 6.78.25 sa babhau naraśārdūlo lalāṭe saṃsthitais tribhiḥ / śikharaiḥ kāñcanamayair merus tribhir ivocchritaiḥ // 6.78.26 aśvatthāmā tataḥ kruddho nimeṣārdhāc chikhaṇḍinaḥ / sūtaṃ dhvajam atho rājaṃs turagān āyudhaṃ tathā // 6.78.27 śarair bahubhir uddiśya pātayām āsa saṃyuge // 6.78.27.2 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ / khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram // 6.78.28 śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ // 6.78.28.2 sakhaḍgasya mahārāja caratas tasya saṃyuge / nāntaraṃ dadṛśe drauṇis tad adbhutam ivābhavat // 6.78.29 tataḥ śarasahasrāṇi bahūni bharatarṣabha / preṣayām āsa samare drauṇiḥ paramakopanaḥ // 6.78.30 tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām / asinā tīkṣṇadhāreṇa ciccheda balināṃ varaḥ // 6.78.31 tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam / carmācchinad asiṃ cāsya khaṇḍayām āsa saṃyuge // 6.78.32 śitaiḥ subahuśo rājaṃs taṃ ca vivyādha patribhiḥ // 6.78.32.2 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ / āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam // 6.78.33 tam āpatantaṃ sahasā kālānalasamaprabham / ciccheda samare drauṇir darśayan pāṇilāghavam // 6.78.34 śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ // 6.78.34.2 śikhaṇḍī tu bhṛśaṃ rājaṃs tāḍyamānaḥ śitaiḥ śaraiḥ / āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ // 6.78.35 sātyakis tu tataḥ kruddho rākṣasaṃ krūram āhave / alambusaṃ śarair ghorair vivyādha balinaṃ balī // 6.78.36 rākṣasendras tatas tasya dhanuś ciccheda bhārata / ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ // 6.78.37 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat // 6.78.37.2 tatrādbhutam apaśyāma śaineyasya parākramam / nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ // 6.78.38 aindram astraṃ ca vārṣṇeyo yojayām āsa bhārata / vijayād yad anuprāptaṃ mādhavena yaśasvinā // 6.78.39 tad astraṃ bhasmasāt kṛtvā māyāṃ tāṃ rākṣasīṃ tadā / alambusaṃ śarair ghorair abhyākirata sarvaśaḥ // 6.78.40 parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ // 6.78.40.2 tat tathā pīḍitaṃ tena mādhavena mahātmanā / pradudrāva bhayād rakṣo hitvā sātyakim āhave // 6.78.41 tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api / śaineyaḥ prāṇadaj jitvā yodhānāṃ tava paśyatām // 6.78.42 nyahanat tāvakāṃś cāpi sātyakiḥ satyavikramaḥ / niśitair bahubhir bāṇais te 'dravanta bhayārditāḥ // 6.78.43 etasminn eva kāle tu drupadasyātmajo balī / dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram // 6.78.44 chādayām āsa samare śaraiḥ saṃnataparvabhiḥ // 6.78.44.2 saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata / vivyathe na ca rājendra tava putro janeśvaraḥ // 6.78.45 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ / ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat // 6.78.46 tasya senāpatiḥ kruddho dhanuś ciccheda māriṣa / hayāṃś ca caturaḥ śīghraṃ nijaghāna mahārathaḥ // 6.78.47 śaraiś cainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ // 6.78.47.2 sa hatāśvān mahābāhur avaplutya rathād balī / padātir asim udyamya prādravat pārṣataṃ prati // 6.78.48 śakunis taṃ samabhyetya rājagṛddhī mahābalaḥ / rājānaṃ sarvalokasya ratham āropayat svakam // 6.78.49 tato nṛpaṃ parājitya pārṣataḥ paravīrahā / nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram // 6.78.50 kṛtavarmā raṇe bhīmaṃ śarair ārchan mahāratham / pracchādayām āsa ca taṃ mahāmegho raviṃ yathā // 6.78.51 tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ / preṣayām āsa saṃkruddhaḥ sāyakān kṛtavarmaṇe // 6.78.52 tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ / nākampata mahārāja bhīmaṃ cārchac chitaiḥ śaraiḥ // 6.78.53 tasyāśvāṃś caturo hatvā bhīmaseno mahābalaḥ / sārathiṃ pātayām āsa dhvajaṃ ca supariṣkṛtam // 6.78.54 śarair bahuvidhaiś cainam ācinot paravīrahā / śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata // 6.78.55 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau / syālasya te mahārāja tava putrasya paśyataḥ // 6.78.56 bhīmaseno 'pi saṃkruddhas tava sainyam upādravat / nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ // 6.78.57 bahūnīha vicitrāṇi dvairathāni sma saṃjaya / pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ // 6.79.1 na caiva māmakaṃ kaṃ cid dhṛṣṭaṃ śaṃsasi saṃjaya / nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃś caiva śaṃsasi // 6.79.2 jīyamānān vimanaso māmakān vigataujasaḥ / vadase saṃyuge sūta diṣṭam etad asaṃśayam // 6.79.3 yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ / darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha // 6.79.4 gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam / mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati // 6.79.5 tathā tat pauruṣaṃ rājaṃs tāvakānāṃ mahātmanām / prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge // 6.79.6 ghaṭamānān yathāśakti kurvāṇān karma duṣkaram / na doṣeṇa kuruśreṣṭha kauravān gantum arhasi // 6.79.7 tavāparādhāt sumahān saputrasya viśāṃ pate / pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ // 6.79.8 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa / na hi rakṣanti rājānaḥ sarvārthān nāpi jīvitam // 6.79.9 yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ / camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ // 6.79.10 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ / tan mamaikamanā bhūtvā śṛṇu devāsuropamam // 6.79.11 āvantyau tu maheṣvāsau mahātmānau mahābalau / irāvantam abhiprekṣya sameyātāṃ raṇotkaṭau // 6.79.12 teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam // 6.79.12.2 irāvāṃs tu susaṃkruddho bhrātarau devarūpiṇau / vivyādha niśitais tūrṇaṃ śaraiḥ saṃnataparvabhiḥ // 6.79.13 tāv enaṃ pratyavidhyetāṃ samare citrayodhinau // 6.79.13.2 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata / yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām // 6.79.14 irāvāṃs tu tato rājann anuvindasya sāyakaiḥ / caturbhiś caturo vāhān anayad yamasādanam // 6.79.15 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa / ciccheda samare rājaṃs tad adbhutam ivābhavat // 6.79.16 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ / dhanur gṛhītvā navamaṃ bhārasādhanam uttamam // 6.79.17 tāv ekasthau raṇe vīrāv āvantyau rathināṃ varau / śarān mumucatus tūrṇam irāvati mahātmani // 6.79.18 tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ / divākarapathaṃ prāpya chādayām āsur ambaram // 6.79.19 irāvāṃs tu tataḥ kruddho bhrātarau tau mahārathau / vavarṣa śaravarṣeṇa sārathiṃ cāpy apātayat // 6.79.20 tasmin nipatite bhūmau gatasattve 'tha sārathau / rathaḥ pradudrāva diśaḥ samudbhrāntahayas tataḥ // 6.79.21 tau sa jitvā mahārāja nāgarājasutāsutaḥ / pauruṣaṃ khyāpayaṃs tūrṇaṃ vyadhamat tava vāhinīm // 6.79.22 sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ / vegān bahuvidhāṃś cakre viṣaṃ pītveva mānavaḥ // 6.79.23 haiḍimbo rākṣasendras tu bhagadattaṃ samādravat / rathenādityavarṇena sadhvajena mahābalaḥ // 6.79.24 tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ / yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye // 6.79.25 tatra devāḥ sagandharvā ṛṣayaś ca samāgatāḥ / viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ // 6.79.26 yathā surapatiḥ śakras trāsayām āsa dānavān / tathaiva samare rājaṃs trāsayām āsa pāṇḍavān // 6.79.27 tena vidrāvyamāṇās te pāṇḍavāḥ sarvatodiśam / trātāraṃ nābhyavindanta sveṣv anīkeṣu bhārata // 6.79.28 bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata / śeṣā vimanaso bhūtvā prādravanta mahārathāḥ // 6.79.29 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata / āsīn niṣṭānako ghoras tava sainyeṣu saṃyuge // 6.79.30 ghaṭotkacas tato rājan bhagadattaṃ mahāraṇe / śaraiḥ pracchādayām āsa meruṃ girim ivāmbudaḥ // 6.79.31 nihatya tāñ śarān rājā rākṣasasya dhanuścyutān / bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasv atāḍayat // 6.79.32 sa tāḍyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ / na vivyathe rākṣasendro bhidyamāna ivācalaḥ // 6.79.33 tasya prāgjyotiṣaḥ kruddhas tomarān sa caturdaśa / preṣayām āsa samare tāṃś ca ciccheda rākṣasaḥ // 6.79.34 sa tāṃś chittvā mahābāhus tomarān niśitaiḥ śaraiḥ / bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ // 6.79.35 tataḥ prāgjyotiṣo rājan prahasann iva bhārata / tasyāśvāṃś caturaḥ saṃkhye pātayām āsa sāyakaiḥ // 6.79.36 sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān / śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati // 6.79.37 tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām / tridhā ciccheda nṛpatiḥ sā vyakīryata medinīm // 6.79.38 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt / yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ // 6.79.39 taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam / ajeyaṃ samare rājan yamena varuṇena ca // 6.79.40 pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ / yathā vanagajo rājan mṛdnaṃś carati padminīm // 6.79.41 madreśvaras tu samare yamābhyāṃ saha saṃgataḥ / svasrīyau chādayāṃ cakre śaraughaiḥ pāṇḍunandanau // 6.79.42 sahadevas tu samare mātulaṃ vīkṣya saṃgatam / avārayac charaugheṇa megho yadvad divākaram // 6.79.43 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat / tayoś cāpy abhavat prītir atulā mātṛkāraṇāt // 6.79.44 tataḥ prahasya samare nakulasya mahārathaḥ / aśvān vai caturo rājaṃś caturbhiḥ sāyakottamaiḥ // 6.79.45 preṣayām āsa samare yamasya sadanaṃ prati // 6.79.45.2 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / āruroha tato yānaṃ bhrātur eva yaśasvinaḥ // 6.79.46 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke / madrarājarathaṃ kruddhau chādayām āsatuḥ kṣaṇāt // 6.79.47 sa cchādyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ / svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ // 6.79.48 prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha // 6.79.48.2 sahadevas tataḥ kruddhaḥ śaram udyamya vīryavān / madrarājam abhiprekṣya preṣayām āsa bhārata // 6.79.49 sa śaraḥ preṣitas tena garutmān iva vegavān / madrarājaṃ vinirbhidya nipapāta mahītale // 6.79.50 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ / niṣasāda mahārāja kaśmalaṃ ca jagāma ha // 6.79.51 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ saṃprekṣya saṃyuge / apovāha rathenājau yamābhyām abhipīḍitam // 6.79.52 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham / sarve vimanaso bhūtvā nedam astīty acintayan // 6.79.53 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau / dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ // 6.79.54 abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate / yathā daityacamūṃ rājann indropendrāv ivāmarau // 6.79.55 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare / śrutāyuṣam abhiprekṣya codayām āsa vājinaḥ // 6.80.1 abhyadhāvat tato rājā śrutāyuṣam ariṃdamam / vinighnan sāyakais tīkṣṇair navabhir nataparvabhiḥ // 6.80.2 sa saṃvārya raṇe rājā preṣitān dharmasūnunā / śarān sapta maheṣvāsaḥ kaunteyāya samarpayat // 6.80.3 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave / asūn iva vicinvanto dehe tasya mahātmanaḥ // 6.80.4 pāṇḍavas tu bhṛśaṃ viddhas tena rājñā mahātmanā / raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe // 6.80.5 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ / rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat // 6.80.6 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ / pāṇḍavaṃ viśikhais tīkṣṇai rājan vivyādha saptabhiḥ // 6.80.7 tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ / yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ // 6.80.8 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ / pravivyathur mahārāja vyākulaṃ cāpy abhūj jagat // 6.80.9 sarveṣāṃ caiva bhūtānām idam āsīn manogatam / trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai // 6.80.10 ṛṣayaś caiva devāś ca cakruḥ svastyayanaṃ mahat / lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā // 6.80.11 sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan / dadhārātmavapur ghoraṃ yugāntādityasaṃnibham // 6.80.12 tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate / nirāśāny abhavaṃs tatra jīvitaṃ prati bhārata // 6.80.13 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ / śrutāyuṣaḥ praciccheda muṣṭideśe mahad dhanuḥ // 6.80.14 athainaṃ chinnadhanvānaṃ nārācena stanāntare / nirbibheda raṇe rājā sarvasainyasya paśyataḥ // 6.80.15 satvaraṃ caraṇe rājaṃs tasya vāhān mahātmanaḥ / nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ // 6.80.16 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñas tu pauruṣam / vipradudrāva vegena śrutāyuḥ samare tadā // 6.80.17 tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge / duryodhanabalaṃ rājan sarvam āsīt parāṅmukham // 6.80.18 etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ / vyāttānano yathā kālas tava sainyaṃ jaghāna ha // 6.80.19 cekitānas tu vārṣṇeyo gautamaṃ rathināṃ varam / prekṣatāṃ sarvasainyānāṃ chādayām āsa sāyakaiḥ // 6.80.20 saṃnivārya śarāṃs tāṃs tu kṛpaḥ śāradvato yudhi / cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ // 6.80.21 athāpareṇa bhallena dhanuś ciccheda māriṣa / sārathiṃ cāsya samare kṣiprahasto nyapātayat // 6.80.22 hayāṃś cāsyāvadhīd rājann ubhau ca pārṣṇisārathī // 6.80.22.2 so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ / sa tayā vīraghātinyā gadayā gadināṃ varaḥ // 6.80.23 gautamasya hayān hatvā sārathiṃ ca nyapātayat // 6.80.23.2 bhūmiṣṭho gautamas tasya śarāṃś cikṣepa ṣoḍaśa / te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam // 6.80.24 cekitānas tataḥ kruddhaḥ punaś cikṣepa tāṃ gadām / gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ // 6.80.25 tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām / śarair anekasāhasrair vārayām āsa gautamaḥ // 6.80.26 cekitānas tataḥ khaḍgaṃ kośād uddhṛtya bhārata / lāghavaṃ param āsthāya gautamaṃ samupādravat // 6.80.27 gautamo 'pi dhanus tyaktvā pragṛhyāsiṃ susaṃśitam / vegena mahatā rājaṃś cekitānam upādravat // 6.80.28 tāv ubhau balasaṃpannau nistriṃśavaradhāriṇau / nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ // 6.80.29 nistriṃśavegābhihatau tatas tau puruṣarṣabhau / dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām // 6.80.30 mūrchayābhiparītāṅgau vyāyāmena ca mohitau // 6.80.30.2 tato 'bhyadhāvad vegena karakarṣaḥ suhṛt tayā / cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam // 6.80.31 ratham āropayac cainaṃ sarvasainyasya paśyataḥ // 6.80.31.2 tathaiva śakuniḥ śūraḥ syālas tava viśāṃ pate / āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam // 6.80.32 saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ / navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi // 6.80.33 saumadattir uraḥsthais tair bhṛśaṃ bāṇair aśobhata / madhyaṃdine mahārāja raśmibhis tapano yathā // 6.80.34 bhūriśravās tu samare dhṛṣṭaketuṃ mahāratham / hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ // 6.80.35 virathaṃ cainam ālokya hatāśvaṃ hatasārathim / mahatā śaravarṣeṇa chādayām āsa saṃyuge // 6.80.36 sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ / āruroha tato yānaṃ śatānīkasya māriṣa // 6.80.37 citraseno vikarṇaś ca rājan durmarṣaṇas tathā / rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ // 6.80.38 abhimanyos tatas tais tu ghoraṃ yuddham avartata / śarīrasya yathā rājan vātapittakaphais tribhiḥ // 6.80.39 virathāṃs tava putrāṃs tu kṛtvā rājan mahāhave / na jaghāna naravyāghraḥ smaran bhīmavacas tadā // 6.80.40 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ / saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam // 6.80.41 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃs tava / abhimanyuṃ samuddiśya bālam ekaṃ mahāratham // 6.80.42 vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ // 6.80.42.2 codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ / ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ // 6.80.43 yathā na hanyur naḥ senāṃ tathā mādhava codaya // 6.80.43.2 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā / rathaṃ śvetahayair yuktaṃ preṣayām āsa saṃyuge // 6.80.44 niṣṭānako mahān āsīt tava sainyasya māriṣa / yad arjuno raṇe kruddhaḥ saṃyātas tāvakān prati // 6.80.45 samāsādya tu kaunteyo rājñas tān bhīṣmarakṣiṇaḥ / suśarmāṇam atho rājann idaṃ vacanam abravīt // 6.80.46 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam / paryāyasyādya saṃprāptaṃ phalaṃ paśya sudāruṇam // 6.80.47 adya te darśayiṣyāmi pūrvapretān pitāmahān // 6.80.47.2 evaṃ saṃjalpatas tasya bībhatsoḥ śatrughātinaḥ / śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ // 6.80.48 na cainam abravīt kiṃ cic chubhaṃ vā yadi vāśubham // 6.80.48.2 abhi gatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ / purastāt pṛṣṭhataś caiva pārśvataś caiva sarvataḥ // 6.80.49 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha / śaraiḥ saṃchādayām āsa meghair iva divākaram // 6.80.50 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ / tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata // 6.80.51 sa tudyamānas tu śarair dhanaṃjayaḥ; padā hato nāga iva śvasan balī / bāṇena bāṇena mahārathānāṃ; ciccheda cāpāni raṇe prasahya // 6.81.1 saṃchidya cāpāni ca tāni rājñāṃ; teṣāṃ raṇe vīryavatāṃ kṣaṇena / vivyādha bāṇair yugapan mahātmā; niḥśeṣatāṃ teṣv atha manyamānaḥ // 6.81.2 nipetur ājau rudhirapradigdhās; te tāḍitāḥ śakrasutena rājan / vibhinnagātrāḥ patitottamāṅgā; gatāsavaś chinnatanutrakāyāḥ // 6.81.3 mahīṃ gatāḥ pārthabalābhibhūtā; vicitrarūpā yugapad vineśuḥ / dṛṣṭvā hatāṃs tān yudhi rājaputrāṃs; trigartarājaḥ prayayau kṣaṇena // 6.81.4 teṣāṃ rathānām atha pṛṣṭhagopā; dvātriṃśad anye 'byapatanta pārtham / tathaiva te saṃparivārya pārthaṃ; vikṛṣya cāpāni mahāravāṇi // 6.81.5 avīvṛṣan bāṇamahaughavṛṣṭyā; yathā giriṃ toyadharā jalaughaiḥ // 6.81.5.2 saṃpīḍyamānas tu śaraughavṛṣṭyā; dhanaṃjayas tān yudhi jātaroṣaḥ / ṣaṣṭyā śaraiḥ saṃyati tailadhautair; jaghāna tān apy atha pṛṣṭhagopān // 6.81.6 ṣaṣṭiṃ rathāṃs tān avajitya saṃkhye; dhanaṃjayaḥ prītamanā yaśasvī / athātvarad bhīṣmavadhāya jiṣṇur; balāni rājñāṃ samare nihatya // 6.81.7 trigartarājo nihatān samīkṣya; mahārathāṃs tān atha bandhuvargān / raṇe puraskṛtya narādhipāṃs tāñ; jagāma pārthaṃ tvarito vadhāya // 6.81.8 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ; dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ / abhyudyayus te śitaśastrahastā; rirakṣiṣanto ratham arjunasya // 6.81.9 pārtho 'pi tān āpatataḥ samīkṣya; trigartarājñā sahitān nṛvīrān / vidhvaṃsayitvā samare dhanuṣmān; gāṇḍīvamuktair niśitaiḥ pṛṣatkaiḥ // 6.81.10 bhīṣmaṃ yiyāsur yudhi saṃdadarśa; duryodhanaṃ saindhavādīṃś ca rājñaḥ // 6.81.10.2 āvārayiṣṇūn abhisaṃprayāya; muhūrtam āyodhya balena vīraḥ / utsṛjya rājānam anantavīryo; jayadrathādīṃś ca nṛpān mahaujāḥ // 6.81.11 yayau tato bhīmabalo manasvī; gāṅgeyam ājau śaracāpapāṇiḥ // 6.81.11.2 yudhiṣṭhiraś cograbalo mahātmā; samāyayau tvarito jātakopaḥ / madrādhipaṃ samabhityajya saṃkhye; svabhāgam āptaṃ tam anantakīrtiḥ // 6.81.12 sārdhaṃ sa mādrīsutabhīmasenair; bhīṣmaṃ yayau śāṃtanavaṃ raṇāya // 6.81.12.2 taiḥ saṃprayuktaḥ sa mahārathāgryair; gaṅgāsutaḥ samare citrayodhī / na vivyathe śāṃtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ // 6.81.13 athaitya rājā yudhi satyasaṃdho; jayadratho 'tyugrabalo manasvī / ciccheda cāpāni mahārathānāṃ; prasahya teṣāṃ dhanuṣā vareṇa // 6.81.14 yudhiṣṭhiraṃ bhīmasenaṃ yamau ca; pārthaṃ tathā yudhi saṃjātakopaḥ / duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇair analaprakāśaiḥ // 6.81.15 kṛpeṇa śalyena śalena caiva; tathā vibho citrasenena cājau / viddhāḥ śarais te 'tivivṛddhakopair; devā yathā daityagaṇaiḥ sametaiḥ // 6.81.16 chinnāyudhaṃ śāṃtanavena rājā; śikhaṇḍinaṃ prekṣya ca jātakopaḥ / ajātaśatruḥ samare mahātmā; śikhaṇḍinaṃ kruddha uvāca vākyam // 6.81.17 uktvā tathā tvaṃ pitur agrato mām; ahaṃ haniṣyāmi mahāvrataṃ tam / bhīṣmaṃ śaraughair vimalārkavarṇaiḥ; satyaṃ vadāmīti kṛtā pratijñā // 6.81.18 tvayā na caināṃ saphalāṃ karoṣi; devavrataṃ yan na nihaṃsi yuddhe / mithyāpratijño bhava mā nṛvīra; rakṣasva dharmaṃ ca kulaṃ yaśaś ca // 6.81.19 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ; sarvāṃs tapantaṃ mama sainyasaṃghān / śaraughajālair atitigmatejaiḥ; kālaṃ yathā mṛtyukṛtaṃ kṣaṇena // 6.81.20 nikṛttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṃtanavena rājñā / vihāya bandhūn atha sodarāṃś ca; kva yāsyase nānurūpaṃ tavedam // 6.81.21 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ; bhagnaṃ ca sainyaṃ dravamāṇam evam / bhīto 'si nūnaṃ drupadasya putra; tathā hi te mukhavarṇo 'prahṛṣṭaḥ // 6.81.22 ājñāyamāne 'pi dhanaṃjayena; mahāhave saṃprasakte nṛvīra / kathaṃ hi bhīṣmāt prathitaḥ pṛthivyāṃ; bhayaṃ tvam adya prakaroṣi vīra // 6.81.23 sa dharmarājasya vaco niśamya; rūkṣākṣaraṃ vipralāpānubaddham / pratyādeśaṃ manyamāno mahātmā; pratatvare bhīṣmavadhāya rājan // 6.81.24 tam āpatantaṃ mahatā javena; śikhaṇḍinaṃ bhīṣmam abhidravantam / āvārayām āsa hi śalya enaṃ; śastreṇa ghoreṇa sudurjayena // 6.81.25 sa cāpi dṛṣṭvā samudīryamāṇam; astraṃ yugāntāgnisamaprabhāvam / nāsau vyamuhyad drupadasya putro; rājan mahendrapratimaprabhāvaḥ // 6.81.26 tasthau ca tatraiva mahādhanuṣmāñ; śarais tad astraṃ pratibādhamānaḥ / athādade vāruṇam anyad astraṃ; śikhaṇḍy athograṃ pratighātāya tasya // 6.81.27 tad astram astreṇa vidāryamāṇaṃ; khasthāḥ surā dadṛśuḥ pārthivāś ca // 6.81.27.2 bhīṣmas tu rājan samare mahātmā; dhanuḥ sucitraṃ dhvajam eva cāpi / chittvānadat pāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājñaḥ // 6.81.28 tataḥ samutsṛjya dhanuḥ sabāṇaṃ; yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam / gadāṃ pragṛhyābhipapāta saṃkhye; jayadrathaṃ bhīmasenaḥ padātiḥ // 6.81.29 tam āpatantaṃ mahatā javena; jayadrathaḥ sagadaṃ bhīmasenam / vivyādha ghorair yamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt // 6.81.30 acintayitvā sa śarāṃs tarasvī; vṛkodaraḥ krodhaparītacetāḥ / jaghāna vāhān samare samastān; āraṭṭajān sindhurājasya saṃkhye // 6.81.31 tato 'bhivīkṣyāpratimaprabhāvas; tavātmajas tvaramāṇo rathena / abhyāyayau bhīmasenaṃ nihantuṃ; samudyatāstraḥ surarājakalpaḥ // 6.81.32 bhīmo 'py athainaṃ sahasā vinadya; pratyudyayau gadayā tarjamānaḥ / samudyatāṃ tāṃ yamadaṇḍakalpāṃ; dṛṣṭvā gadāṃ te kuravaḥ samantāt // 6.81.33 vihāya sarve tava putram ugraṃ; pātaṃ gadāyāḥ parihartukāmāḥ / apakrāntās tumule saṃvimarde; sudāruṇe bhārata mohanīye // 6.81.34 amūḍhacetās tv atha citraseno; mahāgadām āpatantīṃ nirīkṣya / rathaṃ samutsṛjya padātir ājau; pragṛhya khaḍgaṃ vimalaṃ ca carma // 6.81.35 avaplutaḥ siṃha ivācalāgrāj; jagāma cānyaṃ bhuvi bhūmideśam // 6.81.35.2 gadāpi sā prāpya rathaṃ sucitraṃ; sāśvaṃ sasūtaṃ vinihatya saṃkhye / jagāma bhūmiṃ jvalitā maholkā; bhraṣṭāmbarād gām iva saṃpatantī // 6.81.36 āścaryabhūtaṃ sumahat tvadīyā; dṛṣṭvaiva tad bhārata saṃprahṛṣṭāḥ / sarve vineduḥ sahitāḥ samantāt; pupūjire tava putraṃ sasainyāḥ // 6.81.37 virathaṃ taṃ samāsādya citrasenaṃ manasvinam / ratham āropayām āsa vikarṇas tanayas tava // 6.82.1 tasmiṃs tathā vartamāne tumule saṃkule bhṛśam / bhīṣmaḥ śāṃtanavas tūrṇaṃ yudhiṣṭhiram upādravat // 6.82.2 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ / mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram // 6.82.3 yidhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ / maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau // 6.82.4 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi / bhīṣmaṃ saṃchādayām āsa yathā megho divākaram // 6.82.5 tena samyak praṇītāni śarajālāni bhārata / patijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ // 6.82.6 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa / ākāśe samadṛśyanta khagamānāṃ vrajā iva // 6.82.7 nimeṣārdhāc ca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi / adṛśyaṃ samare cakre śarajālena bhāgaśaḥ // 6.82.8 tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ / nārācaṃ preṣayām āsa kruddha āśīviṣopamam // 6.82.9 asaṃprāptaṃ tatas taṃ tu kṣurapreṇa mahārathaḥ / ciccheda samare rājan bhīṣmas tasya dhanuścyutam // 6.82.10 taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam / nijaghne kauravendrasya hayān kāñcanabhūṣaṇān // 6.82.11 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ / āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ // 6.82.12 yamāv api susaṃkruddhaḥ samāsādya raṇe tadā / śaraiḥ saṃchādayām āsa bhīṣmaḥ parapuraṃjayaḥ // 6.82.13 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau / jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā // 6.82.14 tato yudhiṣṭhiro vaśyān rājñas tān samacodayat / bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān // 6.82.15 tatas te pārthivāḥ sarve śrutvā pārthasya bhāṣitam / mahatā rathavaṃśena parivavruḥ pitāmaham // 6.82.16 sa samantāt parivṛtaḥ pitā devavratas tava / cikrīda dhanuṣā rājan pātayāno mahārathān // 6.82.17 taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi / mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane // 6.82.18 tarjayānaṃ raṇe śūrāṃs trāsayānaṃ ca sāyakaiḥ / dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva // 6.82.19 raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim / agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ // 6.82.20 śirāṃsi rathināṃ bhīṣmaḥ pātayām āsa saṃyuge / tālebhya iva pakvāni phalāni kuśalo naraḥ // 6.82.21 patadbhiś ca mahārāja śirobhir dharaṇītale / babhūva tumulaḥ śabdaḥ patatām aśmanām iva // 6.82.22 tasmiṃs tu tumule yuddhe vartamāne sudāruṇe / sarveṣām eva sainyānām āsīd vyatikaro mahān // 6.82.23 bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram / ekam ekaṃ samāhūya yuddhāyaivopatasthire // 6.82.24 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham / abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt // 6.82.25 anādṛtya tato bhīṣmas taṃ śikhaṇḍinam āhave / prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ // 6.82.26 sṛñjayās tu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham / siṃhanādān bahuvidhāṃś cakruḥ śaṅkhavimiśritān // 6.82.27 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam / aparāṃ diśam āsthāya sthite savitari prabho // 6.82.28 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiś ca mahārathaḥ / pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ // 6.82.29 śastraiś ca bahubhī rājañ jaghnatus tāvakān raṇe // 6.82.29.2 te hanyamānāḥ samare tāvakāḥ puruṣarṣabha / āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam // 6.82.30 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ // 6.82.30.2 tatrākrando mahān āsīt tāvakānāṃ mahātmanām / vadhyatāṃ samare rājan pārṣatena mahātmanā // 6.82.31 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau / vindānuvindāv āvantyau pārṣataṃ patyupasthitau // 6.82.32 tau tasya turagān hatvā tvaramāṇau mahārathau / chādayām āsatur ubhau śaravarṣeṇa pārṣatam // 6.82.33 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ / āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ // 6.82.34 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ / āvantyau samare kruddhāv abhyayāt sa paraṃtapau // 6.82.35 tathaiva tava putro 'pi sarvodyogena māriṣa / vindānuvindāv āvantyau parivāryopatasthivān // 6.82.36 arjunaś cāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha / ayodhayata saṃgrāme vajrapāṇir ivāsurān // 6.82.37 droṇaś ca samare kruddhaḥ putrasya priyakṛt tava / vyadhamat sarvapāñcālāṃs tūlarāśim ivānalaḥ // 6.82.38 duryodhanapurogās tu putrās tava viśāṃ pate / parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha // 6.82.39 tato duryodhano rājā lohitāyati bhāskare / abravīt tāvakān sarvāṃs tvaradhvam iti bhārata // 6.82.40 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram / astaṃ girim athārūḍhe naprakāśati bhāskare // 6.82.41 prāvartata nadī ghorā śoṇitaughataraṅgiṇī / gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe // 6.82.42 śivābhir aśivābhiś ca ruvadbhir bhairavaṃ ravam / ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam // 6.82.43 rākṣasāś ca piśācāś ca tathānye piśitāśanāḥ / samantato vyadṛśyanta śataśo 'tha sahasraśaḥ // 6.82.44 arjuno 'tha suśarmādīn rājñas tān sapadānugān / vijitya pṛtanāmadhye yayau svaśibiraṃ prati // 6.82.45 yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitas tadā / yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ // 6.82.46 bhīmaseno 'pi rājendra duryodhanamukhān rathān / avajitya tataḥ saṃkhye yayau svaśibiraṃ prati // 6.82.47 duryodhano 'pi nṛpatiḥ parivārya mahāraṇe / bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati // 6.82.48 droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ / parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati // 6.82.49 tathaiva sātyakī rājan dhṛṣṭadyumnaś ca pārṣataḥ / parivārya raṇe yodhān yayatuḥ śibiraṃ prati // 6.82.50 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha / paryavartanta sahitā niśākāle paraṃtapāḥ // 6.82.51 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravas tathā / nyaviśanta mahārāja pūjayantaḥ parasparam // 6.82.52 rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi / apanīya ca śalyāṃs te snātvā ca vividhair jalaiḥ // 6.82.53 kṛtasvastyayanāḥ sarve saṃstūyantaś ca bandibhiḥ / gītavāditraśabdena vyakrīḍanta yaśasvinaḥ // 6.82.54 muhūrtam iva tat sarvam abhavat svargasaṃnibham / na hi yuddhakathāṃ kāṃ cit tatra cakrur mahārathāḥ // 6.82.55 te prasupte bale tatra pariśrāntajane nṛpa / hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ // 6.82.56 pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ / kuravaḥ pāṇḍavāś caiva punar yuddhāya niryayuḥ // 6.83.1 tataḥ śabdo mahān āsīt senayor ubhayor api / nirgacchamānayoḥ saṃkhye sāgarapratimo mahān // 6.83.2 tato duryodhano rājā citraseno viviṃśatiḥ / bhīṣmaś ca rathināṃ śreṣṭho bhāradvājaś ca vai dvijaḥ // 6.83.3 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ / vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ // 6.83.4 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate / sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam // 6.83.5 agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau / mālavair dākṣiṇātyaiś ca āvantyaiś ca samanvitaḥ // 6.83.6 tato 'nantaram evāsīd bhāradvājaḥ pratāpavān / pulindaiḥ pāradaiś caiva tathā kṣudrakamālavaiḥ // 6.83.7 droṇād anantaraṃ yatto bhagadattaḥ pratāpavān / māgadhaiś ca kaliṅgaiś ca piśācaiś ca viśāṃ pate // 6.83.8 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ / mekalais traipuraiś caiva cicchilaiś ca samanvitaḥ // 6.83.9 bṛhadbalāt tataḥ śūras trigartaḥ prasthalādhipaḥ / kāmbojair bahubhiḥ sārdhaṃ yavanaiś ca sahasraśaḥ // 6.83.10 drauṇis tu rabhasaḥ śūras trigartād anu bhārata / prayayau siṃhanādena nādayāno dharātalam // 6.83.11 tathā sarveṇa sainyena rājā duryodhanas tadā / drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ // 6.83.12 duryodhanād anu kṛpas tataḥ śāradvato yayau / evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ // 6.83.13 rejus tatra patākāś ca śvetacchatrāṇi cābhibho / aṅgadāny atha citrāṇi mahārhāṇi dhanūṃṣi ca // 6.83.14 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ / yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim // 6.83.15 paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam / prativyūhaṃ tvam api hi kuru pārṣata māciram // 6.83.16 tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam / śṛṅgāṭakaṃ mahārāja paravyūhavināśanam // 6.83.17 śṛṅgebhyo bhīmasenaś ca sātyakiś ca mahārathaḥ / rathair anekasāhasrais tathā hayapadātibhiḥ // 6.83.18 nābhyām abhūn naraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ / madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau // 6.83.19 athetare maheṣvāsāḥ sahasainyā narādhipāḥ / vyūhaṃ taṃ pūrayām āsur vyūhaśāstraviśāradāḥ // 6.83.20 abhimanyus tataḥ paścād virāṭaś ca mahārathaḥ / draupadeyāś ca saṃhṛṣṭā rākṣasaś ca ghaṭotkacaḥ // 6.83.21 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ // 6.83.22 bherīśabdāś ca tumulā vimiśrāḥ śaṅkhanisvanaiḥ / kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam // 6.83.23 tataḥ śūrāḥ samāsādya samare te parasparam / netrair animiṣai rājann avaikṣanta prakopitāḥ // 6.83.24 manobhis te manuṣyendra pūrvaṃ yodhāḥ parasparam / yuddhāya samavartanta samāhūyetaretaram // 6.83.25 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham / tāvakānāṃ pareṣāṃ ca nighnatām itaretaram // 6.83.26 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata / vyāttānanā bhayakarā uragā iva saṃghaśaḥ // 6.83.27 niṣpetur vimalāḥ śaktyas tailadhautāḥ sutejanāḥ / ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ // 6.83.28 gadāś ca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ / patantyas tatra dṛśyante giriśṛṅgopamāḥ śubhāḥ // 6.83.29 nistriṃśāś ca vyarājanta vimalāmbarasaṃnibhāḥ // 6.83.29.2 ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata / aśobhanta raṇe rājan patamānāni sarvaśaḥ // 6.83.30 te 'nyonyaṃ samare sene yudhyamāne narādhipa / aśobhetāṃ yathā daityadevasene samudyate // 6.83.31 abhyadravanta samare te 'nyonyaṃ vai samantataḥ // 6.83.31.2 rathās tu rathibhis tūrṇaṃ preṣitāḥ paramāhave / yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ // 6.83.32 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat / danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam // 6.83.33 prāsair abhihatāḥ ke cid gajayodhāḥ samantataḥ / patamānāḥ sma dṛśyante giriśṛṅgān nagā iva // 6.83.34 pādātāś cāpy adṛśyanta nighnanto hi parasparam / citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ // 6.83.35 anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ / śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam // 6.83.36 tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan / abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan // 6.83.37 pāṇḍavānāṃ rathāś cāpi nadanto bhairavasvanam / abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ // 6.83.38 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata / narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam // 6.83.39 bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ / na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram // 6.84.1 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt / abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ // 6.84.2 sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān / pāñcālāṃś ca maheṣvāsān pātayām āsa sāyakaiḥ // 6.84.3 te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha / bhīṣmam evābhyayus tūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam // 6.84.4 sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi / ciccheda sahasā rājan bāhūn atha śirāṃsi ca // 6.84.5 virathān rathinaś cakre pitā devavratas tava / patitāny uttamāṅgāni hayebhyo hayasādinām // 6.84.6 nirmanuṣyāṃś ca mātaṅgāñ śayānān parvatopamān / apaśyāma mahārāja bhīṣmāstreṇa pramohitān // 6.84.7 na tatrāsīt pumān kaś cit pāṇḍavānāṃ viśāṃ pate / anyatra rathināṃ śreṣṭhād bhīmasenān mahābalāt // 6.84.8 sa hi bhīṣmaṃ samāsādya tāḍayām āsa saṃyuge / tato niṣṭānako ghoro bhīṣmabhīmasamāgame // 6.84.9 babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ / tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan // 6.84.10 tato duryodhano rājā sodaryaiḥ parivāritaḥ / bhīṣmaṃ jugopa samare vartamāne janakṣaye // 6.84.11 bhīmas tu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ / vidrutāśve rathe tasmin dravamāṇe samantataḥ // 6.84.12 sunābhasya śareṇāśu śiraś ciccheda cārihā // 6.84.12.2 kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi / hate tasmin mahārāja tava putre mahārathe // 6.84.13 nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge // 6.84.13.2 ādityaketur bahvāśī kuṇḍadhāro mahodaraḥ / aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ // 6.84.14 pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ / abhyadravanta saṃgrāme yoddhukāmārimardanāḥ // 6.84.15 mahodaras tu samare bhīmaṃ vivyādha patribhiḥ / navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā // 6.84.16 ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ / navatyā kuṇḍadhāras tu viśālākṣaś ca saptabhiḥ // 6.84.17 aparājito mahārāja parājiṣṇur mahārathaḥ / śarair bahubhir ānarchad bhīmasenaṃ mahābalam // 6.84.18 raṇe paṇḍitakaś cainaṃ tribhir bāṇaiḥ samardayat / sa tan na mamṛṣe bhīmaḥ śatrubhir vadham āhave // 6.84.19 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ / śiraś ciccheda samare śareṇa nataparvaṇā // 6.84.20 aparājitasya sunasaṃ tava putrasya saṃyuge / parājitasya bhīmena nipapāta śiro mahīm // 6.84.21 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham / prāhiṇon mṛtyulokāya sarvalokasya paśyataḥ // 6.84.22 tataḥ punar ameyātmā prasaṃdhāya śilīmukham / preṣayām āsa samare paṇḍitaṃ prati bhārata // 6.84.23 sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam / yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ // 6.84.24 viśālākṣaśiraś chittvā pātayām āsa bhūtale / tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam // 6.84.25 mahodaraṃ maheṣvāsaṃ nārācena stanāntare / vivyādha samare rājan sa hato nyapatad bhuvi // 6.84.26 ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge / bhallena bhṛśatīkṣṇena śiraś ciccheda cārihā // 6.84.27 bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā / preṣayām āsa saṃkruddho yamasya sadanaṃ prati // 6.84.28 pradudruvus tatas te 'nye putrās tava viśāṃ pate / manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam // 6.84.29 tato duryodhano rājā bhrātṛvyasanakarśitaḥ / abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām // 6.84.30 evam ete maheṣvāsāḥ putrās tava viśāṃ pate / bhrātṝn saṃdṛśya nihatān prāsmaraṃs te hi tad vacaḥ // 6.84.31 yad uktavān mahāprājñaḥ kṣattā hitam anāmayam / tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ // 6.84.32 lobhamohasamāviṣṭaḥ putraprītyā janādhipa / na budhyase purā yat tat tathyam uktaṃ vaco mahat // 6.84.33 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī / nūnaṃ jāto mahābāhur yathā hanti sma kauravān // 6.84.34 tato duryodhano rājā bhīṣmam āsādya māriṣa / duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ // 6.84.35 nihatā bhrātaraḥ śūrā bhīmasenena me yudhi / yatamānās tathānye 'pi hanyante sarvasainikāḥ // 6.84.36 bhavāṃś ca madhyasthatayā nityam asmān upekṣate / so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama // 6.84.37 etac chrutvā vacaḥ krūraṃ pitā devavratas tava / duryodhanam idaṃ vākyam abravīt sāśrulocanam // 6.84.38 uktam etan mayā pūrvaṃ droṇena vidureṇa ca / gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān // 6.84.39 samayaś ca mayā pūrvaṃ kṛto vaḥ śatrukarśana / nāhaṃ yudhi vimoktavyo nāpy ācāryaḥ kathaṃ cana // 6.84.40 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge / haniṣyati raṇe taṃ taṃ satyam etad bravīmi te // 6.84.41 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim / yodhayasva raṇe pārthān svargaṃ kṛtvā parāyaṇam // 6.84.42 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ / tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata // 6.84.43 dṛṣṭvā mama hatān putrān bahūn ekena saṃjaya / bhīṣmo droṇaḥ kṛpaś caiva kim akurvata saṃyuge // 6.85.1 ahany ahani me putrāḥ kṣayaṃ gacchanti saṃjaya / manye 'haṃ sarvathā sūta daivenopahatā bhṛśam // 6.85.2 yatra me tanayāḥ sarve jīyante na jayanty uta / yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ // 6.85.3 saumadatteś ca vīrasya bhagadattasya cobhayoḥ / aśvatthāmnas tathā tāta śūrāṇāṃ sumahātmanām // 6.85.4 anyeṣāṃ caiva vīrāṇāṃ madhyagās tanayā mama / yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ // 6.85.5 na hi duryodhano mandaḥ purā proktam abudhyata / vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca // 6.85.6 gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā / nāvabudhyat purā mohāt tasya prāptam idaṃ phalam // 6.85.7 yad bhīmasenaḥ samare putrān mama vicetasaḥ / ahany ahani saṃkruddho nayate yamasādanam // 6.85.8 idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam / na buddhavān asi vibho procyamānaṃ hitaṃ tadā // 6.85.9 nivāraya sutān dyūtāt pāṇḍavān mā druheti ca / suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca // 6.85.10 na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham / tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam // 6.85.11 viduradroṇabhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām / akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ // 6.85.12 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate / tasmān me śṛṇu tattvena yathā yuddham avartata // 6.85.13 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata / lokakṣayakaro rājaṃs tan me nigadataḥ śṛṇu // 6.85.14 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt / saṃrabdhāny abhyadhāvanta bhīṣmam eva jighāṃsayā // 6.85.15 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ / yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ // 6.85.16 arjuno draupadeyāś ca cekitānaś ca saṃyuge / duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ // 6.85.17 abhimanyus tathā vīro haiḍimbaś ca mahārathaḥ / bhīmasenaś ca saṃkruddhas te 'bhyadhāvanta kauravān // 6.85.18 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi / tathaiva kaurave rājann avadhyanta pare raṇe // 6.85.19 droṇas tu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha / abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam // 6.85.20 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām / vadhyatāṃ samare rājan bhāradvājena dhanvinā // 6.85.21 droṇena nihatās tatra kṣatriyā bahavo raṇe / viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva // 6.85.22 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge / aniśaṃ śrūyate śabdaḥ kṣutkṛśānāṃ nṛṇām iva // 6.85.23 tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ / cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ // 6.85.24 vadhyatāṃ tatra sainyānām anyonyena mahāraṇe / prāvartata nadī ghorā rudhiraughapravāhinī // 6.85.25 sa saṃgrāmo mahārāja ghorarūpo 'bhavan mahān / kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ // 6.85.26 tato bhīmo raṇe kruddho rabhasaś ca viśeṣataḥ / gajānīkaṃ samāsādya preṣayām āsa mṛtyave // 6.85.27 tatra bhārata bhīmena nārācābhihatā gajāḥ / petuḥ seduś ca neduś ca diśaś ca paribabhramuḥ // 6.85.28 chinnahastā mahānāgāś chinnapādāś ca māriṣa / krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire // 6.85.29 nakulaḥ sahadevaś ca hayānīkam abhidrutau / te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ // 6.85.30 vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ // 6.85.30.2 patadbhiś ca hayai rājan samāstīryata medinī / nirjihvaiś ca śvasadbhiś ca kūjadbhiś ca gatāsubhiḥ // 6.85.31 hayair babhau naraśreṣṭha nānārūpadharair dharā // 6.85.31.2 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ / prababhau vasudhā ghorā tatra tatra viśāṃ pate // 6.85.32 rathair bhagnair dhvajaiś chinnaiś chatraiś ca sumahāprabhaiḥ / hārair niṣkaiḥ sakeyūraiḥ śirobhiś ca sakuṇḍalaiḥ // 6.85.33 uṣṇīṣair apaviddhaiś ca patākābhiś ca sarvaṣaḥ / anukarṣaiḥ śubhai rājan yoktraiś cavyasuraśmibhiḥ // 6.85.34 saṃchannā vasudhā bhāti vasante kusumair iva // 6.85.34.2 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata / kruddhe śāṃtanave bhīṣme droṇe ca rathasattame // 6.85.35 aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi / tathetareṣu kruddheṣu tāvakānām api kṣayaḥ // 6.85.36 vartamāne tathā raudre rājan vīravarakṣaye / śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat // 6.86.1 tathaiva sātvato rājan hārdikyaḥ paravīrahā / abhyadravata saṃgrāme pāṇḍavānām anīkinīm // 6.86.2 tataḥ kāmbojamukhyānāṃ nadījānāṃ ca vājinām / āraṭṭānāṃ mahījānāṃ sindhujānāṃ ca sarvaśaḥ // 6.86.3 vanāyujānāṃ śubhrāṇāṃ tathā parvatavāsinām / ye cāpare tittirajā javanā vātaraṃhasaḥ // 6.86.4 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ / hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī // 6.86.5 abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ // 6.86.5.2 arjunasyātha dāyāda irāvān nāma vīryavān / sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā // 6.86.6 airāvatena sā dattā anapatyā mahātmanā / patyau hate suparṇena kṛpaṇā dīnacetanā // 6.86.7 bhāryārthaṃ tāṃ ca jagrāha pārthaḥ kāmavaśānugām / evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ // 6.86.8 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ / pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā // 6.86.9 rūpavān vīryasaṃpanno guṇavān satyavikramaḥ / indralokaṃ jagāmāśu śrutvā tatrārjunaṃ gatam // 6.86.10 so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam / abhyavādayad avyagro vinayena kṛtāñjaliḥ // 6.86.11 irāvān asmi bhadraṃ te putraś cāhaṃ tavābhibho // 6.86.11.2 mātuḥ samāgamo yaś ca tat sarvaṃ pratyavedayat / tac ca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ // 6.86.12 pariṣvajya sutaṃ cāpi so ''tmanaḥ sadṛśaṃ guṇaiḥ / prītimān abhavat pārtho devarājaniveśane // 6.86.13 so 'rjunena samājñapto devaloke tadā nṛpa / prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata // 6.86.14 yuddhakāle tvayāsmākaṃ sāhyaṃ deyam iti prabho // 6.86.14.2 bāḍham ity evam uktvā ca yuddhakāla upāgataḥ / kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa // 6.86.15 te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ / utpetuḥ sahasā rājan haṃsā iva mahodadhau // 6.86.16 te tvadīyān samāsādya hayasaṃghān mahājavān / kroḍaiḥ kroḍān abhighnanto ghoṇābhiś ca parasparam // 6.86.17 nipetuḥ sahasā rājan suvegābhihatā bhuvi // 6.86.17.2 nipatadbhis tathā taiś ca hayasaṃghaiḥ parasparam / śuśruve dāruṇaḥ śabdaḥ suparṇapatane yathā // 6.86.18 tathaiva ca mahārāja sametyānyonyam āhave / parasparavadhaṃ ghoraṃ cakrus te hayasādinaḥ // 6.86.19 tasmiṃs tathā vartamāne saṃkule tumule bhṛśam / ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ // 6.86.20 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ / vilayaṃ samanuprāptās takṣamāṇāḥ parasparam // 6.86.21 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata / saubalasyātmajāḥ śūrā nirgatā raṇamūrdhani // 6.86.22 vāyuvegasamasparśā jave vāyusamāṃs tathā / āruhya śīlasaṃpannān vayaḥsthāṃs turagottamān // 6.86.23 gajo gavākṣo vṛṣakaś carmavān ārjavaḥ śukaḥ / ṣaḍ ete balasaṃpannā niryayur mahato balāt // 6.86.24 vāryamāṇāḥ śakuninā svaiś ca yodhair mahābalaiḥ / saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ // 6.86.25 tad anīkaṃ mahābāho bhittvā paramadurjayam / balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ // 6.86.26 viviśus te tadā hṛṣṭā gāndhārā yuddhadurmadāḥ // 6.86.26.2 tān praviṣṭāṃs tadā dṛṣṭvā irāvān api vīryavān / abravīt samare yodhān vicitrābharaṇāyudhān // 6.86.27 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ / hanyante samare sarve tathā nītir vidhīyatām // 6.86.28 bāḍham ity evam uktvā te sarve yodhā irāvataḥ / jaghnus te vai parānīkaṃ durjayaṃ samare paraiḥ // 6.86.29 tad anīkam anīkena samare vīkṣya pātitam / amṛṣyamāṇās te sarve subalasyātmajā raṇe // 6.86.30 irāvantam abhidrutya sarvataḥ paryavārayan // 6.86.30.2 tāḍayantaḥ śitaiḥ prāsaiś codayantaḥ parasparam / te śūrāḥ paryadhāvanta kurvanto mahad ākulam // 6.86.31 irāvān atha nirbhinnaḥ prāsais tīkṣṇair mahātmabhiḥ / sravatā rudhireṇāktas tottrair viddha iva dvipaḥ // 6.86.32 urasy api ca pṛṣṭhe ca pārśvayoś ca bhṛśāhataḥ / eko bahubhir atyarthaṃ dhairyād rājan na vivyathe // 6.86.33 irāvān atha saṃkruddhaḥ sarvāṃs tān niśitaiḥ śaraiḥ / mohayām āsa samare viddhvā parapuraṃjayaḥ // 6.86.34 prāsān uddhṛtya sarvāṃś ca svaśarīrād ariṃdamaḥ / tair eva tāḍayām āsa subalasyātmajān raṇe // 6.86.35 nikṛṣya niśitaṃ khaḍgaṃ gṛhītvā ca śarāvaram / padātis tūrṇam āgacchaj jighāṃsuḥ saubalān yudhi // 6.86.36 tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ / bhūyaḥ krodhasamāviṣṭā irāvantam athādravan // 6.86.37 irāvān api khaḍgena darśayan pāṇilāghavam / abhyavartata tān sarvān saubalān baladarpitaḥ // 6.86.38 lāghavenātha carataḥ sarve te subalātmajāḥ / antaraṃ nādhyagacchanta carantaḥ śīghragāminaḥ // 6.86.39 bhūmiṣṭham atha taṃ saṃkhye saṃpradṛśya tataḥ punaḥ / parivārya bhṛśaṃ sarve grahītum upacakramuḥ // 6.86.40 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ / upahastāvahastābhyāṃ teṣāṃ gātrāṇy akṛntata // 6.86.41 āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān / apatanta nikṛttāṅgā gatā bhūmiṃ gatāsavaḥ // 6.86.42 vṛṣakas tu mahārāja bahudhā parivikṣataḥ / amucyata mahāraudrāt tasmād vīrāvakartanāt // 6.86.43 tān sarvān patitān dṛṣṭvā bhīto duryodhanas tataḥ / abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam // 6.86.44 ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam / vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai // 6.86.45 paśya vīra yathā hy eṣa phalgunasya suto balī / māyāvī vipriyaṃ ghoram akārṣīn me balakṣayam // 6.86.46 tvaṃ ca kāmagamas tāta māyāstre ca viśāradaḥ / kṛtavairaś ca pārthena tasmād enaṃ raṇe jahi // 6.86.47 bāḍham ity evam uktvā tu rākṣaso ghoradarśanaḥ / prayayau siṃhanādena yatrārjunasuto yuvā // 6.86.48 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ / vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ // 6.86.49 nihantukāmaḥ samare irāvantaṃ mahābalam // 6.86.49.2 irāvān api saṃkruddhas tvaramāṇaḥ parākramī / hantukāmam amitraghno rākṣasaṃ pratyavārayat // 6.86.50 tam āpatantaṃ saṃprekṣya rākṣasaḥ sumahābalaḥ / tvaramāṇas tato māyāṃ prayoktum upacakrame // 6.86.51 tena māyāmayāḥ kḷptā hayās tāvanta eva hi / svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ // 6.86.52 te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ / acirād gamayām āsuḥ pretalokaṃ parasparam // 6.86.53 tasmiṃs tu nihate sainye tāv ubhau yuddhadurmadau / saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau // 6.86.54 ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam / irāvān krodhasaṃrabdhaḥ pratyadhāvan mahābalaḥ // 6.86.55 samabhyāśagatasyājau tasya khaḍgena durmateḥ / ciccheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam // 6.86.56 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat / irāvantam abhikruddhaṃ mohayann iva māyayā // 6.86.57 tato 'ntarikṣam utpatya irāvān api rākṣasam / vimohayitvā māyābhis tasya gātrāṇi sāyakaiḥ // 6.86.58 ciccheda sarvamarmajñaḥ kāmarūpo durāsadaḥ // 6.86.58.2 tathā sa rākṣasaśreṣṭhaḥ śaraiḥ kṛttaḥ punaḥ punaḥ / saṃbabhūva mahārāja samavāpa ca yauvanam // 6.86.59 māyā hi sahajā teṣāṃ vayo rūpaṃ ca kāmajam / evaṃ tad rākṣasasyāṅgaṃ chinnaṃ chinnaṃ vyarohata // 6.86.60 irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam / paraśvadhena tīkṣṇena ciccheda ca punaḥ punaḥ // 6.86.61 sa tena balinā vīraś chidyamāna iva drumaḥ / rākṣaso vyanadad ghoraṃ sa śabdas tumulo 'bhavat // 6.86.62 paraśvadhakṣataṃ rakṣaḥ susrāva rudhiraṃ bahu / tataś cukrodha balavāṃś cakre vegaṃ ca saṃyuge // 6.86.63 ārśyaśṛṅgis tato dṛṣṭvā samare śatrum ūrjitam / kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame // 6.86.64 saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām // 6.86.64.2 tāṃ dṛṣṭvā tādṛśīṃ māyāṃ rākṣasasya mahātmanaḥ / irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame // 6.86.65 tasya krodhābhibhūtasya saṃyugeṣv anivartinaḥ / yo 'nvayo mātṛkas tasya sa enam abhipedivān // 6.86.66 sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe / dadhāra sumahad rūpam ananta iva bhogavān // 6.86.67 tato bahuvidhair nāgaiś chādayām āsa rākṣasam // 6.86.67.2 chādyamānas tu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ / sauparṇaṃ rūpam āsthāya bhakṣayām āsa pannagān // 6.86.68 māyayā bhakṣite tasminn anvaye tasya mātṛke / vimohitam irāvantam asinā rākṣaso 'vadhīt // 6.86.69 sakuṇḍalaṃ samukuṭaṃ padmendusadṛśaprabham / irāvataḥ śiro rakṣaḥ pātayām āsa bhūtale // 6.86.70 tasmiṃs tu nihate vīre rākṣasenārjunātmaje / viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ // 6.86.71 tasmin mahati saṃgrāme tādṛśe bhairave punaḥ / mahān vyatikaro ghoraḥ senayoḥ samapadyata // 6.86.72 hayā gajāḥ padātāś ca vimiśrā dantibhir hatāḥ / rathāś ca dantinaś caiva pattibhis tatra sūditāḥ // 6.86.73 tathā pattirathaughāś ca hayāś ca bahavo raṇe / rathibhir nihatā rājaṃs tava teṣāṃ ca saṃkule // 6.86.74 ajānann arjunaś cāpi nihataṃ putram aurasam / jaghāna samare śūrān rājñas tān bhīṣmarakṣiṇaḥ // 6.86.75 tathaiva tāvakā rājan sṛñjayāś ca mahābalāḥ / juhvataḥ samare prāṇān nijaghnur itaretaram // 6.86.76 muktakeśā vikavacā virathāś chinnakārmukāḥ / bāhubhiḥ samayudhyanta samavetāḥ parasparam // 6.86.77 tathā marmātigair bhīṣmo nijaghāna mahārathān / kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ // 6.86.78 tena yaudhiṣṭhire sainye bahavo mānavā hatāḥ / dantinaḥ sādinaś caiva rathino 'tha hayās tathā // 6.86.79 tatra bhārata bhīṣmasya raṇe dṛṣṭvā parākramam / atyadbhutam apaśyāma śakrasyeva parākramam // 6.86.80 tathaiva bhīmasenasya pārṣatasya ca bhārata / raudram āsīt tadā yuddhaṃ sātvatasya ca dhanvinaḥ // 6.86.81 dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat / eka eva raṇe śakto hantum asmān sasainikān // 6.86.82 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ / ity abruvan mahārāja raṇe droṇena pīḍitāḥ // 6.86.83 vartamāne tathā raudre saṃgrāme bharatarṣabha / ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam // 6.86.84 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ / tāvakāḥ pāṇḍaveyāś ca saṃrabdhās tāta dhanvinaḥ // 6.86.85 na sma paśyāmahe kaṃ cid yaḥ prāṇān parirakṣati / saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa // 6.86.86 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ / saṃgrāme kim akurvanta tan mamācakṣva saṃjaya // 6.87.1 irāvantaṃ tu nihataṃ saṃgrāme vīkṣya rākṣasaḥ / vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ // 6.87.2 nadatas tasya śabdena pṛthivī sāgarāmbarā / saparvatavanā rājaṃś cacāla subhṛśaṃ tadā // 6.87.3 antarikṣaṃ diśaś caiva sarvāś ca pradiśas tathā // 6.87.3.2 taṃ śrutvā sumahānādaṃ tava sainyasya bhārata / ūrustambhaḥ samabhavad vepathuḥ sveda eva ca // 6.87.4 sarva eva ca rājendra tāvakā dīnacetasaḥ / sarpavat samaveṣṭanta siṃhabhītā gajā iva // 6.87.5 ninadat sumahānādaṃ nirghātam iva rākṣasaḥ / jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam // 6.87.6 nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ / ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ // 6.87.7 tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam / svabalaṃ ca bhayāt tasya prāyaśo vimukhīkṛtam // 6.87.8 tato duryodhano rājā ghaṭotkacam upādravat / pragṛhya vipulaṃ cāpaṃ siṃhavad vinadan muhuḥ // 6.87.9 pṛṣṭhato 'nuyayau cainaṃ sravadbhiḥ parvatopamaiḥ / kuñjarair daśasāhasrair vaṅgānām adhipaḥ svayam // 6.87.10 tam āpatantaṃ saṃprekṣya gajānīkena saṃvṛtam / putraṃ tava mahārāja cukopa sa niśācaraḥ // 6.87.11 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / rākṣasānāṃ ca rājendra duryodhanabalasya ca // 6.87.12 gajānīkaṃ ca saṃprekṣya meghavṛndam ivodyatam / abhyadhāvanta saṃkruddhā rākṣasāḥ śastrapāṇayaḥ // 6.87.13 nadanto vividhān nādān meghā iva savidyutaḥ / śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ // 6.87.14 bhiṇḍipālais tathā śūlair mudgaraiḥ saparaśvadhaiḥ / parvatāgraiś ca vṛkṣaiś ca nijaghnus te mahāgajān // 6.87.15 bhinnakumbhān virudhirān bhinnagātrāṃś ca vāraṇān / apaśyāma mahārāja vadhyamānān niśācaraiḥ // 6.87.16 teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu / duryodhano mahārāja rākṣasān samupādravat // 6.87.17 amarṣavaśam āpannas tyaktvā jīvitam ātmanaḥ / mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ // 6.87.18 jaghāna ca maheṣvāsaḥ pradhānāṃs tatra rākṣasān / saṃkruddho bharataśreṣṭha putro duryodhanas tava // 6.87.19 vegavantaṃ mahāraudraṃ vidyujjihvaṃ pramāthinam / śaraiś caturbhiś caturo nijaghāna mahārathaḥ // 6.87.20 tataḥ punar ameyātmā śaravarṣaṃ durāsadam / mumoca bharataśreṣṭha niśācarabalaṃ prati // 6.87.21 tat tu dṛṣṭvā mahat karma putrasya tava māriṣa / krodhenābhiprajajvāla bhaimasenir mahābalaḥ // 6.87.22 visphārya ca mahac cāpam indrāśanisamasvanam / abhidudrāva vegena duryodhanam ariṃdamam // 6.87.23 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam / na vivyathe mahārāja putro duryodhanas tava // 6.87.24 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ / ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ // 6.87.25 yac ca te pāṇḍavā rājaṃś chaladyūte parājitāḥ // 6.87.25.2 yac caiva draupadī kṛṣṇā ekavastrā rajasvalā / sabhām ānīya durbuddhe bahudhā kleśitā tvayā // 6.87.26 tava ca priyakāmena āśramasthā durātmanā / saindhavena parikliṣṭā paribhūya pitṝn mama // 6.87.27 eteṣām avamānānām anyeṣāṃ ca kulādhama / antam adya gamiṣyāmi yadi notsṛjase raṇam // 6.87.28 evam uktvā tu haiḍimbo mahad visphārya kārmukam / saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan // 6.87.29 śaravarṣeṇa mahatā duryodhanam avākirat / parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ // 6.87.30 tatas tad bāṇavarṣaṃ tu duḥsahaṃ dānavair api / dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ // 6.88.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ / saṃśayaṃ paramaṃ prāptaḥ putras te bharatarṣabha // 6.88.2 mumoca niśitāṃs tīkṣṇān nārācān pañcaviṃśatim / te 'patan sahasā rājaṃs tasmin rākṣasapuṃgave // 6.88.3 āśīviṣā iva kruddhāḥ parvate gandhamādane // 6.88.3.2 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ / dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ // 6.88.4 jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm // 6.88.4.2 saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva / samudyacchan mahābāhur jighāṃsus tanayaṃ tava // 6.88.5 tām udyatām abhiprekṣya vaṅgānām adhipas tvaran / kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat // 6.88.6 sa nāgapravareṇājau balinā śīghragāminā / yato duryodhanarathas taṃ mārgaṃ pratyapadyata // 6.88.7 rathaṃ ca vārayām āsa kuñjareṇa sutasya te // 6.88.7.2 mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā / ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ // 6.88.8 udyatāṃ tāṃ mahāśaktiṃ tasmiṃś cikṣepa vāraṇe // 6.88.8.2 sa tayābhihato rājaṃs tena bāhuvimuktayā / saṃjātarudhirotpīḍaḥ papāta ca mamāra ca // 6.88.9 pataty atha gaje cāpi vaṅgānām īśvaro balī / javena samabhidrutya jagāma dharaṇītalam // 6.88.10 duryodhano 'pi saṃprekṣya pātitaṃ varavāraṇam / prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām // 6.88.11 kṣatradharmaṃ puraskṛtya ātmanaś cābhimānitām / prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ // 6.88.12 saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam / mumoca paramakruddhas tasmin ghore niśācare // 6.88.13 tam āpatantaṃ saṃprekṣya bāṇam indrāśaniprabham / lāghavād vañcayām āsa mahākāyo ghaṭotkacaḥ // 6.88.14 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ / trāsayan sarvabhūtāni yugānte jalado yathā // 6.88.15 taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ / ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt // 6.88.16 yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ / haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha // 6.88.17 naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kena cit / tatra gacchata bhadraṃ vo rājānaṃ parirakṣata // 6.88.18 abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā / etad dhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ // 6.88.19 pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ / uttamaṃ javam āsthāya prayayur yatra kauravaḥ // 6.88.20 droṇaś ca somadattaś ca bāhlikaś ca jayadrathaḥ / kṛpo bhūriśravāḥ śalyaś citraseno viviṃśatiḥ // 6.88.21 aśvatthāmā vikarṇaś ca āvantyaś ca bṛhadbalaḥ / rathāś cānekasāhasrā ye teṣām anuyāyinaḥ // 6.88.22 abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava // 6.88.22.2 tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ / ātatāyinam āyāntaṃ prekṣya rākṣasasattamaḥ // 6.88.23 nākampata mahābāhur maināka iva parvataḥ // 6.88.23.2 pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ / śūlamudgarahastaiś ca nānāpraharaṇair api // 6.88.24 tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / rākṣasānāṃ ca mukhyasya duryodhanabalasya ca // 6.88.25 dhanuṣāṃ kūjatāṃ śabdaḥ sarvatas tumulo 'bhavat / aśrūyata mahārāja vaṃśānāṃ dahyatām iva // 6.88.26 śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām / śabdaḥ samabhavad rājann adrīṇām iva dīryatām // 6.88.27 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate / rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva // 6.88.28 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ / rākṣasendro mahābāhur vinadan bhairavaṃ ravam // 6.88.29 ācāryasyārdhacandreṇa kruddhaś ciccheda kārmukam / somadattasya bhallena dhvajam unmathya cānadat // 6.88.30 bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare / kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ // 6.88.31 pūrṇāyatavisṛṣṭena samyak praṇihitena ca / jatrudeśe samāsādya vikarṇaṃ samatāḍayat // 6.88.32 nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ // 6.88.32.2 tataḥ punar ameyātmā nārācān daśa pañca ca / bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha // 6.88.33 te varma bhittvā tasyāśu prāviśan medinītalam // 6.88.33.2 viviṃśateś ca drauṇeś ca yantārau samatāḍayat / tau petatū rathopasthe raśmīn utsṛjya vājinām // 6.88.34 sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam / unmamātha mahārāja dvitīyenācchinad dhanuḥ // 6.88.35 caturbhir atha nārācair āvantyasya mahātmanaḥ / jaghāna caturo vāhān krodhasaṃraktalocanaḥ // 6.88.36 pūrṇāyatavisṛṣṭena pītena niśitena ca / nirbibheda mahārāja rājaputraṃ bṛhadbalam // 6.88.37 sa gāḍhaviddho vyathito rathopastha upāviśat // 6.88.37.2 bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ / cikṣepa niśitāṃs tīkṣṇāñ śarān āśīviṣopamān // 6.88.38 bibhidus te mahārāja śalyaṃ yuddhaviśāradam // 6.88.38.2 vimukhīkṛtya tān sarvāṃs tāvakān yudhi rākṣasaḥ / jighāṃsur bharataśreṣṭha duryodhanam upādravat // 6.89.1 tam āpatantaṃ saṃprekṣya rājānaṃ prati vegitam / abhyadhāvaj jighāṃsantas tāvakā yuddhadurmadāḥ // 6.89.2 tālamātrāṇi cāpāni vikarṣanto mahābalāḥ / tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat // 6.89.3 athainaṃ śaravarṣeṇa samantāt paryavārayan / parvataṃ vāridhārābhiḥ śaradīva balāhakāḥ // 6.89.4 sa gāḍhaviddho vyathitas tottrārdita iva dvipaḥ / utpapāta tadākāśaṃ samantād vainateyavat // 6.89.5 vyanadat sumahānādaṃ jīmūta iva śāradaḥ / diśaḥ khaṃ pradiśaś caiva nādayan bhairavasvanaḥ // 6.89.6 rākṣasasya tu taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ / uvāca bharataśreṣṭho bhīmasenam idaṃ vacaḥ // 6.89.7 yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ / yathāsya śrūyate śabdo nadato bhairavaṃ svanam // 6.89.8 atibhāraṃ ca paśyāmi tatra tāta samāhitam // 6.89.8.2 pitāmahaś ca saṃkruddhaḥ pāñcālān hantum udyataḥ / teṣāṃ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ // 6.89.9 etac chrutvā mahābāho kāryadvayam upasthitam / gaccha rakṣasva haiḍimbaṃ saṃśayaṃ paramaṃ gatam // 6.89.10 bhrātur vacanam ājñāya tvaramāṇo vṛkodaraḥ / prayayau siṃhanādena trāsayan sarvapārthivān // 6.89.11 vegena mahatā rājan parvakāle yathodadhiḥ // 6.89.11.2 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ / śreṇimān vasudānaś ca putraḥ kāśyasya cābhibhūḥ // 6.89.12 abhimanyumukhāś caiva draupadeyā mahārathāḥ / kṣatradevaś ca vikrāntaḥ kṣatradharmā tathaiva ca // 6.89.13 anūpādhipatiś caiva nīlaḥ svabalam āsthitaḥ / mahatā rathavaṃśena haiḍimbaṃ paryavārayan // 6.89.14 kuñjaraiś ca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ / abhyarakṣanta sahitā rākṣasendraṃ ghaṭotkacam // 6.89.15 siṃhanādena mahatā nemighoṣeṇa caiva hi / khuraśabdaninādaiś ca kampayanto vasuṃdharām // 6.89.16 teṣām āpatatāṃ śrutvā śabdaṃ taṃ tāvakaṃ balam / bhīmasenabhayodvignaṃ vivarṇavadanaṃ tathā // 6.89.17 parivṛttaṃ mahārāja parityajya ghaṭotkacam // 6.89.17.2 tataḥ pravavṛte yuddhaṃ tatra tatra mahātmanām / tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām // 6.89.18 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ / anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire // 6.89.19 vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham // 6.89.19.2 hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha / anyonyaṃ samare rājan prārthayānā mahad yaśaḥ // 6.89.20 sahasā cābhavat tīvraṃ saṃnipātān mahad rajaḥ / rathāśvagajapattīnāṃ padanemisamuddhatam // 6.89.21 dhūmrāruṇaṃ rajas tīvraṃ raṇabhūmiṃ samāvṛṇot / naiva sve na pare rājan samajānan parasparam // 6.89.22 pitā putraṃ na jānīte putro vā pitaraṃ tathā / nirmaryāde tathā bhūte vaiśase lomaharṣaṇe // 6.89.23 śastrāṇāṃ bharataśreṣṭha manuṣyāṇāṃ ca garjatām / sumahān abhavac chabdo vaṃśānām iva dahyatām // 6.89.24 gajavājimanuṣyāṇāṃ śoṇitāntrataraṅgiṇī / prāvartata nadī tatra keśaśaivalaśādvalā // 6.89.25 narāṇāṃ caiva kāyebhyaḥ śirasāṃ patatāṃ raṇe / śuśruve sumahāñ śabdaḥ patatām aśmanām iva // 6.89.26 viśiraskair manuṣyaiś ca chinnagātraiś ca vāraṇaiḥ / aśvaiḥ saṃbhinnadehaiś ca saṃkīrṇābhūd vasuṃdharā // 6.89.27 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ / anyonyam abhidhāvantaḥ saṃprahāraṃ pracakrire // 6.89.28 hayā hayān samāsādya preṣitā hayasādibhiḥ / samāhatya raṇe 'nyonyaṃ nipetur gatajīvitāḥ // 6.89.29 narā narān samāsādya krodharaktekṣaṇā bhṛśam / urāṃsy urobhir anyonyaṃ samāśliṣya nijaghnire // 6.89.30 preṣitāś ca mahāmātrair vāraṇāḥ paravāraṇāḥ / abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge // 6.89.31 te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ / saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ // 6.89.32 ke cid bhinnā viṣāṇāgrair bhinnakumbhāś ca tomaraiḥ / vinadanto 'bhyadhāvanta garjanto jaladā iva // 6.89.33 ke cid dhastair dvidhā chinnaiś chinnagātrās tathāpare / nipetus tumule tasmiṃś chinnapakṣā ivādrayaḥ // 6.89.34 pārśvais tu dāritair anye vāraṇair varavāraṇāḥ / mumucuḥ śoṇitaṃ bhūri dhātūn iva mahīdharāḥ // 6.89.35 nārācābhihatās tv anye tathā viddhāś ca tomaraiḥ / hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ // 6.89.36 ke cit krodhasamāviṣṭā madāndhā niravagrahāḥ / rathān hayān padātāṃś ca mamṛduḥ śataśo raṇe // 6.89.37 tathā hayā hayārohais tāḍitāḥ prāsatomaraiḥ / tena tenābhyavartanta kurvanto vyākulā diśaḥ // 6.89.38 rathino rathibhiḥ sārdhaṃ kulaputrās tanutyajaḥ / parāṃ śaktiṃ samāsthāya cakruḥ karmāṇy abhītavat // 6.89.39 svayaṃvara ivāmarde prajahrur itaretaram / prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ // 6.89.40 tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe / dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam // 6.89.41 svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam / abhyadhāvata saṃkruddho bhīmasenam ariṃdamam // 6.90.1 pragṛhya sumahac cāpam indrāśanisamasvanam / mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat // 6.90.2 ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam / bhīmasenasya ciccheda cāpaṃ krodhasamanvitaḥ // 6.90.3 tadantaraṃ ca saṃprekṣya tvaramāṇo mahārathaḥ / saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam // 6.90.4 tenorasi mahābāhur bhīmasenam atāḍayat // 6.90.4.2 sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan / samālalambe tejasvī dhvajaṃ hemapariṣkṛtam // 6.90.5 tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ / krodhenābhiprajajvāla didhakṣann iva pāvakaḥ // 6.90.6 abhimanyumukhāś caiva pāṇḍavānāṃ mahārathāḥ / samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ // 6.90.7 saṃprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān / bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān // 6.90.8 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata / saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave // 6.90.9 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ / bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ // 6.90.10 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ / nadanto bhairavān nādāṃs trāsayantaś ca bhūm imām // 6.90.11 tad ācāryavacaḥ śrutvā somadattapurogamāḥ / tāvakāḥ samavartanta pāṇḍavānām anīkinīm // 6.90.12 kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ / citraseno vikarṇaś ca saindhavo 'tha bṛhadbalaḥ // 6.90.13 āvantyau ca maheṣvāsau kauravaṃ paryavārayan // 6.90.13.2 te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire / pāṇḍavā dhārtarāṣṭrāś ca parasparajighāṃsavaḥ // 6.90.14 evam uktvā mahābāhur mahad visphārya kārmukam / bhāradvājas tato bhīmaṃ ṣaḍviṃśatyā samārpayat // 6.90.15 bhūyaś cainaṃ mahābāhuḥ śaraiḥ śīghram avākirat / parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ // 6.90.16 taṃ pratyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ / tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ // 6.90.17 sa gāḍhaviddho vyathito vayovṛddhaś ca bhārata / pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat // 6.90.18 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam / drauṇāyaniś ca saṃkruddhau bhīmasenam abhidrutau // 6.90.19 tāv āpatantau saṃprekṣya kālāntakayamopamau / bhīmaseno mahābāhur gadām ādāya satvaraḥ // 6.90.20 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ / samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe // 6.90.21 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / kauravo droṇaputraś ca sahitāv abhyadhāvatām // 6.90.22 tāv āpatantau sahitau tvaritau balināṃ varau / abhyadhāvata vegena tvaramāṇo vṛkodaraḥ // 6.90.23 tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam / samabhyadhāvaṃs tvaritāḥ kauravāṇāṃ mahārathāḥ // 6.90.24 bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā / nānāvidhāni śastrāṇi bhīmasyorasy apātayan // 6.90.25 sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ // 6.90.25.2 taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham / abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ // 6.90.26 abhyadhāvan parīpsantaḥ prāṇāṃs tyaktvā sudustyajān // 6.90.26.2 anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā / nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt // 6.90.27 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ // 6.90.27.2 sa visphārya mahac cāpaṃ drauṇiṃ vivyādha patriṇā / yathā śakro mahārāja purā vivyādha dānavam // 6.90.28 vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram / yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā // 6.90.29 tathā nīlena nirbhinnaḥ sumukhena patatriṇā / saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ // 6.90.30 sa visphārya dhanuś citram indrāśanisamasvanam / dadhre nīlavināśāya matiṃ matimatāṃ varaḥ // 6.90.31 tataḥ saṃdhāya vimalān bhallān karmārapāyitān / jaghāna caturo vāhān pātayām āsa ca dhvajam // 6.90.32 saptamena ca bhallena nīlaṃ vivyādha vakṣasi / sa gāḍhaviddho vyathito rathopastha upāviśat // 6.90.33 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam / ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ // 6.90.34 abhidudrāva vegena drauṇim āhavaśobhinam / tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ // 6.90.35 tam āpatantaṃ saṃprekṣya rākṣasaṃ ghoradarśanam / abhyadhāvata tejasvī bhāradvājātmajas tvaran // 6.90.36 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān / yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ // 6.90.37 vimukhāṃś caiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ / akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ // 6.90.38 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām / mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ // 6.90.39 tatas te tāvakāḥ sarve māyayā vimukhīkṛtāḥ / anyonyaṃ samapaśyanta nikṛttān medinītale // 6.90.40 viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān // 6.90.40.2 droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca / prāyaśaś ca maheṣvāsā ye pradhānāś ca kauravāḥ // 6.90.41 vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ / hayāś ca sahayārohā vinikṛttāḥ sahasraśaḥ // 6.90.42 tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati / mama prākrośato rājaṃs tathā devavratasya ca // 6.90.43 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe / ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ // 6.90.44 naiva te śraddadhur bhītā vadator āvayor vacaḥ // 6.90.44.2 tāṃś ca pradravato dṛṣṭvā jayaṃ prāptāś ca pāṇḍavāḥ / ghaṭotkacena sahitāḥ siṃhanādān pracakrire // 6.90.45 śaṅkhadundubhighoṣāś ca samantāt sasvanur bhṛśam // 6.90.45.2 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā / sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ // 6.90.46 tasmin mahati saṃkrande rājā duryodhanas tadā / gāṅgeyam upasaṃgamya vinayenābhivādya ca // 6.91.1 tasya sarvaṃ yathāvṛttam ākhyātum upacakrame / ghaṭotkacasya vijayam ātmanaś ca parājayam // 6.91.2 kathayām āsa durdharṣo viniḥśvasya punaḥ punaḥ / abravīc ca tadā rājan bhīṣmaṃ kurupitāmaham // 6.91.3 bhavantaṃ samupāśritya vāsudevaṃ yathā paraiḥ / pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho // 6.91.4 ekādaśa samākhyātā akṣauhiṇyaś ca yā mama / nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa // 6.91.5 so 'haṃ bharataśārdūla bhīmasenapurogamaiḥ / ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ // 6.91.6 tan me dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ / tad icchāmi mahābhāga tvatprasādāt paraṃtapa // 6.91.7 rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha / tvāṃ samāśritya durdharṣaṃ tan me kartuṃ tvam arhasi // 6.91.8 etac chrutvā tu vacanaṃ rājño bharatasattama / duryodhanam idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt // 6.91.9 śṛṇu rājan mama vaco yat tvā vakṣyāmi kaurava / yathā tvayā mahārāja vartitavyaṃ paraṃtapa // 6.91.10 ātmā rakṣyo raṇe tāta sarvāvasthāsv ariṃdama / dharmarājena saṃgrāmas tvayā kāryaḥ sadānagha // 6.91.11 arjunena yamābhyāṃ vā bhīmasenena vā punaḥ / rājadharmaṃ puraskṛtya rājā rājānam ṛcchati // 6.91.12 ahaṃ droṇaḥ kṛpo drauṇiḥ kṛtavarmā ca sātvataḥ / śalyaś ca saumadattiś ca vikarṇaś ca mahārathaḥ // 6.91.13 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ / tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam // 6.91.14 tasmin raudre rākṣasendre yadi te hṛcchayo mahān / ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ // 6.91.15 bhagadatto mahīpālaḥ puraṃdarasamo yudhi // 6.91.15.2 etāvad uktvā rājānaṃ bhagadattam athābravīt / samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ // 6.91.16 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam / vārayasva raṇe yatto miṣatāṃ sarvadhanvinām // 6.91.17 rākṣasaṃ krūrakarmāṇaṃ yathendras tārakaṃ purā // 6.91.17.2 tava divyāni cāstrāṇi vikramaś ca paraṃtapa / samāgamaś ca bahubhiḥ purābhūd asuraiḥ saha // 6.91.18 tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave / svabalena vṛto rājañ jahi rākṣasapuṃgavam // 6.91.19 etac chrutvā tu vacanaṃ bhīṣmasya pṛtanāpateḥ / prayayau siṃhanādena parān abhimukho drutam // 6.91.20 tam ādravantaṃ saṃprekṣya garjantam iva toyadam / abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ // 6.91.21 bhimaseno 'bhimanyuś ca rākṣasaś ca ghaṭotkacaḥ / draupadeyāḥ satyadhṛtiḥ kṣatradevaś ca māriṣa // 6.91.22 cedipo vasudānaś ca daśārṇādhipatis tathā / supratīkena tāṃś cāpi bhagadatto 'py upādravat // 6.91.23 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam / pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam // 6.91.24 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ / te nipetur mahārāja nāgeṣu ca ratheṣu ca // 6.91.25 prabhinnāś ca mahānāgā vinītā hastisādibhiḥ / parasparaṃ samāsādya saṃnipetur abhītavat // 6.91.26 madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave / bibhidur dantamusalaiḥ samāsādya parasparam // 6.91.27 hayāś ca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ / coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram // 6.91.28 pādātāś ca padātyoghais tāḍitāḥ śaktitomaraiḥ / nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ // 6.91.29 rathinaś ca tathā rājan karṇinālīkasāyakaiḥ / nihatya samare vīrān siṃhanādān vinedire // 6.91.30 tasmiṃs tathā vartamāne saṃgrāme lomaharṣaṇe / bhagadatto maheṣvāso bhīmasenam athādravat // 6.91.31 kuñjareṇa prabhinnena saptadhā sravatā madam / parvatena yathā toyaṃ sravamāṇena sarvataḥ // 6.91.32 kirañ śarasahasrāṇi supratīkaśirogataḥ / airāvatastho maghavān vāridhārā ivānagha // 6.91.33 sa bhīmaṃ śaradhārābhis tāḍayām āsa pārthivaḥ / parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ // 6.91.34 bhīmasenas tu saṃkruddhaḥ pādarakṣān paraḥśatān / nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ // 6.91.35 tān dṛṣṭvā nihatān kruddho bhagadattaḥ pratāpavān / codayām āsa nāgendraṃ bhīmasenarathaṃ prati // 6.91.36 sa nāgaḥ preṣitas tena bāṇo jyācodito yathā / abhyadhāvata vegena bhīmasenam ariṃdamam // 6.91.37 tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahārathāḥ / abhyavartanta vegena bhīmasenapurogamāḥ // 6.91.38 kekayāś cābhimanyuś ca draupadeyāś ca sarvaśaḥ / daśārṇādhipatiḥ śūraḥ kṣatradevaś ca māriṣa // 6.91.39 cedipaś citraketuś ca saṃkruddhāḥ sarva eva te // 6.91.39.2 uttamāstrāṇi divyāni darśayanto mahābalāḥ / tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan // 6.91.40 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ / saṃjātarudhirotpīḍo dhātucitra ivādrirāṭ // 6.91.41 daśārṇādhipatiś cāpi gajaṃ bhūmidharopamam / samāsthito 'bhidudrāva bhagadattasya vāraṇam // 6.91.42 tam āpatantaṃ samare gajaṃ gajapatiḥ sa ca / dadhāra supratīko 'pi veleva makarālayam // 6.91.43 vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ / sādhu sādhv iti sainyāni pāṇḍaveyāny apūjayan // 6.91.44 tataḥ prāgjyotiṣaḥ kruddhas tomarān vai caturdaśa / prāhiṇot tasya nāgasya pramukhe nṛpasattama // 6.91.45 tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam / vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ // 6.91.46 sa gāḍhaviddho vyathito nāgo bharatasattama / upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ // 6.91.47 pradudrāva ca vegena praṇadan bhairavaṃ svanam / sa mardamānaḥ svabalaṃ vāyur vṛkṣān ivaujasā // 6.91.48 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ / siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire // 6.91.49 tato bhīmaṃ puraskṛtya bhagadattam upādravan / kiranto vividhān bāṇāñ śastrāṇi vividhāni ca // 6.91.50 teṣām āpatatāṃ rājan saṃkruddhānām amarṣiṇām / śrutvā sa ninadaṃ ghoram amarṣād gatasādhvasaḥ // 6.91.51 bhagadatto maheṣvāsaḥ svanāgaṃ pratyacodayat // 6.91.51.2 aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi / tasmin kṣaṇe samabhavat saṃvartaka ivānalaḥ // 6.91.52 rathasaṃghāṃs tathā nāgān hayāṃś ca saha sādibhiḥ / pādātāṃś ca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ // 6.91.53 amṛdnāt samare rājan saṃpradhāvaṃs tatas tataḥ // 6.91.53.2 tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat / saṃcukoca mahārāja carmevāgnau samāhitam // 6.91.54 bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā / ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat // 6.91.55 vikaṭaḥ puruṣo rājan dīptāsyo dīptalocanaḥ / rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva // 6.91.56 jagrāha vipulaṃ śūlaṃ girīṇām api dāraṇam / nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ // 6.91.57 saviṣphuliṅgajvālābhiḥ samantāt pariveṣṭitam // 6.91.57.2 tam āpatantaṃ sahasā dṛṣṭvā jvālākulaṃ raṇe / cikṣepa ruciraṃ tīkṣṇam ardhacandraṃ sa pārthivaḥ // 6.91.58 ciccheda sumahac chūlaṃ tena bāṇena vegavat // 6.91.58.2 nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam / mahāśanir yathā bhraṣṭā śakramuktā nabhogatā // 6.91.59 śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ / rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām // 6.91.60 cikṣepa tāṃ rākṣasasya tiṣṭha tiṣṭheti cābravīt // 6.91.60.2 tām āpatantīṃ saṃprekṣya viyatsthām aśanīm iva / utpatya rākṣasas tūrṇaṃ jagrāha ca nanāda ca // 6.91.61 babhañja caināṃ tvarito jānuny āropya bhārata / paśyataḥ pārthivendrasya tad adbhutam ivābhavat // 6.91.62 tad avekṣya kṛtaṃ karma rākṣasena balīyasā / divi devāḥ sagandharvā munayaś cāpi vismitāḥ // 6.91.63 pāṇḍavāś ca maheṣvāsā bhīmasenapurogamāḥ / sādhu sādhv iti nādena pṛthivīm anunādayan // 6.91.64 taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām / nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān // 6.91.65 sa visphārya mahac cāpam indrāśanisamasvanam / abhidudrāva vegena pāṇḍavānāṃ mahārathān // 6.91.66 visṛjan vimalāṃs tīkṣṇān nārācāñ jvalanaprabhān // 6.91.66.2 bhīmam ekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ / abhimanyuṃ tribhiś caiva kekayān pañcabhis tathā // 6.91.67 pūrṇāyatavisṛṣṭena svarṇapuṅkhena patriṇā / bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave // 6.91.68 papāta sahasā tasya saśaraṃ dhanur uttamam // 6.91.68.2 draupadeyāṃs tataḥ pañca pañcabhiḥ samatāḍayat / bhīmasenasya ca krodhān nijaghāna turaṃgamān // 6.91.69 dhvajaṃ kesariṇaṃ cāsya ciccheda viśikhais tribhiḥ / nirbibheda tribhiś cānyaiḥ sārathiṃ cāsya patribhiḥ // 6.91.70 sa gāḍhaviddho vyathito rathopastha upāviśat / viśoko bharataśreṣṭha bhagadattena saṃyuge // 6.91.71 tato bhīmo mahārāja viratho rathināṃ varaḥ / gadāṃ pragṛhya vegena pracaskanda mahārathāt // 6.91.72 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam / tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata // 6.91.73 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ / ājagāma mahārāja nighnañ śatrūn sahasraśaḥ // 6.91.74 yatra tau puruṣavyāghrau pitāputrau paraṃtapau / prāgjyotiṣeṇa saṃsaktau bhīmasenaghaṭotkacau // 6.91.75 dṛṣṭvā tu pāṇḍavo rājan yudhyamānān mahārathān / tvarito bharataśreṣṭha tatrāyād vikirañ śarān // 6.91.76 tato duryodhano rājā tvaramāṇo mahārathaḥ / senām acodayat kṣipraṃ rathanāgāśvasaṃkulām // 6.91.77 tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm / abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ // 6.91.78 bhagadatto 'pi samare tena nāgena bhārata / vimṛdnan pāṇḍavabalaṃ yudhiṣṭhiram upādravat // 6.91.79 tadāsīt tumulaṃ yuddhaṃ bhagadattasya māriṣa / pāñcālaiḥ sṛñjayaiś caiva kekayaiś codyatāyudhaiḥ // 6.91.80 bhīmaseno 'pi samare tāv ubhau keśavārjunau / āśrāvayad yathāvṛttam irāvad vadham uttamam // 6.91.81 putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ / duḥkhena mahatāviṣṭo niḥśvasan pannago yathā // 6.92.1 abravīt samare rājan vāsudevam idaṃ vacaḥ / idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā // 6.92.2 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ / tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram // 6.92.3 avadhyā bahavo vīrāḥ saṃgrāme madhusūdana / nihatāḥ kauravaiḥ saṃkhye tathāsmābhiś ca te hatāḥ // 6.92.4 arthahetor naraśreṣṭha kriyate karma kutsitam / dhig arthān yatkṛte hy evaṃ kriyate jñātisaṃkṣayaḥ // 6.92.5 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam / kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān // 6.92.6 duryodhanāparādhena śakuneḥ saubalasya ca / kṣatriyā nidhanaṃ yānti karṇadurmantritena ca // 6.92.7 idānīṃ ca vijānāmi sukṛtaṃ madhusūdana / kṛtaṃ rājñā mahābāho yācatā sma suyodhanam // 6.92.8 rājyārdhaṃ pañca vā grāmān nākārṣīt sa ca durmatiḥ // 6.92.8.2 dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale / nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām // 6.92.9 aśaktam iti mām ete jñāsyanti kṣatriyā raṇe / yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana // 6.92.10 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati / pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim // 6.92.11 nāyaṃ klībayituṃ kālo vidyate mādhava kva cit // 6.92.11.2 evam uktas tu pārthena keśavaḥ paravīrahā / codayām āsa tān aśvān pāṇḍurān vātaraṃhasaḥ // 6.92.12 atha śabdo mahān āsīt tava sainyasya bhārata / mārutoddhūtavegasya sāgarasyeva parvaṇi // 6.92.13 aparāhṇe mahārāja saṃgrāmaḥ samapadyata / parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ // 6.92.14 tato rājaṃs tava sutā bhīmasenam upādravan / parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā // 6.92.15 tataḥ śāṃtanavo bhīṣmaḥ kṛpaś ca rathināṃ varaḥ / bhagadattaḥ suśarmā ca dhanaṃjayam upādravan // 6.92.16 hārdikyo bāhlikaś caiva sātyakiṃ samabhidrutau / ambaṣṭhakas tu nṛpatir abhimanyum avārayat // 6.92.17 śeṣās tv anye mahārāja śeṣān eva mahārathān / tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham // 6.92.18 bhīmasenas tu saṃprekṣya putrāṃs tava janeśvara / prajajvāla raṇe kruddho haviṣā havyavāḍ iva // 6.92.19 putrās tu tava kaunteyaṃ chādayāṃ cakrire śaraiḥ / prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā // 6.92.20 sa cchādyamāno bahudhā putrais tava viśāṃ pate / sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ // 6.92.21 vyūḍhoraskaṃ tato bhīmaḥ pātayām āsa pārthiva / kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ // 6.92.22 apareṇa tu bhallena pītena niśitena ca / apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā // 6.92.23 tataḥ suniśitān pītān samādatta śilīmukhān / sa sapta tvarayā yuktaḥ putrāṃs te prāpya māriṣa // 6.92.24 preṣitā bhīmasenena śarās te dṛḍhadhanvanā / apātayanta putrāṃs te rathebhyaḥ sumahārathān // 6.92.25 anādhṛṣṭiṃ kuṇḍabhedaṃ vairāṭaṃ dīrghalocanam / dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam // 6.92.26 prapatanta sma te vīrā virejur bharatarṣabha / vasante puṣpaśabalāś cūtāḥ prapatitā iva // 6.92.27 tataḥ pradudruvuḥ śeṣāḥ putrās tava viśāṃ pate / taṃ kālam iva manyanto bhīmasenaṃ mahābalam // 6.92.28 droṇas tu samare vīraṃ nirdahantaṃ sutāṃs tava / yathādriṃ vāridhārābhiḥ samantād vyakirac charaiḥ // 6.92.29 tatrādbhutam apaśyāma kuntīputrasya pauruṣam / droṇena vāryamāṇo 'pi nijaghne yat sutāṃs tava // 6.92.30 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat / bhīmas tathā droṇamuktaṃ śaravarṣam adīdharat // 6.92.31 adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ / yat putrāṃs te 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat // 6.92.32 putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ / mṛgeṣv iva mahārāja caran vyāghro mahābalaḥ // 6.92.33 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ / vṛkodaras tava sutāṃs tathā vyadrāvayad raṇe // 6.92.34 gāṅgeyo bhagadattaś ca gautamaś ca mahārathaḥ / pāṇḍavaṃ rabhasaṃ yuddhe vārayām āsur arjunam // 6.92.35 astrair astrāṇi saṃvārya teṣāṃ so 'tiratho raṇe / pravīrāṃs tava sainyeṣu preṣayām āsa mṛtyave // 6.92.36 abhimanyuś ca rājānam ambaṣṭhaṃ lokaviśrutam / virathaṃ rathināṃ śreṣṭhaṃ kārayām āsa sāyakaiḥ // 6.92.37 viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā / avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ // 6.92.38 asiṃ cikṣepa samare saubhadrasya mahātmanaḥ / āruroha rathaṃ caiva hārdikyasya mahātmanaḥ // 6.92.39 āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ / lāghavād vyaṃsayām āsa saubhadraḥ paravīrahā // 6.92.40 vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā / sādhu sādhv iti sainyānāṃ praṇādo 'bhūd viśāṃ pate // 6.92.41 dhṛṣṭadyumnamukhās tv anye tava sainyam ayodhayan / tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan // 6.92.42 tatrākrando mahān āsīt tava teṣāṃ ca bhārata / nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram // 6.92.43 anyonyaṃ hi raṇe śūrāḥ keśeṣv ākṣipya māriṣa / nakhair dantair ayudhyanta muṣṭibhir jānubhis tathā // 6.92.44 bāhubhiś ca talaiś caiva nistriṃśaiś ca susaṃśitaiḥ / vivaraṃ prāpya cānyonyam anayan yamasādanam // 6.92.45 nyahanac ca pitā putraṃ putraś ca pitaraṃ raṇe / vyākulīkṛtasaṃkalpā yuyudhus tatra mānavāḥ // 6.92.46 raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata / hatānām apaviddhāni kalāpāś ca mahādhanāḥ // 6.92.47 jātarūpamayaiḥ puṅkhai rājataiś ca śitāḥ śarāḥ / tailadhautā vyarājanta nirmuktabhujagopamāḥ // 6.92.48 hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān / carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām // 6.92.49 suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān / jātarūpamayāś carṣṭīḥ śaktyaś ca kanakojjvalāḥ // 6.92.50 apakṛttāś ca patitā musalāni gurūṇi ca / parighān paṭṭiśāṃś caiva bhiṇḍipālāṃś ca māriṣa // 6.92.51 patitāṃs tomarāṃś cāpi citrā hemapariṣkṛtāḥ / kuthāś ca bahudhākārāś cāmaravyajanāni ca // 6.92.52 nānāvidhāni śastrāṇi visṛjya patitā narāḥ / jīvanta iva dṛśyante gatasattvā mahārathāḥ // 6.92.53 gadāvimathitair gātrair musalair bhinnamastakāḥ / gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau // 6.92.54 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā / saṃchannā vasudhā rājan parvatair iva sarvataḥ // 6.92.55 samare patitaiś caiva śaktyṛṣṭiśaratomaraiḥ / nistriṃśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ // 6.92.56 parighair bhiṇḍipālaiś ca śataghnībhis tathaiva ca / śarīraiḥ śastrabhinnaiś ca samāstīryata medinī // 6.92.57 niḥśabdair alpaśabdaiś ca śoṇitaughapariplutaiḥ / gatāsubhir amitraghna vibabhau saṃvṛtā mahī // 6.92.58 satalatraiḥ sakeyūrair bāhubhiś candanokṣitaiḥ / hastihastopamaiś chinnair ūrubhiś ca tarasvinām // 6.92.59 baddhacūḍāmaṇidharaiḥ śirobhiś ca sakuṇḍalaiḥ / patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī // 6.92.60 kavacaiḥ śoṇitādigdhair viprakīrṇaiś ca kāñcanaiḥ / rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ // 6.92.61 vipraviddhaiḥ kalāpaiś ca patitaiś ca śarāsanaiḥ / viprakīrṇaiḥ śaraiś cāpi rukmapuṅkhaiḥ samantataḥ // 6.92.62 rathaiś ca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ / vājibhiś ca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ // 6.92.63 anukarṣaiḥ patākābhir upāsaṅgair dhvajair api / pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiś ca pāṇḍuraiḥ // 6.92.64 srastahastaiś ca mātaṅgaiḥ śayānair vibabhau mahī / nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā // 6.92.65 dantibhiś cāparais tatra saprāsair gāḍhavedanaiḥ / karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ // 6.92.66 vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ // 6.92.66.2 nānārāgaiḥ kambalaiś ca paristomaiś ca dantinām / vaiḍūryamaṇidaṇḍaiś ca patitair aṅkuśaiḥ śubhaiḥ // 6.92.67 ghaṇṭābhiś ca gajendrāṇāṃ patitābhiḥ samantataḥ / vighāṭitavicitrābhiḥ kuthābhī rāṅkavais tathā // 6.92.68 graiveyaiś citrarūpaiś ca rukmakakṣyābhir eva ca / yantraiś ca bahudhā chinnais tomaraiś ca sakampanaiḥ // 6.92.69 aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ / sādināṃ ca bhujaiś chinnaiḥ patitaiḥ sāṅgadais tathā // 6.92.70 prāsaiś ca vimalais tīkṣṇair vimalābhis tatharṣṭibhiḥ / uṣṇīṣaiś ca tathā chinnaiḥ praviddhaiś ca tatas tataḥ // 6.92.71 vicitrair ardhacandraiś ca jātarūpapariṣkṛtaiḥ / aśvāstaraparistomai rāṅkavair mṛditais tathā // 6.92.72 narendracūḍāmaṇibhir vicitraiś ca mahādhanaiḥ / chatrais tathāpaviddhaiś ca cāmaravyajanair api // 6.92.73 padmendudyutibhiś caiva vadanaiś cārukuṇḍalaiḥ / kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ // 6.92.74 apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ / grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā // 6.92.75 evam ete mahāsene mṛdite tatra bhārata / parasparaṃ samāsādya tava teṣāṃ ca saṃyuge // 6.92.76 teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata / rātriḥ samabhavad ghorā nāpaśyāma tato raṇam // 6.92.77 tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ / ghore niśāmukhe raudre vartamāne sudāruṇe // 6.92.78 avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ / nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā // 6.92.79 tato duryodhano rājā śakuniś cāpi saubalaḥ / duḥśāsanaś ca putras te sūtaputraś ca durjayaḥ // 6.93.1 samāgamya mahārāja mantraṃ cakrūr vivakṣitam / kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti // 6.93.2 tato duryodhano rājā sarvāṃs tān āha mantriṇaḥ / sūtaputraṃ samābhāṣya saubalaṃ ca mahābalam // 6.93.3 droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiś ca saṃyuge / na pārthān pratibādhante na jāne tatra kāraṇam // 6.93.4 avadhyamānās te cāpi kṣapayanti balaṃ mama / so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraś ca saṃyuge // 6.93.5 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api / so 'haṃ saṃśayam āpannaḥ prakariṣye kathaṃ raṇam // 6.93.6 tam abravīn mahārāja sūtaputro narādhipam / mā śuco bharataśreṣṭha prakariṣye priyaṃ tava // 6.93.7 bhīṣmaḥ śāṃtanavas tūrṇam apayātu mahāraṇāt / nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata // 6.93.8 ahaṃ pārthān haniṣyāmi sanitān sarvasomakaiḥ / paśyato yudhi bhīṣmasya śape satyena te nṛpa // 6.93.9 pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai / aśaktaś ca raṇe bhīṣmo jetum etān mahārathān // 6.93.10 abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ / sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān // 6.93.11 sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati / anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata // 6.93.12 nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān / mayaikena raṇe rājan sasuhṛdgaṇabāndhavān // 6.93.13 evam uktas tu karṇena putro duryodhanas tava / abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ // 6.93.14 anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ / duḥśāsana tathā kṣipraṃ sarvam evopapādaya // 6.93.15 evam uktvā tato rājan karṇam āha janeśvaraḥ / anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam // 6.93.16 āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama / tatas tvaṃ puruṣavyāghra prakariṣyasi saṃyugam // 6.93.17 niṣpapāta tatas tūrṇaṃ putras tava viśāṃ pate / sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ // 6.93.18 tatas taṃ nṛpaśārdūlaṃ śārdūlasamavikramam / ārohayad dhayaṃ tūrṇaṃ bhrātā duḥśāsanas tadā // 6.93.19 aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ / dhārtarāṣṭro mahārāja vibabhau sa mahendravat // 6.93.20 bhāṇḍīpuṣpanikāśena tapanīyanibhena ca / anuliptaḥ parārdhyena candanena sugandhinā // 6.93.21 arajombarasaṃvītaḥ siṃhakhelagatir nṛpaḥ / śuśubhe vimalārciṣmañ śaradīva divākaraḥ // 6.93.22 taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati / anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ // 6.93.23 bhrātaraś ca maheṣvāsās tridaśā iva vāsavam // 6.93.23.2 hayān anye samāruhya gajān anye ca bhārata / rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ // 6.93.24 āttaśastrāś ca suhṛdo rakṣaṇārthaṃ mahīpateḥ / prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi // 6.93.25 saṃpūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ / prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ // 6.93.26 anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ // 6.93.26.2 dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā / hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam // 6.93.27 pragṛhṇann añjalīn nṝṇām udyatān sarvatodiśam / śuśrāva madhurā vāco nānādeśanivāsinām // 6.93.28 saṃstūyamānaḥ sūtaiś ca māgadhaiś ca mahāyaśāḥ / pūjayānaś ca tān sarvān sarvalokeśvareśvaraḥ // 6.93.29 pradīpaiḥ kāñcanais tatra gandhatailāvasecanaiḥ / parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ // 6.93.30 sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ / śuśubhe candramā yukto dīptair iva mahāgrahaiḥ // 6.93.31 kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ / protsārayantaḥ śanakais taṃ janaṃ sarvatodiśam // 6.93.32 saṃprāpya tu tato rājā bhīṣmasya sadanaṃ śubham / avatīrya hayāc cāpi bhīṣmaṃ prāpya janeśvaraḥ // 6.93.33 abhivādya tato bhīṣmaṃ niṣaṇṇaḥ paramāsane / kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte // 6.93.34 uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ // 6.93.34.2 tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana / utsahema raṇe jetuṃ sendrān api surāsurān // 6.93.35 kim u pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān / tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho // 6.93.36 jahi pāṇḍusutān vīrān mahendra iva dānavān // 6.93.36.2 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān / pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃś ceti bhārata // 6.93.37 tad vacaḥ satyam evāstu jahi pārthān samāgatān / somakāṃś ca maheṣvāsān satyavāg bhava bhārata // 6.93.38 dayayā yadi vā rājan dveṣyabhāvān mama prabho / mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān // 6.93.39 anujānīhi samare karṇam āhavaśobhinam / sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān // 6.93.40 etāvad uktvā nṛpatiḥ putro duryodhanas tava / novāca vacanaṃ kiṃ cid bhīṣmaṃ bhīmaparākramam // 6.93.41 vākśalyais tava putreṇa so 'tividdhaḥ pitāmahaḥ / duḥkhena mahatāviṣṭo novācāpriyam aṇv api // 6.94.1 sa dhyātvā suciraṃ kālaṃ duḥkharoṣasamanvitaḥ / śvasamāno yathā nāgaḥ praṇunno vai śalākayā // 6.94.2 udvṛtya cakṣuṣī kopān nirdahann iva bhārata / sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ // 6.94.3 abravīt tava putraṃ tu sāmapūrvam idaṃ vacaḥ // 6.94.3.2 kiṃ nu duryodhanaivaṃ māṃ vākśalyair upavidhyasi / ghaṭamānaṃ yathāśakti kurvāṇaṃ ca tava priyam // 6.94.4 juhvānaṃ samare prāṇāṃs tavaiva hitakāmyayā // 6.94.4.2 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat / parājitya raṇe śakraṃ paryāptaṃ tan nidarśanam // 6.94.5 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā / amocayat pāṇḍusutaḥ paryāptaṃ tan nidarśanam // 6.94.6 dravamāṇeṣu śūreṣu sodareṣu tathābhibho / sūtaputre ca rādheye paryāptaṃ tan nidarśanam // 6.94.7 yac ca naḥ sahitān sarvān virāṭanagare tadā / eka eva samudyātaḥ paryāptaṃ tan nidarśanam // 6.94.8 droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge / karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham // 6.94.9 vāsāṃsi sa samādatta paryāptaṃ tan nidarśanam // 6.94.9.2 nivātakavacān yuddhe vāsavenāpi durjayān / jitavān samare pārthaḥ paryāptaṃ tan nidarśanam // 6.94.10 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe / tvaṃ tu mohān na jānīṣe vācyāvācyaṃ suyodhana // 6.94.11 mumūrṣur hi naraḥ sarvān vṛkṣān paśyati kāñcanān / tathā tvam api gāndhāre viparītāni paśyasi // 6.94.12 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ / yudhyasva tān adya raṇe paśyāmaḥ puruṣo bhava // 6.94.13 ahaṃ tu somakān sarvān sapāñcālān samāgatān / nihaniṣye naravyāghra varjayitvā śikhaṇḍinam // 6.94.14 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam / tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava // 6.94.15 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani / varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī // 6.94.16 tām ahaṃ na haniṣyāmi prāṇatyāge 'pi bhārata / yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī // 6.94.17 sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam / yaj janāḥ kathayiṣyanti yāvat sthāsyati medinī // 6.94.18 evam uktas tava suto nirjagāma janeśvara / abhivādya guruṃ mūrdhnā prayayau svaṃ niveśanam // 6.94.19 āgamya tu tato rājā visṛjya ca mahājanam / praviveśa tatas tūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ // 6.94.20 praviṣṭaḥ sa niśāṃ tāṃ ca gamayām āsa pārthivaḥ // 6.94.20.2 prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ / rājñaḥ samājñāpayata senāṃ yojayateti ha // 6.95.1 adya bhīṣmo raṇe kruddho nihaniṣyati somakān // 6.95.1.2 duryodhanasya tac chrutvā rātrau vilapitaṃ bahu / manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ // 6.95.2 nirvedaṃ paramaṃ gatvā vinindya paravācyatām / dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe // 6.95.3 iṅgitena tu taj jñātvā gāṅgeyena vicintitam / duryodhano mahārāja duḥśāsanam acodayat // 6.95.4 duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ / dvātriṃśat tvam anīkāni sarvāṇy evābhicodaya // 6.95.5 idaṃ hi samanuprāptaṃ varṣapūgābhicintitam / pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ // 6.95.6 tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam / sa no guptaḥ sukhāya syād dhanyāt pārthāṃś ca saṃyuge // 6.95.7 abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam / strīpūrvako hy asau jātas tasmād varjyo raṇe mayā // 6.95.8 lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā / rājyaṃ sphītaṃ mahābāho striyaś ca tyaktavān purā // 6.95.9 naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana / hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te // 6.95.10 ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ / udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī // 6.95.11 kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata / tasyāhaṃ pramukhe bāṇān na muñceyaṃ kathaṃ cana // 6.95.12 yuddhe tu kṣatriyāṃs tāta pāṇḍavānāṃ jayaiṣiṇaḥ / sarvān anyān haniṣyāmi saṃprāptān bāṇagocarān // 6.95.13 evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit / tatra sarvātmanā manye bhīṣmasyaivābhipālanam // 6.95.14 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane / mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā // 6.95.15 mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ / yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ // 6.95.16 etac chrutvā tu rājāno duryodhanavacas tadā / sarvato rathavaṃśena gāṅgeyaṃ paryavārayan // 6.95.17 putrāś ca tava gāṅgeyaṃ parivārya yayur mudā / kampayanto bhuvaṃ dyāṃ ca kṣobhayantaś ca pāṇḍavān // 6.95.18 tai rathaiś ca susaṃyuktair dantibhiś ca mahārathāḥ / parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ // 6.95.19 yathā devāsure yuddhe tridaśā vajradhāriṇam / sarve te sma vyatiṣṭhanta rakṣantas taṃ mahāratham // 6.95.20 tato duryodhano rājā punar bhrātaram abravīt / savyaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam // 6.95.21 goptārāv arjunasyaitāv arjuno 'pi śikhaṇḍinaḥ // 6.95.21.2 sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ / yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru // 6.95.22 bhrātus tad vacanaṃ śrutvā putro duḥśāsanas tava / bhīṣmaṃ pramukhataḥ kṛtvā prayayau senayā saha // 6.95.23 bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam / arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha // 6.95.24 śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha / sthāpayasvādya pāñcālya tasya goptāham apy uta // 6.95.25 tataḥ śāṃtanavo bhīṣmo niryayau senayā saha / vyūhaṃ cāvyūhata mahat sarvatobhadram āhave // 6.95.26 kṛpaś ca kṛtavarmā ca śaibyaś caiva mahārathaḥ / śakuniḥ saindhavaś caiva kāmbojaś ca sudakṣiṇaḥ // 6.95.27 bhīṣmeṇa sahitāḥ sarve putraiś ca tava bhārata / agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ // 6.95.28 droṇo bhūriśravāḥ śalyo bhagadattaś ca māriṣa / dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ // 6.95.29 aśvatthāmā somadatta āvantyau ca mahārathau / mahatyā senayā yuktā vāmaṃ pakṣam apālayan // 6.95.30 duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ / vyūhamadhye sthito rājan pāṇḍavān prati bhārata // 6.95.31 alambuso rathaśreṣṭhaḥ śrutāyuś ca mahārathaḥ / pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau // 6.95.32 evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ / saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ // 6.95.33 tathā yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ / nakulaḥ sahadevaś ca mādrīputrāv ubhāv api // 6.95.34 agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ // 6.95.34.2 dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahārathaḥ / sthitāḥ sainyena mahatā parānīkavināśanāḥ // 6.95.35 śikhaṇḍī vijayaś caiva rākṣasaś ca ghaṭotkacaḥ / cekitāno mahābāhuḥ kuntibhojaś ca vīryavān // 6.95.36 sthitā raṇe mahārāja mahatyā senayā vṛtāḥ // 6.95.36.2 abhimanyur maheṣvāso drupadaś ca mahārathaḥ / kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ // 6.95.37 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam / pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa // 6.95.38 tāvakās tu raṇe yattāḥ sahasenā narādhipāḥ / abhyudyayū raṇe pārthān bhīṣmaṃ kṛtvāgrato nṛpa // 6.95.39 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ / bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ // 6.95.40 kṣveḍāḥ kilikilāśabdān krakacān goviṣāṇikāḥ / bherīmṛdaṅgapaṇavān nādayantaś ca puṣkarān // 6.95.41 pāṇḍavā abhyadhāvanta nadanto bhairavān ravān // 6.95.41.2 bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ / utkruṣṭasiṃhanādaiś ca valgitaiś ca pṛthagvidhaiḥ // 6.95.42 vayaṃ pratinadantas tān abhyagacchāma satvarāḥ / sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat // 6.95.43 tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire / tataḥ śabdena mahatā pracakampe vasuṃdharā // 6.95.44 pakṣiṇaś ca mahāghoraṃ vyāharanto vibabhramuḥ / saprabhaś coditaḥ sūryo niṣprabhaḥ samapadyata // 6.95.45 vavuś ca tumulā vātāḥ śaṃsantaḥ sumahad bhayam / ghorāś ca ghoranirhrādāḥ śivās tatra vavāśire // 6.95.46 vedayantyo mahārāja mahad vaiśasam āgatam // 6.95.46.2 diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca / rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca // 6.95.47 rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpataj jalam / susruvuś ca śakṛnmūtraṃ pradhyāyanto viśāṃ pate // 6.95.48 antarhitā mahānādāḥ śrūyante bharatarṣabha / rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān // 6.95.49 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ / śvānaś ca vividhair nādair bhaṣantas tatra tasthire // 6.95.50 jvalitāś ca maholkā vai samāhatya divākaram / nipetuḥ sahasā bhūmau vedayānā mahad bhayam // 6.95.51 mahānty anīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ / prakāśire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā // 6.95.52 narendranāgāśvasamākulānām; abhyāyatīnām aśive muhūrte / babhūva ghoṣas tumulaś camūnāṃ; vātoddhutānām iva sāgarāṇām // 6.95.53 abhimanyū rathodāraḥ piśaṅgais turagottamaiḥ / abhidudrāva tejasvī duryodhanabalaṃ mahat // 6.96.1 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ // 6.96.1.2 na śekuḥ samare kruddhaṃ saubhadram arisūdanam / śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam // 6.96.2 nivārayitum apy ājau tvadīyāḥ kurupuṃgavāḥ // 6.96.2.2 tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ / kṣatriyān anayañ śūrān pretarājaniveśanam // 6.96.3 yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān / saubhadraḥ samare kruddhaḥ preṣayām āsa sāyakān // 6.96.4 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhāc ca sādinam / gajārohāṃś ca sagajān pātayām āsa phālguniḥ // 6.96.5 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ / pūjayāṃ cakrire hṛṣṭāḥ praśaśaṃsuś ca phālgunim // 6.96.6 tāny anīkāni saubhadro drāvayan bahv aśobhata / tūlarāśim ivādhūya mārutaḥ sarvatodiśam // 6.96.7 tena vidrāvyamāṇāni tava sainyāni bhārata / trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ // 6.96.8 vidrāvya sarvasainyāni tāvakāni narottamaḥ / abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan // 6.96.9 na cainaṃ tāvakāḥ sarve viṣehur arighātinam / pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ // 6.96.10 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ / adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt // 6.96.11 hemapṛṣṭhaṃ dhanuś cāsya dadṛśe carato diśaḥ / toyadeṣu yathā rājan bhrājamānāḥ śatahvadāḥ // 6.96.12 śarāś ca niśitāḥ pītā niścaranti sma saṃyuge / vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ // 6.96.13 tathaiva caratas tasya saubhadrasya mahātmanaḥ / rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ // 6.96.14 mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam / saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca // 6.96.15 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa / sūryamaṇḍalasaṃkāśaṃ tapatas tava vāhinīm // 6.96.16 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ / dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ // 6.96.17 tenārditā mahārāja bhāratī sā mahācamūḥ / babhrāma tatra tatraiva yoṣin madavaśād iva // 6.96.18 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān / nandayām āsa suhṛdo mayaṃ jitveva vāsavaḥ // 6.96.19 tena vidrāvyamāṇāni tava sainyāni saṃyuge / cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam // 6.96.20 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa / mārutoddhūtavegasya samudrasyeva parvaṇi // 6.96.21 duryodhanas tadā rājā ārśyaśṛṅgim abhāṣata // 6.96.21.2 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ / camūṃ drāvayate krodhād vṛtro devacamūm iva // 6.96.22 tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat / ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam // 6.96.23 sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave / vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ // 6.96.24 sa evam ukto balavān rākṣasendraḥ pratāpavān / prayayau samare tūrṇaṃ tava putrasya śāsanāt // 6.96.25 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ // 6.96.25.2 tasya śabdena mahatā pāṇḍavānāṃ mahad balam / prācalat sarvato rājan pūryamāṇa ivārṇavaḥ // 6.96.26 bahavaś ca narā rājaṃs tasya nādena bhīṣitāḥ / priyān prāṇān parityajya nipetur dharaṇītale // 6.96.27 kārṣṇiś cāpi mudā yuktaḥ pragṛhītaśarāsanaḥ / nṛtyann iva rathopasthe tad rakṣaḥ samupādravat // 6.96.28 tataḥ sa rākṣasaḥ kruddhaḥ saṃprāpyaivārjuniṃ raṇe / nātidūre sthitas tasya drāvayām āsa vai camūm // 6.96.29 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ / pratyudyayau raṇe rakṣo devasenā yathā balim // 6.96.30 vimardaḥ sumahān āsīt tasya sainyasya māriṣa / rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge // 6.96.31 tataḥ śarasahasrais tāṃ pāṇḍavānāṃ mahācamūm / vyadrāvayad raṇe rakṣo darśayad vai parākramam // 6.96.32 sā vadhyamānā ca tathā pāṇḍavānām anīkinī / rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt // 6.96.33 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā / tato 'bhidudrāva raṇe draupadeyān mahābalān // 6.96.34 te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ / rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim // 6.96.35 vīryavadbhis tatas tais tu pīḍito rākṣasottamaḥ / yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ // 6.96.36 prativindhyas tato rakṣo bibheda niśitaiḥ śaraiḥ / sarvapāraśavais tūrṇam akuṇṭhāgrair mahābalaḥ // 6.96.37 sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ / marīcibhir ivārkasya saṃsyūto jalado mahān // 6.96.38 viṣaktaiḥ sa śaraiś cāpi tapanīyaparicchadaiḥ / ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ // 6.96.39 tatas te bhrātaraḥ pañca rākṣasendraṃ mahāhave / vivyadhur niśitair bāṇais tapanīyavibhūṣitaiḥ // 6.96.40 sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva / alambuso bhṛśaṃ rājan nāgendra iva cukrudhe // 6.96.41 so 'tividdho mahārāja muhūrtam atha māriṣa / praviveśa tamo dīrghaṃ pīḍitas tair mahārathaiḥ // 6.96.42 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ / ciccheda sāyakais teṣāṃ dhvajāṃś caiva dhanūṃṣi ca // 6.96.43 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva / alambuso rathopasthe nṛtyann iva mahārathaḥ // 6.96.44 tvaramāṇaś ca saṃkruddho hayāṃs teṣāṃ mahātmanām / jaghāna rākṣasaḥ kruddhaḥ sārathīṃś ca mahābalaḥ // 6.96.45 bibheda ca susaṃhṛṣṭaḥ punaś cainān susaṃśitaiḥ / śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ // 6.96.46 virathāṃś ca maheṣvāsān kṛtvā tatra sa rākṣasaḥ / abhidudrāva vegena hantukāmo niśācaraḥ // 6.96.47 tān arditān raṇe tena rākṣasena durātmanā / dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat // 6.96.48 tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva / dadṛśus tāvakāḥ sarve pāṇḍavāś ca mahārathāḥ // 6.96.49 tau sametau mahāyuddhe krodhadīptau parasparam / mahābalau mahārāja krodhasaṃraktalocanau // 6.96.50 parasparam avekṣetāṃ kālānalasamau yudhi // 6.96.50.2 tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ / yathā devāsure yuddhe śakraśambarayor iva // 6.96.51 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham / alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya // 6.97.1 ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā / tan mamācakṣva tattvena yathā vṛttaṃ sma saṃyuge // 6.97.2 dhanaṃjayaś ca kiṃ cakre mama sainyeṣu saṃjaya / bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ // 6.97.3 nakulaḥ sahadevo vā sātyakir vā mahārathaḥ / etad ācakṣva me sarvaṃ kuśalo hy asi saṃjaya // 6.97.4 hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam / yathābhūd rākṣasendrasya saubhadrasya ca māriṣa // 6.97.5 arjunaś ca yathā saṃkhye bhīmasenaś ca pāṇḍavaḥ / nakulaḥ sahadevaś ca raṇe cakruḥ parākramam // 6.97.6 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ / adbhutāni vicitrāṇi cakruḥ karmāṇy abhītavat // 6.97.7 alambusas tu samare abhimanyuṃ mahāratham / vinadya sumahānādaṃ tarjayitvā muhur muhuḥ // 6.97.8 abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt // 6.97.8.2 saubhadro 'pi raṇe rājan siṃhavad vinadan muhuḥ / ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam // 6.97.9 tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau / rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau // 6.97.10 māyāvī rākṣasaśreṣṭho divyāstrajñaś ca phālguniḥ // 6.97.10.2 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakais tribhiḥ / ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ // 6.97.11 alambuso 'pi saṃkruddhaḥ kārṣṇiṃ navabhir āśugaiḥ / hṛdi vivyādha vegena tottrair iva mahādvipam // 6.97.12 tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ / arjunasya sutaṃ saṃkhye pīḍayām āsa bhārata // 6.97.13 abhimanyus tataḥ kruddho navatiṃ nataparvaṇām / cikṣepa niśitān bāṇān rākṣasasya mahorasi // 6.97.14 te tasya viviśus tūrṇaṃ kāyaṃ nirbhidya marmaṇi / sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ // 6.97.15 puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ // 6.97.15.2 sa dhārayañ śarān hemapuṅkhān api mahābalaḥ / vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ // 6.97.16 tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ / mahendrapratimaṃ kārṣṇiṃ chādayām āsa patribhiḥ // 6.97.17 tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ / abhimanyuṃ vinirbhidya prāviśan dharaṇītalam // 6.97.18 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ / alambusaṃ vinirbhidya prāviśanta dharātalam // 6.97.19 saubhadras tu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ / cakre vimukham āsādya mayaṃ śakra ivāhave // 6.97.20 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā / prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ // 6.97.21 tatas te tamasā sarve hṛtā hy āsan mahītale / nābhimanyum apaśyanta naiva svān na parān raṇe // 6.97.22 abhimanyuś ca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ / prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ // 6.97.23 tataḥ prakāśam abhavaj jagat sarvaṃ mahīpate / tāṃ cāpi jaghnivān māyāṃ rākṣasasya durātmanaḥ // 6.97.24 saṃkruddhaś ca mahāvīryo rākṣasendraṃ narottamaḥ / chādayām āsa samare śaraiḥ saṃnataparvabhiḥ // 6.97.25 bahvīs tathānyā māyāś ca prayuktās tena rakṣasā / sarvāstravid ameyātmā vārayām āsa phālguniḥ // 6.97.26 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ / rathaṃ tatraiva saṃtyajya prādravan mahato bhayāt // 6.97.27 tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase / ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha // 6.97.28 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva // 6.97.28.2 tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam / mahatā rathavaṃśena saubhadraṃ paryavārayat // 6.97.29 koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ / ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham // 6.97.30 sa teṣāṃ rathināṃ vīraḥ pitus tulyaparākramaḥ / sadṛśo vāsudevasya vikrameṇa balena ca // 6.97.31 ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca / raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ // 6.97.32 tato dhanaṃjayo rājan vinighnaṃs tava sainikān / āsasāda raṇe bhīṣmaṃ putraprepsur amarṣaṇaḥ // 6.97.33 tathaiva samare rājan pitā devavratas tava / āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram // 6.97.34 tataḥ sarathanāgāśvāḥ putrās tava viśāṃ pate / parivavrū raṇe bhīṣmaṃ jugupuś ca samantataḥ // 6.97.35 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam / raṇāya mahate yuktā daṃśitā bharatarṣabha // 6.97.36 śāradvatas tato rājan bhīṣmasya pramukhe sthitam / arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot // 6.97.37 patyudgamyātha vivyādha sātyakis taṃ śitaiḥ śaraiḥ / pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram // 6.97.38 gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ / hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ // 6.97.39 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ / gautamāntakaraṃ ghoraṃ samādatta śilīmukham // 6.97.40 tam āpatantaṃ vegena śakrāśanisamadyutim / dvidhā ciccheda saṃkruddho drauṇiḥ paramakopanaḥ // 6.97.41 samutsṛjyātha śaineyo gautamaṃ rathināṃ varam / abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā // 6.97.42 tasya droṇasutaś cāpaṃ dvidhā ciccheda bhārata / athainaṃ chinnadhanvānaṃ tāḍayām āsa sāyakaiḥ // 6.97.43 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam / drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat // 6.97.44 sa viddho vyathitaś caiva muhūrtaṃ kaśmalāyutaḥ / niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ // 6.97.45 pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān / vārṣṇeyaṃ samare kruddho nārācena samardayat // 6.97.46 śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam / vasantakāle balavān bilaṃ sarpaśiśur yathā // 6.97.47 tato 'pareṇa bhallena mādhavasya dhvajottamam / ciccheda samare drauṇiḥ siṃhanādaṃ nanāda ca // 6.97.48 punaś cainaṃ śarair ghoraiś chādayām āsa bhārata / nidāghānte mahārāja yathā megho divākaram // 6.97.49 sātyakiś ca mahārāja śarajālaṃ nihatya tat / drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā // 6.97.50 tāpayām āsa ca drauṇiṃ śaineyaḥ paravīrahā / vimukto meghajālena yathaiva tapanas tathā // 6.97.51 śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam / sātyakiś chādayām āsa nanāda ca mahābalaḥ // 6.97.52 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram / abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān // 6.97.53 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe / parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam // 6.97.54 sātyakis tu raṇe jitvā guruputraṃ mahāratham / droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ // 6.97.55 tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ / abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ // 6.97.56 tato droṇaś ca pārthaś ca sameyātāṃ mahāmṛdhe / yathā budhaś ca śukraś ca mahārāja nabhastale // 6.97.57 kathaṃ droṇo maheṣvāsaḥ pāṇḍavaś ca dhanaṃjayaḥ / samīyatū raṇe śūrau tan mamācakṣva saṃjaya // 6.98.1 priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ / ācāryaś ca raṇe nityaṃ priyaḥ pārthasya saṃjaya // 6.98.2 tāv ubhau rathinau saṃkhye dṛptau siṃhāv ivotkaṭau / kathaṃ samīyatur yuddhe bhāradvājadhanaṃjayau // 6.98.3 na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ / kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave // 6.98.4 na kṣatriyā raṇe rājan varjayanti parasparam / nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha // 6.98.5 raṇe bhārata pārthena droṇo viddhas tribhiḥ śaraiḥ / nācintayata tān bāṇān pārthacāpacyutān yudhi // 6.98.6 śaravṛṣṭyā punaḥ pārthaś chādayām āsa taṃ raṇe / prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ // 6.98.7 tato 'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ / vārayām āsa rājendra nacirād iva bhārata // 6.98.8 tato duryodhano rājā suśarmāṇam acodayat / droṇasya samare rājan pārṣṇigrahaṇakāraṇāt // 6.98.9 trigartarāḍ api kruddho bhṛśam āyamya kārmukam / chādayām āsa samare pārthaṃ bāṇair ayomukhaiḥ // 6.98.10 tābhyāṃ muktāḥ śarā rājann antarikṣe virejire / haṃsā iva mahārāja śaratkāle nabhastale // 6.98.11 te śarāḥ prāpya kaunteyaṃ samastā viviśuḥ prabho / phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ // 6.98.12 arjunas tu raṇe nādaṃ vinadya rathināṃ varaḥ / trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ // 6.98.13 te vadhyamānāḥ pārthena kāleneva yugakṣaye / pārtham evābhyavartanta maraṇe kṛtaniścayāḥ // 6.98.14 mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati // 6.98.14.2 śaravṛṣṭiṃ tatas tāṃ tu śaravarṣeṇa pāṇḍavaḥ / pratijagrāha rājendra toyavṛṣṭim ivācalaḥ // 6.98.15 tatrādbhutam apaśyāma bībhatsor hastalāghavam / vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām // 6.98.16 yad eko vārayām āsa māruto 'bhragaṇān iva / karmaṇā tena pārthasya tutuṣur devadānavāḥ // 6.98.17 atha kruddho raṇe pārthas trigartān prati bhārata / mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe // 6.98.18 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam / pātayan vai tarugaṇān vinighnaṃś caiva sainikān // 6.98.19 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam / śailam anyan mahārāja ghoram astraṃ mumoca ha // 6.98.20 droṇena yudhi nirmukte tasminn astre mahāmṛdhe / praśaśāma tato vāyuḥ prasannāś cābhavan diśaḥ // 6.98.21 tataḥ pāṇḍusuto vīras trigartasya rathavrajān / nirutsāhān raṇe cakre vimukhān viparākramān // 6.98.22 tato duryodhano rājā kṛpaś ca rathināṃ varaḥ / aśvatthāmā tataḥ śalyaḥ kāmbojaś ca sudakṣiṇaḥ // 6.98.23 vindānuvindāv āvantyau bāhlikaś ca sabāhlikaḥ / mahatā rathavaṃśena pārthasyāvārayan diśaḥ // 6.98.24 tathaiva bhagadattaś ca śrutāyuś ca mahābalaḥ / gajānīkena bhīmasya tāv avārayatāṃ diśaḥ // 6.98.25 bhūriśravāḥ śalaś caiva saubalaś ca viśāṃ pate / śaraughair vividhais tūrṇaṃ mādrīputrāv avārayan // 6.98.26 bhīṣmas tu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ / yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat // 6.98.27 āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ / lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane // 6.98.28 tatas tu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave / avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat // 6.98.29 tam udvīkṣya gadāhastaṃ tatas te gajasādinaḥ / parivavrū raṇe yattā bhīmasenaṃ samantataḥ // 6.98.30 gajamadhyam anuprāptaḥ pāṇḍavaś ca vyarājata / meghajālasya mahato yathā madhyagato raviḥ // 6.98.31 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ / mahābhrajālam atulaṃ mātariśveva saṃtatam // 6.98.32 te vadhyamānā balinā bhīmasenena dantinaḥ / ārtanādaṃ raṇe cakrur garjanto jaladā iva // 6.98.33 bahudhā dāritaś caiva viṣāṇais tatra dantibhiḥ / phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani // 6.98.34 viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot / viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam // 6.98.35 pātayām āsa samare daṇḍahasta ivāntakaḥ // 6.98.35.2 śoṇitāktāṃ gadāṃ bibhran medomajjākṛtacchaviḥ / kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata // 6.98.36 evaṃ te vadhyamānās tu hataśeṣā mahāgajāḥ / prādravanta diśo rājan vimṛdnantaḥ svakaṃ balam // 6.98.37 dravadbhis tair mahānāgaiḥ samantād bharatarṣabha / duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // 6.98.38 madhyāhne tu mahārāja saṃgrāmaḥ samapadyata / lokakṣayakaro raudro bhīṣmasya saha somakaiḥ // 6.99.1 gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm / vyadhaman niśitair bāṇaiḥ śataśo 'tha sahasraśaḥ // 6.99.2 saṃmamarda ca tat sainyaṃ pitā devavratas tava / dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva // 6.99.3 dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadas tathā / bhīṣmam āsādya samare śarair jaghnur mahāratham // 6.99.4 dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ / drupadasya ca nārācaṃ preṣayām āsa bhārata // 6.99.5 tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā / cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ // 6.99.6 śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham / strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ // 6.99.7 dhṛṣṭadyumnas tu samare krodhād agnir iva jvalan / pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat // 6.99.8 drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ / śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ // 6.99.9 so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ / vasante puṣpaśabalo raktāśoka ivābabhau // 6.99.10 tān pratyavidhyad gāṅgeyas tribhis tribhir ajihmagaiḥ / drupadasya ca bhallena dhanuś ciccheda māriṣa // 6.99.11 so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ / sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani // 6.99.12 tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ / kekayā bhrātaraḥ pañca sātyakiś caiva sātvataḥ // 6.99.13 abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā / rirakṣiṣantaḥ pāñcālyaṃ dhṛṣṭadyumnamukhan raṇe // 6.99.14 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ / pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa // 6.99.15 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam / narāśvarathanāgānāṃ yamarāṣṭravivardhanam // 6.99.16 rathī rathinam āsādya prāhiṇod yamasādanam / tathetarān samāsādya naranāgāśvasādinaḥ // 6.99.17 anayan paralokāya śaraiḥ saṃnataparvabhiḥ / astraiś ca vividhair ghorais tatra tatra viśāṃ pate // 6.99.18 rathāś ca rathibhir hīnā hatasārathayas tathā / vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ // 6.99.19 mardamānā narān rājan hayāṃś ca subahūn raṇe / vātāyamānā dṛśyante gandharvanagaropamāḥ // 6.99.20 rathinaś ca rathair hīnā varmiṇas tejasā yutāḥ / kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ // 6.99.21 devaputrasamā rūpe śaurye śakrasamā yudhi / ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim // 6.99.22 sarvalokeśvarāḥ śūrās tatra tatra viśāṃ pate / vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ // 6.99.23 dantinaś ca naraśreṣṭha vihīnā varasādibhiḥ / mṛdnantaḥ svāny anīkāni saṃpetuḥ sarvaśabdagāḥ // 6.99.24 varmabhiś cāmaraiś chatraiḥ patākābhiś ca māriṣa / kakṣyābhir atha tottraiś ca ghaṇṭābhis tomarais tathā // 6.99.25 viśīrṇair vipradhāvanto dṛśyante sma diśo daśa / nagameghapratīkāśair jaladodayanisvanaiḥ // 6.99.26 tathaiva dantibhir hīnān gajārohān viśāṃ pate / pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule // 6.99.27 nānādeśasamutthāṃś ca turagān hemabhūṣitān / vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ // 6.99.28 aśvārohān hatair aśvair gṛhītāsīn samantataḥ / dravamāṇān apaśyāma drāvyamāṇāṃś ca saṃyuge // 6.99.29 gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe / yayau vimṛdnaṃs tarasā padātīn vājinas tathā // 6.99.30 tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ / rathaś caiva samāsādya padātiṃ turagaṃ tathā // 6.99.31 vyamṛdnāt samare rājaṃs turagāṃś ca narān raṇe / evaṃ te bahudhā rājan pramṛdnantaḥ parasparam // 6.99.32 tasmin raudre tathā yuddhe vartamāne mahābhaye / prāvartata nadī ghorā śoṇitāntrataraṅgiṇī // 6.99.33 asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā / rathahradā śarāvartā hayamīnā durāsadā // 6.99.34 śīrṣopalasamākīrṇā hastigrāhasamākulā / kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā // 6.99.35 patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī / kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī // 6.99.36 tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ / praterur bahavo rājan bhayaṃ tyaktvā mahāhave // 6.99.37 apovāha raṇe bhīrūn kaśmalenābhisaṃvṛtān / yathā vaitaraṇī pretān pretarājapuraṃ prati // 6.99.38 prākrośan kṣatriyās tatra dṛṣṭvā tad vaiśasaṃ mahat / duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ // 6.99.39 guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ / kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ // 6.99.40 evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata / pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ // 6.99.41 tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ / āgaskṛt sarvalokasya putro duryodhanas tava // 6.99.42 bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata / yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca // 6.99.43 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha / akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā // 6.99.44 yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ / vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham // 6.99.45 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ / rakṣanti samare prāṇān kauravā vā viśāṃ pate // 6.99.46 etasmāt kāraṇād ghoro vartate sma janakṣayaḥ / daivād vā puruṣavyāghra tava cāpanayān nṛpa // 6.99.47 arjunas tu naravyāghra suśarmapramukhān nṛpān / anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ // 6.100.1 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge / vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ // 6.100.2 tān nivārya śaraugheṇa śakrasūnur mahārathaḥ / suśarmaṇo raṇe yodhān prāhiṇod yamasādanam // 6.100.3 te vadhyamānāḥ pārthena kāleneva yugakṣaye / vyadravanta raṇe rājan bhaye jāte mahārathāḥ // 6.100.4 utsṛjya turagān ke cid rathān ke cic ca māriṣa / gajān anye samutsṛjya prādravanta diśo daśa // 6.100.5 apare tudyamānās tu vājināgarathā raṇāt / tvarayā parayā yuktāḥ prādravanta viśāṃ pate // 6.100.6 pādātāś cāpi śastrāṇi samutsṛjya mahāraṇe / nirapekṣā vyadhāvanta tena tena sma bhārata // 6.100.7 vāryamāṇāḥ sma bahuśas traigartena suśarmaṇā / tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge // 6.100.8 tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanas tava / puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam // 6.100.9 sarvodyogena mahatā dhanaṃjayam upādravat / trigartādhipater arthe jīvitasya viśāṃ pate // 6.100.10 sa ekaḥ samare tasthau kiran bahuvidhāñ śarān / bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ // 6.100.11 tathaiva paṇḍavā rājan sarvodyogena daṃśitāḥ / prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ // 6.100.12 jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ / hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ // 6.100.13 tatas tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm / chādayām āsa samare śaraiḥ saṃnataparvabhiḥ // 6.100.14 ekībhūtās tataḥ sarve kuravaḥ pāṇḍavaiḥ saha / ayudhyanta mahārāja madhyaṃ prāpte divākare // 6.100.15 sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ / atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ // 6.100.16 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ / punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ // 6.100.17 bhīmasenas tu rājānaṃ bāhlikaṃ prapitāmaham / viddhvānadan mahānādaṃ śārdūla iva kānane // 6.100.18 ārjuniś citrasenena viddho bahubhir āśugaiḥ / citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam // 6.100.19 samāgatau tau tu raṇe mahāmātrau vyarocatām / yathā divi mahāghorau rājan budhaśanaiścarau // 6.100.20 tasyāśvāṃś caturo hatvā sūtaṃ ca navabhiḥ śaraiḥ / nanāda balavan nādaṃ saubhadraḥ paravīrahā // 6.100.21 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate // 6.100.22 droṇaś ca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ / sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī // 6.100.23 pīḍyamānas tato rājā drupado vāhinīmukhe / apāyāj javanair aśvaiḥ pūrvavairam anusmaran // 6.100.24 bhīmasenas tu rājānaṃ muhūrtād iva bāhlikam / vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ // 6.100.25 sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ / avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ // 6.100.26 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ // 6.100.26.2 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ / śarair bahuvidhai rājann āsasāda pitāmaham // 6.100.27 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ / nanarteva rathopasthe vidhunvāno mahad dhanuḥ // 6.100.28 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ / hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām // 6.100.29 tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām / dhvaṃsayām āsa vārṣṇeyo lāghavena mahāyaśāḥ // 6.100.30 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā / nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā // 6.100.31 vārṣṇeyas tu tato rājan svāṃ śaktiṃ ghoradarśanām / vegavad gṛhya cikṣepa pitāmaharathaṃ prati // 6.100.32 vārṣṇeyabhujavegena praṇunnā sā mahāhave / abhidudrāva vegena kālarātrir yathā naram // 6.100.33 tām āpatantīṃ sahasā dvidhā ciccheda bhārata / kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale // 6.100.34 chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ / ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ // 6.100.35 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja / parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt // 6.100.36 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām // 6.100.37 dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavair abhisaṃvṛtam / yathā meghair mahārāja tapānte divi bhāskaram // 6.101.1 duryodhano mahārāja duḥśāsanam abhāṣata / eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ // 6.101.2 chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha / tasya kāryaṃ tvayā vīra rakṣaṇaṃ sumahātmanaḥ // 6.101.3 rakṣyamāṇo hi samare bhīṣmo 'smākaṃ pitāmahaḥ / nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha // 6.101.4 tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam / goptā hy eṣa maheṣvāso bhīṣmo 'smākaṃ pitāmahaḥ // 6.101.5 sa bhavān sarvasainyena parivārya pitāmaham / samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu // 6.101.6 evam uktas tu samare putro duḥśāsanas tava / parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ // 6.101.7 tataḥ śatasahasreṇa hayānāṃ subalātmajaḥ / vimalaprāsahastānām ṛṣṭitomaradhāriṇām // 6.101.8 darpitānāṃ suvegānāṃ balasthānāṃ patākinām / śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ // 6.101.9 nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam / nyavārayan naraśreṣṭhaṃ parivārya samantataḥ // 6.101.10 tato duryodhano rājā śūrāṇāṃ hayasādinām / ayutaṃ preṣayām āsa pāṇḍavānāṃ nivāraṇe // 6.101.11 taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave / khurāhatā dharā rājaṃś cakampe ca nanāda ca // 6.101.12 khuraśabdaś ca sumahān vājināṃ śuśruve tadā / mahāvaṃśavanasyeva dahyamānasya parvate // 6.101.13 utpatadbhiś ca tais tatra samuddhūtaṃ mahad rajaḥ / divākarapathaṃ prāpya chādayām āsa bhāskaram // 6.101.14 vegavadbhir hayais tais tu kṣobhitaṃ pāṇḍavaṃ balam / nipatadbhir mahāvegair haṃsair iva mahat saraḥ // 6.101.15 heṣatāṃ caiva śabdena na prājñāyata kiṃ cana // 6.101.15.2 tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau / pratyaghnaṃs tarasā vegaṃ samare hayasādinām // 6.101.16 udvṛttasya mahārāja prāvṛṭkālena pūryataḥ / paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ // 6.101.17 tatas te rathino rājañ śaraiḥ saṃnataparvabhiḥ / nyakṛntann uttamāṅgāni kāyebhyo hayasādinām // 6.101.18 te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ / nāgair iva mahānāgā yathā syur girigahvare // 6.101.19 te 'pi prāsaiḥ suniśitaiḥ śaraiḥ saṃnataparvabhiḥ / nyakṛntann uttamāṅgāni vicaranto diśo daśa // 6.101.20 atyāsannā hayārohā ṛṣṭibhir bharatarṣabha / acchinann uttamāṅgāni phalānīva mahādrumāt // 6.101.21 sasādino hayā rājaṃs tatra tatra niṣūditāḥ / patitāḥ pātyamānāś ca śataśo 'tha sahasraśaḥ // 6.101.22 vadhyamānā hayās te tu prādravanta bhayārditāḥ / yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ // 6.101.23 pāṇḍavās tu mahārāja jitvā śatrūn mahāhave / dadhmuḥ śaṅkhāṃś ca bherīś ca tāḍayām āsur āhave // 6.101.24 tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam / abravīd bharataśreṣṭha madrarājam idaṃ vacaḥ // 6.101.25 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān / paśyatāṃ no mahābāho senāṃ drāvayate balī // 6.101.26 taṃ vāraya mahābāho veleva makarālayam / tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ // 6.101.27 putrasya tava tad vākyaṃ śrutvā śalyaḥ pratāpavān / prayayau rathavaṃśena yatra rājā yudhiṣṭhiraḥ // 6.101.28 tad āpatad vai sahasā śalyasya sumahad balam / mahaughavegaṃ samare vārayām āsa pāṇḍavaḥ // 6.101.29 madrarājaṃ ca samare dharmarājo mahārathaḥ / daśabhiḥ sāyakais tūrṇam ājaghāna stanāntare // 6.101.30 nakulaḥ sahadevaś ca tribhis tribhir ajihmagaiḥ // 6.101.30.2 madrarājo 'pi tān sarvān ājaghāna tribhis tribhiḥ / yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ // 6.101.31 mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyām atāḍayat // 6.101.31.2 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave / madrarājavaśaṃ prāptaṃ mṛtyor āsyagataṃ yathā // 6.101.32 abhyadravata saṃgrāme yudhiṣṭhiram amitrajit // 6.101.32.2 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam / aparāṃ diśam āsthāya dyotamāne divākare // 6.101.33 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ / ājaghāna raṇe pārthān sahasenān samantataḥ // 6.102.1 bhīmaṃ dvādaśabhir viddhvā sātyakiṃ navabhiḥ śaraiḥ / nakulaṃ ca tribhir bāṇaiḥ sahadevaṃ ca saptabhiḥ // 6.102.2 yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat / dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ // 6.102.3 taṃ dvādaśārdhair nakulo mādhavaś ca tribhiḥ śaraiḥ / dhṛṣṭadyumnaś ca saptatyā bhīmasenaś ca pañcabhiḥ // 6.102.4 yudhiṣṭhiro dvādaśabhiḥ pratyavidhyat pitāmaham // 6.102.4.2 droṇas tu sātyakiṃ viddhvā bhīmasenam avidhyata / ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ // 6.102.5 tau ca taṃ pratyavidhyetāṃ tribhis tribhir ajihmagaiḥ / tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam // 6.102.6 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ / abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // 6.102.7 saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ // 6.102.7.2 tathaivānye vadhyamānāḥ pāṇḍaveyair mahātmabhiḥ / pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ // 6.102.8 tathaiva pāṇḍavā rājan parivavruḥ pitāmaham // 6.102.8.2 sa samantāt parivṛto rathaughair aparājitaḥ / gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān // 6.102.9 rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ / śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān // 6.102.10 suvarṇapuṅkhair iṣubhir gārdhrapakṣaiḥ sutejanaiḥ / karṇinālīkanārācaiś chādayām āsa tad balam // 6.102.11 apātayad dhvajāṃś caiva rathinaś ca śitaiḥ śaraiḥ / muṇḍatālavanānīva cakāra sa rathavrajān // 6.102.12 nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge / akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ // 6.102.13 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / niśamya sarvabhūtāni samakampanta bhārata // 6.102.14 amoghā hy apatan bāṇāḥ pitus te bharatarṣabha / nāsajjanta tanutreṣu bhīṣmacāpacyutāḥ śarāḥ // 6.102.15 hatavīrān rathān rājan saṃyuktāñ javanair hayaiḥ / apaśyāma mahārāja hriyamāṇān raṇājire // 6.102.16 cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa / mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ // 6.102.17 aparāvartinaḥ sarve suvarṇavikṛtadhvajāḥ // 6.102.17.2 saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam / nimagnāḥ paralokāya savājirathakuñjarāḥ // 6.102.18 bhagnākṣopaskarān kāṃś cid bhagnacakrāṃś ca sarvaśaḥ / apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ // 6.102.19 savarūthai rathair bhagnai rathibhiś ca nipātitaiḥ / śaraiḥ sukavacaiś chinnaiḥ paṭṭiśaiś ca viśāṃ pate // 6.102.20 gadābhir musalaiś caiva nistriṃśaiś ca śilīmukhaiḥ / anukarṣair upāsaṅgaiś cakrair bhagnaiś ca māriṣa // 6.102.21 bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiś ca sakuṇḍalaiḥ / talatrair aṅgulitraiś ca dhvajaiś ca vinipātitaiḥ // 6.102.22 cāpaiś ca bahudhā chinnaiḥ samāstīryata medinī // 6.102.22.2 hatārohā gajā rājan hayāś ca hatasādinaḥ / paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ // 6.102.23 yatamānāś ca te vīrā dravamāṇān mahārathān / nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitān // 6.102.24 mahendrasamavīryeṇa vadhyamānā mahācamūḥ / abhajyata mahārāja na ca dvau saha dhāvataḥ // 6.102.25 āviddharathanāgāśvaṃ patitadhvajakūbaram / anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam // 6.102.26 jaghānātra pitā putraṃ putraś ca pitaraṃ tathā / priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ // 6.102.27 vimucya kavacān anye pāṇḍuputrasya sainikāḥ / prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata // 6.102.28 tad gokulam ivodbhrāntam udbhrāntarathakuñjaram / dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā // 6.102.29 prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ / uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam // 6.102.30 ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tava / praharāsmai naravyāghra na cen mohāt pramuhyase // 6.102.31 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame / virāṭanagare pārtha saṃjayasya samīpataḥ // 6.102.32 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān / sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge // 6.102.33 iti tat kuru kaunteya satyaṃ vākyam ariṃdama / kṣatradharmam anusmṛtya yudhyasva bharatarṣabha // 6.102.34 ity ukto vāsudevena tiryagdṛṣṭir adhomukhaḥ / akāma iva bībhatsur idaṃ vacanam abravīt // 6.102.35 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ vā narakottaram / duḥkhāni vanavāse vā kiṃ nu me sukṛtaṃ bhavet // 6.102.36 codayāśvān yato bhīṣmaḥ kariṣye vacanaṃ tava / pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham // 6.102.37 tato 'śvān rajataprakhyāṃś codayām āsa mādhavaḥ / yato bhīṣmas tato rājan duṣprekṣyo raśmivān iva // 6.102.38 tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat / dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave // 6.102.39 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ / dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat // 6.102.40 kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ / śaravarṣeṇa mahatā na prājñāyata kiṃ cana // 6.102.41 vāsudevas tv asaṃbhrānto dhairyam āsthāya sātvataḥ / codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ // 6.102.42 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam / pātayām āsa bhīṣmasya dhanuś chittvā śitaiḥ śaraiḥ // 6.102.43 sa cchinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ / nimeṣāntaramātreṇa sajyaṃ cakre pitā tava // 6.102.44 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam / athāsya tad api kruddhaś ciccheda dhanur arjunaḥ // 6.102.45 tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ / sādhu pārtha mahābāho sādhu kuntīsuteti ca // 6.102.46 samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ / mumoca samare bhīṣmaḥ śarān pārtharathaṃ prati // 6.102.47 adarśayad vāsudevo hayayāne paraṃ balam / moghān kurvañ śarāṃs tasya maṇḍalāni vidarśayan // 6.102.48 śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau / govṛṣāv iva saṃrabdhau viṣāṇollikhitāṅkitau // 6.102.49 vāsudevas tu saṃprekṣya pārthasya mṛduyuddhatām / bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi // 6.102.50 pratapantam ivādityaṃ madhyam āsādya senayoḥ / varān varān vinighnantaṃ pāṇḍuputrasya sainikān // 6.102.51 yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale / nāmṛṣyata mahābāhur mādhavaḥ paravīrahā // 6.102.52 utsṛjya rajataprakhyān hayān pārthasya māriṣa / kruddho nāma mahāyogī pracaskanda mahārathāt // 6.102.53 abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī // 6.102.53.2 pratodapāṇis tejasvī siṃhavad vinadan muhuḥ / dārayann iva padbhyāṃ sa jagatīṃ jagatīśvaraḥ // 6.102.54 krodhatāmrekṣaṇaḥ kṛṣṇo jighāṃsur amitadyutiḥ / grasann iva ca cetāṃsi tāvakānāṃ mahāhave // 6.102.55 dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave / hato bhīṣmo hato bhīṣma iti tatra sma sainikāḥ // 6.102.56 krośantaḥ prādravan sarve vāsudevabhayān narāḥ // 6.102.56.2 pītakauśeyasaṃvīto maṇiśyāmo janārdanaḥ / śuśubhe vidravan bhīṣmaṃ vidyunmālī yathāmbudaḥ // 6.102.57 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham / abhidudrāva tejasvī vinadan yādavarṣabhaḥ // 6.102.58 tam āpatantaṃ saṃprekṣya puṇḍarīkākṣam āhave / asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ // 6.102.59 uvāca cainaṃ govindam asaṃbhrāntena cetasā // 6.102.59.2 ehy ehi puṇḍarīkākṣa devadeva namo 'stu te / mām adya sātvataśreṣṭha pātayasva mahāhave // 6.102.60 tvayā hi deva saṃgrāme hatasyāpi mamānagha / śreya eva paraṃ kṛṣṇa loke 'muṣminn ihaiva ca // 6.102.61 saṃbhāvito 'smi govinda trailokyenādya saṃyuge // 6.102.61.2 anvag eva tataḥ pārthas tam anudrutya keśavam / nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai // 6.102.62 nigṛhyamāṇaḥ pārthena kṛṣṇo rājīvalocanaḥ / jagāma cainam ādāya vegena puruṣottamaḥ // 6.102.63 pārthas tu viṣṭabhya balāc caraṇau paravīrahā / nijaghrāha hṛṣīkeśaṃ kathaṃ cid daśame pade // 6.102.64 tata enam uvācārtaḥ krodhaparyākulekṣaṇam / niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā // 6.102.65 nivartasva mahābāho nānṛtaṃ kartum arhasi / yat tvayā kathitaṃ pūrvaṃ na yotsyāmīti keśava // 6.102.66 mithyāvādīti lokas tvāṃ kathayiṣyati mādhava / mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam // 6.102.67 śape mādhava sakhyena satyena sukṛtena ca / antaṃ yathā gamiṣyāmi śatrūṇāṃ śatrukarśana // 6.102.68 adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam / tārāpatim ivāpūrṇam antakāle yadṛcchayā // 6.102.69 mādhavas tu vacaḥ śrutvā phalgunasya mahātmanaḥ / nakiṃcid uktvā sakrodha āruroha rathaṃ punaḥ // 6.102.70 tau rathasthau naravyāghrau bhīṣmaḥ śāṃtanavaḥ punaḥ / vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau // 6.102.71 prāṇāṃś cādatta yodhānāṃ pitā devavratas tava / gabhastibhir ivādityas tejāṃsi śiśirātyaye // 6.102.72 yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ / tathā pāṇḍavasainyāni babhañja yudhi te pitā // 6.102.73 hatavidrutasainyās tu nirutsāhā vicetasaḥ / nirīkṣituṃ na śekus te bhīṣmam apratimaṃ raṇe // 6.102.74 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā // 6.102.74.2 te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye / vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ // 6.102.75 trātāraṃ nādhyagacchanta gāvaḥ paṅkagatā iva / pipīlikā iva kṣuṇṇā durbalā balinā raṇe // 6.102.76 mahārathaṃ bhārata duṣpradharṣaṃ; śaraughiṇaṃ pratapantaṃ narendrān / bhīṣmaṃ na śekuḥ prativīkṣituṃ te; śarārciṣaṃ sūryam ivātapantam // 6.102.77 vimṛdnatas tasya tu pāṇḍusenām; astaṃ jagāmātha sahasraraśmiḥ / tato balānāṃ śramakarśitānāṃ; mano 'vahāraṃ prati saṃbabhūva // 6.102.78 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate / saṃdhyā samabhavad ghorā nāpaśyāma tato raṇam // 6.103.1 tato yudhiṣṭhiro rājā saṃdhyāṃ saṃdṛśya bhārata / vadhyamānaṃ balaṃ cāpi bhīṣmeṇāmitraghātinā // 6.103.2 muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam / bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān // 6.103.3 somakāṃś ca jitān dṛṣṭvā nirutsāhān mahārathān / cintayitvā ciraṃ dhyātvā avahāram arocayat // 6.103.4 tato 'vahāraṃ sainyānāṃ cakre rājā yudhiṣṭhiraḥ / tathaiva tava sainyānām avahāro hy abhūt tadā // 6.103.5 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ / nyaviśanta kuruśreṣṭha saṃgrāme kṣatavikṣatāḥ // 6.103.6 bhīṣmasya samare karma cintayānās tu pāṇḍavāḥ / nālabhanta tadā śāntiṃ bhṛśaṃ bhīṣmeṇa pīḍitāḥ // 6.103.7 bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ / pūjyamānas tava sutair vandyamānaś ca bhārata // 6.103.8 nyaviśat kurubhiḥ sārdhaṃ hṛṣṭarūpaiḥ samantataḥ / tato rātriḥ samabhavat sarvabhūtapramohinī // 6.103.9 tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha / sṛñjayāś ca durādharṣā mantrāya samupāviśan // 6.103.10 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ / mantrayām āsur avyagrā mantraniścayakovidāḥ // 6.103.11 tato yudhiṣṭhiro rājā mantrayitvā ciraṃ nṛpa / vāsudevaṃ samudvīkṣya vākyam etad uvāca ha // 6.103.12 paśya kṛṣṇa mahātmānaṃ bhīṣmaṃ bhīmaparākramam / gajaṃ nalavanānīva vimṛdnantaṃ balaṃ mama // 6.103.13 na caivainaṃ mahātmānam utsahāmo nirīkṣitum / lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam // 6.103.14 yathā ghoro mahānāgas takṣako vai viṣolbaṇaḥ / tathā bhīṣmo raṇe kṛṣṇa tīkṣṇaśastraḥ pratāpavān // 6.103.15 gṛhītacāpaḥ samare vimuñcaṃś ca śitāñ śarān / śakyo jetuṃ yamaḥ kruddho vajrapāṇiś ca devarāṭ // 6.103.16 varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ / na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave // 6.103.17 so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare / ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge // 6.103.18 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam / na yuddhaṃ rocaye kṛṣṇa hanti bhīṣmo hi naḥ sadā // 6.103.19 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan / ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān // 6.103.20 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī / bhrātaraś caiva me śūrāḥ sāyakair bhṛśapīḍitāḥ // 6.103.21 matkṛte bhrātṛsauhārdād rājyāt prabhraṃśanaṃ gatāḥ / parikliṣṭā tathā kṛṣṇā matkṛte madhusūdana // 6.103.22 jīvitaṃ bahu manye 'haṃ jīvitaṃ hy adya durlabham / jīvitasyādya śeṣeṇa cariṣye dharmam uttamam // 6.103.23 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava / svadharmasyāvirodhena tad udāhara keśava // 6.103.24 etac chrutvā vacas tasya kāruṇyād bahuvistaram / pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram // 6.103.25 dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara / yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ // 6.103.26 arjuno bhīmasenaś ca vāyvagnisamatejasau / mādrīputrau ca vikrāntau tridaśānām iveśvarau // 6.103.27 māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava / tvatprayukto hy ahaṃ rājan kiṃ na kuryāṃ mahāhave // 6.103.28 haniṣyāmi raṇe bhīṣmam āhūya puruṣarṣabham / paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ // 6.103.29 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava / hantāsmy ekarathenādya kuruvṛddhaṃ pitāmaham // 6.103.30 paśya me vikramaṃ rājan mahendrasyeva saṃyuge / vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt // 6.103.31 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ / madarthā bhavadarthā ye ye madīyās tavaiva te // 6.103.32 tava bhrātā mama sakhā saṃbandhī śiṣya eva ca / māṃsāny utkṛtya vai dadyām arjunārthe mahīpate // 6.103.33 eṣa cāpi naravyāghro matkṛte jīvitaṃ tyajet / eṣa naḥ samayas tāta tārayema parasparam // 6.103.34 sa māṃ niyuṅkṣva rājendra yāvad dvīpo bhavāmy aham // 6.103.34.2 pratijñātam upaplavye yat tat pārthena pūrvataḥ / ghātayiṣyāmi gāṅgeyam ity ulūkasya saṃnidhau // 6.103.35 parirakṣyaṃ ca mama tad vacaḥ pārthasya dhīmataḥ / anujñātaṃ tu pārthena mayā kāryaṃ na saṃśayaḥ // 6.103.36 atha vā phalgunasyaiṣa bhāraḥ parimito raṇe / nihaniṣyati saṃgrāme bhīṣmaṃ parapuraṃjayam // 6.103.37 aśakyam api kuryād dhi raṇe pārthaḥ samudyataḥ / tridaśān vā samudyuktān sahitān daityadānavaiḥ // 6.103.38 nihanyād arjunaḥ saṃkhye kim u bhīṣmaṃ narādhipa // 6.103.38.2 viparīto mahāvīryo gatasattvo 'lpajīvitaḥ / bhīṣmaḥ śāṃtanavo nūnaṃ kartavyaṃ nāvabudhyate // 6.103.39 evam etan mahābāho yathā vadasi mādhava / sarve hy ete na paryāptās tava veganivāraṇe // 6.103.40 niyataṃ samavāpsyāmi sarvam eva yathepsitam / yasya me puruṣavyāghra bhavān nātho mahābalaḥ // 6.103.41 sendrān api raṇe devāñ jayeyaṃ jayatāṃ vara / tvayā nāthena govinda kim u bhīṣmaṃ mahāhave // 6.103.42 na tu tvām anṛtaṃ kartum utsahe svārthagauravāt / ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava // 6.103.43 samayas tu kṛtaḥ kaś cid bhīṣmeṇa mama mādhava / mantrayiṣye tavārthāya na tu yotsye kathaṃ cana // 6.103.44 duryodhanārthe yotsyāmi satyam etad iti prabho // 6.103.44.2 sa hi rājyasya me dātā mantrasyaiva ca mādhava / tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ // 6.103.45 bhavatā sahitāḥ sarve pṛcchāmo madhusūdana // 6.103.45.2 tad vayaṃ sahitā gatvā bhīṣmam āśu narottamam / rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam // 6.103.46 sa vakṣyati hitaṃ vākyaṃ tathyaṃ caiva janārdana / yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge // 6.103.47 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ / bālāḥ pitrā vihīnāś ca tena saṃvardhitā vayam // 6.103.48 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava / pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām // 6.103.49 tato 'bravīn mahārāja vārṣṇeyaḥ kurunandanam / rocate me mahābāho satataṃ tava bhāṣitam // 6.103.50 devavrataḥ kṛtī bhīṣmaḥ prekṣitenāpi nirdahet / gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ // 6.103.51 vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ // 6.103.51.2 te vayaṃ tatra gacchāmaḥ praṣṭuṃ kurupitāmaham / praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava // 6.103.52 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān // 6.103.52.2 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja / jagmus te sahitāḥ sarve vāsudevaś ca vīryavān // 6.103.53 vimuktaśastrakavacā bhīṣmasya sadanaṃ prati // 6.103.53.2 praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire / pūjayanto mahārāja pāṇḍavā bharatarṣabha // 6.103.54 praṇamya śirasā cainaṃ bhīṣmaṃ śaraṇam anvayuḥ // 6.103.54.2 tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ / svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya // 6.103.55 svāgataṃ dharmaputrāya bhīmāya yamayos tathā // 6.103.55.2 kiṃ kāryaṃ vaḥ karomy adya yuṣmatprītivivardhanam / sarvātmanā ca kartāsmi yady api syāt suduṣkaram // 6.103.56 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ / uvāca vākyaṃ dīnātmā dharmaputro yudhiṣṭhiraḥ // 6.103.57 kathaṃ jayema dharmajña kathaṃ rājyaṃ labhemahi / prajānāṃ saṃkṣayo na syāt kathaṃ tan me vadābhibho // 6.103.58 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ / bhavantaṃ samare rājan viṣahema kathaṃ vayam // 6.103.59 na hi te sūkṣmam apy asti randhraṃ kurupitāmaha / maṇḍalenaiva dhanuṣā sadā dṛśyo 'si saṃyuge // 6.103.60 nādadānaṃ saṃdadhānaṃ vikarṣantaṃ dhanur na ca / paśyāmas tvā mahābāho rathe sūryam iva sthitam // 6.103.61 narāśvarathanāgānāṃ hantāraṃ paravīrahan / ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha // 6.103.62 varṣatā śaravarṣāṇi mahānti puruṣottama / kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama // 6.103.63 yathā yudhi jayeyaṃ tvāṃ yathā rājyaṃ bhaven mama / bhavet sainyasya vā śāntis tan me brūhi pitāmaha // 6.103.64 tato 'bravīc chāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja / na kathaṃ cana kaunteya mayi jīvati saṃyuge // 6.103.65 yuṣmāsu dṛśyate vṛddhiḥ satyam etad bravīmi vaḥ // 6.103.65.2 nirjite mayi yuddhe tu dhruvaṃ jeṣyatha kauravān / kṣipraṃ mayi praharata yadīcchatha raṇe jayam // 6.103.66 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham // 6.103.66.2 evaṃ hi sukṛtaṃ manye bhavatāṃ vidito hy aham / hate mayi hataṃ sarvaṃ tasmād evaṃ vidhīyatām // 6.103.67 brūhi tasmād upāyaṃ no yathā yuddhe jayemahi / bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam // 6.103.68 śakyo vajradharo jetuṃ varuṇo 'tha yamas tathā / na bhavān samare śakyaḥ sendrair api surāsuraiḥ // 6.103.69 satyam etan mahābāho yathā vadasi pāṇḍava / nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ // 6.103.70 āttaśastro raṇe yatto gṛhītavarakārmukaḥ / nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ // 6.103.71 nikṣiptaśastre patite vimuktakavacadhvaje / dravamāṇe ca bhīte ca tavāsmīti ca vādini // 6.103.72 striyāṃ strīnāmadheye ca vikale caikaputrake / aprasūte ca duṣprekṣye na yuddhaṃ rocate mama // 6.103.73 imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam / amaṅgalyadhvajaṃ dṛṣṭvā na yudhyeyaṃ kathaṃ cana // 6.103.74 ya eṣa draupado rājaṃs tava sainye mahārathaḥ / śikhaṇḍī samarākāṅkṣī śūraś ca samitiṃjayaḥ // 6.103.75 yathābhavac ca strī pūrvaṃ paścāt puṃstvam upāgataḥ / jānanti ca bhavanto 'pi sarvam etad yathātatham // 6.103.76 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam / mām eva viśikhais tūrṇam abhidravatu daṃśitaḥ // 6.103.77 amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ / na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃ cana // 6.103.78 tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ / śarair ghātayatu kṣipraṃ samantād bharatarṣabha // 6.103.79 na taṃ paśyāmi lokeṣu yo māṃ hanyāt samudyatam / ṛte kṛṣṇān mahābhāgāt pāṇḍavād vā dhanaṃjayāt // 6.103.80 eṣa tasmāt purodhāya kaṃ cid anyaṃ mamāgrataḥ / māṃ pātayatu bībhatsur evaṃ te vijayo bhavet // 6.103.81 etat kuruṣva kaunteya yathoktaṃ vacanaṃ mama / tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān // 6.103.82 te 'nujñātās tataḥ pārthā jagmuḥ svaśibiraṃ prati / abhivādya mahātmānaṃ bhīṣmaṃ kurupitāmaham // 6.103.83 tathoktavati gāṅgeye paralokāya dīkṣite / arjuno duḥkhasaṃtaptaḥ savrīḍam idam abravīt // 6.103.84 guruṇā kulavṛddhena kṛtaprajñena dhīmatā / pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava // 6.103.85 krīḍatā hi mayā bālye vāsudeva mahāmanāḥ / pāṃsurūṣitagātreṇa mahātmā paruṣīkṛtaḥ // 6.103.86 yasyāham adhiruhyāṅkaṃ bālaḥ kila gadāgraja / tātety avocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ // 6.103.87 nāhaṃ tātas tava pitus tāto 'smi tava bhārata / iti mām abravīd bālye yaḥ sa vadhyaḥ kathaṃ mayā // 6.103.88 kāmaṃ vadhyatu me sainyaṃ nāhaṃ yotsye mahātmanā / jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase // 6.103.89 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge / kṣatradharme sthitaḥ pārtha kathaṃ nainaṃ haniṣyasi // 6.103.90 pātayainaṃ rathāt pārtha vajrāhatam iva drumam / nāhatvā yudhi gāṅgeyaṃ vijayas te bhaviṣyati // 6.103.91 diṣṭam etat purā devair bhaviṣyaty avaśasya te / hantā bhīṣmasya pūrvendra iti tan na tad anyathā // 6.103.92 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam / tvad anyaḥ śaknuyād dhantum api vajradharaḥ svayam // 6.103.93 jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama / yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ // 6.103.94 jyāyāṃsam api cec chakra guṇair api samanvitam / ātatāyinam āmantrya hanyād ghātakam āgatam // 6.103.95 śāśvato 'yaṃ sthito dharmaḥ kṣatriyāṇāṃ dhanaṃjaya / yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ // 6.103.96 śikhaṇḍī nidhanaṃ kṛṣṇa bhīṣmasya bhavitā dhruvam / dṛṣṭvaiva hi sadā bhīṣmaḥ pāñcālyaṃ vinivartate // 6.103.97 te vayaṃ pramukhe tasya sthāpayitvā śikhaṇḍinam / gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ // 6.103.98 aham anyān maheṣvāsān vārayiṣyāmi sāyakaiḥ / śikhaṇḍy api yudhāṃ śreṣṭho bhīṣmam evābhiyāsyatu // 6.103.99 śrutaṃ te kurumukhyasya nāhaṃ hanyāṃ śikhaṇḍinam / kanyā hy eṣā purā jātā puruṣaḥ samapadyata // 6.103.100 ity evaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ / śayanāni yathāsvāni bhejire puruṣarṣabhāḥ // 6.103.101 kathaṃ śikhaṇḍī gāṅgeyam abhyavartata saṃyuge / pāṇḍavāś ca tathā bhīṣmaṃ tan mamācakṣva saṃjaya // 6.104.1 tataḥ prabhāte vimale sūryasyodayanaṃ prati / vādyamānāsu bherīṣu mṛdaṅgeṣv ānakeṣu ca // 6.104.2 dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ / śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi // 6.104.3 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam / śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate // 6.104.4 cakrarakṣau tatas tasya bhīmasenadhanaṃjayau / pṛṣṭhato draupadeyāś ca saubhadraś caiva vīryavān // 6.104.5 sātyakiś cekitānaś ca teṣāṃ goptā mahārathaḥ / dhṛṣṭadyumnas tataḥ paścāt pāñcālair abhirakṣitaḥ // 6.104.6 tato yudhiṣṭhiro rājā yamābhyāṃ sahitaḥ prabhuḥ / prayayau siṃhanādena nādayan bharatarṣabha // 6.104.7 virāṭas tu tataḥ paścāt svena sainyena saṃvṛtaḥ / drupadaś ca mahārāja tataḥ paścād upādravat // 6.104.8 kekayā bhrātaraḥ pañca dhṛṣṭaketuś ca vīryavān / jaghanaṃ pālayām āsa pāṇḍusainyasya bhārata // 6.104.9 evaṃ vyūhya mahat sainyaṃ pāṇḍavās tava vāhinīm / abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ // 6.104.10 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam / agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati // 6.104.11 putrais tava durādharṣai rakṣitaḥ sumahābalaiḥ / tato droṇo maheṣvāsaḥ putraś cāsya mahārathaḥ // 6.104.12 bhagadattas tataḥ paścād gajānīkena saṃvṛtaḥ / kṛpaś ca kṛtavarmā ca bhagadattam anuvratau // 6.104.13 kāmbojarājo balavāṃs tataḥ paścāt sudakṣiṇaḥ / māgadhaś ca jayatsenaḥ saubalaś ca bṛhadbalaḥ // 6.104.14 tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ / jaghanaṃ pālayām āsus tava sainyasya bhārata // 6.104.15 divase divase prāpte bhīṣmaḥ śāṃtanavo yudhi / āsurān akarod vyūhān paiśācān atha rākṣasān // 6.104.16 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata / anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam // 6.104.17 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam / bhīṣmaṃ yuddhe 'bhyavartanta kiranto vividhāñ śarān // 6.104.18 tatra bhārata bhīmena pīḍitās tāvakāḥ śaraiḥ / rudhiraughapariklinnāḥ paralokaṃ yayus tadā // 6.104.19 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ / tava sainyaṃ samāsādya pīḍayām āsur ojasā // 6.104.20 te vadhyamānāḥ samare tāvakā bharatarṣabha / nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam // 6.104.21 tatas tu tāvakaṃ sainyaṃ vadhyamānaṃ samantataḥ / saṃprādravad diśo rājan kālyamānaṃ mahārathaiḥ // 6.104.22 trātāraṃ nādhyagacchanta tāvakā bharatarṣabha / vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ // 6.104.23 pīḍyamānaṃ balaṃ pārthair dṛṣṭvā bhīṣmaḥ parākramī / yad akārṣīd raṇe kruddhas tan mamācakṣva saṃjaya // 6.104.24 kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ / vinighnan somakān vīrāṃs tan mamācakṣva saṃjaya // 6.104.25 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ / pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ // 6.104.26 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja / abhyavartanta nighnantas tava putrasya vāhinīm // 6.104.27 taṃ vināśaṃ manuṣyendra naravāraṇavājinām / nāmṛṣyata tadā bhīṣmaḥ sainyaghātaṃ raṇe paraiḥ // 6.104.28 sa pāṇḍavān maheṣvāsaḥ pāñcālāṃś ca sasṛñjayān / abhyadravata durdharṣas tyaktvā jīvitam ātmanaḥ // 6.104.29 sa pāṇḍavānāṃ pravarān pañca rājan mahārathān / āttaśastrān raṇe yattān vārayām āsa sāyakaiḥ // 6.104.30 nārācair vatsadantaiś ca śitair añjalikais tathā // 6.104.30.2 nijaghne samare kruddho hastyaśvam amitaṃ bahu / rathino 'pātayad rājan rathebhyaḥ puruṣarṣabhaḥ // 6.104.31 sādinaś cāśvapṛṣṭhebhyaḥ padātīṃś ca samāgatān / gajārohān gajebhyaś ca pareṣāṃ vidadhad bhayam // 6.104.32 tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham / pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ // 6.104.33 śakrāśanisamasparśān vimuñcan niśitāñ śarān / dikṣv adṛśyata sarvāsu ghoraṃ saṃdhārayan vapuḥ // 6.104.34 maṇḍalīkṛtam evāsya nityaṃ dhanur adṛśyata / saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat // 6.104.35 tad dṛṣṭvā samare karma tava putrā viśāṃ pate / vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan // 6.104.36 pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava / yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ // 6.104.37 na cainaṃ vārayām āsur vyāttānanam ivāntakam // 6.104.37.2 daśame 'hani saṃprāpte rathānīkaṃ śikhaṇḍinaḥ / adahan niśitair bāṇaiḥ kṛṣṇavartmeva kānanam // 6.104.38 taṃ śikhaṇḍī tribhir bāṇair abhyavidhyat stanāntare / āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam // 6.104.39 sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam / anicchann api saṃkruddhaḥ prahasann idam abravīt // 6.104.40 kāmam abhyasa vā mā vā na tvāṃ yotsye kathaṃ cana / yaiva hi tvaṃ kṛtā dhātrā saiva hi tvaṃ śikhaṇḍinī // 6.104.41 tasya tad vacanaṃ śrutvā śikhaṇḍī krodhamūrchitaḥ / uvāca bhīṣmaṃ samare sṛkkiṇī parilelihan // 6.104.42 jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram / mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha // 6.104.43 divyaś ca te prabhāvo 'yaṃ sa mayā bahuśaḥ śrutaḥ / jānann api prabhāvaṃ te yotsye 'dyāhaṃ tvayā saha // 6.104.44 pāṇḍavānāṃ priyaṃ kurvann ātmanaś ca narottama / adya tvā yodhayiṣyāmi raṇe puruṣasattama // 6.104.45 dhruvaṃ ca tvā haniṣyāmi śape satyena te 'grataḥ / etac chrutvā vaco mahyaṃ yat kṣamaṃ tat samācara // 6.104.46 kāmam abhyasa vā mā vā na me jīvan vimokṣyase / sudṛṣṭaḥ kriyatāṃ bhīṣma loko 'yaṃ samitiṃjaya // 6.104.47 evam uktvā tato bhīṣmaṃ pañcabhir nataparvabhiḥ / avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ // 6.104.48 tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ / kālo 'yam iti saṃcintya śikhaṇḍinam acodayat // 6.104.49 ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ / abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam // 6.104.50 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ / tasmād adya mahābāho vīra bhīṣmam abhidrava // 6.104.51 ahatvā samare bhīṣmaṃ yadi yāsyasi māriṣa / avahāsyo 'sya lokasya bhaviṣyasi mayā saha // 6.104.52 nāvahāsyā yathā vīra bhavema paramāhave / tathā kuru raṇe yatnaṃ sādhayasva pitāmaham // 6.104.53 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa / vārayan rathinaḥ sarvān sādhayasva pitāmaham // 6.104.54 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam / citrasenaṃ vikarṇaṃ ca saindhavaṃ ca jayadratham // 6.104.55 vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam / bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham // 6.104.56 saumadattiṃ raṇe śūram ārśyaśṛṅgiṃ ca rākṣasam / trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ // 6.104.57 aham āvārayiṣyāmi veleva makarālayam // 6.104.57.2 kurūṃś ca sahitān sarvān ye caiṣāṃ sainikāḥ sthitāḥ / nivārayiṣyāmi raṇe sādhayasva pitāmaham // 6.104.58 kathaṃ śikhaṇḍī gāṅgeyam abhyadhāvat pitāmaham / pāñcālyaḥ samare kruddho dharmātmānaṃ yatavratam // 6.105.1 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham / tvaramāṇās tvarākāle jigīṣanto mahārathāḥ // 6.105.2 kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani / ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ // 6.105.3 na mṛṣyāmi raṇe bhīṣmaṃ pratyudyātaṃ śikhaṇḍinam / kaccin na rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ // 6.105.4 nāśīryata dhanus tasya rathabhaṅgo na cāpy abhūt / yudhyamānasya saṃgrāme bhīṣmasya bharatarṣabha // 6.105.5 nighnataḥ samare śatrūñ śaraiḥ saṃnataparvabhiḥ // 6.105.5.2 anekaśatasāhasrās tāvakānāṃ mahārathāḥ / rathadantigaṇā rājan hayāś caiva susajjitāḥ // 6.105.6 abhyavartanta yuddhāya puraskṛtya pitāmaham // 6.105.6.2 yathāpratijñaṃ kauravya sa cāpi samitiṃjayaḥ / pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam // 6.105.7 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ / pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan // 6.105.8 daśame 'hani saṃprāpte tatāpa ripuvāhinīm / kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ // 6.105.9 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja / aśaknuvan raṇe jetuṃ pāśahastam ivāntakam // 6.105.10 athopāyān mahārāja savyasācī paraṃtapaḥ / trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ // 6.105.11 siṃhavad vinadann uccair dhanurjyāṃ vikṣipan muhuḥ / śaraughān visṛjan pārtho vyacarat kālavad raṇe // 6.105.12 tasya śabdena vitrastās tāvakā bharatarṣabha / siṃhasyeva mṛgā rājan vyadravanta mahābhayāt // 6.105.13 jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam / duryodhanas tato bhīṣmam abravīd bhṛśapīḍitaḥ // 6.105.14 eṣa pāṇḍusutas tāta śvetāśvaḥ kṛṣṇasārathiḥ / dahate māmakān sarvān kṛṣṇavartmeva kānanam // 6.105.15 paśya sainyāni gāṅgeya dravamāṇāni sarvaśaḥ / pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge // 6.105.16 yathā paśugaṇān pālaḥ saṃkālayati kānane / tathedaṃ māmakaṃ sainyaṃ kālyate śatrutāpana // 6.105.17 dhanaṃjayaśarair bhagnaṃ dravamāṇam itas tataḥ / bhīmo hy eṣa durādharṣo vidrāvayati me balam // 6.105.18 sātyakiś cekitānaś ca mādrīputrau ca pāṇḍavau / abhimanyuś ca vikrānto vāhinīṃ dahate mama // 6.105.19 dhṛṣṭadyumnas tathā śūro rākṣasaś ca ghaṭotkacaḥ / vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau // 6.105.20 vadhyamānasya sainyasya sarvair etair mahābalaiḥ / nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata // 6.105.21 ṛte tvāṃ puruṣavyāghra devatulyaparākrama / paryāptaś ca bhavān kṣipraṃ pīḍitānāṃ gatir bhava // 6.105.22 evam ukto mahārāja pitā devavratas tava / cintayitvā muhūrtaṃ tu kṛtvā niścayam ātmanaḥ // 6.105.23 tava saṃdhārayan putram abravīc chaṃtanoḥ sutaḥ // 6.105.23.2 duryodhana vijānīhi sthiro bhava viśāṃ pate / pūrvakālaṃ tava mayā pratijñātaṃ mahābala // 6.105.24 hatvā daśa sahasrāṇi kṣatriyāṇāṃ mahātmanām / saṃgrāmād vyapayātavyam etat karma mamāhnikam // 6.105.25 iti tat kṛtavāṃś cāhaṃ yathoktaṃ bharatarṣabha // 6.105.25.2 adya cāpi mahat karma prakariṣye mahāhave / ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān // 6.105.26 adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat / bhartṛpiṇḍakṛtaṃ rājan nihataḥ pṛtanāmukhe // 6.105.27 ity uktvā bharataśreṣṭhaḥ kṣatriyān pratapañ śaraiḥ / āsasāda durādharṣaḥ pāṇḍavānām anīkinīm // 6.105.28 anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha / āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan // 6.105.29 daśame 'hani tasmiṃs tu darśayañ śaktim ātmanaḥ / rājañ śatasahasrāṇi so 'vadhīt kurunandana // 6.105.30 pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ / teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ // 6.105.31 hatvā daśa sahasrāṇi kuñjarāṇāṃ tarasvinām / sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ // 6.105.32 pūrṇe śatasahasre dve padātīnāṃ narottamaḥ / prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ // 6.105.33 na cainaṃ pāṇḍaveyānāṃ ke cic chekur nirīkṣitum / uttaraṃ mārgam āsthāya tapantam iva bhāskaram // 6.105.34 te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ / vadhāyābhyadravan bhīṣmaṃ sṛñjayāś ca mahārathāḥ // 6.105.35 sa yudhyamāno bahubhir bhīṣmaḥ śāṃtanavas tadā / avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ // 6.105.36 putrās tu tava gāṅgeyaṃ samantāt paryavārayan / mahatyā senayā sārdhaṃ tato yuddham avartata // 6.105.37 arjunas tu raṇe rājan dṛṣṭvā bhīṣmasya vikramam / śikhaṇḍinam athovāca samabhyehi pitāmaham // 6.106.1 na cāpi bhīs tvayā kāryā bhīṣmād adya kathaṃ cana / aham enaṃ śarais tīkṣṇaiḥ pātayiṣye rathottamāt // 6.106.2 evam uktas tu pārthena śikhaṇḍī bharatarṣabha / abhyadravata gāṅgeyaṃ śrutvā pārthasya bhāṣitam // 6.106.3 dhṛṣṭadyumnas tathā rājan saubhadraś ca mahārathaḥ / hṛṣṭāv ādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam // 6.106.4 virāṭadrupadau vṛddhau kuntibhojaś ca daṃśitaḥ / abhyadravata gāṅgeyaṃ putrasya tava paśyataḥ // 6.106.5 nakulaḥ sahadevaś ca dharmarājaś ca vīryavān / tathetarāṇi sainyāni sarvāṇy eva viśāṃ pate // 6.106.6 samādravanta gāṅgeyaṃ śrutvā pārthasya bhāṣitam // 6.106.6.2 pratyudyayus tāvakāś ca sametās tān mahārathān / yathāśakti yathotsāhaṃ tan me nigadataḥ śṛṇu // 6.106.7 citraseno mahārāja cekitānaṃ samabhyayāt / bhīṣmaprepsuṃ raṇe yāntaṃ vṛṣaṃ vyāghraśiśur yathā // 6.106.8 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam / tvaramāṇo raṇe yattaṃ kṛtavarmā nyavārayat // 6.106.9 bhīmasenaṃ susaṃkruddhaṃ gāṅgeyasya vadhaiṣiṇam / tvaramāṇo mahārāja saumadattir nyavārayat // 6.106.10 tathaiva nakulaṃ vīraṃ kirantaṃ sāyakān bahūn / vikarṇo vārayām āsa icchan bhīṣmasya jīvitam // 6.106.11 sahadevaṃ tathā yāntaṃ yattaṃ bhīṣmarathaṃ prati / vārayām āsa saṃkruddhaḥ kṛpaḥ śāradvato yudhi // 6.106.12 rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam / bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī // 6.106.13 sātyakiṃ samare kruddham ārśyaśṛṅgir avārayat / abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati // 6.106.14 sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat // 6.106.14.2 virāṭadrupadau vṛddhau sametāv arimardanau / aśvatthāmā tataḥ kruddho vārayām āsa bhārata // 6.106.15 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam / bhāradvājo raṇe yatto dharmaputram avārayat // 6.106.16 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam / bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa // 6.106.17 duḥśāsano maheṣvāso vārayām āsa saṃyuge // 6.106.17.2 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān / bhīṣmāyābhimukhaṃ yātān vārayām āsur āhave // 6.106.18 dhṛṣṭadyumnas tu sainyāni prākrośata punaḥ punaḥ / abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam // 6.106.19 eṣo 'rjuno raṇe bhīṣmaṃ prayāti kurunandanaḥ / abhidravata mā bhaiṣṭa bhīṣmo na prāpsyate hi vaḥ // 6.106.20 arjunaṃ samare yoddhuṃ notsahetāpi vāsavaḥ / kim u bhīṣmo raṇe vīrā gatasattvo 'lpajīvitaḥ // 6.106.21 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ / abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati // 6.106.22 āgacchatas tān samare vāryoghān prabalān iva / nyavārayanta saṃhṛṣṭās tāvakāḥ puruṣarṣabhāḥ // 6.106.23 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ / bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat // 6.106.24 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati / abhyadravanta saṃgrāme tava putrān mahārathān // 6.106.25 tatrādbhutam apaśyāma citrarūpaṃ viśāṃ pate / duḥśāsanarathaṃ prāpto yat pārtho nātyavartata // 6.106.26 yathā vārayate velā kṣubhitaṃ vai mahārṇavam / tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat // 6.106.27 ubhau hi rathināṃ śreṣṭhāv ubhau bhārata durjayau / ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata // 6.106.28 tau tathā jātasaṃrambhāv anyonyavadhakāṅkṣiṇau / samīyatur mahāsaṃkhye mayaśakrau yathā purā // 6.106.29 duḥśāsano mahārāja pāṇḍavaṃ viśikhais tribhiḥ / vāsudevaṃ ca viṃśatyā tāḍayām āsa saṃyuge // 6.106.30 tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam / duḥśāsanaṃ śatenājau nārācānāṃ samārpayat // 6.106.31 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave // 6.106.31.2 duḥśāsanas tataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ / lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ // 6.106.32 lalāṭasthais tu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ / yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ // 6.106.33 so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā / vyarājata raṇe pārthaḥ kiṃśukaḥ puṣpavān iva // 6.106.34 duḥśāsanaṃ tataḥ kruddhaḥ pīḍayām āsa pāṇḍavaḥ / parvaṇīva susaṃkruddho rāhur ugro niśākaram // 6.106.35 pīḍyamāno balavatā putras tava viśāṃ pate / vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ // 6.106.36 tasya pārtho dhanuś chittvā tvaramāṇaḥ parākramī / ājaghāna tataḥ paścāt putraṃ te navabhiḥ śaraiḥ // 6.106.37 so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ / arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat // 6.106.38 tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ / apraiṣīd viśikhān ghorān yamadaṇḍopamān bahūn // 6.106.39 aprāptān eva tān bāṇāṃś ciccheda tanayas tava / yatamānasya pārthasya tad adbhutam ivābhavat // 6.106.40 pārthaṃ ca niśitair bāṇair avidhyat tanayas tava // 6.106.40.2 tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke / preṣayām āsa samare svarṇapuṅkhāñ śilāśitān // 6.106.41 nyamajjaṃs te mahārāja tasya kāye mahātmanaḥ / yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata // 6.106.42 pīḍitaś caiva putras te pāṇḍavena mahātmanā / hitvā pārthaṃ raṇe tūrṇaṃ bhīṣmasya ratham āśrayat // 6.106.43 agādhe majjatas tasya dvīpo bhīṣmo 'bhavat tadā // 6.106.43.2 pratilabhya tataḥ saṃjñāṃ putras tava viśāṃ pate / avārayat tataḥ śūro bhūya eva parākramī // 6.106.44 śaraiḥ suniśitaiḥ pārthaṃ yathā vṛtraḥ puraṃdaram / nirbibheda mahāvīryo vivyathe naiva cārjunāt // 6.106.45 sātyakiṃ daṃśitaṃ yuddhe bhīṣmāyābhyudyataṃ tadā / ārśyaśṛṅgir maheṣvāso vārayām āsa saṃyuge // 6.107.1 mādhavas tu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ / ājaghāna raṇe rājan prahasann iva bhārata // 6.107.2 tathaiva rākṣaso rājan mādhavaṃ niśitaiḥ śaraiḥ / ardayām āsa rājendra saṃkruddhaḥ śinipuṃgavam // 6.107.3 śaineyaḥ śarasaṃghaṃ tu preṣayām āsa saṃyuge / rākṣasāya susaṃkruddho mādhavaḥ paravīrahā // 6.107.4 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam / vivyādha viśikhais tīkṣṇaiḥ siṃhanādaṃ nanāda ca // 6.107.5 mādhavas tu bhṛśaṃ viddho rākṣasena raṇe tadā / dhairyam ālambya tejasvī jahāsa ca nanāda ca // 6.107.6 bhagadattas tataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ / tāḍayām āsa samare tottrair iva mahāgajam // 6.107.7 vihāya rākṣasaṃ yuddhe śaineyo rathināṃ varaḥ / prāgjyotiṣāya cikṣepa śarān saṃnataparvaṇaḥ // 6.107.8 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ / ciccheda śitadhāreṇa bhallena kṛtahastavat // 6.107.9 athānyad dhanur ādāya vegavat paravīrahā / bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ // 6.107.10 so 'tividdho maheṣvāsaḥ sṛkkiṇī saṃlihan muhuḥ / śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām // 6.107.11 yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai // 6.107.11.2 tām āpatantīṃ sahasā tasya bāhor baleritām / sātyakiḥ samare rājaṃs tridhā ciccheda sāyakaiḥ // 6.107.12 sā papāta tadā bhūmau maholkeva hataprabhā // 6.107.12.2 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate / mahatā rathavaṃśena vārayām āsa mādhavam // 6.107.13 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham / duryodhano bhṛśaṃ hṛṣṭo bhrātṝn sarvān uvāca ha // 6.107.14 tathā kuruta kauravyā yathā vaḥ sātyako yudhi / na jīvan pratiniryāti mahato 'smād rathavrajāt // 6.107.15 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam // 6.107.15.2 tat tatheti vacas tasya parigṛhya mahārathāḥ / śaineyaṃ yodhayām āsur bhīṣmasya pramukhe tadā // 6.107.16 abhimanyuṃ tadāyāntaṃ bhīṣmāyābhyudyataṃ mṛdhe / kāmbojarājo balavān vārayām āsa saṃyuge // 6.107.17 ārjunir nṛpatiṃ viddhvā śaraiḥ saṃnataparvabhiḥ / punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam // 6.107.18 sudakṣiṇas tu samare kārṣṇiṃ vivyādha pañcabhiḥ / sārathiṃ cāsya navabhir icchan bhīṣmasya jīvitam // 6.107.19 tad yuddham āsīt sumahat tayos tatra parākrame / yad abhyadhāvad gāṅgeyaṃ śikhaṇḍī śatrutāpanaḥ // 6.107.20 virāṭadrupadau vṛddhau vārayantau mahācamūm / bhīṣmaṃ ca yudhi saṃrabdhāv ādravantau mahārathau // 6.107.21 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ / tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata // 6.107.22 virāṭo daśabhir bhallair ājaghāna paraṃtapa / yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam // 6.107.23 drupadaś ca tribhir bāṇair vivyādha niśitais tathā / guruputraṃ samāsādya bhīṣmasya purataḥ sthitam // 6.107.24 aśvatthāmā tatas tau tu vivyādha daśabhiḥ śaraiḥ / virāṭadrupadau vṛddhau bhīṣmaṃ prati samudyatau // 6.107.25 tatrādbhutam apaśyāma vṛddhayoś caritaṃ mahat / yad drauṇeḥ sāyakān ghorān pratyavārayatāṃ yudhi // 6.107.26 sahadevaṃ tathā yāntaṃ kṛpaḥ śāradvato 'bhyayāt / yathā nāgo vane nāgaṃ matto mattam upādravat // 6.107.27 kṛpaś ca samare rājan mādrīputraṃ mahāratham / ājaghāna śarais tūrṇaṃ saptatyā rukmabhūṣaṇaiḥ // 6.107.28 tasya mādrīsutaś cāpaṃ dvidhā ciccheda sāyakaiḥ / athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ // 6.107.29 so 'nyat kārmukam ādāya samare bhārasādhanam / mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ // 6.107.30 ājaghānorasi kruddha icchan bhīṣmasya jīvitam // 6.107.30.2 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam / ājaghānorasi kruddho bhīṣmasya vadhakāṅkṣayā // 6.107.31 tayor yuddhaṃ samabhavad ghorarūpaṃ bhayāvaham // 6.107.31.2 nakulaṃ tu raṇe kruddhaṃ vikarṇaḥ śatrutāpanaḥ / vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam // 6.107.32 nakulo 'pi bhṛśaṃ viddhas tava putreṇa dhanvinā / vikarṇaṃ saptasaptatyā nirbibheda śilīmukhaiḥ // 6.107.33 tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau / anyonyaṃ jaghnatur vīrau goṣṭhe govṛṣabhāv iva // 6.107.34 ghaṭotkacaṃ raṇe yattaṃ nighnantaṃ tava vāhinīm / durmukhaḥ samare prāyād bhīṣmahetoḥ parākramī // 6.107.35 haiḍimbas tu tato rājan durmukhaṃ śatrutāpanam / ājaghānorasi kruddho navatyā niśitaiḥ śaraiḥ // 6.107.36 bhīmasenasutaṃ cāpi durmukhaḥ sumukhaiḥ śaraiḥ / ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani // 6.107.37 dhṛṣṭadyumnaṃ raṇe yāntaṃ bhīṣmasya vadhakāṅkṣiṇam / hārdikyo vārayām āsa rakṣan bhīṣmasya jīvitam // 6.107.38 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ / punaḥ pañcāśatā tūrṇam ājaghāna stanāntare // 6.107.39 tathaiva pārṣato rājan hārdikyaṃ navabhiḥ śaraiḥ / vivyādha niśitais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ // 6.107.40 tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe / anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ // 6.107.41 bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam / bhūriśravābhyayāt tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // 6.107.42 saumadattir atho bhīmam ājaghāna stanāntare / nārācena sutīkṣṇena rukmapuṅkhena saṃyuge // 6.107.43 uraḥsthena babhau tena bhīmasenaḥ pratāpavān / skandaśaktyā yathā krauñcaḥ purā nṛpatisattama // 6.107.44 tau śarān sūryasaṃkāśān karmāraparimārjitān / anyonyasya raṇe kruddhau cikṣipāte muhur muhuḥ // 6.107.45 bhīmo bhīṣmavadhākānṣkī saumadattiṃ mahāratham / tathā bhīṣmajaye gṛdhnuḥ saumadattiś ca pāṇḍavam // 6.107.46 kṛtapratikṛte yattau yodhayām āsatū raṇe // 6.107.46.2 yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam / bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat // 6.107.47 droṇasya rathanirghoṣaṃ parjanyaninadopamam / śrutvā prabhadrakā rājan samakampanta māriṣa // 6.107.48 sā senā mahatī rājan pāṇḍuputrasya saṃyuge / droṇena vāritā yattā na cacāla padāt padam // 6.107.49 cekitānaṃ raṇe kruddhaṃ bhīṣmaṃ prati janeśvara / citrasenas tava sutaḥ kruddharūpam avārayat // 6.107.50 bhīṣmahetoḥ parākrāntaś citraseno mahārathaḥ / cekitānaṃ paraṃ śaktyā yodhayām āsa bhārata // 6.107.51 tathaiva cekitāno 'pi citrasenam ayodhayat / tad yuddham āsīt sumahat tayos tatra parākrame // 6.107.52 arjuno vāryamāṇas tu bahuśas tanayena te / vimukhīkṛtya putraṃ te tava senāṃ mamarda ha // 6.107.53 duḥśāsano 'pi parayā śaktyā pārtham avārayat / kathaṃ bhīṣmaṃ paro hanyād iti niścitya bhārata // 6.107.54 sā vadhyamānā samare putrasya tava vāhinī / loḍyate rathibhiḥ śreṣṭhais tatra tatraiva bhārata // 6.107.55 atha vīro maheṣvāso mattavāraṇavikramaḥ / samādāya mahac cāpaṃ mattavāraṇavāraṇam // 6.108.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān / pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ // 6.108.2 nimittāni nimittajñaḥ sarvato vīkṣya vīryavān / pratapantam anīkāni droṇaḥ putram abhāṣata // 6.108.3 ayaṃ sa divasas tāta yatra pārtho mahārathaḥ / jighāṃsuḥ samare bhīṣmaṃ paraṃ yatnaṃ kariṣyati // 6.108.4 utpatanti hi me bāṇā dhanuḥ prasphuratīva me / yogam astrāṇi gacchanti krūre me vartate matiḥ // 6.108.5 dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ / nīcair gṛdhrā nilīyante bhāratānāṃ camūṃ prati // 6.108.6 naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ / rasate vyathate bhūmir anuṣṭanati vāhanam // 6.108.7 kaṅkā gṛdhrā balākāś ca vyāharanti muhur muhuḥ / śivāś cāśivanirghoṣā vedayantyo mahad bhayam // 6.108.8 papāta mahatī colkā madhyenādityamaṇḍalāt / sakabandhaś ca parigho bhānum āvṛtya tiṣṭhati // 6.108.9 pariveṣas tathā ghoraś candrabhāskarayor abhūt / vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam // 6.108.10 devatāyatanasthāś ca kauravendrasya devatāḥ / kampante ca hasante ca nṛtyanti ca rudanti ca // 6.108.11 apasavyaṃ grahāś cakrur alakṣmāṇaṃ niśākaram / avākśirāś ca bhagavān udatiṣṭhata candramāḥ // 6.108.12 vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye / dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ // 6.108.13 senayor ubhayoś caiva samantāc chrūyate mahān / pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ // 6.108.14 dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge / apāsyānyān raṇe yodhān abhyasyati pitāmaham // 6.108.15 hṛṣyanti romakūpāni sīdatīva ca me manaḥ / cintayitvā mahābāho bhīṣmārjunasamāgamam // 6.108.16 taṃ caiva nikṛtiprajñaṃ pāñcālyaṃ pāpacetasam / puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ // 6.108.17 abravīc ca purā bhīṣmo nāhaṃ hanyāṃ śikhaṇḍinam / strī hy eṣā vihitā dhātrā daivāc ca sa punaḥ pumān // 6.108.18 amaṅgalyadhvajaś caiva yājñasenir mahārathaḥ / na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ // 6.108.19 etad vicintayānasya prajñā sīdati me bhṛśam / adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat // 6.108.20 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ / mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam // 6.108.21 manasvī balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ / dūrapātī dṛḍheṣuś ca nimittajñaś ca pāṇḍavaḥ // 6.108.22 ajeyaḥ samare caiva devair api savāsavaiḥ / balavān buddhimāṃś caiva jitakleśo yudhāṃ varaḥ // 6.108.23 vijayī ca raṇe nityaṃ bhairavāstraś ca pāṇḍavaḥ / tasya mārgaṃ pariharan drutaṃ gaccha yatavratam // 6.108.24 paśya caitan mahābāho vaiśasaṃ samupasthitam / hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca // 6.108.25 kavacāny avadīryante śaraiḥ saṃnataparvabhiḥ / chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca // 6.108.26 prāsāś ca vimalās tīkṣṇāḥ śaktyaś ca kanakojjvalāḥ / vaijayantyaś ca nāgānāṃ saṃkruddhena kirīṭinā // 6.108.27 nāyaṃ saṃrakṣituṃ kālaḥ prāṇān putropajīvibhiḥ / yāhi svargaṃ puraskṛtya yaśase vijayāya ca // 6.108.28 hayanāgarathāvartāṃ mahāghorāṃ sudustarām / rathena saṃgrāmanadīṃ taraty eṣa kapidhvajaḥ // 6.108.29 brahmaṇyatā damo dānaṃ tapaś ca caritaṃ mahat / ihaiva dṛśyate rājño bhrātā yasya dhanaṃjayaḥ // 6.108.30 bhīmasenaś ca balavān mādrīputrau ca pāṇḍavau / vāsudevaś ca vārṣṇeyo yasya nātho vyavasthitaḥ // 6.108.31 tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ / tapodagdhaśarīrasya kopo dahati bhāratān // 6.108.32 eṣa saṃdṛśyate pārtho vāsudevavyapāśrayaḥ / dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ // 6.108.33 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā / mahorminaddhaṃ sumahat timineva nadīmukham // 6.108.34 hāhākilakilāśabdāḥ śrūyante ca camūmukhe / yāhi pāñcāladāyādam ahaṃ yāsye yudhiṣṭhiram // 6.108.35 durlabhaṃ hy antaraṃ rājño vyūhasyāmitatejasaḥ / samudrakukṣipratimaṃ sarvato 'tirathaiḥ sthitaiḥ // 6.108.36 sātyakiś cābhimanyuś ca dhṛṣṭadyumnavṛkodarau / parirakṣanti rājānaṃ yamau ca manujeśvaram // 6.108.37 upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ / eṣa gacchaty anīkāni dvitīya iva phalgunaḥ // 6.108.38 uttamāstrāṇi cādatsva gṛhītvānyan mahad dhanuḥ / pārśvato yāhi rājānaṃ yudhyasva ca vṛkodaram // 6.108.39 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ / kṣatradharmaṃ puraskṛtya tatas tvā viniyujmahe // 6.108.40 eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm / yuddhe susadṛśas tāta yamasya varuṇasya ca // 6.108.41 bhagadattaḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ / vindānuvindāv āvantyau saindhavaś ca jayadrathaḥ // 6.109.1 citraseno vikarṇaś ca tathā durmarṣaṇo yuvā / daśaite tāvakā yodhā bhīmasenam ayodhayan // 6.109.2 mahatyā senayā yuktā nānādeśasamutthayā / bhīṣmasya samare rājan prārthayānā mahad yaśaḥ // 6.109.3 śalyas tu navabhir bāṇair bhīmasenam atāḍayat / kṛtavarmā tribhir bāṇaiḥ kṛpaś ca navabhiḥ śaraiḥ // 6.109.4 citraseno vikarṇaś ca bhagadattaś ca māriṣa / daśabhir daśabhir bhallair bhīmasenam atāḍayan // 6.109.5 saindhavaś ca tribhir bāṇair jatrudeśe 'bhyatāḍayat / vindānuvindāv āvantyau pañcabhiḥ pañcabhiḥ śaraiḥ // 6.109.6 durmarṣaṇaś ca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ // 6.109.6.2 sa tān sarvān mahārāja bhrājamānān pṛthak pṛthak / pravīrān sarvalokasya dhārtarāṣṭrān mahārathān // 6.109.7 vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ // 6.109.7.2 śalyaṃ pañcāśatā viddhvā kṛtavarmāṇam aṣṭabhiḥ / kṛpasya saśaraṃ cāpaṃ madhye ciccheda bhārata // 6.109.8 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ // 6.109.8.2 vindānuvindau ca tathā tribhis tribhir atāḍayat / durmarṣaṇaṃ ca viṃśatyā citrasenaṃ ca pañcabhiḥ // 6.109.9 vikarṇaṃ daśabhir bāṇaiḥ pañcabhiś ca jayadratham / viddhvā bhīmo 'nadad dhṛṣṭaḥ saindhavaṃ ca punas tribhiḥ // 6.109.10 athānyad dhanur ādāya gautamo rathināṃ varaḥ / bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ // 6.109.11 sa viddho bahubhir bāṇais tottrair iva mahādvipaḥ / tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān // 6.109.12 gautamaṃ tāḍayām āsa śarair bahubhir āhave // 6.109.12.2 saindhavasya tathāśvāṃś ca sārathiṃ ca tribhiḥ śaraiḥ / prāhiṇon mṛtyulokāya kālāntakasamadyutiḥ // 6.109.13 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / śarāṃś cikṣepa niśitān bhīmasenasya saṃyuge // 6.109.14 tasya bhīmo dhanurmadhye dvābhyāṃ ciccheda bhārata / bhallābhyāṃ bharataśreṣṭha saindhavasya mahātmanaḥ // 6.109.15 sa cchinnadhanvā viratho hatāśvo hatasārathiḥ / citrasenarathaṃ rājann āruroha tvarānvitaḥ // 6.109.16 atyadbhutaṃ raṇe karma kṛtavāṃs tatra pāṇḍavaḥ / mahārathāñ śarair viddhvā vārayitvā mahārathaḥ // 6.109.17 virathaṃ saindhavaṃ cakre sarvalokasya paśyataḥ // 6.109.17.2 nātīva mamṛṣe śalyo bhīmasenasya vikramam / sa saṃdhāya śarāṃs tīkṣṇān karmāraparimārjitān // 6.109.18 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt // 6.109.18.2 kṛpaś ca kṛtavarmā ca bhagadattaś ca māriṣa / vindānuvindāv āvantyau citrasenaś ca saṃyuge // 6.109.19 durmarṣaṇo vikarṇaś ca sindhurājaś ca vīryavān / bhīmaṃ te vivyadhus tūrṇaṃ śalyahetor ariṃdamāḥ // 6.109.20 sa tu tān prativivyādha pañcabhiḥ pañcabhiḥ śaraiḥ / śalyaṃ vivyādha saptatyā punaś ca daśabhiḥ śaraiḥ // 6.109.21 taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ / sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi // 6.109.22 viśokaṃ vīkṣya nirbhinnaṃ bhīmasenaḥ pratāpavān / madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat // 6.109.23 tathetarān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ / tāḍayām āsa samare siṃhavac ca nanāda ca // 6.109.24 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam / tribhis tribhir akuṇṭhāgrair bhṛśaṃ marmasv atāḍayan // 6.109.25 so 'tividdho maheṣvāso bhīmaseno na vivyathe / parvato vāridhārābhir varṣamāṇair ivāmbudaiḥ // 6.109.26 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ / prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham // 6.109.27 tatas tu saśaraṃ cāpaṃ sātvatasya mahātmanaḥ / kṣurapreṇa sutīkṣṇena ciccheda kṛtahastavat // 6.109.28 athānyad dhanur ādāya kṛtavarmā vṛkodaram / ājaghāna bhruvor madhye nārācena paraṃtapa // 6.109.29 bhīmas tu samare viddhvā śalyaṃ navabhir āyasaiḥ / bhagadattaṃ tribhiś caiva kṛtavarmāṇam aṣṭabhiḥ // 6.109.30 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān / te tu taṃ samare rājan vivyadhur niśitaiḥ śaraiḥ // 6.109.31 sa tathā pīḍyamāno 'pi sarvatas tair mahārathaiḥ / matvā tṛṇena tāṃs tulyān vicacāra gatavyathaḥ // 6.109.32 te cāpi rathināṃ śreṣṭhā bhīmāya niśitāñ śarān / preṣayām āsur avyagrāḥ śataśo 'tha sahasraśaḥ // 6.109.33 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ / cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām // 6.109.34 tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ / śataghnīṃ ca kṛpo rājañ śaraṃ śalyaś ca saṃyuge // 6.109.35 athetare maheṣvāsāḥ pañca pañca śilīmukhān / bhīmasenaṃ samuddiśya preṣayām āsur ojasā // 6.109.36 tomaraṃ sa dvidhā cakre kṣurapreṇānilātmajaḥ / paṭṭiśaṃ ca tribhir bāṇaiś ciccheda tilakāṇḍavat // 6.109.37 sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ / madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ // 6.109.38 śaktiṃ ciccheda sahasā bhagadatteritāṃ raṇe / tathetarāñ śarān ghorāñ śaraiḥ saṃnataparvabhiḥ // 6.109.39 bhīmaseno raṇaślāghī tridhaikaikaṃ samācchinat / tāṃś ca sarvān maheṣvāsāṃs tribhis tribhir atāḍayat // 6.109.40 tato dhanaṃjayas tatra vartamāne mahāraṇe / jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham // 6.109.41 nighnantaṃ samare śatrūn yodhayānaṃ ca sāyakaiḥ // 6.109.41.2 tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau / nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha // 6.109.42 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham / bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam // 6.109.43 āsasāda raṇe yodhāṃs tāvakān daśa bhārata / ye sma bhīmaṃ raṇe rājan yodhayanto vyavasthitāḥ // 6.109.44 bībhatsus tān athāvidhyad bhīmasya priyakāmyayā // 6.109.44.2 tato duryodhano rājā suśarmāṇam acodayat / arjunasya vadhārthāya bhīmasenasya cobhayoḥ // 6.109.45 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ / jahi pāṇḍusutāv etau dhanaṃjayavṛkodarau // 6.109.46 tac chrutvā śāsanaṃ tasya trigartaḥ prasthalādhipaḥ / abhidrutya raṇe bhīmam arjunaṃ caiva dhanvinau // 6.109.47 rathair anekasāhasraiḥ parivavre samantataḥ / tataḥ pravavṛte yuddham arjunasya paraiḥ saha // 6.109.48 arjunas tu raṇe śalyaṃ yatamānaṃ mahāratham / chādayām āsa samare śaraiḥ saṃnataparvabhiḥ // 6.110.1 suśarmāṇaṃ kṛpaṃ caiva tribhis tribhir avidhyata / prāgjyotiṣaṃ ca samare saindhavaṃ ca jayadratham // 6.110.2 citrasenaṃ vikarṇaṃ ca kṛtavarmāṇam eva ca / durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau // 6.110.3 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ / śarair atiratho yuddhe pīḍayan vāhinīṃ tava // 6.110.4 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ / bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ // 6.110.5 śalyaś ca samare jiṣṇuṃ kṛpaś ca rathināṃ varaḥ / vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ // 6.110.6 citrasenādayaś caiva putrās tava viśāṃ pate / pañcabhiḥ pañcabhis tūrṇaṃ saṃyuge niśitaiḥ śaraiḥ // 6.110.7 ājaghnur arjunaṃ saṃkhye bhīmasenaṃ ca māriṣa // 6.110.7.2 tau tatra rathināṃ śreṣṭhau kaunteyau bharatarṣabhau / apīḍayetāṃ samare trigartānāṃ mahad balam // 6.110.8 suśarmāpi raṇe pārthaṃ viddhvā bahubhir āyasaiḥ / nanāda balavan nādaṃ nādayan vai nabhastalam // 6.110.9 anye ca rathinaḥ śūrā bhīmasenadhanaṃjayau / vivyadhur niśitair bāṇai rukmapuṅkhair ajihmagaiḥ // 6.110.10 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau / krīḍamānau rathodārau citrarūpau vyarocatām // 6.110.11 āmiṣepsū gavāṃ madhye siṃhāv iva balotkaṭau // 6.110.11.2 chittvā dhanūṃṣi vīrāṇāṃ śarāṃś ca bahudhā raṇe / pātayām āsatur vīrau śirāṃsi śataśo nṛṇām // 6.110.12 rathāś ca bahavo bhagnā hayāś ca śataśo hatāḥ / gajāś ca sagajārohāḥ petur urvyāṃ mahāmṛdhe // 6.110.13 rathinaḥ sādinaś caiva tatra tatra nisūditāḥ / dṛśyante bahudhā rājan veṣṭamānāḥ samantataḥ // 6.110.14 hatair gajapadātyoghair vājibhiś ca nisūditaiḥ / rathaiś ca bahudhā bhagnaiḥ samāstīryata medinī // 6.110.15 chatraiś ca bahudhā chinnair dhvajaiś ca vinipātitaiḥ / aṅkuśair apaviddhaiś ca paristomaiś ca bhārata // 6.110.16 keyūrair aṅgadair hārai rāṅkavair mṛditais tathā / uṣṇīṣair apaviddhaiś ca cāmaravyajanair api // 6.110.17 tatra tatrāpaviddhaiś ca bāhubhiś candanokṣitaiḥ / ūrubhiś ca narendrāṇāṃ samāstīryata medinī // 6.110.18 tatrādbhutam apaśyāma raṇe pārthasya vikramam / śaraiḥ saṃvārya tān vīrān nijaghāna balaṃ tava // 6.110.19 putras tu tava taṃ dṛṣṭvā bhīmārjunasamāgamam / gāṅgeyasya rathābhyāśam upajagme mahābhaye // 6.110.20 kṛpaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ / vindānuvindāv āvantyāv ājagmuḥ saṃyugaṃ tadā // 6.110.21 tato bhīmo maheṣvāsaḥ phalgunaś ca mahārathaḥ / kauravāṇāṃ camūṃ ghorāṃ bhṛśaṃ dudruvatū raṇe // 6.110.22 tato barhiṇavājānām ayutāny arbudāni ca / dhanaṃjayarathe tūrṇaṃ pātayanti sma saṃyuge // 6.110.23 tatas tāñ śarajālena saṃnivārya mahārathān / pārthaḥ samantāt samare preṣayām āsa mṛtyave // 6.110.24 śalyas tu samare jiṣṇuṃ krīḍann iva mahārathaḥ / ājaghānorasi kruddho bhallaiḥ saṃnataparvabhiḥ // 6.110.25 tasya pārtho dhanuś chittvā hastāvāpaṃ ca pañcabhiḥ / athainaṃ sāyakais tīkṣṇair bhṛśaṃ vivyādha marmaṇi // 6.110.26 athānyad dhanur ādāya samare bhārasādhanam / madreśvaro raṇe jiṣṇuṃ tāḍayām āsa roṣitaḥ // 6.110.27 tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ / bhīmasenaṃ ca navabhir bāhvor urasi cārpayat // 6.110.28 tato droṇo mahārāja māgadhaś ca mahārathaḥ / duryodhanasamādiṣṭau taṃ deśam upajagmatuḥ // 6.110.29 yatra pārtho mahārāja bhīmasenaś ca pāṇḍavaḥ / kauravyasya mahāsenāṃ jaghnatus tau mahārathau // 6.110.30 jayatsenas tu samare bhīmaṃ bhīmāyudhaṃ yuvā / vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha // 6.110.31 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ / sārathiṃ cāsya bhallena rathanīḍād apāharat // 6.110.32 udbhrāntais turagaiḥ so 'tha dravamāṇaiḥ samantataḥ / māgadho 'pahṛto rājā sarvasainyasya paśyataḥ // 6.110.33 droṇas tu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ / vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ // 6.110.34 taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe / vivyādha navabhir bhallais tathā ṣaṣṭyā ca bhārata // 6.110.35 arjunas tu suśarmāṇaṃ viddhvā bahubhir āyasaiḥ / vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ // 6.110.36 tato bhīṣmaś ca rājā ca saubalaś ca bṛhadbalaḥ / abhyadravanta saṃkruddhā bhīmasenadhanaṃjayau // 6.110.37 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaś ca pārṣataḥ / abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam // 6.110.38 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham / abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam // 6.110.39 yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam / ayodhayan raṇe bhīṣmaṃ saṃhatāḥ saha sṛñjayaiḥ // 6.110.40 tathaiva tāvakāḥ sarve puraskṛtya yatavratam / śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge // 6.110.41 tataḥ pravavṛte yuddhaṃ kauravāṇāṃ bhayāvaham / tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati // 6.110.42 tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate / tatra hi dyūtam āyātaṃ vijayāyetarāya vā // 6.110.43 dhṛṣṭadyumno mahārāja sarvasainyāny acodayat / abhidravata gāṅgeyaṃ mā bhaiṣṭa narasattamāḥ // 6.110.44 senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī / bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃs tyaktvā mahāhave // 6.110.45 bhīṣmo 'pi rathināṃ śreṣṭhaḥ pratijagrāha tāṃ camūm / āpatantīṃ mahārāja velām iva mahodadhiḥ // 6.110.46 kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya / ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ // 6.111.1 kuravaś ca kathaṃ yuddhe pāṇḍavān pratyavārayan / ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ // 6.111.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata / yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ // 6.111.3 preṣitāḥ paralokāya paramāstraiḥ kirīṭinā / ahany ahani saṃprāptās tāvakānāṃ rathavrajāḥ // 6.111.4 yathāpratijñaṃ kauravyaḥ sa cāpi samitiṃjayaḥ / pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam // 6.111.5 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham / arjunaṃ ca sapāñcālyaṃ dṛṣṭvā saṃśayitā janāḥ // 6.111.6 daśame 'hani tasmiṃs tu bhīṣmārjunasamāgame / avartata mahāraudraḥ satataṃ samitikṣayaḥ // 6.111.7 tasminn ayutaśo rājan bhūyaś ca sa paraṃtapaḥ / bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit // 6.111.8 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva / te hatās tatra bhīṣmeṇa śūrāḥ sarve 'nivartinaḥ // 6.111.9 daśāhāni tatas taptvā bhīṣmaḥ pāṇḍavavāhinīm / niravidyata dharmātmā jīvitena paraṃtapaḥ // 6.111.10 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe / na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti // 6.111.11 cintayitvā mahābāhuḥ pitā devavratas tava / abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt // 6.111.12 yudhiṣṭhira mahāprājña sarvaśāstraviśārada / śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ // 6.111.13 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata / ghnataś ca me gataḥ kālaḥ subahūn prāṇino raṇe // 6.111.14 tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃs tathā / madvadhe kriyatāṃ yatno mama ced icchasi priyam // 6.111.15 tasya tan matam ājñāya pāṇḍavaḥ satyadarśanaḥ / bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ // 6.111.16 dhṛṣṭadyumnas tato rājan pāṇḍavaś ca yudhiṣṭhiraḥ / śrutvā bhīṣmasya tāṃ vācaṃ codayām āsatur balam // 6.111.17 abhidravata yudhyadhvaṃ bhīṣmaṃ jayata saṃyuge / rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā // 6.111.18 ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ / bhīmasenaś ca samare pālayiṣyati vo dhruvam // 6.111.19 na vai bhīṣmād bhayaṃ kiṃ cit kartavyaṃ yudhi sṛñjayāḥ / dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam // 6.111.20 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ / brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ // 6.111.21 śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam / bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ // 6.111.22 tatas tava sutādiṣṭā nānājanapadeśvarāḥ / droṇena sahaputreṇa sahasenā mahābalāḥ // 6.111.23 duḥśāsanaś ca balavān saha sarvaiḥ sahodaraiḥ / bhīṣmaṃ samaramadhyasthaṃ pālayāṃ cakrire tadā // 6.111.24 tatas tu tāvakāḥ śūrāḥ puraskṛtya yatavratam / śikhaṇḍipramukhān pārthān yodhayanti sma saṃyuge // 6.111.25 cedibhiś ca sapāñcālaiḥ sahito vānaradhvajaḥ / yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam // 6.111.26 droṇaputraṃ śiner naptā dhṛṣṭaketus tu pauravam / yudhāmanyuḥ sahāmātyaṃ duryodhanam ayodhayat // 6.111.27 virāṭas tu sahānīkaḥ sahasenaṃ jayadratham / vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ // 6.111.28 madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ / bhīmasenābhiguptaś ca nāgānīkam upādravat // 6.111.29 apradhṛṣyam anāvāryaṃ sarvaśastrabhṛtāṃ varam / droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ // 6.111.30 karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ / pratyujjagāma saubhadraṃ rājaputro bṛhadbalaḥ // 6.111.31 śikhaṇḍinaṃ ca putrās te pāṇḍavaṃ ca dhanaṃjayam / rājabhiḥ samare sārdham abhipetur jighāṃsavaḥ // 6.111.32 tasminn atimahābhīme senayor vai parākrame / saṃpradhāvatsv anīkeṣu medinī samakampata // 6.111.33 tāny anīkāny anīkeṣu samasajjanta bhārata / tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe // 6.111.34 tatas teṣāṃ prayatatām anyonyam abhidhāvatām / prādurāsīn mahāñ śabdo dikṣu sarvāsu bhārata // 6.111.35 śaṅkhadundubhighoṣaiś ca vāraṇānāṃ ca bṛṃhitaiḥ / siṃhanādaiś ca sainyānāṃ dāruṇaḥ samapadyata // 6.111.36 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā / vīrāṅgadakirīṭeṣu niṣprabhā samapadyata // 6.111.37 rajomeghāś ca saṃjajñuḥ śastravidyudbhir āvṛtāḥ / dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata // 6.111.38 bāṇaśaṅkhapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ / rathagoṣaś ca saṃjagmuḥ senayor ubhayor api // 6.111.39 prāsaśaktyṛṣṭisaṃghaiś ca bāṇaughaiś ca samākulam / niṣprakāśam ivākāśaṃ senayoḥ samapadyata // 6.111.40 anyonyaṃ rathinaḥ petur vājinaś ca mahāhave / kuñjarāḥ kuñjarāñ jaghnuḥ padātīṃś ca padātayaḥ // 6.111.41 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha / bhīṣmahetor naravyāghra śyenayor āmiṣe yathā // 6.111.42 tayoḥ samāgamo ghoro babhūva yudhi bhārata / anyonyasya vadhārthāya jigīṣūṇāṃ raṇājire // 6.111.43 abhimanyur mahārāja tava putram ayodhayat / mahatyā senayā yukto bhīṣmahetoḥ parākramī // 6.112.1 duryodhano raṇe kārṣṇiṃ navabhir nataparvabhiḥ / ājaghāna raṇe kruddhaḥ punaś cainaṃ tribhiḥ śaraiḥ // 6.112.2 tasya śaktiṃ raṇe kārṣṇir mṛtyor ghorām iva svasām / preṣayām āsa saṃkruddho duryodhanarathaṃ prati // 6.112.3 tām āpatantīṃ sahasā ghorarūpāṃ viśāṃ pate / dvidhā ciccheda te putraḥ kṣurapreṇa mahārathaḥ // 6.112.4 tāṃ śaktiṃ patitāṃ dṛṣṭvā kārṣṇiḥ paramakopanaḥ / duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat // 6.112.5 punaś cainaṃ śarair ghorair ājaghāna stanāntare / daśabhir bharataśreṣṭha duryodhanam amarṣaṇam // 6.112.6 tad yuddham abhavad ghoraṃ citrarūpaṃ ca bhārata / īkṣitṛprītijananaṃ sarvapārthivapūjitam // 6.112.7 bhīṣmasya nidhanārthāya pārthasya vijayāya ca / yuyudhāte raṇe vīrau saubhadrakurupuṃgavau // 6.112.8 sātyakiṃ rabhasaṃ yuddhe drauṇir brāhmaṇapuṃgavaḥ / ājaghānorasi kruddho nārācena paraṃtapaḥ // 6.112.9 śaineyo 'pi guroḥ putraṃ sarvamarmasu bhārata / atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ // 6.112.10 aśvatthāmā tu samare sātyakiṃ navabhiḥ śaraiḥ / triṃśatā ca punas tūrṇaṃ bāhvor urasi cārpayat // 6.112.11 so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ / droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ // 6.112.12 pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge / bahudhā dārayāṃ cakre maheṣvāsaṃ mahāratham // 6.112.13 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ / triṃśatā niśitair bāṇair vivyādha sumahābalaḥ // 6.112.14 pauravas tu dhanuś chittvā dhṛṣṭaketor mahārathaḥ / nanāda balavan nādaṃ vivyādha daśabhiḥ śaraiḥ // 6.112.15 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ / ājaghāna mahārāja trisaptatyā śilīmukhaiḥ // 6.112.16 tau tu tatra maheṣvāsau mahāmātrau mahārathau / mahatā śaravarṣeṇa parasparam avarṣatām // 6.112.17 anyonyasya dhanuś chittvā hayān hatvā ca bhārata / virathāv asiyuddhāya saṃgatau tau mahārathau // 6.112.18 ārṣabhe carmaṇī citre śatacandrapariṣkṛte / tārakāśatacitrau ca nistriṃśau sumahāprabhau // 6.112.19 pragṛhya vimalau rājaṃs tāv anyonyam abhidrutau / vāśitāsaṃgame yattau siṃhāv iva mahāvane // 6.112.20 maṇḍalāni vicitrāṇi gatapratyāgatāni ca / ceratur darśayantau ca prārthayantau parasparam // 6.112.21 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā / tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt // 6.112.22 cedirājo 'pi samare pauravaṃ puruṣarṣabham / ājaghāna śitāgreṇa jatrudeśe mahāsinā // 6.112.23 tāv anyonyaṃ mahārāja samāsādya mahāhave / anyonyavegābhihatau nipetatur ariṃdamau // 6.112.24 tataḥ svaratham āropya pauravaṃ tanayas tava / jayatseno rathe rājann apovāha raṇājirāt // 6.112.25 dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ / apovāha raṇe rājan sahadevaḥ pratāpavān // 6.112.26 citrasenaḥ suśarmāṇaṃ viddhvā navabhir āśugaiḥ / punar vivyādha taṃ ṣaṣṭyā punaś ca navabhiḥ śaraiḥ // 6.112.27 suśarmā tu raṇe kruddhas tava putraṃ viśāṃ pate / daśabhir daśabhiś caiva vivyādha niśitaiḥ śaraiḥ // 6.112.28 citrasenaś ca taṃ rājaṃs triṃśatā nataparvaṇām / ājaghāna raṇe kruddhaḥ sa ca taṃ pratyavidhyata // 6.112.29 bhīṣmasya samare rājan yaśo mānaṃ ca vardhayan // 6.112.29.2 saubhadro rājaputraṃ tu bṛhadbalam ayodhayat / ārjuniṃ kosalendras tu viddhvā pañcabhir āyasaiḥ // 6.112.30 punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ // 6.112.30.2 bṛhadbalaṃ ca saubhadro viddhvā navabhir āyasaiḥ / nākampayata saṃgrāme vivyādha ca punaḥ punaḥ // 6.112.31 kausalyasya punaś cāpi dhanuś ciccheda phālguṇiḥ / ājaghāna śaraiś caiva triṃśatā kaṅkapatribhiḥ // 6.112.32 so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ / phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ // 6.112.33 tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa / saṃrabdhayor mahārāja samare citrayodhinoḥ // 6.112.34 yathā devāsure yuddhe mayavāsavayor abhūt // 6.112.34.2 bhīmaseno gajānīkaṃ yodhayan bahv aśobhata / yathā śakro vajrapāṇir dārayan parvatottamān // 6.112.35 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ / nipetur urvyāṃ sahitā nādayanto vasuṃdharām // 6.112.36 girimātrā hi te nāgā bhinnāñjanacayopamāḥ / virejur vasudhāṃ prāpya vikīrṇā iva parvatāḥ // 6.112.37 yudhiṣṭhiro maheṣvāso madrarājānam āhave / mahatyā senayā guptaṃ pīḍayām āsa saṃgataḥ // 6.112.38 madreśvaraś ca samare dharmaputraṃ mahāratham / pīḍayām āsa saṃrabdho bhīṣmahetoḥ parākramī // 6.112.39 virāṭaṃ saindhavo rājā viddhvā saṃnataparvabhiḥ / navabhiḥ sāyakais tīkṣṇais triṃśatā punar ardayat // 6.112.40 virāṭaś ca mahārāja saindhavaṃ vāhinīmukhe / triṃśatā niśitair bāṇair ājaghāna stanāntare // 6.112.41 citrakārmukanistriṃśau citravarmāyudhadhvajau / rejatuś citrarūpau tau saṃgrāme matsyasaindhavau // 6.112.42 droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe / mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ // 6.112.43 tato droṇo mahārāja pārṣatasya mahad dhanuḥ / chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata // 6.112.44 so 'nyat kārmukam ādāya pārṣataḥ paravīrahā / droṇasya miṣato yuddhe preṣayām āsa sāyakān // 6.112.45 tāñ śarāñ śarasaṃghais tu saṃnivārya mahārathaḥ / droṇo drupadaputrāya prāhiṇot pañca sāyakān // 6.112.46 tasya kruddho mahārāja pārṣataḥ paravīrahā / droṇāya cikṣepa gadāṃ yamadaṇḍopamāṃ raṇe // 6.112.47 tām āpatantīṃ sahasā hemapaṭṭavibhūṣitām / śaraiḥ pañcāśatā droṇo vārayām āsa saṃyuge // 6.112.48 sā chinnā bahudhā rājan droṇacāpacyutaiḥ śaraiḥ / cūrṇīkṛtā viśīryantī papāta vasudhātale // 6.112.49 gadāṃ vinihatāṃ dṛṣṭvā pārṣataḥ śatrusūdanaḥ / droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām // 6.112.50 tāṃ droṇo navabhir bāṇaiś ciccheda yudhi bhārata / pārṣataṃ ca maheṣvāsaṃ pīḍayām āsa saṃyuge // 6.112.51 evam etan mahad yuddhaṃ droṇapārṣatayor abhūt / bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam // 6.112.52 arjunaḥ prāpya gāṅgeyaṃ pīḍayan niśitaiḥ śaraiḥ / abhyadravata saṃyattaṃ vane mattam iva dvipam // 6.112.53 pratyudyayau ca taṃ pārthaṃ bhagadattaḥ pratāpavān / tridhā bhinnena nāgena madāndhena mahābalaḥ // 6.112.54 tam āpatantaṃ sahasā mahendragajasaṃnibham / paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata // 6.112.55 tato gajagato rājā bhagadattaḥ pratāpavān / arjunaṃ śaravarṣeṇa vārayām āsa saṃyuge // 6.112.56 arjunas tu raṇe nāgam āyāntaṃ rajatopamam / vimalair āyasais tīkṣṇair avidhyata mahāraṇe // 6.112.57 śikhaṇḍinaṃ ca kaunteyo yāhi yāhīty acodayat / bhīṣmaṃ prati mahārāja jahy enam iti cābravīt // 6.112.58 prāgjyotiṣas tato hitvā pāṇḍavaṃ pāṇḍupūrvaja / prayayau tvarito rājan drupadasya rathaṃ prati // 6.112.59 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam / śikhaṇḍinaṃ puraskṛtya tato yuddham avartata // 6.112.60 tatas te tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe / sarve 'bhyadhāvan krośantas tad adbhutam ivābhavat // 6.112.61 nānāvidhāny anīkāni putrāṇāṃ te janādhipa / arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ // 6.112.62 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham / iṣubhis tūrṇam avyagro bahubhiḥ sa samācinot // 6.112.63 somakāṃś ca raṇe bhīṣmo jaghne pārthapadānugān / nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ // 6.112.64 rathāgnyagāraś cāpārcir asiśaktigadendhanaḥ / śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat // 6.112.65 yathā hi sumahān agniḥ kakṣe carati sānilaḥ / tathā jajvāla bhīṣmo 'pi divyāny astrāṇy udīrayan // 6.112.66 suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ / nādayan sa diśo bhīṣmaḥ pradiśaś ca mahāyaśāḥ // 6.112.67 pātayan rathino rājan gajāṃś ca saha sādibhiḥ / muṇḍatālavanānīva cakāra sa rathavrajān // 6.112.68 nirmanuṣyān rathān rājan gajān aśvāṃś ca saṃyuge / cakāra sa tadā bhīṣmaḥ sarvaśastrabhṛtāṃ varaḥ // 6.112.69 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / niśamya sarvato rājan samakampanta sainikāḥ // 6.112.70 amoghā hy apatan bāṇāḥ pitus te manujeśvara / nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ // 6.112.71 nirmanuṣyān rathān rājan suyuktāñ javanair hayaiḥ / vātāyamānān paśyāma hriyamāṇān viśāṃ pate // 6.112.72 cedikāśikarūṣāṇāṃ sahasrāṇi caturdaśa / mahārathāḥ samākhyātāḥ kulaputrās tanutyajaḥ // 6.112.73 aparāvartinaḥ śūrāḥ suvarṇavikṛtadhvajāḥ / saṃgrāme bhīṣmam āsādya savājirathakuñjarāḥ // 6.112.74 jagmus te paralokāya vyāditāsyam ivāntakam // 6.112.74.2 na tatrāsīn mahārāja somakānāṃ mahārathaḥ / yaḥ saṃprāpya raṇe bhīṣmaṃ jīvite sma mano dadhe // 6.112.75 tāṃś ca sarvān raṇe yodhān pretarājapuraṃ prati / nītān amanyanta janā dṛṣṭvā bhīṣmasya vikramam // 6.112.76 na kaś cid enaṃ samare pratyudyāti mahārathaḥ / ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim // 6.112.77 śikhaṇḍinaṃ ca samare pāñcālyam amitaujasam // 6.112.77.2 śikhaṇḍī tu raṇe bhīṣmam āsādya bharatarṣabha / daśabhir daśabhir bāṇair ājaghāna mahāhave // 6.112.78 śikhaṇḍinaṃ tu gāṅgeyaḥ krodhadīptena cakṣuṣā / avaikṣata kaṭākṣeṇa nirdahann iva bhārata // 6.112.79 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ / na jaghāna raṇe bhīṣmaḥ sa ca taṃ nāvabuddhavān // 6.112.80 arjunas tu mahārāja śikhaṇḍinam abhāṣata / abhitvarasva tvarito jahi cainaṃ pitāmaham // 6.112.81 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham / na hy anyam anupaśyāmi kaṃ cid yaudhiṣṭhire bale // 6.112.82 yaḥ śaktaḥ samare bhīṣmaṃ yodhayeta pitāmaham / ṛte tvāṃ puruṣavyāghra satyam etad bravīmi te // 6.112.83 evam uktas tu pārthena śikhaṇḍī bharatarṣabha / śarair nānāvidhais tūrṇaṃ pitāmaham upādravat // 6.112.84 acintayitvā tān bāṇān pitā devavratas tava / arjunaṃ samare kruddhaṃ vārayām āsa sāyakaiḥ // 6.112.85 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ / apraiṣīt samare tīkṣṇaiḥ paralokāya māriṣa // 6.112.86 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ / bhīṣmaṃ pracchādayām āsur meghā iva divākaram // 6.112.87 sa samantāt parivṛto bhārato bharatarṣabha / nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan // 6.112.88 tatrādbhutam apaśyāma tava putrasya pauruṣam / ayodhayata yat pārthaṃ jugopa ca yatavratam // 6.112.89 karmaṇā tena samare tava putrasya dhanvinaḥ / duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ // 6.112.90 yad ekaḥ samare pārthān sānugān samayodhayat / na cainaṃ pāṇḍavā yuddhe vāyarām āsur ulbaṇam // 6.112.91 duḥśāsanena samare rathino virathīkṛtāḥ / sādinaś ca mahārāja dantinaś ca mahābalāḥ // 6.112.92 vinirbhinnāḥ śarais tīkṣṇair nipetur dharaṇītale / śarāturās tathaivānye dantino vidrutā diśaḥ // 6.112.93 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ / tathā jajvāla putras te pāṇḍavān vai vinirdahan // 6.112.94 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ / jetuṃ notsahate kaś cin nāpy udyātuṃ kathaṃ cana // 6.112.95 ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim // 6.112.95.2 sa hi taṃ samare rājan vijitya vijayo 'rjunaḥ / bhīṣmam evābhidudrāva sarvasainyasya paśyataḥ // 6.112.96 vijitas tava putro 'pi bhīṣmabāhuvyapāśrayaḥ / punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ // 6.112.97 arjunaṃ ca raṇe rājan yodhayan sa vyarājata // 6.112.97.2 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham / śarair aśanisaṃsparśais tathā sarpaviṣopamaiḥ // 6.112.98 na ca te 'sya rujaṃ cakruḥ pitus tava janeśvara / smayamānaś ca gāṅgeyas tān bāṇāñ jagṛhe tadā // 6.112.99 uṣṇārto hi naro yadvaj jaladhārāḥ pratīcchati / tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ // 6.112.100 taṃ kṣatriyā mahārāja dadṛśur ghoram āhave / bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām // 6.112.101 tato 'bravīt tava sutaḥ sarvasainyāni māriṣa / abhidravata saṃgrāme phalgunaṃ sarvato rathaiḥ // 6.112.102 bhīṣmo vaḥ samare sarvān palayiṣyati dharmavit / te bhayaṃ sumahat tvaktvā pāṇḍavān pratiyudhyata // 6.112.103 eṣa tālena dīptena bhīṣmas tiṣṭhati pālayan / sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca // 6.112.104 tridaśāpi samudyuktā nālaṃ bhīṣmaṃ samāsitum / kim u pārthā mahātmānaṃ martyabhūtās tathābalāḥ // 6.112.105 tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge // 6.112.105.2 aham adya raṇe yatto yodhayiṣyāmi phalgunam / sahitaḥ sarvato yattair bhavadbhir vasudhādhipāḥ // 6.112.106 tac chrutvā tu vaco rājaṃs tava putrasya dhanvinaḥ / arjunaṃ prati saṃyattā balavanto mahārathāḥ // 6.112.107 te videhāḥ kaliṅgāś ca dāśerakagaṇaiḥ saha / abhipetur niṣādāś ca sauvīrāś ca mahāraṇe // 6.112.108 bāhlikā daradāś caiva prācyodīcyāś ca mālavāḥ / abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // 6.112.109 śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha / abhipetū raṇe pārthaṃ pataṃgā iva pāvakam // 6.112.110 sa tān sarvān sahānīkān mahārāja mahārathān / divyāny astrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ // 6.112.111 sa tair astrair mahāvegair dadāhāśu mahābalaḥ / śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ // 6.112.112 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ / dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata // 6.112.113 te śarārtā mahārāja viprakīrṇarathadhvajāḥ / nābyavartanta rājānaḥ sahitā vānaradhvajam // 6.112.114 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha / gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ // 6.112.115 tato 'rjunabhujotsṛṣṭair āvṛtāsīd vasuṃdharā / vidravadbhiś ca bahudhā balai rājñāṃ samantataḥ // 6.112.116 atha pārtho mahābāhur drāvayitvā varūthinīm / duḥśāsanāya samare preṣayām āsa sāyakān // 6.112.117 te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ / dharaṇīṃ viviśuḥ sarve valmīkam iva pannagāḥ // 6.112.118 hayāṃś cāsya tato jaghne sārathiṃ ca nyapātayat // 6.112.118.2 viviṃśatiṃ ca viṃśatyā virathaṃ kṛtavān prabho / ājaghāna bhṛśaṃ caiva pañcabhir nataparvabhiḥ // 6.112.119 kṛpaṃ śalyaṃ vikarṇaṃ ca viddhvā bahubhir āyasaiḥ / cakāra virathāṃś caiva kaunteyaḥ śvetavāhanaḥ // 6.112.120 evaṃ te virathāḥ pañca kṛpaḥ śalyaś ca māriṣa / duḥśāsano vikarṇaś ca tathaiva ca viviṃśatiḥ // 6.112.121 saṃprādravanta samare nirjitāḥ savyasācinā // 6.112.121.2 pūrvāhṇe tu tathā rājan parājitya mahārathān / prajajvāla raṇe pārtho vidhūma iva pāvakaḥ // 6.112.122 tathaiva śaravarṣeṇa bhāskaro raśmivān iva / anyān api mahārāja pātayām āsa pārthivān // 6.112.123 parāṅmukhīkṛtya tadā śaravarṣair mahārathān / prāvartayata saṃgrāme śoṇitodāṃ mahānadīm // 6.112.124 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata // 6.112.124.2 gajāś ca rathasaṃghāś ca bahudhā rathibhir hatāḥ / rathāś ca nihatā nāgair nāgā hayapadātibhiḥ // 6.112.125 antarā chidhyamānāni śarīrāṇi śirāṃsi ca / nipetur dikṣu sarvāsu gajāśvarathayodhinām // 6.112.126 channam āyodhanaṃ reje kuṇḍalāṅgadadhāribhiḥ / patitaiḥ pātyamānaiś ca rājaputrair mahārathaiḥ // 6.112.127 rathaneminikṛttāś ca gajaiś caivāvapothitāḥ / pādātāś cāpy adṛśyanta sāśvāḥ sahayasādinaḥ // 6.112.128 gajāśvarathasaṃghāś ca paripetuḥ samantataḥ / viśīrṇāś ca rathā bhūmau bhagnacakrayugadhvajāḥ // 6.112.129 tad gajāśvarathaughānāṃ rudhireṇa samukṣitam / channam āyodhanaṃ reje raktābhram iva śāradam // 6.112.130 śvānaḥ kākāś ca gṛdhrāś ca vṛkā gomāyubhiḥ saha / praṇedur bhakṣyam āsādya vikṛtāś ca mṛgadvijāḥ // 6.112.131 vavur bahuvidhāś caiva dikṣu sarvāsu mārutāḥ / dṛśyamāneṣu rakṣaḥsu bhūteṣu vinadatsu ca // 6.112.132 kāñcanāni ca dāmāni patākāś ca mahādhanāḥ / dhūmāyamānā dṛśyante sahasā māruteritāḥ // 6.112.133 śvetacchatrasahasrāṇi sadhvajāś ca mahārathāḥ / vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ // 6.112.134 sapatākāś ca mātaṅgā diśo jagmuḥ śarāturāḥ // 6.112.134.2 kṣatriyāś ca manuṣyendra gadāśaktidhanurdharāḥ / samantato vyadṛśyanta patitā dharaṇītale // 6.112.135 tato bhīṣmo mahārāja divyam astram udīrayan / abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām // 6.112.136 taṃ śikhaṇḍī raṇe yattam abhyadhāvata daṃśitaḥ / saṃjahāra tato bhīṣmas tad astraṃ pāvakopamam // 6.112.137 etasminn eva kāle tu kaunteyaḥ śvetavāhanaḥ / nijaghne tāvakaṃ sainyaṃ mohayitvā pitāmaham // 6.112.138 evaṃ vyūḍheṣv anīkeṣu bhūyiṣṭham anuvartiṣu / brahmalokaparāḥ sarve samapadyanta bhārata // 6.113.1 na hy anīkam anīkena samasajjata saṃkule / na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ // 6.113.2 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ / mahān vyatikaro raudraḥ senayoḥ samapadyata // 6.113.3 naranāgaratheṣv evaṃ vyavakīrṇeṣu sarvaśaḥ / kṣaye tasmin mahāraudre nirviśeṣam ajāyata // 6.113.4 tataḥ śalyaḥ kṛpaś caiva citrasenaś ca bhārata / duḥśāsano vikarṇaś ca rathān āsthāya satvarāḥ // 6.113.5 pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan // 6.113.5.2 sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ / trātāraṃ nādhyagacchad vai majjamāneva naur jale // 6.113.6 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati / tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇy akṛntata // 6.113.7 atīva tava sainyasya pārthena ca mahātmanā / nagameghapratīkāśāḥ pātitā bahudhā gajāḥ // 6.113.8 mṛdyamānāś ca dṛśyante pārthena narayūthapāḥ / iṣubhis tāḍyamānāś ca nārācaiś ca sahasraśaḥ // 6.113.9 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ / ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām // 6.113.10 channam āyodhanaṃ reje śirobhiś ca sakuṇḍalaiḥ / tasminn atimahābhīme rājan vīravarakṣaye // 6.113.11 bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye // 6.113.11.2 te parākrāntam ālokya rājan yudhi pitāmaham / na nyavartanta kauravyā brahmalokapuraskṛtāḥ // 6.113.12 icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam / pāṇḍavān abhyavartanta tasmin vīravarakṣaye // 6.113.13 pāṇḍavāpi mahārāja smaranto vividhān bahūn / kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa // 6.113.14 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ / tāvakāṃs tava putrāṃś ca yodhayanti sma hṛṣṭavat // 6.113.15 senāpatis tu samare prāha senāṃ mahārathaḥ / abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha // 6.113.16 senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ / abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ // 6.113.17 vadhyamānas tato rājan pitā śāṃtanavas tava / amarṣavaśam āpanno yodhayām āsa sṛñjayān // 6.113.18 tasya kīrtimatas tāta purā rāmeṇa dhīmatā / saṃpradattāstraśikṣā vai parānīkavināśinī // 6.113.19 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam / ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ // 6.113.20 bhīṣmo daśa sahasrāṇi jaghāna paravīrahā // 6.113.20.2 tasmiṃs tu divase prāpte daśame bharatarṣabha / bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge // 6.113.21 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ // 6.113.21.2 hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ / narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa // 6.113.22 tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ / śikṣābalena nihataṃ pitrā tava viśāṃ pate // 6.113.23 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm / virāṭasya priyo bhrātā śatānīko nipātitaḥ // 6.113.24 śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān / sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat // 6.113.25 ye ca ke cana pārthānām abhiyātā dhanaṃjayam / rājāno bhīṣmam āsādya gatās te yamasādanam // 6.113.26 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ / atītya senāṃ pārthānām avatasthe camūmukhe // 6.113.27 sa kṛtvā sumahat karma tasmin vai daśame 'hani / senayor antare tiṣṭhan pragṛhītaśarāsanaḥ // 6.113.28 na cainaṃ pārthivā rājañ śekuḥ ke cin nirīkṣitum / madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi // 6.113.29 yathā daityacamūṃ śakras tāpayām āsa saṃyuge / tathā bhīṣmaḥ pāṇḍaveyāṃs tāpayām āsa bhārata // 6.113.30 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ / uvāca devakīputraḥ prīyamāṇo dhanaṃjayam // 6.113.31 eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ / nānihatya balād enaṃ vijayas te bhaviṣyati // 6.113.32 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ / na hi bhīṣmaśarān anyaḥ soḍhum utsahate vibho // 6.113.33 tatas tasmin kṣaṇe rājaṃś codito vānaradhvajaḥ / sadhvajaṃ sarathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ // 6.113.34 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān / śaravrātaiḥ śaravrātān bahudhā vidudhāva tān // 6.113.35 tena pāñcālarājaś ca dhṛṣṭaketuś ca vīryavān / pāṇḍavo bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ // 6.113.36 yamau ca cekitānaś ca kekayāḥ pañca caiva ha / sātyakiś ca mahārāja saubhadro 'tha ghaṭotkacaḥ // 6.113.37 draupadeyāḥ śikhaṇḍī ca kuntibhojaś ca vīryavān / suśarmā ca virāṭaś ca pāṇḍaveyā mahābalāḥ // 6.113.38 ete cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ / samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare // 6.113.39 tataḥ śikhaṇḍī vegena pragṛhya paramāyudham / bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā // 6.113.40 tato 'syānucarān hatvā sarvān raṇavibhāgavit / bhīṣmam evābhidudrāva bībhatsur aparājitaḥ // 6.113.41 sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ / virāṭo drupadaś caiva mādrīputrau ca pāṇḍavau // 6.113.42 dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā // 6.113.42.2 abhimanyuś ca samare draupadyāḥ pañca cātmajāḥ / dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ // 6.113.43 te sarve dṛḍhadhanvānaḥ saṃyugeṣv apalāyinaḥ / bahudhā bhīṣmam ānarchan mārgaṇaiḥ kṛtamārgaṇāḥ // 6.113.44 vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ / pāṇḍavānām adīnātmā vyagāhata varūthinīm // 6.113.45 kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ // 6.113.45.2 nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ / strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ // 6.113.46 jaghāna drupadānīke rathān sapta mahārathaḥ // 6.113.46.2 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata / matsyapāñcālacedīnāṃ tam ekam abhidhāvatām // 6.113.47 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ / tam ekaṃ chādayām āsur meghā iva divākaram // 6.113.48 bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn // 6.113.48.2 tatas tasya ca teṣāṃ ca yuddhe devāsuropame / kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam // 6.113.49 evaṃ te paṇḍavāḥ sarve puraskṛtya śikhaṇḍinam / vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ // 6.114.1 śataghnībhiḥ sughorābhiḥ paṭṭiśaiḥ saparaśvadhaiḥ / mudgarair musalaiḥ prāsaiḥ kṣepaṇībhiś ca sarvaśaḥ // 6.114.2 śaraiḥ kanakapuṅkhaiś ca śaktitomarakampanaiḥ / nārācair vatsadantaiś ca bhuśuṇḍībhiś ca bhārata // 6.114.3 atāḍayan raṇe bhīṣmaṃ sahitāḥ sarvasṛñjayāḥ // 6.114.3.2 sa viśīrṇatanutrāṇaḥ pīḍito bahubhis tadā / vivyathe naiva gāṅgeyo bhidyamāneṣu marmasu // 6.114.4 sa dīptaśaracāpārcir astraprasṛtamārutaḥ / neminirhrādasaṃnādo mahāstrodayapāvakaḥ // 6.114.5 citracāpamahājvālo vīrakṣayamahendhanaḥ / yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata // 6.114.6 nipatya rathasaṃghānām antareṇa viniḥsṛtaḥ / dṛśyate sma narendrāṇāṃ punar madhyagataś caran // 6.114.7 tataḥ pāñcālarājaṃ ca dhṛṣṭaketum atītya ca / pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ // 6.114.8 tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam / drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam // 6.114.9 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ / ṣaḍ etān ṣaḍbhir ānarchad bhāskarapratimaiḥ śaraiḥ // 6.114.10 tasya te niśitān bāṇān saṃnivārya mahārathāḥ / daśabhir daśabhir bhīṣmam ardayām āsur ojasā // 6.114.11 śikhaṇḍī tu raṇe bāṇān yān mumoca mahāvrate / te bhīṣmaṃ viviśus tūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ // 6.114.12 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata / śikhaṇḍinaṃ puraskṛtya dhanuś cāsya samācchinat // 6.114.13 bhīṣmasya dhanuṣaś chedaṃ nāmṛṣyanta mahārathāḥ / droṇaś ca kṛtavarmā ca saindhavaś ca jayadrathaḥ // 6.114.14 bhūriśravāḥ śalaḥ śalyo bhagadattas tathaiva ca / saptaite paramakruddhāḥ kirīṭinam abhidrutāḥ // 6.114.15 uttamāstrāṇi divyāni darśayanto mahārathāḥ / abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān // 6.114.16 teṣām āpatatāṃ śabdaḥ śuśruve phalgunaṃ prati / udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye // 6.114.17 hatānayata gṛhṇīta yudhyatāpi ca kṛntata / ity āsīt tumulaḥ śabdaḥ phalgunasya rathaṃ prati // 6.114.18 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ / abhyadhāvan parīpsantaḥ phalgunaṃ bharatarṣabha // 6.114.19 sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ / virāṭadrupadau cobhau rākṣasaś ca ghaṭotkacaḥ // 6.114.20 abhimanyuś ca saṃkruddhaḥ saptaite krodhamūrchitāḥ / samabhyadhāvaṃs tvaritāś citrakārmukadhāriṇaḥ // 6.114.21 teṣāṃ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / saṃgrāme bharataśreṣṭha devānāṃ dānavair iva // 6.114.22 śikhaṇḍī tu rathaśreṣṭho rakṣyamāṇaḥ kirīṭinā / avidhyad daśabhir bhīṣmaṃ chinnadhanvānam āhave // 6.114.23 sārathiṃ daśabhiś cāsya dhvajaṃ caikena cicchide // 6.114.23.2 so 'nyat kārmukam ādāya gāṅgeyo vegavattaram / tad apy asya śitair bhallais tribhiś ciccheda phalgunaḥ // 6.114.24 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ / dhanur bhīṣmasya ciccheda savyasācī paraṃtapaḥ // 6.114.25 sa cchinnadhanvā saṃkruddhaḥ sṛkkiṇī parisaṃlihan / śaktiṃ jagrāha saṃkruddho girīṇām api dāraṇīm // 6.114.26 tāṃ ca cikṣepa saṃkruddhaḥ phalgunasya rathaṃ prati // 6.114.26.2 tām āpatantīṃ saṃprekṣya jvalantīm aśanīm iva / samādatta śitān bhallān pañca pāṇḍavanandanaḥ // 6.114.27 tasya ciccheda tāṃ śaktiṃ pañcadhā pañcabhiḥ śaraiḥ / saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām // 6.114.28 sā papāta paricchinnā saṃkruddhena kirīṭinā / meghavṛndaparibhraṣṭā vicchinneva śatahradā // 6.114.29 chinnāṃ tāṃ śaktim ālokya bhīṣmaḥ krodhasamanvitaḥ / acintayad raṇe vīro buddhyā parapuraṃjayaḥ // 6.114.30 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān / yady eṣāṃ na bhaved goptā viṣvakseno mahābalaḥ // 6.114.31 kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ / avadhyatvāc ca pāṇḍūnāṃ strībhāvāc ca śikhaṇḍinaḥ // 6.114.32 pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat / svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā // 6.114.33 tasmān mṛtyum ahaṃ manye prāptakālam ivātmanaḥ // 6.114.33.2 evaṃ jñātvā vyavasitaṃ bhīṣmasyāmitatejasaḥ / ṛṣayo vasavaś caiva viyatsthā bhīṣmam abruvan // 6.114.34 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam / tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya // 6.114.35 tasya vākyasya nidhane prādurāsīc chivo 'nilaḥ / anulomaḥ sugandhī ca pṛṣataiś ca samanvitaḥ // 6.114.36 devadundubhayaś caiva saṃpraṇedur mahāsvanāḥ / papāta puṣpavṛṣṭiś ca bhīṣmasyopari pārthiva // 6.114.37 na ca tac chuśruve kaś cit teṣāṃ saṃvadatāṃ nṛpa / ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā // 6.114.38 saṃbhramaś ca mahān āsīt tridaśānāṃ viśāṃ pate / patiṣyati rathād bhīṣme sarvalokapriye tadā // 6.114.39 iti devagaṇānāṃ ca śrutvā vākyaṃ mahāmanāḥ / tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata // 6.114.40 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ // 6.114.40.2 śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham / ājaghānorasi kruddho navabhir niśitaiḥ śaraiḥ // 6.114.41 sa tenābhihataḥ saṃkhye bhīṣmaḥ kurupitāmahaḥ / nākampata mahārāja kṣitikampe yathācalaḥ // 6.114.42 tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ / gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat // 6.114.43 punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ / sarvagātreṣu saṃkruddhaḥ sarvamarmasv atāḍayat // 6.114.44 evam anyair api bhṛśaṃ vadhyamāno mahāraṇe / na cakrus te rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ // 6.114.45 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata / śikhaṇḍinaṃ puraskṛtya dhanuś cāsya samācchinat // 6.114.46 athainaṃ daśabhir viddhvā dhvajam ekena cicchide / sārathiṃ viśikhaiś cāsya daśabhiḥ samakampayat // 6.114.47 so 'nyat kārmukam ādatta gāṅgeyo balavattaram / tad apy asya śitair bhallais tridhā tribhir upānudat // 6.114.48 nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe // 6.114.48.2 evam asya dhanūṃṣy ājau ciccheda subahūny api / tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata // 6.114.49 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat / so 'tividdho maheṣvāso duḥśāsanam abhāṣata // 6.114.50 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ / śarair anekasāhasrair mām evābhyasate raṇe // 6.114.51 na caiṣa śakyaḥ samare jetuṃ vajrabhṛtā api / na cāpi sahitā vīrā devadānavarākṣasāḥ // 6.114.52 māṃ caiva śaktā nirjetuṃ kim u martyāḥ sudurbalāḥ // 6.114.52.2 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ / śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge // 6.114.53 tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata / atividdhaḥ śitair bāṇair bhṛśaṃ gāṇḍīvadhanvanā // 6.114.54 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ / vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ // 6.114.55 nikṛntamānā marmāṇi dṛḍhāvaraṇabhedinaḥ / musalānīva me ghnanti neme bāṇāḥ śikhaṇḍinaḥ // 6.114.56 brahmadaṇḍasamasparśā vajravegā durāsadāḥ / mama prāṇān ārujanti neme bāṇāḥ śikhaṇḍinaḥ // 6.114.57 bhujagā iva saṃkruddhā lelihānā viṣolbaṇāḥ / mamāviśanti marmāṇi neme bāṇāḥ śikhaṇḍinaḥ // 6.114.58 nāśayantīva me prāṇān yamadūtā ivāhitāḥ / gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ // 6.114.59 kṛntanti mama gātrāṇi māghamāse gavām iva / arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ // 6.114.60 sarve hy api na me duḥkhaṃ kuryur anye narādhipāḥ / vīraṃ gaṇḍīvadhanvānam ṛte jiṣṇuṃ kapidhvajam // 6.114.61 iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam / saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata // 6.114.62 tām asya viśikhaiś chittvā tridhā tribhir apātayat / paśyatāṃ kuruvīrāṇāṃ sarveṣāṃ tatra bhārata // 6.114.63 carmāthādatta gāṅgeyo jātarūpapariṣkṛtam / khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā // 6.114.64 tasya tac chatadhā carma vyadhamad daṃśitātmanaḥ / rathād anavarūḍhasya tad adbhutam ivābhavat // 6.114.65 vinadyoccaiḥ siṃha iva svāny anīkāny acodayat / abhidravata gāṅgeyaṃ māṃ vo 'stu bhayam aṇv api // 6.114.66 atha te tomaraiḥ prāsair bāṇaughaiś ca samantataḥ / paṭṭiśaiś ca sanistriṃśair nānāpraharaṇais tathā // 6.114.67 vatsadantaiś ca bhallaiś ca tam ekam abhidudruvuḥ / siṃhanādas tato ghoraḥ pāṇḍavānām ajāyata // 6.114.68 tathaiva tava putrāś ca rājan bhīṣmajayaiṣiṇaḥ / tam ekam abhyavartanta siṃhanādāṃś ca nedire // 6.114.69 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha / daśame 'hani rājendra bhīṣmārjunasamāgame // 6.114.70 āsīd gāṅga ivāvarto muhūrtam udadher iva / sainyānāṃ yudhyamānānāṃ nighnatām itaretaram // 6.114.71 agamyarūpā pṛthivī śoṇitāktā tadābhavat / samaṃ ca viṣamaṃ caiva na prājñāyata kiṃ cana // 6.114.72 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani / atiṣṭhad āhave bhīṣmo bhidyamāneṣu marmasu // 6.114.73 tataḥ senāmukhe tasmin sthitaḥ pārtho dhanaṃjayaḥ / madhyena kurusainyānāṃ drāvayām āsa vāhinīm // 6.114.74 vayaṃ śvetahayād bhītāḥ kuntīputrād dhanaṃjayāt / pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt // 6.114.75 sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ / abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // 6.114.76 śālvāśrayās trigartāś ca ambaṣṭhāḥ kekayaiḥ saha / dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ // 6.114.77 saṃgrāme na jahur bhīṣmaṃ yudhyamānaṃ kirīṭinā // 6.114.77.2 tatas tam ekaṃ bahavaḥ parivārya samantataḥ / parikālya kurūn sarvāñ śaravarṣair avākiran // 6.114.78 nipātayata gṛhṇīta vidhyatātha ca karṣata / ity āsīt tumulaḥ śabdo rājan bhīṣmarathaṃ prati // 6.114.79 abhihatya śaraughais taṃ śataśo 'tha sahasraśaḥ / na tasyāsīd anirbhinnaṃ gātreṣv aṅgulamātrakam // 6.114.80 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ / śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt // 6.114.81 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām // 6.114.81.2 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ / patamāne rathād bhīṣme babhūva sumahān svanaḥ // 6.114.82 taṃ patantam abhiprekṣya mahātmānaṃ pitāmaham / saha bhīṣmeṇa sarveṣāṃ prāpatan hṛdayāni naḥ // 6.114.83 sa papāta mahābāhur vasudhām anunādayan / indradhvaja ivotsṛṣṭaḥ ketuḥ sarvadhanuṣmatām // 6.114.84 dharaṇīṃ nāspṛśac cāpi śarasaṃghaiḥ samācitaḥ // 6.114.84.2 śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham / rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat // 6.114.85 abhyavarṣata parjanyaḥ prākampata ca medinī / patan sa dadṛśe cāpi kharvitaṃ ca divākaram // 6.114.86 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata / antarikṣe ca śuśrāva divyāṃ vācaṃ samantataḥ // 6.114.87 kathaṃ mahātmā gāṅgeyaḥ sarvaśastrabhṛtāṃ varaḥ / kālaṃ kartā naravyāghraḥ saṃprāpte dakṣiṇāyane // 6.114.88 sthito 'smīti ca gāṅgeyas tac chrutvā vākyam abravīt / dhārayām āsa ca prāṇān patito 'pi hi bhūtale // 6.114.89 uttarāyaṇam anvicchan bhīṣmaḥ kurupitāmahaḥ // 6.114.89.2 tasya tan matam ājñāya gaṅgā himavataḥ sutā / maharṣīn haṃsarūpeṇa preṣayām āsa tatra vai // 6.114.90 tataḥ saṃpātino haṃsās tvaritā mānasaukasaḥ / ājagmuḥ sahitā draṣṭuṃ bhīṣmaṃ kurupitāmaham // 6.114.91 yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ // 6.114.91.2 te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ / apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham // 6.114.92 te taṃ dṛṣṭvā mahātmānaṃ kṛtvā cāpi pradakṣiṇam / gāṅgeyaṃ bharataśreṣṭhaṃ dakṣiṇena ca bhāskaram // 6.114.93 itaretaram āmantrya prāhus tatra manīṣiṇaḥ / bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane // 6.114.94 ity uktvā prasthitān haṃsān dakṣiṇām abhito diśam / saṃprekṣya vai mahābuddhiś cintayitvā ca bhārata // 6.114.95 tān abravīc chāṃtanavo nāhaṃ gantā kathaṃ cana / dakṣiṇāvṛtta āditye etan me manasi sthitam // 6.114.96 gamiṣyāmi svakaṃ sthānam āsīd yan me purātanam / udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ // 6.114.97 dhārayiṣyāmy ahaṃ prāṇān uttarāyaṇakāṅkṣayā / aiśvaryabhūtaḥ prāṇānām utsarge niyato hy aham // 6.114.98 tasmāt prāṇān dhārayiṣye mumūrṣur udagāyane // 6.114.98.2 yaś ca datto varo mahyaṃ pitrā tena mahātmanā / chandato mṛtyur ity evaṃ tasya cāstu varas tathā // 6.114.99 dhārayiṣye tataḥ prāṇān utsarge niyate sati / ity uktvā tāṃs tadā haṃsān aśeta śaratalpagaḥ // 6.114.100 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi / pāṇḍavāḥ sṛñjayāś caiva siṃhanādaṃ pracakrire // 6.114.101 tasmin hate mahāsattve bharatānām amadhyame / na kiṃ cit pratyapadyanta putrās te bharatarṣabha // 6.114.102 saṃmohaś caiva tumulaḥ kurūṇām abhavat tadā // 6.114.102.2 nṛpā duryodhanamukhā niḥśvasya rurudus tataḥ / viṣādāc ca ciraṃ kālam atiṣṭhan vigatendriyāḥ // 6.114.103 dadhyuś caiva mahārāja na yuddhe dadhire manaḥ / ūrugrāhagṛhītāś ca nābhyadhāvanta pāṇḍavān // 6.114.104 avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi / abhāvaḥ sumahān rājan kurūn āgād atandritaḥ // 6.114.105 hatapravīrāś ca vayaṃ nikṛttāś ca śitaiḥ śaraiḥ / kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā // 6.114.106 pāṇḍavās tu jayaṃ labdhvā paratra ca parāṃ gatim / sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ // 6.114.107 somakāś ca sapañcālāḥ prāhṛṣyanta janeśvara // 6.114.107.2 tatas tūryasahasreṣu nadatsu sumahābalaḥ / āsphoṭayām āsa bhṛśaṃ bhīmaseno nanarta ca // 6.114.108 senayor ubhayoś cāpi gāṅgeye vinipātite / saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ // 6.114.109 prākrośan prāpataṃś cānye jagmur mohaṃ tathāpare / kṣatraṃ cānye 'bhyanindanta bhīṣmaṃ caike 'bhyapūjayan // 6.114.110 ṛṣayaḥ pitaraś caiva praśaśaṃsur mahāvratam / bharatānāṃ ca ye pūrve te cainaṃ praśaśaṃsire // 6.114.111 mahopaniṣadaṃ caiva yogam āsthāya vīryavān / japañ śāṃtanavo dhīmān kālākāṅkṣī sthito 'bhavat // 6.114.112 katham āsaṃs tadā yodhā hīnā bhīṣmeṇa saṃjaya / balinā devakalpena gurvarthe brahmacāriṇā // 6.115.1 tadaiva nihatān manye kurūn anyāṃś ca pārthivān / na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje // 6.115.2 tato duḥkhataraṃ manye kim anyat prabhaviṣyati / yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ // 6.115.3 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya / śrutvā vinihataṃ bhīṣmaṃ śatadhā yan na dīryate // 6.115.4 punaḥ punar na mṛṣyāmi hataṃ devavrataṃ raṇe / na hato jāmadagnyena divyair astraiḥ sma yaḥ purā // 6.115.5 yad adya nihatenājau bhīṣmeṇa jayam icchatā / ceṣṭitaṃ narasiṃhena tan me kathaya saṃjaya // 6.115.6 sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan / pāñcālānāṃ dadad dharṣaṃ kuruvṛddhaḥ pitāmahaḥ // 6.115.7 sa śete śaratalpastho medinīm aspṛśaṃs tadā / bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale // 6.115.8 hā heti tumulaḥ śabdo bhūtānāṃ samapadyata / sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye // 6.115.9 ubhayoḥ senayo rājan kṣatriyān bhayam āviśat / bhīṣmaṃ śaṃtanavaṃ dṛṣṭvā viśīrṇakavacadhvajam // 6.115.10 kuravaḥ paryavartanta pāṇḍavāś ca viśāṃ pate // 6.115.10.2 khaṃ tamovṛtam āsīc ca nāsīd bhānumataḥ prabhā / rarāsa pṛthivī caiva bhīṣme śāṃtanave hate // 6.115.11 ayaṃ brahmavidāṃ śreṣṭho ayaṃ brahmavidāṃ gatiḥ / ity abhāṣanta bhūtāni śayānaṃ bharatarṣabham // 6.115.12 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā / ūrdhvaretasam ātmānaṃ cakāra puruṣarṣabhaḥ // 6.115.13 iti sma śaratalpasthaṃ bharatānām amadhyamam / ṛṣayaḥ paryadhāvanta sahitāḥ siddhacāraṇaiḥ // 6.115.14 hate śāṃtanave bhīṣme bharatānāṃ pitāmahe / na kiṃ cit pratyapadyanta putrās tava ca bhārata // 6.115.15 vivarṇavadanāś cāsan gataśrīkāś ca bhārata / atiṣṭhan vrīḍitāś caiva hriyā yuktā hy adhomukhāḥ // 6.115.16 pāṇḍavāś ca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ / sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān // 6.115.17 bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha / apaśyāma raṇe rājan bhīmasenaṃ mahābalam // 6.115.18 ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam // 6.115.18.2 nihatya samare śatrūn mahābalasamanvitān / saṃmohaś cāpi tumulaḥ kurūṇām abhavat tadā // 6.115.19 karṇaduryodhanau cāpi niḥśvasetāṃ muhur muhuḥ / tathā nipatite bhīṣme kauravāṇāṃ dhuraṃdhare // 6.115.20 hāhākāram abhūt sarvaṃ nirmaryādam avartata // 6.115.20.2 dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanas tava / uttamaṃ javam āsthāya droṇānīkaṃ samādravat // 6.115.21 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ / prayayau puruṣavyāghraḥ svasainyam abhicodayan // 6.115.22 tam āyāntam abhiprekṣya kuravaḥ paryavārayan / duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai // 6.115.23 tato droṇāya nihataṃ bhīṣmam ācaṣṭa kauravaḥ / droṇas tad apriyaṃ śrutvā sahasā nyapatad rathāt // 6.115.24 sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān / nivārayām āsa tadā svāny anīkāni māriṣa // 6.115.25 vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān / dūtaiḥ śīghrāśvasaṃyuktair avahāram akārayan // 6.115.26 vinivṛtteṣu sainyeṣu pāraṃparyeṇa sarvaśaḥ / vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ // 6.115.27 vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ / upatasthur mahātmānaṃ prajāpatim ivāmarāḥ // 6.115.28 te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham / abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha // 6.115.29 atha pāṇḍūn kurūṃś caiva praṇipatyāgrataḥ sthitān / abhyabhāṣata dharmātmā bhīṣmaḥ śāṃtanavas tadā // 6.115.30 svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ / tuṣyāmi darśanāc cāhaṃ yuṣmākam amaropamāḥ // 6.115.31 abhinandya sa tān evaṃ śirasā lambatābravīt / śiro me lambate 'tyartham upadhānaṃ pradīyatām // 6.115.32 tato nṛpāḥ samājahrus tanūni ca mṛdūni ca / upadhānāni mukhyāni naicchat tāni pitāmahaḥ // 6.115.33 abravīc ca naravyāghraḥ prahasann iva tān nṛpān / naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ // 6.115.34 tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam / dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham // 6.115.35 dhanaṃjaya mahābāho śiraso me 'sya lambataḥ / dīyatām upadhānaṃ vai yad yuktam iha manyase // 6.115.36 sa saṃnyasya mahac cāpam abhivādya pitāmaham / netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // 6.115.37 ājñāpaya kuruśreṣṭha sarvaśastrabhṛtāṃ vara / preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha // 6.115.38 tam abravīc chāṃtanavaḥ śiro me tāta lambate / upadhānaṃ kuruśreṣṭha phalgunopanayasva me // 6.115.39 śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me // 6.115.39.2 tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām / kṣatradharmasya vettā ca buddhisattvaguṇānvitaḥ // 6.115.40 phalgunas tu tathety uktvā vyavasāyapurojavaḥ / pragṛhyāmantrya gāṇḍīvaṃ śarāṃś ca nataparvaṇaḥ // 6.115.41 anumānya mahātmānaṃ bharatānām amadhyamam / tribhis tīkṣṇair mahāvegair udagṛhṇāc chiraḥ śaraiḥ // 6.115.42 abhiprāye tu vidite dharmātmā savyasācinā / atuṣyad bharataśreṣṭho bhīṣmo dharmārthatattvavit // 6.115.43 upadhānena dattena pratyanandad dhanaṃjayam / kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam // 6.115.44 anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā / yady anyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā // 6.115.45 evam etan mahābāho dharmeṣu pariniṣṭhitam / svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai // 6.115.46 evam uktvā tu bībhatsuṃ sarvāṃs tān abravīd vacaḥ / rājñaś ca rājaputrāṃś ca pāṇḍavenābhi saṃsthitān // 6.115.47 śayeyam asyāṃ śayyāyāṃ yāvad āvartanaṃ raveḥ / ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ // 6.115.48 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ / arciṣmān pratapaṃl lokān rathenottamatejasā // 6.115.49 vimokṣye 'haṃ tadā prāṇān suhṛdaḥ supriyān api // 6.115.49.2 parikhā khanyatām atra mamāvasadane nṛpāḥ / upāsiṣye vivasvantam evaṃ śaraśatācitaḥ // 6.115.50 upāramadhvaṃ saṃgrāmād vairāṇy utsṛjya pārthivāḥ // 6.115.50.2 upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ / sarvopakaraṇair yuktāḥ kuśalās te suśikṣitāḥ // 6.115.51 tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā / dattadeyā visṛjyantāṃ pūjayitvā cikitsakāḥ // 6.115.52 evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me / kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim // 6.115.53 naiṣa dharmo mahīpālāḥ śaratalpagatasya me / etair eva śaraiś cāhaṃ dagdhavyo 'nte narādhipāḥ // 6.115.54 tac chrutvā vacanaṃ tasya putro duryodhanas tava / vaidyān visarjayām āsa pūjayitvā yathārhataḥ // 6.115.55 tatas te vismayaṃ jagmur nānājanapadeśvarāḥ / sthitiṃ dharme parāṃ dṛṣṭvā bhīṣmasyāmitatejasaḥ // 6.115.56 upadhānaṃ tato dattvā pitus tava janeśvara / sahitāḥ pāṇḍavāḥ sarve kuravaś ca mahārathāḥ // 6.115.57 upagamya mahātmānaṃ śayānaṃ śayane śubhe / te 'bhivādya tato bhīṣmaṃ kṛtvā cābhipradakṣiṇam // 6.115.58 vidhāya rakṣāṃ bhīṣmasya sarva eva samantataḥ / vīrāḥ svaśibirāṇy eva dhyāyantaḥ paramāturāḥ // 6.115.59 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ // 6.115.59.2 niviṣṭān pāṇḍavāṃś cāpi prīyamāṇān mahārathān / bhīṣmasya patanād dhṛṣṭān upagamya mahārathān // 6.115.60 uvāca yādavaḥ kāle dharmaputraṃ yudhiṣṭhiram // 6.115.60.2 diṣṭyā jayasi kauravya diṣṭyā bhīṣmo nipātitaḥ / avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ // 6.115.61 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ / tvāṃ tu cakṣurhaṇaṃ prāpya dagdho ghoreṇa cakṣuṣā // 6.115.62 evam ukto dharmarājaḥ pratyuvāca janārdanam / tava prasādād vijayaḥ krodhāt tava parājayaḥ // 6.115.63 tvaṃ hi naḥ śaraṇaṃ kṛṣṇa bhaktānām abhayaṃkaraḥ // 6.115.63.2 anāścaryo jayas teṣāṃ yeṣāṃ tvam asi keśava / raṣkitā samare nityaṃ nityaṃ cāpi hite rataḥ // 6.115.64 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ // 6.115.64.2 evam uktaḥ pratyuvāca smayamāno janārdanaḥ / tvayy evaitad yuktarūpaṃ vacanaṃ pārthivottama // 6.115.65 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ / pāṇḍavā dhārtarāṣṭrāś ca abhijagmuḥ pitāmaham // 6.116.1 taṃ vīraśayane vīraṃ śayānaṃ kurusattamam / abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham // 6.116.2 kanyāś candanacūrṇaiś ca lājair mālyaiś ca sarvaśaḥ / striyo bālās tathā vṛddhāḥ prekṣakāś ca pṛthagjanāḥ // 6.116.3 samabhyayuḥ śāṃtanavaṃ bhūtānīva tamonudam // 6.116.3.2 tūryāṇi gaṇikā vārās tathaiva naṭanartakāḥ / upānṛtyañ jaguś caiva vṛddhaṃ kurupitāmaham // 6.116.4 upāramya ca yuddhebhyaḥ saṃnāhān vipramucya ca / āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ // 6.116.5 anvāsata durādharṣaṃ devavratam ariṃdamam / anyonyaṃ prītimantas te yathāpūrvaṃ yathāvayaḥ // 6.116.6 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā / śuśubhe bhāratī dīptā divīvādityamaṇḍalam // 6.116.7 vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām / devānām iva deveśaṃ pitāmaham upāsatām // 6.116.8 bhīṣmas tu vedanāṃ dhairyān nigṛhya bharatarṣabha / abhitaptaḥ śaraiś caiva nātihṛṣṭamanābravīt // 6.116.9 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ / pānīyam abhikāṅkṣe 'haṃ rājñas tān pratyabhāṣata // 6.116.10 tatas te kṣatriyā rājan samājahruḥ samantataḥ / bhakṣyān uccāvacāṃs tatra vārikumbhāṃś ca śītalān // 6.116.11 upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt / nādya tāta mayā śakyaṃ bhogān kāṃś cana mānuṣān // 6.116.12 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hy aham / pratīkṣamāṇas tiṣṭhāmi nivṛttiṃ śaśisūryayoḥ // 6.116.13 evam uktvā śāṃtanavo dīnavāk sarvapārthivān / dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata // 6.116.14 athopetya mahābāhur abhivādya pitāmaham / atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt // 6.116.15 taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam / abhyabhāṣata dharmātmā bhīṣmaḥ prīto dhanaṃjayam // 6.116.16 dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ / marmāṇi paridūyante vadanaṃ mama śuṣyati // 6.116.17 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna / tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi // 6.116.18 arjunas tu tathety uktvā ratham āruhya vīryavān / adhijyaṃ balavat kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ // 6.116.19 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ // 6.116.20 tataḥ pradakṣiṇaṃ kṛtvā rathena rathināṃ varaḥ / śayānaṃ bharataśreṣṭhaṃ sarvaśastrabhṛtāṃ varam // 6.116.21 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ / parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ // 6.116.22 avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe // 6.116.22.2 utpapāta tato dhārā vimalā vāriṇaḥ śivā / śītasyāmṛtakalpasya divyagandharasasya ca // 6.116.23 atarpayat tataḥ pārthaḥ śītayā vāridhārayā / bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ // 6.116.24 karmaṇā tena pārthasya śakraṣyeva vikurvataḥ / vismayaṃ paramaṃ jagmus tatas te vasudhādhipāḥ // 6.116.25 tat karma prekṣya bībhatsor atimānuṣam adbhutam / saṃprāvepanta kuravo gāvaḥ śītārditā iva // 6.116.26 vismayāc cottarīyāṇi vyāvidhyan sarvato nṛpāḥ / śaṅkhadundubhinirghoṣais tumulaṃ sarvato 'bhavat // 6.116.27 tṛptaḥ śāṃtanavaś cāpi rājan bībhatsum abravīt / sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva // 6.116.28 naitac citraṃ mahābāho tvayi kauravanandana / kathito nāradenāsi pūrvarṣir amitadyutiḥ // 6.116.29 vāsudevasahāyas tvaṃ mahat karma kariṣyasi / yan notsahati devendraḥ saha devair api dhruvam // 6.116.30 vidus tvāṃ nidhanaṃ pārtha sarvakṣatrasya tadvidaḥ / dhanurdharāṇām ekas tvaṃ pṛthivyāṃ pravaro nṛṣu // 6.116.31 manuṣyā jagati śreṣṭhāḥ pakṣiṇāṃ garuḍo varaḥ / sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām // 6.116.32 ādityas tejasāṃ śreṣṭho girīṇāṃ himavān varaḥ / jātīnāṃ brāhmaṇaḥ śreṣṭhaḥ śreṣṭhas tvam asi dhanvinām // 6.116.33 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ; saṃbodhyamānaṃ vidureṇa caiva / droṇena rāmeṇa janārdanena; muhur muhuḥ saṃjayenāpi coktam // 6.116.34 parītabuddhir hi visaṃjñakalpo; duryodhano nābhyanandad vaco me / sa śeṣyate vai nihataś cirāya; śāstrātigo bhīmabalābhibhūtaḥ // 6.116.35 tataḥ śrutvā tad vacaḥ kauravendro; duryodhano dīnamanā babhūva / tam abravīc chāṃtanavo 'bhivīkṣya; nibodha rājan bhava vītamanyuḥ // 6.116.36 dṛṣṭaṃ duryodhanedaṃ te yathā pārthena dhīmatā / jalasya dhārā janitā śītasyāmṛtagandhinaḥ // 6.116.37 etasya kartā loke 'smin nānyaḥ kaś cana vidyate // 6.116.37.2 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam / aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ // 6.116.38 dhātus tvaṣṭuś ca savitur divyāny astrāṇi sarvaśaḥ // 6.116.38.2 sarvasmin mānuṣe loke vetty eko hi dhanaṃjayaḥ / kṛṣṇo vā devakīputro nānyo vai veda kaś cana // 6.116.39 na śakyāḥ pāṇḍavās tāta yuddhe jetuṃ kathaṃ cana // 6.116.39.2 amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ / tena sattvavatā saṃkhye śūreṇāhavaśobhinā // 6.116.40 kṛtinā samare rājan saṃdhis te tāta yujyatām // 6.116.40.2 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi / tāvat pārthena śūreṇa saṃdhis te tāta yujyatām // 6.116.41 yāvac camūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ / nāśayaty arjunas tāvat saṃdhis te tāta yujyatām // 6.116.42 yāvat tiṣṭhanti samare hataśeṣāḥ sahodarāḥ / nṛpāś ca bahavo rājaṃs tāvat saṃdhiḥ prayujyatām // 6.116.43 na nirdahati te yāvat krodhadīptekṣaṇaś camūm / yudhiṣṭhiro hi tāvad vai saṃdhis te tāta yujyatām // 6.116.44 nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ / yāvac camūṃ mahārāja nāśayanti na sarvaśaḥ // 6.116.45 tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām // 6.116.45.2 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ / etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha // 6.116.46 etat kṣemam ahaṃ manye tava caiva kulasya ca // 6.116.46.2 tyaktvā manyum upaśāmyasva pārthaiḥ; paryāptam etad yat kṛtaṃ phalgunena / bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā; saṃpraśleṣaḥ sādhu rājan prasīda // 6.116.47 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām; indraprasthaṃ dharmarājo 'nuśāstu / mā mitradhruk pārthivānāṃ jaghanyaḥ; pāpāṃ kīrtiṃ prāpsyase kauravendra // 6.116.48 mamāvasānāc chāntir astu prajānāṃ; saṃgacchantāṃ pārthivāḥ prītimantaḥ / pitā putraṃ mātulaṃ bhāgineyo; bhrātā caiva bhrātaraṃ praitu rājan // 6.116.49 na ced evaṃ prāptakālaṃ vaco me; mohāviṣṭaḥ pratipatsyasy abuddhyā / bhīṣmasyāntād etadantāḥ stha sarve; satyām etāṃ bhāratīm īrayāmi // 6.116.50 etad vākyaṃ sauhṛdād āpageyo; madhye rājñāṃ bhārataṃ śrāvayitvā / tūṣṇīm āsīc chalyasaṃtaptamarmā; yatvātmānaṃ vedanāṃ saṃnigṛhya // 6.116.51 tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ / tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane // 6.117.1 śrutvā tu nihataṃ bhīṣmaṃ rādheyaḥ puruṣarṣabhaḥ / īṣad āgatasaṃtrāsaḥ tvarayopajagāma ha // 6.117.2 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā / janmaśayyāgataṃ devaṃ kārttikeyam iva prabhum // 6.117.3 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ / abhyetya pādayos tasya nipapāta mahādyutiḥ // 6.117.4 rādheyo 'haṃ kuruśreṣṭha nityaṃ cāṣkigatas tava / dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha // 6.117.5 tac chrutvā kuruvṛddhaḥ sa balāt saṃvṛttalocanaḥ / śanair udvīkṣya sasneham idaṃ vacanam abravīt // 6.117.6 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ / piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā // 6.117.7 ehy ehi me vipratīpa spardhase tvaṃ mayā saha / yadi māṃ nābhigacchethā na te śreyo bhaved dhruvam // 6.117.8 kaunteyas tvaṃ na rādheyo vidito nāradān mama / kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ // 6.117.9 na ca dveṣo 'sti me tāta tvayi satyaṃ bravīmi te / tejovadhanimittaṃ tu paruṣāṇy aham uktavān // 6.117.10 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama / yenāsi bahuśo rūkṣaṃ coditaḥ sūryanandana // 6.117.11 jānāmi samare vīryaṃ śatrubhir duḥsahaṃ tava / brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim // 6.117.12 na tvayā sadṛśaḥ kaś cit puruṣeṣv amaropama / kulabhedaṃ ca matvāhaṃ sadā paruṣam uktavān // 6.117.13 iṣvastre bhārasaṃdhāne lāghave 'strabale tathā / sadṛśaḥ phalgunenāsi kṛṣṇena ca mahātmanā // 6.117.14 karṇa rājapuraṃ gatvā tvayaikena dhanuṣmatā / tasyārthe kururājasya rājāno mṛditā yudhi // 6.117.15 tathā ca balavān rājā jarāsaṃdho durāsadaḥ / samare samaraślāghī tvayā na sadṛśo 'bhavat // 6.117.16 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ / devagarbho 'jitaḥ saṃkhye manuṣyair adhiko bhuvi // 6.117.17 vyapanīto 'dya manyur me yas tvāṃ prati purā kṛtaḥ / daivaṃ puruṣakāreṇa na śakyam ativartitum // 6.117.18 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana / saṃgaccha tair mahābāho mama ced icchasi priyam // 6.117.19 mayā bhavatu nirvṛttaṃ vairam ādityanandana / pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ // 6.117.20 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ / yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ // 6.117.21 avakīrṇas tv ahaṃ kuntyā sūtena ca vivardhitaḥ / bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe // 6.117.22 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ / sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa // 6.117.23 kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam // 6.117.23.2 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum / daivaṃ puruṣakāreṇa ko nivartitum utsahet // 6.117.24 pṛthivīkṣayaśaṃsīni nimittāni pitāmaha / bhavadbhir upalabdhāni kathitāni ca saṃsadi // 6.117.25 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ / ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe // 6.117.26 anujānīṣva māṃ tāta yuddhe prītamanāḥ sadā / anujñātas tvayā vīra yudhyeyam iti me matiḥ // 6.117.27 duruktaṃ vipratīpaṃ vā saṃrambhāc cāpalāt tathā / yan mayāpakṛtaṃ kiṃ cit tad anukṣantum arhasi // 6.117.28 na cec chakyam athotsraṣṭuṃ vairam etat sudāruṇam / anujānāmi karṇa tvāṃ yudhyasva svargakāmyayā // 6.117.29 vimanyur gatasaṃrambhaḥ kuru karma nṛpasya hi / yathāśakti yathotsāhaṃ satāṃ vṛtteṣu vṛttavān // 6.117.30 ahaṃ tvām anujānāmi yad icchasi tad āpnuhi / kṣatradharmajitāṃl lokān saṃprāpsyasi na saṃśayaḥ // 6.117.31 yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ / dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate // 6.117.32 praśame hi kṛto yatnaḥ sucirāt suciraṃ mayā / na caiva śakitaḥ kartuṃ yato dharmas tato jayaḥ // 6.117.33 evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca / rādheyo ratham āruhya prāyāt tava sutaṃ prati // 6.117.34 tam apratimasattvaujobalavīryaparākramam / hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā // 7.1.1 dhṛtarāṣṭras tadā rājā śokavyākulacetanaḥ / kim aceṣṭata viprarṣe hate pitari vīryavān // 7.1.2 tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ / parājitya maheṣvāsān pāṇḍavān rājyam icchati // 7.1.3 tasmin hate tu bhagavan ketau sarvadhanuṣmatām / yad aceṣṭata kauravyas tan me brūhi dvijottama // 7.1.4 nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ / lebhe na śāntiṃ kauravyaś cintāśokaparāyaṇaḥ // 7.1.5 tasya cintayato duḥkham aniśaṃ pārthivasya tat / ājagāma viśuddhātmā punar gāvalgaṇis tadā // 7.1.6 śibirāt saṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram / āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata // 7.1.7 śrutvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam / putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā // 7.1.8 saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam / kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ // 7.1.9 tasmin vinihate śūre durādharṣe mahaujasi / kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare // 7.1.10 tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya / bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām // 7.1.11 devavrate tu nihate kurūṇām ṛṣabhe tadā / yad akārṣur nṛpatayas tan mamācakṣva saṃjaya // 7.1.12 śṛṇu rājann ekamanā vacanaṃ bruvato mama / yat te putrās tadākārṣur hate devavrate mṛdhe // 7.1.13 nihate tu tadā bhīṣme rājan satyaparākrame / tāvakāḥ pāṇḍaveyāś ca prādhyāyanta pṛthak pṛthak // 7.1.14 vismitāś ca prahṛṣṭāś ca kṣatradharmaṃ niśāmya te / svadharmaṃ nindamānāś ca praṇipatya mahātmane // 7.1.15 śayanaṃ kalpayām āsur bhīṣmāyāmitatejase / sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ // 7.1.16 vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam / anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam // 7.1.17 krodhasaṃraktanayanāḥ samavekṣya parasparam / punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ // 7.1.18 tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ / tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ // 7.1.19 vyāvṛtte 'hani rājendra patite jāhnavīsute / amarṣavaśam āpannāḥ kālopahatacetasaḥ // 7.1.20 anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ / niryayur bharataśreṣṭhāḥ śastrāṇy ādāya sarvaśaḥ // 7.1.21 mohāt tava saputrasya vadhāc chāṃtanavasya ca / kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ // 7.1.22 ajāvaya ivāgopā vane śvāpadasaṃkule / bhṛśam udvignamanaso hīnā devavratena te // 7.1.23 patite bharataśreṣṭhe babhūva kuruvāhinī / dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā // 7.1.24 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā / āsurīva yathā senā nigṛhīte purā balau // 7.1.25 vidhaveva varārohā śuṣkatoyeva nimnagā / vṛkair iva vane ruddhā pṛṣatī hatayūthapā // 7.1.26 svādharṣā hatasiṃheva mahatī girikandarā / bhāratī bharataśreṣṭha patite jāhnavīsute // 7.1.27 viṣvagvātahatā rugṇā naur ivāsīn mahārṇave / balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā // 7.1.28 sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā / viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau // 7.1.29 tasyāṃ trastā nṛpatayaḥ sainikāś ca pṛthagvidhāḥ / pātāla iva majjanto hīnā devavratena te // 7.1.30 karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ // 7.1.30.2 sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim / bandhum āpadgatasyeva tam evopāgaman manaḥ // 7.1.31 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ / rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam // 7.1.32 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ / sāmātyabandhuḥ karṇo vai tam āhvayata māciram // 7.1.33 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ / ratheṣu gaṇyamāneṣu balavikramaśāliṣu // 7.1.34 saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ san nararṣabhaḥ // 7.1.34.2 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ / pitṛvittāmbudeveśān api yo yoddhum utsahet // 7.1.35 sa tu tenaiva kopena rājan gāṅgeyam uktavān / tvayi jīvati kauravya nāhaṃ yotsye kathaṃ cana // 7.1.36 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe / duryodhanam anujñāpya vanaṃ yāsyāmi kaurava // 7.1.37 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi / hantāsmy ekarathenaiva kṛtsnān yān manyase rathān // 7.1.38 evam uktvā mahārāja daśāhāni mahāyaśāḥ / nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate // 7.1.39 bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva / jaghāna samare yodhān asaṃkhyeyaparākramaḥ // 7.1.40 tasmiṃs tu nihate śūre satyasaṃdhe mahaujasi / tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam // 7.1.41 tāvakās tava putrāś ca sahitāḥ sarvarājabhiḥ / hā karṇa iti cākrandan kālo 'yam iti cābruvan // 7.1.42 jāmadagnyābhyanujñātam astre durvārapauruṣam / agaman no manaḥ karṇaṃ bandhum ātyayikeṣv iva // 7.1.43 sa hi śakto raṇe rājaṃs trātum asmān mahābhayāt / tridaśān iva govindaḥ satataṃ sumahābhayāt // 7.1.44 tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ / āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam // 7.1.45 yat tad vaikartanaṃ karṇam agamad vo manas tadā / apy apaśyata rādheyaṃ sūtaputraṃ tanutyajam // 7.1.46 api tan na mṛṣākārṣīd yudhi satyaparākramaḥ / saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām // 7.1.47 api tat pūrayāṃ cakre dhanurdharavaro yudhi / yat tad vinihate bhīṣme kauravāṇām apāvṛtam // 7.1.48 tat khaṇḍaṃ pūrayām āsa pareṣām ādadhad bhayam / kṛtavān mama putrāṇāṃ jayāśāṃ saphalām api // 7.1.49 hataṃ bhīṣmam ādhirathir viditvā; bhinnāṃ nāvam ivātyagādhe kurūṇām / sodaryavad vyasanāt sūtaputraḥ; saṃtārayiṣyaṃs tava putrasya senām // 7.2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ; nipātitaṃ śāṃtanavaṃ mahāratham / athopāyāt tūrṇam amitrakarśano; dhanurdharāṇāṃ pravaras tadā vṛṣaḥ // 7.2.2 hate tu bhīṣme rathasattame parair; nimajjatīṃ nāvam ivārṇave kurūn / piteva putrāṃs tvarito 'bhyayāt tataḥ; saṃtārayiṣyaṃs tava putrasya senām // 7.2.3 yasmin dhṛtir buddhiparākramaujo; damaḥ satyaṃ vīraguṇāś ca sarve / astrāṇi divyāny atha saṃnatir hrīḥ; priyā ca vāg anapāyīni bhīṣme // 7.2.4 brahmadviṣaghne satataṃ kṛtajñe; sanātanaṃ candramasīva lakṣma / sa cet praśāntaḥ paravīrahantā; manye hatān eva hi sarvayodhān // 7.2.5 neha dhruvaṃ kiṃ cana jātu vidyate; asmiṃl loke karmaṇo 'nityayogāt / sūryodaye ko hi vimuktasaṃśayo; bhāvaṃ kurvītādya mahāvrate hate // 7.2.6 vasuprabhāve vasuvīryasaṃbhave; gate vasūn eva vasuṃdharādhipe / vasūni putrāṃś ca vasuṃdharāṃ tathā; kurūṃś ca śocadhvam imāṃ ca vāhinīm // 7.2.7 mahāprabhāve varade nipātite; lokaśreṣṭhe śāṃtanave mahaujasi / parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṃ nyaśvasad aśru vartayan // 7.2.8 idaṃ tu rādheyavaco niśamya te; sutāś ca rājaṃs tava sainikāś ca ha / parasparaṃ cukruśur ārtijaṃ bhṛśaṃ; tadāśru netrair mumucur hi śabdavat // 7.2.9 pravartamāne tu punar mahāhave; vigāhyamānāsu camūṣu pārthivaiḥ / athābravīd dharṣakaraṃ vacas tadā; ratharṣabhān sarvamahāratharṣabhaḥ // 7.2.10 jagaty anitye satataṃ pradhāvati; pracintayann asthiram adya lakṣaye / bhavatsu tiṣṭhatsv iha pātito raṇe; giriprakāśaḥ kurupuṃgavaḥ katham // 7.2.11 nipātite śāṃtanave mahārathe; divākare bhūtalam āsthite yathā / na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ; giripravoḍhāram ivānilaṃ drumāḥ // 7.2.12 hatapradhānaṃ tv idam ārtarūpaṃ; parair hatotsāham anātham adya vai / mayā kurūṇāṃ paripālyam āhave; balaṃ yathā tena mahātmanā tathā // 7.2.13 samāhitaṃ cātmani bhāram īdṛśaṃ; jagat tathānityam idaṃ ca lakṣaye / nipātitaṃ cāhavaśauṇḍam āhave; kathaṃ nu kuryām aham āhave bhayam // 7.2.14 ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ; praverayan yamasadanaṃ raṇe caran / yaśaḥ paraṃ jagati vibhāvya vartitā; parair hato yudhi śayitātha vā punaḥ // 7.2.15 yudhiṣṭhiro dhṛtimatidharmatattvavān; vṛkodaro gajaśatatulyavikramaḥ / tathārjunas tridaśavarātmajo yato; na tad balaṃ sujayam athāmarair api // 7.2.16 yamau raṇe yatra yamopamau bale; sasātyakir yatra ca devakīsutaḥ / na tad balaṃ kāpuruṣo 'bhyupeyivān; nivartate mṛtyumukhād ivāsakṛt // 7.2.17 tapo 'bhyudīrṇaṃ tapasaiva gamyate; balaṃ balenāpi tathā manasvibhiḥ / manaś ca me śatrunivāraṇe dhruvaṃ; svarakṣaṇe cācalavad vyavasthitam // 7.2.18 evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ; gatvaivāhaṃ tāñ jayāmy adya sūta / mitradroho marṣaṇīyo na me 'yaṃ; bhagne sainye yaḥ sahāyaḥ sa mitram // 7.2.19 kartāsmy etat satpuruṣāryakarma; tyaktvā prāṇān anuyāsyāmi bhīṣmam / sarvān saṃkhye śatrusaṃghān haniṣye; hatas tair vā vīralokaṃ gamiṣye // 7.2.20 saṃprākruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre / mayā kṛtyam iti jānāmi sūta; tasmāc chatrūn dhārtarāṣṭrasya jeṣye // 7.2.21 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs; tyaktvā prāṇān ghorarūpe raṇe 'smin / sarvān saṃkhye śatrusaṃghān nihatya; dāsyāmy ahaṃ dhārtarāṣṭrāya rājyam // 7.2.22 nibadhyatāṃ me kavacaṃ vicitraṃ; haimaṃ śubhraṃ maṇiratnāvabhāsi / śirastrāṇaṃ cārkasamānabhāsaṃ; dhanuḥ śarāṃś cāpi viṣāhikalpān // 7.2.23 upāsaṅgān ṣoḍaśa yojayantu; dhanūṃṣi divyāni tathāharantu / asīṃś ca śaktīś ca gadāś ca gurvīḥ; śaṅkhaṃ ca jāmbūnadacitrabhāsam // 7.2.24 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ; jaitraṃ ca me dhvajam indīvarābham / ślakṣṇair vastrair vipramṛjyānayasva; citrāṃ mālāṃ cātra baddhvā sajālām // 7.2.25 aśvān agryān pāṇḍurābhraprakāśān; puṣṭān snātān mantrapūtābhir adbhiḥ / taptair bhāṇḍaiḥ kāñcanair abhyupetāñ; śīghrāñ śīghraṃ sūtaputrānayasva // 7.2.26 rathaṃ cāgryaṃ hemajālāvanaddhaṃ; ratnaiś citraṃ candrasūryaprakāśaiḥ / dravyair yuktaṃ saṃprahāropapannair; vāhair yuktaṃ tūrṇam āvartayasva // 7.2.27 citrāṇi cāpāni ca vegavanti; jyāś cottamāḥ saṃhananopapannāḥ / tūṇāṃś ca pūrṇān mahataḥ śarāṇām; āsajya gātrāvaraṇāni caiva // 7.2.28 prāyātrikaṃ cānayatāśu sarvaṃ; kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam / ānīya mālām avabadhya cāṅge; pravādayantv āśu jayāya bherīḥ // 7.2.29 prayāhi sūtāśu yataḥ kirīṭī; vṛkodaro dharmasuto yamau ca / tān vā haniṣyāmi sametya saṃkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ // 7.2.30 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca / vāsudevaḥ sātyakiḥ sṛñjayāś ca; manye balaṃ tad ajayyaṃ mahīpaiḥ // 7.2.31 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣet; sadāpramattaḥ samare kirīṭinam / tathāpi hantāsmi sametya saṃkhye; yāsyāmi vā bhīṣmapathā yamāya // 7.2.32 na tv evāhaṃ na gamiṣyāmi teṣāṃ; madhye śūrāṇāṃ tat tathāhaṃ bravīmi / mitradruho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ // 7.2.33 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ; sakūbaraṃ hemapariṣkṛtaṃ śubham / patākinaṃ vātajavair hayottamair; yuktaṃ samāsthāya yayau jayāya // 7.2.34 saṃpūjyamānaḥ kurubhir mahātmā; ratharṣabhaḥ pāṇḍuravājiyātā / yayau tadāyodhanam ugradhanvā; yatrāvasānaṃ bharatarṣabhasya // 7.2.35 varūthinā mahatā sadhvajena; suvarṇamuktāmaṇivajraśālinā / sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ // 7.2.36 hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ / sthito rarājādhirathir mahārathaḥ; svayaṃ vimāne surarāḍ iva sthitaḥ // 7.2.37 śaratalpe mahātmānaṃ śayānam amitaujasam / mahāvātasamūhena samudram iva śoṣitam // 7.3.1 divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā / jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca // 7.3.2 apārāṇām iva dvīpam agādhe gādham icchatām / srotasā yāmuneneva śaraugheṇa pariplutam // 7.3.3 mahāntam iva mainākam asahyaṃ bhuvi pātitam / nabhaścyutam ivādityaṃ patitaṃ dharaṇītale // 7.3.4 śatakrator ivācintyaṃ purā vṛtreṇa nirjayam / mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam // 7.3.5 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām / dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam // 7.3.6 taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham / bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam // 7.3.7 avatīrya rathād ārto bāṣpavyākulitākṣaram / abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata // 7.3.8 karṇo 'ham asmi bhadraṃ te adya mā vada bhārata / puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya // 7.3.9 na nūnaṃ sukṛtasyeha phalaṃ kaś cit samaśnute / yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha // 7.3.10 kośasaṃjanane mantre vyūhapraharaṇeṣu ca / nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama // 7.3.11 buddhyā viśuddhayā yukto yaḥ kurūṃs tārayed bhayāt / yodhāṃs tvam aplave hitvā pitṛlokaṃ gamiṣyasi // 7.3.12 adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam / pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam // 7.3.13 adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ / kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ // 7.3.14 adya gāṇḍīvamuktānām aśanīnām iva svanaḥ / trāsayiṣyati saṃgrāme kurūn anyāṃś ca pārthivān // 7.3.15 samiddho 'gnir yathā vīra mahājvālo drumān dahet / dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ // 7.3.16 yena yena prasarato vāyvagnī sahitau vane / tena tena pradahato bhagavantau yad icchataḥ // 7.3.17 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ / yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ // 7.3.18 nadataḥ pāñcajanyasya rasato gāṇḍivasya ca / śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata // 7.3.19 kapidhvajasya cotpāte rathasyāmitrakarśinaḥ / śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ // 7.3.20 ko hy arjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati / yasya divyāni karmāṇi pravadanti manīṣiṇaḥ // 7.3.21 amānuṣaś ca saṃgrāmas tryambakena ca dhīmataḥ / tasmāc caiva varaḥ prāpto duṣprāpaś cākṛtātmabhiḥ // 7.3.22 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam; amṛṣyamāṇo bhavatānuśiṣṭaḥ / āśīviṣaṃ dṛṣṭiharaṃ sughoram; iyāṃ puraskṛtya vadhaṃ jayaṃ vā // 7.3.23 tasya lālapyataḥ śrutvā vṛddhaḥ kurupitāmahaḥ / deśakālocitaṃ vākyam abravīt prītamānasaḥ // 7.4.1 samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ / satyasya ca yathā santo bījānām iva corvarā // 7.4.2 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava / bāndhavās tvānujīvantu sahasrākṣam ivāmarāḥ // 7.4.3 svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā / karṇa rājapuraṃ gatvā kāmbojā nihatās tvayā // 7.4.4 girivrajagatāś cāpi nagnajitpramukhā nṛpāḥ / ambaṣṭhāś ca videhāś ca gāndhārāś ca jitās tvayā // 7.4.5 himavaddurganilayāḥ kirātā raṇakarkaśāḥ / duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā // 7.4.6 tatra tatra ca saṃgrāme duryodhanahitaiṣiṇā / bahavaś ca jitā vīrās tvayā karṇa mahaujasā // 7.4.7 yathā duryodhanas tāta sajñātikulabāndhavaḥ / tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava // 7.4.8 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ / anuśādhi kurūn saṃkhye dhatsva duryodhane jayam // 7.4.9 bhavān pautrasamo 'smākaṃ yathā duryodhanas tathā / tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā // 7.4.10 yaunāt saṃbandhakāl loke viśiṣṭaṃ saṃgataṃ satām / sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ // 7.4.11 sa satyasaṃgaro bhūtvā mamedam iti niścitam / kurūṇāṃ pālaya balaṃ yathā duryodhanas tathā // 7.4.12 iti śrutvā vacaḥ so 'tha caraṇāv abhivādya ca / yayau vaikartanaḥ karṇas tūrṇam āyodhanaṃ prati // 7.4.13 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat / vyūḍhapraharaṇoraskaṃ sainyaṃ tat samabṛṃhayat // 7.4.14 karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam / kṣveḍitāsphoṭitaravaiḥ siṃhanādaravair api // 7.4.15 dhanuḥśabdaiś ca vividhaiḥ kuravaḥ samapūjayan // 7.4.15.2 rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam / hṛṣṭo duryodhano rājann idaṃ vacanam abravīt // 7.5.1 sanātham idam atyarthaṃ bhavatā pālitaṃ balam / manye kiṃ tu samarthaṃ yad dhitaṃ tat saṃpradhāryatām // 7.5.2 brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa / yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ // 7.5.3 te sma sarve tava vacaḥ śrotukāmā nareśvara / nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama // 7.5.4 bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca / śrutena ca susaṃpannaḥ sarvair yodhaguṇais tathā // 7.5.5 tenātiyaśasā karṇa ghnatā śatrugaṇān mama / suyuddhena daśāhāni pālitāḥ smo mahātmanā // 7.5.6 tasminn asukaraṃ karma kṛtavaty āsthite divam / kaṃ nu senāpraṇetāraṃ manyase tadanantaram // 7.5.7 na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati / āhaveṣv āhavaśreṣṭha netṛhīneva naur jale // 7.5.8 yathā hy akarṇadhārā nau rathaś cāsārathir yathā / draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam // 7.5.9 sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu / paśya senāpatiṃ yuktam anu śāṃtanavād iha // 7.5.10 yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge / taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa // 7.5.11 sarva eva mahātmāna ime puruṣasattamāḥ / senāpatitvam arhanti nātra kāryā vicāraṇā // 7.5.12 kulasaṃhananajñānair balavikramabuddhibhiḥ / yuktāḥ kṛtajñā hrīmanta āhaveṣv anivartinaḥ // 7.5.13 yugapan na tu te śakyāḥ kartuṃ sarve puraḥsarāḥ / eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ // 7.5.14 anyonyaspardhināṃ teṣāṃ yady ekaṃ satkariṣyasi / śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata // 7.5.15 ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ / yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ // 7.5.16 ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame / senāpatiḥ syād anyo 'smāc chukrāṅgirasadarśanāt // 7.5.17 na ca sa hy asti te yodhaḥ sarvarājasu bhārata / yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge // 7.5.18 eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api / eṣa buddhimatāṃ caiva śreṣṭho rājan guruś ca te // 7.5.19 evaṃ duryodhanācāryam āśu senāpatiṃ kuru / jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ // 7.5.20 karṇasya vacanaṃ śrutvā rājā duryodhanas tadā / senāmadhyagataṃ droṇam idaṃ vacanam abravīt // 7.5.21 varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā / vīryād dākṣyād adhṛṣyatvād arthajñānān nayāj jayāt // 7.5.22 tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api / yukto bhavatsamo goptā rājñām anyo na vidyate // 7.5.23 sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ / bhavannetrāḥ parāñ jetum icchāmo dvijasattama // 7.5.24 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ / kubera iva yakṣāṇāṃ marutām iva vāsavaḥ // 7.5.25 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ / pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ // 7.5.26 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ / śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava // 7.5.27 akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha / tābhiḥ śatrūn prativyūhya jahīndro dānavān iva // 7.5.28 prayātu no bhavān agre devānām iva pāvakiḥ / anuyāsyāmahe tv ājau saurabheyā ivarṣabham // 7.5.29 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ / agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate // 7.5.30 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam / jeṣyāmi puruṣavyāghra bhavān senāpatir yadi // 7.5.31 evam ukte tato droṇe jayety ūcur narādhipāḥ / siṃhanādena mahatā harṣayantas tavātmajam // 7.5.32 sainikāś ca mudā yuktā vardhayanti dvijottamam / duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ // 7.5.33 vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm / traiyambakam atheṣvastram astrāṇi vividhāni ca // 7.5.34 ye cāpy uktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ / cikīrṣus tān ahaṃ satyān yodhayiṣyāmi pāṇḍavān // 7.5.35 sa evam abhyanujñātaś cakre senāpatiṃ tataḥ / droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā // 7.5.36 athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ / senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ // 7.5.37 tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ / prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā // 7.5.38 tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca / saṃstavair gītaśabdaiś ca sūtamāgadhabandinām // 7.5.39 jayaśabdair dvijāgryāṇāṃ subhagānartitais tathā / satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān // 7.5.40 senāpatyaṃ tu saṃprāpya bhāradvājo mahārathaḥ / yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha // 7.6.1 saindhavaś ca kaliṅgaś ca vikarṇaś ca tavātmajaḥ / dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ // 7.6.2 prapakṣaḥ śakunis teṣāṃ pravarair hayasādibhiḥ / yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ // 7.6.3 kṛpaś ca kṛtavarmā ca citraseno viviṃśatiḥ / duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan // 7.6.4 teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ / yayur aśvair mahāvegaiḥ śakāś ca yavanaiḥ saha // 7.6.5 madrās trigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ / śibayaḥ śūrasenāś ca śūdrāś ca maladaiḥ saha // 7.6.6 sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāś ca sarvaśaḥ / tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ // 7.6.7 harṣayan sarvasainyāni baleṣu balam ādadhat / yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām // 7.6.8 tasya dīpto mahākāyaḥ svāny anīkāni harṣayan / hastikakṣyāmahāketur babhau sūryasamadyutiḥ // 7.6.9 na bhīṣmavyasanaṃ kaś cid dṛṣṭvā karṇam amanyata / viśokāś cābhavan sarve rājānaḥ kurubhiḥ saha // 7.6.10 hṛṣṭāś ca bahavo yodhās tatrājalpanta saṃgatāḥ / na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ // 7.6.11 karṇo hi samare śakto jetuṃ devān savāsavān / kim u pāṇḍusutān yuddhe hīnavīryaparākramān // 7.6.12 bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā / tāṃs tu karṇaḥ śarais tīkṣṇair nāśayiṣyaty asaṃśayam // 7.6.13 evaṃ bruvantas te 'nyonyaṃ hṛṣṭarūpā viśāṃ pate / rādheyaṃ pūjayantaś ca praśaṃsantaś ca niryayuḥ // 7.6.14 asmākaṃ śakaṭavyūho droṇena vihito 'bhavat / pareṣāṃ krauñca evāsīd vyūho rājan mahātmanām // 7.6.15 prīyamāṇena vihito dharmarājena bhārata // 7.6.15.2 vyūhapramukhatas teṣāṃ tasthatuḥ puruṣarṣabhau / vānaradhvajam ucchritya viṣvaksenadhanaṃjayau // 7.6.16 kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām / ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ // 7.6.17 dīpayām āsa tat sainyaṃ pāṇḍavasya mahātmanaḥ / yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām // 7.6.18 asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam / vāsudevaś ca bhūtānāṃ cakrāṇāṃ ca sudarśanam // 7.6.19 catvāry etāni tejāṃsi vahañ śvetahayo rathaḥ / pareṣām agratas tasthau kālacakram ivodyatam // 7.6.20 evam etau mahātmānau balasenāgragāv ubhau / tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ // 7.6.21 tato jātābhisaṃrambhau parasparavadhaiṣiṇau / avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau // 7.6.22 tataḥ prayāte sahasā bhāradvāje mahārathe / antarnādena ghoreṇa vasudhā samakampata // 7.6.23 tatas tumulam ākāśam āvṛṇot sadivākaram / vātoddhūtaṃ rajas tīvraṃ kauśeyanikaropamam // 7.6.24 anabhre pravavarṣa dyaur māṃsāsthirudhirāṇy uta / gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāś ca sahasraśaḥ // 7.6.25 upary upari senāṃ te tadā paryapatan nṛpa // 7.6.25.2 gomāyavaś ca prākrośan bhayadān dāruṇān ravān / akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava // 7.6.26 cikhādiṣanto māṃsāni pipāsantaś ca śoṇitam // 7.6.26.2 apatad dīpyamānā ca sanirghātā sakampanā / ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ // 7.6.27 pariveṣo mahāṃś cāpi savidyutstanayitnumān / bhāskarasyābhavad rājan prayāte vāhinīpatau // 7.6.28 ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ / utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ // 7.6.29 tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām / kurupāṇḍavasainyānāṃ śabdenānādayaj jagat // 7.6.30 te tv anyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha / pratyaghnan niśitair bāṇair jayagṛddhāḥ prahāriṇaḥ // 7.6.31 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ / vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ // 7.6.32 droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ / pratyagṛhṇaṃs tadā rājañ śaravarṣaiḥ pṛthak pṛthak // 7.6.33 saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ / vyaśīryata sapāñcālā vāteneva balāhakāḥ // 7.6.34 bahūnīha vikurvāṇo divyāny astrāṇi saṃyuge / apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān // 7.6.35 te vadhyamānā droṇena vāsaveneva dānavāḥ / pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ // 7.6.36 tato divyāstravic chūro yājñasenir mahārathaḥ / abhinac charavarṣeṇa droṇānīkam anekadhā // 7.6.37 droṇasya śaravarṣais tu śaravarṣāṇi bhāgaśaḥ / saṃnivārya tataḥ senāṃ kurūn apy avadhīd balī // 7.6.38 saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave / svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat // 7.6.39 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati / maghavān samabhikruddhaḥ sahasā dānaveṣv iva // 7.6.40 te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ / punaḥ punar abhajyanta siṃhenevetare mṛgāḥ // 7.6.41 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī / alātacakravad rājaṃs tad adbhutam ivābhavat // 7.6.42 khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā; caladanilapatākaṃ hrādinaṃ valgitāśvam / sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ; rathavaram adhirūḍhaḥ saṃjahārārisenām // 7.6.43 tathā droṇam abhighnantaṃ sāśvasūtarathadvipān / vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan // 7.7.1 tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau / abravīt sarvato yattaiḥ kumbhayonir nivāryatām // 7.7.2 tatrainam arjunaś caiva pārṣataś ca sahānugaḥ / paryagṛhṇaṃs tataḥ sarve samāyāntaṃ mahārathāḥ // 7.7.3 kekayā bhīmasenaś ca saubhadro 'tha ghaṭotkacaḥ / yudhiṣṭhiro yamau matsyā drupadasyātmajās tathā // 7.7.4 draupadeyāś ca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ / cekitānaś ca saṃkruddho yuyutsuś ca mahārathaḥ // 7.7.5 ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ / kulavīryānurūpāṇi cakruḥ karmāṇy anekaśaḥ // 7.7.6 saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe / vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata // 7.7.7 sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ / vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ // 7.7.8 rathān aśvān narān nāgān abhidhāvaṃs tatas tataḥ / cacāronmattavad droṇo vṛddho 'pi taruṇo yathā // 7.7.9 tasya śoṇitadigdhāṅgāḥ śoṇās te vātaraṃhasaḥ / ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ // 7.7.10 tam antakam iva kruddham āpatantaṃ yatavratam / dṛṣṭvā saṃprādravan yodhāḥ pāṇḍavasya tatas tataḥ // 7.7.11 teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api / vīkṣatāṃ tiṣṭhatāṃ cāsīc chabdaḥ paramadāruṇaḥ // 7.7.12 śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ / dyāvāpṛthivyor vivaraṃ pūrayām āsa sarvataḥ // 7.7.13 tataḥ punar api droṇo nāma viśrāvayan yudhi / akarod raudram ātmānaṃ kirañ śaraśataiḥ parān // 7.7.14 sa tathā tāny anīkāni pāṇḍaveyasya dhīmataḥ / kālavan nyavadhīd droṇo yuveva sthaviro balī // 7.7.15 utkṛtya ca śirāṃsy ugro bāhūn api sabhūṣaṇān / kṛtvā śūnyān rathopasthān udakrośan mahārathaḥ // 7.7.16 tasya harṣapraṇādena bāṇavegena cābhibho / prākampanta raṇe yodhā gāvaḥ śītārditā iva // 7.7.17 droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca / dhanuḥśabdena cākāśe śabdaḥ samabhavan mahān // 7.7.18 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ / vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu // 7.7.19 taṃ kārmukamahāvegam astrajvalitapāvakam / droṇam āsādayāṃ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha // 7.7.20 tān vai sarathahastyaśvān prāhiṇod yamasādanam / droṇo 'cireṇākaroc ca mahīṃ śoṇitakardamām // 7.7.21 tanvatā paramāstrāṇi śarān satatam asyatā / droṇena vihitaṃ dikṣu bāṇajālam adṛśyata // 7.7.22 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ / tasya vidyud ivābhreṣu caran ketur adṛśyata // 7.7.23 sa kekayānāṃ pravarāṃś ca pañca; pāñcālarājaṃ ca śaraiḥ pramṛdya / yudhiṣṭhirānīkam adīnayodhī; droṇo 'bhyayāt kārmukabāṇapāṇiḥ // 7.7.24 taṃ bhīmasenaś ca dhanaṃjayaś ca; śineś ca naptā drupadātmajaś ca / śaibyātmajaḥ kāśipatiḥ śibiś ca; hṛṣṭā nadanto vyakirañ śaraughaiḥ // 7.7.25 teṣām atho droṇadhanurvimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ / bhittvā śarīrāṇi gajāśvayūnāṃ; jagmur mahīṃ śoṇitadigdhavājāḥ // 7.7.26 sā yodhasaṃghaiś ca rathaiś ca bhūmiḥ; śarair vibhinnair gajavājibhiś ca / pracchādyamānā patitair babhūva; samantato dyaur iva kālameghaiḥ // 7.7.27 śaineyabhīmārjunavāhinīpāñ; śaibyābhimanyū saha kāśirājñā / anyāṃś ca vīrān samare pramṛdnād; droṇaḥ sutānāṃ tava bhūtikāmaḥ // 7.7.28 etāni cānyāni ca kauravendra; karmāṇi kṛtvā samare mahātmā / pratāpya lokān iva kālasūryo; droṇo gataḥ svargam ito hi rājan // 7.7.29 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ / pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ // 7.7.30 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām / nihatya paścād dhṛtimān agacchat paramāṃ gatim // 7.7.31 pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ / hato rukmaratho rājan kṛtvā karma suduṣkaram // 7.7.32 tato ninādo bhūtānām ākāśe samajāyata / sainyānāṃ ca tato rājann ācārye nihate yudhi // 7.7.33 dyāṃ dharāṃ khaṃ diśo vāri pradiśaś cānunādayan / aho dhig iti bhūtānāṃ śabdaḥ samabhavan mahān // 7.7.34 devatāḥ pitaraś caiva pūrve ye cāsya bāndhavāḥ / dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham // 7.7.35 pāṇḍavās tu jayaṃ labdhvā siṃhanādān pracakrire / tena nādena mahatā samakampata medinī // 7.7.36 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ / tathā nipuṇam astreṣu sarvaśastrabhṛtām api // 7.8.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ / pramatto vābhavad droṇas tato mṛtyum upeyivān // 7.8.2 kathaṃ nu pārṣatas tāta śatrubhir duṣpradharṣaṇam / kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ // 7.8.3 kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam / dūreṣupātinaṃ dāntam astrayuddhe ca pāragam // 7.8.4 pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam / kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham // 7.8.5 vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ / yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā // 7.8.6 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam / tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam // 7.8.7 śrutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam / jātarūpapariṣkāraṃ nādya śokam apānude // 7.8.8 na nūnaṃ paraduḥkhena kaś cin mriyati saṃjaya / yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye // 7.8.9 aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / yac chrutvā nihataṃ droṇaṃ śatadhā na vidīryate // 7.8.10 brāhme vede tatheṣv astre yam upāsan guṇārthinaḥ / brāhmaṇā rājaputrāś ca sa kathaṃ mṛtyunā hataḥ // 7.8.11 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam / patanaṃ bhāskarasyeva na mṛṣye droṇapātanam // 7.8.12 dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā / yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ // 7.8.13 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame / bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham // 7.8.14 te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ / rathe vātajavā yuktāḥ sarvaśabdātigā raṇe // 7.8.15 balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ / dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsan na vihvalāḥ // 7.8.16 kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam / jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ // 7.8.17 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ / hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ // 7.8.18 te sma rukmarathe yuktā naravīrasamāhitāḥ / kathaṃ nābhyataraṃs tāta pāṇḍavānām anīkinīm // 7.8.19 jātarūpapariṣkāram āsthāya ratham uttamam / bhāradvājaḥ kim akaroc chūraḥ saṃkrandano yudhi // 7.8.20 vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ / sa satyasaṃdho balavān droṇaḥ kim akarod yudhi // 7.8.21 divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām / ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ // 7.8.22 nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ / divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam // 7.8.23 utāho sarvasainyena dharmarājaḥ sahānujaḥ / pāñcālyapragraho droṇaṃ sarvataḥ samavārayat // 7.8.24 nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ / tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt // 7.8.25 na hy anyaṃ paripaśyāmi vadhe kaṃ cana śuṣmiṇaḥ / dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā // 7.8.26 tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadas tataḥ / kekayaiś cedikārūṣair matsyair anyaiś ca bhūmipaiḥ // 7.8.27 vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā / karmaṇy asukare saktaṃ jaghāneti matir mama // 7.8.28 yo 'dhītya caturo vedān sarvān ākhyānapañcamān / brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ // 7.8.29 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān // 7.8.29.2 amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā / anarhamāṇaḥ kaunteyaḥ karmaṇas tasya tat phalam // 7.8.30 yasya karmānujīvanti loke sarvadhanurbhṛtaḥ / sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham // 7.8.31 divi śakra iva śreṣṭho mahāsattvo mahābalaḥ / sa kathaṃ nihataḥ pārthaiḥ kṣudramatsyair yathā timiḥ // 7.8.32 kṣiprahastaś ca balavān dṛḍhadhanvārimardanaḥ / na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati // 7.8.33 yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadā cana / brāhmaś ca vedakāmānāṃ jyāghoṣaś ca dhanurbhṛtām // 7.8.34 nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam / kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam // 7.8.35 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ / purastāt ke ca vīrasya yudhyamānasya saṃyuge // 7.8.36 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan / droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim // 7.8.37 etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya / parākramed yathāśaktyā tac ca tasmin pratiṣṭhitam // 7.8.38 muhyate me manas tāta kathā tāvan nivartyatām / bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya // 7.8.39 evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam / jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau // 7.9.1 taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ / jalenātyarthaśītena vījantaḥ puṇyagandhinā // 7.9.2 patitaṃ cainam ājñāya samantād bharatastriyaḥ / parivavrur mahārājam aspṛśaṃś caiva pāṇibhiḥ // 7.9.3 utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt / āsanaṃ prāpayām āsur bāṣpakaṇṭhyo varāṅganāḥ // 7.9.4 āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ / niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ // 7.9.5 sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ / punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham // 7.9.6 yat tad udyann ivādityo jyotiṣā praṇudaṃs tamaḥ / āyād ajātaśatrur vai kas taṃ droṇād avārayat // 7.9.7 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam / āsaktamanasaṃ dīptaṃ pratidviradaghātinam // 7.9.8 vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ // 7.9.8.2 ati cānyān raṇe yodhān vīraḥ puruṣasattamaḥ / yo hy eko hi mahābāhur nirdahed ghoracakṣuṣā // 7.9.9 kṛtsnaṃ duryodhanabalaṃ dhṛtimān satyasaṃgaraḥ // 7.9.9.2 cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam / dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan // 7.9.10 ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam / samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ // 7.9.11 tarasaivābhipatyātha yo vai droṇam upādravat / taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan // 7.9.12 yad āyāj jaladaprakhyo rathaḥ paramavīryavān / parjanya iva bībhatsus tumulām aśaniṃ sṛjan // 7.9.13 vavarṣa śaravarṣāṇi varṣāṇi maghavān iva / iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ // 7.9.14 avasphūrjan diśaḥ sarvās talanemisvanena ca // 7.9.14.2 cāpavidyutprabho ghoro rathagulmabalāhakaḥ / rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ // 7.9.15 roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ / marmātigo bāṇadhāras tumulaḥ śoṇitodakaḥ // 7.9.16 saṃplāvayan mahīṃ sarvāṃ mānavair āstaraṃs tadā / gadāniṣṭanito raudro duryodhanakṛtodyamaḥ // 7.9.17 yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ / gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manas tadā // 7.9.18 kaccid gāṇḍīvaśabdena na praṇaśyata vai balam / yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt // 7.9.19 kaccin nāpānudad droṇād iṣubhir vo dhanaṃjayaḥ / vāto meghān ivāvidhyan pravāñ śaravanānilaḥ // 7.9.20 ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati // 7.9.20.2 yat senāḥ samakampanta yad vīrān aspṛśad bhayam / ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt // 7.9.21 ke vā tatra tanūs tyaktvā pratīpaṃ mṛtyum āvrajan / amānuṣāṇāṃ jetāraṃ yuddheṣv api dhanaṃjayam // 7.9.22 na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ / gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam // 7.9.23 viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ / aśakyaḥ sa ratho jetuṃ manye devāsurair api // 7.9.24 sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ / medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ // 7.9.25 ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān / yadāyān nakulo dhīmān ke śūrāḥ paryavārayan // 7.9.26 āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt / śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi // 7.9.27 āryavratam amogheṣuṃ hrīmantam aparājitam / droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan // 7.9.28 yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm / ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām // 7.9.29 satyaṃ dhṛtiś ca śauryaṃ ca brahmacaryaṃ ca kevalam / sarvāṇi yuyudhāne 'smin nityāni puruṣarṣabhe // 7.9.30 balinaṃ satyakarmāṇam adīnam aparājitam / vāsudevasamaṃ yuddhe vāsudevād anantaram // 7.9.31 yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi / pārthena samam astreṣu kas taṃ droṇād avārayat // 7.9.32 vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām / rāmeṇa samam astreṣu yaśasā vikrameṇa ca // 7.9.33 satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam / sātvate tāni sarvāṇi trailokyam iva keśave // 7.9.34 tam evaṃguṇasaṃpannaṃ durvāram api daivataiḥ / samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan // 7.9.35 pāñcāleṣūttamaṃ śūram uttamābhijanapriyam / nityam uttamakarmāṇam uttamaujasam āhave // 7.9.36 yuktaṃ dhanaṃjayahite mamānarthāya cottamam / yamavaiśravaṇādityamahendravaruṇopamam // 7.9.37 mahārathasamākhyātaṃ droṇāyodyantam āhave / tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan // 7.9.38 eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ / dhṛṣṭaketuṃ tam āyāntaṃ droṇāt kaḥ samavārayat // 7.9.39 yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam / aparāntagiridvāre kas taṃ droṇād avārayat // 7.9.40 strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān / śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi // 7.9.41 devavratasya samare hetuṃ mṛtyor mahātmanaḥ / droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan // 7.9.42 yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt / yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā // 7.9.43 vāsudevasamaṃ vīrye dhanaṃjayasamaṃ bale / tejasādityasadṛśaṃ bṛhaspatisamaṃ matau // 7.9.44 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam / droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan // 7.9.45 taruṇas tv aruṇaprakhyaḥ saubhadraḥ paravīrahā / yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham // 7.9.46 draupadeyā naravyāghrāḥ samudram iva sindhavaḥ / yad droṇam ādravan saṃkhye ke vīrās tān avārayan // 7.9.47 ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ / astrārtham avasan bhīṣme bibhrato vratam uttamam // 7.9.48 kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ / dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan // 7.9.49 śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ / cekitānaṃ maheṣvāsaṃ kas taṃ droṇād avārayat // 7.9.50 vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi / anādhṛṣṭir adīnātmā kas taṃ droṇād avārayat // 7.9.51 bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ / indragopakavarṇāś ca raktavarmāyudhadhvajāḥ // 7.9.52 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ / tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan // 7.9.53 yaṃ yodhayanto rājāno nājayan vāraṇāvate / ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim // 7.9.54 dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam / droṇāt kas taṃ naravyāghraṃ yuyutsuṃ pratyavārayat // 7.9.55 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham / samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt // 7.9.56 dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam / yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca // 7.9.57 nirdahantaṃ raṇe yodhān dārayantaṃ ca sarvaśaḥ / droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan // 7.9.58 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam / śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan // 7.9.59 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat / mahatā rathavaṃśena mukhyārighno mahārathaḥ // 7.9.60 daśāśvamedhān ājahre svannapānāptadakṣiṇān / nirargalān sarvamedhān putravat pālayan prajāḥ // 7.9.61 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban / tāvatīr gā dadau vīra uśīnarasuto 'dhvare // 7.9.62 na pūrve nāpare cakrur idaṃ ke cana mānavāḥ / iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare // 7.9.63 paśyāmas triṣu lokeṣu na taṃ saṃsthāsnucāriṣu / jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati // 7.9.64 anyam auśīnarāc chaibyād dhuro voḍhāram ity uta / gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ // 7.9.65 tasya naptāram āyāntaṃ śaibyaṃ kaḥ samavārayat / droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam // 7.9.66 virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ / prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan // 7.9.67 sadyo vṛkodarāj jāto mahābalaparākramaḥ / māyāvī rākṣaso ghoro yasmān mama mahad bhayam // 7.9.68 pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam / ghaṭotkacaṃ mahābāhuṃ kas taṃ droṇād avārayat // 7.9.69 ete cānye ca bahavo yeṣām arthāya saṃjaya / tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi // 7.9.70 yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ / hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ // 7.9.71 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ / nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ // 7.9.72 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ / tāny ahaṃ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ // 7.9.73 śṛṇu divyāni karmāṇi vāsudevasya saṃjaya / kṛtavān yāni govindo yathā nānyaḥ pumān kva cit // 7.10.1 saṃvardhatā gopakule bālenaiva mahātmanā / vikhyāpitaṃ balaṃ bāhvos triṣu lokeṣu saṃjaya // 7.10.2 uccaiḥśravas tulyabalaṃ vāyuvegasamaṃ jave / jaghāna hayarājaṃ yo yamunāvanavāsinam // 7.10.3 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam / vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha // 7.10.4 pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram / muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ // 7.10.5 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ / vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe // 7.10.6 sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ / bhojarājasya madhyastho bhrātā kaṃsasya vīryavān // 7.10.7 baladevadvitīyena kṛṣṇenāmitraghātinā / tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ // 7.10.8 durvāsā nāma viprarṣis tathā paramakopanaḥ / ārādhitaḥ sadāreṇa sa cāsmai pradadau varān // 7.10.9 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare / nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ // 7.10.10 amṛṣyamāṇā rājāno yasya jātyā hayā iva / rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ // 7.10.11 jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ / pareṇa ghātayām āsa pṛthag akṣauhiṇīpatim // 7.10.12 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī / arghe vivadamānaṃ ca jaghāna paśuvat tadā // 7.10.13 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam / samudrakukṣau vikramya pātayām āsa mādhavaḥ // 7.10.14 aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān / vatsagargakarūṣāṃś ca puṇḍrāṃś cāpy ajayad raṇe // 7.10.15 āvantyān dākṣiṇātyāṃś ca pārvatīyān daśerakān / kāśmīrakān aurasakān piśācāṃś ca samandarān // 7.10.16 kāmbojān vāṭadhānāṃś ca colān pāṇḍyāṃś ca saṃjaya / trigartān mālavāṃś caiva daradāṃś ca sudurjayān // 7.10.17 nānādigbhyaś ca saṃprāptān vrātān aśvaśakān prati / jitavān puṇḍarīkākṣo yavanāṃś ca sahānugān // 7.10.18 praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam / jigāya varuṇaṃ yuddhe salilāntargataṃ purā // 7.10.19 yudhi pañcajanaṃ hatvā pātālatalavāsinam / pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān // 7.10.20 khāṇḍave pārthasahitas toṣayitvā hutāśanam / āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ // 7.10.21 vainateyaṃ samāruhya trāsayitvāmarāvatīm / mahendrabhavanād vīraḥ pārijātam upānayat // 7.10.22 tac ca marṣitavāñ śakro jānaṃs tasya parākramam / rājñāṃ cāpy ajitaṃ kaṃ cit kṛṣṇeneha na śuśruma // 7.10.23 yac ca tan mahad āścaryaṃ sabhāyāṃ mama saṃjaya / kṛtavān puṇḍarīkākṣaḥ kas tadanya ihārhati // 7.10.24 yac ca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram / tan me suviditaṃ sarvaṃ pratyakṣam iva cāgamat // 7.10.25 nānto vikramayuktasya buddhyā yuktasya vā punaḥ / karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya // 7.10.26 tathā gadaś ca sāmbaś ca pradyumno 'tha vidūrathaḥ / āgāvaho 'niruddhaś ca cārudeṣṇaś ca sāraṇaḥ // 7.10.27 ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān / pṛthuś ca vipṛthuś caiva samīko 'thārimejayaḥ // 7.10.28 ete vai balavantaś ca vṛṣṇivīrāḥ prahāriṇaḥ / kathaṃ cit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ // 7.10.29 āhūtā vṛṣṇivīreṇa keśavena mahātmanā / tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama // 7.10.30 nāgāyutabalo vīraḥ kailāsaśikharopamaḥ / vanamālī halī rāmas tatra yatra janārdanaḥ // 7.10.31 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ / api vā hy eṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya // 7.10.32 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ / na tadā pratyanīkeṣu bhavitā tasya kaś cana // 7.10.33 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān / vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyāc chastram uttamam // 7.10.34 tataḥ sarvān naravyāghro hatvā narapatīn raṇe / kauravāṃś ca mahābāhuḥ kuntyai dadyāt sa medinīm // 7.10.35 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ / rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ // 7.10.36 na kena cid upāyena kurūṇāṃ dṛśyate jayaḥ / tasmān me sarvam ācakṣva yathā yuddham avartata // 7.10.37 arjunaḥ keśavasyātmā kṛṣṇo 'py ātmā kirīṭinaḥ / arjune vijayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī // 7.10.38 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ / mohād duryodhanaḥ kṛṣṇaṃ yan na vettīha mādhavam // 7.10.39 mohito daivayogena mṛtyupāśapuraskṛtaḥ / na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam // 7.10.40 pūrvadevau mahātmānau naranārāyaṇāv ubhau / ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi // 7.10.41 manasāpi hi durdharṣau senām etāṃ yaśasvinau / nāśayetām ihecchantau mānuṣatvāt tu necchataḥ // 7.10.42 yugasyeva viparyāso lokānām iva mohanam / bhīṣmasya ca vadhas tāta droṇasya ca mahātmanaḥ // 7.10.43 na hy eva brahmacaryeṇa na vedādhyayanena ca / na kriyābhir na śastreṇa mṛtyoḥ kaś cid vimucyate // 7.10.44 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau / bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya // 7.10.45 yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire / adya tām anujānīmo bhīṣmadroṇavadhena ca // 7.10.46 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ / pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api // 7.10.47 ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ / yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau // 7.10.48 prāptaḥ prakṛtito dharmo nādharmo mānavān prati / krūraḥ sarvavināśāya kālaḥ samativartate // 7.10.49 anyathā cintitā hy arthā narais tāta manasvibhiḥ / anyathaiva hi gacchanti daivād iti matir mama // 7.10.50 tasmād aparihārye 'rthe saṃprāpte kṛcchra uttame / apāraṇīye duścintye yathābhūtaṃ pracakṣva me // 7.10.51 hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān / yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ // 7.11.1 senāpatitvaṃ saṃprāpya bhāradvājo mahārathaḥ / madhye sarvasya sainyasya putraṃ te vākyam abravīt // 7.11.2 yat kauravāṇām ṛṣabhād āpageyād anantaram / senāpatyena māṃ rājann adya satkṛtavān asi // 7.11.3 sadṛśaṃ karmaṇas tasya phalaṃ prāpnuhi pārthiva / karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi // 7.11.4 tato duryodhanaś cintya karṇaduḥśāsanādibhiḥ / tam athovāca durdharṣam ācāryaṃ jayatāṃ varam // 7.11.5 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram / gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya // 7.11.6 tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ / senāṃ praharṣayan sarvām idaṃ vacanam abravīt // 7.11.7 dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi / na vadhārthaṃ sudurdharṣa varam adya prayācasi // 7.11.8 kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi / nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam // 7.11.9 āho svid dharmaputrasya dveṣṭā tasya na vidyate / yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani // 7.11.10 atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān / rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi // 7.11.11 dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ / ajātaśatrutā satyā tasya yat snihyate bhavān // 7.11.12 droṇena tv evam uktasya tava putrasya bhārata / sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate // 7.11.13 nākāro gūhituṃ śakyo bṛhaspatisamair api / tasmāt tava suto rājan prahṛṣṭo vākyam abravīt // 7.11.14 vadhe kuntīsutasyājau nācārya vijayo mama / hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam // 7.11.15 na ca śakyo raṇe sarvair nihantum amarair api / ya eva caiṣāṃ śeṣaḥ syāt sa evāsmān na śeṣayet // 7.11.16 satyapratijñe tv ānīte punardyūtena nirjite / punar yāsyanty araṇyāya kaunteyās tam anuvratāḥ // 7.11.17 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati / ato na vadham icchāmi dharmarājasya karhi cit // 7.11.18 tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit / taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān // 7.11.19 na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi / manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ // 7.11.20 na hi pārtho raṇe śakyaḥ sendrair devāsurair api / pratyudyātum atas tāta naitad āmarṣayāmy aham // 7.11.21 asaṃśayaṃ sa śiṣyo me matpūrvaś cāstrakarmaṇi / taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ // 7.11.22 astrāṇīndrāc ca rudrāc ca bhūyāṃsi samavāptavān / amarṣitaś ca te rājaṃs tena nāmarṣayāmy aham // 7.11.23 sa cāpakramyatāṃ yuddhād yenopāyena śakyate / apanīte tataḥ pārthe dharmarājo jitas tvayā // 7.11.24 grahaṇaṃ cej jayaṃ tasya manyase puruṣarṣabha / etena cābhyupāyena dhruvaṃ grahaṇam eṣyati // 7.11.25 ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam / ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ // 7.11.26 yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ / apanīte naravyāghre kuntīputre dhanaṃjaye // 7.11.27 phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ / grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ // 7.11.28 sāntaraṃ tu pratijñāte rājño droṇena nigrahe / gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ // 7.11.29 pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ / tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ // 7.11.30 tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat / sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama // 7.11.31 tatas te sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham / siṃhanādaravāṃś cakrur bāṇaśaṅkharavaiḥ saha // 7.12.1 tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata / āptair āśu parijñātaṃ bhāradvājacikīrṣitam // 7.12.2 tataḥ sarvān samānāyya bhrātṝn sainyāṃś ca sarvaśaḥ / abravīd dharmarājas tu dhanaṃjayam idaṃ vacaḥ // 7.12.3 śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam / yathā tan na bhavet satyaṃ tathā nītir vidhīyatām // 7.12.4 sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana / tac cāntaram amogheṣau tvayi tena samāhitam // 7.12.5 sa tvam adya mahābāho yudhyasva madanantaram / yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt // 7.12.6 yathā me na vadhaḥ kārya ācāryasya kathaṃ cana / tathā tava parityāgo na me rājaṃś cikīrṣitaḥ // 7.12.7 apy evaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi / pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃ cana // 7.12.8 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati / na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃ cana // 7.12.9 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet / na tvāṃ droṇo nigṛhṇīyāj jīvamāne mayi dhruvam // 7.12.10 yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam / devair vā sahito daityair na tvāṃ prāpsyaty asau mṛdhe // 7.12.11 mayi jīvati rājendra na bhayaṃ kartum arhasi / droṇād astrabhṛtāṃ śreṣṭhāt sarvaśastrabhṛtām api // 7.12.12 na smarāmy anṛtāṃ vācaṃ na smarāmi parājayam / na smarāmi pratiśrutya kiṃ cid apy anapākṛtam // 7.12.13 tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha / prāvādyanta mahārāja pāṇḍavānāṃ niveśane // 7.12.14 siṃhanādaś ca saṃjajñe pāṇḍavānāṃ mahātmanām / dhanurjyātalaśabdaś ca gaganaspṛk subhairavaḥ // 7.12.15 taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ / tvadīyeṣv apy anīkeṣu vāditrāṇy abhijaghnire // 7.12.16 tato vyūḍhāny anīkāni tava teṣāṃ ca bhārata / śanair upeyur anyonyaṃ yotsyamānāni saṃyuge // 7.12.17 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api // 7.12.18 yatamānāḥ prayatnena droṇānīkaviśātane / na śekuḥ sṛñjayā rājaṃs tad dhi droṇena pālitam // 7.12.19 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ / na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā // 7.12.20 āstāṃ te stimite sene rakṣyamāṇe parasparam / saṃprasupte yathā naktaṃ vanarājyau supuṣpite // 7.12.21 tato rukmaratho rājann arkeṇeva virājatā / varūthinā viniṣpatya vyacarat pṛtanāntare // 7.12.22 tam udyataṃ rathenaikam āśukāriṇam āhave / anekam iva saṃtrāsān menire pāṇḍusṛñjayāḥ // 7.12.23 tena muktāḥ śarā ghorā viceruḥ sarvatodiśam / trāsayanto mahārāja pāṇḍaveyasya vāhinīm // 7.12.24 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ / yathādṛśyata gharmāṃśus tathā droṇo 'py adṛśyata // 7.12.25 na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti māriṣa / vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ // 7.12.26 mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān / dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhaman niśitaiḥ śaraiḥ // 7.12.27 sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ / pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm // 7.12.28 tataḥ sa pāṇḍavānīke janayaṃs tumulaṃ mahat / vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ // 7.13.1 nirdahantam anīkāni sākṣād agnim ivotthitam / dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ // 7.13.2 pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ / jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ // 7.13.3 rathinaḥ sādinaś caiva nāgān aśvān padātinaḥ / raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ // 7.13.4 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye / aśmavarṣam ivāvarṣat pareṣām āvahad bhayam // 7.13.5 vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ / vardhayām āsa saṃtrāsaṃ śātravāṇām amānuṣam // 7.13.6 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam / bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ // 7.13.7 sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ / yugāntakāle yanteva raudrāṃ prāskandayan nadīm // 7.13.8 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām / balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm // 7.13.9 śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam / kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām // 7.13.10 medomajjāsthisikatām uṣṇīṣavaraphenilām / saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām // 7.13.11 naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīm / śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām // 7.13.12 uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām / rathanāgahradopetāṃ nānābharaṇanīrajām // 7.13.13 mahārathaśatāvartāṃ bhūmireṇūrmimālinīm / mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām // 7.13.14 śūravyālasamākīrṇāṃ prāṇivāṇijasevitām / chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām // 7.13.15 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām / baḍagṛdhrasṛgālānāṃ ghorasaṃghair niṣevitām // 7.13.16 nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ / vahantīṃ pitṛlokāya śataśo rājasattama // 7.13.17 śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām / nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm // 7.13.18 taṃ jayantam anīkāni tāni tāny eva bhārata / sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ // 7.13.19 tān abhidravataḥ śūrāṃs tāvakā dṛḍhakārmukāḥ / sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam // 7.13.20 śatamāyas tu śakuniḥ sahadevaṃ samādravat / saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ // 7.13.21 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api / nātikruddhaḥ śaraiś chittvā ṣaṣṭyā vivyādha mātulam // 7.13.22 saubalas tu gadāṃ gṛhya pracaskanda rathottamāt / sa tasya gadayā rājan rathāt sūtam apātayat // 7.13.23 tatas tau virathau rājan gadāhastau mahābalau / cikrīḍatū raṇe śūrau saśṛṅgāv iva parvatau // 7.13.24 droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ / bahubhis tena cābhyastas taṃ vivyādha śatādhikaiḥ // 7.13.25 viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ / viddhvā nākampayad vīras tad adbhutam ivābhavat // 7.13.26 viviṃśatis tu sahasā vyaśvaketuśarāsanam / bhīmaṃ cakre mahārāja tataḥ sainyāny apūjayan // 7.13.27 sa tan na mamṛṣe vīraḥ śatror vijayam āhave / tato 'sya gadayā dāntān hayān sarvān apātayat // 7.13.28 śalyas tu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ / vivyādha prahasan bāṇair lāḍayan kopayann iva // 7.13.29 tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ / nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān // 7.13.30 dhṛṣṭaketuḥ kṛpenāstāñ chittvā bahuvidhāñ śarān / kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ // 7.13.31 taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat / nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat // 7.13.32 sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare / viddhvā vivyādha saptatyā punar anyaiḥ smayann iva // 7.13.33 saptasaptatibhir bhojas taṃ viddhvā niśitaiḥ śaraiḥ / nākampayata śaineyaṃ śīghro vāyur ivācalam // 7.13.34 senāpatiḥ suśarmāṇaṃ śīghraṃ marmasv atāḍayat / sa cāpi taṃ tomareṇa jatrudeśe atāḍayat // 7.13.35 vaikartanaṃ tu samare virāṭaḥ pratyavārayat / saha matsyair mahāvīryais tad adbhutam ivābhavat // 7.13.36 tat pauruṣam abhūt tatra sūtaputrasya dāruṇam / yat sainyaṃ vārayām āsa śaraiḥ saṃnataparvabhiḥ // 7.13.37 drupadas tu svayaṃ rājā bhagadattena saṃgataḥ / tayor yuddhaṃ mahārāja citrarūpam ivābhavat // 7.13.38 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau // 7.13.38.2 bhūriśravā raṇe rājan yājñaseniṃ mahāratham / mahatā sāyakaughena chādayām āsa vīryavān // 7.13.39 śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate / navatyā sāyakānāṃ tu kampayām āsa bhārata // 7.13.40 rākṣasau bhīmakarmāṇau haiḍimbālambusāv ubhau / cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau // 7.13.41 māyāśatasṛjau dṛptau māyābhir itaretaram / antarhitau ceratus tau bhṛśaṃ vismayakāriṇau // 7.13.42 cekitāno 'nuvindena yuyudhe tv atibhairavam / yathā devāsure yuddhe balaśakrau mahābalau // 7.13.43 lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam / yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge // 7.13.44 tataḥ prajavitāśvena vidhivat kalpitena ca / rathenābhyapatad rājan saubhadraṃ pauravo nadan // 7.13.45 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ / tena cakre mahad yuddham abhimanyur ariṃdamaḥ // 7.13.46 pauravas tv atha saubhadraṃ śaravrātair avākirat / tasyārjunir dhvajaṃ chatraṃ dhanuś corvyām apātayat // 7.13.47 saubhadraḥ pauravaṃ tv anyair viddhvā saptabhir āśugaiḥ / pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakaiḥ // 7.13.48 tataḥ saṃharṣayan senāṃ siṃhavad vinadan muhuḥ / samādattārjunis tūrṇaṃ pauravāntakaraṃ śaram // 7.13.49 dvābhyāṃ śarābhyāṃ hārdikyaś cakarta saśaraṃ dhanuḥ / tad utsṛjya dhanuś chinnaṃ saubhadraḥ paravīrahā // 7.13.50 udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram // 7.13.50.2 sa tenānekatāreṇa carmaṇā kṛtahastavat / bhrāntāsir acaran mārgān darśayan vīryam ātmanaḥ // 7.13.51 bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam / carmanistriṃśayo rājan nirviśeṣam adṛśyata // 7.13.52 sa pauravarathasyeṣām āplutya sahasā nadan / pauravaṃ ratham āsthāya keśapakṣe parāmṛśat // 7.13.53 jaghānāsya padā sūtam asināpātayad dhvajam / vikṣobhyāmbhonidhiṃ tārkṣyas taṃ nāgam iva cākṣipat // 7.13.54 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ / ukṣāṇam iva siṃhena pātyamānam acetanam // 7.13.55 tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat / pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ // 7.13.56 sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat / carma cādāya khaḍgaṃ ca nadan paryapatad rathāt // 7.13.57 tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam / utpapāta rathāt tūrṇaṃ śyenavan nipapāta ca // 7.13.58 prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān / cicchedāthāsinā kārṣṇiś carmaṇā saṃrurodha ca // 7.13.59 sa darśayitvā sainyānāṃ svabāhubalam ātmanaḥ / tam udyamya mahākhaḍgaṃ carma cātha punar balī // 7.13.60 vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam / sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram // 7.13.61 tau parasparam āsādya khaḍgadantanakhāyudhau / hṛṣṭavat saṃprajahrāte vyāghrakesariṇāv iva // 7.13.62 saṃpāteṣv abhipāteṣu nipāteṣv asicarmaṇoḥ / na tayor antaraṃ kaś cid dadarśa narasiṃhayoḥ // 7.13.63 avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam / bāhyāntaranipātaś ca nirviśeṣam adṛśyata // 7.13.64 bāhyam ābhyantaraṃ caiva carantau mārgam uttamam / dadṛśāte mahātmānau sapakṣāv iva parvatau // 7.13.65 tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ / śarāvaraṇapakṣānte prajahāra jayadrathaḥ // 7.13.66 rukmapakṣāntare saktas tasmiṃś carmaṇi bhāsvare / sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ // 7.13.67 bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ / so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ // 7.13.68 taṃ kārṣṇiṃ samarān muktam āsthitaṃ ratham uttamam / sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ // 7.13.69 tataś carma ca khaḍgaṃ ca samutkṣipya mahābalaḥ / nanādārjunadāyādaḥ prekṣamāṇo jayadratham // 7.13.70 sindhurājaṃ parityajya saubhadraḥ paravīrahā / tāpayām āsa tat sainyaṃ bhuvanaṃ bhāskaro yathā // 7.13.71 tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām / cikṣepa samare ghorāṃ dīptām agniśikhām iva // 7.13.72 tām avaplutya jagrāha sakośaṃ cākarod asim / vainateyo yathā kārṣṇiḥ patantam uragottamam // 7.13.73 tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ / sahitāḥ sarvarājānaḥ siṃhanādam athānadan // 7.13.74 tatas tām eva śalyasya saubhadraḥ paravīrahā / mumoca bhujavīryeṇa vaiḍūryavikṛtājirām // 7.13.75 sā tasya ratham āsādya nirmuktabhujagopamā / jaghāna sūtaṃ śalyasya rathāc cainam apātayat // 7.13.76 tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ / sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau // 7.13.77 yamau ca draupadeyāś ca sādhu sādhv iti cukruśuḥ // 7.13.77.2 bāṇaśabdāś ca vividhāḥ siṃhanādāś ca puṣkalāḥ / prādurāsan harṣayantaḥ saubhadram apalāyinam // 7.13.78 tan nāmṛṣyanta putrās te śatror vijayalakṣaṇam // 7.13.78.2 athainaṃ sahasā sarve samantān niśitaiḥ śaraiḥ / abhyākiran mahārāja jaladā iva parvatam // 7.13.79 teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt / ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt // 7.13.80 bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya / tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām // 7.14.1 āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ / kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam // 7.14.2 na hi me tṛptir astīha śṛṇvato yuddham uttamam / tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me // 7.14.3 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyaṣīṃ gadām / samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt // 7.14.4 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam / javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām // 7.14.5 saubhadro 'py aśaniprakhyāṃ pragṛhya mahatīṃ gadām / ehy ehīty abravīc chalyaṃ yatnād bhīmena vāritaḥ // 7.14.6 vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān / śalyam āsādya samare tasthau girir ivācalaḥ // 7.14.7 tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam / sasārābhimukhas tūrṇaṃ śārdūla iva kuñjaram // 7.14.8 tatas tūryaninādāś ca śaṅkhānāṃ ca sahasraśaḥ / siṃhanādāś ca saṃjajñur bherīṇāṃ ca mahāsvanāḥ // 7.14.9 paśyatāṃ śataśo hy āsīd anyonyasamacetasām / pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhv iti nisvanaḥ // 7.14.10 na hi madrādhipād anyaḥ sarvarājasu bhārata / soḍhum utsahate vegaṃ bhīmasenasya saṃyuge // 7.14.11 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ / soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt // 7.14.12 paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī / prajajvāla tathāviddhā bhīmena mahatī gadā // 7.14.13 tathaiva carato mārgān maṇḍalāni ca bhāgaśaḥ / mahāvidyutpratīkāśā śalyasya śuśubhe gadā // 7.14.14 tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ / āvarjitagadāśṛṅgāv ubhau śalyavṛkodarau // 7.14.15 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca / nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ // 7.14.16 tāḍitā bhīmasenena śalyasya mahatī gadā / sāgnijvālā mahāraudrā gadācūrṇam aśīryata // 7.14.17 tathaiva bhīmasenasya dviṣatābhihatā gadā / varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau // 7.14.18 gadā kṣiptā tu samare madrarājena bhārata / vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu // 7.14.19 tathaiva bhīmasenena dviṣate preṣitā gadā / tāpayām āsa tat sainyaṃ maholkā patatī yathā // 7.14.20 te caivobhe gade śreṣṭhe samāsādya parasparam / śvasantyau nāgakanyeva sasṛjāte vibhāvasum // 7.14.21 nakhair iva mahāvyāghrau dantair iva mahāgajau / tau viceratur āsādya gadābhyāṃ ca parasparam // 7.14.22 tato gadāgrābhihatau kṣaṇena rudhirokṣitau / dadṛśāte mahātmānau puṣpitāv iva kiṃśukau // 7.14.23 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ / gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ // 7.14.24 gadayā madrarājena savyadakṣiṇam āhataḥ / nākampata tadā bhīmo bhidyamāna ivācalaḥ // 7.14.25 tathā bhīmagadāvegais tāḍyamāno mahābalaḥ / dhairyān madrādhipas tasthau vajrair girir ivāhataḥ // 7.14.26 āpetatur mahāvegau samucchritamahāgadau / punar antaramārgasthau maṇḍalāni viceratuḥ // 7.14.27 athāplutya padāny aṣṭau saṃnipatya gajāv iva / sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ // 7.14.28 tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau / yugapat petatur vīrau kṣitāv indradhvajāv iva // 7.14.29 tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ / śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ // 7.14.30 dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam / viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam // 7.14.31 tataḥ sagadam āropya madrāṇām adhipaṃ ratham / apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ // 7.14.32 kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ / bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata // 7.14.33 tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham / sanāgarathapattyaśvāḥ samakampanta māriṣa // 7.14.34 te pāṇḍavair ardyamānās tāvakā jitakāśibhiḥ / bhītā diśo 'nvapadyanta vātanunnā ghanā iva // 7.14.35 nirjitya dhārtarāṣṭrāṃs tu pāṇḍaveyā mahārathāḥ / vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ // 7.14.36 siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuś ca harṣitāḥ / bherīś ca vādayām āsur mṛdaṅgāṃś cānakaiḥ saha // 7.14.37 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān / dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā // 7.15.1 śarā daśa diśo muktā vṛṣasenena māriṣa / vicerus te vinirbhidya naravājirathadvipān // 7.15.2 tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ / bhānor iva mahābāho grīṣmakāle marīcayaḥ // 7.15.3 tenārditā mahārāja rathinaḥ sādinas tathā / nipetur urvyāṃ sahasā vātanunnā iva drumāḥ // 7.15.4 hayaughāṃś ca rathaughāṃś ca gajaughāṃś ca samantataḥ / apātayad raṇe rājañ śataśo 'tha sahasraśaḥ // 7.15.5 dṛṣṭvā tam evaṃ samare vicarantam abhītavat / sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ // 7.15.6 nākulis tu śatānīko vṛṣasenaṃ samabhyayāt / vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ // 7.15.7 tasya karṇātmajaś cāpaṃ chittvā ketum apātayat / taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ // 7.15.8 karṇātmajaṃ śaravrātaiś cakruś cādṛśyam añjasā / tān nadanto 'bhyadhāvanta droṇaputramukhā rathāḥ // 7.15.9 chādayanto mahārāja draupadeyān mahārathān / śarair nānāvidhais tūrṇaṃ parvatāñ jaladā iva // 7.15.10 tān pāṇḍavāḥ pratyagṛhṇaṃs tvaritāḥ putragṛddhinaḥ / pāñcālāḥ kekayā matsyāḥ sṛñjayāś codyatāyudhāḥ // 7.15.11 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam / tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ // 7.15.12 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ / parasparam udīkṣantaḥ parasparakṛtāgasaḥ // 7.15.13 teṣāṃ dadṛśire kopād vapūṃṣy amitatejasām / yuyutsūnām ivākāśe patatrivarabhoginām // 7.15.14 bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ / babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ // 7.15.15 tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram / mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ // 7.15.16 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam / tvadīyam avadhīt sainyaṃ saṃpradrutamahāratham // 7.15.17 tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam / alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata // 7.15.18 tataḥ śoṇahayaḥ kruddhaś caturdanta iva dvipaḥ / praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat // 7.15.19 tam avidhyac chitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ / tasya droṇo dhanuś chittvā taṃ drutaṃ samupādravat // 7.15.20 cakrarakṣaḥ kumāras tu pāñcālānāṃ yaśaskaraḥ / dadhāra droṇam āyāntaṃ veleva saritāṃ patim // 7.15.21 droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham / siṃhanādaravo hy āsīt sādhu sādhv iti bhāṣatām // 7.15.22 kumāras tu tato droṇaṃ sāyakena mahāhave / vivyādhorasi saṃkruddhaḥ siṃhavac cānadan muhuḥ // 7.15.23 saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ / śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ // 7.15.24 taṃ śūram āryavratinam astrārthakṛtaniśramam / cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ // 7.15.25 sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ / tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ // 7.15.26 śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam / nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ // 7.15.27 yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃs tribhis tribhiḥ / sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ // 7.15.28 vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan / abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram // 7.15.29 yugaṃdharas tato rājan bhāradvājaṃ mahāratham / vārayām āsa saṃkruddhaṃ vātoddhūtam ivārṇavam // 7.15.30 yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ / yugaṃdharaṃ ca bhallena rathanīḍād apāharat // 7.15.31 tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ / vyāghradattaś ca pāñcālyaḥ siṃhasenaś ca vīryavān // 7.15.32 ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram / āvavrus tasya panthānaṃ kirantaḥ sāyakān bahūn // 7.15.33 vyāghradattaś ca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ / pañcāśadbhiḥ śitai rājaṃs tata uccukruśur janāḥ // 7.15.34 tvaritaṃ siṃhasenas tu droṇaṃ viddhvā mahāratham / prāhasat sahasā hṛṣṭas trāsayan vai yatavratam // 7.15.35 tato visphārya nayane dhanurjyām avamṛjya ca / talaśabdaṃ mahat kṛtvā droṇas taṃ samupādravat // 7.15.36 tatas tu siṃhasenasya śiraḥ kāyāt sakuṇḍalam / vyāghradattasya cākramya bhallābhyām aharad balī // 7.15.37 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān / yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ // 7.15.38 tato 'bhavan mahāśabdo rājan yaudhiṣṭhire bale / hṛto rājeti yodhānāṃ samīpasthe yatavrate // 7.15.39 abruvan sainikās tatra dṛṣṭvā droṇasya vikramam / adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati // 7.15.40 āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge // 7.15.40.2 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ / āyāj javena kaunteyo rathaghoṣeṇa nādayan // 7.15.41 śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm / śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm // 7.15.42 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām / nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ // 7.15.43 tataḥ kirīṭī sahasā droṇānīkam upādravat / chādayann iṣujālena mahatā mohayann iva // 7.15.44 śīghram abhyasyato bāṇān saṃdadhānasya cāniśam / nāntaraṃ dadṛśe kaś cit kaunteyasya yaśasvinaḥ // 7.15.45 na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī / adṛśyata mahārāja bāṇabhūtam ivābhavat // 7.15.46 nādṛśyata tadā rājaṃs tatra kiṃ cana saṃyuge / bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā // 7.15.47 sūrye cāstam anuprāpte rajasā cābhisaṃvṛte / nājñāyata tadā śatrur na suhṛn na ca kiṃ cana // 7.15.48 tato 'vahāraṃ cakrus te droṇaduryodhanādayaḥ / tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān // 7.15.49 svāny anīkāni bībhatsuḥ śanakair avahārayat / tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ // 7.15.50 pāñcālāś ca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ // 7.15.50.2 evaṃ svaśibiraṃ prāyāj jitvā śatrūn dhanaṃjayaḥ / pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ // 7.15.51 masāragalvarkasuvarṇarūpyair; vajrapravālasphaṭikaiś ca mukhyaiḥ / citre rathe pāṇḍusuto babhāse; nakṣatracitre viyatīva candraḥ // 7.15.52 te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate / yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ // 7.16.1 kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ / duryodhanam abhiprekṣya savrīḍam idam abravīt // 7.16.2 uktam etan mayā pūrvaṃ na tiṣṭhati dhanaṃjaye / śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ // 7.16.3 iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge / mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau // 7.16.4 apanīte tu yogena kena cic chvetavāhane / tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ // 7.16.5 kaś cid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu / tam ajitvā tu kaunteyo na nivartet kathaṃ cana // 7.16.6 etasminn antare śūnye dharmarājam ahaṃ nṛpa / grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ // 7.16.7 arjunena vihīnas tu yadi notsṛjate raṇam / mām upāyāntam ālokya gṛhītam iti viddhi tam // 7.16.8 evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram / samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ // 7.16.9 yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ / athāpayāti saṃgrāmād vijayāt tad viśiṣyate // 7.16.10 droṇasya tu vacaḥ śrutvā trigartādhipatis tataḥ / bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt // 7.16.11 vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā / anāgaḥsv api cāgaskṛd asmāsu bharatarṣabha // 7.16.12 te vayaṃ smaramāṇās tān vinikārān pṛthagvidhān / krodhāgninā dahyamānā na śemahi sadā niśāḥ // 7.16.13 sa no divyāstrasaṃpannaś cakṣurviṣayam āgataḥ / kartāraḥ sma vayaṃ sarvaṃ yac cikīrṣāma hṛdgatam // 7.16.14 bhavataś ca priyaṃ yat syād asmākaṃ ca yaśaskaram / vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ // 7.16.15 adyāstv anarjunā bhūmir atrigartātha vā punaḥ / satyaṃ te pratijānīmo naitan mithyā bhaviṣyati // 7.16.16 evaṃ satyarathaś coktvā satyadharmā ca bhārata / satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca // 7.16.17 sahitā bhrātaraḥ pañca rathānām ayutena ca / nyavartanta mahārāja kṛtvā śapatham āhave // 7.16.18 mālavās tuṇḍikerāś ca rathānām ayutais tribhiḥ / suśarmā ca naravyāghras trigartaḥ prasthalādhipaḥ // 7.16.19 mācellakair lalitthaiś ca sahito madrakair api / rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha // 7.16.20 nānājanapadebhyaś ca rathānām ayutaṃ punaḥ / samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam // 7.16.21 tato jvalanam ādāya hutvā sarve pṛthak pṛthak / jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca // 7.16.22 te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ / maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ // 7.16.23 yajvānaḥ putriṇo lokyāḥ kṛtakṛtyās tanutyajaḥ / yokṣyamāṇās tadātmānaṃ yaśasā vijayena ca // 7.16.24 brahmacaryaśrutimukhaiḥ kratubhiś cāptadakṣiṇaiḥ / prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ // 7.16.25 brāhmaṇāṃs tarpayitvā ca niṣkān dattvā pṛthak pṛthak / gāś ca vāsāṃsi ca punaḥ samābhāṣya parasparam // 7.16.26 prajvālya kṛṣṇavartmānam upāgamya raṇe vratam / tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ // 7.16.27 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire / dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire // 7.16.28 ye vai lokāś cānṛtānāṃ ye caiva brahmaghātinām / pānapasya ca ye lokā gurudāraratasya ca // 7.16.29 brahmasvahāriṇaś caiva rājapiṇḍāpahāriṇaḥ / śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ // 7.16.30 agāradāhināṃ ye ca ye ca gāṃ nighnatām api / apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api // 7.16.31 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām / śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām // 7.16.32 nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye / kopena yudhyamānānāṃ ye ca nīcānusāriṇām // 7.16.33 nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām / tān āpnuyāmahe lokān ye ca pāpakṛtām api // 7.16.34 yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam / tena cābhyarditās trāsād bhavema hi parāṅmukhāḥ // 7.16.35 yadi tv asukaraṃ loke karma kuryāma saṃyuge / iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ // 7.16.36 evam uktvā tato rājaṃs te 'bhyavartanta saṃyuge / āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati // 7.16.37 āhūtas tair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ / dharmarājam idaṃ vākyam apadāntaram abravīt // 7.16.38 āhūto na nivarteyam iti me vratam āhitam / saṃśaptakāś ca māṃ rājann āhvayanti punaḥ punaḥ // 7.16.39 eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe / vadhāya sagaṇasyāsya mām anujñātum arhasi // 7.16.40 naitac chaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha / satyaṃ te pratijānāmi hatān viddhi parān yudhi // 7.16.41 śrutam etat tvayā tāta yad droṇasya cikīrṣitam / yathā tad anṛtaṃ tasya bhavet tadvat samācara // 7.16.42 droṇo hi balavāñ śūraḥ kṛtāstraś ca jitaśramaḥ / pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha // 7.16.43 ayaṃ vai satyajid rājann adya te rakṣitā yudhi / dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati // 7.16.44 hate tu puruṣavyāghre raṇe satyajiti prabho / sarvair api sametair vā na sthātavyaṃ kathaṃ cana // 7.16.45 anujñātas tato rājñā pariṣvaktaś ca phalgunaḥ / premṇā dṛṣṭaś ca bahudhā āśiṣā ca prayojitaḥ // 7.16.46 vihāyainaṃ tataḥ pārthas trigartān pratyayād balī / kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva // 7.16.47 tato dauryodhanaṃ sainyaṃ mudā paramayā yutam / gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe // 7.16.48 tato 'nyonyena te sene samājagmatur ojasā / gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake // 7.16.49 tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ / vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ // 7.17.1 te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa / udakrośan naravyāghrāḥ śabdena mahatā tadā // 7.17.2 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot / āvṛtatvāc ca lokasya nāsīt tatra pratisvanaḥ // 7.17.3 atīva saṃprahṛṣṭāṃs tān upalabhya dhanaṃjayaḥ / kiṃ cid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt // 7.17.4 paśyaitān devakīmātar mumūrṣūn adya saṃyuge / bhrātṝṃs traigartakān evaṃ roditavye praharṣitān // 7.17.5 atha vā harṣakālo 'yaṃ traigartānām asaṃśayam / kunarair duravāpān hi lokān prāpsyanty anuttamān // 7.17.6 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ / āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm // 7.17.7 sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam / dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ // 7.17.8 tena śabdena vitrastā saṃśaptakavarūthinī / niśceṣṭāvasthitā saṃkye aśmasāramayī yathā // 7.17.9 vāhās teṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ / viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ // 7.17.10 upalabhya ca te saṃjñām avasthāpya ca vāhinīm / yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ // 7.17.11 tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ / anāgatāny eva śaraiś cicchedāśuparākramaḥ // 7.17.12 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ / pratyavidhyaṃs tataḥ pārthas tān avidhyat tribhis tribhiḥ // 7.17.13 ekaikas tu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ / sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī // 7.17.14 bhūya eva tu saṃrabdhās te 'rjunaṃ sahakeśavam / āpūrayañ śarais tīkṣṇais taṭākam iva vṛṣṭibhiḥ // 7.17.15 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati / bhramarāṇām iva vrātāḥ phulladrumagaṇe vane // 7.17.16 tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ / avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam // 7.17.17 taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ / śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ // 7.17.18 hastāvāpaṃ subāhos tu bhallena yudhi pāṇḍavaḥ / ciccheda taṃ caiva punaḥ śaravarṣair avākirat // 7.17.19 tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam / sudharmā sudhanuś caiva subāhuś ca samarpayan // 7.17.20 tāṃs tu sarvān pṛthag bāṇair vānarapravaradhvajaḥ / pratyavidhyad dhvajāṃś caiṣāṃ bhallaiś ciccheda kāñcanān // 7.17.21 sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ / athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat // 7.17.22 tasmiṃs tu patite vīre trastās tasya padānugāḥ / vyadravanta bhayād bhītā yena dauryodhanaṃ balam // 7.17.23 tato jaghāna saṃkruddho vāsavis tāṃ mahācamūm / śarajālair avicchinnais tamaḥ sūrya ivāṃśubhiḥ // 7.17.24 tato bhagne bale tasmin viprayāte samantataḥ / savyasācini saṃkruddhe traigartān bhayam āviśat // 7.17.25 te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ / amuhyaṃs tatra tatraiva trastā mṛgagaṇā iva // 7.17.26 tatas trigartarāṭ kruddhas tān uvāca mahārathān / alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha // 7.17.27 śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ / gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ // 7.17.28 nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge / bhavema sahitāḥ sarve nivartadhvaṃ yathābalam // 7.17.29 evam uktās tu te rājann udakrośan muhur muhuḥ / śaṅkhāṃś ca dadhmire vīrā harṣayantaḥ parasparam // 7.17.30 tatas te saṃnyavartanta saṃśaptakagaṇāḥ punaḥ / nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṃ nivartanam // 7.17.31 dṛṣṭvā tu saṃnivṛttāṃs tān saṃśaptakagaṇān punaḥ / vāsudevaṃ mahātmānam arjunaḥ samabhāṣata // 7.18.1 codayāśvān hṛṣīkeśa saṃśaptakagaṇān prati / naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ // 7.18.2 paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca / adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva // 7.18.3 tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam / prāveśayata durdharṣo yatra yatraicchad arjunaḥ // 7.18.4 babhrāje sa ratho 'tyartham uhyamāno raṇe tadā / uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ // 7.18.5 maṇḍalāni tataś cakre gatapratyāgatāni ca / yathā śakraratho rājan yuddhe devāsure purā // 7.18.6 atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ / chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam // 7.18.7 adṛśyaṃ ca muhūrtena cakrus te bharatarṣabha / kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam // 7.18.8 kruddhas tu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ / gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge // 7.18.9 baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam / devadattaṃ mahāśaṅkhaṃ pūrayām āsa pāṇḍavaḥ // 7.18.10 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ / tato rūpasahasrāṇi prādurāsan pṛthak pṛthak // 7.18.11 ātmanaḥ pratirūpais tair nānārūpair vimohitāḥ / anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire // 7.18.12 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau / iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave // 7.18.13 mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam / aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ // 7.18.14 tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt / kṛtvā tad astraṃ tān vīrān anayad yamasādanam // 7.18.15 atha prahasya bībhatsur lalitthān mālavān api / mācellakāṃs trigartāṃś ca yaudheyāṃś cārdayac charaiḥ // 7.18.16 te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ / vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca // 7.18.17 tato naivārjunas tatra na ratho na ca keśavaḥ / pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ // 7.18.18 tatas te labdhalakṣyatvād anyonyam abhicukruśuḥ / hatau kṛṣṇāv iti prītā vāsāṃsy ādudhuvus tadā // 7.18.19 bherīmṛdaṅgaśaṅkhāṃś ca dadhmur vīrāḥ sahasraśaḥ / siṃhanādaravāṃś cogrāṃś cakrire tatra māriṣa // 7.18.20 tataḥ prasiṣvide kṛṣṇaḥ khinnaś cārjunam abravīt / kvāsi pārtha na paśye tvāṃ kaccij jīvasi śatruhan // 7.18.21 tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño ''jñāya pāṇḍavaḥ / vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat // 7.18.22 tataḥ saṃśaptakavrātān sāśvadviparathāyudhān / uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva // 7.18.23 uhyamānās tu te rājan bahv aśobhanta vāyunā / praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa // 7.18.24 tāṃs tathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ / jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca // 7.18.25 śirāṃsi bhallair aharad bāhūn api ca sāyudhān / hastihastopamāṃś corūñ śarair urvyām apātayat // 7.18.26 pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn / nānāṅgāvayavair hīnāṃś cakārārīn dhanaṃjayaḥ // 7.18.27 gandharvanagarākārān vidhivat kalpitān rathān / śarair viśakalīkurvaṃś cakre vyaśvarathadvipān // 7.18.28 muṇḍatālavanānīva tatra tatra cakāśire / chinnadhvajarathavrātāḥ ke cit ke cit kva cit kva cit // 7.18.29 sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ / petuḥ śakrāśanihatā drumavanta ivācalāḥ // 7.18.30 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ / sārohās turagāḥ petuḥ pārthabāṇahatāḥ kṣitau // 7.18.31 vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ / pattayaś chinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ // 7.18.32 tair hatair hanyamānaiś ca patadbhiḥ patitair api / bhramadbhir niṣṭanadbhiś ca ghoram āyodhanaṃ babhau // 7.18.33 rajaś ca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ / mahī cāpy abhavad durgā kabandhaśatasaṃkulā // 7.18.34 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave / ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn // 7.18.35 te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ / tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ // 7.18.36 sā bhūmir bharataśreṣṭha nihatais tair mahārathaiḥ / āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ // 7.18.37 etasminn antare caiva pramatte savyasācini / vyūḍhānīkas tato droṇo yudhiṣṭhiram upādravat // 7.18.38 taṃ pratyagṛhṇaṃs tvaritā vyūḍhānīkāḥ prahāriṇaḥ / yudhiṣṭhiraṃ parīpsantas tadāsīt tumulaṃ mahat // 7.18.39 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ / bahūktvā ca tato rājan rājānaṃ ca suyodhanam // 7.19.1 vidhāya yogaṃ pārthena saṃśaptakagaṇaiḥ saha / niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati // 7.19.2 vyūḍhānīkas tato droṇaḥ pāṇḍavānāṃ mahācamūm / abhyayād bharataśreṣṭha dharmarājajighṛkṣayā // 7.19.3 vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā / vyūhena maṇḍalārdhena pratyavyūhad yudhiṣṭhiraḥ // 7.19.4 mukham āsīt suparṇasya bhāradvājo mahārathaḥ / śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha // 7.19.5 cakṣuṣī kṛtavarmā ca gautamaś cāsyatāṃ varaḥ / bhūtavarmā kṣemaśarmā karakarṣaś ca vīryavān // 7.19.6 kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ / śakā yavanakāmbojās tathā haṃsapadāś ca ye // 7.19.7 grīvāyāṃ śūrasenāś ca daradā madrakekayāḥ / gajāśvarathapattyaughās tasthuḥ śatasahasraśaḥ // 7.19.8 bhūriśravāḥ śalaḥ śalyaḥ somadattaś ca bāhlikaḥ / akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ // 7.19.9 vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ / vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ // 7.19.10 pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ / gāndhārāḥ śakuniprāgyāḥ pārvatīyā vasātayaḥ // 7.19.11 pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ / mahatyā senayā tasthau nānādhvajasamutthayā // 7.19.12 jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ / bhūmiṃjayo vṛṣakrātho naiṣadhaś ca mahābalaḥ // 7.19.13 vṛtā balena mahatā brahmalokapuraskṛtāḥ / vyūhasyopari te rājan sthitā yuddhaviśāradāḥ // 7.19.14 droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ / vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate // 7.19.15 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ / savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage // 7.19.16 tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam / āsthitaḥ śuśubhe rājann aṃśumān udaye yathā // 7.19.17 mālyadāmavatā rājā śvetacchatreṇa dhāryatā / kṛttikāyogayuktena paurṇamāsyām ivendunā // 7.19.18 nīlāñjanacayaprakhyo madāndho dvirado babhau / abhivṛṣṭo mahāmeghair yathā syāt parvato mahān // 7.19.19 nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ / samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva // 7.19.20 tato yudhiṣṭhiraḥ prekṣya vyūhaṃ tam atimānuṣam / ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt // 7.19.21 brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho / pārāvatasavarṇāśva tathā nītir vidhīyatām // 7.19.22 droṇasya yatamānasya vaśaṃ naiṣyasi suvrata / aham āvārayiṣyāmi droṇam adya sahānugam // 7.19.23 mayi jīvati kauravya nodvegaṃ kartum arhasi / na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃ cana // 7.19.24 evam uktvā kiran bāṇān drupadasya suto balī / pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat // 7.19.25 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam / kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva // 7.19.26 taṃ tu saṃprekṣya putras te durmukhaḥ śatrukarśanaḥ / priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat // 7.19.27 sa saṃprahāras tumulaḥ samarūpa ivābhavat / pārṣatasya ca śūrasya durmukhasya ca bhārata // 7.19.28 pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham / bhāradvājaṃ śaraugheṇa mahatā samavārayat // 7.19.29 droṇam āvāritaṃ dṛṣṭvā bhṛśāyastas tavātmajaḥ / nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat // 7.19.30 tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ / droṇo yaudhiṣṭhiraṃ sainyaṃ bahudhā vyadhamac charaiḥ // 7.19.31 anilena yathābhrāṇi vicchinnāni samantataḥ / tathā pārthasya sainyāni vicchinnāni kva cit kva cit // 7.19.32 muhūrtam iva tad yuddham āsīn madhuradarśanam / tata unmattavad rājan nirmaryādam avartata // 7.19.33 naiva sve na pare rājann ajñāyanta parasparam / anumānena saṃjñābhir yuddhaṃ tat samavartata // 7.19.34 cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣv asicarmasu / teṣām ādityavarṇābhā marīcyaḥ pracakāśire // 7.19.35 tat prakīrṇapatākānāṃ rathavāraṇavājinām / balākāśabalābhrābhaṃ dadṛśe rūpam āhave // 7.19.36 narān eva narā jaghnur udagrāś ca hayā hayān / rathāṃś ca rathino jaghnur vāraṇā varavāraṇān // 7.19.37 samucchritapatākānāṃ gajānāṃ paramadvipaiḥ / kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata // 7.19.38 teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram / dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata // 7.19.39 viprakīrṇapatākās te viṣāṇajanitāgnayaḥ / babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ // 7.19.40 vikṣaradbhir nadadbhiś ca nipatadbhiś ca vāraṇaiḥ / saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī // 7.19.41 teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ / vāraṇānāṃ ravo jajñe meghānām iva saṃplave // 7.19.42 tomarābhihatāḥ ke cid bāṇaiś ca paramadvipāḥ / vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan // 7.19.43 viṣāṇābhihatāś cāpi ke cit tatra gajā gajaiḥ / cakrur ārtasvaraṃ ghoram utpātajaladā iva // 7.19.44 pratīpaṃ hriyamāṇāś ca vāraṇā varavāraṇaiḥ / unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ // 7.19.45 mahāmātrā mahāmātrais tāḍitāḥ śaratomaraiḥ / gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ // 7.19.46 nirmanuṣyāś ca mātaṅgā vinadantas tatas tataḥ / chinnābhrāṇīva saṃpetuḥ saṃpraviśya parasparam // 7.19.47 hatān parivahantaś ca yantritāḥ paramāyudhaiḥ / diśo jagmur mahānāgāḥ ke cid ekacarā iva // 7.19.48 tāḍitās tāḍyamānāś ca tomararṣṭiparaśvadhaiḥ / petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ // 7.19.49 teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ / āhatā sahasā bhūmiś cakampe ca nanāda ca // 7.19.50 sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ / mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ // 7.19.51 gajasthāś ca mahāmātrā nirbhinnahṛdayā raṇe / rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ // 7.19.52 krauñcavad vinadanto 'nye nārācābhihatā gajāḥ / parān svāṃś cāpi mṛdnantaḥ paripetur diśo daśa // 7.19.53 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā / babhūva pṛthivī rājan māṃsaśoṇitakardamā // 7.19.54 pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ / sacakrāś ca vicakrāś ca rathair eva mahārathāḥ // 7.19.55 rathāś ca rathibhir hīnā nirmanuṣyāś ca vājinaḥ / hatārohāś ca mātaṅgā diśo jagmuḥ śarāturāḥ // 7.19.56 jaghānātra pitā putraṃ putraś ca pitaraṃ tathā / ity āsīt tumulaṃ yuddhaṃ na prajñāyata kiṃ cana // 7.19.57 ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame / dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ // 7.19.58 śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca / chatrāṇi ca patākāś ca sarvaṃ raktam adṛśyata // 7.19.59 hayaughāś ca rathaughāś ca naraughāś ca nipātitāḥ / saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ // 7.19.60 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ / rathaughatumulāvartaḥ prababhau sainyasāgaraḥ // 7.19.61 taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ / avagāhyāvamajjanto naiva mohaṃ pracakrire // 7.19.62 śaravarṣābhivṛṣṭeṣu yodheṣv ajitalakṣmasu / na hi svacittatāṃ lebhe kaś cid āhatalakṣaṇaḥ // 7.19.63 vartamāne tathā yuddhe ghorarūpe bhayaṃkare / mohayitvā parān droṇo yudhiṣṭhiram upādravat // 7.19.64 tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam / mahatā śaravarṣeṇa pratyagṛhṇād abhītavat // 7.20.1 tato halahalāśabda āsīd yaudhiṣṭhire bale / jighṛkṣati mahāsiṃhe gajānām iva yūthapam // 7.20.2 dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ / yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat // 7.20.3 tata ācāryapāñcālyau yuyudhāte parasparam / vikṣobhayantau tat sainyam indravairocanāv iva // 7.20.4 tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ / avidhyac chīghram ācāryaś chittvāsya saśaraṃ dhanuḥ // 7.20.5 sa śīghrataram ādāya dhanur anyat pratāpavān / droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ // 7.20.6 jñātvā satyajitā droṇaṃ grasyamānam ivāhave / vṛkaḥ śaraśatais tīkṣṇaiḥ pāñcālyo droṇam ardayat // 7.20.7 saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham / cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuś ca ha // 7.20.8 vṛkas tu paramakruddho droṇaṃ ṣaṣṭyā stanāntare / vivyādha balavān rājaṃs tad adbhutam ivābhavat // 7.20.9 droṇas tu śaravarṣeṇa chādyamāno mahārathaḥ / vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī // 7.20.10 tataḥ satyajitaś cāpaṃ chittvā droṇo vṛkasya ca / ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam // 7.20.11 athānyad dhanur ādāya satyajid vegavattaram / sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam // 7.20.12 sa tan na mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe / tatas tasya vināśāya satvaraṃ vyasṛjac charān // 7.20.13 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī / avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ // 7.20.14 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ / pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat // 7.20.15 sa satyajitam ālakṣya tathodīrṇaṃ mahāhave / ardhacandreṇa ciccheda śiras tasya mahātmanaḥ // 7.20.16 tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe / apāyāj javanair aśvair droṇāt trasto yudhiṣṭhiraḥ // 7.20.17 pāñcālāḥ kekayā matsyāś cedikārūṣakosalāḥ / yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan // 7.20.18 tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā / vyadhamat tāny anīkāni tūlarāśim ivānilaḥ // 7.20.19 nirdahantam anīkāni tāni tāni punaḥ punaḥ / droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata // 7.20.20 sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ / ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam // 7.20.21 tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam / kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ // 7.20.22 matsyāñ jitvājayac cedīn kārūṣān kekayān api / pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ // 7.20.23 taṃ dahantam anīkāni kruddham agniṃ yathā vanam / dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ // 7.20.24 uttamaṃ hy ādadhānasya dhanur asyāśukāriṇaḥ / jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve // 7.20.25 nāgān aśvān padātīṃś ca rathino gajasādinaḥ / raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ // 7.20.26 nānadyamānaḥ parjanyo miśravāto himātyaye / aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat // 7.20.27 sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva / balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ // 7.20.28 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam / dikṣu sarvāsv apaśyāma droṇasyāmitatejasaḥ // 7.20.29 droṇas tu pāṇḍavānīke cakāra kadanaṃ mahat / yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ // 7.20.30 sa śūraḥ satyavāk prājño balavān satyavikramaḥ / mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām // 7.20.31 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm / gajavājimahāgrāhām asimīnāṃ durāsadām // 7.20.32 vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām / carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām // 7.20.33 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām / raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm // 7.20.34 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām // 7.20.34.2 uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām / vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām // 7.20.35 hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm / krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām // 7.20.36 droṇaḥ prāvartayat tatra nadīm antakagāminīm // 7.20.36.2 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām / niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ // 7.20.37 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat / sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ // 7.20.38 tāṃs tu śūrān maheṣvāsāṃs tāvakābhyudyatāyudhāḥ / rājāno rājaputrāś ca samantāt paryavārayan // 7.20.39 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ / abhyatītya rathānīkaṃ dṛḍhasenam apātayat // 7.20.40 tato rājānam āsādya praharantam abhītavat / avidhyan navabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt // 7.20.41 sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ / trātā hy abhavad anyeṣāṃ na trātavyaḥ kathaṃ cana // 7.20.42 śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam / vasudānaṃ ca bhallena preṣayad yamasādanam // 7.20.43 aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam / kṣatradevaṃ tu bhallena rathanīḍād apāharat // 7.20.44 yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim / viddhvā rukmarathas tūrṇaṃ yudhiṣṭhiram upādravat // 7.20.45 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ / apāyāj javanair aśvaiḥ pāñcālyo droṇam abhyayāt // 7.20.46 taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot / sa hataḥ prāpatad bhūmau rathāj jyotir ivāmbarāt // 7.20.47 tasmin hate rājaputre pāñcālānāṃ yaśaskare / hata droṇaṃ hata droṇam ity āsīt tumulaṃ mahat // 7.20.48 tāṃs tathā bhṛśasaṃkruddhān pāñcālān matsyakekayān / sṛñjayān pāṇḍavāṃś caiva droṇo vyakṣobhayad balī // 7.20.49 sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau / vārdhakṣemiṃ citrasenaṃ senābinduṃ suvarcasam // 7.20.50 etāṃś cānyāṃś ca subahūn nānājanapadeśvarān / sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ // 7.20.51 tāvakās tu mahārāja jayaṃ labdhvā mahāhave / pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ // 7.20.52 te dānavā ivendreṇa vadhyamānā mahātmanā / pāñcālāḥ kekayā matsyāḥ samakampanta bhārata // 7.20.53 bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe / pāñcāleṣu ca sarveṣu kaś cid anyo 'bhyavartata // 7.21.1 āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm / asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ // 7.21.2 sa hi vīro naraḥ sūta yo bhagneṣu nivartate / aho nāsīt pumān kaś cid dṛṣṭvā droṇaṃ vyavasthitam // 7.21.3 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram / tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam // 7.21.4 maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam / kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam // 7.21.5 bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam / ke vīrāḥ saṃnyavartanta tan mamācakṣva saṃjaya // 7.21.6 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ / pāñcālān pāṇḍavān matsyān sṛñjayāṃś cedikekayān // 7.21.7 droṇacāpavimuktena śaraugheṇāsuhāriṇā / sindhor iva mahaughena hriyamāṇān yathā plavān // 7.21.8 kauravāḥ siṃhanādena nānāvādyasvanena ca / rathadvipanarāśvaiś ca sarvataḥ paryavārayan // 7.21.9 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ / duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva // 7.21.10 paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ / siṃheneva mṛgān vanyāṃs trāsitān dṛḍhadhanvanā // 7.21.11 naite jātu punar yuddham īheyur iti me matiḥ / yathā tu bhagnā droṇena vāteneva mahādrumāḥ // 7.21.12 ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā / pathā naikena gacchanti ghūrṇamānās tatas tataḥ // 7.21.13 saṃniruddhāś ca kauravyair droṇena ca mahātmanā / ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ // 7.21.14 bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ / anyonyaṃ samalīyanta palāyanaparāyaṇāḥ // 7.21.15 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ / madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām // 7.21.16 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ / nirāśo jīvitān nūnam adya rājyāc ca pāṇḍavaḥ // 7.21.17 naiṣa jātu mahābāhur jīvann āhavam utsṛjet / na cemān puruṣavyāghra siṃhanādān viśakṣyate // 7.21.18 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ / śūrāś ca balavantaś ca kṛtāstrā yuddhadurmadāḥ // 7.21.19 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ / smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ // 7.21.20 nikṛto hi mahābāhur amitaujā vṛkodaraḥ / varān varān hi kaunteyo rathodārān haniṣyati // 7.21.21 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ / āyasena ca daṇḍena vrātān vrātān haniṣyati // 7.21.22 tam ete cānuvartante sātyakipramukhā rathāḥ / pāñcālāḥ kekayā matsyāḥ pāṇḍavāś ca viśeṣataḥ // 7.21.23 śūrāś ca balavantaś ca vikrāntāś ca mahārathāḥ / viśeṣataś ca bhīmena saṃrabdhenābhicoditāḥ // 7.21.24 te droṇam abhivartante sarvataḥ kurupuṃgavāḥ / vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva // 7.21.25 ekāyanagatā hy ete pīḍayeyur yatavratam / arakṣyamāṇaṃ śalabhā yathā dīpaṃ mumūrṣavaḥ // 7.21.26 asaṃśayaṃ kṛtāstrāś ca paryāptāś cāpi vāraṇe // 7.21.26.2 atibhāraṃ tv ahaṃ manye bhāradvāje samāhitam / te śīghram anugacchāmo yatra droṇo vyavasthitaḥ // 7.21.27 kākā iva mahānāgaṃ mā vai hanyur yatavratam // 7.21.27.2 rādheyasya vacaḥ śrutvā rājā duryodhanas tadā / bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati // 7.21.28 tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām / pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ // 7.21.29 sarveṣām eva me brūhi rathacihnāni saṃjaya / ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ // 7.22.1 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram / rajatāśvas tataḥ śūraḥ śaineyaḥ saṃnyavartata // 7.22.2 darśanīyās tu kāmbojāḥ śukapatraparicchadāḥ / vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ // 7.22.3 kṛṣṇās tu meghasaṃkāśāḥ sahadevam udāyudham / bhīmavegā naravyāghram avahan vātaraṃhasaḥ // 7.22.4 hemottamapraticchannair hayair vātasamair jave / abhyavartanta sainyāni sarvāṇy eva yudhiṣṭhiram // 7.22.5 rājñas tv anantaraṃ rājā pāñcālyo drupado 'bhavat / jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ // 7.22.6 lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi / rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata // 7.22.7 taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ / kekayāś ca śikhaṇḍī ca dhṛṣṭaketus tathaiva ca // 7.22.8 svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānam anvayuḥ // 7.22.8.2 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ / vahamānā vyarājanta matsyasyāmitraghātinaḥ // 7.22.9 hāridrasamavarṇās tu javanā hemamālinaḥ / putraṃ virāṭarājasya satvarāḥ samudāvahan // 7.22.10 indragopakavarṇais tu bhrātaraḥ pañca kekayāḥ / jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ // 7.22.11 te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ / varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ // 7.22.12 āmapātranibhākārāḥ pāñcālyam amitaujasam / dāntās tāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan // 7.22.13 tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ / teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ // 7.22.14 putraṃ tu śiśupālasya narasiṃhasya māriṣa / ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ // 7.22.15 dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ / kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ // 7.22.16 bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ / palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan // 7.22.17 mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ / śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan // 7.22.18 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ / kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham // 7.22.19 śvetās tu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ / yantuḥ preṣyakarā rājan rājaputram udāvahan // 7.22.20 sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata / māṣapuṣpasavarṇās tam avahan vājino raṇe // 7.22.21 sahasrasomapratimā babhūvuḥ; pure kurūṇām udayendunāmni / tasmiñ jātaḥ somasaṃkrandamadhye; yasmāt tasmāt sutasomo 'bhavat saḥ // 7.22.22 nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ / ādityataruṇaprakhyāḥ ślāghanīyam udāvahan // 7.22.23 kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ / draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan // 7.22.24 śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ / ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ // 7.22.25 yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthāc ca saṃyuge / abhimanyuṃ piśaṅgās taṃ kumāram avahan raṇe // 7.22.26 ekas tu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ / taṃ bṛhanto mahākāyā yuyutsum avahan raṇe // 7.22.27 palālakāṇḍavarṇās tu vārdhakṣemiṃ tarasvinam / ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ // 7.22.28 kumāraṃ śitipādās tu rukmapatrair uraśchadaiḥ / saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ // 7.22.29 rukmapṛṣṭhāvakīrṇās tu kauśeyasadṛśā hayāḥ / suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan // 7.22.30 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ / kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyam udāvahan // 7.22.31 astrāṇāṃ ca dhanurvede brāhme vede ca pāragam / taṃ satyadhṛtim āyāntam aruṇāḥ samudāvahan // 7.22.32 yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat / pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan // 7.22.33 tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ / śreṇimān vasudānaś ca putraḥ kāśyasya cābhibho // 7.22.34 yuktaiḥ paramakāmbojair javanair hemamālibhiḥ / bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ // 7.22.35 prabhadrakās tu pāñcālāḥ ṣaṭ sahasrāṇy udāyudhāḥ / nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ // 7.22.36 śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ / samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ // 7.22.37 babhrukauśeyavarṇās tu suvarṇavaramālinaḥ / ūhur aglānamanasaś cekitānaṃ hayottamāḥ // 7.22.38 indrāyudhasavarṇais tu kuntibhojo hayottamaiḥ / āyāt suvaśyaiḥ purujin mātulaḥ savyasācinaḥ // 7.22.39 antarikṣasavarṇās tu tārakācitritā iva / rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan // 7.22.40 karburāḥ śitipādās tu svarṇajālaparicchadāḥ / jārāsaṃdhiṃ hayaśreṣṭhāḥ sahadevam udāvahan // 7.22.41 ye tu puṣkaranālasya samavarṇā hayottamāḥ / jave śyenasamāś citrāḥ sudāmānam udāvahan // 7.22.42 śaśalohitavarṇās tu pāṇḍurodgatarājayaḥ / pāñcālyaṃ gopateḥ putraṃ siṃhasenam udāvahan // 7.22.43 pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ / tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ // 7.22.44 māṣavarṇās tu javanā bṛhanto hemamālinaḥ / dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam // 7.22.45 śūrāś ca bhadrakāś caiva śarakāṇḍanibhā hayāḥ / padmakiñjalkavarṇābhā daṇḍadhāram udāvahan // 7.22.46 bibhrato hemamālāś ca cakravākodarā hayāḥ / kosalādhipateḥ putraṃ sukṣatraṃ vājino 'vahan // 7.22.47 śabalās tu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ / yuddhe satyadhṛtiṃ kṣaimim avahan prāṃśavaḥ śubhāḥ // 7.22.48 ekavarṇena sarveṇa dhvajena kavacena ca / aśvaiś ca dhanuṣā caiva śuklaiḥ śuklo nyavartata // 7.22.49 samudrasenaputraṃ tu sāmudrā rudratejasam / aśvāḥ śaśāṅkasadṛśāś candradevam udāvahan // 7.22.50 nīlotpalasavarṇās tu tapanīyavibhūṣitāḥ / śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ // 7.22.51 kalāyapuṣpavarṇās tu śvetalohitarājayaḥ / rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam // 7.22.52 yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam / taṃ paṭaccarahantāraṃ śukavarṇāvahan hayāḥ // 7.22.53 citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam / ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ // 7.22.54 ekavarṇena sarveṇa dhvajena kavacena ca / dhanuṣā rathavāhaiś ca nīlair nīlo 'bhyavartata // 7.22.55 nānārūpai ratnacitrair varūthadhvajakārmukaiḥ / vājidhvajapatākābhiś citraiś citro 'bhyavartata // 7.22.56 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ / te rocamānasya sutaṃ hemavarṇam udāvahan // 7.22.57 yodhāś ca bhadrakārāś ca śaradaṇḍānudaṇḍajāḥ / śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan // 7.22.58 āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām / avahan rathamukhyānām ayutāni caturdaśa // 7.22.59 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ / rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan // 7.22.60 suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram / rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato 'nvayuḥ // 7.22.61 varṇaiś coccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ // 7.22.61.2 te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ / pratyadṛśyanta rājendra sendrā iva divaukasaḥ // 7.22.62 atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān / sarvāṇy api ca sainyāni bhāradvājo 'tyarocata // 7.22.63 vyathayeyur ime senāṃ devānām api saṃyuge / āhave ye nyavartanta vṛkodaramukhā rathāḥ // 7.23.1 saṃprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ / tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ // 7.23.2 dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī / ajñātaś caiva lokasya vijahāra yudhiṣṭhiraḥ // 7.23.3 sa eva mahatīṃ senāṃ samāvartayad āhave / kim anyad daivasaṃyogān mama putrasya cābhavat // 7.23.4 yukta eva hi bhāgyena dhruvam utpadyate naraḥ / sa tathākṛṣyate tena na yathā svayam icchati // 7.23.5 dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ / sa punar bhāgadheyena sahāyān upalabdhavān // 7.23.6 ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāś ca ye / cedayaś cāpare vaṅgā mām eva samupāśritāḥ // 7.23.7 pṛthivī bhūyasī tāta mama pārthasya no tathā / iti mām abravīt sūta mando duryodhanas tadā // 7.23.8 tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ / nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ // 7.23.9 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam / sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān // 7.23.10 samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ / bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe // 7.23.11 yan mā kṣattābravīt tāta prapaśyan putragṛddhinam / duryodhanena tat sarvaṃ prāptaṃ sūta mayā saha // 7.23.12 nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi / putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet // 7.23.13 yo hi dharmaṃ parityajya bhavaty arthaparo naraḥ / so 'smāc ca hīyate lokāt kṣudrabhāvaṃ ca gacchati // 7.23.14 adya cāpy asya rāṣṭrasya hatotsāhasya saṃjaya / avaśeṣaṃ na paśyāmi kakude mṛdite sati // 7.23.15 kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ / yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau // 7.23.16 vyaktam eva ca me śaṃsa yathā yuddham avartata / ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt // 7.23.17 dhanaṃjayaṃ ca me śaṃsa yad yac cakre ratharṣabhaḥ / tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyāc ca viśeṣataḥ // 7.23.18 yathāsīc ca nivṛtteṣu pāṇḍaveṣu ca saṃjaya / mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ // 7.23.19 māmakānāṃ ca ye śūrāḥ kāṃs tatra samavārayan // 7.23.19.2 mahad bhairavam āsīn naḥ saṃnivṛtteṣu pāṇḍuṣu / dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ // 7.24.1 taiś coddhūtaṃ rajas tīvram avacakre camūṃ tava / tato hatam amanyāma droṇaṃ dṛṣṭipathe hate // 7.24.2 tāṃs tu śūrān maheṣvāsān krūraṃ karma cikīrṣataḥ / dṛṣṭvā duryodhanas tūrṇaṃ svasainyaṃ samacūcudat // 7.24.3 yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ / vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm // 7.24.4 tato durmarṣaṇo bhīmam abhyagacchat sutas tava / ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam // 7.24.5 taṃ bāṇair avatastāra kruddho mṛtyum ivāhave / taṃ ca bhīmo 'tudad bāṇais tadāsīt tumulaṃ mahat // 7.24.6 ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ / bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi // 7.24.7 kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate / paryavārayad āyāntaṃ śūraṃ samitiśobhanam // 7.24.8 taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat / kṛtavarmā ca śaineyaṃ matto mattam iva dvipam // 7.24.9 saindhavaḥ kṣatradharmāṇam āpatantaṃ śaraughiṇam / ugradhanvā maheṣvāsaṃ yatto droṇād avārayat // 7.24.10 kṣatradharmā sindhupateś chittvā ketanakārmuke / nārācair bahubhiḥ kruddhaḥ sarvamarmasv atāḍayat // 7.24.11 athānyad dhanur ādāya saindhavaḥ kṛtahastavat / vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ // 7.24.12 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham / subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat // 7.24.13 subāhoḥ sadhanurbāṇāv asyataḥ parighopamau / yuyutsuḥ śitapītābhyāṃ kṣurābhyām acchinad bhujau // 7.24.14 rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram / veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat // 7.24.15 taṃ dharmarājo bahubhir marmabhidbhir avākirat / madreśas taṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam // 7.24.16 tasya nānadataḥ ketum uccakarta sakārmukam / kṣurābhyāṃ pāṇḍavaśreṣṭhas tata uccukruśur janāḥ // 7.24.17 tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ / ādravantaṃ sahānīkaṃ sahānīko nyavārayat // 7.24.18 tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ / yathā mahāyūthapayor dvipayoḥ saṃprabhinnayoḥ // 7.24.19 vindānuvindāv āvantyau virāṭaṃ matsyam ārcchatām / sahasainyau sahānīkaṃ yathendrāgnī purā balim // 7.24.20 tad utpiñjalakaṃ yuddham āsīd devāsuropamam / matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam // 7.24.21 nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ / asyantam iṣujālāni yāntaṃ droṇād avārayat // 7.24.22 tato nakuladāyādas tribhir bhallaiḥ susaṃśitaiḥ / cakre vibāhuśirasaṃ bhūtakarmāṇam āhave // 7.24.23 sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam / droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat // 7.24.24 sutasomas tu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ / viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ // 7.24.25 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ / ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam // 7.24.26 śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ / caitrasenir mahārāja tava pautro nyavārayat // 7.24.27 tau pautrau tava durdharṣau parasparavadhaiṣiṇau / pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam // 7.24.28 tiṣṭhantam agrato dṛṣṭvā prativindhyaṃ tam āhave / drauṇir mānaṃ pituḥ kurvan mārgaṇaiḥ samavārayat // 7.24.29 taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ / siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam // 7.24.30 pravapann iva bījāni bījakāle nararṣabha / drauṇāyanir draupadeyaṃ śaravarṣair avākirat // 7.24.31 yas tu śūratamo rājan senayor ubhayor mataḥ / taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat // 7.24.32 sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata / lakṣmaṇe śarajālāni visṛjan bahv aśobhata // 7.24.33 vikarṇas tu mahāprājño yājñaseniṃ śikhaṇḍinam / paryavārayad āyāntaṃ yuvānaṃ samare yuvā // 7.24.34 tatas tam iṣujālena yājñaseniḥ samāvṛṇot / vidhūya tad bāṇajālaṃ babhau tava suto balī // 7.24.35 aṅgado 'bhimukhaḥ śūram uttamaujasam āhave / droṇāyābhimukhaṃ yāntaṃ vatsadantair avārayat // 7.24.36 sa saṃprahāras tumulas tayoḥ puruṣasiṃhayoḥ / sainikānāṃ ca sarveṣāṃ tayoś ca prītivardhanaḥ // 7.24.37 durmukhas tu maheṣvāso vīraṃ purujitaṃ balī / droṇāyābhimukhaṃ yāntaṃ kuntibhojam avārayat // 7.24.38 sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat / tasya tad vibabhau vaktraṃ sanālam iva paṅkajam // 7.24.39 karṇas tu kekayān bhrātṝn pañca lohitakadhvajān / droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat // 7.24.40 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran / sa ca tāṃś chādayām āsa śarajālaiḥ punaḥ punaḥ // 7.24.41 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ / sāśvasūtadhvajarathāḥ parasparaśarācitāḥ // 7.24.42 putras te durjayaś caiva jayaś ca vijayaś ca ha / nīlaṃ kāśyaṃ jayaṃ śūrās trayas trīn pratyavārayan // 7.24.43 tad yuddham abhavad ghoram īkṣitṛprītivardhanam / siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ // 7.24.44 kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi / droṇāyābhimukhaṃ yāntaṃ śarais tīkṣṇais tatakṣatuḥ // 7.24.45 tayos tasya ca tad yuddham atyadbhutam ivābhavat / siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane // 7.24.46 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam / cedirājaḥ śarān asyan kruddho droṇād avārayat // 7.24.47 tam ambaṣṭho 'sthibhedinyā niravidhyac chalākayā / sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat // 7.24.48 vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ / akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat // 7.24.49 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃś citrayodhinau / te yuddhasaktamanaso nānyā bubudhire kriyāḥ // 7.24.50 saumadattis tu rājānaṃ maṇimantam atandritam / paryavārayad āyāntaṃ yaśo droṇasya vardhayan // 7.24.51 sa saumadattes tvaritaś chittveṣvasanaketane / punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt // 7.24.52 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā / sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā // 7.24.53 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam / svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm // 7.24.54 musalair mudgaraiś cakrair bhiṇḍipālaiḥ paraśvadhaiḥ / pāṃsuvātāgnisalilair bhasmaloṣṭhatṛṇadrumaiḥ // 7.24.55 ārujan prarujan bhañjan nighnan vidrāvayan kṣipan / senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ // 7.24.56 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ / rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hy alambusaḥ // 7.24.57 tayos tad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ / tādṛg yādṛk purā vṛttaṃ śambarāmararājayoḥ // 7.24.58 evaṃ dvaṃdvaśatāny āsan rathavāraṇavājinām / padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam // 7.24.59 naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ / droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat // 7.24.60 idaṃ ghoram idaṃ citram idaṃ raudram iti prabho / tatra yuddhāny adṛśyanta pratatāni bahūni ca // 7.24.61 teṣv evaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ / kathaṃ yuyudhire pārthā māmakāś ca tarasvinaḥ // 7.25.1 kim arjunaś cāpy akarot saṃśaptakabalaṃ prati / saṃśaptakā vā pārthasya kim akurvata saṃjaya // 7.25.2 tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ / svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ // 7.25.3 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ / samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat // 7.25.4 sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ / abhinat kuñjarānīkam acireṇaiva māriṣa // 7.25.5 te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam / bhīmasenasya nārācair vimukhā vimadīkṛtāḥ // 7.25.6 vidhamed abhrajālāni yathā vāyuḥ samantataḥ / vyadhamat tāny anīkāni tathaiva pavanātmajaḥ // 7.25.7 sa teṣu visṛjan bāṇān bhīmo nāgeṣv aśobhata / bhuvaneṣv iva sarveṣu gabhastīn udito raviḥ // 7.25.8 te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ / gabhastibhir ivārkasya vyomni nānābalāhakāḥ // 7.25.9 tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam / kruddho duryodhano 'bhyetya pratyavidhyac chitaiḥ śaraiḥ // 7.25.10 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ / kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ // 7.25.11 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam / nārācair arkaraśmyābhair bhīmasenaṃ smayann iva // 7.25.12 tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam / bhallābhyāṃ kārmukaṃ caiva kṣipraṃ ciccheda pāṇḍavaḥ // 7.25.13 duryodhanaṃ pīḍyamānaṃ dṛṣṭvā bhīmena māriṣa / cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ // 7.25.14 tam āpatantaṃ mātaṅgam ambudapratimasvanam / kumbhāntare bhīmaseno nārācenārdayad bhṛśam // 7.25.15 tasya kāyaṃ vinirbhidya mamajja dharaṇītale / tataḥ papāta dvirado vajrāhata ivācalaḥ // 7.25.16 tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ / śiraś ciccheda bhallena kṣiprakārī vṛkodaraḥ // 7.25.17 tasmin nipatite vīre saṃprādravata sā camūḥ / saṃbhrāntāśvadviparathā padātīn avamṛdnatī // 7.25.18 teṣv anīkeṣu sarveṣu vidravatsu samantataḥ / prāgjyotiṣas tato bhīmaṃ kuñjareṇa samādravat // 7.25.19 yena nāgena maghavān ajayad daityadānavān / sa nāgapravaro bhīmaṃ sahasā samupādravat // 7.25.20 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca / vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam // 7.25.21 tataḥ sarvasya sainyasya nādaḥ samabhavan mahān / hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa // 7.25.22 tena nādena vitrastā pāṇḍavānām anīkinī / sahasābhyadravad rājan yatra tasthau vṛkodaraḥ // 7.25.23 tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram / bhagadattaṃ sapāñcālaḥ sarvataḥ samavārayat // 7.25.24 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ / avākirañ śarais tīkṣṇaiḥ śataśo 'tha sahasraśaḥ // 7.25.25 sa vighātaṃ pṛṣatkānām aṅkuśena samācaran / gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ // 7.25.26 tad adbhutam apaśyāma bhagadattasya saṃyuge / tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate // 7.25.27 tato rājā daśārṇānāṃ prāgjyotiṣam upādravat / tiryagyātena nāgena samadenāśugāminā // 7.25.28 tayor yuddhaṃ samabhavan nāgayor bhīmarūpayoḥ / sapakṣayoḥ parvatayor yathā sadrumayoḥ purā // 7.25.29 prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca / pārśve daśārṇādhipater bhittvā nāgam apātayat // 7.25.30 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ / jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam // 7.25.31 upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ / rathānīkena mahatā sarvataḥ paryavārayat // 7.25.32 sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ / parvate vanamadhyastho jvalann iva hutāśanaḥ // 7.25.33 maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām / kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata // 7.25.34 tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham / preṣayām āsa sahasā yuyudhānarathaṃ prati // 7.25.35 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ / abhicikṣepa vegena yuyudhānas tv apākramat // 7.25.36 bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ / tasthau sātyakim āsādya saṃplutas taṃ rathaṃ punaḥ // 7.25.37 sa tu labdhvāntaraṃ nāgas tvarito rathamaṇḍalāt / niścakrāma tataḥ sarvān paricikṣepa pārthivān // 7.25.38 te tv āśugatinā tena trāsyamānā nararṣabhāḥ / tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ // 7.25.39 te gajasthena kālyante bhagadattena pāṇḍavāḥ / airāvatasthena yathā devarājena dānavāḥ // 7.25.40 teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itas tataḥ / gajavājikṛtaḥ śabdaḥ sumahān samajāyata // 7.25.41 bhagadattena samare kālyamāneṣu pāṇḍuṣu / prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt // 7.25.42 tasyābhidravato vāhān hastamuktena vāriṇā / siktvā vyatrāsayan nāgas te pārtham aharaṃs tataḥ // 7.25.43 tatas tam abhyayāt tūrṇaṃ ruciparvākṛtīsutaḥ / samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ // 7.25.44 tato ruciraparvāṇaṃ śareṇa nataparvaṇā / suparvā parvatapatir ninye vaivasvatakṣayam // 7.25.45 tasmin nipatite vīre saubhadro draupadīsutāḥ / cekitāno dhṛṣṭaketur yuyutsuś cārdayan dvipam // 7.25.46 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ / siṣicur bhairavān nādān vinadanto jighāṃsavaḥ // 7.25.47 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ / prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam // 7.25.48 so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat / putras tu tava saṃbhrāntaḥ saubhadrasyāpluto ratham // 7.25.49 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ / babhau raśmīn ivādityo bhuvaneṣu samutsṛjan // 7.25.50 tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ / tribhis tribhir draupadeyā dhṛṣṭaketuś ca vivyadhuḥ // 7.25.51 so 'riyatnārpitair bāṇair ācito dvirado babhau / saṃsyūta iva sūryasya raśmibhir jalado mahān // 7.25.52 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ / paricikṣepa tān nāgaḥ sa ripūn savyadakṣiṇam // 7.25.53 gopāla iva daṇḍena yathā paśugaṇān vane / āveṣṭayata tāṃ senāṃ bhagadattas tathā muhuḥ // 7.25.54 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ / babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ // 7.25.55 sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sapakṣo 'drivaro yathā nṛpa / bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ; vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ // 7.25.56 tato dhvanir dviradarathāśvapārthivair; bhayād dravadbhir janito 'tibhairavaḥ / kṣitiṃ viyad dyāṃ vidiśo diśas tathā; samāvṛṇot pārthiva saṃyuge tadā // 7.25.57 sa tena nāgapravareṇa pārthivo; bhṛśaṃ jagāhe dviṣatām anīkinīm / purā suguptāṃ vibudhair ivāhave; virocano devavarūthinīm iva // 7.25.58 bhṛśaṃ vavau jvalanasakho viyad rajaḥ; samāvṛṇon muhur api caiva sainikān / tam ekanāgaṃ gaṇaśo yathā gajāḥ; samantato drutam iva menire janāḥ // 7.25.59 yan māṃ pārthasya saṃgrāme karmāṇi paripṛcchasi / tac chṛṇuṣva mahārāja pārtho yad akaron mṛdhe // 7.26.1 rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam / bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt // 7.26.2 yathā prāgjyotiṣo rājā gajena madhusūdana / tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ // 7.26.3 indrād anavaraḥ saṃkhye gajayānaviśāradaḥ / prathamo vā dvitīyo vā pṛthivyām iti me matiḥ // 7.26.4 sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi / sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ // 7.26.5 sahaḥ śastranipātānām agnisparśasya cānagha / sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati // 7.26.6 na cāvābhyām ṛte 'nyo 'sti śaktas taṃ pratibādhitum / tvaramāṇas tato yāhi yataḥ prāgjyotiṣādhipaḥ // 7.26.7 śakrasakhyād dvipabalair vayasā cāpi vismitam / adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim // 7.26.8 vacanād atha kṛṣṇas tu prayayau savyasācinaḥ / dāryate bhagadattena yatra pāṇḍavavāhinī // 7.26.9 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ / saṃśaptakāḥ samārohan sahasrāṇi caturdaśa // 7.26.10 daśaiva tu sahasrāṇi trigartānāṃ narādhipa / catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ // 7.26.11 dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa / āhūyamānasya ca tair abhavad dhṛdayaṃ dvidhā // 7.26.12 kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan / ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram // 7.26.13 tasya buddhyā vicāryaitad arjunasya kurūdvaha / abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā // 7.26.14 sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ / eko rathasahasrāṇi nihantuṃ vāsavī raṇe // 7.26.15 sā hi duryodhanasyāsīn matiḥ karṇasya cobhayoḥ / arjunasya vadhopāye tena dvaidham akalpayat // 7.26.16 sa tu saṃvartayām āsa dvaidhībhāvena pāṇḍavaḥ / rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā // 7.26.17 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / vyasṛjann arjune rājan saṃśaptakamahārathāḥ // 7.26.18 naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ / na hayā na ratho rājan dṛśyante sma śaraiś citāḥ // 7.26.19 yadā moham anuprāptaḥ sasvedaś ca janārdanaḥ / tatas tān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān // 7.26.20 śataśaḥ pāṇayaś chinnāḥ seṣujyātalakārmukāḥ / ketavo vājinaḥ sūtā rathinaś cāpatan kṣitau // 7.26.21 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ / hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ // 7.26.22 vipraviddhakuthāvalgāś chinnabhāṇḍāḥ parāsavaḥ / sārohās turagāḥ petur mathitāḥ pārthamārgaṇaiḥ // 7.26.23 sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ / saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā // 7.26.24 bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa / saṃchinnāny arjunaśaraiḥ śirāṃsy urvīṃ prapedire // 7.26.25 jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ / nānāliṅgais tadāmitrān kruddhe nighnati phalgune // 7.26.26 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva / dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhv ity apūjayan // 7.26.27 dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ / vismayaṃ paramaṃ gatvā talam āhatya pūjayat // 7.26.28 tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ / bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat // 7.26.29 yiyāsatas tataḥ kṛṣṇaḥ pārthasyāśvān manojavān / apraiṣīd dhemasaṃchannān droṇānīkāya pāṇḍurān // 7.27.1 taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃs trātuṃ droṇatāpitān / suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt // 7.27.2 tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ / eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta // 7.27.3 dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana / dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam // 7.27.4 kiṃ nu saṃśaptakān hanmi svān rakṣāmy ahitārditān / iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet // 7.27.5 evam uktas tu dāśārhaḥ syandanaṃ pratyavartayat / yena trigartādhipatiḥ pāṇḍavaṃ samupāhvayat // 7.27.6 tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ / dhvajaṃ dhanuś cāsya tathā kṣurābhyāṃ samakṛntata // 7.27.7 trigartādhipateś cāpi bhrātaraṃ ṣaḍbhir āyasaiḥ / sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam // 7.27.8 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm / cikṣepārjunam ādiśya vāsudevāya tomaram // 7.27.9 śaktiṃ tribhiḥ śaraiś chittvā tomaraṃ tribhir arjunaḥ / suśarmāṇaṃ śaravrātair mohayitvā nyavartata // 7.27.10 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam / rājaṃs tāvakasainyānāṃ nograṃ kaś cid avārayat // 7.27.11 tato dhanaṃjayo bāṇais tata eva mahārathān / āyād vinighnan kauravyān dahan kakṣam ivānalaḥ // 7.27.12 tasya vegam asahyaṃ tu kuntīputrasya dhīmataḥ / nāśaknuvaṃs te saṃsoḍhuṃ sparśam agner iva prajāḥ // 7.27.13 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ / suparṇapātavad rājann āyāt prāgjyotiṣaṃ prati // 7.27.14 yat tadānāmayaj jiṣṇur bharatānām apāyinām / dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam // 7.27.15 tad eva tava putrasya rājan durdyūtadevinaḥ / kṛte kṣatravināśāya dhanur āyacchad arjunaḥ // 7.27.16 tathā vikṣobhyamāṇā sā pārthena tava vāhinī / vyadīryata mahārāja naur ivāsādya parvatam // 7.27.17 tato daśa sahasrāṇi nyavartanta dhanuṣmatām / matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye // 7.27.18 vyapetahṛdayatrāsa āpaddharmātigo rathaḥ / ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi // 7.27.19 yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ / mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāc camūṃ tava // 7.27.20 tasmin pramathite sainye bhagadatto narādhipaḥ / tena nāgena sahasā dhanaṃjayam upādravat // 7.27.21 taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat / sa saṃnipātas tumulo babhūva rathanāgayoḥ // 7.27.22 kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca / saṃgrāme ceratur vīrau bhagadattadhanaṃjayau // 7.27.23 tato jīmūtasaṃkāśān nāgād indra ivābhibhūḥ / abhyavarṣac charaugheṇa bhagadatto dhanaṃjayam // 7.27.24 sa cāpi śaravarṣaṃ tac charavarṣeṇa vāsaviḥ / aprāptam eva ciccheda bhagadattasya vīryavān // 7.27.25 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat / śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata // 7.27.26 tataḥ sa śarajālena mahatābhyavakīrya tau / codayām āsa taṃ nāgaṃ vadhāyācyutapārthayoḥ // 7.27.27 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam / cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ // 7.27.28 saṃprāptam api neyeṣa parāvṛttaṃ mahādvipam / sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ // 7.27.29 sa tu nāgo dviparathān hayāṃś cārujya māriṣa / prāhiṇon mṛtyulokāya tato 'krudhyad dhanaṃjayaḥ // 7.27.30 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ / prāgjyotiṣo vā pārthasya tan me śaṃsa yathātatham // 7.28.1 prāgjyotiṣeṇa saṃsaktāv ubhau dāśārhapāṇḍavau / mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire // 7.28.2 tathā hi śaravarṣāṇi pātayaty aniśaṃ prabho / bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ // 7.28.3 atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ / avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ // 7.28.4 agnisparśasamās tīkṣṇā bhagadattena coditāḥ / nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarās tataḥ // 7.28.5 tasya pārtho dhanuś chittvā śarāvāpaṃ nihatya ca / lāḍayann iva rājānaṃ bhagadattam ayodhayat // 7.28.6 so 'rkaraśminibhāṃs tīkṣṇāṃs tomarān vai caturdaśa / prerayat savyasācī tāṃs tridhaikaikam athācchinat // 7.28.7 tato nāgasya tad varma vyadhamat pākaśāsaniḥ / śarajālena sa babhau vyabhraḥ parvatarāḍ iva // 7.28.8 tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm / vyasṛjad vāsudevāya dvidhā tām arjuno 'cchinat // 7.28.9 tataś chatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ / vivyādha daśabhis tūrṇam utsmayan parvatādhipam // 7.28.10 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ / bhagadattas tataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ // 7.28.11 vyasṛjat tomarān mūrdhni śvetāśvasyonnanāda ca / tair arjunasya samare kirīṭaṃ parivartitam // 7.28.12 parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ / sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt // 7.28.13 evam uktas tu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam / abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram // 7.28.14 tasya pārtho dhanuś chittvā tūṇīrān saṃnikṛtya ca / tvaramāṇo dvisaptatyā sarvamarmasv atāḍayat // 7.28.15 viddhas tathāpy avyathito vaiṣṇavāstram udīrayan / abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi // 7.28.16 visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam / urasā pratijagrāha pārthaṃ saṃchādya keśavaḥ // 7.28.17 vaijayanty abhavan mālā tad astraṃ keśavorasi / tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata // 7.28.18 ayudhyamānas turagān saṃyantāsmi janārdana / ity uktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi // 7.28.19 yady ahaṃ vyasanī vā syām aśakto vā nivāraṇe / tatas tvayaivaṃ kāryaṃ syān na tu kāryaṃ mayi sthite // 7.28.20 sabāṇaḥ sadhanuś cāhaṃ sasurāsuramānavān / śakto lokān imāñ jetuṃ tac cāpi viditaṃ tava // 7.28.21 tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ / śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha // 7.28.22 caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ / ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe // 7.28.23 ekā mūrtis tapaścaryāṃ kurute me bhuvi sthitā / aparā paśyati jagat kurvāṇaṃ sādhvasādhunī // 7.28.24 aparā kurute karma mānuṣaṃ lokam āśritā / śete caturthī tv aparā nidrāṃ varṣasahasrikām // 7.28.25 yāsau varṣasahasrānte mūrtir uttiṣṭhate mama / varārhebhyo varāñ śreṣṭhāṃs tasmin kāle dadāti sā // 7.28.26 taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā / prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu // 7.28.27 devānām asurāṇāṃ ca avadhyas tanayo 'stu me / upeto vaiṣṇavāstreṇa tan me tvaṃ dātum arhasi // 7.28.28 evaṃ varam ahaṃ śrutvā jagatyās tanaye tadā / amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā // 7.28.29 avocaṃ caitad astraṃ vai hy amoghaṃ bhavatu kṣame / narakasyābhirakṣārthaṃ nainaṃ kaś cid vadhiṣyati // 7.28.30 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ / bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā // 7.28.31 tathety uktvā gatā devī kṛtakāmā manasvinī / sa cāpy āsīd durādharṣo narakaḥ śatrutāpanaḥ // 7.28.32 tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam / nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa // 7.28.33 tan mayā tvatkṛtenaitad anyathā vyapanāśitam / viyuktaṃ paramāstreṇa jahi pārtha mahāsuram // 7.28.34 vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam / yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā // 7.28.35 evam uktas tataḥ pārthaḥ keśavena mahātmanā / bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat // 7.28.36 tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ / kumbhayor antare nāgaṃ nārācena samārpayat // 7.28.37 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam / abhyagāt saha puṅkhena valmīkam iva pannagaḥ // 7.28.38 sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau / nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ // 7.28.39 tataś candrārdhabimbena śareṇa nataparvaṇā / bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ // 7.28.40 sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā / śarāsanaṃ śarāṃś caiva gatāsuḥ pramumoca ha // 7.28.41 śirasas tasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ / nālatāḍanavibhraṣṭaṃ palāśaṃ nalinād iva // 7.28.42 sa hemamālī tapanīyabhāṇḍāt; papāta nāgād girisaṃnikāśāt / supuṣpito mārutavegarugṇo; mahīdharāgrād iva karṇikāraḥ // 7.28.43 nihatya taṃ narapatim indravikramaṃ; sakhāyam indrasya tathaindrir āhave / tato 'parāṃs tava jayakāṅkṣiṇo narān; babhañja vāyur balavān drumān iva // 7.28.44 priyam indrasya satataṃ sakhāyam amitaujasam / hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata // 7.29.1 tato gāndhārarājasya sutau parapuraṃjayau / ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau // 7.29.2 tau sametyārjunaṃ vīrau puraḥ paścāc ca dhanvinau / avidhyetāṃ mahāvegair niśitair āśugair bhṛśam // 7.29.3 vṛṣakasya hayān sūtaṃ dhanuś chatraṃ rathaṃ dhvajam / tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ // 7.29.4 tato 'rjunaḥ śaravrātair nānāpraharaṇair api / gāndhārān vyākulāṃś cakre saubalapramukhān punaḥ // 7.29.5 tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān / prāhiṇon mṛtyulokāya kruddho bāṇair dhanaṃjayaḥ // 7.29.6 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ / āruroha rathaṃ bhrātur anyac ca dhanur ādade // 7.29.7 tāv ekaratham ārūḍhau bhrātarau vṛṣakācalau / śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ // 7.29.8 syālau tava mahātmānau rājānau vṛṣakācalau / bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāv iva // 7.29.9 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ / nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā // 7.29.10 tau rathasthau naravyāghrau rājānau vṛṣakācalau / saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ // 7.29.11 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau / gatāsū petatur vīrau sodaryāv ekalakṣaṇau // 7.29.12 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau / yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau // 7.29.13 dṛṣṭvā vinihatau saṃkhye mātulāv apalāyinau / bhṛśaṃ mumucur aśrūṇi putrās tava viśāṃ pate // 7.29.14 nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ / kṛṣṇau saṃmohayan māyāṃ vidadhe śakunis tataḥ // 7.29.15 laguḍāyoguḍāśmānaḥ śataghnyaś ca saśaktayaḥ / gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ // 7.29.16 sakampanarṣṭinakharā musalāni paraśvadhāḥ / kṣurāḥ kṣurapranālīkā vatsadantās trisaṃdhinaḥ // 7.29.17 cakrāṇi viśikhāḥ prāsā vividhāny āyudhāni ca / prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati // 7.29.18 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ / ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ // 7.29.19 vividhāni ca rakṣāṃsi kṣudhitāny arjunaṃ prati / saṃkruddhāny abhyadhāvanta vividhāni vayāṃsi ca // 7.29.20 tato divyāstravic chūraḥ kuntīputro dhanaṃjayaḥ / visṛjann iṣujālāni sahasā tāny atāḍayat // 7.29.21 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ / viruvanto mahārāvān vineśuḥ sarvato hatāḥ // 7.29.22 tatas tamaḥ prādurabhūd arjunasya rathaṃ prati / tasmāc ca tamaso vācaḥ krūrāḥ pārtham abhartsayan // 7.29.23 tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt / hate tasmiñ jalaughās tu prādurāsan bhayānakāḥ // 7.29.24 ambhasas tasya nāśārtham ādityāstram athārjunaḥ / prāyuṅktāmbhas tatas tena prāyaśo 'streṇa śoṣitam // 7.29.25 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ / jaghānāstrabalenāśu prahasann arjunas tadā // 7.29.26 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ / apāyāj javanair aśvaiḥ śakuniḥ prākṛto yathā // 7.29.27 tato 'rjuno 'stravic chraiṣṭhyaṃ darśayann ātmano 'riṣu / abhyavarṣac charaugheṇa kauravāṇām anīkinīm // 7.29.28 sā hanyamānā pārthena putrasya tava vāhinī / dvaidhībhūtā mahārāja gaṅgevāsādya parvatam // 7.29.29 droṇam evānvapadyanta ke cit tatra mahārathāḥ / ke cid duryodhanaṃ rājann ardyamānāḥ kirīṭinā // 7.29.30 nāpaśyāma tatas tv etat sainyaṃ vai tamasāvṛtam / gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā // 7.29.31 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam / gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam // 7.29.32 tataḥ punar dakṣiṇataḥ saṃgrāmaś citrayodhinām / suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām // 7.29.33 nānāvidhāny anīkāni putrāṇāṃ tava bhārata / arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ // 7.29.34 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam / maheṣvāsaṃ naravyāghraṃ nograṃ kaś cid avārayat // 7.29.35 te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam / svān eva bahavo jaghnur vidravantas tatas tataḥ // 7.29.36 te 'rjunena śarā muktāḥ kaṅkapatrās tanucchidaḥ / śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa // 7.29.37 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa / vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ // 7.29.38 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ / pṛthag ekaśarārugṇā nipetus te gatāsavaḥ // 7.29.39 hatair manuṣyais turagaiś ca sarvataḥ; śarābhivṛṣṭair dviradaiś ca pātitaiḥ / tadā śvagomāyubaḍābhināditaṃ; vicitram āyodhaśiro babhūva ha // 7.29.40 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt; tathaiva putraḥ pitaraṃ śarāturaḥ / svarakṣaṇe kṛtamatayas tadā janās; tyajanti vāhān api pārthapīḍitāḥ // 7.29.41 teṣv anīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya / calitānāṃ drutānāṃ ca katham āsīn mano hi vaḥ // 7.30.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām / duṣkaraṃ pratisaṃdhānaṃ tan mamācakṣva saṃjaya // 7.30.2 tathāpi tava putrasya priyakāmā viśāṃ pate / yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ // 7.30.3 samudyateṣu śastreṣu saṃprāpte ca yudhiṣṭhire / akurvann āryakarmāṇi bhairave satyabhītavat // 7.30.4 antaraṃ bhīmasenasya prāpatann amitaujasaḥ / sātyakeś caiva śūrasya dhṛṣṭadyumnasya cābhibho // 7.30.5 droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan / mā droṇam iti putrās te kurūn sarvān acodayan // 7.30.6 droṇaṃ droṇam iti hy eke mā droṇam iti cāpare / kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata // 7.30.7 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam / tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate // 7.30.8 yathābhāgaviparyāse saṃgrāme bhairave sati / vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān // 7.30.9 akampanīyāḥ śatrūṇāṃ babhūvus tatra pāṇḍavāḥ / akampayaṃs tv anīkāni smarantaḥ kleśam ātmanaḥ // 7.30.10 te tv amarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ / tyaktvā prāṇān nyavartanta ghnanto droṇaṃ mahāhave // 7.30.11 ayasām iva saṃpātaḥ śilānām iva cābhavat / dīvyatāṃ tumule yuddhe prāṇair amitatejasām // 7.30.12 na tu smaranti saṃgrāmam api vṛddhās tathāvidham / dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā // 7.30.13 prākampateva pṛthivī tasmin vīrāvasādane / pravartatā balaughena mahatā bhārapīḍitā // 7.30.14 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ / ajātaśatroḥ kruddhasya putrasya tava cābhavat // 7.30.15 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ / droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ // 7.30.16 teṣu pramathyamāneṣu droṇenādbhutakarmaṇā / paryavārayad āsādya droṇaṃ senāpatiḥ svayam // 7.30.17 tad adbhutam abhūd yuddhaṃ droṇapāñcālyayos tadā / naiva tasyopamā kā cit saṃbhaved iti me matiḥ // 7.30.18 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm / śarasphuliṅgaś cāpārcir dahan kakṣam ivānalaḥ // 7.30.19 taṃ dahantam anīkāni droṇaputraḥ pratāpavān / pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata // 7.30.20 nīla kiṃ bahubhir dagdhais tava yodhaiḥ śarārciṣā / mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ // 7.30.21 taṃ padmanikarākāraṃ padmapatranibhekṣaṇam / vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ // 7.30.22 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitais tribhiḥ / dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata // 7.30.23 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk / droṇāyaneḥ śiraḥ kāyād dhartum aicchat patatrivat // 7.30.24 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam / bhallenāpāharad drauṇiḥ smayamāna ivānagha // 7.30.25 saṃpūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ / prāṃśur utpalagarbhābho nihato nyapatat kṣitau // 7.30.26 tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā / ācāryaputreṇa hate nīle jvalitatejasi // 7.30.27 acintayaṃś ca te sarve pāṇḍavānāṃ mahārathāḥ / kathaṃ no vāsavis trāyāc chatrubhya iti māriṣa // 7.30.28 dakṣiṇena tu senāyāḥ kurute kadanaṃ balī / saṃśaptakāvaśeṣasya nārāyaṇabalasya ca // 7.30.29 pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ / so 'bhinad bāhlikaṃ ṣaṣṭyā karṇaṃ ca daśabhiḥ śaraiḥ // 7.31.1 tasya droṇaḥ śitair bāṇais tīkṣṇadhārair ayasmayaiḥ / jīvitāntam abhiprepsur marmaṇy āśu jaghāna ha // 7.31.2 karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ / ṣaḍbhir duryodhano rājā tata enam avākirat // 7.31.3 bhīmaseno 'pi tān sarvān pratyavidhyan mahābalaḥ / droṇaṃ pañcāśateṣūṇāṃ karṇaṃ ca daśabhiḥ śaraiḥ // 7.31.4 duryodhanaṃ dvādaśabhir drauṇiṃ cāṣṭābhir āśugaiḥ / ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe // 7.31.5 tasmin saṃtyajati prāṇān mṛtyusādhāraṇīkṛte / ajātaśatrus tān yodhān bhīmaṃ trātety acodayat // 7.31.6 te yayur bhīmasenasya samīpam amitaujasaḥ / yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau // 7.31.7 te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ / maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ // 7.31.8 samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ / tān pratyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ // 7.31.9 mahābalān atirathān vīrān samaraśobhinaḥ / bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ // 7.31.10 sādinaḥ sādino 'bhyaghnaṃs tathaiva rathino rathān / āsīc chaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ // 7.31.11 nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam / kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam // 7.31.12 apatat kuñjarād anyo hayād anyas tv avākśirāḥ / naro bāṇena nirbhinno rathād anyaś ca māriṣa // 7.31.13 tatrānyasya ca saṃmarde patitasya vivarmaṇaḥ / śiraḥ pradhvaṃsayām āsa vakṣasy ākramya kuñjaraḥ // 7.31.14 apare 'py aparāñ jaghnur vāraṇāḥ patitān narān / viṣāṇaiś cāvaniṃ gatvā vyabhindan rathino bahūn // 7.31.15 narāntraiḥ ke cid apare viṣāṇālagnasaṃsravaiḥ / babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān // 7.31.16 kāṃsyāyasatanutrāṇān narāśvarathakuñjarān / patitān pothayāṃ cakrur dvipāḥ sthūlanaḍān iva // 7.31.17 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ / hrīmantaḥ kālasaṃpakvāḥ suduḥkhāny adhiśerate // 7.31.18 hanti smātra pitā putraṃ rathenābhyativartate / putraś ca pitaraṃ mohān nirmaryādam avartata // 7.31.19 akṣo bhagno dhvajaś chinnaś chatram urvyāṃ nipātitam / yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ // 7.31.20 sāsir bāhur nipatitaḥ śiraś chinnaṃ sakuṇḍalam / gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau // 7.31.21 rathinā tāḍito nāgo nārācenāpatad vyasuḥ / sārohaś cāpatad vājī gajenātāḍito bhṛśam // 7.31.22 nirmaryādaṃ mahad yuddham avartata sudāruṇam / hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi // 7.31.23 praharāhara jahy enaṃ smitakṣveḍitagarjitaiḥ / ity evam uccarantyaḥ sma śrūyante vividhā giraḥ // 7.31.24 narasyāśvasya nāgasya samasajjata śoṇitam / upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat // 7.31.25 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam / nakhair dantaiś ca śūrāṇam advīpe dvīpam icchatām // 7.31.26 tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ / sadhanuś cāparasyāpi saśaraḥ sāṅkuśas tathā // 7.31.27 prākrośad anyam anyo 'tra tathānyo vimukho 'dravat / anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat // 7.31.28 śabdam abhyadravac cānyaḥ śabdād anyo 'dravad bhṛśam / svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ // 7.31.29 giriśṛṅgopamaś cātra nārācena nipātitaḥ / mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage // 7.31.30 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat / adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim // 7.31.31 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān / bahūn apy āviśan moho bhīrūn hṛdayadurbalān // 7.31.32 sarvam āvignam abhavan na prājñāyata kiṃ cana / sainye ca rajasā dhvaste nirmaryādam avartata // 7.31.33 tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan / nityābhitvaritān eva tvarayām āsa pāṇḍavān // 7.31.34 kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ / saro haṃsā ivāpetur ghnanto droṇarathaṃ prati // 7.31.35 gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata / ity āsīt tumulaḥ śabdo durdharṣasya rathaṃ prati // 7.31.36 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ / vindānuvindāv avantyau śalyaś cainān avārayan // 7.31.37 te tv āryadharmasaṃrabdhā durnivāryā durāsadāḥ / śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha // 7.31.38 tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān / cedipāñcālapāṇḍūnām akarot kadanaṃ mahat // 7.31.39 tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa / vajrasaṃghātasaṃkāśas trāsayan pāṇḍavān bahūn // 7.31.40 etasminn antare jiṣṇur hatvā saṃśaptakān balī / abyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati // 7.31.41 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam / tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ // 7.31.42 tasya kīrtimato lakṣma sūryapratimatejasaḥ / dīpyamānam apaśyāma tejasā vānaradhvajam // 7.31.43 saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ / sa pāṇḍavayugāntārkaḥ kurūn apy abhyatītapat // 7.31.44 pradadāha kurūn sarvān arjunaḥ śastratejasā / yugānte sarvabhūtāni dhūmaketur ivotthitaḥ // 7.31.45 tena bāṇasahasraughair gajāśvarathayodhinaḥ / tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ // 7.31.46 ke cid ārtasvaraṃ cakrur vinedur apare punaḥ / pārthabāṇahatāḥ ke cin nipetur vigatāsavaḥ // 7.31.47 teṣām utpatatāṃ kāṃś cit patitāṃś ca parāṅmukhān / na jaghānārjuno yodhān yodhavratam anusmaran // 7.31.48 te viśīrṇarathāśvebhāḥ prāyaśaś ca parāṅmukhāḥ / kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ // 7.31.49 tam ādhirathir ākrandaṃ vijñāya śaraṇaiṣiṇām / mā bhaiṣṭeti pratiśrutya yayāv abhimukho 'rjunam // 7.31.50 sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ / prāduścakre tad āgneyam astram astravidāṃ varaḥ // 7.31.51 tasya dīptaśaraughasya dīptacāpadharasya ca / śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ // 7.31.52 astram astreṇa saṃvārya prāṇadad visṛjañ śarān // 7.31.52.2 dhṛṣṭadyumnaś ca bhīmaś ca sātyakiś ca mahārathaḥ / vivyadhuḥ karṇam āsādya tribhis tribhir ajihmagaiḥ // 7.31.53 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ / teṣāṃ trayāṇāṃ cāpāni ciccheda viśikhais tribhiḥ // 7.31.54 te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva / rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan // 7.31.55 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ / dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati // 7.31.56 tā nikṛtya śitair bāṇais tribhis tribhir ajihmagaiḥ / nanāda balavān karṇaḥ pārthāya visṛjañ śarān // 7.31.57 arjunaś cāpi rādheyaṃ viddhvā saptabhir āśugaiḥ / karṇād avarajaṃ bāṇair jaghāna niśitais tribhiḥ // 7.31.58 tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ / jahāra sadyo bhallena vipāṭasya śiro rathāt // 7.31.59 paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā / pramukhe sūtaputrasya sodaryā nihatās trayaḥ // 7.31.60 tato bhīmaḥ samutpatya svarathād vainateyavat / varāsinā karṇapakṣāñ jaghāna daśa pañca ca // 7.31.61 punaḥ svaratham āsthāya dhanur ādāya cāparam / vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃś ca pañcabhiḥ // 7.31.62 dhṛṣṭadyumno 'py asivaraṃ carma cādāya bhāsvaram / jaghāna candravarmāṇaṃ bṛhatkṣatraṃ ca pauravam // 7.31.63 tataḥ svaratham āsthāya pāñcālyo 'nyac ca kārmukam / ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe // 7.31.64 śaineyo 'py anyad ādāya dhanur indrāyudhadyuti / sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat // 7.31.65 bhallabhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam / punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat // 7.31.66 tato duryodhano droṇo rājā caiva jayadrathaḥ / nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt // 7.31.67 dhṛṣṭadyumnaś ca bhīmaś ca saubhadro 'rjuna eva ca / nakulaḥ sahadevaś ca sātyakiṃ jugupū raṇe // 7.31.68 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām / tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ // 7.31.69 padātirathanāgāśvair gajāśvarathapattayaḥ / rathino nāgapattyaśvai rathapattī rathadvipaiḥ // 7.31.70 aśvair aśvā gajair nāgā rathino rathibhiḥ saha / saṃsaktāḥ samadṛśyanta pattayaś cāpi pattibhiḥ // 7.31.71 evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam / mahadbhis tair abhītānāṃ yamarāṣṭravivardhanam // 7.31.72 tato hatā nararathavājikuñjarair; anekaśo dviparathavājipattayaḥ / gajair gajā rathibhir udāyudhā rathā; hayair hayāḥ pattigaṇaiś ca pattayaḥ // 7.31.73 rathair dvipā dviradavarair mahāhayā; hayair narā vararathibhiś ca vājinaḥ / nirastajihvādaśanekṣaṇāḥ kṣitau; kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ // 7.31.74 tathā parair bahukaraṇair varāyudhair; hatā gatāḥ pratibhayadarśanāḥ kṣitim / vipothitā hayagajapādatāḍitā; bhṛśākulā rathakhuranemibhir hatāḥ // 7.31.75 pramodane śvāpadapakṣirakṣasāṃ; janakṣaye vartati tatra dāruṇe / mahābalās te kupitāḥ parasparaṃ; niṣūdayantaḥ pravicerur ojasā // 7.31.76 tato bale bhṛśalulite parasparaṃ; nirīkṣamāṇe rudhiraughasaṃplute / divākare 'staṃgirim āsthite śanair; ubhe prayāte śibirāya bhārata // 7.31.77 pūrvam asmāsu bhagneṣu phalgunenāmitaujasā / droṇe ca moghasaṃkalpe rakṣite ca yudhiṣṭhire // 7.32.1 sarve vidhvastakavacās tāvakā yudhi nirjitāḥ / rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa // 7.32.2 avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate / labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe // 7.32.3 ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān / keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati // 7.32.4 abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ // 7.32.4.2 tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt / praṇayād abhimānāc ca dviṣadvṛddhyā ca durmanāḥ // 7.32.5 śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ // 7.32.5.2 nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama / tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram // 7.32.6 icchatas te na mucyeta cakṣuḥprāpto raṇe ripuḥ / jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ // 7.32.7 varaṃ dattvā mama prītaḥ paścād vikṛtavān asi / āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃ cana // 7.32.8 tato 'prītas tathoktaḥ sa bhāradvājo 'bravīn nṛpam / nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye // 7.32.9 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ / nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā // 7.32.10 viśvasṛg yatra govindaḥ pṛtanāris tahārjunaḥ / tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ // 7.32.11 satyaṃ tu te bravīmy adya naitaj jātv anyathā bhavet / adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham // 7.32.12 taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyas tridaśair api / yogena kena cid rājann arjunas tv apanīyatām // 7.32.13 na hy ajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃ cana / tena hy upāttaṃ balavat sarvajñānam itas tataḥ // 7.32.14 droṇena vyāhṛte tv evaṃ saṃśaptakagaṇāḥ punaḥ / āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam // 7.32.15 tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ / tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kva cit // 7.32.16 tato droṇena vihito rājan vyūho vyarocata / caran madhyaṃdine sūryaḥ pratapann iva durdṛśaḥ // 7.32.17 taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata / bibheda durbhidaṃ saṃkhye cakravyūham anekadhā // 7.32.18 sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ / ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ // 7.32.19 vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ / saubhadre nihate rājann avahāram akurvata // 7.32.20 putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam / raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ // 7.32.21 dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ / yatra rājyepsavaḥ śūrā bāle śastram apātayan // 7.32.22 bālam atyantasukhinaṃ vicarantam abhītavat / kṛtāstrā bahavo jaghnur brūhi gāvalgaṇe katham // 7.32.23 bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā / vikrīḍitaṃ yathā saṃkhye tan mamācakṣva saṃjaya // 7.32.24 yan māṃ pṛcchasi rājendra saubhadrasya nipātanam / tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ // 7.32.25 vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā // 7.32.25.2 dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume / vanaukasām ivāraṇye tvadīyānām abhūd bhayam // 7.32.26 samare 'tyugrakarmāṇaḥ karmabhir vyañjitaśramāḥ / sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ // 7.33.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā / naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān // 7.33.2 satyadharmaparo dātā viprapūjādibhir guṇaiḥ / sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ // 7.33.3 yugānte cāntako rājañ jāmadagnyaś ca vīryavān / raṇastho bhīmasenaś ca kathyante sadṛśās trayaḥ // 7.33.4 pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ / upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau // 7.33.5 guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ / nakule 'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ // 7.33.6 śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ / sadṛśo devayor vīraḥ sahadevaḥ kilāśvinoḥ // 7.33.7 ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ / abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ // 7.33.8 yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca / karmabhir bhīmasenasya sadṛśo bhīmakarmaṇaḥ // 7.33.9 dhanaṃjayasya rūpeṇa vikrameṇa śrutena ca / vinayāt sahadevasya sadṛśo nakulasya ca // 7.33.10 abhimanyum ahaṃ sūta saubhadram aparājitam / śrotum icchāmi kārtsnyena katham āyodhane hataḥ // 7.33.11 cakravyūho mahārāja ācāryeṇābhikalpitaḥ / tatra śakropamāḥ sarve rājāno viniveśitāḥ // 7.33.12 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā / kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ // 7.33.13 raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ / sarve raktapatākāś ca sarve vai hemamālinaḥ // 7.33.14 teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām / pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam // 7.33.15 anyonyasamaduḥkhās te anyonyasamasāhasāḥ / anyonyaṃ spardhamānāś ca anyonyasya hite ratāḥ // 7.33.16 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ / devarājopamaḥ śrīmāñ śvetacchatrābhisaṃvṛtaḥ // 7.33.17 cāmaravyajanākṣepair udayann iva bhāskaraḥ // 7.33.17.2 pramukhe tasya sainyasya droṇo 'vasthitanāyake / sindhurājas tathātiṣṭhac chrīmān merur ivācalaḥ // 7.33.18 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ / sutās tava mahārāja triṃśat tridaśasaṃnibhāḥ // 7.33.19 gāndhārarājaḥ kitavaḥ śalyo bhūriśravās tathā / pārśvataḥ sindhurājasya vyarājanta mahārathāḥ // 7.33.20 tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam / pārthāḥ samabhyavartanta bhīmasenapurogamāḥ // 7.34.1 sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ / kuntibhojaś ca vikrānto drupadaś ca mahārathaḥ // 7.34.2 ārjuniḥ kṣatradharmā ca bṛhatkṣatraś ca vīryavān / cedipo dhṛṣṭaketuś ca mādrīputrau ghaṭotkacaḥ // 7.34.3 yudhāmanyuś ca vikrāntaḥ śikhaṇḍī cāparājitaḥ / uttamaujāś ca durdharṣo virāṭaś ca mahārathaḥ // 7.34.4 draupadeyāś ca saṃrabdhāḥ śaiśupāliś ca vīryavān / kekayāś ca mahāvīryāḥ sṛñjayāś ca sahasraśaḥ // 7.34.5 ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ / samabhyadhāvan sahasā bhāradvājaṃ yuyutsavaḥ // 7.34.6 samavetāṃs tu tān sarvān bhāradvājo 'pi vīryavān / asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat // 7.34.7 mahaughāḥ salilasyeva girim āsādya durbhidam / droṇaṃ te nābhyavartanta velām iva jalāśayāḥ // 7.34.8 pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ / na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ // 7.34.9 tad adbhutam apaśyāma droṇasya bhujayor balam / yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha // 7.34.10 tam āyāntam abhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ / bahudhā cintayām āsa droṇasya prativāraṇam // 7.34.11 aśakyaṃ tu tam anyena droṇaṃ matvā yudhiṣṭhiraḥ / aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat // 7.34.12 vāsudevād anavaraṃ phalgunāc cāmitaujasam / abravīt paravīraghnam abhimanyum idaṃ vacaḥ // 7.34.13 etya no nārjuno garhed yathā tāta tathā kuru / cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃ cana // 7.34.14 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā / cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate // 7.34.15 abhimanyo varaṃ tāta yācatāṃ dātum arhasi / pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ // 7.34.16 dhanaṃjayo hi nas tāta garhayed etya saṃyugāt / kṣipram astraṃ samādāya droṇānīkaṃ viśātaya // 7.34.17 droṇasya dṛḍham avyagram anīkapravaraṃ yudhi / pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca // 7.34.18 upadiṣṭo hi me pitrā yogo 'nīkasya bhedane / notsahe tu vinirgantum ahaṃ kasyāṃ cid āpadi // 7.34.19 bhindhy anīkaṃ yudhā śreṣṭha dvāraṃ saṃjanayasva naḥ / vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi // 7.34.20 dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge / praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ // 7.34.21 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ / pāñcālāḥ kekayā matsyās tathā sarve prabhadrakāḥ // 7.34.22 sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ / vayaṃ pradhvaṃsayiṣyāmo nighnamānā varān varān // 7.34.23 aham etat pravekṣyāmi droṇānīkaṃ durāsadam / pataṃga iva saṃkruddho jvalitaṃ jātavedasam // 7.34.24 tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ / mātulasya ca yā prītir bhaviṣyati pituś ca me // 7.34.25 śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ / adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā // 7.34.26 evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām / yas tvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam // 7.34.27 rakṣitaṃ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ / sādhyarudramarutkalpair vasvagnyādityavikramaiḥ // 7.34.28 tasya tad vacanaṃ śrutvā sa yantāram acodayat / sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya // 7.34.29 saubhadras tu vacaḥ śrutvā dharmarājasya dhīmataḥ / acodayata yantāraṃ droṇānīkāya bhārata // 7.35.1 tena saṃcodyamānas tu yāhi yāhīti sārathiḥ / pratyuvāca tato rājann abhimanyum idaṃ vacaḥ // 7.35.2 atibhāro 'yam āyuṣmann āhitas tvayi pāṇḍavaiḥ / saṃpradhārya kṣamaṃ buddhyā tatas tvaṃ yoddhum arhasi // 7.35.3 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ / atyantasukhasaṃvṛddhas tvaṃ ca yuddhaviśāradaḥ // 7.35.4 tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt / sārathe ko nv ayaṃ droṇaḥ samagraṃ kṣatram eva vā // 7.35.5 airāvatagataṃ śakraṃ sahāmaragaṇair aham / yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ // 7.35.6 na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm // 7.35.6.2 api viśvajitaṃ viṣṇuṃ mātulaṃ prāpya sūtaja / pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati // 7.35.7 tato 'bhimanyus tāṃ vācaṃ kadarthīkṛtya sāratheḥ / yāhīty evābravīd enaṃ droṇānīkāya māciram // 7.35.8 tataḥ saṃcodayām āsa hayān asya trihāyanān / nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān // 7.35.9 te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ / droṇam abhyadravan rājan mahāvegaparākramāḥ // 7.35.10 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ / abhyavartanta kauravyāḥ pāṇḍavāś ca tam anvayuḥ // 7.35.11 sa karṇikārapravarocchritadhvajaḥ; suvarṇavarmārjunir arjunād varaḥ / yuyutsayā droṇamukhān mahārathān; samāsadat siṃhaśiśur yathā gajān // 7.35.12 te viṃśatipade yattāḥ saṃprahāraṃ pracakrire / āsīd gāṅga ivāvarto muhūrtam udadher iva // 7.35.13 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram / saṃgrāmas tumulo rājan prāvartata sudāruṇaḥ // 7.35.14 pravartamāne saṃgrāme tasminn atibhayaṃkare / droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ // 7.35.15 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam / hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ // 7.35.16 nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ / huṃkāraiḥ siṃhanādaiś ca tiṣṭha tiṣṭheti nisvanaiḥ // 7.35.17 ghorair halahalāśabdair mā gās tiṣṭhaihi mām iti / asāv aham amutreti pravadanto muhur muhuḥ // 7.35.18 bṛṃhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api / saṃnādayanto vasudhām abhidudruvur ārjunim // 7.35.19 teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham / kṣiprāstro nyavadhīd vrātān marmajño marmabhedibhiḥ // 7.35.20 te hanyamānāś ca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ / abhipetus tam evājau śalabhā iva pāvakam // 7.35.21 tatas teṣāṃ śarīraiś ca śarīrāvayavaiś ca saḥ / saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare // 7.35.22 baddhagodhāṅgulitrāṇān saśarāvarakārmukān / sāsicarmāṅkuśābhīśūn satomaraparaśvadhān // 7.35.23 saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān / sabhiṇḍipālaparighān saśaktivarakampanān // 7.35.24 sapratodamahāśaṅkhān sakuntān sakacagrahān / samudgarakṣepaṇīyān sapāśaparighopalān // 7.35.25 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān / saṃcicchedārjunir vṛttāṃs tvadīyānāṃ sahasraśaḥ // 7.35.26 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ / pañcāsyaiḥ pannagaiś chinnair garuḍeneva māriṣa // 7.35.27 sunāsānanakeśāntair avraṇaiś cārukuṇḍalaiḥ / saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu // 7.35.28 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ / vinālanalinākārair divākaraśaśiprabhaiḥ // 7.35.29 hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ / dviṣacchirobhiḥ pṛthivīm avatastāra phālguṇiḥ // 7.35.30 gandharvanagarākārān vidhivat kalpitān rathān / vīṣāmukhān vitriveṇūn vyastadaṇḍakabandhurān // 7.35.31 vijaṅghakūbarākṣāṃś ca vinemīn anarān api / vicakropaskaropasthān bhagnopakaraṇān api // 7.35.32 praśātitopakaraṇān hatayodhān sahasraśaḥ / śarair viśakalīkurvan dikṣu sarvāsv adṛśyata // 7.35.33 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān / tūṇān varmāṇy atho kakṣyā graiveyān atha kambalān // 7.35.34 ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān / śarair niśitadhārāgraiḥ śātravāṇām aśātayat // 7.35.35 vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān / sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ // 7.35.36 svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ / vidhvastacāmarakuthān viprakīrṇaprakīrṇakān // 7.35.37 nirastajihvānayanān niṣkīrṇāntrayakṛdghanān / hatārohān bhinnabhāṇḍān kravyādagaṇamodanān // 7.35.38 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān / nipātayann aśvavarāṃs tāvakān so 'bhyarocata // 7.35.39 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram / tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat // 7.35.40 vyahanat sa padātyoghāṃs tvadīyān eva bhārata // 7.35.40.2 evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ / bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm // 7.35.41 tvadīyās tava putrāś ca vīkṣamāṇā diśo daśa / saṃśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣaṇāḥ // 7.35.42 palāyanakṛtotsāhā nirutsāhā dviṣajjaye / gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ // 7.35.43 hatān putrāṃs tathā pitṝn suhṛtsaṃbandhibāndhavān / prātiṣṭhanta samutsṛjya tvarayanto hayadvipān // 7.35.44 tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā / duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt // 7.36.1 tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge / dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam // 7.36.2 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān / tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam // 7.36.3 tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ / trāsyamānā bhayād vīraṃ parivavrus tavātmajam // 7.36.4 droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ / bṛhadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ // 7.36.5 pauravo vṛṣasenaś ca visṛjantaḥ śitāñ śarān / saubhadraṃ śaravarṣeṇa mahatā samavākiran // 7.36.6 saṃmohayitvā tam atha duryodhanam amocayan / āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ // 7.36.7 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān / vimukhīkṛtya saubhadraḥ siṃhanādam athānadat // 7.36.8 tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ / nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ // 7.36.9 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa / vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ // 7.36.10 tāny antarikṣe ciccheda pautras tava śitaiḥ śaraiḥ / tāṃś caiva prativivyādha tad adbhutam ivābhavat // 7.36.11 tatas te kopitās tena śarair āśīviṣopamaiḥ / parivavrur jighāṃsantaḥ saubhadram apalāyinam // 7.36.12 samudram iva paryastaṃ tvadīyaṃ tad balārṇavam / abhimanyur dadhāraiko veleva makarālayam // 7.36.13 śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram / abhimanyoḥ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ // 7.36.14 tasmiṃs tu ghore saṃgrāme vartamāne bhayaṃkare / duḥsaho navabhir bāṇair abhimanyum avidhyata // 7.36.15 duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatas tribhiḥ / droṇas tu saptadaśabhiḥ śarair āśīviṣopamaiḥ // 7.36.16 viviṃśatis tu viṃśatyā kṛtavarmā ca saptabhiḥ / bṛhadbalas tathāṣṭābhir aśvatthāmā ca saptabhiḥ // 7.36.17 bhūriśravās tribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ / dvābhyāṃ śarābhyāṃ śakunis tribhir duryodhano nṛpaḥ // 7.36.18 sa tu tān prativivyādha tribhis tribhir ajihmagaiḥ / nṛtyann iva mahārāja cāpahastaḥ pratāpavān // 7.36.19 tato 'bhimanyuḥ saṃkruddhas tāpyamānas tavātmajaiḥ / vidarśayan vai sumahac chikṣaurasakṛtaṃ balam // 7.36.20 garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ / dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat // 7.36.21 vivyādha cainaṃ daśabhir bāṇais tiṣṭheti cābravīt // 7.36.21.2 tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam / bāhū dhanuḥ śiraś corvyāṃ smayamāno 'bhyapātayat // 7.36.22 tatas tasmin hate vīre saubhadreṇāśmakeśvare / saṃcacāla balaṃ sarvaṃ palāyanaparāyaṇam // 7.36.23 tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ / śalyo bhūriśravāḥ krāthaḥ somadatto viviṃśatiḥ // 7.36.24 vṛṣasenaḥ suṣeṇaś ca kuṇḍabhedī pratardanaḥ / vṛndārako lalitthaś ca prabāhur dīrghalocanaḥ // 7.36.25 duryodhanaś ca saṃkruddhaḥ śaravarṣair avākiran // 7.36.25.2 so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ / śaram ādatta karṇāya parakāyāvabhedanam // 7.36.26 tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ / prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ // 7.36.27 sa tenātiprahāreṇa vyathito vihvalann iva / saṃcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ // 7.36.28 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam / kuṇḍabhediṃ ca saṃkruddhas tribhis trīn avadhīd balī // 7.36.29 karṇas taṃ pañcaviṃśatyā nārācānāṃ samarpayat / aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ // 7.36.30 sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ / vicaran dṛśyate sainye pāśahasta ivāntakaḥ // 7.36.31 śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat / udakrośan mahābāhus tava sainyāni bhīṣayan // 7.36.32 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ / śalyo rājan rathopasthe niṣasāda mumoha ca // 7.36.33 taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā / saṃprādravac camūḥ sarvā bhāradvājasya paśyataḥ // 7.36.34 prekṣantas taṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam / tvadīyāś ca palāyante mṛgāḥ siṃhārditā iva // 7.36.35 sa tu raṇayaśasābhipūjyamānaḥ; pitṛsuracāraṇasiddhayakṣasaṃghaiḥ / avanitalagataiś ca bhūtasaṃghair; ativibabhau hutabhug yathājyasiktaḥ // 7.36.36 tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ / ārjuniṃ māmakāḥ sarve ke tv enaṃ samavākiran // 7.37.1 śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat / bibhitsato rathānīkaṃ bhāradvājena rakṣitam // 7.37.2 madreśaṃ sāditaṃ dṛṣṭvā saubhādreṇāśugai raṇe / śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt // 7.37.3 sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim / udakrośan mahāśabdaṃ tiṣṭha tiṣṭheti cābravīt // 7.37.4 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān / chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram // 7.37.5 cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ / patākāṃ cakragoptārau sarvopakaraṇāni ca // 7.37.6 vyadhamal lāghavāt tac ca dadṛśe nāsya kaś cana // 7.37.6.2 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ / vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā // 7.37.7 anugāś cāsya vitrastāḥ prādravan sarvatodiśam // 7.37.7.2 ārjuneḥ karma tad dṛṣṭva praṇeduś ca samantataḥ / nādena sarvabhūtāni sādhu sādhv iti bhārata // 7.37.8 śalyabhrātary athārugṇe bahuśas tasya sainikāḥ / kulādhivāsanāmāni śrāvayanto 'rjunātmajam // 7.37.9 abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ / rathair aśvair gajaiś cānye pādātaiś ca balotkaṭāḥ // 7.37.10 bāṇaśabdena mahatā khuranemisvanena ca / huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ // 7.37.11 jyātalatrasvanair anye garjanto 'rjunanandanam / bruvantaś ca na no jīvan mokṣyase jīvatām iti // 7.37.12 tāṃs tathā bruvato dṛṣṭvā saubhadraḥ prahasann iva / yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ // 7.37.13 saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca / ārjuniḥ samare śūro mṛdupūrvam ayudhyata // 7.37.14 vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt / adarśayata tat kārṣṇiḥ kṛṣṇābhyām aviśeṣayan // 7.37.15 dūram asyan guruṃ bhāraṃ sādhayaṃś ca punaḥ punaḥ / saṃdadhad visṛjaṃś ceṣūn nirviśeṣam adṛśyata // 7.37.16 cāpamaṇḍalam evāsya visphurad dikṣv adṛśyata / tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā // 7.37.17 jyāśabdaḥ śuśruve tasya talaśabdaś ca dāruṇaḥ / mahāśanimucaḥ kāle payodasyeva nisvanaḥ // 7.37.18 hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ / saṃmimānayiṣur vīrān iṣvāsāṃś cāpy ayudhyata // 7.37.19 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata / varṣābhyatīto bhagavāñ śaradīva divākaraḥ // 7.37.20 śarān vicitrān mahato rukmapuṅkhāñ śilāśitān / mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ // 7.37.21 kṣuraprair vatsadantaiś ca vipāṭhaiś ca mahāyaśāḥ / nārācair ardhanārācair bhallair ajñalikair api // 7.37.22 avākirad rathānīkaṃ bhāradvājasya paśyataḥ / tatas tat sainyam abhavad vimukhaṃ śarapīḍitam // 7.37.23 dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya / mama putrasya yat sainyaṃ saubhadraḥ samavārayat // 7.38.1 vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ / vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha // 7.38.2 hanta te saṃpravakṣyāmi vimardam atidāruṇam / ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ // 7.38.3 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān / rathastho rathinaḥ sarvāṃs tāvakān apy aharṣayat // 7.38.4 droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam / duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam // 7.38.5 nānānṛpān nṛpasutān sainyāni vividhāni ca / alātacakravat sarvāṃś caran bāṇaiḥ samabhyayāt // 7.38.6 nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān / adarśayata tejasvī dikṣu sarvāsu bhārata // 7.38.7 tad dṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ / samakampanta sainyāni tvadīyāni punaḥ punaḥ // 7.38.8 athābravīn mahāprājño bhāradvājaḥ pratāpavān / harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram // 7.38.9 ghaṭṭayann iva marmāṇi tava putrasya māriṣa / abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam // 7.38.10 eṣa gacchati saubhadraḥ pārthānām agrato yuvā / nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram // 7.38.11 nakulaṃ sahadevaṃ ca bhīmasenaṃ ca pāṇḍavam / bandhūn saṃbandhinaś cānyān madhyasthān suhṛdas tathā // 7.38.12 nāsya yuddhe samaṃ manye kaṃ cid anyaṃ dhanurdharam / icchan hanyād imāṃ senāṃ kimartham api necchati // 7.38.13 droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ / ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva // 7.38.14 atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam / duḥsāsanaṃ madrarājaṃ tāṃs tāṃś cānyān mahārathān // 7.38.15 sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ / arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati // 7.38.16 na hy asya samare mucyed antako 'py ātatāyinaḥ / kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ // 7.38.17 arjunasya sutaṃ tv eṣa śiṣyatvād abhirakṣati / putrāḥ śiṣyāś ca dayitās tad apatyaṃ ca dharmiṇām // 7.38.18 saṃrakṣyamāṇo droṇena manyate vīryam ātmanaḥ / ātmasaṃbhāvito mūḍhas taṃ pramathnīta māciram // 7.38.19 evam uktās tu te rājñā sātvatīputram abhyayuḥ / saṃrabdhās taṃ jighāṃsanto bhāradvājasya paśyataḥ // 7.38.20 duḥśāsanas tu tac chrutvā duryodhanavacas tadā / abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ // 7.38.21 aham enaṃ haniṣyāmi mahārāja bravīmi te / miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām // 7.38.22 grasiṣyāmy adya saubhadraṃ yathā rāhur divākaram // 7.38.22.2 utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ / śrutvā kṛṣṇau mayā grastaṃ saubhadram atimāninau // 7.38.23 gamiṣyataḥ pretalokaṃ jīvalokān na saṃśayaḥ // 7.38.23.2 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ / ekāhnā sasuhṛdvargāḥ klaibyād dhāsyanti jīvitam // 7.38.24 tasmād asmin hate śatrau hatāḥ sarve 'hitās tava / śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava // 7.38.25 evam uktvā nadan rājan putro duḥśāsanas tava / saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran // 7.38.26 tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ / abhimanyuḥ śarais tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat // 7.38.27 duḥśāsanas tu saṃkruddhaḥ prabhinna iva kuñjaraḥ / ayodhayata saubhadram abhimanyuś ca taṃ raṇe // 7.38.28 tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam / caramāṇāv ayudhyetāṃ rathaśikṣāviśāradau // 7.38.29 atha paṇavamṛdaṅgadundubhīnāṃ; kṛkaramahānakabherijharjharāṇām / ninadam atibhṛśaṃ narāḥ pracakrur; lavaṇajalodbhavasiṃhanādamiśram // 7.38.30 śaravikṣatagātras tu pratyamitram avasthitam / abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt // 7.39.1 diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam / niṣṭhuraṃ tyaktadharmāṇam ākrośanaparāyaṇam // 7.39.2 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ / kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ // 7.39.3 jayonmattena bhīmaś ca bahvabaddhaṃ prabhāṣatā // 7.39.3.2 paravittāpahārasya krodhasyāpraśamasya ca / lobhasya jñānanāśasya drohasyātyāhitasya ca // 7.39.4 pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām / tat tvām idam anuprāptaṃ tat kopād vai mahātmanām // 7.39.5 sadyaś cogram adharmasya phalaṃ prāpnuhi durmate / śāsitāsmy adya te bāṇaiḥ sarvasainyasya paśyataḥ // 7.39.6 adyāham anṛṇas tasya kopasya bhavitā raṇe / amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ // 7.39.7 adya kauravya bhīmasya bhavitāsmy anṛṇo yudhi / na hi me mokṣyase jīvan yadi notsṛjase raṇam // 7.39.8 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam / saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam // 7.39.9 tasyoras tūrṇam āsādya jatrudeśe vibhidya tam / athainaṃ pañcaviṃśatyā punaś caiva samarpayat // 7.39.10 sa gāḍhaviddho vyathito rathopastha upāviśat / duḥśāsano mahārāja kaśmalaṃ cāviśan mahat // 7.39.11 sārathis tvaramāṇas tu duḥśāsanam acetasam / raṇamadhyād apovāha saubhadraśarapīḍitam // 7.39.12 pāṇḍavā draupadeyāś ca virāṭaś ca samīkṣya tam / pāñcālāḥ kekayāś caiva siṃhanādam athānadan // 7.39.13 vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ / prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ // 7.39.14 paśyantaḥ smayamānāś ca saubhadrasya viceṣṭitam / atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam // 7.39.15 dharmamārutaśakrāṇām āśvinoḥ pratimās tathā / dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ // 7.39.16 sātyakiś cekitānaś ca dhṛṣṭadyumnaśikhaṇḍinau / kekayā dhṛṣṭaketuś ca matsyapāñcālasṛṃjayāḥ // 7.39.17 pāṇḍavāś ca mudā yuktā yudhiṣṭhirapurogamāḥ / abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ // 7.39.18 tato 'bhavan mahad yuddhaṃ tvadīyānāṃ paraiḥ saha / jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām // 7.39.19 duryodhano mahārāja rādheyam idam abravīt / paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam // 7.39.20 pratapantam ivādityaṃ nighnantaṃ śātravān raṇe / saubhadram udyatās trātum abhidhāvanti pāṇḍavāḥ // 7.39.21 tataḥ karṇaḥ śarais tīkṣṇair abhimanyuṃ durāsadam / abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava // 7.39.22 tasya cānucarāṃs tīkṣṇair vivyādha parameṣubhiḥ / avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire // 7.39.23 abhimanyus tu rādheyaṃ trisaptatyā śilīmukhaiḥ / avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ // 7.39.24 taṃ tadā nāśakat kaś cid droṇād vārayituṃ raṇe / ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān // 7.39.25 tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām / saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan // 7.39.26 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān / samare śatrudurdharṣam abhimanyum apīḍayat // 7.39.27 sa tathā pīḍyamānas tu rādheyenāstravṛṣṭibhiḥ / samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata // 7.39.28 tataḥ śilāśitais tīkṣṇair bhallaiḥ saṃnataparvabhiḥ / chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat // 7.39.29 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat // 7.39.29.2 tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ / saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam // 7.39.30 tata uccukruśuḥ pārthās teṣāṃ cānucarā janāḥ / vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ // 7.39.31 so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ / tayor mahātmanos tūrṇaṃ rathāntaram avāpatat // 7.40.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam / sacchatradhvajayantāraṃ sāśvam āśu smayann iva // 7.40.2 pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam / dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan // 7.40.3 tasyābhimanyur āyamya smayann ekena patriṇā / śiraḥ pracyāvayām āsa sa rathāt prāpatad bhuvi // 7.40.4 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt / bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau // 7.40.5 vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ / anyān api maheṣvāsāṃs tūrṇam evābhidudruve // 7.40.6 tatas tad vitataṃ jālaṃ hastyaśvarathapattimat / jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ // 7.40.7 karṇas tu bahubhir bāṇair ardyamāno 'bhimanyunā / apāyāj javanair aśvais tato 'nīkam abhidyata // 7.40.8 śalabhair iva cākāśe dhārābhir iva cāvṛte / abhimanyoḥ śarai rājan na prājñāyata kiṃ cana // 7.40.9 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ / anyatra saindhavād rājan na sma kaś cid atiṣṭhata // 7.40.10 saubhadras tu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ / śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha // 7.40.11 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃs tarasā ripūn / madhye bhāratasainyānām ārjuniḥ paryavartata // 7.40.12 rathanāgāśvamanujān ardayan niśitaiḥ śaraiḥ / sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām // 7.40.13 saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ / svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ // 7.40.14 te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ / nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām // 7.40.15 sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe / dṛśyante bāhavaś chinnā hemābharaṇabhūṣitāḥ // 7.40.16 śarāś cāpāni khaḍgāś ca śarīrāṇi śirāṃsi ca / sakuṇḍalāni sragvīṇi bhūmāv āsan sahasraśaḥ // 7.40.17 apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ / akṣair vimathitaiś cakrair bhagnaiś ca bahudhā rathaiḥ // 7.40.18 śakticāpāyudhaiś cāpi patitaiś ca mahādhvajaiḥ // 7.40.18.2 nihataiḥ kṣatriyair aśvair vāraṇaiś ca viśāṃ pate / agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā // 7.40.19 vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram / prādurāsīn mahāśabdo bhīrūṇāṃ bhayavardhanaḥ // 7.40.20 sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat // 7.40.20.2 saubhadraś cādravat senāṃ nighnann aśvarathadvipān / vyacarat sa diśaḥ sarvāḥ pradiśaś cāhitān rujan // 7.40.21 taṃ tadā nānupaśyāma sainyena rajasāvṛtam / ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata // 7.40.22 kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā / abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān // 7.40.23 sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ / abhimanyur mahārāja sainyamadhye vyarocata // 7.40.24 bālam atyantasukhinam avāryabaladarpitam / yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam // 7.41.1 gāhamānam anīkāni sadaśvais taṃ trihāyanaiḥ / api yaudhiṣṭhirāt sainyāt kaś cid anvapatad rathī // 7.41.2 yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau / dhṛṣṭadyumno virāṭaś ca drupadaś ca sakekayaḥ // 7.41.3 dhṛṣṭaketuś ca saṃrabdho matsyāś cānvapatan raṇe // 7.41.3.2 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ / tān dṛṣṭvā dravataḥ śūrāṃs tvadīyā vimukhābhavan // 7.41.4 tatas tad vimukhaṃ dṛṣṭvā tava sūnor mahad balam / jāmātā tava tejasvī viṣṭambhayiṣur ādravat // 7.41.5 saindhavasya mahārāja putro rājā jayadrathaḥ / sa putragṛddhinaḥ pārthān sahasainyān avārayat // 7.41.6 ugradhanvā maheṣvāso divyam astram udīrayan / vārdhakṣatrir upāsedhat pravaṇād iva kuñjarān // 7.41.7 atibhāram ahaṃ manye saindhave saṃjayāhitam / yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat // 7.41.8 atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave / tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ // 7.41.9 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam atha vā tapaḥ / sindhurājena yenaikaḥ kruddhān pārthān avārayat // 7.41.10 draupadīharaṇe yat tad bhīmasenena nirjitaḥ / mānāt sa taptavān rājā varārthī sumahat tapaḥ // 7.41.11 indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ / kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ // 7.41.12 devam ārādhayac charvaṃ gṛṇan brahma sanātanam // 7.41.12.2 bhaktānukampī bhagavāṃs tasya cakre tato dayām / svapnānte 'py atha caivāha haraḥ sindhupateḥ sutam // 7.41.13 varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi // 7.41.13.2 evam uktas tu śarveṇa sindhurājo jayadrathaḥ / uvāca praṇato rudraṃ prāñjalir niyatātmavān // 7.41.14 pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān / eko raṇe dhārayeyaṃ samastān iti bhārata // 7.41.15 evam uktas tu deveśo jayadratham athābravīt / dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam // 7.41.16 dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān / evam astv iti deveśam uktvābudhyata pārthivaḥ // 7.41.17 sa tena varadānena divyenāstrabalena ca / ekaḥ saṃdhārayām āsa pāṇḍavānām anīkinīm // 7.41.18 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat / parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat // 7.41.19 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam / utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam // 7.41.20 yan mā pṛcchasi rājendra sindhurājasya vikramam / śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat // 7.42.1 tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ / vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ // 7.42.2 gandharvanagarākāraṃ vidhivat kalpitaṃ ratham / tasyābhyaśobhayat ketur vārāho rājato mahān // 7.42.3 śvetacchatrapatākābhiś cāmaravyajanena ca / sa babhau rājaliṅgais tais tārāpatir ivāmbare // 7.42.4 muktāvajramaṇisvarṇair bhūṣitaṃ tad ayasmayam / varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam // 7.42.5 sa visphārya mahac cāpaṃ kirann iṣugaṇān bahūn / tat khaṇḍaṃ pūrayām āsa yad vyadārayad ārjuniḥ // 7.42.6 sa sātyakiṃ tribhir bāṇair aṣṭabhiś ca vṛkodaram / dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ // 7.42.7 drupadaṃ pañcabhis tīkṣṇair daśabhiś ca śikhaṇḍinam / kekayān pañcaviṃśatyā draupadeyāṃs tribhis tribhiḥ // 7.42.8 yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat / iṣujālena mahatā tad adbhutam ivābhavat // 7.42.9 athāsya śitapītena bhallenādiśya kārmukam / ciccheda prahasan rājā dharmaputraḥ pratāpavān // 7.42.10 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam / vivyādha daśabhiḥ pārtha tāṃś caivānyāṃs tribhis tribhiḥ // 7.42.11 tasya tal lāghavaṃ jñātvā bhīmo bhallais tribhiḥ punaḥ / dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat // 7.42.12 so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam / bhīmasyāpothayat ketuṃ dhanur aśvāṃś ca māriṣa // 7.42.13 sa hatāśvād avaplutya chinnadhanvā rathottamāt / sātyaker āpluto yānaṃ giryagram iva kesarī // 7.42.14 tatas tvadīyāḥ saṃhṛṣṭāḥ sādhu sādhv iti cukruśuḥ / sindhurājasya tat karma prekṣyāśraddheyam uttamam // 7.42.15 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā / tat tasya karma bhūtāni sarvāṇy evābhyapūjayan // 7.42.16 saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ / pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ // 7.42.17 yatamānās tu te vīrā matsyapāñcālakekayāḥ / pāṇḍavāś cānvapadyanta pratyaikaśyena saindhavam // 7.42.18 yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ / taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat // 7.42.19 saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu / sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha // 7.43.1 praviśya tv ārjuniḥ senāṃ satyasaṃdho durāsadām / vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā // 7.43.2 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam / yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ // 7.43.3 teṣāṃ tasya ca saṃmardo dāruṇaḥ samapadyata / sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām // 7.43.4 rathavrajena saṃruddhas tair amitrair athārjuniḥ / vṛṣasenasya yantāraṃ hatvā ciccheda kārmukam // 7.43.5 tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ / vātāyamānair atha tair aśvair apahṛto raṇāt // 7.43.6 tenāntareṇābhimanyor yantāpāsārayad ratham / rathavrajās tato hṛṣṭāḥ sādhu sādhv iti cukruśuḥ // 7.43.7 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn / ārād āyāntam abhyetya vasātīyo 'bhyayād drutam // 7.43.8 so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat / abravīc ca na me jīvañ jīvato yudhi mokṣyase // 7.43.9 tam ayasmayavarmāṇam iṣuṇā āśupātinā / vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau // 7.43.10 vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ / parivavrus tadā rājaṃs tava pautraṃ jighāṃsavaḥ // 7.43.11 visphārayantaś cāpāni nānārūpāṇy anekaśaḥ / tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha // 7.43.12 teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca / sakuṇḍalāni sragvīṇi kruddhaś ciccheda phālguniḥ // 7.43.13 sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ / adṛśyanta bhujāś chinnā hemābharaṇabhūṣitāḥ // 7.43.14 sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ / varmabhiś carmabhir hārair mukuṭaiś chatracāmaraiḥ // 7.43.15 apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ / akṣair vimathitaiś cakrair bhagnaiś ca bahudhā yugaiḥ // 7.43.16 anukarṣaiḥ patākābhis tathā sārathivājibhiḥ / rathaiś ca bhagnair nāgaiś ca hataiḥ kīrṇābhavan mahī // 7.43.17 nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ / jayagṛddhair vṛtā bhūmir dāruṇā samapadyata // 7.43.18 diśo vicaratas tasya sarvāś ca pradiśas tathā / raṇe 'bhimanyoḥ kruddhasya rūpam antaradhīyata // 7.43.19 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca / dhanuṣaś ca śarāṇāṃ ca tad apaśyāma kevalam // 7.43.20 taṃ tadā nāśakat kaś cic cakṣurbhyām abhivīkṣitum / ādadānaṃ śarair yodhān madhye sūryam iva sthitam // 7.43.21 ādadānas tu śūrāṇām āyūṃṣy abhavad ārjuniḥ / antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate // 7.44.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī / abhimanyus tadānīkaṃ loḍayan bahv aśobhata // 7.44.2 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ / satyaśravasam ādatta vyāghro mṛgam ivolbaṇam // 7.44.3 satyaśravasi cākṣipte tvaramāṇā mahārathāḥ / pragṛhya vipulaṃ śastram abhimanyum upādravan // 7.44.4 ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ / spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam // 7.44.5 kṣatriyāṇām anīkāni pradrutāny abhidhāvatām / jagrāsa timir āsādya kṣudramatsyān ivārṇave // 7.44.6 ye ke cana gatās tasya samīpam apalāyinaḥ / na te pratinyavartanta samudrād iva sindhavaḥ // 7.44.7 mahāgrāhagṛhīteva vātavegabhayārditā / samakampata sā senā vibhraṣṭā naur ivārṇave // 7.44.8 atha rukmaratho nāma madreśvarasuto balī / trastām āśvāsayan senām atrasto vākyam abravīt // 7.44.9 alaṃ trāsena vaḥ śūrā naiṣa kaś cin mayi sthite / aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ // 7.44.10 evam uktvā tu saubhadram abhidudrāva vīryavān / sukalpitenohyamānaḥ syandanena virājatā // 7.44.11 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasy athānadat / tribhiś ca dakṣiṇe bāhau savye ca niśitais tribhiḥ // 7.44.12 sa tasyeṣvasanaṃ chittvā phālguṇiḥ savyadakṣiṇau / bhujau śiraś ca svakṣibhru kṣitau kṣipram apātayat // 7.44.13 dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam / jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā // 7.44.14 saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ / vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ // 7.44.15 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ / ārjuniṃ śaravarṣeṇa samantāt paryavārayan // 7.44.16 śūraiḥ śikṣābalopetais taruṇair atyamarṣaṇaiḥ / dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam // 7.44.17 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat / vaivasvatasya bhavanaṃ gatam enam amanyata // 7.44.18 suvarṇapuṅkhair iṣubhir nānāliṅgais tribhis tribhiḥ / adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ // 7.44.19 sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa / ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva // 7.44.20 sa gāḍhaviddhaḥ kruddhaś ca tottrair gaja ivārditaḥ / gāndharvam astram āyacchad rathamāyāṃ ca yojayat // 7.44.21 arjunena tapas taptvā gandharvebhyo yad āhṛtam / tumburupramukhebhyo vai tenāmohayatāhitān // 7.44.22 ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā / alātacakravat saṃkhye kṣipram astrāṇi darśayan // 7.44.23 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ / bibheda śatadhā rājañ śarīrāṇi mahīkṣitām // 7.44.24 prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ / rājan prāpur amuṃ lokaṃ śarīrāṇy avaniṃ yayuḥ // 7.44.25 dhanūṃṣy aśvān niyantṝṃś ca dhvajān bāhūṃś ca sāṅgadān / śirāṃsi ca śitair bhallais teṣāṃ ciccheda phālguniḥ // 7.44.26 cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ / rājaputraśataṃ tadvat saubhadreṇāpatad dhatam // 7.44.27 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān / ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat // 7.44.28 rathinaḥ kuñjarān aśvān padātīṃś cāvamarditān / dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ // 7.44.29 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata / athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ // 7.44.30 yathā vadasi me sūta ekasya bahubhiḥ saha / saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ // 7.45.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam / kiṃ tu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ // 7.45.2 duryodhane 'tha vimukhe rājaputraśate hate / saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ // 7.45.3 saṃśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣiṇaḥ / palāyanakṛtotsāhā nirutsāhā dviṣajjaye // 7.45.4 hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān / utsṛjyotsṛjya samiyus tvarayanto hayadvipān // 7.45.5 tān prabhagnāṃs tathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ / kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ // 7.45.6 abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam / te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ // 7.45.7 ekas tu sukhasaṃvṛddho bālyād darpāc ca nirbhayaḥ / iṣvastravin mahātejā lakṣmaṇo ''rjunim abhyayāt // 7.45.8 tam anvag evāsya pitā putragṛddhī nyavartata / anu duryodhanaṃ cānye nyavartanta mahārathāḥ // 7.45.9 taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ / sa ca tān pramamāthaiko viṣvag vāto yathāmbudān // 7.45.10 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam / pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam // 7.45.11 atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam / āsasāda raṇe kārṣṇir matto mattam iva dvipam // 7.45.12 lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā / śaraiḥ suniśitais tīkṣṇair bāhvor urasi cārpitaḥ // 7.45.13 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ / pautras tava mahārāja tava pautram abhāṣata // 7.45.14 sudṛṣṭaḥ kriyatāṃ loko amuṃ lokaṃ gamiṣyasi / paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam // 7.45.15 evam uktvā tato bhallaṃ saubhadraḥ paravīrahā / udbabarha mahābāhur nirmuktoragasaṃnibham // 7.45.16 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam / sunasaṃ subhru keśāntaṃ śiro 'hārṣīt sakuṇḍalam // 7.45.17 lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hety uccukruśur janāḥ // 7.45.17.2 tato duryodhanaḥ kruddhaḥ priye putre nipātite / hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ // 7.45.18 tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ / kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan // 7.45.19 sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ / vegenābhyapatat kruddhaḥ saindhavasya mahad balam // 7.45.20 āvavrus tasya panthānaṃ gajānīkena daṃśitāḥ / kaliṅgāś ca niṣādāś ca krāthaputraś ca vīryavān // 7.45.21 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate // 7.45.21.2 tatas tat kuñjarānīkaṃ vyadhamad dhṛṣṭam ārjuniḥ / yathā vivān nityagatir jaladāñ śataśo 'mbare // 7.45.22 tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat / athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ // 7.45.23 paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ // 7.45.23.2 tān nivāryārjunir bāṇaiḥ krāthaputram athārdayat / śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā // 7.45.24 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ / chatraṃ dhvajaṃ niyantāram aśvāṃś cāsya nyapātayat // 7.45.25 kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca / yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan // 7.45.26 tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam / kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣv apalāyinam // 7.46.1 ājāneyaiḥ subalibhir yuktam aśvais trihāyanaiḥ / plavamānam ivākāśe ke śūrāḥ samavārayan // 7.46.2 abhimanyuḥ praviśyaiva tāvakān niśitaiḥ śaraiḥ / akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ // 7.46.3 taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiś ca sabṛhadbalaḥ / kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan // 7.46.4 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam / sainyaṃ tava mahārāja yudhiṣṭhiram upādravat // 7.46.5 saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ / tālamātrāṇi cāpāni vikarṣanto mahārathāḥ // 7.46.6 tāṃs tu sarvān maheṣvāsān sarvavidyāsu niṣṭhitān / vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā // 7.46.7 droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam / aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ // 7.46.8 rukmapuṅkhair mahāvegair ākarṇasamacoditaiḥ / avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ // 7.46.9 sa karṇaṃ karṇinā karṇe pītena niśitena ca / phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā // 7.46.10 pātayitvā kṛpasyāśvāṃs tathobhau pārṣṇisārathī / athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare // 7.46.11 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam / putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī // 7.46.12 taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat / varaṃ varam amitrāṇām ārujantam abhītavat // 7.46.13 sa tu bāṇaiḥ śitais tūrṇaṃ pratyavidhyata māriṣa / paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ // 7.46.14 ṣaṣṭyā śarāṇāṃ taṃ drauṇis tigmadhāraiḥ sutejanaiḥ / ugrair nākampayad viddhvā mainākam iva parvatam // 7.46.15 sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ / pratyavidhyan mahātejā balavān apakāriṇam // 7.46.16 tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat / aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe // 7.46.17 karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa / bṛhadbalas tu pañcāśat kṛpaḥ śāradvato daśa // 7.46.18 tāṃs tu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ / tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ // 7.46.19 taṃ kosalānām adhipaḥ karṇinātāḍayad dhṛdi / sa tasyāśvān dhvajaṃ cāpaṃ sūtaṃ cāpātayat kṣitau // 7.46.20 atha kosalarājas tu virathaḥ khaḍgacarmadhṛt / iyeṣa phālguneḥ kāyāc chiro hartuṃ sakuṇḍalam // 7.46.21 sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam / hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat // 7.46.22 babhañja ca sahasrāṇi daśa rājan mahātmanām / sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām // 7.46.23 tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe / viṣṭambhayan maheṣvāsān yodhāṃs tava śarāmbubhiḥ // 7.46.24 sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ / śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam // 7.47.1 prativivyādha rādheyas tāvadbhir atha taṃ punaḥ / sa tair ācitasarvāṅgo bahv aśobhata bhārata // 7.47.2 karṇaṃ cāpy akarot kruddho rudhirotpīḍavāhinam / karṇo 'pi vibabhau śūraḥ śaraiś citro 'sṛgāplutaḥ // 7.47.3 tāv ubhau śaracitrāṅgau rudhireṇa samukṣitau / babhūvatur mahātmānau puṣpitāv iva kiṃśukau // 7.47.4 atha karṇasya sacivān ṣaṭ śūrāṃś citrayodhinaḥ / sāśvasūtadhvajarathān saubhadro nijaghāna ha // 7.47.5 athetarān maheṣvāsān daśabhir daśabhiḥ śaraiḥ / pratyavidhyad asaṃbhrāntas tad adbhutam ivābhavat // 7.47.6 māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ / sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat // 7.47.7 mārtikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam / kṣurapreṇa samunmathya nanāda visṛjañ śarān // 7.47.8 tasya dauḥśāsanir viddhvā caturbhiś caturo hayān / sūtam ekena vivyādha daśabhiś cārjunātmajam // 7.47.9 tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ / saṃrambhād raktanayano vākyam uccair athābravīt // 7.47.10 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā / diṣṭyā tvam api jānīṣe yoddhuṃ na tv adya mokṣyase // 7.47.11 etāvad uktvā vacanaṃ karmāraparimārjitam / nārācaṃ visasarjāsmai taṃ drauṇis tribhir ācchinat // 7.47.12 tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat / taṃ śalyo navabhir bāṇair gārdhrapatrair atāḍayat // 7.47.13 tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī / taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram // 7.47.14 śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasam / sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam // 7.47.15 taṃ saubalas tribhir viddhvā duryodhanam athābravīt / sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ // 7.47.16 athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā / purā sarvān pramathnāti brūhy asya vadham āśu naḥ // 7.47.17 tato droṇo maheṣvāsaḥ sarvāṃs tān pratyabhāṣata / asti vo 'syāntaraṃ kaś cit kumārasya prapaśyati // 7.47.18 anv asya pitaraṃ hy adya carataḥ sarvatodiśam / śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata // 7.47.19 dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate / saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ // 7.47.20 ārujann iva me prāṇān mohayann api sāyakaiḥ / praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā // 7.47.21 ati mā nandayaty eṣa saubhadro vicaran raṇe / antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ // 7.47.22 asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ / na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ // 7.47.23 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ / sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā // 7.47.24 tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ / kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ // 7.47.25 tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva / abhedyam asya kavacaṃ yuvā cāśuparākramaḥ // 7.47.26 upadiṣṭā mayā asya pituḥ kavacadhāraṇā / tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ // 7.47.27 śakyaṃ tv asya dhanuś chettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ / abhīśavo hayāś caiva tathobhau pārṣṇisārathī // 7.47.28 etat kuru maheṣvāsa rādheya yadi śakyate / athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru // 7.47.29 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ / virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi // 7.47.30 tad ācāryavacaḥ śrutvā karṇo vaikartanas tvaran / asyato laghuhastasya pṛṣatkair dhanur ācchinat // 7.47.31 aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī / śeṣās tu chinnadhanvānaṃ śaravarṣair avākiran // 7.47.32 tvaramāṇās tvarākāle virathaṃ ṣaṇ mahārathāḥ / śaravarṣair akaruṇā bālam ekam avākiran // 7.47.33 sa chinnadhanvā virathaḥ svadharmam anupālayan / khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam // 7.47.34 mārgaiḥ sa kaiśikādyaiś ca lāghavena balena ca / ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva // 7.47.35 mayy eva nipataty eṣa sāsir ity ūrdhvadṛṣṭayaḥ / vivyadhus taṃ maheṣvāsāḥ samare chidradarśinaḥ // 7.47.36 tasya droṇo 'cchinan muṣṭau khaḍgaṃ maṇimayatsarum / rādheyo niśitair bāṇair vyadhamac carma cottamam // 7.47.37 vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim / āsthitaś cakram udyamya droṇaṃ kruddho 'bhyadhāvata // 7.47.38 sa cakrareṇūjjvalaśobhitāṅgo; babhāv atīvonnatacakrapāṇiḥ / raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukṛtiṃ prakurvan // 7.47.39 srutarudhirakṛtaikarāgavaktro; bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ / prabhur amitabalo raṇe 'bhimanyur; nṛpavaramadhyagato bhṛśaṃ vyarājat // 7.47.40 viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ / rarājātirathaḥ saṃkhye janārdana ivāparaḥ // 7.48.1 mārutoddhūtakeśāntam udyatārivarāyudham / vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api // 7.48.2 tac cakraṃ bhṛśam udvignāḥ saṃcicchidur anekadhā / mahārathas tataḥ kārṣṇiḥ saṃjagrāha mahāgadām // 7.48.3 vidhanuḥsyandanāsis tair vicakraś cāribhiḥ kṛtaḥ / abhimanyur gadāpāṇir aśvatthāmānam ādravat // 7.48.4 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva / apākrāmad rathopasthād vikramāṃs trīn nararṣabhaḥ // 7.48.5 tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī / śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata // 7.48.6 tataḥ subaladāyādaṃ kālakeyam apothayat / jaghāna cāsyānucarān gāndhārān saptasaptatim // 7.48.7 punar brahmavasātīyāñ jaghāna rathino daśa / kekayānāṃ rathān sapta hatvā ca daśa kuñjarān // 7.48.8 dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat // 7.48.8.2 tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa / abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt // 7.48.9 tāv udyatagadau vīrāv anyonyavadhakāṅkṣiṇau / bhrātṛvyau saṃprajahrāte pureva tryambakāntakau // 7.48.10 tāv anyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau / indradhvajāv ivotsṛṣṭau raṇamadhye paraṃtapau // 7.48.11 dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ / prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhny atāḍayat // 7.48.12 gadāvegena mahatā vyāyāmena ca mohitaḥ / vicetā nyapatad bhūmau saubhadraḥ paravīrahā // 7.48.13 evaṃ vinihato rājann eko bahubhir āhave // 7.48.13.2 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ / aśobhata hato vīro vyādhair vanagajo yathā // 7.48.14 taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan / dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye // 7.48.15 vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam / astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm // 7.48.16 upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram / pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam // 7.48.17 taṃ bhūmau patitaṃ dṛṣṭvā tāvakās te mahārathāḥ / mudā paramayā yuktāś cukruśuḥ siṃhavan muhuḥ // 7.48.18 āsīt paramako harṣas tāvakānāṃ viśāṃ pate / itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpataj jalam // 7.48.19 abhikrośanti bhūtāni antarikṣe viśāṃ pate / dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt // 7.48.20 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ / eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ // 7.48.21 tasmiṃs tu nihate vīre bahv aśobhata medinī / dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī // 7.48.22 rukmapuṅkhaiś ca saṃpūrṇā rudhiraughapariplutā / uttamāṅgaiś ca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ // 7.48.23 vicitraiś ca paristomaiḥ patākābhiś ca saṃvṛtā / cāmaraiś ca kuthābhiś ca praviddhaiś cāmbarottamaiḥ // 7.48.24 rathāśvanaranāgānām alaṃkāraiś ca suprabhaiḥ / khaḍgaiś ca niśitaiḥ pītair nirmuktair bhujagair iva // 7.48.25 cāpaiś ca viśikhaiś chinnaiḥ śaktyṛṣṭiprāsakampanaiḥ / vividhair āyudhaiś cānyaiḥ saṃvṛtā bhūr aśobhata // 7.48.26 vājibhiś cāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ / sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ // 7.48.27 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ / parvatair iva vidhvastair viśikhonmathitair gajaiḥ // 7.48.28 pṛthivyām anukīrṇaiś ca vyaśvasārathiyodhibhiḥ / hradair iva prakṣubhitair hatanāgai rathottamaiḥ // 7.48.29 padātisaṃghaiś ca hatair vividhāyudhabhūṣaṇaiḥ / bhīrūṇāṃ trāsajananī ghorarūpābhavan mahī // 7.48.30 taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim / tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā // 7.48.31 abhimanyau hate rājañ śiśuke 'prāptayauvane / saṃprādravac camūḥ sarvā dharmarājasya paśyataḥ // 7.48.32 dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite / ajātaśatruḥ svān vīrān idaṃ vacanam abravīt // 7.48.33 svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ / saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn // 7.48.34 ity evaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ / dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat // 7.48.35 yuddhe hy āśīviṣākārān rājaputrān raṇe bahūn / pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt // 7.48.36 hatvā daśasahasrāṇi kausalyaṃ ca mahāratham / kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam // 7.48.37 rathāśvanaramātaṅgān vinihatya sahasraśaḥ / avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt // 7.48.38 vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ / niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ // 7.48.39 nirīkṣamāṇās tu vayaṃ pare cāyodhanaṃ śanaiḥ / apayātā mahārāja glāniṃ prāptā vicetasaḥ // 7.48.40 tato niśāyā divasasya cāśivaḥ; śivārutaḥ saṃdhir avartatādbhutaḥ / kuśeśayāpīḍanibhe divākare; vilambamāne 'stam upetya parvatam // 7.48.41 varāsiśaktyṛṣṭivarūthacarmaṇāṃ; vibhūṣaṇānāṃ ca samākṣipan prabhām / divaṃ ca bhūmiṃ ca samānayann iva; priyāṃ tanuṃ bhānur upaiti pāvakam // 7.48.42 mahābhrakūṭācalaśṛṅgasaṃnibhair; gajair anekair iva vajrapātitaiḥ / savaijayantyaṅkuśavarmayantṛbhir; nipātitair niṣṭanatīva gauś citā // 7.48.43 hateśvaraiś cūrṇitapattyupaskarair; hatāśvasūtair vipatākaketubhiḥ / mahārathair bhūḥ śuśubhe vicūrṇitaiḥ; purair ivāmitrahatair narādhipa // 7.48.44 rathāśvavṛndaiḥ sahasādibhir hataiḥ; praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ / nirastajihvādaśanāntralocanair; dharā babhau ghoravirūpadarśanā // 7.48.45 praviddhavarmābharaṇā varāyudhā; vipannahastyaśvarathānugā narāḥ / mahārhaśayyāstaraṇocitāḥ sadā; kṣitāv anāthā iva śerate hatāḥ // 7.48.46 atīva hṛṣṭāḥ śvasṛgālavāyasā; baḍāḥ suparṇāś ca vṛkās tarakṣavaḥ / vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ; piśācasaṃghāś ca sudāruṇā raṇe // 7.48.47 tvaco vinirbhidya piban vasām asṛk; tathaiva majjāṃ piśitāni cāśnuvan / vapāṃ vilumpanti hasanti gānti ca; prakarṣamāṇāḥ kuṇapāny anekaśaḥ // 7.48.48 śarīrasaṃghāṭavahā asṛgjalā; rathoḍupā kuñjaraśailasaṃkaṭā / manuṣyaśīrṣopalamāṃsakardamā; praviddhanānāvidhaśastramālinī // 7.48.49 mahābhayā vaitaraṇīva dustarā; pravartitā yodhavarais tadā nadī / uvāha madhyena raṇājiraṃ bhṛśaṃ; bhayāvahā jīvamṛtapravāhinī // 7.48.50 pibanti cāśnanti ca yatra durdṛśāḥ; piśācasaṃghā vividhāḥ subhairavāḥ / sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ; samānabhakṣāḥ śvasṛgālapakṣiṇaḥ // 7.48.51 tathā tad āyodhanam ugradarśanaṃ; niśāmukhe pitṛpatirāṣṭrasaṃnibham / nirīkṣamāṇāḥ śanakair jahur narāḥ; samutthitāruṇḍakulopasaṃkulam // 7.48.52 apetavidhvastamahārhabhūṣaṇaṃ; nipātitaṃ śakrasamaṃ mahāratham / raṇe 'bhimanyuṃ dadṛśus tadā janā; vyapoḍhahavyaṃ sadasīva pāvakam // 7.48.53 tasmiṃs tu nihate vīre saubhadre rathayūthape / vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ // 7.49.1 upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram / tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ // 7.49.2 tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ / abhimanyau hate vīre bhrātuḥ putre mahārathe // 7.49.3 droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā / bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī // 7.49.4 yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe / prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ // 7.49.5 atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ / kṣipraṃ hy abhimukhaḥ saṃkye visaṃjño vimukhīkṛtaḥ // 7.49.6 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam / prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam // 7.49.7 kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam / subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm // 7.49.8 kiṃ svid vayam apetārtham aśliṣṭam asamañjasam / tāv ubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau // 7.49.9 aham eva subhadrāyāḥ keśavārjunayor api / priyakāmo jayākāṅkṣī kṛtavān idam apriyam // 7.49.10 na lubdho budhyate doṣān mohāl lobhaḥ pravartate / madhu lipsur hi nāpaśyaṃ prapātam idam īdṛśam // 7.49.11 yo hi bhojye puraskāryo yāneṣu śayaneṣu ca / bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ // 7.49.12 kathaṃ hi bālas taruṇo yuddhānām aviśāradaḥ / sadaśva iva saṃbādhe viṣame kṣemam arhati // 7.49.13 no ced dhi vayam apy enaṃ mahīm anuśayīmahi / bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā // 7.49.14 alubdho matimān hrīmān kṣamāvān rūpavān balī / vapuṣmān mānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ // 7.49.15 yasya ślāghanti vibudhāḥ karmāṇy ūrjitakarmaṇaḥ / nivātakavacāñ jaghne kālakeyāṃś ca vīryavān // 7.49.16 mahendraśatravo yena hiraṇyapuravāsinaḥ / akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ // 7.49.17 parebhyo 'py abhayārthibhyo yo dadāty abhayaṃ vibhuḥ / tasyāsmābhir na śakitas trātum adyātmajo bhayāt // 7.49.18 bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam / pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati // 7.49.19 kṣudraḥ kṣudrasahāyaś ca svapakṣakṣayam āturaḥ / vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam // 7.49.20 na me jayaḥ prītikaro na rājyaṃ; na cāmaratvaṃ na suraiḥ salokatā / imaṃ samīkṣyāprativīryapauruṣaṃ; nipātitaṃ devavarātmajātmajam // 7.49.21 tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye / āditye 'staṃgate śrīmān saṃdhyākāla upasthite // 7.50.1 vyapayāteṣu sainyeṣu vāsāya bharatarṣabha / hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ // 7.50.2 prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham / gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata // 7.50.3 kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajjati keśava / spandanti cāpy aniṣṭāni gātraṃ sīdati cācyuta // 7.50.4 aniṣṭaṃ caiva me śliṣṭaṃ hṛdayān nāpasarpati / bhuvi yad dikṣu cāpy ugrā utpātās trāsayanti mām // 7.50.5 bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ / api svasti bhaved rājñaḥ sāmātyasya guror mama // 7.50.6 vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati / mā śucaḥ kiṃ cid evānyat tatrāniṣṭaṃ bhaviṣyati // 7.50.7 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane / kathayantau raṇe vṛttaṃ prayātau ratham āsthitau // 7.50.8 tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam / vāsudevo 'rjunaś caiva kṛtvā karma suduṣkaram // 7.50.9 dhvastākāraṃ samālakṣya śibiraṃ paravīrahā / bībhatsur abravīt kṛṣṇam asvasthahṛdayas tataḥ // 7.50.10 nādya nandanti tūryāṇi maṅgalyāni janārdana / miśrā dundubhinirghoṣaiḥ śaṅkhāś cāḍambaraiḥ saha // 7.50.11 vīṇā vā nādya vādyante śamyātālasvanaiḥ saha // 7.50.11.2 maṅgalyāni ca gītāni na gāyanti paṭhanti ca / stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ // 7.50.12 yodhāś cāpi hi māṃ dṛṣṭvā nivartante hy adhomukhāḥ / karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām // 7.50.13 api svasti bhaved adya bhrātṛbhyo mama mādhava / na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam // 7.50.14 api pāñcālarājasya virāṭasya ca mānada / sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syān mamācyuta // 7.50.15 na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha / raṇād āyāntam ucitaṃ pratyudyāti hasann iva // 7.50.16 evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam / dadṛśāte bhṛśāsvasthān pāṇḍavān naṣṭacetasaḥ // 7.50.17 dṛṣṭvā bhrātṝṃś ca putrāṃś ca vimanā vānaradhvajaḥ / apaśyaṃś caiva saubhadram idaṃ vacanam abravīt // 7.50.18 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate / na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha // 7.50.19 mayā śrutaś ca droṇena cakravyūho vinirmitaḥ / na ca vas tasya bhettāsti ṛte saubhadram āhave // 7.50.20 na copadiṣṭas tasyāsīn mayānīkavinirgamaḥ / kaccin na bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ // 7.50.21 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi / kaccin na nihataḥ śete saubhadraḥ paravīrahā // 7.50.22 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu / upendrasadṛśaṃ brūta katham āyodhane hataḥ // 7.50.23 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam / sadā mama priyaṃ brūta katham āyodhane hataḥ // 7.50.24 vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam / ambāyāś ca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ // 7.50.25 sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ / vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ // 7.50.26 subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca / yadi putraṃ na paśyāmi yāsyāmi yamasādanam // 7.50.27 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam / mattadviradavikrāntaṃ śālapotam ivodgatam // 7.50.28 smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā / bālye 'py abālakarmāṇaṃ priyavākyam amatsaram // 7.50.29 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam / bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam // 7.50.30 kṛtajñaṃ jñānasaṃpannaṃ kṛtāstram anivartinam / yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam // 7.50.31 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam / na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam // 7.50.32 yadi putraṃ na paśyāmi yāsyāmi yamasādanam // 7.50.32.2 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam / apaśyatas tad vadanaṃ kā śāntir hṛdayasya me // 7.50.33 tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim / aśṛṇvataḥ svanaṃ tasya kā śāntir hṛdayasya me // 7.50.34 rūpaṃ cāpratirūpaṃ tat tridaśeṣv api durlabham / apaśyato 'dya vīrasya kā śāntir hṛdayasya me // 7.50.35 abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam / nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me // 7.50.36 sukumāraḥ sadā vīro mahārhaśayanocitaḥ / bhūmāv anāthavac chete nūnaṃ nāthavatāṃ varaḥ // 7.50.37 śayānaṃ samupāsanti yaṃ purā paramastriyaḥ / tam adya vipraviddhāṅgam upāsanty aśivāḥ śivāḥ // 7.50.38 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ / bodhayanty adya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ // 7.50.39 chatracchāyāsamucitaṃ tasya tad vadanaṃ śubham / nūnam adya rajodhvastaṃ raṇe reṇuḥ kariṣyati // 7.50.40 hā putrakāvitṛptasya satataṃ putradarśane / bhāgyahīnasya kālena yathā me nīyase balāt // 7.50.41 sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ / svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate // 7.50.42 nūnaṃ vaivasvataś ca tvā varuṇaś ca priyātithiḥ / śatakratur dhaneśaś ca prāptam arcanty abhīrukam // 7.50.43 evaṃ vilapya bahudhā bhinnapoto vaṇig yathā / duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata // 7.50.44 kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana / svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ // 7.50.45 sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ / asahāyaḥ sahāyārthī mām anudhyātavān dhruvam // 7.50.46 pīḍyamānaḥ śarair bālas tāta sādhv abhidhāva mām / iti vipralapan manye nṛśaṃsair bahubhir hataḥ // 7.50.47 atha vā matprasūtaś ca svasrīyo mādhavasya ca / subhadrāyāṃ ca saṃbhūto naivaṃ vaktum ihārhati // 7.50.48 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / apaśyato dīrghabāhuṃ raktākṣaṃ yan na dīryate // 7.50.49 kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ / svasrīye vāsudevasya mama putre 'kṣipañ śarān // 7.50.50 yo māṃ nityam adīnātmā pratyudgamyābhinandati / upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati // 7.50.51 nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ / śobhayan medinīṃ gātrair āditya iva pātitaḥ // 7.50.52 raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati / subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī // 7.50.53 draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nv aham // 7.50.53.2 vajrasāramayaṃ nūnaṃ hṛdayaṃ yan na yāsyati / sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām // 7.50.54 hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ / yuyutsuś cāpi kṛṣṇena śruto vīrān upālabhan // 7.50.55 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ / kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam // 7.50.56 kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe / siṃhavan nadata prītāḥ śokakāla upasthite // 7.50.57 āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ / adharmo hi kṛtas tīvraḥ kathaṃ syād aphalaś ciram // 7.50.58 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ / apāyāc chastram utsṛjya kopaduḥkhasamanvitaḥ // 7.50.59 kimartham etann ākhyātaṃ tvayā kṛṣṇa raṇe mama / adhakṣyaṃ tān ahaṃ sarvāṃs tadā krūrān mahārathān // 7.50.60 nigṛhya vāsudevas taṃ putrādhibhir abhiplutam / maivam ity abravīt kṛṣṇas tīvraśokasamanvitam // 7.50.61 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām / kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā // 7.50.62 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām / vihitā dharmaśāstrajñair gatir gatimatāṃ vara // 7.50.63 dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām / gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ // 7.50.64 etac ca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha / saṃgrāme 'bhimukhā mṛtyuṃ prapnuyāmeti mānada // 7.50.65 sa ca vīrān raṇe hatvā rājaputrān mahābalān / vīrair ākāṅkṣitaṃ mṛtyuṃ saṃprāpto 'bhimukho raṇe // 7.50.66 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ / dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ // 7.50.67 ime te bhrātaraḥ sarve dīnā bharatasattama / tvayi śokasamāviṣṭe nṛpāś ca suhṛdas tava // 7.50.68 etāṃs tvaṃ vacasā sāmnā samāśvāsaya mānada / viditaṃ veditavyaṃ te na śokaṃ kartum arhasi // 7.50.69 evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā / tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān // 7.50.70 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ / abhimanyur yathā vṛttaḥ śrotum icchāmy ahaṃ tathā // 7.50.71 sanāgasyandanahayān drakṣyadhvaṃ nihatān mayā / saṃgrāme sānubandhāṃs tān mama putrasya vairiṇaḥ // 7.50.72 kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām / saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ // 7.50.73 yady evam aham ajñāsyam aśaktān rakṣaṇe mama / putrasya pāṇḍupāñcālān mayā gupto bhavet tataḥ // 7.50.74 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām / nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ // 7.50.75 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ / yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ // 7.50.76 ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān / yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān // 7.50.77 āho svid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ / vācaś ca vaktuṃ saṃsatsu mama putram arakṣatām // 7.50.78 evam uktvā tato vākyaṃ tiṣṭhaṃś cāpavarāsimān / na smāśakyata bībhatsuḥ kena cit prasamīkṣitum // 7.50.79 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ / putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā // 7.50.80 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam / anyatra vāsudevād vā jyeṣṭād vā pāṇḍunandanāt // 7.50.81 sarvāsv avasthāsu hitāv arjunasya manonugau / bahumānāt priyatvāc ca tāv enaṃ vaktum arhataḥ // 7.50.82 tatas taṃ putraśokena bhṛśaṃ pīḍitamānasam / rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt // 7.50.83 tvayi yāte mahābāho saṃśaptakabalaṃ prati / prayatnam akarot tīvram ācāryo grahaṇe mama // 7.51.1 vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ / prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe // 7.51.2 sa vāryamāṇo rathibhī rakṣitena mayā tathā / asmān api jaghānāśu pīḍayan niśitaiḥ śaraiḥ // 7.51.3 te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ / prativīkṣitum apy ājau bhettuṃ tat kuta eva tu // 7.51.4 vayaṃ tv apratimaṃ vīrye sarve saubhadram ātmajam / uktavantaḥ sma te tāta bhindhy anīkam iti prabho // 7.51.5 sa tathā codito 'smābhiḥ sadaśva iva vīryavān / asahyam api taṃ bhāraṃ voḍhum evopacakrame // 7.51.6 sa tavāstropadeśena vīryeṇa ca samanvitaḥ / prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram // 7.51.7 te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave / praveṣṭukāmās tenaiva yena sa prāviśac camūm // 7.51.8 tataḥ saindhavako rājā kṣudras tāta jayadrathaḥ / varadānena rudrasya sarvān naḥ samavārayat // 7.51.9 tato droṇaḥ kṛpaḥ karṇo drauṇiś ca sa bṛhadbalaḥ / kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan // 7.51.10 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ / yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ // 7.51.11 tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam / saṃśayaṃ paramaṃ prāpya diṣṭāntenābhyayojayat // 7.51.12 sa tu hatvā sahasrāṇi dvipāśvarathasādinām / rājaputraśataṃ cāgryaṃ vīrāṃś cālakṣitān bahūn // 7.51.13 bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha / tataḥ paramadharmātmā diṣṭāntam upajagmivān // 7.51.14 etāvad eva nirvṛttam asmākaṃ śokavardhanam / sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān // 7.51.15 tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam / hā putra iti niḥśvasya vyathito nyapatad bhuvi // 7.51.16 viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam / netrair animiṣair dīnāḥ pratyavekṣan parasparam // 7.51.17 pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ / kampamāno jvareṇeva niḥśvasaṃś ca muhur muhuḥ // 7.51.18 pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān / unmatta iva viprekṣann idaṃ vacanam abravīt // 7.51.19 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham / na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati // 7.51.20 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam / bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham // 7.51.21 dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam / pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham // 7.51.22 rakṣamāṇāś ca taṃ saṃkhye ye māṃ yotsyanti ke cana / api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ // 7.51.23 yady etad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ / mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān // 7.51.24 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām / gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā // 7.51.25 sādhūn asūyatāṃ ye ca ye cāpi parivādinām / ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām // 7.51.26 bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām / brahmaghnānāṃ ca ye lokā ye ca goghātinām api // 7.51.27 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā / saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām // 7.51.28 tān ahnaivādhigaccheyaṃ na ced dhanyāṃ jayadratham // 7.51.28.2 vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam / avamanyamāno yān yāti vṛddhān sādhūṃs tathā gurūn // 7.51.29 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet / yāpsu śleṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ // 7.51.30 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham // 7.51.30.2 nagnasya snāyamānasya yā ca vandhyātither gatiḥ / utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ // 7.51.31 ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām // 7.51.31.2 bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritais tathā / asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām // 7.51.32 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham // 7.51.32.2 saṃśritaṃ vāpi yas tyaktvā sādhuṃ tadvacane ratam / na bibharti nṛśaṃsātmā nindate copakāriṇam // 7.51.33 arhate prātiveśyāya śrāddhaṃ yo na dadāti ca / anarhate ca yo dadyād vṛṣalīpatyur eva ca // 7.51.34 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ / teṣāṃ gatim iyāṃ kṣipraṃ na ced dhanyāṃ jayadratham // 7.51.35 dharmād apetā ye cānye mayā nātrānukīrtitāḥ / ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām // 7.51.36 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham // 7.51.36.2 imāṃ cāpy aparāṃ bhūyaḥ pratijñāṃ me nibodhata / yady asminn ahate pāpe sūryo 'stam upayāsyati // 7.51.37 ihaiva saṃpraveṣṭāhaṃ jvalitaṃ jātavedasam // 7.51.37.2 asurasuramanuṣyāḥ pakṣiṇo voragā vā; pitṛrajanicarā vā brahmadevarṣayo vā / caram acaram apīdaṃ yat paraṃ cāpi tasmāt; tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ // 7.51.38 yadi viśati rasātalaṃ tadagryaṃ; viyad api devapuraṃ diteḥ puraṃ vā / tad api śaraśatair ahaṃ prabhāte; bhṛśam abhipatya ripoḥ śiro 'bhihartā // 7.51.39 evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam / tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam // 7.51.40 arjunena pratijñāte pāñcajanyaṃ janārdanaḥ / pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ // 7.51.41 sa pāñcajanyo 'cyutavaktravāyunā; bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ / jagat sapātālaviyaddigīśvaraṃ; prakampayām āsa yugātyaye yathā // 7.51.42 tato vāditraghoṣāś ca prādurāsan samantataḥ / siṃhanādāś ca pāṇḍūnāṃ pratijñāte mahātmanā // 7.51.43 śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām / cāraiḥ pravedite tatra samutthāya jayadrathaḥ // 7.52.1 śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam / majjamāna ivāgādhe vipule śokasāgare // 7.52.2 jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu / sa teṣāṃ naradevānāṃ sakāśe paridevayan // 7.52.3 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt / yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā // 7.52.4 sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam / tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā // 7.52.5 atha vā stha pratibalās trātuṃ māṃ kṣatriyarṣabhāḥ / pārthena prārthitaṃ vīrās te dadantu mamābhayam // 7.52.6 droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ / duḥśāsanādayaḥ śaktās trātum apy antakādritam // 7.52.7 kim aṅga punar ekena phalgunena jighāṃsatā / na trāyeyur bhavanto māṃ samastāḥ patayaḥ kṣiteḥ // 7.52.8 praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam / sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ // 7.52.9 vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā / tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ // 7.52.10 na devā na ca gandharvā nāsuroragarākṣasāḥ / utsahante 'nyathā kartuṃ kuta eva narādhipāḥ // 7.52.11 tasmān mām anujānīta bhadraṃ vo 'stu nararṣabhāḥ / adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ // 7.52.12 evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam / ātmakāryagarīyastvād rājā duryodhano 'bravīt // 7.52.13 na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha / madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi // 7.52.14 ahaṃ vaikartanaḥ karṇaś citraseno viviṃśatiḥ / bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ // 7.52.15 purumitro jayo bhojaḥ kāmbojaś ca sudakṣiṇaḥ / satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ // 7.52.16 duḥśāsanaḥ subāhuś ca kaliṅgaś cāpy udāyudhaḥ / vindānuvindāv āvantyau droṇo drauṇiḥ sasaubalaḥ // 7.52.17 tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ / sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava // 7.52.18 akṣauhiṇyo daśaikā ca madīyās tava rakṣaṇe / yattā yotsyanti mā bhais tvaṃ saindhava vyetu te bhayam // 7.52.19 evam āśvāsito rājan putreṇa tava saindhavaḥ / duryodhanena sahito droṇaṃ rātrāv upāgamat // 7.52.20 upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate / upopaviśya praṇataḥ paryapṛcchad idaṃ tadā // 7.52.21 nimitte dūrapātitve laghutve dṛḍhavedhane / mama bravītu bhagavān viśeṣaṃ phalgunasya ca // 7.52.22 vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ / mamārjunasya ca vibho yathātattvaṃ pracakṣva me // 7.52.23 samam ācāryakaṃ tāta tava caivārjunasya ca / yogād duḥkhocitatvāc ca tasmāt tvatto 'dhiko 'rjunaḥ // 7.52.24 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃ cana / ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ // 7.52.25 na hi madbāhuguptasya prabhavanty amarā api / vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati // 7.52.26 tasmād yudhyasva mā bhais tvaṃ svadharmam anupālaya / pitṛpaitāmahaṃ mārgam anuyāhi narādhipa // 7.52.27 adhītya vidhivad vedān agnayaḥ suhutās tvayā / iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam // 7.52.28 durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu / bhujavīryārjitāṃl lokān divyān prāpsyasy anuttamān // 7.52.29 kuravaḥ pāṇḍavāś caiva vṛṣṇayo 'nye ca mānavāḥ / ahaṃ ca saha putreṇa adhruvā iti cintyatām // 7.52.30 paryāyeṇa vayaṃ sarve kālena balinā hatāḥ / paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ // 7.52.31 tapas taptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ / kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān // 7.52.32 evam āśvāsito rājan bhāradvājena saindhavaḥ / apānudad bhayaṃ pārthād yuddhāya ca mano dadhe // 7.52.33 pratijñāte tu pārthena sindhurājavadhe tadā / vāsudevo mahābāhur dhanaṃjayam abhāṣata // 7.53.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam / saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam // 7.53.2 asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ / kathaṃ nu sarvalokasya nāvahāsyā bhavemahi // 7.53.3 dhārtarāṣṭrasya śibire mayā praṇihitāś carāḥ / ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ // 7.53.4 tvayā vai saṃpratijñāte sindhurājavadhe tadā / siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ // 7.53.5 tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ / nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ // 7.53.6 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja / āsīn nāgāśvapattīnāṃ rathaghoṣaś ca bhairavaḥ // 7.53.7 abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ / rātrau niryāsyati krodhād iti matvā vyavasthitāḥ // 7.53.8 tair yatadbhir iyaṃ satyā śrutā satyavatas tava / pratijñā sindhurājasya vadhe rājīvalocana // 7.53.9 tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva / āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ // 7.53.10 athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ / āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ // 7.53.11 sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ / suyodhanam idaṃ vākyam abravīd rājasaṃsadi // 7.53.12 mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ / pratijñāto hi senāyā madhye tena vadho mama // 7.53.13 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ / utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ // 7.53.14 te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ / padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām // 7.53.15 atha rakṣā na me saṃkhye kriyate kurunandana / anujānīhi māṃ rājan gamiṣyāmi gṛhān prati // 7.53.16 evam uktas tv avākśīrṣo vimanāḥ sa suyodhanaḥ / śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata // 7.53.17 tam ārtam abhisaṃprekṣya rājā kila sa saindhavaḥ / mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān // 7.53.18 nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam / yo 'rjunasyāstram astreṇa pratihanyān mahāhave // 7.53.19 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ / ko 'rjunasyāgratas tiṣṭhet sākṣād api śatakratuḥ // 7.53.20 maheśvaro 'pi pārthena śrūyate yodhitaḥ purā / padātinā mahātejā girau himavati prabhuḥ // 7.53.21 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām / jaghān ekarathenaiva devarājapracoditaḥ // 7.53.22 samāyukto hi kaunteyo vāsudevena dhīmatā / sāmarān api lokāṃs trīn nihanyād iti me matiḥ // 7.53.23 so 'ham icchāmy anujñātuṃ rakṣituṃ vā mahātmanā / droṇena sahaputreṇa vīreṇa yadi manyase // 7.53.24 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna / saṃvidhānaṃ ca vihitaṃ rathāś ca kila sajjitāḥ // 7.53.25 karṇo bhūriśravā drauṇir vṛṣasenaś ca durjayaḥ / kṛpaś ca madrarājaś ca ṣaḍ ete 'sya purogamāḥ // 7.53.26 śakaṭaḥ padmapaś cārdho vyūho droṇena kalpitaḥ / padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ // 7.53.27 sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ // 7.53.27.2 dhanuṣy astre ca vīrye ca prāṇe caiva tathorasi / aviṣahyatamā hy ete niścitāḥ pārtha ṣaḍ rathāḥ // 7.53.28 etān ajitvā sagaṇān naiva prāpyo jayadrathaḥ // 7.53.28.2 teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya / sahitā hi naravyāghrā na śakyā jetum añjasā // 7.53.29 bhūyaś ca cintayiṣyāmi nītim ātmahitāya vai / mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye // 7.53.30 ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān / teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye // 7.53.31 astram astreṇa sarveṣām eteṣāṃ madhusūdana / mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā // 7.53.32 droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ / mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale // 7.53.33 yadi sādhyāś ca rudrāś ca vasavaś ca sahāśvinaḥ / marutaś ca sahendreṇa viśvedevās tathāsurāḥ // 7.53.34 pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ / dyaur viyat pṛthivī ceyaṃ diśaś ca sadigīśvarāḥ // 7.53.35 grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca / trātāraḥ sindhurājasya bhavanti madhusūdana // 7.53.36 tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā / satyena te śape kṛṣṇa tathaivāyudham ālabhe // 7.53.37 yaś ca goptā maheṣvāsas tasya pāpasya durmateḥ / tam eva prathamaṃ droṇam abhiyāsyāmi keśava // 7.53.38 tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ / tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam // 7.53.39 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ / śṛṅgāṇīva girer vajrair dāryamāṇān mayā yudhi // 7.53.40 naranāgāśvadehebhyo visraviṣyati śoṇitam / patadbhyaḥ patitebhyaś ca vibhinnebhyaḥ śitaiḥ śaraiḥ // 7.53.41 gāṇḍīvapreṣitā bāṇā manonilasamā jave / nṛnāgāśvān videhāsūn kartāraś ca sahasraśaḥ // 7.53.42 yamāt kuberād varuṇād rudrād indrāc ca yan mayā / upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi // 7.53.43 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge / mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām // 7.53.44 śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ / āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi // 7.53.45 kravyādāṃs tarpayiṣyāmi drāvayiṣyāmi śātravān / suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam // 7.53.46 bahv āgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ / mayā saindhavako rājā hataḥ svāñ śocayiṣyati // 7.53.47 sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire / mayā sarājakā bāṇair nunnā naṃkṣyanti saindhavāḥ // 7.53.48 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ / nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi // 7.53.49 gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha / tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā // 7.53.50 yathā hi lakṣma candre vai samudre ca yathā jalam / evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana // 7.53.51 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham / māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam // 7.53.52 yathā hi yātvā saṃgrāme na jīye vijayāmi ca / tena satyena saṃgrāme hataṃ viddhi jayadratham // 7.53.53 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ / śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ // 7.53.54 evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā / saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum // 7.53.55 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama / tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam // 7.53.56 tāṃ niśāṃ duḥkhaśokārtau śvasantāv iva coragau / nidrāṃ naivopalebhāte vāsudevadhanaṃjayau // 7.54.1 naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ / vyathitāś cintayām āsuḥ kiṃ svid etad bhaviṣyati // 7.54.2 vavuś ca dāruṇā vātā rūkṣā gorābhiśaṃsinaḥ / sakabandhas tathāditye parighaḥ samadṛśyata // 7.54.3 śuṣkāśanyaś ca niṣpetuḥ sanirghātāḥ savidyutaḥ / cacāla cāpi pṛthivī saśailavanakānanā // 7.54.4 cukṣubhuś ca mahārāja sāgarā makarālayāḥ / pratisrotaḥ pravṛttāś ca tathā gantuṃ samudragāḥ // 7.54.5 rathāśvanaranāgānāṃ pravṛttam adharottaram / kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye // 7.54.6 vāhanāni śakṛnmūtre mumucū ruruduś ca ha / tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān // 7.54.7 sarve te vyathitāḥ sainyās tvadīyā bharatarṣabha / śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ // 7.54.8 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ / āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha // 7.54.9 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava / sāmnā satyena yuktena vacasāśvāsaya prabho // 7.54.10 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ / bhaginīṃ putraśokārtām āśvāsayata duḥkhitām // 7.54.11 mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā / sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā // 7.54.12 kule jatasya vīrasya kṣatriyasya viśeṣataḥ / sadṛśaṃ maraṇaṃ hy etat tava putrasya mā śucaḥ // 7.54.13 diṣṭyā mahāratho vīraḥ pitus tulyaparākramaḥ / kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim // 7.54.14 jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave / gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān // 7.54.15 tapasā brahmacaryeṇa śrutena prajñayāpi ca / santo yāṃ gatim icchanti prāptas tāṃ tava putrakaḥ // 7.54.16 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā / mā śucas tanayaṃ bhadre gataḥ sa paramāṃ gatim // 7.54.17 prāpsyate cāpy asau kṣudraḥ saindhavo bālaghātakaḥ / asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ // 7.54.18 vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt / na hi mokṣyati pārthāt sa praviṣṭo 'py amarāvatīm // 7.54.19 śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam / samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ // 7.54.20 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim / yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ // 7.54.21 vyūḍhorasko mahābāhur anivartī varapraṇut / gatas tava varārohe putraḥ svargaṃ jvaraṃ jahi // 7.54.22 anu jātaś ca pitaraṃ mātṛpakṣaṃ ca vīryavān / sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ // 7.54.23 āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛṣam / śvaḥ priyaṃ sumahac chrutvā viśokā bhava nandini // 7.54.24 yat pārthena pratijñātaṃ tat tathā na tad anyathā / cikīrṣitaṃ hi te bhartur na bhavej jātu niṣphalam // 7.54.25 yadi ca manujapannagāḥ piśācā; rajanicarāḥ patagāḥ surāsurāś ca / raṇagatam abhiyānti sindhurājaṃ; na sa bhavitā saha tair api prabhāte // 7.54.26 etac chrutvā vacas tasya keśavasya mahātmanaḥ / subhadrā putraśokārtā vilalāpa suduḥkhitā // 7.55.1 hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha / nidhanaṃ prāptavāṃs tāta pitṛtulyaparākramaḥ // 7.55.2 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam / mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā // 7.55.3 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyanty anivartinam / suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram // 7.55.4 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam / bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam // 7.55.5 śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam / bhūmāv adya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ // 7.55.6 yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ / katham anvāsyate so 'dya śivābhiḥ patito mṛdhe // 7.55.7 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ / so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate // 7.55.8 pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho / pāñcāleṣu ca vīreṣu hataḥ kenāsy anāthavat // 7.55.9 atṛptadarśanā putra darśanasya tavānagha / mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam // 7.55.10 viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca / tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam // 7.55.11 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām / dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam // 7.55.12 dhik kekayāṃs tathā cedīn matsyāṃś caivātha sṛñjayān / ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam // 7.55.13 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam / abhimanyum apaśyantī śokavyākulalocanā // 7.55.14 svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ / kathaṃ tvā virathaṃ vīraṃ drakṣyāmy anyair nipātitam // 7.55.15 hā vīra dṛṣṭo naṣṭaś ca dhanaṃ svapna ivāsi me / aho hy anityaṃ mānuṣyaṃ jalabudbudacañcalam // 7.55.16 imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām / kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām // 7.55.17 aho hy akāle prasthānaṃ kṛtavān asi putraka / vihāya phalakāle māṃ sugṛddhāṃ tava darśane // 7.55.18 nūnaṃ gatiḥ kṛtāntasya prājñair api sudurvidā / yatra tvaṃ keśave nāthe saṃgrāme 'nāthavad dhataḥ // 7.55.19 yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām / caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām // 7.55.20 kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api / sahasradakṣiṇānāṃ ca yā gatis tām avāpnuhi // 7.55.21 yā gatir yudhyamānānāṃ śūrāṇām anivartinām / hatvārīn nihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja // 7.55.22 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ / naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā // 7.55.23 brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā / ekapatnyaś ca yāṃ yānti tāṃ gatiṃ vraja putraka // 7.55.24 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī / caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ // 7.55.25 dīnānukampināṃ yā ca satataṃ saṃvibhāginām / paiśunyāc ca nivṛttānāṃ tāṃ gatiṃ vraja putraka // 7.55.26 vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api / amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka // 7.55.27 ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām / na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka // 7.55.28 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ / nāruṃtudānāṃ kṣamiṇāṃ yā gatis tām avāpnuhi // 7.55.29 madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt / paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka // 7.55.30 hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ / yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka // 7.55.31 evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām / abhyapadyata pāñcālī vairāṭīsahitā tadā // 7.55.32 tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ / unmattavat tadā rājan visaṃjñā nyapatan kṣitau // 7.55.33 sopacāras tu kṛṣṇas tāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ / siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ // 7.55.34 visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm / bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt // 7.55.35 subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām / gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriyapuṃgavaḥ // 7.55.36 ye cānye 'pi kule santi puruṣā no varānane / sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ // 7.55.37 kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaś ca naḥ / kṛtavān yādṛg adyaikas tava putro mahārathaḥ // 7.55.38 evam āśvāsya bhaginīṃ draupadīm api cottarām / pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ // 7.55.39 tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ / viveśāntaḥpuraṃ rājaṃs te 'nye jagmur yathālayam // 7.55.40 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ / spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe // 7.56.1 saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ // 7.56.1.2 tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ / alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ // 7.56.2 tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ / darśayāṃ naityakaṃ cakrur naiśaṃ traiyambakaṃ balim // 7.56.3 tataḥ prītamanāḥ pārtho gandhair mālyaiś ca mādhavam / alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat // 7.56.4 smayamānas tu govindaḥ phalgunaṃ pratyabhāṣata / supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmy aham // 7.56.5 sthāpayitvā tato dvāḥsthān goptṝṃś cāttāyudhān narān / dārukānugataḥ śrīmān viveśa śibiraṃ svakam // 7.56.6 śiśye ca śayane śubhre bahukṛtyaṃ vicintayan // 7.56.6.2 na pāṇḍavānāṃ śibire kaś cit suṣvāpa tāṃ niśām / prajāgaraḥ sarvajanam āviveśa viśāṃ pate // 7.56.7 putraśokābhibhūtena pratijñāto mahātmanā / sahasā sindhurājasya vadho gāṇḍīvadhanvanā // 7.56.8 tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā / pratijñāṃ saphalāṃ kuryād iti te samacintayan // 7.56.9 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā / putraśokābhitaptena pratijñā mahatī kṛtā // 7.56.10 bhrātaraś cāpi vikrāntā bahulāni balāni ca / dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam // 7.56.11 sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ / jitvā ripugaṇāṃś caiva pārayatv arjuno vratam // 7.56.12 ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati / na hy etad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ // 7.56.13 dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune / tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ // 7.56.14 yadi naḥ sukṛtaṃ kiṃ cid yadi dattaṃ hutaṃ yadi / phalena tasya sarvasya savyasācī jayatv arīn // 7.56.15 evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho / kṛcchreṇa mahatā rājan rajanī vyatyavartata // 7.56.16 tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ / smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata // 7.56.17 arjunena pratijñātam ārtena hatabandhunā / jayadrathaṃ haniṣyāmi śvobhūta iti dāruka // 7.56.18 tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati / yathā jayadrathaṃ pārtho na hanyād iti saṃyuge // 7.56.19 akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham / droṇaś ca saha putreṇa sarvāstravidhipāragaḥ // 7.56.20 eko vīraḥ sahasrākṣo daityadānavamarditā / so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam // 7.56.21 so 'haṃ śvas tat kariṣyāmi yathā kuntīsuto 'rjunaḥ / aprāpte 'staṃ dinakare haniṣyati jayadratham // 7.56.22 na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ / kaś cin nānyaḥ priyataraḥ kuntīputrān mamārjunāt // 7.56.23 anarjunam imaṃ lokaṃ muhūrtam api dāruka / udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā // 7.56.24 ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ / arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ // 7.56.25 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave / dhanaṃjayārthaṃ samare parākrāntasya dāruka // 7.56.26 śvo narendrasahasrāṇi rājaputraśatāni ca / sāśvadviparathāny ājau vidraviṣyanti dāruka // 7.56.27 śvas tāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm / mayā kruddhena samare pāṇḍavārthe nipātitām // 7.56.28 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ / jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ // 7.56.29 yas taṃ dveṣṭi sa māṃ dveṣṭi yas tam anu sa mām anu / iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ // 7.56.30 yathā tvam aprabhātāyām asyāṃ niśi rathottamam / kalpayitvā yathāśāstram ādāya vratasaṃyataḥ // 7.56.31 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān / āropya vai rathe sūta sarvopakaraṇāni ca // 7.56.32 sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me / vainateyasya vīrasya samare rathaśobhinaḥ // 7.56.33 chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ / viśvakarmakṛtair divyair aśvān api ca bhūṣitān // 7.56.34 balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca / yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka // 7.56.35 pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam / śrutvā tu bhairavaṃ nādam upayāyā javena mām // 7.56.36 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha / bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka // 7.56.37 sarvopāyair yatiṣyāmi yathā bībhatsur āhave / paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham // 7.56.38 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati / āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ // 7.56.39 jaya eva dhruvas tasya kuta eva parājayaḥ / yasya tvaṃ puruṣavyāghra sārathyam upajagmivān // 7.56.40 evaṃ caitat kariṣyāmi yathā mām anuśāsasi / suprabhātām imāṃ rātriṃ jayāya vijayasya hi // 7.56.41 kuntīputras tu taṃ mantraṃ smarann eva dhanaṃjayaḥ / pratijñām ātmano rakṣan mumohācintyavikramaḥ // 7.57.1 taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam / āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ // 7.57.2 pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ / nālopayata dharmātmā bhaktyā premṇā ca sarvadā // 7.57.3 pratyutthāya ca govindaṃ sa tasmāy āsanaṃ dadau / na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā // 7.57.4 tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam / kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt // 7.57.5 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ / kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau // 7.57.6 kimarthaṃ ca viṣādas te tad brūhi vadatāṃ vara / na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ // 7.57.7 śocan nandayate śatrūn karśayaty api bāndhavān / kśīyate ca naras tasmān na tvaṃ śocitum arhasi // 7.57.8 ity ukto vāsudevena bībhatsur aparājitaḥ / ābabhāṣe tadā vidvān idaṃ vacanam arthavat // 7.57.9 mayā pratijñā mahatī jayadrathavadhe kṛtā / śvo 'smi hantā durātmānaṃ putraghnam iti keśava // 7.57.10 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta / pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ // 7.57.11 daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ / pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ // 7.57.12 duḥkhopāyasya me vīra vikāṅkṣā parivartate / drutaṃ ca yāti savitā tata etad bravīmy aham // 7.57.13 śokasthānaṃ tu tac chrutvā pārthasya dvijaketanaḥ / saṃspṛśyāmbhas tataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ // 7.57.14 idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ / hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ // 7.57.15 pārtha pāśupataṃ nāma paramāstraṃ sanātanam / yena sarvān mṛdhe daityāñ jaghne devo maheśvaraḥ // 7.57.16 yadi tad viditaṃ te 'dya śvo hantāsi jayadratham / atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam // 7.57.17 taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya / tatas tasya prasādāt tvaṃ bhaktaḥ prāpsyasi tan mahat // 7.57.18 tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ / bhūmāv āsīna ekāgro jagāma manasā bhavam // 7.57.19 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe / ātmānam arjuno 'paśyad gagane sahakeśavam // 7.57.20 jyotirbhiś ca samākīrṇaṃ siddhacāraṇasevitam / vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ // 7.57.21 keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje / prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān // 7.57.22 udīcyāṃ diśi dharmātmā so 'paśyac chvetaparvatam / kuberasya vihāre ca nalinīṃ padmabhūṣitām // 7.57.23 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām / sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām // 7.57.24 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām / puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām // 7.57.25 mandarasya pradeśāṃś ca kiṃnarodgītanāditān / hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān // 7.57.26 tathā mandāravṛkṣaiś ca puṣpitair upaśobhitān // 7.57.26.2 snigdhāñjanacayākāraṃ saṃprāptaḥ kālaparvatam / puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam // 7.57.27 brahmatuṅgaṃ nadīś cānyās tathā janapadān api // 7.57.27.2 suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca / puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca // 7.57.28 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca / apsarobhiḥ samākīrṇaṃ kiṃnaraiś copaśobhitam // 7.57.29 tāṃś ca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ / śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān // 7.57.30 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm / samudrāṃś cādbhutākārān apaśyad bahulākarān // 7.57.31 viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan / vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt // 7.57.32 grahanakṣatrasomānāṃ sūryāgnyoś ca samatviṣam / apaśyata tadā pārtho jvalantam iva parvatam // 7.57.33 samāsādya tu taṃ śailaṃ śailāgre samavasthitam / taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam // 7.57.34 sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā / śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam // 7.57.35 nayanānāṃ sahasraiś ca vicitrāṅgaṃ mahaujasam / pārvatyā sahitaṃ devaṃ bhūtasaṃghaiś ca bhāsvaraiḥ // 7.57.36 gītavāditrasaṃhrādais tālalāsyasamanvitam / valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiś ca sevitam // 7.57.37 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ / goptāraṃ sarvabhūtānām iṣvāsadharam acyutam // 7.57.38 vāsudevas tu taṃ dṛṣṭvā jagāma śirasā kṣitim / pārthena saha dharmātmā gṛṇan brahma sanātanam // 7.57.39 lokādiṃ viśvakarmāṇam ajam īśānam avyayam / manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim // 7.57.40 sraṣṭāraṃ vāridhārāṇāṃ bhuvaś ca prakṛtiṃ parām / devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam // 7.57.41 yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim / carācarasya sraṣṭāraṃ pratihartāram eva ca // 7.57.42 kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam / avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ // 7.57.43 yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ / tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam // 7.57.44 arjunaś cāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata / jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam // 7.57.45 tatas tāv āgatau śarvaḥ provāca prahasann iva / svāgataṃ vāṃ naraśreṣṭhāv uttiṣṭhetāṃ gataklamau // 7.57.46 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām // 7.57.46.2 yena kāryeṇa saṃprāptau yuvāṃ tat sādhayāmi vām / vriyatām ātmanaḥ śreyas tat sarvaṃ pradadāni vām // 7.57.47 tatas tad vacanaṃ śrutvā pratyutthāya kṛtāñjalī / vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī // 7.57.48 namo bhavāya śarvāya rudrāya varadāya ca / paśūnāṃ pataye nityam ugrāya ca kapardine // 7.57.49 mahādevāya bhīmāya tryambakāya ca śambhave / īśānāya bhagaghnāya namo 'stv andhakaghātine // 7.57.50 kumāragurave nityaṃ nīlagrīvāya vedhase / vilohitāya dhūmrāya vyādhāyānaparājite // 7.57.51 nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe / hantre goptre trinetrāya vyādhāya vasuretase // 7.57.52 acintyāyāmbikābhartre sarvadevastutāya ca / vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe // 7.57.53 tapyamānāya salile brahmaṇyāyājitāya ca / viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate // 7.57.54 namo namas te sevyāya bhūtānāṃ prabhave sadā / brahmavaktrāya śarvāya śaṃkarāya śivāya ca // 7.57.55 namo 'stu vācaspataye prajānāṃ pataye namaḥ / namo viśvasya pataye mahatāṃ pataye namaḥ // 7.57.56 namaḥ sahasraśirase sahasrabhujamanyave / sahasranetrapādāya namo 'saṃkhyeyakarmaṇe // 7.57.57 namo hiraṇyavarṇāya hiraṇyakavacāya ca / bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho // 7.57.58 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ / prasādayām āsa bhavaṃ tadā hy astropalabdhaye // 7.57.59 tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam / dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim // 7.57.60 taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ / dadarśa tryambakābhyāśe vāsudevaniveditam // 7.57.61 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ / icchāmy ahaṃ divyam astram ity abhāṣata śaṃkaram // 7.57.62 tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ / vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata // 7.57.63 saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau / tatra me tad dhanur divyaṃ śaraś ca nihitaḥ purā // 7.57.64 yena devārayaḥ sarve mayā yudhi nipātitāḥ / tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam // 7.57.65 tathety uktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha / prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam // 7.57.66 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam / taj jagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī // 7.57.67 tatas tu tat saro gatvā sūryamaṇḍalasaṃnibham / nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau // 7.57.68 dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam / vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam // 7.57.69 tataḥ kṛṣṇaś ca pārthaś ca saṃspṛśyāpaḥ kṛtāñjalī / tau nāgāv upatasthāte namasyantau vṛṣadhvajam // 7.57.70 gṛṇantau vedaviduṣau tad brahma śatarudriyam / aprameyaṃ praṇamantau gatvā sarvātmanā bhavam // 7.57.71 tatas tau rudramāhātmyād dhitvā rūpaṃ mahoragau / dhanur bāṇaś ca śatrughnaṃ tad dvaṃdvaṃ samapadyata // 7.57.72 tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham / ājahratur mahātmānau dadatuś ca mahātmane // 7.57.73 tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata / piṅgākṣas tapasaḥ kṣetraṃ balavān nīlalohitaḥ // 7.57.74 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ / vyakarṣac cāpi vidhivat saśaraṃ dhanur uttamam // 7.57.75 tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ / śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ // 7.57.76 sarasy eva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ / cakāra ca punar vīras tasmin sarasi tad dhanuḥ // 7.57.77 tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunas tadā / varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca // 7.57.78 manasā cintayām āsa tan me saṃpadyatām iti // 7.57.78.2 tasya tan matam ājñāya prītaḥ prādād varaṃ bhavaḥ / tac ca pāśupataṃ ghoraṃ pratijñāyāś ca pāraṇam // 7.57.79 saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata / vavandatuś ca saṃhṛṣṭau śirobhyāṃ tau maheśvaram // 7.57.80 anujñātau kṣaṇe tasmin bhavenārjunakeśavau / prāptau svaśibiraṃ vīrau mudā paramayā yutau // 7.57.81 indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau // 7.57.81.2 tayoḥ saṃvadator eva kṛṣṇadārukayos tadā / sātyagād rajanī rājann atha rājānvabudhyata // 7.58.1 paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ / vaitālikāś ca sūtāś ca tuṣṭuvuḥ puruṣarṣabham // 7.58.2 nartakāś cāpy anṛtyanta jagur gītāni gāyakāḥ / kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ // 7.58.3 mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ / āḍambarāś ca śaṅkhāś ca dundubhyaś ca mahāsvanāḥ // 7.58.4 evam etāni sarvāṇi tathānyāny api bhārata / vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ // 7.58.5 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam / pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat // 7.58.6 pratibuddhaḥ sukhaṃ supto mahārhe śayanottame / utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ // 7.58.7 tataḥ śuklāmbarāḥ snātās taruṇāṣṭottaraṃ śatam / snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire // 7.58.8 bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu / sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ // 7.58.9 utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ / āplutaḥ sādhivāsena jalena ca sugandhinā // 7.58.10 hariṇā candanenāṅgam anulipya mahābhujaḥ / sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ // 7.58.11 jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ / tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat // 7.58.12 samiddhaṃ sa pavitrābhir agnim āhutibhis tathā / mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ // 7.58.13 dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ / tatra vedavido viprān apaśyad brāhmaṇarṣabhān // 7.58.14 dāntān vedavratasnātān snātān avabhṛtheṣu ca / sahasrānucarān saurān aṣṭau daśaśatāni ca // 7.58.15 akṣataiḥ sumanobhiś ca vācayitvā mahābhujaḥ / tān dvijān madhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ // 7.58.16 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ / alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāś ca dakṣiṇāḥ // 7.58.17 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ / hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam // 7.58.18 svastikān vardhamānāṃś ca nandyāvartāṃś ca kāñcanān / mālyaṃ ca jalakumbhāṃś ca jvalitaṃ ca hutāśanam // 7.58.19 pūrṇāny akṣatapātrāṇi rucakān rocanāṃs tathā / svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam // 7.58.20 maṅgalyān pakṣiṇaś caiva yac cānyad api pūjitam / dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ // 7.58.21 tatas tasya mahābāhos tiṣṭhataḥ paricārakāḥ / sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam // 7.58.22 parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat / viśvakarmakṛtaṃ divyam upajahrur varāsanam // 7.58.23 tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ / upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ // 7.58.24 yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ / rūpam āsīn mahārāja dviṣatāṃ śokavardhanam // 7.58.25 pāṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmaraiḥ / dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ // 7.58.26 saṃstūyamānaḥ sūtaiś ca vandyamānaś ca bandibhiḥ / upagīyamāno gandharvair āste sma kurunandanaḥ // 7.58.27 tato muhūrtād āsīt tu bandināṃ nisvano mahān / nemighoṣaś ca rathināṃ khuraghoṣaś ca vājinām // 7.58.28 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca / narāṇāṃ padaśabdaiś ca kampatīva sma medinī // 7.58.29 tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ / śirasā vandanīyaṃ tam abhivandya jagatpatim // 7.58.30 kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā / abhipraṇamya śirasā dvāḥstho dharmātmajāya vai // 7.58.31 nyavedayad dhṛṣīkeśam upayātaṃ mahātmane // 7.58.31.2 so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam / arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam // 7.58.32 tataḥ praveśya vārṣṇeyam upaveśya varāsane / satkṛtya satkṛtas tena paryapṛcchad yudhiṣṭhiraḥ // 7.58.33 sukhena rajanī vyuṣṭā kaccit te madhusūdana / kaccij jñānāni sarvāṇi prasannāni tavācyuta // 7.59.1 vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram / tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ // 7.59.2 anujñātaś ca rājñā sa prāveśayata taṃ janam / virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim // 7.59.3 śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān / yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam // 7.59.4 ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham / upatasthur mahātmānaṃ viviśuś cāsaneṣu te // 7.59.5 ekasminn āsane vīrāv upaviṣṭau mahābalau / kṛṣṇaś ca yuyudhānaś ca mahātmānau mahādyutī // 7.59.6 tato yudhiṣṭhiras teṣāṃ śṛṇvatāṃ madhusūdanam / abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ // 7.59.7 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ / prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca // 7.59.8 tvaṃ hi rājyavināśaṃ ca dviṣadbhiś ca nirākriyām / kleśāṃś ca vividhān kṛṣṇa sarvāṃs tān api vettha naḥ // 7.59.9 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala / sukham āyattam atyarthaṃ yātrā ca madhusūdana // 7.59.10 sa tathā kuru vārṣṇeya yathā tvayi mano mama / arjunasya yathā satyā pratijñā syāc cikīrṣitā // 7.59.11 sa bhavāṃs tārayatv asmād duḥkhāmarṣamahārṇavāt / pāraṃ titīrṣatām adya plavo no bhava mādhava // 7.59.12 na hi tat kurute saṃkhye kārtavīryasamas tv api / rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ // 7.59.13 sāmareṣv api lokeṣu sarveṣu na tathāvidhaḥ / śarāsanadharaḥ kaś cid yathā pārtho dhanaṃjayaḥ // 7.59.14 vīryavān astrasaṃpannaḥ parākrānto mahābalaḥ / yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām // 7.59.15 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ / siṃharṣabhagatiḥ śrīmān dviṣatas te haniṣyati // 7.59.16 ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ / dhārtarāṣṭrasya sainyāni dhakṣyaty agnir ivotthitaḥ // 7.59.17 adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam / apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ // 7.59.18 tasyādya gṛdhrāḥ śyenāś ca vaḍagomāyavas tathā / bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ // 7.59.19 yady asya devā goptāraḥ sendrāḥ sarve tathāpy asau / rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule // 7.59.20 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati / viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ // 7.59.21 tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ / didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam // 7.60.1 taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam / samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ // 7.60.2 mūrdhni cainam upāghrāya pariṣvajya ca bāhunā / āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata // 7.60.3 vyaktam arjuna saṃgrāme dhruvas te vijayo mahān / yādṛg rūpā hi te chāyā prasannaś ca janārdanaḥ // 7.60.4 tam abravīt tato jiṣṇur mahad āścaryam uttamam / dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam // 7.60.5 tatas tat kathayām āsa yathādṛṣṭaṃ dhanaṃjayaḥ / āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam // 7.60.6 tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ / namaskṛtya vṛṣāṅkāya sādhu sādhv ity athābruvan // 7.60.7 anujñātās tataḥ sarve suhṛdo dharmasūnunā / tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ // 7.60.8 abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ / hṛṣṭā viniryayus te vai yudhiṣṭhiraniveśanāt // 7.60.9 rathenaikena durdharṣau yuyudhānajanārdanau / jagmatuḥ sahitau vīrāv arjunasya niveśanam // 7.60.10 tatra gatvā hṛṣīkeśaḥ kalpayām āsa sūtavat / rathaṃ rathavarasyājau vānararṣabhalakṣaṇam // 7.60.11 sa meghasamanirghoṣas taptakāñcanasaprabhaḥ / babhau rathavaraḥ kḷptaḥ śiśur divasakṛd yathā // 7.60.12 tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ / kṛtāhnikāya pārthāya nyavedayata taṃ ratham // 7.60.13 taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt / bāṇabāṇāsanī vāhaṃ pradakṣiṇam avartata // 7.60.14 tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ / stūyamāno jayāśībhir āruroha mahāratham // 7.60.15 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam / abhimantritam arciṣmān udayaṃ bhāskaro yathā // 7.60.16 sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ / vibabhau vimalo 'rciṣmān merāv iva divākaraḥ // 7.60.17 anvārurohatuḥ pārthaṃ yuyudhānajanārdanau / śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau // 7.60.18 atha jagrāha govindo raśmīn raśmivatāṃ varaḥ / mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ // 7.60.19 sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ / sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī // 7.60.20 saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā / sahāmbupatimitrābhyāṃ yathendras tārakāmaye // 7.60.21 tato vāditranirghoṣair maṅgalyaiś ca stavaiḥ śubhaiḥ / prayāntam arjunaṃ sūtā māgadhāś caiva tuṣṭuvuḥ // 7.60.22 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ / yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat // 7.60.23 tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ / vavau saṃharṣayan pārthaṃ dviṣataś cāpi śoṣayan // 7.60.24 prādurāsan nimittāni vijayāya bahūni ca / pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa // 7.60.25 dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam / yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt // 7.60.26 yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ / yathā hīmāni liṅgāni dṛśyante śinipuṃgava // 7.60.27 so 'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ / yiyāsur yamalokāya mama vīryaṃ pratīkṣate // 7.60.28 yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama / tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe // 7.60.29 sa tvam adya mahābāho rājānaṃ paripālaya / yathaiva hi mayā guptas tvayā gupto bhavet tathā // 7.60.30 tvayi cāhaṃ parāśvasya pradyumne vā mahārathe / śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha // 7.60.31 mayy apekṣā na kartavyā kathaṃ cid api sātvata / rājany eva parā guptiḥ kāryā sarvātmanā tvayā // 7.60.32 na hi yatra mahābāhur vāsudevo vyavasthitaḥ / kiṃ cid vyāpadyate tatra yatrāham api ca dhruvam // 7.60.33 evam uktas tu pārthena sātyakiḥ paravīrahā / tathety uktvāgamat tatra yatra rājā yudhiṣṭhiraḥ // 7.60.34 śvobhūte kim akārṣus te duḥkhaśokasamanvitāḥ / abhimanyau hate tatra ke vāyudhyanta māmakāḥ // 7.61.1 jānantas tasya karmāṇi kuravaḥ savyasācinaḥ / kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ // 7.61.2 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam / āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave // 7.61.3 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ / dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ // 7.61.4 kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati / paridevo mahān atra śruto me nābhinandanam // 7.61.5 babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ / na śrūyante 'dya te sarve saindhavasya niveśane // 7.61.6 stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama / sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ // 7.61.7 śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ / dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam // 7.61.8 niveśane satyadhṛteḥ somadattasya saṃjaya / āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam // 7.61.9 tad adya hīnapuṇyo 'ham ārtasvaranināditam / niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye // 7.61.10 viviṃśater durmukhasya citrasenavikarṇayoḥ / anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ // 7.61.11 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate / droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam // 7.61.12 vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ / gītaiś ca vividhair iṣṭai ramate yo divāniśam // 7.61.13 upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ / sūta tasya gṛhe śabdho nādya drauṇer yathā purā // 7.61.14 droṇaputraṃ maheṣvāsaṃ gāyanā nartakāś ca ye / atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ // 7.61.15 vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ / śrūyate so 'dya na tathā kekayānāṃ ca veśmasu // 7.61.16 nityapramuditānāṃ ca tālagītasvano mahān / nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ // 7.61.17 saptatantūn vitanvānā yam upāsanti yājakāḥ / saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ // 7.61.18 jyāghoṣo brahmaghoṣaś ca tomarāsirathadhvaniḥ / droṇasyāsīd avirato gṛhe tan na śṛṇomy aham // 7.61.19 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ / vāditranāditānāṃ ca so 'dya na śrūyate mahān // 7.61.20 yadā prabhṛty upaplavyāc chāntim icchañ janārdanaḥ / āgataḥ sarvabhūtānām anukampārtham acyutaḥ // 7.61.21 tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā / vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ // 7.61.22 kālaprāptam ahaṃ manye mā tvaṃ duryodhanātigāḥ / śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam // 7.61.23 hitārtham abhijalpantaṃ na tathāsty aparājayaḥ // 7.61.23.2 pratyācaṣṭa sa dāśārham ṛṣabhaṃ sarvadhanvinām / anuneyāni jalpantam anayān nānvapadyata // 7.61.24 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ / anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ // 7.61.25 na hy ahaṃ dyūtam icchāmi viduro na praśaṃsati / saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati // 7.61.26 śalyo bhūriśravāś caiva purumitro jayas tathā / aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya // 7.61.27 eteṣāṃ matam ājñāya yadi varteta putrakaḥ / sajñātimitraḥ sasuhṛc ciraṃ jīved anāmayaḥ // 7.61.28 ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ / kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ // 7.61.29 dharmāpekṣo naro nityaṃ sarvatra labhate sukham / pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate // 7.61.30 arhanty ardhaṃ pṛthivyās te bhoktuṃ sāmarthyasādhanāḥ / teṣām api samudrāntā pitṛpaitāmahī mahī // 7.61.31 niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani / santi no jñātayas tāta yeṣāṃ śroṣyanti pāṇḍavāḥ // 7.61.32 śalyasya somadattasya bhīṣmasya ca mahātmanaḥ / droṇasyātha vikarṇasya bāhlikasya kṛpasya ca // 7.61.33 anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām / tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam // 7.61.34 kaṃ vā tvaṃ manyase teṣāṃ yas tvā brūyād ato 'nyathā / kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ // 7.61.35 mayāpi coktās te vīrā vacanaṃ dharmasaṃhitam / nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ // 7.61.36 ity ahaṃ vilapan sūta bahuśaḥ putram uktavān / na ca me śrutavān mūḍho manye kālasya paryayam // 7.61.37 vṛkodarārjunau yatra vṛṣṇivīraś ca sātyakiḥ / uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ // 7.61.38 dhṛṣṭadyumnaś ca durdharṣaḥ śikhaṇḍī cāparājitaḥ / aśmakāḥ kekayāś caiva kṣatradharmā ca saumakiḥ // 7.61.39 caidyaś ca cekitānaś ca putraḥ kāśyasya cābhibhuḥ / draupadeyā virāṭaś ca drupadaś ca mahārathaḥ // 7.61.40 yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ // 7.61.40.2 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ / divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ // 7.61.41 anyo duryodhanāt karṇāc chakuneś cāpi saubalāt / duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam // 7.61.42 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ / saṃnaddhaś cārjuno yoddhā teṣāṃ nāsti parājayaḥ // 7.61.43 teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret / hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me // 7.61.44 teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām / dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ // 7.61.45 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān / agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ // 7.61.46 ācakṣva tad dhi naḥ sarvaṃ kuśalo hy asi saṃjaya / yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam // 7.61.47 abhimanyau hate tāta katham āsīn mano hi vaḥ // 7.61.47.2 na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ / apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ // 7.61.48 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt / duḥśāsanaḥ saubalaś ca teṣām evaṃ gate api // 7.61.49 sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya // 7.61.49.2 yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam / lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ // 7.61.50 rājyakāmasya mūḍhasya rāgopahatacetasaḥ / durnītaṃ vā sunītaṃ vā tan mamācakṣva saṃjaya // 7.61.51 hanta te saṃpravakṣyāmi sarvaṃ pratyakṣadarśivān / śuśrūṣasva sthiro bhūtvā tava hy apanayo mahān // 7.62.1 gatodake setubandho yādṛk tādṛg ayaṃ tava / vilāpo niṣphalo rājan mā śuco bharatarṣabha // 7.62.2 anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ / mā śuco bharataśreṣṭha diṣṭam etat purātanam // 7.62.3 yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram / nivartayethāḥ putrāṃś ca na tvāṃ vyasanam āvrajet // 7.62.4 yuddhakāle punaḥ prāpte tadaiva bhavatā yadi / nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet // 7.62.5 duryodhanaṃ cāvidheyaṃ badhnīteti purā yadi / kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet // 7.62.6 tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ / pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ // 7.62.7 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe / vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet // 7.62.8 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam / duryodhanasya karṇasya śakuneś cānvagā matam // 7.62.9 tat te vilapitaṃ sarvaṃ mayā rājan niśāmitam / arthe niviśamānasya viṣamiśraṃ yathā madhu // 7.62.10 na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā / na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa // 7.62.11 vyajānata yadā tu tvāṃ rājadharmād adhaś cyutam / tadā prabhṛti kṛṣṇas tvāṃ na tathā bahu manyate // 7.62.12 paruṣāṇy ucyamānāṃś ca yathā pārthān upekṣase / tasyānubandhaḥ prāptas tvāṃ putrāṇāṃ rājyakāmukam // 7.62.13 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha / atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ // 7.62.14 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśas tathā / tataś cābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ // 7.62.15 teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam / yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā // 7.62.16 yat punar yuddhakāle tvaṃ putrān garhayase nṛpa / bahudhā vyāharan doṣān na tad adyopapadyate // 7.62.17 na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe / camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ // 7.62.18 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau / rakṣeran ko nu tāṃ yudhyec camūm anyatra kauravaiḥ // 7.62.19 yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ / yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ // 7.62.20 ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ / anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ // 7.62.21 yāvat tu śakyate kartum anuraktair janādhipaiḥ / kṣatradharmarataiḥ śūrais tāvat kurvanti kauravāḥ // 7.62.22 yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam / kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ // 7.62.23 tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ / svāny anīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ // 7.63.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām / śrūyante sma giraś citrāḥ parasparavadhaiṣiṇām // 7.63.2 visphārya ca dhanūṃṣy ājau jyāḥ karaiḥ parimṛjya ca / viniḥśvasantaḥ prākrośan kvedānīṃ sa dhanaṃjayaḥ // 7.63.3 vikośān sutsarūn anye kṛtadhārān samāhitān / pītān ākāśasaṃkāśān asīn ke cic ca cikṣipuḥ // 7.63.4 carantas tv asimārgāṃś ca dhanurmārgāṃś ca śikṣayā / saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ // 7.63.5 saghaṇṭāś candanādigdhāḥ svarṇavajravibhūṣitāḥ / samutkṣipya gadāś cānye paryapṛcchanta pāṇḍavam // 7.63.6 anye balamadonmattāḥ parighair bāhuśālinaḥ / cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ // 7.63.7 nānāpraharaṇaiś cānye vicitrasragalaṃkṛtāḥ / saṃgrāmamanasaḥ śūrās tatra tatra vyavasthitāḥ // 7.63.8 kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ / kva ca te suhṛdas teṣām āhvayanto raṇe tadā // 7.63.9 tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam / itas tatas tān racayan droṇaś carati vegitaḥ // 7.63.10 teṣv anīkeṣu sarveṣu sthiteṣv āhavanandiṣu / bhāradvājo mahārāja jayadratham athābravīt // 7.63.11 tvaṃ caiva saumadattiś ca karṇaś caiva mahārathaḥ / aśvatthāmā ca śalyaś ca vṛṣasenaḥ kṛpas tathā // 7.63.12 śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ / dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa // 7.63.13 padātīnāṃ sahasrāṇi daṃśitāny ekaviṃśatiḥ / gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata // 7.63.14 tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ / kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava // 7.63.15 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ / saṃprāyāt saha gāndhārair vṛtas taiś ca mahārathaiḥ // 7.63.16 varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ // 7.63.16.2 cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ / jayadrathasya rājendra hayāḥ sādhupravāhinaḥ // 7.63.17 te caiva saptasāhasrā dvisāhasrāś ca saindhavāḥ // 7.63.17.2 mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ / nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām // 7.63.18 adhyardhena sahasreṇa putro durmarṣaṇas tava / agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ // 7.63.19 tato duḥśāsanaś caiva vikarṇaś ca tavātmajau / sindhurājārthasiddhyartham agrānīke vyavasthitau // 7.63.20 dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ / vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ // 7.63.21 nānānṛpatibhir vīrais tatra tatra vyavasthitaiḥ / rathāśvagajapattyoghair droṇena vihitaḥ svayam // 7.63.22 paścārdhe tasya padmas tu garbhavyūhaḥ sudurbhidaḥ / sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ // 7.63.23 evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ / sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ // 7.63.24 anantaraṃ ca kāmbojo jalasaṃdhaś ca māriṣa / duryodhanaḥ sahāmātyas tadanantaram eva ca // 7.63.25 tataḥ śatasahasrāṇi yodhānām anivartinām / vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ // 7.63.26 teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ / jayadrathas tato rājan sūcipāśe vyavasthitaḥ // 7.63.27 śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ / anu tasyābhavad bhojo jugopainaṃ tataḥ svayam // 7.63.28 śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ / dhanur visphārayan droṇas tasthau kruddha ivāntakaḥ // 7.63.29 patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam / droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan // 7.63.30 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt / droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam // 7.63.31 saśailasāgaravanāṃ nānājanapadākulām / grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire // 7.63.32 bahurathamanujāśvapattināgaṃ; pratibhayanisvanam adbhutābharūpam / ahitahṛdayabhedanaṃ mahad vai; śakaṭam avekṣya kṛtaṃ nananda rājā // 7.63.33 tato vyūḍheṣv anīkeṣu samutkruṣṭeṣu māriṣa / tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca // 7.64.1 anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane / pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe // 7.64.2 abhihārayatsu śanakair bharateṣu yuyutsuṣu / raudre muhūrte saṃprāpte savyasācī vyadṛśyata // 7.64.3 vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ / bahulāni sahasrāṇi prākrīḍaṃs tatra bhārata // 7.64.4 mṛgāś ca ghorasaṃnādāḥ śivāś cāśivadarśanāḥ / dakṣiṇena prayātānām asmākaṃ prāṇadaṃs tathā // 7.64.5 sanirghātā jvalantyaś ca petur ulkāḥ samantataḥ / cacāla ca mahī kṛtsnā bhaye ghore samutthite // 7.64.6 viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ / vavur āyāti kaunteye saṃgrāme samupasthite // 7.64.7 nākulis tu śatānīko dhṛṣṭadyumnaś ca pārṣataḥ / pāṇḍavānām anīkāni prājñau tau vyūhatus tadā // 7.64.8 tato rathasahasreṇa dviradānāṃ śatena ca / tribhir aśvasahasraiś ca padātīnāṃ śataiḥ śataiḥ // 7.64.9 adhyardhamātre dhanuṣāṃ sahasre tanayas tava / agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt // 7.64.10 adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam / aham āvārayiṣyāmi veleva makarālayam // 7.64.11 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam / viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani // 7.64.12 evaṃ bruvan mahārāja mahātmā sa mahāmatiḥ / maheṣvāsair vṛto rājan maheṣvāso vyavasthitaḥ // 7.64.13 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ / daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ // 7.64.14 śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva / yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ // 7.64.15 krodhāmarṣabaloddhūto nivātakavacāntakaḥ / jayo jetā sthitaḥ satye pārayiṣyan mahāvratam // 7.64.16 āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt / śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī // 7.64.17 rathapravaram āsthāya naro nārāyaṇānugaḥ / vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ // 7.64.18 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ / vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān // 7.64.19 atha kṛṣṇo 'py asaṃbhrāntaḥ pārthena saha māriṣa / prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā // 7.64.20 tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate / āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ // 7.64.21 yathā trasanti bhūtāni sarvāṇy aśaninisvanāt / tathā śaṅkhapraṇādena vitresus tava sainikāḥ // 7.64.22 prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ / evaṃ savāhanaṃ sarvam āvignam abhavad balam // 7.64.23 vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa / visaṃjñāś cābhavan ke cit ke cid rājan vitatrasuḥ // 7.64.24 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ / akarod vyāditāsyaś ca bhīṣayaṃs tava sainikān // 7.64.25 tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha / punar evābhyahanyanta tava sainyapraharṣaṇāḥ // 7.64.26 nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ / siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ // 7.64.27 tasmin sutumule śabde bhīrūṇāṃ bhayavardhane / atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ // 7.64.28 codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ / etad bhittvā gajānīkaṃ pravekṣyāmy arivāhinīm // 7.64.29 evam ukto mahābāhuḥ keśavaḥ savyasācinā / acodayad dhayāṃs tatra yatra durmarṣaṇaḥ sthitaḥ // 7.64.30 sa saṃprahāras tumulaḥ saṃpravṛttaḥ sudāruṇaḥ / ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ // 7.64.31 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān / parān avākirat pārthaḥ parvatān iva nīradaḥ // 7.64.32 te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat / avākiran bāṇajālais tataḥ kṛṣṇadhanaṃjayau // 7.64.33 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi / śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharac charaiḥ // 7.64.34 udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ / sakuṇḍalaśirastrāṇair vasudhā samakīryata // 7.64.35 puṇḍarīkavanānīva vidhvastāni samantataḥ / vinikīrṇāni yodhānāṃ vadanāni cakāśire // 7.64.36 tapanīyavicitrāṇi siktāni rudhireṇa ca / adṛśyanta yathā rājan meghasaṃghāḥ savidyutaḥ // 7.64.37 śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale / kālena paripakvānāṃ tālānāṃ patatām iva // 7.64.38 tataḥ kabandhaḥ kaś cit tu dhanur ālambya tiṣṭhati / kaś cit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati // 7.64.39 nājānanta śirāṃsy urvyāṃ patitāni nararṣabhāḥ / amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ // 7.64.40 hayānām uttamāṅgaiś ca hastihastaiś ca medinī / bāhubhiś ca śirobhiś ca vīrāṇāṃ samakīryata // 7.64.41 ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho / tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat // 7.64.42 anyonyam api cājaghnur ātmānam api cāpare / pārthabhūtam amanyanta jagat kālena mohitāḥ // 7.64.43 niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ / śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam // 7.64.44 sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ / saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ // 7.64.45 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe / mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ // 7.64.46 udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ / vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ // 7.64.47 yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ / tasya tasyāntako bāṇaḥ śarīram upasarpati // 7.64.48 nṛtyato rathamārgeṣu dhanur vyāyacchatas tathā / na kaś cit tatra pārthasya dadarśāntaram aṇv api // 7.64.49 yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān / lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ // 7.64.50 hastinaṃ hastiyantāram aśvam āśvikam eva ca / abhinat phalguno bāṇai rathinaṃ ca sasārathim // 7.64.51 āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ / pramukhe tiṣṭhamānaṃ ca na kaṃ cin na nihanti saḥ // 7.64.52 yathodayan vai gagane sūryo hanti mahat tamaḥ / tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ // 7.64.53 hastibhiḥ patitair bhinnais tava sainyam adṛśyata / antakāle yathā bhūmir vinikīrṇair mahīdharaiḥ // 7.64.54 yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā / tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ // 7.64.55 tat tathā tava putrasya sainyaṃ yudhi paraṃtapa / prabhagnaṃ drutam āvignam atīva śarapīḍitam // 7.64.56 māruteneva mahatā meghānīkaṃ vidhūyatā / prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum // 7.64.57 pratodaiś cāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ / kaśāpārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca // 7.64.58 codayanto hayāṃs tūrṇaṃ palāyante sma tāvakāḥ / sādino rathinaś caiva pattayaś cārjunārditāḥ // 7.64.59 pārṣṇyaṅguṣṭhāṅkuśair nāgāṃś codayantas tathāpare / śaraiḥ saṃmohitāś cānye tam evābhimukhā yayau // 7.64.60 tava yodhā hatotsāhā vibhrāntamanasas tadā // 7.64.60.2 tasmin prabhagne sainyāgre vadhyamāne kirīṭinā / ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam // 7.65.1 āho svic chakaṭavyūhaṃ praviṣṭā moghaniścayāḥ / droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ // 7.65.2 tathārjunena saṃbhagne tasmiṃs tava bale tadā / hatavīre hatotsāhe palāyanakṛtakṣaṇe // 7.65.3 pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ / na tatra kaś cit saṃgrāme śaśākārjunam īkṣitum // 7.65.4 tatas tava suto rājan dṛṣṭvā sainyaṃ tathāgatam / duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt // 7.65.5 sa kāñcanavicitreṇa kavacena samāvṛtaḥ / jāmbūnadaśirastrāṇaḥ śūras tīvraparākramaḥ // 7.65.6 nāgānīkena mahatā grasann iva mahīm imām / duḥśāsano mahārāja savyasācinam āvṛṇot // 7.65.7 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca / jyākṣepaninadaiś caiva virāveṇa ca dantinām // 7.65.8 bhūr diśaś cāntarikṣaṃ ca śabdenāsīt samāvṛtam / sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata // 7.65.9 tān dṛṣṭvā patatas tūrṇam aṅkuśair abhicoditān / vyālambahastān saṃrabdhān sapakṣān iva parvatān // 7.65.10 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ / gajānīkam amitrāṇām abhito vyadhamac charaiḥ // 7.65.11 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam / kirīṭī tad gajānīkaṃ prāviśan makaro yathā // 7.65.12 kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye / dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ // 7.65.13 khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca / tena cotkruṣṭaśabdena jyāninādena tena ca // 7.65.14 devadattasya ghoṣeṇa gāṇḍīvaninadena ca // 7.65.14.2 mandavegatarā nāgā babhūvus te vicetasaḥ / śarair āśīviṣasparśair nirbhinnāḥ savyasācinā // 7.65.15 te gajā viśikhais tīkṣṇair yudhi gāṇḍīvacoditaiḥ / anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ // 7.65.16 ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā / nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ // 7.65.17 apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca / śaraiḥ samarpitā nāgāḥ krauñcavad vyanadan muhuḥ // 7.65.18 gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā / ācchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ // 7.65.19 sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale / padmānām iva saṃghātaiḥ pārthaś cakre nivedanam // 7.65.20 yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ / bhramatsu yudhi nāgeṣu manuṣyā vilalambire // 7.65.21 ke cid ekena bāṇena sumuktena patatriṇā / dvau trayaś ca vinirbhinnā nipetur dharaṇītale // 7.65.22 maurvīṃ dhanur dhvajaṃ caiva yugānīṣās tathaiva ca / rathināṃ kuṭṭayām āsa bhallaiḥ saṃnataparvabhiḥ // 7.65.23 na saṃdadhan na cāpy asyan na vimuñcan na coddharan / maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate // 7.65.24 atividdhāś ca nārācair vamanto rudhiraṃ mukhaiḥ / muhūrtān nipatanty anye vāraṇā vasudhātale // 7.65.25 utthitāny agaṇeyāni kabandhāni samantataḥ / adṛśyanta mahārāja tasmin paramasaṃkule // 7.65.26 sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe / adṛśyanta bhujāś chinnā hemābharaṇabhūṣitāḥ // 7.65.27 sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ / cakrair vimathitair akṣai bhagnaiś ca bahudhā yugaiḥ // 7.65.28 varmacāpaśaraiś caiva vyavakīrṇais tatas tataḥ / sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ // 7.65.29 nihatair vāraṇair aśvaiḥ kṣatriyaiś ca nipātitaiḥ / adṛśyata mahī tatra dāruṇapratidarśanā // 7.65.30 evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā / saṃprādravan mahārāja vyathitaṃ vai sanāyakam // 7.65.31 tato duḥśāsanas trastaḥ sahānīkaḥ śarārditaḥ / droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt // 7.65.32 duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ / sindhurājaṃ parīpsan vai droṇānīkam upādravat // 7.66.1 sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam / kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt // 7.66.2 śivena dhyāhi māṃ brahman svasti caiva vadasva me / bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm // 7.66.3 bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca / tathā kṛṣṇasamaś caiva satyam etad bravīmi te // 7.66.4 aśvatthāmā yathā tāta rakṣaṇīyas tavānagha / tathāham api te rakṣyaḥ sadaiva dvijasattama // 7.66.5 tava prasādād icchāmi sindhurājānam āhave / nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho // 7.66.6 evam uktas tadācāryaḥ pratyuvāca smayann iva / mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ // 7.66.7 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat / sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim // 7.66.8 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ / droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ // 7.66.9 vivyādha ca raṇe droṇam anumānya viśāṃ pate / kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ // 7.66.10 tasyeṣūn iṣubhiś chittvā droṇo vivyādha tāv ubhau / viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau // 7.66.11 iyeṣa pāṇḍavas tasya bāṇaiś chettuṃ śarāsanam / tasya cintayatas tv evaṃ phalgunasya mahātmanaḥ // 7.66.12 droṇaḥ śarair asaṃbhrānto jyāṃ cicchedāśu vīryavān // 7.66.12.2 vivyādha ca hayān asya dhvajaṃ sārathim eva ca / arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat // 7.66.13 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ / viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam // 7.66.14 mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam // 7.66.14.2 punaḥ sapta śatān anyān sahasraṃ cānivartinām / cikṣepāyutaśaś cānyāṃs te 'ghnan droṇasya tāṃ camūm // 7.66.15 taiḥ samyag astair balinā kṛtinā citrayodhinā / manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ // 7.66.16 vidrutāś ca raṇe petuḥ saṃchinnāyudhajīvitāḥ / rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ // 7.66.17 cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ / tulyarūpā gajāḥ petur giryagrāmbudaveśmanām // 7.66.18 petur aśvasahasrāṇi prahatāny arjuneṣubhiḥ / haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva // 7.66.19 rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ / yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ // 7.66.20 taṃ pāṇḍavādityaśarāṃśujālaṃ; kurupravīrān yudhi niṣṭapantam / sa droṇameghaḥ śaravarṣavegaiḥ; prācchādayan megha ivārkaraśmīn // 7.66.21 athātyarthavisṛṣṭena dviṣatām asubhojinā / ājaghne vakṣasi droṇo nārācena dhanaṃjayam // 7.66.22 sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ / dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ // 7.66.23 droṇas tu pañcabhir bāṇair vāsudevam atāḍayat / arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ // 7.66.24 viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī / adṛśyam arjunaṃ cakre nimeṣāc charavṛṣṭibhiḥ // 7.66.25 prasaktān patato 'drākṣma bhāradvājasya sāyakān / maṇḍalīkṛtam evāsya dhanuś cādṛśyatādbhutam // 7.66.26 te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau / droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ // 7.66.27 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayos tadā / vāsudevo mahābuddhiḥ kāryavattām acintayat // 7.66.28 tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ / pārtha pārtha mahābāho na naḥ kālātyayo bhavet // 7.66.29 droṇam utsṛjya gacchāmaḥ kṛtyam etan mahattaram / pārthaś cāpy abravīt kṛṣṇaṃ yatheṣṭam iti keśava // 7.66.30 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyān mahābhujaḥ / parivṛttaś ca bībhatsur agacchad visṛjañ śarān // 7.66.31 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate / nanu nāma raṇe śatrum ajitvā na nivartase // 7.66.32 gurur bhavān na me śatruḥ śiṣyaḥ putrasamo 'smi te / na cāsti sa pumāṃl loke yas tvāṃ yudhi parājayet // 7.66.33 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ / tvarāyukto mahābāhus tat sainyaṃ samupādravat // 7.66.34 taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau / anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam // 7.66.35 tato jayo mahārāja kṛtavarmā ca sāttvataḥ / kāmbojaś ca śrutāyuś ca dhanaṃjayam avārayan // 7.66.36 teṣāṃ daśasahasrāṇi rathānām anuyāyinām / abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // 7.66.37 mācellakā lalitthāś ca kekayā madrakās tathā / nārāyaṇāś ca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ // 7.66.38 karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ / bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati // 7.66.39 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam / tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam // 7.66.40 gāhamānam anīkāni mātaṅgam iva yūthapam / maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan // 7.66.41 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca // 7.66.42 jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham / nyavārayanta sahitāḥ kriyā vyādhim ivotthitam // 7.66.43 saṃniruddhas tu taiḥ pārtho mahābalaparākramaḥ / drutaṃ samanuyātaś ca droṇena rathināṃ varaḥ // 7.67.1 kirann iṣugaṇāṃs tikṣṇān svaraśmīn iva bhāskaraḥ / tāpayām āsa tat sainyaṃ dehaṃ vyādhigaṇo yathā // 7.67.2 aśvo viddho dhvajaś chinnaḥ sārohaḥ patito gajaḥ / chatrāṇi cāpaviddhāni rathāś cakrair vinā kṛtāḥ // 7.67.3 vidrutāni ca sainyāni śarārtāni samantataḥ / ity āsīt tumulaṃ yuddhaṃ na prājñāyata kiṃ cana // 7.67.4 teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ / arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat // 7.67.5 satyāṃ cikīrṣamāṇas tu pratijñāṃ satyasaṃgaraḥ / abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ // 7.67.6 taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ / antevāsinam ācāryo maheṣvāsaṃ samardayat // 7.67.7 taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ / abhyadhāvad iṣūn asyann iṣuvegavighātakān // 7.67.8 tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ / pratyavidhyad ameyātmā brahmāstraṃ samudīrayan // 7.67.9 tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi / yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ // 7.67.10 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ / droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ // 7.67.11 arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa / pratijagrāha tejasvī bāṇair bāṇān viśātayan // 7.67.12 droṇas tu pañcaviṃśatyā śvetavāhanam ārdayat / vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ // 7.67.13 pārthas tu prahasan dhīmān ācāryaṃ sa śaraughiṇam / visṛjantaṃ śitān bāṇān avārayata taṃ yudhi // 7.67.14 atha tau vadhyamānau tu droṇena rathasattamau / āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam // 7.67.15 varjayan niśitān bāṇān droṇacāpaviniḥsṛtān / kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat // 7.67.16 so 'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam / abhyayād varjayan droṇaṃ mainākam iva parvatam // 7.67.17 tato bhojo naravyāghraṃ duḥsahaḥ kurusattama / avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ // 7.67.18 tam arjunaḥ śitenājau rājan vivyādha patriṇā / punaś cānyais tribhir bāṇair mohayann iva sātvatam // 7.67.19 bhojas tu prahasan pārthaṃ vāsudevaṃ ca mādhavam / ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat // 7.67.20 tasyārjuno dhanuś chittvā vivyādhainaṃ trisaptabhiḥ / śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ // 7.67.21 athānyad dhanur ādāya kṛtavarmā mahārathaḥ / pañcabhiḥ sāyakais tūrṇaṃ vivyādhorasi bhārata // 7.67.22 punaś ca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ / taṃ pārtho navabhir bāṇair ājaghāna stanāntare // 7.67.23 viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati / cintayām āsa vārṣṇeyo na naḥ kālātyayo bhavet // 7.67.24 tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām / kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya // 7.67.25 tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ / abhyagāj javanair aśvaiḥ kāmbojānām anīkinīm // 7.67.26 amarṣitas tu hārdikhyaḥ praviṣṭe śvetavāhane / vidhunvan saśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ // 7.67.27 cakrarakṣau tu pāñcālyāv arjunasya padānugau / paryavārayad āyāntau kṛtavarmā ratheṣubhiḥ // 7.67.28 tāv avidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ / tribhir eva yudhāmanyuṃ caturbhiś cottamaujasam // 7.67.29 tāv apy enaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ / saṃcicchidatur apy asya dhvajaṃ kārmukam eva ca // 7.67.30 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ / kṛtvā vidhanuṣau vīrau śaravarṣair avākirat // 7.67.31 tāv anye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ / tenāntareṇa bībhatsur viveśāmitravāhinīm // 7.67.32 na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā / dhārtarāṣṭreṣv anīkeṣu yatamānau nararṣabhau // 7.67.33 anīkāny ardayan yuddhe tvaritaḥ śvetavāhanaḥ / nāvadhīt kṛtavarmāṇaṃ prāptam apy arisūdanaḥ // 7.67.34 taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ / abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ // 7.67.35 sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam / kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat // 7.67.36 tam arjuno navatyā tu śarāṇāṃ nataparvaṇām / ājaghāna bhṛśaṃ kruddhas tottrair iva mahādvipam // 7.67.37 sa tan na mamṛṣe rājan pāṇḍaveyasya vikramam / athainaṃ saptasaptatyā nārācānāṃ samārpayat // 7.67.38 tasyārjuno dhanuś chittvā śarāvāpaṃ nikṛtya ca / ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ // 7.67.39 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ / vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat // 7.67.40 tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ / śarair anekasāhasraiḥ pīḍayām āsa bhārata // 7.67.41 aśvāṃś cāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ / vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ // 7.67.42 hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ / abhyadravad raṇe pārthaṃ gadām udyamya vīryavān // 7.67.43 varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ / parṇāśā jananī yasya śītatoyā mahānadī // 7.67.44 tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt / avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama // 7.67.45 varuṇas tv abravīt prīto dadāmy asmai varaṃ hitam / divyam astraṃ sutas te 'yaṃ yanāvadhyo bhaviṣyati // 7.67.46 nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃ cana / sarveṇāvaśyamartavyaṃ jātena saritāṃ vare // 7.67.47 durdharṣas tv eṣa śatrūṇāṃ raṇeṣu bhavitā sadā / astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ // 7.67.48 ity uktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām / yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ // 7.67.49 uvāca cainaṃ bhagavān punar eva jaleśvaraḥ / ayudhyati na moktavyā sā tvayy eva pated iti // 7.67.50 sa tayā vīraghātinyā janārdanam atāḍayat / pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān // 7.67.51 nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ / pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā // 7.67.52 jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam / hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata // 7.67.53 hāhākāro mahāṃs tatra sainyānāṃ samajāyata / svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam // 7.67.54 ayudhyamānāya hi sā keśavāya narādhipa / kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā // 7.67.55 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ / vyasuś cāpy apatad bhūmau prekṣatāṃ sarvadhanvinām // 7.67.56 patamānas tu sa babhau parṇāśāyāḥ priyaḥ sutaḥ / saṃbhagna iva vātena bahuśākho vanaspatiḥ // 7.67.57 tataḥ sarvāṇi sainyāni senāmukhyāś ca sarvaśaḥ / prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam // 7.67.58 tatha kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ / abhyayāj javanair aśvaiḥ phalgunaṃ śatrusūdanam // 7.67.59 tasya pārthaḥ śarān sapta preṣayām āsa bhārata / te taṃ śūraṃ vinirbhidya prāviśan dharaṇītalam // 7.67.60 so 'tividdhaḥ śarais tīkṣṇair gāṇḍīvapreṣitair mṛdhe / arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ // 7.67.61 vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ / tasya pārtho dhanuś chittvā ketuṃ ciccheda māriṣa // 7.67.62 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ / sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat // 7.67.63 sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ / saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane // 7.67.64 sā jvalantī maholkeva tam āsādya mahāratham / savisphuliṅgā nirbhidya nipapāta mahītale // 7.67.65 taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ / sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ // 7.67.66 rathaṃ cānyaiḥ subahubhiś cakre viśakalaṃ śaraiḥ // 7.67.66.2 sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam / bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ // 7.67.67 sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ / papātābhimukhaḥ śūro yantramukta iva dhvajaḥ // 7.67.68 gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ / nirbhagna iva vātena karṇikāro himātyaye // 7.67.69 śete sma nihato bhūmau kāmbojāstaraṇocitaḥ / sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ // 7.67.70 putraḥ kāmbojarājasya pārthena vinipātitaḥ // 7.67.70.2 tataḥ sarvāṇi sainyāni vyadravanta sutasya te / hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam // 7.67.71 hate sudakṣiṇe rājan vīre caiva śrutāyudhe / javenābhyadravan pārthaṃ kupitāḥ sainikās tava // 7.68.1 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ / abhyavarṣaṃs tato rājañ śaravarṣair dhanaṃjayam // 7.68.2 teṣāṃ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ / te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva // 7.68.3 te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan / raṇe sapatnān nighnantaṃ jigīṣantan parān yudhi // 7.68.4 teṣām āpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ / śirāṃsi pātayām āsa bāhūṃś caiva dhanaṃjayaḥ // 7.68.5 śirobhiḥ patitais tatra bhūmir āsīn nirantarā / abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍairyudhi // 7.68.6 teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau / śrutāyuś cācyutāyuś ca dhanaṃjayam ayudhyatām // 7.68.7 balinau spardhinau vīrau kulajau bāhuśālinau / tāv enaṃ śaravarṣāṇi savyadakṣiṇam asyatām // 7.68.8 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ / arjunasya vadhaprepsū putrārthe tava dhanvinau // 7.68.9 tāv arjunaṃ sahasreṇa patriṇāṃ nataparvaṇām / pūrayām āsatuḥ kruddhau taḍāgaṃ jaladau yathā // 7.68.10 śrutāyuś ca tataḥ kruddhas tomareṇa dhanaṃjayam / ājaghāna rathaśreṣṭhaḥ pītena niśitena ca // 7.68.11 so 'tividdho balavatā śatruṇā śatrukarśanaḥ / ājagāma paraṃ mohaṃ mohayan keśavaṃ raṇe // 7.68.12 etasminn eva kāle tu so 'cyutāyur mahārathaḥ / śūlena bhṛśatīkṣṇena tāḍayām āsa pāṇḍavam // 7.68.13 kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ / pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ // 7.68.14 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate / siṃhanādo mahān āsīd dhataṃ matvā dhanaṃjayam // 7.68.15 kṛṣṇaś ca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam / āśvāsayat suhṛdyābhir vāgbhis tatra dhanaṃjayam // 7.68.16 tatas tau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam / vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ // 7.68.17 sacakrakūbararathaṃ sāśvadhvajapatākinam / adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat // 7.68.18 pratyāśvastas tu bībhatsuḥ śanakair iva bhārata / pretarājapuraṃ prāpya punaḥ pratyāgato yathā // 7.68.19 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam / śatrū cābhimukhau dṛṣṭvā dīpyamānāv ivānalau // 7.68.20 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ / tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām // 7.68.21 te jaghnus tau maheṣvāsau tābhyāṃ sṛṣṭāṃś ca sāyakān / vicerur ākāśagatāḥ pārthabāṇavidāritāḥ // 7.68.22 pratihatya śarāṃs tūrṇaṃ śaravegena pāṇḍavaḥ / pratasthe tatra tatraiva yodhayan vai mahārathān // 7.68.23 tau ca phalgunabāṇaughair vibāhuśirasau kṛtau / vasudhām anvapadyetāṃ vātanunnāv iva drumau // 7.68.24 śrutāyuṣaś ca nidhanaṃ vadhaś caivācyutāyuṣaḥ / lokavismāpanam abhūt samudrasyeva śoṣaṇam // 7.68.25 tayoḥ padānugān hatvā punaḥ pañcaśatān rathān / abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān // 7.68.26 śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam / ayutāyuś ca saṃkruddho dīrghāyuś caiva bhārata // 7.68.27 putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ / kirantau vividhān bāṇān pitṛvyasanakarśitau // 7.68.28 tāv arjuno muhūrtena śaraiḥ saṃnataparvabhiḥ / preṣayat paramakruddho yamasya sadanaṃ prati // 7.68.29 loḍayantam anīkāni dvipaṃ padmasaro yathā / nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ // 7.68.30 aṅgās tu gajavāreṇa pāṇḍavaṃ paryavārayan / kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ // 7.68.31 duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ / prācyāś ca dākṣiṇātyāś ca kaliṅgapramukhā nṛpāḥ // 7.68.32 teṣām āpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ / nicakarta śirāṃsy ugrau bāhūn api subhūṣaṇān // 7.68.33 taiḥ śirobhir mahī kīrṇā bāhubhiś ca sahāṅgadaiḥ / babhau kanakapāṣāṇā bhujagair iva saṃvṛtā // 7.68.34 bāhavo viśikhaiś chinnāḥ śirāṃsy unmathitāni ca / cyavamānāny adṛśyanta drumebhya iva pakṣiṇaḥ // 7.68.35 śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ / vyadṛśyantādrayaḥ kāle gairikāmbusravā iva // 7.68.36 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ / gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ // 7.68.37 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ / rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ // 7.68.38 śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ / sahasraśaś chinnagātrāḥ sārohāḥ sapadānugāḥ // 7.68.39 cukruśuś ca nipetuś ca babhramuś cāpare diśaḥ / bhṛśaṃ trastāś ca bahudhā svānena mamṛdur gajāḥ // 7.68.40 sāntarāyudhikā mattā dvipās tīkṣṇaviṣopamāḥ // 7.68.40.2 vidanty asuramāyāṃ ye sughorā ghoracakṣuṣaḥ / yavanāḥ pāradāś caiva śakāś ca sunikaiḥ saha // 7.68.41 goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ / dārvābhisārā daradāḥ puṇḍrāś ca saha bāhlikaiḥ // 7.68.42 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ / vṛṣṭis tathāvidhā hy āsīc chalabhānām ivāyatiḥ // 7.68.43 abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ / muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān // 7.68.44 mlecchān aśātayat sarvān sametān astramāyayā // 7.68.44.2 śaraiś ca śataśo viddhās te saṃghāḥ saṃghacāriṇaḥ / prādravanta raṇe bhītā girigahvaravāsinaḥ // 7.68.45 gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ / vaḍāḥ kaṅkā vṛkā bhūmāv apiban rudhiraṃ mudā // 7.68.46 pattyaśvarathanāgaiś ca pracchannakṛtasaṃkramām / śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām // 7.68.47 prāvartayan nadīm ugrāṃ śoṇitaughataraṅgiṇīm // 7.68.47.2 śirastrāṇakṣudramatsyāṃ yugānte kālasaṃbhṛtām / akarod gajasaṃbādhāṃ nadīm uttaraśoṇitām // 7.68.48 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām // 7.68.48.2 yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave / tathāsīt pṛthivī sarvā śoṇitena pariplutā // 7.68.49 ṣaṭsahasrān varān vīrān punar daśaśatān varān / prāhiṇon mṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ // 7.68.50 śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ / śerate bhūmim āsādya śailā vajrahatā iva // 7.68.51 sa vājirathamātaṅgān nighnan vyacarad arjunaḥ / prabhinna iva mātaṅgo mṛdnan naḍavanaṃ yathā // 7.68.52 bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam / nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ // 7.68.53 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ / śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ // 7.68.54 śūnyān kurvan rathopasthān mānavaiḥ saṃstaran mahīm / prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ // 7.68.55 vajrakalpaiḥ śarair bhūmiṃ kurvann uttaraśoṇitām / prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ // 7.68.56 taṃ śrutāyus tathāmbaṣṭho vrajamānaṃ nyavārayat // 7.68.56.2 tasyārjunaḥ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ / nyapātayad dhayāñ śīghraṃ yatamānasya māriṣa // 7.68.57 dhanuś cāsyāparaiś chittvā śaraiḥ pārtho vicakrame // 7.68.57.2 ambaṣṭhas tu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ / āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham // 7.68.58 tataḥ sa prahasan vīro gadām udyamya bhārata / ratham āvārya gadayā keśavaṃ samatāḍayat // 7.68.59 gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā / arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata // 7.68.60 tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam / chādayām āsa samare meghaḥ sūryam ivoditam // 7.68.61 tato 'paraiḥ śaraiś cāpi gadāṃ tasya mahātmanaḥ / acūrṇayat tadā pārthas tad adbhutam ivābhavat // 7.68.62 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām / arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat // 7.68.63 tasyārjunaḥ kṣuraprābhyāṃ sagadāv udyatau bhujau / cicchedendradhvajākārau śiraś cānyena patriṇā // 7.68.64 sa papāta hato rājan vasudhām anunādayan / indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ // 7.68.65 rathānīkāvagāḍhaś ca vāraṇāśvaśatair vṛtaḥ / so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ // 7.68.66 tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā / droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram // 7.69.1 kāmbojasya ca dāyāde hate rājan sudakṣiṇe / śrutāyudhe ca vikrānte nihate savyasācinā // 7.69.2 vipradruteṣv anīkeṣu vidhvasteṣu samantataḥ / prabhagnaṃ svabalaṃ dṛṣṭvā putras te droṇam abhyayāt // 7.69.3 tvarann ekarathenaiva sametya droṇam abravīt / gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm // 7.69.4 atra buddhyā samīkṣasva kiṃ nu kāryam anantaram / arjunasya vighātāya dāruṇe 'smiñ janakṣaye // 7.69.5 yathā sa puruṣavyāghro na hanyeta jayadrathaḥ / tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ // 7.69.6 asau dhanaṃjayāgnir hi kopamārutacoditaḥ / senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ // 7.69.7 atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa / jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ // 7.69.8 sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara / nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ // 7.69.9 so 'sau pārtho vyatikrānto miṣatas te mahādyute / sarvaṃ hy adyāturaṃ manye naitad asti balaṃ mama // 7.69.10 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam / tathā muhyāmi ca brahman kāryavattāṃ vicintayan // 7.69.11 yathāśakti ca te brahman vartaye vṛttim uttamām / prīṇāmi ca yathāśakti tac ca tvaṃ nāvabudhyase // 7.69.12 asmān na tvaṃ sadā bhaktān icchasy amitavikrama / pāṇḍavān satataṃ prīṇāsy asmākaṃ vipriye ratān // 7.69.13 asmān evopajīvaṃs tvam asmākaṃ vipriye rataḥ / na hy ahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram // 7.69.14 nādāsyac ced varaṃ mahyaṃ bhavān pāṇḍavanigrahe / nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān // 7.69.15 mayā tv āśaṃsamānena tvattas trāṇam abuddhinā / āśvāsitaḥ sindhupatir mohād dattaś ca mṛtyave // 7.69.16 yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ / nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ // 7.69.17 sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ / mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam // 7.69.18 nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ / satyaṃ tu te pravakṣyāmi taj juṣasva viśāṃ pate // 7.69.19 sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāś cāsya hayottamāḥ / alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ // 7.69.20 kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ / paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ // 7.69.21 na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ / senāmukhe ca pārthānām etad balam upasthitam // 7.69.22 yudhiṣṭhiraś ca me grāhyo miṣatāṃ sarvadhanvinām / evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja // 7.69.23 dhanaṃjayena cotsṛṣṭo vartate pramukhe mama / tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam // 7.69.24 tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān / gatvā yodhaya mā bhais tvaṃ tvaṃ hy asya jagataḥ patiḥ // 7.69.25 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ / vīra svayaṃ prayāhy āśu yatra yāto dhanaṃjayaḥ // 7.69.26 kathaṃ tvām apy atikrāntaḥ sarvaśastrabhṛtāṃ varaḥ / dhanaṃjayo mayā śakya ācārya pratibādhitum // 7.69.27 api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ / nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ // 7.69.28 yena bhojaś ca hārdikyo bhavāṃś ca tridaśopamaḥ / astrapratāpena jitau śrutāyuś ca nibarhitaḥ // 7.69.29 sudakṣiṇaś ca nihataḥ sa ca rājā śrutāyudhaḥ / śrutāyuś cācyutāyuś ca mlecchāś ca śataśo hatāḥ // 7.69.30 taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn / pratiyotsyāmi durdharṣaṃ tan me śaṃsāstrakovida // 7.69.31 kṣamaṃ cen manyase yuddhaṃ mama tenādya śādhi mām / paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ // 7.69.32 satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ / ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi // 7.69.33 adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ / viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ // 7.69.34 eṣa te kavacaṃ rājaṃs tathā badhnāmi kāñcanam / yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe // 7.69.35 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ / yodhayanti trayo lokāḥ sanarā nāsti te bhayam // 7.69.36 na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe / śarān arpayituṃ kaś cit kavace tava śakṣyati // 7.69.37 sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam / tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate // 7.69.38 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram / ābabandhādbhutatamaṃ japan mantraṃ yathāvidhi // 7.69.39 raṇe tasmin sumahati vijayāya sutasya te / visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ // 7.69.40 karotu svasti te brahmā svasti cāpi dvijātayaḥ / sarīsṛpāś ca ye śreṣṭhās tebhyas te svasti bhārata // 7.69.41 yayātir nahuṣaś caiva dhundhumāro bhagīrathaḥ / tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ // 7.69.42 svasti te 'stv ekapādebhyo bahupādebhya eva ca / svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe // 7.69.43 svāhā svadhā śacī caiva svasti kurvantu te sadā / lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha // 7.69.44 asito devalaś caiva viśvāmitras tathāṅgirāḥ / vasiṣṭhaḥ kaśyapaś caiva svasti kurvantu te nṛpa // 7.69.45 dhātā vidhātā lokeśo diśaś ca sadigīśvarāḥ / svasti te 'dya prayacchantu kārttikeyaś ca ṣaṇmukhaḥ // 7.69.46 vivasvān bhagavān svasti karotu tava sarvaśaḥ / diggajāś caiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ // 7.69.47 adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa / sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu // 7.69.48 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ / purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ // 7.69.49 hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ / brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt // 7.69.50 pramarditānāṃ vṛtreṇa devānāṃ devasattama / gatir bhava suraśreṣṭha trāhi no mahato bhayāt // 7.69.51 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃś ca surottamān / prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān // 7.69.52 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ / tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ // 7.69.53 tvaṣṭrā purā tapas taptvā varṣāyutaśataṃ tadā / vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt // 7.69.54 sa tasyaiva prasādād vai hanyād eva ripur balī / nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ // 7.69.55 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram / yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ // 7.69.56 pinākī sarvabhūteśo bhaganetranipātanaḥ // 7.69.56.2 te gatvā sahitā devā brahmaṇā saha mandaram / apaśyaṃs tejasāṃ rāśiṃ sūryakoṭisamaprabham // 7.69.57 so 'bravīt svāgataṃ devā brūta kiṃ karavāṇy aham / amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ // 7.69.58 evam uktās tu te sarve pratyūcus taṃ divaukasaḥ / tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām // 7.69.59 mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ / śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara // 7.69.60 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā / tvaṣṭus tejobhavā ghorā durnivāryākṛtātmabhiḥ // 7.69.61 avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām / mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram // 7.69.62 badhānānena mantreṇa mānasena sureśvara // 7.69.62.2 ity uktvā varadaḥ prādād varma tan mantram eva ca / sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati // 7.69.63 nānāvidhaiś ca śastraughaiḥ pātyamānair mahāraṇe / na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu // 7.69.64 tato jaghāna samare vṛtraṃ devapatiḥ svayam / taṃ ca matramayaṃ bandhaṃ varma cāṅgirase dadau // 7.69.65 aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ / bṛhaspatir athovāca agniveśyāya dhīmate // 7.69.66 agniveśyo mama prādāt tena badhnāmi varma te / tavādya deharakṣārthaṃ mantreṇa nṛpasattama // 7.69.67 evam uktvā tato droṇas tava putraṃ mahādyutiḥ / punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ // 7.69.68 brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva / hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe // 7.69.69 yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye / śakrasya kavacaṃ divyaṃ tathā badhnāmy ahaṃ tava // 7.69.70 baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam / preṣayām āsa rājānaṃ yuddhāya mahate dvijaḥ // 7.69.71 sa saṃnaddho mahābāhur ācāryeṇa mahātmanā / rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām // 7.69.72 tathā dantisahasreṇa mattānāṃ vīryaśālinām / aśvānām ayutenaiva tathānyaiś ca mahārathaiḥ // 7.69.73 vṛtaḥ prāyān mahābāhur arjunasya rathaṃ prati / nānāvāditraghoṣeṇa yathā vairocanis tathā // 7.69.74 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata / agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam // 7.69.75 praviṣṭayor mahārāja pārthavārṣṇeyayos tadā / duryodhane prayāte ca pṛṣṭhataḥ puruṣarṣabhe // 7.70.1 javenābhyadravan droṇaṃ mahatā nisvanena ca / pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata // 7.70.2 tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam / pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam // 7.70.3 rājan kadā cin nāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam / yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate // 7.70.4 dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ / droṇasya sainyaṃ te sarve śaravarṣair avākiran // 7.70.5 vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam / pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ // 7.70.6 mahāmeghāv ivodīrṇau miśravātau himātyaye / senāgre viprakāśete rucire rathabhūṣite // 7.70.7 sametya tu mahāsene cakratur vegam uttamam / jāhnavīyamune nadyau prāvṛṣīvolbaṇodake // 7.70.8 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ / gadāvidyun mahāraudraḥ saṃgrāmajalado mahān // 7.70.9 bhāradvājāniloddhūtaḥ śaradhārāsahasravān / abhyavarṣan mahāraudraḥ pāṇḍusenāgnim uddhatam // 7.70.10 samudram iva gharmānte vivān ghoro mahānilaḥ / vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ // 7.70.11 te 'pi sarvaprayatnena droṇam eva samādravan / bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva // 7.70.12 vārayām āsa tān droṇo jalaughān acalo yathā / pāṇḍavān samare kruddhān pāñcālāṃś ca sakekayān // 7.70.13 athāpare 'pi rājānaḥ parāvṛtya samantataḥ / mahābalā raṇe śūrāḥ pāñcālān anvavārayan // 7.70.14 tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha / saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm // 7.70.15 yathaiva śaravarṣāṇi droṇo varṣati pārṣate / tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata // 7.70.16 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ / jyāvidyuc cāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ // 7.70.17 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam / nighnan rathavarāśvaughāṃś chādayām āsa vāhinīm // 7.70.18 yaṃ yam ārchac charair droṇaḥ pāṇḍavānāṃ rathavrajam / tatas tataḥ śarair droṇam apākarṣata pārṣataḥ // 7.70.19 tathā tu yatamānasya droṇasya yudhi bhārata / dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata // 7.70.20 bhojam eke nyavartanta jalasaṃdham athāpare / pāṇḍavair hanyamānāś ca droṇam evāpare 'vrajan // 7.70.21 sainyāny aghaṭayad yāni droṇas tu rathināṃ varaḥ / vyadhamac cāpi tāny asya dhṛṣṭadyumno mahārathaḥ // 7.70.22 dhārtarāṣṭrās tridhābhūtā vadhyante pāṇḍusṛñjayaiḥ / agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva // 7.70.23 kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān / saṃgrāme tumule tasminn iti saṃmenire janāḥ // 7.70.24 kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ / drāvyate tadvad āpannā pāṇḍavais tava vāhinī // 7.70.25 arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca / cakṣūṃṣi pratihanyante sainyena rajasā tathā // 7.70.26 tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ / amarṣitas tato droṇaḥ pāñcālān vyadhamac charaiḥ // 7.70.27 mṛdnatas tāny anīkāni nighnataś cāpi sāyakaiḥ / babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ // 7.70.28 rathaṃ nāgaṃ hayaṃ cāpi pattinaś ca viśāṃ pate / ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ // 7.70.29 pāṇḍavānāṃ tu sainyeṣu nāsti kaś cit sa bhārata / dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān // 7.70.30 tat pacyamānam arkeṇa droṇasāyakatāpitam / babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata // 7.70.31 tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava / abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā // 7.70.32 vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ / tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ // 7.70.33 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha / nāsīt kaś cin mahārāja yo 'tyākṣīt saṃyugaṃ bhayāt // 7.70.34 bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan / viviṃśatiś citraseno vikarṇaś ca mahārathaḥ // 7.70.35 vindānuvindāv āvantyau kṣemadhūrtiś ca vīryavān / trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ // 7.70.36 bāhlīkarājas tejasvī kulaputro mahārathaḥ / sahasenaḥ sahāmātyo draupadeyān avārayat // 7.70.37 śaibyo govāsano rājā yodhair daśaśatāvaraiḥ / kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat // 7.70.38 ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam / madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot // 7.70.39 duḥśāsanas tv avasthāpya svam anīkam amarṣaṇaḥ / sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi // 7.70.40 svakenāham anīkena saṃnaddhakavacāvṛtaḥ / catuḥśatair maheṣvāsaiś cekitānam avārayam // 7.70.41 śakunis tu sahānīko mādrīputram avārayat / gāndhārakaiḥ saptaśataiś cāpaśaktiśarāsibhiḥ // 7.70.42 vindānuvindāv āvantyau virāṭaṃ matsyam ārchatām / prāṇāṃs tyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi // 7.70.43 śikhaṇḍinaṃ yājñaseniṃ rundhānam aparājitam / bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat // 7.70.44 dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ / āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat // 7.70.45 ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam / alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave // 7.70.46 alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ / sainyena mahatā yuktaḥ kruddharūpam avārayat // 7.70.47 saindhavaḥ pṛṣṭhatas tv āsīt sarvasainyasya bhārata / rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ // 7.70.48 tasyāstāṃ cakrarakṣau dvau saindhavasya bṛhattamau / drauṇir dakṣiṇato rājan sūtaputraś ca vāmataḥ // 7.70.49 pṛṣṭhagopās tu tasyāsan saumadattipurogamāḥ / kṛpaś ca vṛṣasenaś ca śalaḥ śalyaś ca durjayaḥ // 7.70.50 nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ / saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā // 7.70.51 rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama / kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata // 7.71.1 bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam / ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ // 7.71.2 rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ / ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ // 7.71.3 vindānuvindāv āvantyau virāṭaṃ daśabhiḥ śaraiḥ / ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau // 7.71.4 virāṭaś ca mahārāja tāv ubhau samare sthitau / parākrāntau parākramya yodhayām āsa sānugau // 7.71.5 teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam / siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane // 7.71.6 bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ / ājaghne viśikhais tīkṣṇair ghorair marmāsthibhedibhiḥ // 7.71.7 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ / ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ // 7.71.8 tad yuddham abhavad ghoraṃ śaraśaktisamākulam / bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam // 7.71.9 tābhyāṃ tatra śarair muktair antarikṣaṃ diśas tathā / abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃ cana // 7.71.10 śaibyo govāsano yuddhe kāśyaputraṃ mahāratham / sasainyo yodhayām āsa gajaḥ pratigajaṃ yathā // 7.71.11 bāhlīkarājaḥ saṃrabdho draupadeyān mahārathān / manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe // 7.71.12 ayodhayaṃs te ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ / indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara // 7.71.13 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanas tava / ājaghne sāyakais tīkṣṇair navabhir nataparvabhiḥ // 7.71.14 so 'tividdho balavatā maheṣvāsena dhanvinā / īṣan mūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ // 7.71.15 samāśvastas tu vārṣṇeyas tava putraṃ mahāratham / vivyādha daśabhis tūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ // 7.71.16 tāv anyonyaṃ dṛḍhaṃ viddhāv anyonyaśaravikṣatau / rejatuḥ samare rājan puṣpitāv iva kiṃśukau // 7.71.17 alambusas tu saṃkruddhaḥ kuntibhojaśarārditaḥ / aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ // 7.71.18 kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ / anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava // 7.71.19 tatas tau samare śūrau yodhayantau parasparam / dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā // 7.71.20 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata / mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe // 7.71.21 tan mūlaḥ sa mahārāja prāvartata janakṣayaḥ / tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ // 7.71.22 uddhukṣitaś ca putreṇa tava krodhahutāśanaḥ / ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ // 7.71.23 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ / nābhyajānata kartavyaṃ yudhi kiṃ cit parākramam // 7.71.24 vimukhaṃ cainam ālokya mādrīputrau mahārathau / vavarṣatuḥ punar bāṇair yathā meghau mahāgirim // 7.71.25 sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ / saṃprāyāj javanair aśvair droṇānīkāya saubalaḥ // 7.71.26 ghaṭotkacas tathā śūraṃ rākṣasaṃ tam alāyudham / abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam // 7.71.27 tayor yuddhaṃ mahārāja citrarūpam ivābhavat / yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe // 7.71.28 tato yudhiṣṭhiro rājā madrarājānam āhave / viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ // 7.71.29 tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa / yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ // 7.71.30 viviṃśatiś citraseno vikarṇaś ca tavātmajaḥ / ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ // 7.71.31 tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe / kauraveyāṃs tridhābhūtān pāṇḍavāḥ samupādravan // 7.72.1 jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat / yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave // 7.72.2 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān / dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe // 7.72.3 tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām / kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam // 7.72.4 saṃkṣaye tu tathā bhūte vartamāne mahābhaye / dvaṃdvībhūteṣu sainyeṣu yudhyamāneṣv abhītavat // 7.72.5 droṇaḥ pāñcālaputreṇa balī balavatā saha / vicikṣepa pṛṣatkaughāṃs tad adbhutam ivābhavat // 7.72.6 puṇḍarīkavanānīva vidhvastāni samantataḥ / cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇy anekaśaḥ // 7.72.7 vinikīrṇāni vīrāṇām anīkeṣu samantataḥ / vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca // 7.72.8 tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca / saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ // 7.72.9 kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ / tālamātrāṇi cāpāni vikarṣanto mahārathāḥ // 7.72.10 asicarmāṇi cāpāni śirāṃsi kavacāni ca / viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām // 7.72.11 utthitāny agaṇeyāni kabandhāni samantataḥ / adṛśyanta mahārāja tasmin paramasaṃkule // 7.72.12 gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukās tathā / bahavaḥ piśitāśāś ca tatrādṛśyanta māriṣa // 7.72.13 bhakṣayantaḥ sma māṃsāni pibantaś cāpi śoṇitam / vilumpantaḥ sma keśāṃś ca majjāś ca bahudhā nṛpa // 7.72.14 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃs tathā / narāśvagajasaṃghānāṃ śirāṃsi ca tatas tataḥ // 7.72.15 kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ / raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā // 7.72.16 asimārgān bahuvidhān vicerus tāvakā raṇe / ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ // 7.72.17 gadābhiḥ parighaiś cānye vyāyudhāś ca bhujair api / anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ // 7.72.18 rathino rathibhiḥ sārdham aśvārohāś ca sādibhiḥ / mātaṅgā varamātaṅgaiḥ padātāś ca padātibhiḥ // 7.72.19 kṣībā ivānye conmattā raṅgeṣv iva ca cāraṇāḥ / uccukruśus tathānyonyaṃ jaghnur anyonyam āhave // 7.72.20 vartamāne tathā yuddhe nirmaryāde viśāṃ pate / dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat // 7.72.21 te hayā sādhv aśobhanta vimiśrā vātaraṃhasaḥ / pārāvatasavarṇāś ca raktaśoṇāś ca saṃyuge // 7.72.22 hayāḥ śuśubhire rājan meghā iva savidyutaḥ // 7.72.22.2 dhṛṣṭadyumnaś ca saṃprekṣya droṇam abhyāśam āgatam / asicarmādade vīro dhanur utsṛjya bhārata // 7.72.23 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā / īṣayā samatikramya droṇasya ratham āviśat // 7.72.24 atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca / jaghānārdheṣu cāśvānāṃ tat sainyāny abhyapūjayan // 7.72.25 khaḍgena caratas tasya śoṇāśvān adhitiṣṭhataḥ / na dadarśāntaraṃ droṇas tad adbhutam ivābhavat // 7.72.26 yathā śyenasya patanaṃ vaneṣv āmiṣagṛddhinaḥ / tathaivāsīd abhīsāras tasya droṇaṃ jighāṃsataḥ // 7.72.27 tataḥ śaraśatenāsya śatacandraṃ samākṣipat / droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ // 7.72.28 hayāṃś caiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī / dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī // 7.72.29 athāsmai tvarito bāṇam aparaṃ jīvitāntakam / ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā // 7.72.30 taṃ caturdaśabhir bāṇair bāṇaṃ ciccheda sātyakiḥ / grastam ācāryamukhyena dhṛṣṭadyumnam amocayat // 7.72.31 siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa / droṇena mocayām āsa pāñcālyaṃ śinipuṃgavaḥ // 7.72.32 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave / śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat // 7.72.33 tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān / pratyavidhyac chitair bāṇaiḥ ṣaḍviṃśatyā stanāntare // 7.72.34 tataḥ sarve rathās tūrṇaṃ pāñcālā jayagṛddhinaḥ / sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan // 7.72.35 bāṇe tasmin nikṛtte tu dhṛṣṭadyumne ca mokṣite / tena vṛṣṇipravīreṇa yuyudhānena saṃjaya // 7.73.1 amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ / naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi // 7.73.2 saṃpradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ / tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān // 7.73.3 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan / naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ // 7.73.4 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ / rukmapuṅkhāñ śarān asyan yuyudhānam upādravat // 7.73.5 śarapātamahāvarṣaṃ rathaghoṣabalāhakam / kārmukākarṣavikṣiptaṃ nārācabahuvidyutam // 7.73.6 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam / droṇamegham anāvāryaṃ hayamārutacoditam // 7.73.7 dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ / uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ // 7.73.8 etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇy anavasthitam / āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham // 7.73.9 śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat / ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam // 7.73.10 tato rajatasaṃkāśā mādhavasya hayottamāḥ / droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ // 7.73.11 iṣujālāvṛtaṃ ghoram andhakāram anantaram / anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā // 7.73.12 tataḥ śīghrāstraviduṣor droṇasātvatayos tadā / nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ // 7.73.13 iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ / śuśruve śakramuktānām aśanīnām iva svanaḥ // 7.73.14 nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau / āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata // 7.73.15 tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ / ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva // 7.73.16 ubhayos tau rathau rājaṃs te cāśvāstau ca sārathī / rukmapuṅkhaiḥ śaraiś channāś citrarūpā babhus tadā // 7.73.17 nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate / nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ // 7.73.18 ubhayoḥ patite chatre tathaiva patitau dhvajau / ubhau rudhirasiktāṅgāv ubhau ca vijayaiṣiṇau // 7.73.19 sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāv iva vāraṇau / anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ // 7.73.20 garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ / upāraman mahārāja vyājahāra na kaś cana // 7.73.21 tūṣṇīṃbhūtāny anīkāni yodhā yuddhād upāraman / dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ // 7.73.22 rathino hastiyantāro hayārohāḥ padātayaḥ / avaikṣantācalair netraiḥ parivārya ratharṣabhau // 7.73.23 hastyanīkāny atiṣṭhanta tathānīkāni vājinām / tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ // 7.73.24 muktāvidrumacitraiś ca maṇikāñcanabhūṣitaiḥ / dhvajair ābharaṇaiś citraiḥ kavacaiś ca hiraṇmayaiḥ // 7.73.25 vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ / vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ // 7.73.26 jātarūpamayībhiś ca rājatībhiś ca mūrdhasu / gajānāṃ kumbhamālābhir dantaveṣṭaiś ca bhārata // 7.73.27 sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ / adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ // 7.73.28 apaśyann asmadīyāś ca te ca yaudhiṣṭhirāḥ sthitāḥ / tad yuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ // 7.73.29 vimānāgragatā devā brahmaśakrapurogamāḥ / siddhacāraṇasaṃghāś ca vidyādharamahoragāḥ // 7.73.30 gatapratyāgatākṣepaiś citraiḥ śastravighātibhiḥ / vividhair vismayaṃ jagmus tayoḥ puruṣasiṃhayoḥ // 7.73.31 hastalāghavam astreṣu darśayantau mahābalau / anyonyaṃ samavidhyetāṃ śarais tau droṇasātyakī // 7.73.32 tato droṇasya dāśārhaḥ śarāṃś ciccheda saṃyuge / patribhiḥ sudṛḍhair āśu dhanuś caiva mahādyute // 7.73.33 nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ / sajyaṃ cakāra tac cāśu cicchedāsya sa sātyakiḥ // 7.73.34 tatas tvaran punar droṇo dhanurhasto vyatiṣṭhata / sajyaṃ sajyaṃ punaś cāsya ciccheda niśitaiḥ śaraiḥ // 7.73.35 tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam / yuyudhānasya rājendra manasedam acintayat // 7.73.36 etad astrabalaṃ rāme kārtavīrye dhanaṃjaye / bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare // 7.73.37 taṃ cāsya manasā droṇaḥ pūjayām āsa vikramam / lāghavaṃ vāsavasyeva saṃprekṣya dvijasattamaḥ // 7.73.38 tutoṣāstravidāṃ śreṣṭhas tathā devāḥ savāsavāḥ / na tām ālakṣayām āsur laghutāṃ śīghrakāriṇaḥ // 7.73.39 devāś ca yuyudhānasya gandharvāś ca viśāṃ pate / siddhacāraṇasaṃghāś ca vidur droṇasya karma tat // 7.73.40 tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ / astrair astravidāṃ śreṣṭho yodhayām āsa bhārata // 7.73.41 tasyāstrāṇy astramāyābhiḥ pratihanya sa sātyakiḥ / jaghāna niśitair bāṇais tad adbhutam ivābhavat // 7.73.42 tasyātimānuṣaṃ karma dṛṣṭvānyair asamaṃ raṇe / yuktaṃ yogena yogajñās tāvakāḥ samapūjayan // 7.73.43 yad astram asyati droṇas tad evāsyati sātyakiḥ / tam ācāryo 'py asaṃbhrānto 'yodhayac chatrutāpanaḥ // 7.73.44 tataḥ kruddho mahārāja dhanurvedasya pāragaḥ / vadhāya yuyudhānasya divyam astram udairayat // 7.73.45 tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ / astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat // 7.73.46 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau / na vicerus tadākāśe bhūtāny ākāśagāny api // 7.73.47 astre te vāruṇāgneye tābhyāṃ bāṇasamāhite / na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ // 7.73.48 tato yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ / nakulaḥ sahadevaś ca paryarakṣanta sātyakim // 7.73.49 dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaś ca sakekayaḥ / matsyāḥ śālveyasenāś ca droṇam ājagmur añjasā // 7.73.50 duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ / droṇam abhyupapadyanta sapatnaiḥ parivāritam // 7.73.51 tato yuddham abhūd rājaṃs tava teṣāṃ ca dhanvinām / rajasā saṃvṛte loke śarajālasamāvṛte // 7.73.52 sarvam āvignam abhavan na prājñāyata kiṃ cana / sainyena rajasā dhvaste nirmaryādam avartata // 7.73.53 parivartamāne tv āditye tatra sūryasya raśmibhiḥ / rajasā kīryamāṇāś ca mandībhūtāś ca sainikāḥ // 7.74.1 tiṣṭhatāṃ yudhyamānānāṃ punar āvartatām api / bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ // 7.74.2 tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu / arjuno vāsudevaś ca saindhavāyaiva jagmatuḥ // 7.74.3 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ / cakāra tatra panthānaṃ yayau yena janārdanaḥ // 7.74.4 yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ / tatra tatraiva dīryante senās tava viśāṃ pate // 7.74.5 rathaśikṣāṃ tu dāśārho darśayām āsa vīryavān / uttamādhamamadhyāni maṇḍalāni vidarśayan // 7.74.6 te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ / snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ // 7.74.7 vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ / rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave // 7.74.8 rathasthitaḥ krośamātre yān asyaty arjunaḥ śarān / rathe krośam atikrānte tasya te ghnanti śātravān // 7.74.9 tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ / tathāgacchad dhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat // 7.74.10 na tathā gacchati rathas tapanasya viśāṃ pate / nendrasya na ca rudrasya nāpi vaiśravaṇasya ca // 7.74.11 nānyasya samare rājan gatapūrvas tathā rathaḥ / yathā yayāv arjunasya manobhiprāyaśīghragaḥ // 7.74.12 praviśya tu raṇe rājan keśavaḥ paravīrahā / senāmadhye hayāṃs tūrṇaṃ codayām āsa bhārata // 7.74.13 tatas tasya rathaughasya madhyaṃ prāpya hayottamāḥ / kṛcchreṇa ratham ūhus taṃ kṣutpipāsāśramānvitāḥ // 7.74.14 kṣatāś ca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ / maṇḍalāni vicitrāṇi vicerus te muhur muhuḥ // 7.74.15 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha / upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ // 7.74.16 etasminn antare vīrāv āvantyau bhrātarau nṛpa / sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam // 7.74.17 tāv arjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam / śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau // 7.74.18 tāv arjuno mahārāja navabhir nataparvabhiḥ / ājaghāna raṇe kruddho marmajño marmabhedibhiḥ // 7.74.19 tatas tau tu śaraugheṇa bībhatsuṃ sahakeśavam / ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ // 7.74.20 tayos tu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ / ciccheda samare tūrṇaṃ dhvajau ca kanakojjvalau // 7.74.21 athānye dhanuṣī rājan pragṛhya samare tadā / pāṇḍavaṃ bhṛśasaṃkruddhāv ardayām āsatuḥ śaraiḥ // 7.74.22 tayos tu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ / ciccheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ // 7.74.23 tathānyair viśikhais tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ / jaghānāśvān sapadātāṃs tathobhau pārṣṇisārathī // 7.74.24 jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata / sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ // 7.74.25 vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān / hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ // 7.74.26 abhyadravata saṃgrāme bhrātur vadham anusmaran / gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ // 7.74.27 anuvindas tu gadayā lalāṭe madhusūdanam / spṛṣṭvā nākampayat kruddho mainākam iva parvatam // 7.74.28 tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ / nicakarta sa saṃchinnaḥ papātādricayo yathā // 7.74.29 tatas tau nihatau dṛṣṭvā tayo rājan padānugāḥ / abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān // 7.74.30 tān arjunaḥ śarais tūrṇaṃ nihatya bharatarṣabha / vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye // 7.74.31 tayoḥ senām atikramya kṛcchrān niryād dhanaṃjayaḥ / vibabhau jaladān bhittvā divākara ivoditaḥ // 7.74.32 taṃ dṛṣṭvā kuravas trastāḥ prahṛṣṭāś cābhavan punaḥ / abhyavarṣaṃs tadā pārthaṃ samantād bharatarṣabha // 7.74.33 śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam / siṃhanādena mahatā sarvataḥ paryavārayan // 7.74.34 tāṃs tu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ / śanakair iva dāśārham arjuno vākyam abravīt // 7.74.35 śarārditāś ca glānāś ca hayā dūre ca saindhavaḥ / kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate // 7.74.36 brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā / bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ // 7.74.37 mama tv anantaraṃ kṛtyaṃ yad vai tat saṃnibodha me / hayān vimucya hi sukhaṃ viśalyān kuru mādhava // 7.74.38 evam uktas tu pārthena keśavaḥ pratyuvāca tam / mamāpy etan mataṃ pārtha yad idaṃ te prabhāṣitam // 7.74.39 aham āvārayiṣyāmi sarvasainyāni keśava / tvam apy atra yathānyāyaṃ kuru kāryam anantaram // 7.74.40 so 'vatīrya rathopasthād asaṃbhrānto dhanaṃjayaḥ / gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ // 7.74.41 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ / idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam // 7.74.42 tam ekaṃ rathavaṃśena mahatā paryavārayan / vikarṣantaś ca cāpāni visṛjantaś ca sāyakān // 7.74.43 astrāṇi ca vicitrāṇi kruddhās tatra vyadarśayan / chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram // 7.74.44 abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham / rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ // 7.74.45 tatra pārthasya bhujayor mahad balam adṛśyata / yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat // 7.74.46 astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ / iṣubhir bahubhis tūrṇaṃ sarvān eva samāvṛṇot // 7.74.47 tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate / saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata // 7.74.48 tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ / hayair nāgaiś ca saṃbhinnair nadadbhiś cārikarśanaiḥ // 7.74.49 saṃrabdhaiś cāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe / ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata // 7.74.50 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam / padātimatsyakalilaṃ śaṅkhadundubhinisvanam // 7.74.51 asaṃkhyeyam apāraṃ ca rajo ''bhīlam atīva ca / uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam // 7.74.52 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam / velābhūtas tadā pārthaḥ patribhiḥ samavārayat // 7.74.53 tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam / asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt // 7.74.54 udapānam ihāśvānāṃ nālam asti raṇe 'rjuna / parīpsante jalaṃ ceme peyaṃ na tv avagāhanam // 7.74.55 idam astīty asaṃbhrānto bruvann astreṇa medinīm / abhihatyārjunaś cakre vājipānaṃ saraḥ śubham // 7.74.56 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam / śaraveśmākarot pārthas tvaṣṭevādbhutakarmakṛt // 7.74.57 tataḥ prahasya govindaḥ sādhu sādhv ity athābravīt / śaraveśmani pārthena kṛte tasmin mahāraṇe // 7.74.58 salile janite tasmin kaunteyena mahātmanā / nivārite dviṣatsainye kṛte ca śaraveśmani // 7.75.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ / mocayām āsa turagān vitunnān kaṅkapatribhiḥ // 7.75.2 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt / siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ // 7.75.3 padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ / nāśaknuvan vārayituṃ tad adbhutam ivābhavat // 7.75.4 āpatatsu rathaugheṣu prabhūtagajavājiṣu / nāsaṃbhramat tadā pārthas tad asya puruṣān ati // 7.75.5 vyasṛjanta śaraughāṃs te pāṇḍavaṃ prati pārthivāḥ / na cāvyathata dharmātmā vāsaviḥ paravīrahā // 7.75.6 sa tāni śarajālāni gadāḥ prāsāṃś ca vīryavān / āgatān agrasat pārthaḥ saritaḥ sāgaro yathā // 7.75.7 astravegena mahatā pārtho bāhubalena ca / sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān // 7.75.8 tat tu pārthasya vikrāntaṃ vāsudevasya cobhayoḥ / apūjayan mahārāja kauravāḥ paramādbhutam // 7.75.9 kim adbhutataraṃ loke bhavitāpy atha vāpy abhūt / yad aśvān pārthagovindau mocayām āsatū raṇe // 7.75.10 bhayaṃ vipulam asmāsu tāv adhattāṃ narottamau / tejo vidadhatuś cograṃ visrabdhau raṇamūrdhani // 7.75.11 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata / arjunena kṛte saṃkhye śaragarbhagṛhe tadā // 7.75.12 upāvartayad avyagras tān aśvān puṣkarekṣaṇaḥ / miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate // 7.75.13 teṣāṃ śramaṃ ca glāniṃ ca vepathuṃ vamathuṃ vraṇān / sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hy aśvakarmaṇi // 7.75.14 śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān / upāvṛtya yathānyāyaṃ pāyayām āsa vāri saḥ // 7.75.15 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān / yojayām āsa saṃhṛṣṭaḥ punar eva rathottame // 7.75.16 sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ / samāsthāya mahātejāḥ sārjunaḥ prayayau drutam // 7.75.17 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ / dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan // 7.75.18 viniḥśvasantas te rājan bhagnadaṃṣṭrā ivoragāḥ / dhig aho dhig gataḥ pārthaḥ kṛṣṇaś cety abruvan pṛthak // 7.75.19 sarvakṣatrasya miṣato rathenaikena daṃśitau / bālakrīḍanakeneva kadarthīkṛtya no balam // 7.75.20 krośatāṃ yatamānānām asaṃsaktau paraṃtapau / darśayitvātmano vīryaṃ prayātau sarvarājasu // 7.75.21 tau prayātau punar dṛṣṭvā tadānye sainikābruvan / tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ // 7.75.22 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām / jayadrathāya yāty eṣa kadarthīkṛtya no raṇe // 7.75.23 tatra ke cin mitho rājan samabhāṣanta bhūmipāḥ / adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam // 7.75.24 sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ / duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī // 7.75.25 vilayaṃ samanuprāptā tac ca rājā na budhyate / ity evaṃ kṣatriyās tatra bruvanty anye ca bhārata // 7.75.26 sindhurājasya yat kṛtyaṃ gatasya yamasādanam / tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit // 7.75.27 tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati / nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ // 7.75.28 taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam / nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam // 7.75.29 vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ / yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat // 7.75.30 gāhamānas tv anīkāni tūrṇam aśvān acodayat / balākavarṇān dāśārhaḥ pāñcajanyaṃ vyanādayat // 7.75.31 kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ / tūrṇāt tūrṇataraṃ hy aśvās te 'vahan vātaraṃhasaḥ // 7.75.32 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam / ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan // 7.75.33 divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam / śarārtāś ca raṇe yodhā na kṛṣṇau śekur īkṣitum // 7.75.34 tato nṛpatayaḥ kruddhāḥ parivavrur dhanaṃjayam / kṣatriyā bahavaś cānye jayadrathavadhaiṣiṇam // 7.75.35 apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham / duryodhanas tv agāt pārthaṃ tvaramāṇo mahāhave // 7.75.36 sraṃsanta iva majjānas tāvakānāṃ bhayān nṛpa / tau dṛṣṭvā samatikrāntau vāsudevadhanaṃjayau // 7.76.1 sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ / sthirībūtā mahātmānaḥ pratyagacchan dhanaṃjayam // 7.76.2 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ / te 'dyāpi na nivartante sindhavaḥ sāgarād iva // 7.76.3 asantas tu nyavartanta vedebhya iva nāstikāḥ / narakaṃ bhajamānās te pratyapadyanta kilbiṣam // 7.76.4 tāv atītya rathānīkaṃ vimuktau puruṣarṣabhau / dadṛśāte yathā rāhor āsyān muktau prabhākarau // 7.76.5 matsyāv iva mahājālaṃ vidārya vigatajvarau / tathā kṛṣṇāv adṛśyetāṃ senājālaṃ vidārya tat // 7.76.6 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt / adṛśyetāṃ mahātmānau kālasūryāv ivoditau // 7.76.7 astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt / adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau // 7.76.8 vimuktau jvalanasparśān makarāsyāj jhaṣāv iva / vyakṣobhayetāṃ senāṃ tau samudraṃ makarāv iva // 7.76.9 tāvakās tava putrāś ca droṇānīkasthayos tayoḥ / naitau tariṣyato droṇam iti cakrus tadā matim // 7.76.10 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī / nāśaśaṃsur mahārāja sindhurājasya jīvitam // 7.76.11 āśā balavatī rājan putrāṇām abhavat tava / droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho // 7.76.12 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau / droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram // 7.76.13 atha dṛṣṭvā vyatikrāntau jvalitāv iva pāvakau / nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire // 7.76.14 mithaś ca samabhāṣetām abhītau bhayavardhanau / jayadrathavadhe vācas tās tāḥ kṛṣṇadhanaṃjayau // 7.76.15 asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ / cakṣurviṣayasaṃprāpto na nau mokṣyati saindhavaḥ // 7.76.16 yady asya samare goptā śakro devagaṇaiḥ saha / tathāpy enaṃ haniṣyāva iti kṛṣṇāv abhāṣatām // 7.76.17 iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā / sindhurājam avekṣantau tat putrās tava śuśruvuḥ // 7.76.18 atītya marudhanveva prayāntau tṛṣitau gajau / pītvā vāri samāśvastau tathaivāstām ariṃdamau // 7.76.19 vyāghrasiṃhagajākīrṇān atikramyeva parvatān / adṛśyetāṃ mahābāhū yathā mṛtyujarātigau // 7.76.20 tathā hi mukhavarṇo 'yam anayor iti menire / tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ // 7.76.21 droṇād āśīviṣākārāj jvalitād iva pāvakāt / anyebhyaḥ pārthivebhyaś ca bhāsvantāv iva bhāskarau // 7.76.22 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau / adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā // 7.76.23 śastraughān mahato muktau droṇahārdikyarakṣitān / rocamānāv adṛśyetām indrāgnyoḥ sadṛśau raṇe // 7.76.24 udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ / śitaiś citau vyarocetāṃ karṇikārair ivācalau // 7.76.25 droṇagrāhahradān muktau śaktyāśīviṣasaṃkaṭāt / ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ // 7.76.26 jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ / droṇāstrameghān nirmuktau sūryendū timirād iva // 7.76.27 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ / tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ // 7.76.28 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau / sarvabhūtāny amanyanta droṇāstrabalavismayāt // 7.76.29 jayadrathaṃ samīpastham avekṣantau jighāṃsayā / ruruṃ nipāne lipsantau vyāghravat tāv atiṣṭhatām // 7.76.30 yathā hi mukhavarṇo 'yam anayor iti menire / tava yodhā mahārāja hatam eva jayadratham // 7.76.31 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau / sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ // 7.76.32 śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ / tayor āsīt pratibhrājaḥ sūryapāvakayor iva // 7.76.33 harṣa eva tayor āsīd droṇānīkapramuktayoḥ / samīpe saindhavaṃ dṛṣṭvā śyenayor āmiṣaṃ yathā // 7.76.34 tau tu saindhavam ālokya vartamānam ivāntike / sahasā petatuḥ kruddhau kṣipraṃ śyenāv ivāmiṣe // 7.76.35 tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau / sindhurājasya rakṣārthaṃ parākrāntaḥ sutas tava // 7.76.36 droṇenābaddhakavaco rājā duryodhanas tadā / yayāv ekarathenājau hayasaṃskāravit prabho // 7.76.37 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ / agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa // 7.76.38 tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat / prāvādyan samatikrānte tava putre dhanaṃjayam // 7.76.39 siṃhanādaravāś cāsañ śaṅkhadundubhimiśritāḥ / dṛṣṭvā duryodhanaṃ tatra kṛṣṇayoḥ pramukhe sthitam // 7.76.40 ye ca te sindhurājasya goptāraḥ pāvakopamāḥ / te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho // 7.76.41 dṛṣṭvā duryodhanaṃ kṛṣṇas tv atikrāntaṃ sahānugam / abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ // 7.76.42 suyodhanam atikrāntam enaṃ paśya dhanaṃjaya / āpadgatam imaṃ manye nāsty asya sadṛśo rathaḥ // 7.77.1 dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ / dṛḍhāstraś citrayodhī ca dhārtarāṣṭro mahābalaḥ // 7.77.2 atyantasukhasaṃvṛddho mānitaś ca mahārathaiḥ / kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān // 7.77.3 tena yuddham ahaṃ manye prāptakālaṃ tavānagha / atra vo dyūtam āyātaṃ vijayāyetarāya vā // 7.77.4 atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam / eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ // 7.77.5 so 'yaṃ prāptas tavākṣepaṃ paśya sāphalyam ātmanaḥ / kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam // 7.77.6 diṣṭyā tv idānīṃ saṃprāpta eṣa te bāṇagocaram / sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya // 7.77.7 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān / na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha // 7.77.8 tvāṃ hi lokās trayaḥ pārtha sasurāsuramānuṣāḥ / notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ // 7.77.9 sa diṣṭyā samanuprāptas tava pārtha rathāntikam / jahy enaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ // 7.77.10 eṣa hy anarthe satataṃ parākrāntas tavānagha / nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam // 7.77.11 bahūni sunṛśaṃsāni kṛtāny etena mānada / yuṣmāsu pāpamatinā apāpeṣv eva nityadā // 7.77.12 tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam / āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan // 7.77.13 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava / parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama // 7.77.14 diṣṭyaiṣa tava bāṇānāṃ gocare parivartate / pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ // 7.77.15 diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha / diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ // 7.77.16 tasmāj jahi raṇe pārtha dhārtarāṣṭraṃ kulādhamam / yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe // 7.77.17 asmin hate tvayā sainyam anāthaṃ bhidyatām idam / vairasyāsyās tv avabhṛtho mūlaṃ chindhi durātmanām // 7.77.18 taṃ tathety abravīt pārthaḥ kṛtyarūpam idaṃ mama / sarvam anyad anādṛtya gaccha yatra suyodhanaḥ // 7.77.19 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam / apy asya yudhi vikramya chindyāṃ mūrdhānam āhave // 7.77.20 api tasyā anarhāyāḥ parikleśasya mādhava / kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe // 7.77.21 ity evaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān / preṣayām āsatuḥ saṃkhye prepsantau taṃ narādhipam // 7.77.22 tayoḥ samīpaṃ saṃprāpya putras te bharatarṣabha / na cakāra bhayaṃ prāpte bhaye mahati māriṣa // 7.77.23 tad asya kṣatriyās tatra sarva evābhyapūjayan / yad arjunahṛṣīkeśau pratyudyāto 'vicārayan // 7.77.24 tataḥ sarvasya sainyasya tāvakasya viśāṃ pate / mahān nādo hy abhūt tatra dṛṣṭvā rājānam āhave // 7.77.25 tasmiñ janasamunnāde pravṛtte bhairave sati / kadarthīkṛtya te putraḥ pratyamitram avārayat // 7.77.26 āvāritas tu kaunteyas tava putreṇa dhanvinā / saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ // 7.77.27 tau dṛṣṭvā pratisaṃrabdhau duryodhanadhanaṃjayau / abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ // 7.77.28 dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa / prahasann iva putras te yoddhukāmaḥ samāhvayat // 7.77.29 tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaś ca dhanaṃjayaḥ / vyākrośetāṃ mahānādaṃ dadhmatuś cāmbujottamau // 7.77.30 tau hṛṣṭarūpau saṃprekṣya kauraveyāś ca sarvaśaḥ / nirāśāḥ samapadyanta putrasya tava jīvite // 7.77.31 śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te / amanyanta ca putraṃ te vaiśvānaramukhe hutam // 7.77.32 tathā tu dṛṣṭvā yodhās te prahṛṣṭau kṛṣṇapāṇḍavau / hato rājā hato rājety ūcur evaṃ bhayārditāḥ // 7.77.33 janasya saṃninādaṃ tu śrutvā duryodhano 'bravīt / vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave // 7.77.34 ity uktvā sainikān sarvāñ jayāpekṣī narādhipaḥ / pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt // 7.77.35 pārtha yac chikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca / tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā // 7.77.36 yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca / tat kuruṣva mayi kṣipraṃ paśyāmas tava pauruṣam // 7.77.37 asmat parokṣaṃ karmāṇi pravadanti kṛtāni te / svāmisatkārayuktāni yāni tānīha darśaya // 7.77.38 evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ / pratyavidhyan mahāvegaiś caturbhiś caturo hayān // 7.78.1 vāsudevaṃ ca daśabhiḥ pratyavidhyat stanāntare / pratodaṃ cāsya bhallena chittvā bhūmāv apātayat // 7.78.2 taṃ caturdaśabhiḥ pārthaś citrapuṅkhaiḥ śilāśitaiḥ / avidhyat tūrṇam avyagras te 'syābhraśyanta varmaṇaḥ // 7.78.3 teṣāṃ vaiphalyam ālokya punar nava ca pañca ca / prāhiṇon niśitān bāṇāṃs te cābhraśyanta varmaṇaḥ // 7.78.4 aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān / abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ // 7.78.5 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam / tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ // 7.78.6 kaccid gāṇḍīvataḥ prāṇās tathaiva bharatarṣabha / muṣṭiś ca te yathāpūrvaṃ bhujayoś ca balaṃ tava // 7.78.7 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ / tava caivāsya śatroś ca tan mamācakṣva pṛcchataḥ // 7.78.8 vismayo me mahān pārtha tava dṛṣṭvā śarān imān / vyarthān nipatataḥ saṃkhye duryodhanarathaṃ prati // 7.78.9 vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ / śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā // 7.78.10 droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā / ante vihitam astrāṇām etat kavacadhāraṇam // 7.78.11 asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi / eko droṇo hi vedaitad ahaṃ tasmāc ca sattamāt // 7.78.12 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃ cana / api vajreṇa govinda svayaṃ maghavatā yudhi // 7.78.13 jānaṃs tvam api vai kṛṣṇa māṃ vimohayase katham / yadvṛttaṃ triṣu lokeṣu yac ca keśava vartate // 7.78.14 tathā bhaviṣyad yac caiva tat sarvaṃ viditaṃ tava / na tv evaṃ veda vai kaś cid yathā tvaṃ madhusūdana // 7.78.15 eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām / tiṣṭhaty abhītavat saṃkhye bibhrat kavacadhāraṇām // 7.78.16 yat tv atra vihitaṃ kāryaṃ naiṣa tad vetti mādhava / strīvad eṣa bibharty etāṃ yuktāṃ kavacadhāraṇām // 7.78.17 paśya bāhvoś ca me vīryaṃ dhanuṣaś ca janārdana / parājayiṣye kauravyaṃ kavacenāpi rakṣitam // 7.78.18 idam aṅgirase prādād deveśo varma bhāsvaram / punar dadau surapatir mahyaṃ varma sasaṃgraham // 7.78.19 daivaṃ yady asya varmaitad brahmaṇā vā svayaṃ kṛtam / naitad gopsyati durbuddhim adya bāṇahataṃ mayā // 7.78.20 evam uktvārjuno bāṇān abhimantrya vyakarṣayat / vikṛṣyamāṇāṃs tenaivaṃ dhanurmadhyagatāñ śarān // 7.78.21 tān asyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā // 7.78.21.2 tān nikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā / nyavedayat keśavāya vismitaḥ śvetavāhanaḥ // 7.78.22 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana / astraṃ mām eva hanyād dhi paśya tv adya balaṃ mama // 7.78.23 tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ / avidhyata raṇe rājañ śarair āśīviṣopamaiḥ // 7.78.24 bhūya evābhyavarṣac ca samare kṛṣṇapāṇḍavau // 7.78.24.2 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ / cakrur vāditraninadān siṃhanādaravāṃs tathā // 7.78.25 tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṃlihan / nāpaśyata tato 'syāṅgaṃ yan na syād varmarakṣitam // 7.78.26 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ / hayāṃś cakāra nirdehān ubhau ca pārṣṇisārathī // 7.78.27 dhanur asyācchinac citraṃ hastāvāpaṃ ca vīryavān / rathaṃ ca śakalīkartuṃ savyasācī pracakrame // 7.78.28 duryodhanaṃ ca bāṇābhyāṃ tīkṣṇābhyāṃ virathīkṛtam / avidhyad dhastatalayor ubhayor arjunas tadā // 7.78.29 taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ / samāpetuḥ parīpsanto dhanaṃjayaśarārditam // 7.78.30 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ / padātyoghaiś ca saṃrabdhaiḥ parivavrur dhanaṃjayam // 7.78.31 atha nārjunagovindau ratho vāpi vyadṛśyata / astravarṣeṇa mahatā janaughaiś cāpi saṃvṛtau // 7.78.32 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm / tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ // 7.78.33 te hatā hanyamānāś ca nyagṛhṇaṃs taṃ rathottamam / sa rathastambhitas tasthau krośamātraṃ samantataḥ // 7.78.34 tato 'rjunaṃ vṛṣṇivīras tvarito vākyam abravīt / dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam // 7.78.35 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn / mahatā śaravarṣeṇa talaśabdena cārjunaḥ // 7.78.36 pāñcajanyaṃ ca balavad dadhmau tāreṇa keśavaḥ / rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam // 7.78.37 tasya śaṅkhasya nādena dhanuṣo nisvanena ca / niḥsattvāś ca sasattvāś ca kṣitau petus tadā janāḥ // 7.78.38 tair vimukto ratho reje vāyvīrita ivāmbudaḥ / jayadrathasya goptāras tataḥ kṣubdhāḥ sahānugāḥ // 7.78.39 te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu / cakrur nādān bahuvidhān kampayanto vasuṃdharām // 7.78.40 bāṇaśabdaravāṃś cogrān vimiśrāñ śaṅkhanisvanaiḥ / prāduścakrur mahātmānaḥ siṃhanādaravān api // 7.78.41 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam / pradadhmatus tadā śaṅkhau vāsudevadhanaṃjayau // 7.78.42 tena śabdena mahatā pūriteyaṃ vasuṃdharā / saśailā sārṇavadvīpā sapātālā viśāṃ pate // 7.78.43 sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa / pratisasvāna tatraiva kurupāṇḍavayor bale // 7.78.44 tāvakā rathinas tatra dṛṣṭvā kṛṣṇadhanaṃjayau / saṃrambhaṃ paramaṃ prāptās tvaramāṇā mahārathāḥ // 7.78.45 atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau / abhyadravanta saṃkruddhās tad adbhutam ivābhavat // 7.78.46 tāvakās tu samīkṣyaiva vṛṣṇyandhakakurūttamau / prāg atvarañ jighāṃsantas tathaiva vijayaḥ parān // 7.79.1 suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ / dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ // 7.79.2 rukmapṛṣṭhaiś ca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate / kūjadbhir atulān nādān roṣitair uragair iva // 7.79.3 bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ / kṛpaś ca madrarājaś ca drauṇiś ca rathināṃ varaḥ // 7.79.4 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ / vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ // 7.79.5 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ / samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ // 7.79.6 kaulūtakā hayāś citrā vahantas tān mahārathān / vyaśobhanta tadā śīghrā dīpayanto diśo daśa // 7.79.7 ājāneyair mahāvegair nānādeśasamutthitaiḥ / pārvatīyair nadījaiś ca saindhavaiś ca hayottamaiḥ // 7.79.8 kuruyodhavarā rājaṃs tava putraṃ parīpsavaḥ / dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan // 7.79.9 te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ / pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām // 7.79.10 tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau / pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi // 7.79.11 devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ // 7.79.11.2 śabdas tu devadattasya dhanaṃjayasamīritaḥ / pṛthivīṃ cāntarikṣaṃ ca diśaś caiva samāvṛṇot // 7.79.12 tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ / sarvaśabdān atikramya pūrayām āsa rodasī // 7.79.13 tasmiṃs tathā vartamāne dāruṇe nādasaṃkule / bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane // 7.79.14 pravāditāsu bherīṣu jharjhareṣv ānakeṣu ca / mṛdaṅgeṣu ca rājendra vādyamāneṣv anekaśaḥ // 7.79.15 mahārathasamākhyātā duryodhanahitaiṣiṇaḥ / amṛṣyamāṇās taṃ śabdaṃ kruddhāḥ paramadhanvinaḥ // 7.79.16 nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ // 7.79.16.2 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ / kṛte pratikariṣyantaḥ keśavasyārjunasya ca // 7.79.17 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam / udvignarathanāgāśvam asvastham iva cābhibho // 7.79.18 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam / babhūva bhṛśam udvignaṃ nirghātair iva nāditam // 7.79.19 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat / trāsayām āsa tat sainyaṃ yugānta iva saṃbhṛtaḥ // 7.79.20 tato duryodhano 'ṣṭau ca rājānas te mahārathāḥ / jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan // 7.79.21 tato drauṇis trisaptatyā vāsudevam atāḍayat / arjunaṃ ca tribhir bhallair dhvajam aśvāṃś ca pañcabhiḥ // 7.79.22 tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat / atyartham iva saṃkruddhaḥ pratividdhe janārdane // 7.79.23 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhis tathā / śalyasya saśaraṃ cāpaṃ muṣṭau ciccheda vīryavān // 7.79.24 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam / bhūriśravās tribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ // 7.79.25 karṇo dvātriṃśatā caiva vṛṣasenaś ca pañcabhiḥ / jayadrathas trisaptatyā kṛpaś ca daśabhiḥ śaraiḥ // 7.79.26 madrarājaś ca daśabhir vivyadhuḥ phalgunaṃ raṇe // 7.79.26.2 tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat / vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ // 7.79.27 prahasaṃs tu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ / pratyavidhyat sa tān sarvān darśayan pāṇilāghavam // 7.79.28 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ / śalyasya samare cāpaṃ muṣṭideśe nyakṛntata // 7.79.29 saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ / śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ // 7.79.30 gautamaṃ pañcaviṃśatyā śaindhavaṃ ca śatena ha / punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat // 7.79.31 bhūriśravās tu saṃkruddhaḥ pratodaṃ cicchide hareḥ / arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha // 7.79.32 tataḥ śaraśatais tīkṣṇais tān arīñ śvetavāhanaḥ / pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva // 7.79.33 dhvajān bahuvidhākārān bhrājamānān atiśriyā / pārthānāṃ māmakānāṃ ca tān mamācakṣva saṃjaya // 7.80.1 dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām / rūpato varṇataś caiva nāmataś ca nibodha me // 7.80.2 teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ / pratyadṛśyanta rājendra jvalitā iva pāvakāḥ // 7.80.3 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ / kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ // 7.80.4 te dhvajāḥ saṃvṛtās teṣāṃ patākābhiḥ samantataḥ / nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ // 7.80.5 patākāś ca tatas tās tu śvasanena samīritāḥ / nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ // 7.80.6 indrāyudhasavarṇābhāḥ patākā bharatarṣabha / dodhūyamānā rathināṃ śobhayanti mahārathān // 7.80.7 siṃhalāṅgūlam ugrāsyaṃ dhajaṃ vānaralakṣaṇam / dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam // 7.80.8 sa vānaravaro rājan patākābhir alaṃkṛtaḥ / trāsayām āsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ // 7.80.9 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata / dhvajāgraṃ samapaśyāma bālasūryasamaprabham // 7.80.10 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham / nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam // 7.80.11 hastikakṣyā punar haimī babhūvādhirather dhvaje / āhave khaṃ mahārāja dadṛśe pūrayann iva // 7.80.12 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge / nṛtyatīva rathopasthe śvasanena samīritaḥ // 7.80.13 ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ / govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ // 7.80.14 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ / tripuraghnaratho yadvad govṛṣeṇa virājate // 7.80.15 mayūro vṛṣasenasya kāñcano maṇiratnavān / vyāhariṣyann ivātiṣṭhat senāgram api śobhayan // 7.80.16 tena tasya ratho bhāti mayūreṇa mahātmanaḥ / yathā skandasya rājendra mayūreṇa virājatā // 7.80.17 madrarājasya śalyasya dhvajāgre 'gniśikhām iva / sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām // 7.80.18 sā sītā bhrājate tasya ratham āsthāya māriṣa / sarvabījavirūḍheva yathā sītā śriyā vṛtā // 7.80.19 varāhaḥ sindhurājasya rājato 'bhivirājate / dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ // 7.80.20 śuśubhe ketunā tena rājatena jayadrathaḥ / yathā devāsure yuddhe purā pūṣā sma śobhate // 7.80.21 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ / dhvajaḥ sūrya ivābhāti somaś cātra pradṛśyate // 7.80.22 sa yūpaḥ kāñcano rājan saumadatter virājate / rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ // 7.80.23 śalasya tu mahārāja rājato dvirado mahān / ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ // 7.80.24 sa ketuḥ śobhayām āsa sainyaṃ te bharatarṣabha / yathā śveto mahānāgo devarājacamūṃ tathā // 7.80.25 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ / kiṅkiṇīśatasaṃhrādo bhrājaṃś citre rathottame // 7.80.26 vyabhrājata bhṛśaṃ rājan putras tava viśāṃ pate / dhvajena mahatā saṃkhye kurūṇām ṛṣabhas tadā // 7.80.27 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ / vyadīpayaṃs te pṛtanāṃ yugāntādityasaṃnibhāḥ // 7.80.28 daśamas tv arjunasyāsīd eka eva mahākapiḥ / adīpyatārjuno yena himavān iva vahninā // 7.80.29 tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ / kārmukāṇy ādadus tūrṇam arjunārthe paraṃtapāḥ // 7.80.30 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ / gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava // 7.80.31 tavāparādhād dhi narā nihatā bahudhā yudhi / nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ // 7.80.32 teṣām āsīd vyatikṣepo garjatām itaretaram / duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca // 7.80.33 tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ / yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat // 7.80.34 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ / jigīṣus tān naravyāghrāñ jighāṃsuś ca jayadratham // 7.80.35 tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ / adṛśyān akarod yodhāṃs tāvakāñ śatrutāpanaḥ // 7.80.36 tatas te 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ / adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ // 7.80.37 saṃvṛte narasiṃhais taiḥ kurūṇām ṛṣabhe 'rjune / mahān āsīt samuddhūtas tasya sainyasya nisvanaḥ // 7.80.38 arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ / pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya // 7.81.1 aparāhṇe mahārāja saṃgrāme lomaharṣaṇe / pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata // 7.81.2 pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ / abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa // 7.81.3 tataḥ sutumulas teṣāṃ saṃgrāmo 'vartatādbhutaḥ / pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropamaḥ // 7.81.4 sarve droṇarathaṃ prāpya pāñcālāḥ paṇḍavaiḥ saha / tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan // 7.81.5 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ / kampayanto 'bhyavartanta vegam āsthāya madhyamam // 7.81.6 tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ / pravapan niśitān bāṇān mahendrāśanisaṃnibhān // 7.81.7 taṃ tu pratyudiyāc chīghraṃ kṣemadhūrtir mahāyaśāḥ / vimuñcan niśitān bāṇāñ śataśo 'tha sahasraśaḥ // 7.81.8 dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ / tvarito 'bhyadravad droṇaṃ mahendra iva śambaram // 7.81.9 tam āpatantaṃ sahasā vyāditāsyam ivāntakam / vīradhanvā maheṣvāsas tvaramāṇaḥ samabhyayāt // 7.81.10 yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam / sahānīkaṃ tato droṇo nyavārayata vīryavān // 7.81.11 nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī / abhyagacchat samāyāntaṃ vikarṇas te sutaḥ prabho // 7.81.12 sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ / śarair anekasāhasraiḥ samavākirad āśugaiḥ // 7.81.13 sātyakiṃ tu naravyāghraṃ vyāghradattas tv avārayat / śaraiḥ suniśitais tīkṣṇaiḥ kampayan vai muhur muhuḥ // 7.81.14 draupadeyān naravyāghrān muñcataḥ sāyakottamān / saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat // 7.81.15 bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam / pratyavārayad āyāntam ārṣyaśṛṅgir mahārathaḥ // 7.81.16 tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe / yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa // 7.81.17 tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām / ājaghne bharataśreṣṭha sarvamarmasu bhārata // 7.81.18 taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare / roṣito bharataśreṣṭha kaunteyena yaśasvinā // 7.81.19 bhūya eva tu viṃśatyā sāyakānāṃ samācinot / sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām // 7.81.20 tāñ śarān droṇamuktāṃs tu śaravarṣeṇa pāṇḍavaḥ / avārayata dharmātmā darśayan pāṇilāghavam // 7.81.21 tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge / ciccheda sahasā dhanvī dhanus tasya mahātmanaḥ // 7.81.22 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ / śarair anekasāhasraiḥ purayām āsa sarvataḥ // 7.81.23 adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ / sarvabhūtāny amanyanta hatam eva yudhiṣṭhiram // 7.81.24 ke cic cainam amanyanta tathā vai vimukhīkṛtam / hṛto rājeti rājendra brāhmaṇena yaśasvinā // 7.81.25 sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ / tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge // 7.81.26 ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram // 7.81.26.2 tatas tān sāyakān sarvān droṇamuktān sahasraśaḥ / ciccheda samare vīras tad adbhutam ivābhavat // 7.81.27 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ / śaktiṃ jagrāha samare girīṇām api dāraṇīm // 7.81.28 svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām // 7.81.28.2 samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī / nādena sarvabhūtāni trāsayann iva bhārata // 7.81.29 śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge / svasti droṇāya sahasā sarvabhūtāny athābruvan // 7.81.30 sā rājabhujanirmuktā nirmuktoragasaṃnibhā / prajvālayantī gaganaṃ diśaś ca vidiśas tathā // 7.81.31 droṇāntikam anuprāptā dīptāsyā pannagī yathā // 7.81.31.2 tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate / prāduścakre tato brāhmam astram astravidāṃ varaḥ // 7.81.32 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām / jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ // 7.81.33 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam / aśāmayan mahāprājño brahmāstreṇaiva bhārata // 7.81.34 vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ / kṣurapreṇa ca tīkṣṇena cicchedāsya mahad dhanuḥ // 7.81.35 tad apāsya dhanuś chinnaṃ droṇaḥ kṣatriyamardanaḥ / gadāṃ cikṣepa sahasā dharmaputrāya māriṣa // 7.81.36 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ / gadām evāgrahīt kruddhaś cikṣepa ca paraṃtapaḥ // 7.81.37 te gade sahasā mukte samāsādya parasparam / saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale // 7.81.38 tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa / caturbhir niśitais tīkṣṇair hayāñ jaghne śarottamaiḥ // 7.81.39 dhanuś caikena bāṇena cicchedendradhvajopamam / ketum ekena ciccheda pāṇḍavaṃ cārdayat tribhiḥ // 7.81.40 hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ / tasthāv ūrdhvabhujo rājā vyāyudho bharatarṣabha // 7.81.41 virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ / droṇo vyamohayac chatrūn sarvasainyāni cābhibho // 7.81.42 muñcann iṣugaṇāṃs tīkṣṇāṃl laghuhasto dṛḍhavrataḥ / abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ // 7.81.43 tam abhidrutam ālokya droṇenāmitraghātinā / hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata // 7.81.44 hṛto rājā hṛto rājā bhāradvājena māriṣa / ity āsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ // 7.81.45 tatas tvaritam āruhya sahadevarathaṃ nṛpaḥ / apāyāj javanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ // 7.81.46 bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam / kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ // 7.82.1 bṛhatkṣatras tu taṃ rājā navatyā nataparvaṇām / ājaghne tvarito yuddhe droṇānīkabibhitsayā // 7.82.2 kṣemadhūrtis tu saṃkruddhaḥ kekayasya mahātmanaḥ / dhanuś ciccheda bhallena pītena niśitena ca // 7.82.3 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā / vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām // 7.82.4 athānyad dhanur ādāya bṛhatkṣatro hasann iva / vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham // 7.82.5 tato 'pareṇa bhallena pītena niśitena ca / jahāra nṛpateḥ kāyāc chiro jvalitakuṇḍalam // 7.82.6 tac chinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam / sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt // 7.82.7 taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ / sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt // 7.82.8 dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī / vīradhanvā maheṣvāso vārayām āsa bhārata // 7.82.9 tau parasparam āsādya śaradaṃṣṭrau tarasvinau / śarair anekasāhasrair anyonyam abhijaghnatuḥ // 7.82.10 tāv ubhau naraśārdūlau yuyudhāte parasparam / mahāvane tīvramadau vāraṇāv iva yūthapau // 7.82.11 girigahvaram āsādya śārdūlāv iva roṣitau / yuyudhāte mahāvīryau parasparajighāṃsayā // 7.82.12 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate / siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam // 7.82.13 vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam / dvidhā ciccheda bhallena prahasann iva bhārata // 7.82.14 tad utsṛjya dhanuś chinnaṃ cedirājo mahārathaḥ / śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm // 7.82.15 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata / cikṣepa sahasā yatto vīradhanvarathaṃ prati // 7.82.16 sa tayā vīraghātinyā śaktyā tv abhihato bhṛśam / nirbhinnahṛdayas tūrṇaṃ nipapāta rathān mahīm // 7.82.17 tasmin vinihate śūre trigartānāṃ mahārathe / balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ // 7.82.18 sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat / nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe // 7.82.19 madreyas tu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ / bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva // 7.82.20 taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam / durmukho navabhir bāṇais tāḍayām āsa bhārata // 7.82.21 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ / jaghāna caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ // 7.82.22 athāpareṇa bhallena pītena niśitena ca / ciccheda sāratheḥ kāyāc chiro jvalitakuṇḍalam // 7.82.23 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ / sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ // 7.82.24 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanās tadā / āruroha rathaṃ rājan niramitrasya bhārata // 7.82.25 sahadevas tataḥ kruddho niramitraṃ mahāhave / jaghāna pṛtanāmadhye bhallena paravīrahā // 7.82.26 sa papāta rathopasthān niramitro janeśvaraḥ / trigartarājasya suto vyathayaṃs tava vāhinīm // 7.82.27 taṃ tu hatvā mahābāhuḥ sahadevo vyarocata / yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam // 7.82.28 hāhākāro mahān āsīt trigartānāṃ janeśvara / rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam // 7.82.29 nakulas te sutaṃ rājan vikarṇaṃ pṛthulocanam / muhūrtāj jitavān saṃkhye tad adbhutam ivābhavat // 7.82.30 sātyakiṃ vyāghradattas tu śaraiḥ saṃnataparvabhiḥ / cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare // 7.82.31 tān nivārya śarāñ śūraḥ śaineyaḥ kṛtahastavat / sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat // 7.82.32 kumāre nihate tasmin magadhasya sute prabho / māgadhāḥ sarvato yattā yuyudhānam upādravan // 7.82.33 visṛjantaḥ śarāṃś caiva tomarāṃś ca sahasraśaḥ / bhiṇḍipālāṃs tathā prāsān mudgarān musalān api // 7.82.34 ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam / tāṃs tu sarvān sa balavān sātyaktir yuddhadurmadaḥ // 7.82.35 nātikṛcchrād dhasann eva vijigye puruṣarṣabha // 7.82.35.2 māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ / balaṃ te 'bhajyata vibho yuyudhānaśarārditam // 7.82.36 nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ / vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ // 7.82.37 bhajyamānaṃ balaṃ rājan sātvatena mahātmanā / nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā // 7.82.38 tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī / sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve // 7.82.39 draupadeyān maheṣvāsān saumadattir mahāyaśāḥ / ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ // 7.83.1 te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho / pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃ cana // 7.83.2 nākulis tu śatānīkaḥ saumadattiṃ nararṣabham / dvābhyāṃ viddhvānadad dhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ // 7.83.3 tathetare raṇe yattās tribhis tribhir ajihmagaiḥ / vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam // 7.83.4 sa tān prati mahārāja cikṣipe pañca sāyakān / ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ // 7.83.5 tatas te bhrātaraḥ pañca śarair viddhā mahātmanā / parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam // 7.83.6 ārjunis tu hayāṃs tasya caturbhir niśitaiḥ śaraiḥ / preṣayām āsa saṃkruddho yamasya sadanaṃ prati // 7.83.7 bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ / nanāda balavan nādaṃ vivyādha ca śitaiḥ śaraiḥ // 7.83.8 yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāv apātayat / nākuliś cāśvayantāraṃ rathanīḍād apāharat // 7.83.9 sāhadevis tu taṃ jñātvā bhrātṛbhir vimukhīkṛtam / kṣurapreṇa śiro rājan nicakarta mahāmanāḥ // 7.83.10 tacchiro nyapatad bhūmau tapanīyavibhūṣitam / bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham // 7.83.11 saumadatteḥ śiro dṛṣṭvā nipatat tan mahātmanaḥ / vitrastās tāvakā rājan pradudruvur anekadhā // 7.83.12 alambusas tu samare bhīmasenaṃ mahābalam / yodhayām āsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā // 7.83.13 saṃprayuddhau raṇe dṛṣṭvā tāv ubhau nararākṣasau / vismayaḥ sarvabhūtānāṃ praharṣaś cābhavat tadā // 7.83.14 ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ / vivyādha prahasan rājan rākṣasendram amarṣaṇam // 7.83.15 tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham / abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ // 7.83.16 sa bhīmaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ / bhīmānugāñ jaghānāśu rathāṃs triṃśad ariṃdamaḥ // 7.83.17 punaś catuḥśatān hatvā bhīmaṃ vivyādha patriṇā // 7.83.17.2 so 'tividdhas tadā bhīmo rākṣasena mahābalaḥ / niṣasāda rathopasthe mūrchayābhipariplutaḥ // 7.83.18 pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ / vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam // 7.83.19 alambusaṃ śarais tīkṣṇair ardayām āsa sarvataḥ // 7.83.19.2 sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ / śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ // 7.83.20 sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ / smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā // 7.83.21 ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata / tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam // 7.83.22 bako nāma sudurbuddhe rākṣasapravaro balī / parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatas tvayā // 7.83.23 evam uktvā tato bhīmam antardhānagatas tadā / mahātā śaravarṣeṇa bhṛśaṃ taṃ samavākirat // 7.83.24 bhīmas tu samare rājann adṛśye rākṣase tadā / ākāśaṃ pūrayām āsa śaraiḥ saṃnataparvabhiḥ // 7.83.25 sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ / jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat // 7.83.26 uccāvacāni rūpāṇi cakāra subahūni ca / uccāvacās tathā vāco vyājahāra samantataḥ // 7.83.27 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ / hayāś ca bahavo rājan pattayaś ca tathā punaḥ // 7.83.28 rathebhyo rathinaḥ petus tasya nunnāḥ sma sāyakaiḥ // 7.83.28.2 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām / chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām // 7.83.29 nadīṃ pravartayām āsa rakṣogaṇasamākulām / vahantīṃ bahudhā rājaṃś cedipāñcālasṛñjayān // 7.83.30 taṃ tathā samare rājan vicarantam abhītavat / pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃs tatsya vikramam // 7.83.31 tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata / vāditraninadaś cograḥ sumahāṃl lomaharṣaṇaḥ // 7.83.32 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ / nāmṛṣyata yathā nāgas talaśabdaṃ samīritam // 7.83.33 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ / saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa // 7.83.34 tataḥ śarasahasrāṇi prādurāsan samantataḥ / taiḥ śarais tava sainyasya vidrāvaḥ sumahān abhūt // 7.83.35 tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge / rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat // 7.83.36 sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ / saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat // 7.83.37 tasmiṃs tu nirjite rājan rākṣasendre mahātmanā / anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam // 7.83.38 apūjayan mārutiṃ ca saṃhṛṣṭās te mahābalam / prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ // 7.83.39 alambusaṃ tathā yuddhe vicarantam abhītavat / haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ // 7.84.1 tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ / kurvator vividhā māyāḥ śakraśambarayor iva // 7.84.2 alambuso bhṛśaṃ kruddho ghaṭotkacam atāḍayat / ghaṭotkacas tu viṃśatyā nārācānāṃ stanāntare // 7.84.3 alambusam atho viddhvā siṃhavad vyanadan muhuḥ // 7.84.3.2 tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam / viddhvā viddhvānadad dhṛṣṭaḥ pūrayan khaṃ samantataḥ // 7.84.4 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau / nirviśeṣam ayudhyetāṃ māyābhir itaretaram // 7.84.5 māyāśatasṛjau dṛptau mohayantau parasparam / māyāyuddhe sukuśalau māyāyuddham ayudhyatām // 7.84.6 yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa / tāṃ tām alambuso rājan māyayaiva nijaghnivān // 7.84.7 taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam / alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ // 7.84.8 ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ / abhyadravanta saṃkruddhā bhīmasenādayo nṛpa // 7.84.9 ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa / sarvato vyakiran bāṇair ulkābhir iva kuñjaram // 7.84.10 sa teṣām astravegaṃ taṃ pratihatyāstramāyayā / tasmād rathavrajān mukto vanadāhād iva dvipaḥ // 7.84.11 sa visphārya dhanur ghoram indrāśanisamasvanam / mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ // 7.84.12 yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ // 7.84.12.2 nakulaṃ ca trisaptatyā drupadeyāṃś ca māriṣa / pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha // 7.84.13 taṃ bhīmaseno navabhiḥ sahadevaś ca pañcabhiḥ / yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata // 7.84.14 nakulaś ca catuḥṣaṣṭyā draupadeyās tribhis tribhiḥ // 7.84.14.2 haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ / punar vivyādha saptatyā nanāda ca mahābalaḥ // 7.84.15 so 'tividdho maheṣvāsaḥ sarvatas tair mahārathaiḥ / prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śaraiḥ // 7.84.16 taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhas tu rākṣasaḥ / haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ // 7.84.17 so 'tividdho balavatā rākṣasendro mahābalaḥ / vyasṛjat sāyakāṃs tūrṇaṃ svarṇapuṅkhāñ śilāśitān // 7.84.18 te śarā nataparvāṇo viviśū rākṣasaṃ tadā / ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ // 7.84.19 tatas te pāṇḍavā rājan samantān niśitāñ śarān / preṣayām āsur udvignā haiḍimbaś ca ghaṭotkacaḥ // 7.84.20 sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ / dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam // 7.84.21 samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ / niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani // 7.84.22 balalāghavasaṃpannaḥ saṃpanno vikrameṇa ca / bhaimasenī raṇe kruddhaḥ sarvasainyāny abhīṣayat // 7.84.23 sa visphuṭitasarvāṅgaś cūrṇitāsthivibhūṣaṇaḥ / ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ // 7.84.24 tataḥ sumanasaḥ pārthā hate tasmin niśācare / cukruśuḥ siṃhanādāṃś ca vāsāṃsy ādudhuvuś ca ha // 7.84.25 tāvakāś ca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam / alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam // 7.84.26 hāhākāram akurvanta sainyāni bharatarṣabha // 7.84.26.2 janāś ca tad dadṛśire rakṣaḥ kautūhalānvitāḥ / yadṛcchayā nipatitaṃ bhūmāv aṅgārakaṃ yathā // 7.84.27 ghaṭotkacas tu tad dhatvā rakṣo balavatāṃ varam / mumoca balavan nādaṃ balaṃ hatveva vāsavaḥ // 7.84.28 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair; ghaṭotkacaḥ karmaṇi duṣkare kṛte / ripuṃ nihatyābhinananda vai tadā; alambusaṃ pakvam alambusaṃ yathā // 7.84.29 tato ninādaḥ sumahān samutthitaḥ; saśaṅkhanānāvidhabāṇaghoṣavān / niśamya taṃ pratyanadaṃs tu kauravās; tato dhvanir bhuvanam athāspṛśad bhṛśam // 7.84.30 bhāradvājaṃ kathaṃ yuddhe yuyudhāno 'bhyavārayat / saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me // 7.85.1 śṛṇu rājan mahāprājña saṃgrāmaṃ lomaharṣaṇam / droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ // 7.85.2 vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa / abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam // 7.85.3 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham / sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat // 7.85.4 droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ / avidhyat pañcabhis tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ // 7.85.5 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ / abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ // 7.85.6 dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ / droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ // 7.85.7 bhāradvājo raṇe viddho yuyudhānena satvaram / sātyakiṃ bahubhir bāṇair yatamānam avidhyata // 7.85.8 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ / sātvataṃ pīḍayām āsa śatena nataparvaṇā // 7.85.9 sa vadhyamānaḥ samare bhāradvājena sātyakiḥ / nābhyapadyata kartavyaṃ kiṃ cid eva viśāṃ pate // 7.85.10 viṣaṇṇavadanaś cāpi yuyudhāno 'bhavan nṛpa / bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān // 7.85.11 taṃ tu saṃprekṣya te putrāḥ sainikāś ca viśāṃ pate / prahṛṣṭamanaso bhūtvā siṃhavad vyanadan muhuḥ // 7.85.12 taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam / yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata // 7.85.13 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt / grasyate yudhi vīreṇa bhānumān iva rāhuṇā // 7.85.14 abhidravata gacchadhvaṃ sātyakir yatra yudhyate // 7.85.14.2 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa / abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata // 7.85.15 na paśyasi bhayaṃ ghoraṃ droṇān naḥ samupasthitam // 7.85.15.2 asau droṇo maheṣvāso yuyudhānena saṃyuge / krīḍate sūtrabaddhena pakṣiṇā bālako yathā // 7.85.16 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ / tvayaiva sahitā yattā yuyudhānarathaṃ prati // 7.85.17 pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ / sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam // 7.85.18 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ / abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt // 7.85.19 tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām / pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ // 7.85.20 te sametya naravyāghrā bhāradvājaṃ mahāratham / abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ // 7.85.21 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam / atithīn āgatān yadvat salilenāsanena ca // 7.85.22 tarpitās te śarais tasya bhāradvājasya dhanvinaḥ / ātitheyagṛhaṃ prāpya nṛpate 'tithayo yathā // 7.85.23 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum / madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho // 7.85.24 tāṃs tu sarvān maheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ / atāpayac charavrātair gabhastibhir ivāṃśumān // 7.85.25 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayās tathā / trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ // 7.85.26 droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ / gabhastaya ivārkasya pratapantaḥ samantataḥ // 7.85.27 tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ / mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ // 7.85.28 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca / droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān // 7.85.29 kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ / droṇas tasthau mahārāja vyāditāsya ivāntakaḥ // 7.85.30 pāñcālān sṛñjayān matsyān kekayān pāṇḍavān api / droṇo 'jayan mahābāhuḥ śataśo 'tha sahasraśaḥ // 7.85.31 teṣāṃ samabhavac chabdo vadhyatāṃ droṇasāyakaiḥ / vanaukasām ivāraṇye dahyatāṃ dhūmaketunā // 7.85.32 tatra devāḥ sagandharvāḥ pitaraś cābruvan nṛpa / ete dravanti pāñcālāḥ pāṇḍavāś ca sasainikāḥ // 7.85.33 taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe / na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ // 7.85.34 vartamāne tathā raudre tasmin vīravarakṣaye / aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam // 7.85.35 pūrito vāsudevena śaṅkharāṭ svanate bhṛśam / yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu // 7.85.36 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati // 7.85.36.2 gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ / kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ // 7.85.37 na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ / kauravāś ca yathā hṛṣṭā vinadanti muhur muhuḥ // 7.85.38 evaṃ saṃcintayitvā tu vyākulenāntarātmanā / ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata // 7.85.39 bāṣpagadgadayā vācā muhyamāno muhur muhuḥ / kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam // 7.85.40 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ / sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ // 7.85.41 sarveṣv api ca yodheṣu cintayañ śinipuṃgava / tvattaḥ suhṛttamaṃ kaṃ cin nābhijānāmi sātyake // 7.85.42 yo hi prītamanā nityaṃ yaś ca nityam anuvrataḥ / sa kārye sāṃparāye tu niyojya iti me matiḥ // 7.85.43 yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam / tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ // 7.85.44 so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi / abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi // 7.85.45 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge / kuru kṛcchre sahāyārtham arjunasya nararṣabha // 7.85.46 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ / loke vikhyāyase vīra karmabhiḥ satyavāg iti // 7.85.47 yo hi śaineya mitrārthe yudhyamānas tyajet tanum / pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat // 7.85.48 śrutāś ca bahavo 'smābhī rājāno ye divaṃ gatāḥ / dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi // 7.85.49 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ / pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho // 7.85.50 eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ / raṇe saṃtyajati prāṇān dvitīyas tvaṃ ca sātyake // 7.85.51 vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ / śūra eva sahāyaḥ syān netaraḥ prākṛto janaḥ // 7.85.52 īdṛśe tu parāmarde vartamānasya mādhava / tvad anyo hi raṇe goptā vijayasya na vidyate // 7.85.53 ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ / mama saṃjanayan harṣaṃ punaḥ punar akīrtayat // 7.85.54 laghvastraś citrayodhī ca tathā laghuparākramaḥ / prājñaḥ sarvāstravic chūro muhyate na ca saṃyuge // 7.85.55 mahāskandho mahorasko mahābāhur mahādhanuḥ / mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ // 7.85.56 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaś ca me / yuyudhānaḥ sahāyo me pramathiṣyati kauravān // 7.85.57 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ / rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ // 7.85.58 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ / sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani // 7.85.59 tathāpy ahaṃ naravyāghraṃ śaineyaṃ satyavikramam / sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ // 7.85.60 iti dvaitavane tāta mām uvāca dhanaṃjayaḥ / parokṣaṃ tvadguṇāṃs tathyān kathayann āryasaṃsadi // 7.85.61 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi / dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ // 7.85.62 yac cāpi tīrthāni carann agacchaṃ dvārakāṃ prati / tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān // 7.85.63 na tat sauhṛdam anyeṣu mayā śaineya lakṣitam / yathā tvam asmān bhajase vartamānān upaplave // 7.85.64 so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca / sauhṛdasya ca vīryasya kulīnatvasya mādhava // 7.85.65 satyasya ca mahābāho anukampārtham eva ca / anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi // 7.85.66 soyodhano hi sahasā gato droṇena daṃśitaḥ / pūrvam eva tu yātās te kauravāṇāṃ mahārathāḥ // 7.85.67 sumahān ninadaś caiva śrūyate vijayaṃ prati / sa śaineya javenātra gantum arhasi mādhava // 7.85.68 bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ / droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati // 7.85.69 paśya śaineya sainyāni dravamāṇāni saṃyuge / mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm // 7.85.70 mahāmārutavegena samudram iva parvasu / dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā // 7.85.71 rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha / sainyaṃ rajaḥsamuddhūtam etat saṃparivartate // 7.85.72 saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhiḥ / atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā // 7.85.73 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ / ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ // 7.85.74 śaraśaktidhvajavanaṃ hayanāgasamākulam / paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam // 7.85.75 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃś ca puṣkalān / siṃhanādaravāṃś caiva rathanemisvanāṃs tathā // 7.85.76 nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ / sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm // 7.85.77 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ / bahutvād dhi naravyāghra devendram api pīḍayet // 7.85.78 aparyante bale magno jahyād api ca jīvitam / tasmiṃś ca nihate yuddhe kathaṃ jīveta mādṛśaḥ // 7.85.79 sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam // 7.85.79.2 śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ / laghvastraś citrayodhī ca praviṣṭas tāta bhāratīm // 7.85.80 sūryodaye mahābāhur divasaś cātivartate / tanna jānāmi vārṣṇeya yadi jīvati vā na vā // 7.85.81 kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat // 7.85.81.2 eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm / aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe // 7.85.82 na ca me vartate buddhir adya yuddhe kathaṃ cana / droṇo 'pi rabhaso yuddhe mama pīḍayate balam // 7.85.83 pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ // 7.85.83.2 yugapac ca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ / mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava // 7.85.84 tasya me sarvakāryeṣu kāryam etan mataṃ sadā / arjunasya paritrāṇaṃ kartavyam iti saṃyuge // 7.85.85 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum / sa hi śakto raṇe tāta trīṃl lokān api saṃgatān // 7.85.86 vijetuṃ puruṣavyāghra satyam etad bravīmi te / kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam // 7.85.87 arjunas tv eva vārṣṇeya pīḍito bahubhir yudhi / prajahyāt samare prāṇāṃs tasmād vindāmi kaśmalam // 7.85.88 tasya tvaṃ padavīṃ gaccha gaccheyus tvādṛśā yathā / tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ // 7.85.89 raṇe vṛṣṇipravīrāṇāṃ dvāv evātirathau smṛtau / pradyumnaś ca mahābāhus tvaṃ ca sātvata viśrutaḥ // 7.85.90 astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale / vīratāyāṃ naravyāghra dhanaṃjayasamo hy asi // 7.85.91 bhīṣmadroṇāv atikramya sarvayuddhaviśāradam / tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate // 7.85.92 nāsādhyaṃ vidyate loke sātyaker iti mādhava / tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala // 7.85.93 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ / nānyathā tāṃ mahābāho saṃprakartum ihārhasi // 7.85.94 parityajya priyān prāṇān raṇe vicara vīravat / na hi śaineya dāśārhā raṇe rakṣanti jīvitam // 7.85.95 ayuddham anavasthānaṃ saṃgrāme ca palāyanam / bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ // 7.85.96 tavārjuno gurus tāta dharmātmā śinipuṃgava / vāsudevo guruś cāpi tava pārthasya dhīmataḥ // 7.85.97 kāraṇadvayam etad dhi jānānas tvāham abruvam / māvamaṃsthā vaco mahyaṃ gurus tava guror hy aham // 7.85.98 vāsudevamataṃ caitan mama caivārjunasya ca / satyam etan mayoktaṃ te yāhi yatra dhanaṃjayaḥ // 7.85.99 etad vacanam ājñāya mama satyaparākrama / praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ // 7.85.100 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ / yathārham ātmanaḥ karma raṇe sātvata darśaya // 7.85.101 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca / kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam // 7.86.1 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ / sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram // 7.86.2 śrutaṃ te gadato vākyaṃ sarvam etan mayācyuta / nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram // 7.86.3 evaṃvidhe tathā kāle madṛśaṃ prekṣya saṃmatam / vaktum arhasi rājendra yathā pārthaṃ tathaiva mām // 7.86.4 na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃ cana / tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave // 7.86.5 lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam / tvatprayukto narendreha kim utaitat sudurbalam // 7.86.6 suyodhanabalaṃ tv adya yodhayiṣye samantataḥ / vijeṣye ca raṇe rājan satyam etad bravīmi te // 7.86.7 kuśaly ahaṃ kuśalinaṃ samāsādya dhanaṃjayam / hate jayadrathe rājan punar eṣyāmi te 'ntikam // 7.86.8 avaśyaṃ tu mayā sarvaṃ vijñāpyas tvaṃ narādhipa / vāsudevasya yad vākyaṃ phalgunasya ca dhīmataḥ // 7.86.9 dṛḍhaṃ tv abhiparīto 'ham arjunena punaḥ punaḥ / madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ // 7.86.10 adya mādhava rājānam apramatto 'nupālaya / āryāṃ yuddhe matiṃ kṛtvā yāvad dhanmi jayadratham // 7.86.11 tvayi vāhaṃ mahābāho pradyumne vā mahārathe / nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham // 7.86.12 jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam / pratijñā cāpi te nityaṃ śrutā droṇasya mādhava // 7.86.13 grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati / śaktaś cāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram // 7.86.14 evaṃ tvayi samādhāya dharmarājaṃ narottamam / aham adya gamiṣyāmi saindhavasya vadhāya hi // 7.86.15 jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava / dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt // 7.86.16 nigṛhīte naraśreṣṭhe bhāradvājena mādhava / saindhavasya vadho na syān mamāprītis tathā bhavet // 7.86.17 evaṃ gate naraśreṣṭha pāṇḍave satyavādini / asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ // 7.86.18 so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati / yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram // 7.86.19 sa tvam adya mahābāho priyārthaṃ mama mādhava / jayārthaṃ ca yaśorthaṃ ca rakṣa rājānam āhave // 7.86.20 sa bhavān mayi nikṣepo nikṣiptaḥ savyasācinā / bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho // 7.86.21 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge / nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho // 7.86.22 māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ // 7.86.22.2 so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat / pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate // 7.86.23 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ / upalabhya raṇe krīḍed yathā śakuninā śiśuḥ // 7.86.24 yadi kārṣṇir dhanuṣpāṇir iha syān makaradhvajaḥ / tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ // 7.86.25 kuru tvam ātmano guptiṃ kas te goptā gate mayi / yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam // 7.86.26 mā ca te bhayam adyāstu rājann arjunasaṃbhavam / na sa jātu mahābāhur bhāram udyamya sīdati // 7.86.27 ye ca sauvīrakā yodhās tathā saindhavapauravāḥ / udīcyā dākṣiṇātyāś ca ye cānye 'pi mahārathāḥ // 7.86.28 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ / ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm // 7.86.29 udyuktā pṛthivī sarvā sasurāsuramānuṣā / sarākṣasagaṇā rājan sakiṃnaramahoragā // 7.86.30 jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge / evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye // 7.86.31 yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau / na tatra karmaṇo vyāpat kathaṃ cid api vidyate // 7.86.32 daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave / kṛtajñatāṃ dayāṃ caiva bhrātus tvam anucintaya // 7.86.33 mayi cāpy apayāte vai gacchamāne 'rjunaṃ prati / droṇe citrāstratāṃ saṃkhye rājaṃs tvam anucintaya // 7.86.34 ācāryo hi bhṛśaṃ rājan nigrahe tava gṛdhyati / pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata // 7.86.35 kuruṣvādyātmano guptiṃ kas te goptā gate mayi / yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati // 7.86.36 na hy ahaṃ tvā mahārāja anikṣipya mahāhave / kva cid yāsyāmi kauravya satyam etad bravīmi te // 7.86.37 etad vicārya bahuśo buddhyā buddhimatāṃ vara / dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām // 7.86.38 evam etan mahābāho yathā vadasi mādhava / na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa // 7.86.39 kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati / gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ // 7.86.40 ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati / vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye // 7.86.41 sa tvam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ / mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ // 7.86.42 pārṣataś ca sasodaryaḥ pārthivāś ca mahābalāḥ / draupadeyāś ca māṃ tāta rakṣiṣyanti na saṃśayaḥ // 7.86.43 kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ / virāṭo drupadaś caiva śikhaṇḍī ca mahārathaḥ // 7.86.44 dhṛṣṭaketuś ca balavān kuntibhojaś ca māriṣa / nakulaḥ sahadevaś ca pāñcālāḥ sṛñjayās tathā // 7.86.45 ete samāhitās tāta rakṣiṣyanti na saṃśayaḥ // 7.86.45.2 na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge / samāsādayituṃ śakto na ca māṃ dharṣayiṣyati // 7.86.46 dhṛṣṭadyumnaś ca samare droṇaṃ kruddhaṃ paraṃtapaḥ / vārayiṣyati vikramya veleva makarālayam // 7.86.47 yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā / na droṇasainyaṃ balavat krāmet tatra kathaṃ cana // 7.86.48 eṣa droṇavināśāya samutpanno hutāśanāt / kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ // 7.86.49 viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam / dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati // 7.86.50 dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ / pārthāc ca bhayam āśaṅkan parityāgān mahīpateḥ // 7.87.1 apavādaṃ hy ātmanaś ca lokād rakṣan viśeṣataḥ / na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati // 7.87.2 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ / dharmarājam idaṃ vākyam abravīt puruṣarṣabha // 7.87.3 kṛtāṃ cen manyase rakṣāṃ svasti te 'stu viśāṃ pate / anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava // 7.87.4 na hi me pāṇḍavāt kaś cit triṣu lokeṣu vidyate / yo vai priyataro rājan satyam etad bravīmi te // 7.87.5 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada / tvatkṛte na ca me kiṃ cid akartavyaṃ kathaṃ cana // 7.87.6 yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara / tathā tavāpi vacanaṃ viśiṣṭataram eva me // 7.87.7 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau / tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava // 7.87.8 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho / bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama // 7.87.9 droṇānīkaṃ viśāmy eṣa kruddho jhaṣa ivārṇavam / tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ // 7.87.10 yatra senāṃ samāśritya bhītas tiṣṭhati pāṇḍavāt / gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ // 7.87.11 itas triyojanaṃ manye tam adhvānaṃ viśāṃ pate / yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ // 7.87.12 triyojanagatasyāpi tasya yāsyāmy ahaṃ padam / āsaindhavavadhād rājan sudṛḍhenāntarātmanā // 7.87.13 anādiṣṭas tu guruṇā ko nu yudhyeta mānavaḥ / ādiṣṭas tu tvayā rājan ko na yudhyeta mādṛśaḥ // 7.87.14 abhijānāmi taṃ deśaṃ yatra yāsyāmy ahaṃ prabho // 7.87.14.2 huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram / iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam // 7.87.15 yad etat kuñjarānīkaṃ sāhasram anupaśyasi / kulam añjanakaṃ nāma yatraite vīryaśālinaḥ // 7.87.16 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ / nāgā meghanibhā rājan kṣaranta iva toyadāḥ // 7.87.17 naite jātu nivarteran preṣitā hastisādibhiḥ / anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ // 7.87.18 atha yān rathino rājan samantād anupaśyasi / ete rukmarathā nāma rājaputrā mahārathāḥ // 7.87.19 ratheṣv astreṣu nipuṇā nāgeṣu ca viśāṃ pate / dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ // 7.87.20 gadāyuddhaviśeṣajñā niyuddhakuśalās tathā / khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ // 7.87.21 śūrāś ca kṛtavidyāś ca spardhante ca parasparam / nityaṃ ca samare rājan vijigīṣanti mānavān // 7.87.22 karṇena vijitā rājan duḥśāsanam anuvratāḥ / etāṃs tu vāsudevo 'pi rathodārān praśaṃsati // 7.87.23 satataṃ priyakāmāś ca karṇasyaite vaśe sthitāḥ / tasyaiva vacanād rājan nivṛttāḥ śvetavāhanāt // 7.87.24 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ / madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt // 7.87.25 etān pramathya saṃgrāme priyārthaṃ tava kaurava / prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ // 7.87.26 yāṃs tv etān aparān rājan nāgān saptaśatāni ca / prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān // 7.87.27 kirātarājo yān prādād gṛhītaḥ savyasācinā / svalaṃkṛtāṃs tathā preṣyān icchañ jīvitam ātmanaḥ // 7.87.28 āsann ete purā rājaṃs tava karmakarā dṛḍham / tvām evādya yuyutsante paśya kālasya paryayam // 7.87.29 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ / hastiśikṣāvidaś caiva sarve caivāgniyonayaḥ // 7.87.30 ete vinirjitāḥ sarve saṃgrāme savyasācinā / madartham adya saṃyattā duryodhanavaśānugāḥ // 7.87.31 etān bhittvā śarai rājan kirātān yuddhadurmadān / saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam // 7.87.32 ye tv ete sumahānāgā añjanasya kulodbhavāḥ / karkaśāś ca vinītāś ca prabhinnakaraṭāmukhāḥ // 7.87.33 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ / labdhalakṣyā raṇe rājann airāvaṇasamā yudhi // 7.87.34 uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ / karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasatanucchadaiḥ // 7.87.35 santi goyonayaś cātra santi vānarayonayaḥ / anekayonayaś cānye tathā mānuṣayonayaḥ // 7.87.36 anīkam asatām etad dhūmavarṇam udīryate / mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām // 7.87.37 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam / kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam // 7.87.38 sindhurājaṃ tathā karṇam avamanyata pāṇḍavān / kṛtārtham atha cātmānaṃ manyate kālacoditaḥ // 7.87.39 te ca sarve 'nusaṃprāptā mama nārācagocaram / na vimokṣyanti kaunteya yady api syur manojavāḥ // 7.87.40 tena saṃbhāvitā nityaṃ paravīryopajīvinā / vināśam upayāsyanti maccharaughanipīḍitāḥ // 7.87.41 ye tv ete rathino rājan dṛśyante kāñcanadhvajāḥ / ete durvāraṇā nāma kāmbojā yadi te śrutāḥ // 7.87.42 śūrāś ca kṛtavidyāś ca dhanurvede ca niṣṭhitāḥ / saṃhatāś ca bhṛśaṃ hy ete anyonyasya hitaiṣiṇaḥ // 7.87.43 akṣauhiṇyaś ca saṃrabdhā dhārtarāṣṭrasya bhārata / yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ // 7.87.44 apramattā mahārāja mām eva pratyupasthitāḥ / tāṃs tv ahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ // 7.87.45 tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca / rathe kurvantu me rājan yathāvad rathakalpakāḥ // 7.87.46 asmiṃs tu khalu saṃgrāme grāhyaṃ vividham āyudham / yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ // 7.87.47 kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ / nānāśastrasamāvāpair vividhāyudhayodhibhiḥ // 7.87.48 kirātaiś ca sameṣyāmi viṣakalpaiḥ prahāribhiḥ / lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ // 7.87.49 śakaiś cāpi sameṣyāmi śakratulyaparākramaiḥ / agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ // 7.87.50 tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ / sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ // 7.87.51 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ / upāvṛttāś ca pītāś ca punar yujyantu me rathe // 7.87.52 tasya sarvān upāsaṅgān sarvopakaraṇāni ca / rathe prāsthāpayad rājā śastrāṇi vividhāni ca // 7.87.53 tatas tān sarvato muktvā sadaśvāṃś caturo janāḥ / rasavat pāyayām āsuḥ pānaṃ madasamīriṇam // 7.87.54 pītopavṛttān snātāṃś ca jagdhānnān samalaṃkṛtān / vinītaśalyāṃs turagāṃś caturo hemamālinaḥ // 7.87.55 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ / saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe // 7.87.56 mahādhvajena siṃhena hemakesaramālinā / saṃvṛte ketanair hemair maṇividrumacitritaiḥ // 7.87.57 pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte // 7.87.57.2 hemadaṇḍocchritacchatre bahuśastraparicchade / yojayām āsa vidhivad dhemabhāṇḍavibhūṣitān // 7.87.58 dārukasyānujo bhrātā sūtas tasya priyaḥ sakhā / nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ // 7.87.59 tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ / snātakānāṃ sahasrasya svarṇaniṣkān adāpayat // 7.87.60 āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ // 7.87.60.2 tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu / lohitākṣo babhau tatra madavihvalalocanaḥ // 7.87.61 ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ / dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ // 7.87.62 utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ // 7.87.62.2 kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ / lājair gandhais tathā mālyaiḥ kanyābhiś cābhinanditaḥ // 7.87.63 yudhiṣṭhirasya caraṇāv abhivādya kṛtāñjaliḥ / tena mūrdhany upāghrāta āruroha mahāratham // 7.87.64 tatas te vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ / ajayyā jaitram ūhus taṃ vikurvantaḥ sma saindhavāḥ // 7.87.65 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt / tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te // 7.87.66 ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam / āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam // 7.87.67 jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama / tasmād bhīma nivartasva mama ced icchasi priyam // 7.87.68 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye / ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama // 7.87.69 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ / gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama // 7.87.70 yan me snigdho 'nuraktaś ca tvam adya vaśagaḥ sthitaḥ / nimittāni ca dhanyāni yathā bhīma vadanti me // 7.87.71 nihate saindhave pāpe pāṇḍavena mahātmanā / pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ // 7.87.72 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ / saṃpraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva // 7.87.73 taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa / bhūya evābhavan mūḍhaṃ subhṛśaṃ cāpy akampata // 7.87.74 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ / didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt // 7.87.75 prayāte tava sainyaṃ tu yuyudhāne yuyutsayā / dharmarājo mahārāja svenānīkena saṃvṛtaḥ // 7.88.1 prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ // 7.88.1.2 tataḥ pāñcālarājasya putraḥ samaradurmadaḥ / prākrośat pāṇḍavānīke vasudānaś ca pārthivaḥ // 7.88.2 āgacchata praharata drutaṃ viparidhāvata / yathā sukhena gaccheta sātyakir yuddhadurmadaḥ // 7.88.3 mahārathā hi bahavo yatiṣyanty asya nirjaye / iti bruvanto vegena samāpetur balaṃ tava // 7.88.4 vayaṃ pratijigīṣantas tatra tān samabhidrutāḥ / tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati // 7.88.5 prakampyamānā mahatī tava putrasya vāhinī / sātvatena mahārāja śatadhābhivyadīryata // 7.88.6 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ / sapta vīrān maheṣvāsān agrānīke vyapothayat // 7.88.7 te bhītā mṛdyamānāś ca pramṛṣṭā dīrghabāhunā / āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam // 7.88.8 rathair vimathitākṣaiś ca bhagnanīḍaiś ca māriṣa / cakrair vimathitaiś chinnair dhvajaiś ca vinipātitaiḥ // 7.88.9 anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ / bāhubhiś candanādigdhaiḥ sāṅgadaiś ca viśāṃ pate // 7.88.10 hastihastopamaiś cāpi bhujagābhogasaṃnibhaiḥ / ūrubhiḥ pṛthivī channā manujānāṃ narottama // 7.88.11 śaśāṅkasaṃnikāśaiś ca vadanaiś cārukuṇḍalaiḥ / patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī // 7.88.12 gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ / rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ // 7.88.13 tapanīyamayair yoktrair muktājālavibhūṣitaiḥ / uraśchadair vicitraiś ca vyaśobhanta turaṃgamāḥ // 7.88.14 gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā // 7.88.14.2 nānāvidhāni sainyāni tava hatvā tu sātvataḥ / praviṣṭas tāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam // 7.88.15 tatas tenaiva mārgeṇa yena yāto dhanaṃjayaḥ / iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ // 7.88.16 bharadvājaṃ samāsādya yuyudhānas tu māriṣa / nābhyavartata saṃkruddho velām iva jalāśayaḥ // 7.88.17 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham / vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ // 7.88.18 sātyakis tu raṇe droṇaṃ rājan vivyādha saptabhiḥ / hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ // 7.88.19 taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat / sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ // 7.88.20 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ / daśabhiḥ sāyakaiś cānyaiḥ ṣaḍbhir aṣṭābhir eva ca // 7.88.21 yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ / ekena sārathiṃ cāsya caturbhiś caturo hayān // 7.88.22 dhvajam ekena bāṇena vivyādha yudhi māriṣa // 7.88.22.2 taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ / tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ // 7.88.23 tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ / prācchādayad asaṃbhrāntas tato droṇa uvāca ha // 7.88.24 tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā / yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata // 7.88.25 tvaṃ hi me yudhyato nādya jīvan mokṣyasi mādhava / yadi māṃ tvaṃ raṇe hitvā na yāsy ācāryavad drutam // 7.88.26 dhanaṃjayasya padavīṃ dharmarājasya śāsanāt / gacchāmi svasti te brahman na me kālātyayo bhavet // 7.88.27 etāvad uktvā śaineya ācāryaṃ parivarjayan / prayātaḥ sahasā rājan sārathiṃ cedam abravīt // 7.88.28 droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe / yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param // 7.88.29 etad ālokyate sainyam āvantyānāṃ mahāprabham / asyānantaratas tv etad dākṣiṇātyaṃ mahābalam // 7.88.30 tadanantaram etac ca bāhlikānāṃ balaṃ mahat / bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam // 7.88.31 anyonyena hi sainyāni bhinnāny etāni sārathe / anyonyaṃ samupāśritya na tyakṣyanti raṇājiram // 7.88.32 etad antaram āsādya codayāśvān prahṛṣṭavat / madhyamaṃ javam āsthāya vaha mām atra sārathe // 7.88.33 bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ / dākṣiṇātyāś ca bahavaḥ sūtaputrapurogamāḥ // 7.88.34 hastyaśvarathasaṃbādhaṃ yac cānīkaṃ vilokyate / nānādeśasamutthaiś ca padātibhir adhiṣṭhitam // 7.88.35 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan / sa vyatīyāya yatrograṃ karṇasya sumahad balam // 7.88.36 taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn / yuyudhānaṃ mahābāhuṃ gacchantam anivartinam // 7.88.37 karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ / prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ // 7.88.38 praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca / amarṣī kṛtavarmā tu sātyakiṃ paryavārayat // 7.88.39 tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ / caturbhiś caturo 'syāśvān ājaghānāśu vīryavān // 7.88.40 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ / sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare // 7.88.41 sa tudyamāno viśikhair bahubhis tigmatejanaiḥ / sātvatena mahārāja kṛtavarmā na cakṣame // 7.88.42 sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham / ākṛṣya rājann ākarṇād vivyādhorasi sātyakim // 7.88.43 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ / sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ // 7.88.44 athāsya bahubhir bāṇair acchinat paramāstravit / samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam // 7.88.45 vivyādha ca raṇe rājan sātyakiṃ satyavikramam / daśabhir viśikhais tīkṣṇair abhikruddhaḥ stanāntare // 7.88.46 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ / abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ // 7.88.47 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ / vyasṛjad viśikhāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ // 7.88.48 sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat / chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ // 7.88.49 athāsya bhallena śiraḥ sāratheḥ samakṛntata / sa papāta hataḥ sūto hārdikyasya mahārathāt // 7.88.50 tatas te yantari hate prādravaṃs turagā bhṛśam // 7.88.50.2 atha bhojas tv asaṃbhrānto nigṛhya turagān svayam / tasthau śaradhanuṣpāṇis tat sainyāny abhyapūjayan // 7.88.51 sa muhūrtam ivāśvasya sadaśvān samacodayat / vyapetabhīr amitrāṇām āvahat sumahad bhayam // 7.88.52 sātyakiś cābhyagāt tasmāt sa tu bhīmam upādravat // 7.88.52.2 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ / prayayau tvaritas tūrṇaṃ kāmbojānāṃ mahācamūm // 7.88.53 sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ / na cacāla tadā rājan sātyakiḥ satyavikramaḥ // 7.88.54 saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca / anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā // 7.88.55 tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ / nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ // 7.88.56 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham / pāñcālā vigatotsāhā bhīmasenapurogamāḥ // 7.88.57 vikramya vāritā rājan vīreṇa kṛtavarmaṇā // 7.88.57.2 yatamānāṃs tu tān sarvān īṣad vigatacetasaḥ / abhitas tāñ śaraugheṇa klāntavāhān avārayat // 7.88.58 nigṛhītās tu bhojena bhojānīkepsavo raṇe / atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ // 7.88.59 evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam / vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya // 7.89.1 nityaṃ pūjitam asmābhir abhikāmaṃ ca naḥ sadā / prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam // 7.89.2 nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram / laghuvṛttāyataprāṇaṃ sāragātram anāmayam // 7.89.3 āttasaṃnāhasaṃpannaṃ bahuśastraparicchadam / śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam // 7.89.4 ārohe paryavaskande saraṇe sāntaraplute / samyakpraharaṇe yāne vyapayāne ca kovidam // 7.89.5 nāgeṣv aśveṣu bahuśo ratheṣu ca parīkṣitam / parīkṣya ca yathānyāyaṃ vetanenopapāditam // 7.89.6 na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ / nānāhūto na hy abhṛto mama sainye babhūva ha // 7.89.7 kulīnāryajanopetaṃ tuṣṭapuṣṭam anuddhatam / kṛtamānopakāraṃ ca yaśasvi ca manasvi ca // 7.89.8 sacivaiś cāparair mukhyair bahubhir mukhyakarmabhiḥ / lokapālopamais tāta pālitaṃ narasattamaiḥ // 7.89.9 bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ / asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ // 7.89.10 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ / apakṣaiḥ pakṣisaṃkāśai rathair aśvaiś ca saṃvṛtam // 7.89.11 yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam / kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam // 7.89.12 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam / vāhanair api dhāvadbhir vāyuvegavikampitam // 7.89.13 droṇagambhīrapātālaṃ kṛtavarmamahāhradam / jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam // 7.89.14 gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe / saṃjayaikarathenaiva yuyudhāne ca māmakam // 7.89.15 tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini / sātvate ca rathodāre mama sainyasya saṃjaya // 7.89.16 tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau / sindhurājaṃ ca saṃprekṣya gāṇḍīvasyeṣugocare // 7.89.17 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ / dāruṇaikāyane kāle kathaṃ vā pratipedire // 7.89.18 grastān hi kauravān manye mṛtyunā tāta saṃgatān / vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai // 7.89.19 akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau / na ca vārayitā kaś cit tayor astīha saṃjaya // 7.89.20 bhṛtāś ca bahavo yodhāḥ parīkṣyaiva mahārathāḥ / vetanena yathāyogyaṃ priyavādena cāpare // 7.89.21 akāraṇabhṛtas tāta mama sainye na vidyate / karmaṇā hy anurūpeṇa labhyate bhaktavetanam // 7.89.22 na ca yodho 'bhavat kaś cin mama sainye tu saṃjaya / alpadānabhṛtas tāta na kupyabhṛtako naraḥ // 7.89.23 pūjitā hi yathāśaktyā dānamānāsanair mayā / tathā putraiś ca me tāta jñātibhiś ca sabāndhavaiḥ // 7.89.24 te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā / śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ // 7.89.25 rakṣyate yaś ca saṃgrāme ye ca saṃjaya rakṣiṇaḥ / ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ // 7.89.26 arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam / putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata // 7.89.27 sātyakiṃ ca raṇe dṛṣṭvā praviśantam abhītavat / kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata // 7.89.28 sarvaśastrātigau senāṃ praviṣṭau rathasattamau / dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ // 7.89.29 dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam / śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ // 7.89.30 dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca / palāyamānāṃś ca kurūn manye śocanti putrakāḥ // 7.89.31 vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye / palāyane kṛtotsāhān manye śocanti putrakāḥ // 7.89.32 śūnyān kṛtān rathopasthān sātvatenārjunena ca / hatāṃś ca yodhān saṃdṛśya manye śocanti putrakāḥ // 7.89.33 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ / dhāvamānān raṇe vyagrān manye śocanti putrakāḥ // 7.89.34 vivīrāṃś ca kṛtān aśvān virathāṃś ca kṛtān narān / tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ // 7.89.35 pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃś ca sarvaśaḥ / nirāśā vijaye sarve manye śocanti putrakāḥ // 7.89.36 droṇasya samatikrāntāv anīkam aparājitau / kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ // 7.89.37 saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau / praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau // 7.89.38 tasmin praviṣṭe pṛtanāṃ śinīnāṃ pravare rathe / bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ // 7.89.39 tathā droṇena samare nigṛhīteṣu pāṇḍuṣu / kathaṃ yuddham abhūt tatra tan mamācakṣva saṃjaya // 7.89.40 droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ / pāñcālās taṃ maheṣvāsaṃ pratyayudhyan kathaṃ raṇe // 7.89.41 baddhavairās tathā droṇe dharmarājajayaiṣiṇaḥ / bhāradvājas tathā teṣu kṛtavairo mahārathaḥ // 7.89.42 arjunaś cāpi yac cakre sindhurājavadhaṃ prati / tan me sarvaṃ samācakṣva kuśalo hy asi saṃjaya // 7.89.43 ātmāparādhāt saṃbhūtaṃ vyasanaṃ bharatarṣabha / prāpya prākṛtavad vīra na tvaṃ śocitum arhasi // 7.90.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca / dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram // 7.90.2 ārtapralāpāṃś ca bahūn manujādhipasattama // 7.90.2.2 sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ / vāsudevas tato yuddhaṃ kurūṇām akaron mahat // 7.90.3 ātmāparādhāt sumahān prāptas te vipulaḥ kṣayaḥ / na hi te sukṛtaṃ kiṃ cid ādau madhye ca bhārata // 7.90.4 dṛśyate pṛṣṭhataś caiva tvanmūlo hi parājayaḥ // 7.90.4.2 tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam / śṛṇu yuddhaṃ yathā vṛttaṃ ghoraṃ devāsuropamam // 7.90.5 praviṣṭe tava sainyaṃ tu śaineye satyavikrame / bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava // 7.90.6 āgacchatas tān sahasā kruddharūpān sahānugān / dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ // 7.90.7 yathodvṛttaṃ dhārayate velā vai salilārṇavam / pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat // 7.90.8 tatrādbhutam amanyanta hārdikyasya parākramam / yad enaṃ sahitāḥ pārthā nāticakramur āhave // 7.90.9 tato bhīmas tribhir viddhvā kṛtavarmāṇam āyasaiḥ / śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān // 7.90.10 sahadevas tu viṃśatyā dharmarājaś ca pañcabhiḥ / śatena nakulaś cāpi hārdikyaṃ samavidhyata // 7.90.11 draupadeyās trisaptatyā saptabhiś ca ghaṭotkacaḥ / dhṛṣṭadyumnas tribhiś cāpi kṛtavarmāṇam ārdayat // 7.90.12 virāṭo drupadaś caiva yājñaseniś ca pañcabhiḥ // 7.90.12.2 śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ / punar vivyādha viṃśatyā sāyakānāṃ hasann iva // 7.90.13 kṛtavarmā tato rājan sarvatas tān mahārathān / ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ // 7.90.14 dhanur dhvajaṃ ca saṃyatto rathād bhūmāv apātayat // 7.90.14.2 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ / ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ // 7.90.15 sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ / cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ // 7.90.16 bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ / visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan // 7.90.17 taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa / vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe // 7.90.18 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ / śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm // 7.90.19 cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati // 7.90.19.2 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā / kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā // 7.90.20 tām āpatantīṃ sahasā yugāntāgnisamaprabhām / dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā // 7.90.21 sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā / dyotayantī diśo rājan maholkeva divaś cyutā // 7.90.22 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaś cukrodha vai bhṛśam // 7.90.22.2 tato 'nyad dhanur ādāya vegavat sumahāsvanam / bhīmaseno raṇe kruddho hārdikyaṃ samavārayat // 7.90.23 athainaṃ pañcabhir bāṇair ājaghāna stanāntare / bhīmo bhīmabalo rājaṃs tava durmantritena ha // 7.90.24 bhojas tu kṣatasarvāṅgo bhīmasenena māriṣa / raktāśoka ivotphullo vyabhrājata raṇājire // 7.90.25 tataḥ kruddhas tribhir bāṇair bhīmasenaṃ hasann iva / abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata // 7.90.26 tribhis tribhir maheṣvāso yatamānān mahārathān / te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ // 7.90.27 śikhaṇḍinas tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ / dhanuś ciccheda samare prahasann iva bhārata // 7.90.28 śikhaṇḍī tu tataḥ kruddhaś chinne dhanuṣi satvaram / asiṃ jagrāha samare śatacandraṃ ca bhāsvaram // 7.90.29 bhrāmayitvā mahācarma cāmīkaravibhūṣitam / tam asiṃ preṣayām āsa kṛtavarmarathaṃ prati // 7.90.30 sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ / abhyagād dharaṇīṃ rājaṃś cyutaṃ jyotir ivāmbarāt // 7.90.31 etasminn eva kāle tu tvaramāṇā mahārathāḥ / vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave // 7.90.32 athānyad dhanur ādāya tyaktvā tac ca mahad dhanuḥ / viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā // 7.90.33 vivyādha pāṇḍavān yuddhe tribhis tribhir ajihmagaiḥ / śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca // 7.90.34 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ / avārayat kūrmanakhair āśugair hṛdikātmajam // 7.90.35 tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ / abhidudrāva vegena yājñaseniṃ mahāratham // 7.90.36 bhīṣmasya samare rājan mṛtyor hetuṃ mahātmanaḥ / vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram // 7.90.37 tau diśāgajasaṃkāśau jvalitāv iva pāvakau / samāsedatur anyonyaṃ śarasaṃghair ariṃdamau // 7.90.38 vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān / visṛjantau ca śataśo gabhastīn iva bhāskarau // 7.90.39 tāpayantau śarais tīkṣṇair anyonyaṃ tau mahārathau / yugāntapratimau vīrau rejatur bhāskarāv iva // 7.90.40 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham / viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ // 7.90.41 sa gāḍhaviddho vyathito rathopastha upāviśat / visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ // 7.90.42 taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha / hārdikyaṃ pūjayām āsur vāsāṃsy ādudhuvuś ca ha // 7.90.43 śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam / apovāha raṇād yantā tvaramāṇo mahāratham // 7.90.44 sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam / parivavrū rathais tūrṇaṃ kṛtavarmāṇam āhave // 7.90.45 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ / yad ekaḥ samare pārthān vārayām āsa sānugān // 7.90.46 pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api / kekayāṃś ca mahāvīryān kṛtavarmā mahārathaḥ // 7.90.47 te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ / itaś cetaś ca dhāvanto naiva cakrur dhṛtiṃ raṇe // 7.90.48 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān / hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ // 7.90.49 te drāvyamāṇāḥ samare hārdikyena mahārathāḥ / vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ // 7.90.50 śṛṇuṣvaikamanā rājan yan māṃ tvaṃ paripṛcchasi / drāvyamāṇe bale tasmin hārdikyena mahātmanā // 7.91.1 lajjayāvanate cāpi prahṛṣṭaiś caiva tāvakaiḥ / dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām // 7.91.2 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave / śaineyas tvarito rājan kṛtavarmāṇam abhyayāt // 7.91.3 kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ / avākirat susaṃkruddhas tato 'krudhyata sātyakiḥ // 7.91.4 tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe / preṣayām āsa samare śarāṃś ca caturo 'parān // 7.91.5 te tasya jaghnire vāhān bhallenāsyācchinad dhanuḥ / pṛṣṭharakṣaṃ tathā sūtam avidhyan niśitaiḥ śaraiḥ // 7.91.6 tatas taṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ / senām asyārdayām āsa śaraiḥ saṃnataparvabhiḥ // 7.91.7 sābhajyatātha pṛtanā śaineyaśarapīḍitā / tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ // 7.91.8 śṛṇu rājan yad akarot tava sainyeṣu vīryavān / atītya sa mahārāja droṇānīkamahārṇavam // 7.91.9 parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave / yantāram abravīc chūraḥ śanair yāhīty asaṃbhramam // 7.91.10 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam / padātijanasaṃpūrṇam abravīt sārathiṃ punaḥ // 7.91.11 yad etan meghasaṃkāśaṃ droṇānīkasya savyataḥ / sumahat kuñjarānīkaṃ yasya rukmaratho mukham // 7.91.12 ete hi bahavaḥ sūta durnivāryāś ca saṃyuge / duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ // 7.91.13 rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ // 7.91.13.2 trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ / mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ // 7.91.14 atra māṃ prāpaya kṣipram aśvāṃś codaya sārathe / trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ // 7.91.15 tataḥ prāyāc chanaiḥ sūtaḥ sātvatasya mate sthitaḥ / rathenādityavarṇena bhāsvareṇa patākinā // 7.91.16 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ / vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ // 7.91.17 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ / parivavrus tataḥ śūrā gajānīkena sarvataḥ // 7.91.18 kiranto vividhāṃs tīkṣṇān sāyakāṃl laghuvedhinaḥ // 7.91.18.2 sātvato 'pi śitair bāṇair gajānīkam ayodhayat / parvatān iva varṣeṇa tapānte jalado mahān // 7.91.19 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ / prādravan raṇam utsṛjya śinivīryasamīritaiḥ // 7.91.20 śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ / viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ // 7.91.21 saṃbhinnavarmaghaṇṭāś ca saṃnikṛttamahādhvajāḥ / hatārohā diśo rājan bhejire bhraṣṭakambalāḥ // 7.91.22 ruvanto vividhān rāvāñ jaladopamanisvanāḥ / nārācair vatsadantaiś ca sātvatena vidāritāḥ // 7.91.23 tasmin drute gajānīke jalasaṃdho mahārathaḥ / yattaḥ saṃprāpayan nāgaṃ rajatāśvarathaṃ prati // 7.91.24 rukmavarṇakaraḥ śūras tapanīyāṅgadaḥ śuciḥ / kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ // 7.91.25 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam / urasā dhārayan niṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram // 7.91.26 cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani / aśobhata mahārāja savidyud iva toyadaḥ // 7.91.27 tam āpatantaṃ sahasā māgadhasya gajottamam / sātyakir vārayām āsa velevodvṛttam arṇavam // 7.91.28 nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ / akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ // 7.91.29 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ / avidhyata śineḥ pautraṃ jalasaṃdho mahorasi // 7.91.30 tato 'pareṇa bhallena pītena niśitena ca / asyato vṛṣṇivīrasya nicakarta śarāsanam // 7.91.31 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata / avidhyan māgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ // 7.91.32 sa viddho bahubhir bāṇair jalasaṃdhena vīryavān / nākampata mahābāhus tad adbhutam ivābhavat // 7.91.33 acintayan vai sa śarān nātyarthaṃ saṃbhramād balī / dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha // 7.91.34 etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi / vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva // 7.91.35 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ / jalasaṃdhasya ciccheda vivyādha ca tribhiḥ śaraiḥ // 7.91.36 jalasaṃdhas tu tat tyaktvā saśaraṃ vai śarāsanam / tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa // 7.91.37 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe / abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ // 7.91.38 nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ / triṃśadbhir viśikhais tīkṣṇair jalasaṃdham atāḍayat // 7.91.39 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ / ārṣabhaṃ carma ca mahac chatacandram alaṃkṛtam // 7.91.40 tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha // 7.91.40.2 śaineyasya dhanuś chittvā sa khaḍgo nyapatan mahīm / alātacakravac caiva vyarocata mahīṃ gataḥ // 7.91.41 athānyad dhanur ādāya sarvakāyāvadāraṇam / śālaskandhapratīkāśam indrāśanisamasvanam // 7.91.42 visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha // 7.91.42.2 tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ / sāṅgadau jalasaṃdhasya ciccheda prahasann iva // 7.91.43 tau bāhū parighaprakhyau petatur gajasattamāt / vasuṃdharadharād bhraṣṭau pañcaśīrṣāv ivoragau // 7.91.44 tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam / kṣureṇāsya tṛtīyena śiraś ciccheda sātyakiḥ // 7.91.45 tat pātitaśirobāhukabandhaṃ bhīmadarśanam / dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata // 7.91.46 jalasaṃdhaṃ nihatyājau tvaramāṇas tu sātvataḥ / naiṣādiṃ pātayām āsa gajaskandhād viśāṃ pate // 7.91.47 rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ / vilambamānam avahat saṃśliṣṭaṃ param āsanam // 7.91.48 śarārditaḥ sātvatena mardamānaḥ svavāhinīm / ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ // 7.91.49 hāhākāro mahān āsīt tava sainyasya māriṣa / jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha // 7.91.50 vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ / palāyane kṛtotsāhā nirutsāhā dviṣajjaye // 7.91.51 etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ / abhyayāj javanair aśvair yuyudhānaṃ mahāratham // 7.91.52 tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ / droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan // 7.91.53 tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca / droṇasya ca raṇe rājan ghoraṃ devāsuropamam // 7.91.54 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ / tvaramāṇā mahārāja yuyudhānam ayodhayan // 7.92.1 taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ / durmarṣaṇo dvādaśabhir duḥsaho daśabhiḥ śaraiḥ // 7.92.2 vikarṇaś cāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ / vivyādha savye pārśve tu stanābhyām antare tathā // 7.92.3 durmukho daśabhir bāṇais tathā duḥśāsano 'ṣṭabhiḥ / citrasenaś ca śaineyaṃ dvābhyāṃ vivyādha māriṣa // 7.92.4 duryodhanaś ca mahatā śaravarṣeṇa mādhavam / apīḍayad raṇe rājañ śūrāś cānye mahārathāḥ // 7.92.5 sarvataḥ pratividdhas tu tava putrair mahārathaiḥ / tān pratyavidhyac chaineyaḥ pṛthak pṛthag ajihmagaiḥ // 7.92.6 bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhis tathā / vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ // 7.92.7 durmarṣaṇaṃ dvādaśabhiś caturbhiś ca viviṃśatim / satyavrataṃ ca navabhir vijayaṃ daśabhiḥ śaraiḥ // 7.92.8 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ / abhyayāt sātyakis tūrṇaṃ putraṃ tava mahāratham // 7.92.9 rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam / śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ // 7.92.10 vimuñcantau śarāṃs tīkṣṇān saṃdadhānau ca sāyakān / adṛśyaṃ samare 'nyonyaṃ cakratus tau mahārathau // 7.92.11 sātyakiḥ kururājena nirviddho bahv aśobhata / asravad rudhiraṃ bhūri svarasaṃ candano yathā // 7.92.12 sātvatena ca bāṇaughair nirviddhas tanayas tava / śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ // 7.92.13 mādhavas tu raṇe rājan kururājasya dhanvinaḥ / dhanuś ciccheda sahasā kṣurapreṇa hasann iva // 7.92.14 athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot // 7.92.14.2 nirbhinnaś ca śarais tena dviṣatā kṣiprakāriṇā / nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam // 7.92.15 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam / vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha // 7.92.16 so 'tividdho balavatā putreṇa tava dhanvinā / amarṣavaśam āpannas tava putram apīḍayat // 7.92.17 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ / sātvataṃ śaravarṣeṇa chādayām āsur añjasā // 7.92.18 sa chādyamāno bahubhis tava putrair mahārathaiḥ / ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ // 7.92.19 duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ / prahasaṃś cāsya ciccheda kārmukaṃ ripubhīṣaṇam // 7.92.20 nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat / hatvā tu caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ // 7.92.21 sārathiṃ pātayām āsa kṣurapreṇa mahāyaśāḥ // 7.92.21.2 etasminn antare caiva kururājaṃ mahāratham / avākirac charair hṛṣṭo bahubhir marmabhedibhiḥ // 7.92.22 sa vadhyamānaḥ samare śaineyasya śarottamaiḥ / prādravat sahasā rājan putro duryodhanas tava // 7.92.23 āplutaś ca tato yānaṃ citrasenasya dhanvinaḥ // 7.92.23.2 hāhābhūtaṃ jagac cāsīd dṛṣṭvā rājānam āhave / grasyamānaṃ sātyakinā khe somam iva rāhuṇā // 7.92.24 taṃ tu śabdaṃ mahac chrutvā kṛtavarmā mahārathaḥ / abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ // 7.92.25 vidhunvāno dhanuḥśreṣṭhaṃ codayaṃś caiva vājinaḥ / bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ // 7.92.26 tam āpatantaṃ saṃprekṣya vyāditāsyam ivāntakam / yuyudhāno mahārāja yantāram idam abravīt // 7.92.27 kṛtavarmā rathenaiṣa drutam āpatate śarī / pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām // 7.92.28 tataḥ prajavitāśvena vidhivat kalpitena ca / āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām // 7.92.29 tataḥ paramasaṃkruddhau jvalantāv iva pāvakau / sameyātāṃ naravyāghrau vyāghrāv iva tarasvinau // 7.92.30 kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat / niśitaiḥ sāyakais tīkṣṇair yantāraṃ cāsya saptabhiḥ // 7.92.31 caturaś ca hayodārāṃś caturbhiḥ parameṣubhiḥ / avidhyat sādhudāntān vai saindhavān sātvatasya ha // 7.92.32 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam / rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat // 7.92.33 tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe / prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam // 7.92.34 so 'tividdho balavatā śatruṇā śatrutāpanaḥ / samakampata durdharṣaḥ kṣitikampe yathācalaḥ // 7.92.35 triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ / vivyādha niśitais tūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ // 7.92.36 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ / vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam // 7.92.37 so 'viśat kṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ / jāmbūnadavicitraṃ ca varma nirbhidya bhānumat // 7.92.38 abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ // 7.92.38.2 saṃjātarudhiraś cājau sātvateṣubhir arditaḥ / pracalan dhanur utsṛjya nyapatat syandanottame // 7.92.39 sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ / śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ // 7.92.40 sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram / nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ // 7.92.41 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām / pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ // 7.92.42 prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ / abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm // 7.92.43 samāśvāsya ca hārdikyo gṛhya cānyan mahad dhanuḥ / tasthau tatraiva balavān vārayan yudhi pāṇḍavān // 7.92.44 kālyamāneṣu sainyeṣu śaineyena tatas tataḥ / bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat // 7.93.1 sa saṃprahāras tumulo droṇasātvatayor abhūt / paśyatāṃ sarvasainyānāṃ balivāsavayor iva // 7.93.2 tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ / tribhir āśīviṣākārair lalāṭe samavidhyata // 7.93.3 tair lalāṭārpitair bāṇair yuyudhānas tv ajihmagaiḥ / vyarocata mahārāja triśṛṅga iva parvataḥ // 7.93.4 tato 'sya bāṇān aparān indrāśanisamasvanān / bhāradvājo 'ntaraprekṣī preṣayām āsa saṃyuge // 7.93.5 tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān / dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ ciccheda paramāstravit // 7.93.6 tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate / prahasya sahasāvidhyad viṃśatyā śinipuṃgavam // 7.93.7 punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat / laghutāṃ yuyudhānasya lāghavena viśeṣayan // 7.93.8 samutpatanti valmīkād yathā kruddhā mahoragāḥ / tathā droṇarathād rājann utpatanti tanucchidaḥ // 7.93.9 tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ / avākiran droṇarathaṃ śarā rudhirabhojanāḥ // 7.93.10 lāghavād dvijamukhyasya sātvatasya ca māriṣa / viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau // 7.93.11 sātyakis tu tato droṇaṃ navabhir nataparvabhiḥ / ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ // 7.93.12 sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ // 7.93.12.2 lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ / saptatyā sātyakiṃ viddhvā turagāṃś ca tribhis tribhiḥ // 7.93.13 dhvajam ekena vivyādha mādhavasya rathe sthitam // 7.93.13.2 athāpareṇa bhallena hemapuṅkhena patriṇā / dhanuś ciccheda samare mādhavasya mahātmanaḥ // 7.93.14 sātyakis tu tataḥ kruddho dhanus tyaktvā mahārathaḥ / gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat // 7.93.15 tām āpatantīṃ sahasā paṭṭabaddhām ayasmayīm / nyavārayac charair droṇo bahubhir bahurūpibhiḥ // 7.93.16 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ / vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ // 7.93.17 sa viddhvā samare droṇaṃ siṃhanādam amuñcata / taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ // 7.93.18 tathaḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm / tarasā preṣayām āsa mādhavasya rathaṃ prati // 7.93.19 anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā / bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā // 7.93.20 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā / dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha // 7.93.21 droṇo 'pi samare rājan mādhavasya mahad dhanuḥ / ardhacandreṇa ciccheda rathaśaktyā ca sārathim // 7.93.22 mumoha sarathis tasya rathaśaktyā samāhataḥ / sa rathopastham āsādya muhūrtaṃ saṃnyaṣīdata // 7.93.23 cakāra sātyakī rājaṃs tatra karmātimānuṣam / ayodhayac ca yad droṇaṃ raśmīñ jagrāha ca svayam // 7.93.24 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ / avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate // 7.93.25 tasya droṇaḥ śarān pañca preṣayām āsa bhārata / te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave // 7.93.26 nirviddhas tu śarair ghorair akrudhyat sātyakir bhṛśam / sāyakān vyasṛjac cāpi vīro rukmarathaṃ prati // 7.93.27 tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi / aśvān vyadrāvayad bāṇair hatasūtān mahātmanaḥ // 7.93.28 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ / cakāra rājato rājan bhrājamāna ivāṃśumān // 7.93.29 abhidravata gṛhṇīta hayān droṇasya dhāvata / iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ // 7.93.30 te sātyakim apāsyāśu rājan yudhi mahārathāḥ / yato droṇas tataḥ sarve sahasā samupādravan // 7.93.31 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān / prabhagnaṃ punar evāsīt tava sainyaṃ samākulam // 7.93.32 vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ / vātāyamānais tair aśvair hṛto vṛṣṇiśarārditaiḥ // 7.93.33 pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān / śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe // 7.93.34 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva / tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ // 7.93.35 droṇaṃ sa jitvā puruṣapravīras; tathaiva hārdikyamukhāṃs tvadīyān / prahasya sūtaṃ vacanaṃ babhāṣe; śinipravīraḥ kurupuṃgavāgrya // 7.94.1 nimittamātraṃ vayam atra sūta; dagdhārayaḥ keśavaphalgunābhyām / hatān nihanmeha nararṣabheṇa; vayaṃ sureśātmasamudbhavena // 7.94.2 tam evam uktvā śinipuṃgavas tadā; mahāmṛdhe so 'gryadhanurdharo 'rihā / kiran samantāt sahasā śarān balī; samāpatac chyena ivāmiṣaṃ yathā // 7.94.3 taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair; vigāhya sainyaṃ puruṣapravīram / nāśaknuvan vārayituṃ samantād; ādityaraśmipratimaṃ narāgryam // 7.94.4 asahyavikrāntam adīnasattvaṃ; sarve gaṇā bhārata durviṣahyam / sahasranetrapratimaprabhāvaṃ; divīva sūryaṃ jaladavyapāye // 7.94.5 amarṣapūrṇas tv aticitrayodhī; śarāsanī kāñcanavarmadhārī / sudarśanaḥ sātyakim āpatantaṃ; nyavārayad rājavaraḥ prasahya // 7.94.6 tayor abhūd bharata saṃprahāraḥ; sudāruṇas taṃ samabhipraśaṃsan / yodhās tvadīyāś ca hi somakāś ca; vṛtrendrayor yuddham ivāmaraughāḥ // 7.94.7 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat; sudarśanaḥ sātvatamukhyam ājau / anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi // 7.94.8 tathaiva śakrapratimo 'pi sātyakiḥ; sudarśane yān kṣipati sma sāyakān / dvidhā tridhā tān akarot sudarśanaḥ; śarottamaiḥ syandanavaryam āsthitaḥ // 7.94.9 saṃprekṣya bāṇān nihatāṃs tadānīṃ; sudarśanaḥ sātyakibāṇavegaiḥ / krodhād didhakṣann iva tigmatejāḥ; śarān amuñcat tapanīyacitrān // 7.94.10 punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ / vivyādha dehāvaraṇaṃ vibhidya; te sātyaker āviviśuḥ śarīram // 7.94.11 tathaiva tasyāvanipālaputraḥ; saṃdhāya bāṇair aparair jvaladbhiḥ / ājaghnivāṃs tān rajataprakāśāṃś; caturbhir aśvāṃś caturaḥ prasahya // 7.94.12 tathā tu tenābhihatas tarasvī; naptā śiner indrasamānavīryaḥ / sudarśanasyeṣugaṇaiḥ sutīkṣṇair; hayān nihatyāśu nanāda nādam // 7.94.13 athāsya sūtasya śiro nikṛtya; bhallena vajrāśanisaṃnibhena / sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya // 7.94.14 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt / yathā purā vajradharaḥ prasahya; balasya saṃkhye 'tibalasya rājan // 7.94.15 nihatya taṃ pārthivaputrapautraṃ; raṇe yadūnām ṛṣabhas tarasvī / mudā sametaḥ parayā mahātmā; rarāja rājan surarājakalpaḥ // 7.94.16 tato yayāv arjunam eva yena; nivārya sainyaṃ tava mārgaṇaughaiḥ / sadaśvayuktena rathena niryāl; lokān visismāpayiṣur nṛvīraḥ // 7.94.17 tat tasya vismāpayanīyam agryam; apūjayan yodhavarāḥ sametāḥ / yad vartamānān iṣugocare 'rīn; dadāha bāṇair hutabhug yathaiva // 7.94.18 tataḥ sa sātyakir dhīmān mahātmā vṛṣṇipuṃgavaḥ / sudarśanaṃ nihatyājau yantāram idam abravīt // 7.95.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam / khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam // 7.95.2 prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam / yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām // 7.95.3 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam / jalasaṃdhabalenājau puruṣādair ivāvṛtam // 7.95.4 ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva / tartavyām alpasalilāṃ codayāśvān asaṃbhramam // 7.95.5 hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam / nirjitya durdharaṃ droṇaṃ sapadānugam āhave // 7.95.6 hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam / na hi me jāyate trāso dṛṣṭvā sainyāny anekaśaḥ // 7.95.7 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam // 7.95.7.2 paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā / pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām // 7.95.8 abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim / sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ // 7.95.9 yādṛśāni nimittāni mama prādurbhavanti vai / anastaṃgata āditye hantā saindhavam arjunaḥ // 7.95.10 śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm / yatraite satanutrāṇāḥ suyodhanapurogamāḥ // 7.95.11 daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ / śarabāṇāsanadharā yavanāś ca prahāriṇaḥ // 7.95.12 śakāḥ kirātā daradā barbarās tāmraliptakāḥ / anye ca bahavo mlecchā vividhāyudhapāṇayaḥ // 7.95.13 mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ // 7.95.13.2 etān sarathanāgāśvān nihatyājau sapattinaḥ / idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya // 7.95.14 na saṃbhramo me vārṣṇeya vidyate satyavikrama / yady api syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ // 7.95.15 droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā / tathāpi saṃbhramo na syāt tvām āśritya mahābhuja // 7.95.16 tvayā subahavo yuddhe nirjitāḥ śatrusūdana / na ca me saṃbhramaḥ kaś cid bhūtapūrvaḥ kadā cana // 7.95.17 kim u caitat samāsādya vīra saṃyugagoṣpadam // 7.95.17.2 āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam / keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ // 7.95.18 keṣāṃ saṃyamanīm adya gantum utsahate manaḥ // 7.95.18.2 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam / dṛṣṭvā vikramasaṃpannaṃ vidraviṣyanti saṃyuge // 7.95.19 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja // 7.95.19.2 muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ / pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha // 7.95.20 adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam // 7.95.20.2 adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ / muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt // 7.95.21 adya kauravasainyasya dīryamāṇasya saṃyuge / śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ // 7.95.22 adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ / ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge // 7.95.23 adya madbāṇanihatān yodhamukhyān sahasraśaḥ / dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati // 7.95.24 adya me kṣiprahastasya kṣipataḥ sāyakottamān / alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ // 7.95.25 matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu / sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ // 7.95.26 adya me kruddharūpasya nighnataś ca varān varān / dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ // 7.95.27 adya rājasahasrāṇi nihatāni mayā raṇe / dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe // 7.95.28 adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu / hatvā rājasahasrāṇi darśayiṣyāmi rājasu // 7.95.29 evam uktas tadā sūtaḥ śikṣitān sādhuvāhinaḥ / śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam // 7.95.30 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ / prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ // 7.95.31 sātyakiṃ te samāsādya pṛtanāsv anivartinam / bahavo laghuhastāś ca śaravarṣair avākiran // 7.95.32 teṣām iṣūn athāstrāṇi vegavan nataparvabhiḥ / acchinat sātyakī rājan nainaṃ te prāpnuvañ śarāḥ // 7.95.33 rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ / uccakarta śirāṃsy ugro yavanānāṃ bhujān api // 7.95.34 śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ / bhittvā dehāṃs tathā teṣāṃ śarā jagmur mahītalam // 7.95.35 te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe / śataśo nyapataṃs tatra vyasavo vasudhātale // 7.95.36 supūrṇāyatamuktais tān avyavacchinnapiṇḍitaiḥ / pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ // 7.95.37 kāmbojānāṃ sahasrais tu śakānāṃ ca viśāṃ pate / śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca // 7.95.38 agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām / kṛtavāṃs tatra śaineyaḥ kṣapayaṃs tāvakaṃ balam // 7.95.39 dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ / tatra tatra mahī kīrṇā vibarhair aṇḍajair iva // 7.95.40 rudhirokṣitasarvāṅgais tais tad āyodhanaṃ babhau / kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam // 7.95.41 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ / te sāśvayānā nihatāḥ samāvavrur vasuṃdharām // 7.95.42 alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ / jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ // 7.95.43 pārṣṇibhiś ca kaśābhiś ca tāḍayantas turaṃgamān / javam uttamam āsthāya sarvataḥ prādravan bhayāt // 7.95.44 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata / yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam // 7.95.45 sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ / prahṛṣṭas tāvakāñ jitvā sūtaṃ yāhīty acodayat // 7.95.46 taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate / cāraṇāḥ prekṣya saṃhṛṣṭās tvadīyāś cāpy apūjayan // 7.95.47 jitvā yavanakāmbojān yuyudhānas tato 'rjunam / jagāma tava sainyasya madhyena rathināṃ varaḥ // 7.96.1 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ / mṛgān vyāghra ivājighraṃs tava sainyam abhīṣayat // 7.96.2 sa rathena caran mārgān dhanur abhrāmayad bhṛśam / rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam // 7.96.3 rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ / rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau // 7.96.4 sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān / śaradīvoditaḥ sūryo nṛsūryo virarāja ha // 7.96.5 vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ / tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ // 7.96.6 mattadviradasaṃkāśaṃ mattadviradagāminam / prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam // 7.96.7 vyāghrā iva jighāṃsantas tvadīyābhyadravan raṇe // 7.96.7.2 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram / jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm // 7.96.8 hārdikyamakarān muktaṃ tīrṇaṃ vai sainyasāgaram / parivavruḥ susaṃkruddhās tvadīyāḥ sātyakiṃ rathāḥ // 7.96.9 duryodhanaś citraseno duḥśāsanaviviṃśatī / śakunir duḥsahaś caiva yuvā durmarṣaṇaḥ krathaḥ // 7.96.10 anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ / pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ // 7.96.11 atha śabdo mahān āsīt tava sainyasya māriṣa / mārutoddhūtavegasya sāgarasyeva parvaṇi // 7.96.12 tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ / śanair yāhīti yantāram abravīt prahasann iva // 7.96.13 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam / mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat // 7.96.14 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe / pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api // 7.96.15 etad balārṇavaṃ tāta vārayiṣye mahāraṇe / paurṇamāsyām ivoddhūtaṃ veleva salilāśayam // 7.96.16 paśya me sūta vikrāntam indrasyeva mahāmṛdhe / eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ // 7.96.17 nihatān āhave paśya padātyaśvarathadvipān / maccharair agnisaṃkāśair videhāsūn sahasraśaḥ // 7.96.18 ity evaṃ bruvatas tasya sātyaker amitaujasaḥ / samīpaṃ sainikās te tu śīghram īyur yuyutsavaḥ // 7.96.19 jahy ādravasva tiṣṭheti paśya paśyeti vādinaḥ // 7.96.19.2 tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ / jaghāna triśatān aśvān kuñjarāṃś ca catuḥśatān // 7.96.20 sa saṃprahāras tumulas tasya teṣāṃ ca dhanvinām / devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ // 7.96.21 meghajālanibhaṃ sainyaṃ tava putrasya māriṣa / pratyagṛhṇāc chineḥ pautraḥ śarair āśīviṣopamaiḥ // 7.96.22 pracchādyamānaḥ samare śarajālaiḥ sa vīryavān / asaṃbhramaṃ mahārāja tāvakān avadhīd bahūn // 7.96.23 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham / na moghaḥ sāyakaḥ kaś cit sātyaker abhavat prabho // 7.96.24 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ / śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ // 7.96.25 saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ / tat sainyam iṣubhis tena vadhyamānaṃ samantataḥ // 7.96.26 babhrāma tatra tatraiva gāvaḥ śītārditā iva // 7.96.26.2 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā / aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ // 7.96.27 na tādṛk kadanaṃ rājan kṛtavāṃs tatra phalgunaḥ / yādṛk kṣayam anīkānām akarot sātyakir nṛpa // 7.96.28 atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha // 7.96.28.2 tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ / vivyādha sūtaṃ niśitaiś caturbhiś caturo hayān // 7.96.29 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ / duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam // 7.96.30 śakuniḥ pañcaviṃśatyā citrasenaś ca pañcabhiḥ / duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim // 7.96.31 utsmayan vṛṣṇiśārdūlas tathā bāṇaiḥ samāhataḥ / tān avidhyan mahārāja sarvān eva tribhis tribhiḥ // 7.96.32 gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ / śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ // 7.96.33 saubalasya dhanuś chittvā hastāvāpaṃ nikṛtya ca / duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare // 7.96.34 citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā / duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ // 7.96.35 athānyad dhanur ādāya syālas tava viśāṃ pate / aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ // 7.96.36 duḥśāsanaś ca daśabhir duḥsahaś ca tribhiḥ śaraiḥ / durmukhaś ca dvādaśabhī rājan vivyādha sātyakim // 7.96.37 duryodhanas trisaptatyā viddhvā bhārata mādhavam / tato 'sya niśitair bāṇais tribhir vivyādha sārathim // 7.96.38 tān sarvān sahitāñ śūrān yatamānān mahārathān / pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ // 7.96.39 tataḥ sa rathināṃ śreṣṭhas tava putrasya sārathim / ājaghānāśu bhallena sa hato nyapatad bhuvi // 7.96.40 pātite sārathau tasmiṃs tava putrarathaḥ prabho / vātāyamānais tair aśvair apānīyata saṃgarāt // 7.96.41 tatas tava sutā rājan sainikāś ca viśāṃ pate / rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan // 7.96.42 vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ / avākirac charais tīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ // 7.96.43 vidrāvya sarvasainyāni tāvakāni samantataḥ / prayayau sātyakī rājañ śvetāśvasya rathaṃ prati // 7.96.44 taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim / ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan // 7.96.45 saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam / nirhrīkā mama te putrāḥ kim akurvata saṃjaya // 7.97.1 kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīn mumūrṣatām / śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ // 7.97.2 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ / kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ // 7.97.3 kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya / śaineyo 'bhiyayau yuddhe tan mamācakṣva tattvataḥ // 7.97.4 atyadbhutam idaṃ tāta tvatsakāśāc chṛṇomy aham / ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ // 7.97.5 viparītam ahaṃ manye mandabhāgyān sutān prati / yatrāvadhyanta samare sātvatena mahātmanā // 7.97.6 ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya / kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ // 7.97.7 nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam / yathā paśugaṇān siṃhas tadvad dhantā sutān mama // 7.97.8 kṛtavarmādibhiḥ śūrair yattair bahubhir āhave / yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ // 7.97.9 naitad īdṛśakaṃ yuddhaṃ kṛtavāṃs tatra phalgunaḥ / yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ // 7.97.10 tava durmantrite rājan duryodhanakṛtena ca / śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata // 7.97.11 te punaḥ saṃnyavartanta kṛtvā saṃśaptakān mithaḥ / parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt // 7.97.12 trīṇi sādisahasrāṇi duryodhanapurogamāḥ / śakāḥ kāmbojabāhlīkā yavanāḥ pāradās tathā // 7.97.13 kuṇindās taṅgaṇāmbaṣṭhāḥ paiśācāś ca samandarāḥ / abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā // 7.97.14 yuktāś ca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām / śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan // 7.97.15 tato rathasahasreṇa mahārathaśatena ca / dviradānāṃ sahasreṇa dvisāhasraiś ca vājibhiḥ // 7.97.16 śaravarṣāṇi muñcanto vividhāni mahārathāḥ / abhyadravanta śaineyam asaṃkhyeyāś ca pattayaḥ // 7.97.17 tāṃś ca saṃcodayan sarvān ghnatainam iti bhārata / duḥśāsano mahārāja sātyaktiṃ paryavārayat // 7.97.18 tatrādbhutam apaśyāma śaineyacaritaṃ mahat / yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata // 7.97.19 avadhīc ca rathānīkaṃ dviradānāṃ ca tad balam / sādinaś caiva tān sarvān dasyūn api ca sarvaśaḥ // 7.97.20 tatra cakrair vimathitair bhagnaiś ca paramāyudhaiḥ / akṣaiś ca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ // 7.97.21 kūbarair mathitaiś cāpi dhvajaiś cāpi nipātitaiḥ / varmabhiś cāmaraiś caiva vyavakīrṇā vasuṃdharā // 7.97.22 sragbhir ābharaṇair vastrair anukarṣaiś ca māriṣa / saṃchannā vasudhā tatra dyaur grahair iva bhārata // 7.97.23 girirūpadharāś cāpi patitāḥ kuñjarottamāḥ / añjanasya kule jātā vāmanasya ca bhārata // 7.97.24 supratīkakule jātā mahāpadmakule tathā // 7.97.24.2 airāvaṇakule caiva tathānyeṣu kuleṣu ca / jātā dantivarā rājañ śerate bahavo hatāḥ // 7.97.25 vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān / tathā hayavarān rājan nijaghne tatra sātyakiḥ // 7.97.26 nānādeśasamutthāṃś ca nānājātyāṃś ca pattinaḥ / nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ // 7.97.27 teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt / nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // 7.97.28 tāṃś cāpi sarvān saṃprekṣya putro duḥśāsanas tava / pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat // 7.97.29 aśmayuddheṣu kuśalā naitaj jānāti sātyakiḥ / aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam // 7.97.30 tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ / abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ // 7.97.31 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ / udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ // 7.97.32 kṣepaṇīyais tathāpy anye sātvatasya vadhaiṣiṇaḥ / coditās tava putreṇa rurudhuḥ sarvatodiśam // 7.97.33 teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām / sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoc charān // 7.97.34 tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām / bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ // 7.97.35 tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ / prāyaḥ sainyāny avadhyanta hāhābhūtāni māriṣa // 7.97.36 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ / nikṛttabāhavo rājan nipetur dharaṇītale // 7.97.37 pāṣāṇayodhinaḥ śūrān yatamānān avasthitān / avadhīd bahusāhasrāṃs tad adbhutam ivābhavat // 7.97.38 tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ / ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ // 7.97.39 ambaṣṭhaiś ca kuṇindaiś ca kṣiptāṃ kṣiptāṃ sa sātyakiḥ / nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ // 7.97.40 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ / śabdena prādravan rājan gajāśvarathapattayaḥ // 7.97.41 aśmacūrṇaiḥ samākīrṇā manuṣyāś ca vayāṃsi ca / nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ // 7.97.42 hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ / kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prathi // 7.97.43 tataḥ śabdaḥ samabhavat tava sainyasya māriṣa / mādhavenārdyamānasya sāgarasyeva dāruṇaḥ // 7.97.44 taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt / eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ // 7.97.45 dārayan bahudhā sainyaṃ raṇe carati kālavat / yatraiṣa śabdas tumulas tatra sūta rathaṃ naya // 7.97.46 pāṣāṇayodhibhir nūnaṃ yuyudhānaḥ samāgataḥ / tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ // 7.97.47 viśastrakavacā rugṇās tatra tatra patanti ca / na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān // 7.97.48 ity evaṃ bruvato rājan bhāradvājasya dhīmataḥ / pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam // 7.97.49 āyuṣman dravate sainyaṃ kauraveyaṃ samantataḥ / paśya yodhān raṇe bhinnān dhāvamānāṃs tatas tataḥ // 7.97.50 ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha / tvām eva hi jighāṃsantaḥ prādravanti samantataḥ // 7.97.51 atra kāryaṃ samādhatsva prāptakālam ariṃdama / sthāne vā gamane vāpi dūraṃ yātaś ca sātyakiḥ // 7.97.52 tathaivaṃ vadatas tasya bhāradvājasya māriṣa / pratyadṛśyata śaineyo nighnan bahuvidhān rathān // 7.97.53 te vadhyamānāḥ samare yuyudhānena tāvakāḥ / yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ // 7.97.54 yais tu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata / te bhītās tv abhyadhāvanta sarve droṇarathaṃ prati // 7.97.55 duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam / bhāradvājas tato vākyaṃ duḥśāsanam athābravīt // 7.98.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ / kaccit kṣemaṃ tu nṛpateḥ kaccij jīvati saindhavaḥ // 7.98.2 rājaputro bhavān atra rājabhrātā mahārathaḥ / kimarthaṃ dravase yuddhe yauvarājyam avāpya hi // 7.98.3 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha / ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge // 7.98.4 na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare / śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ // 7.98.5 apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ / draupadyāś ca parikleśas tvanmūlo hy abhavat purā // 7.98.6 kva te mānaś ca darpaś ca kva ca tad vīra garjitam / āśīviṣasamān pārthān kopayitvā kva yāsyasi // 7.98.7 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ / yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ // 7.98.8 nanu nāma tvayā vīra dīryamāṇā bhayārditā / svabāhubalam āsthāya rakṣitavyā hy anīkinī // 7.98.9 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān // 7.98.9.2 vidrute tvayi sainyasya nāyake śatrusūdana / ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye // 7.98.10 ekena sātvatenādya yudhyamānasya cānagha / palāyane tava matiḥ saṃgrāmād dhi pravartate // 7.98.11 yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava / yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi // 7.98.12 yudhi phalgunabāṇānāṃ sūryāgnisamatejasām / na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase // 7.98.13 yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā / pṛthivī dharmarājasya śamenaiva pradīyatām // 7.98.14 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ / nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ // 7.98.15 yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe / nākṣipanti mahātmānas tāvat saṃśāmya pāṇḍavaiḥ // 7.98.16 yāvan na krudhyate rājā dharmaputro yudhiṣṭhiraḥ / kṛṣṇaś ca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ // 7.98.17 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm / sodarāṃs te na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ // 7.98.18 pūrvam uktaś ca te bhrātā bhīṣmeṇa sa suyodhanaḥ / ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ // 7.98.19 na ca tat kṛtavān mandas tava bhrātā suyodhanaḥ // 7.98.19.2 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ / gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ // 7.98.20 tvayā hīnaṃ balaṃ hy etad vidraviṣyati bhārata / ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam // 7.98.21 evam uktas tava suto nābravīt kiṃ cid apy asau / śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ // 7.98.22 sainyena mahatā yukto mlecchānām anivartinām / āsādya ca raṇe yatto yuyudhānam ayodhayat // 7.98.23 droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃs tathā / abhyadravata saṃkruddho javam āsthāya madhyamam // 7.98.24 praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm / drāvayām āsa yodhān vai śataśo 'tha sahasraśaḥ // 7.98.25 tato droṇo mahārāja nāma viśrāvya saṃyuge / pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat // 7.98.26 taṃ jayantam anīkāni bhāradvājaṃ tatas tataḥ / pāñcālaputro dyutimān vīraketuḥ samabhyayāt // 7.98.27 sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ / dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ // 7.98.28 tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge / yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata // 7.98.29 saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa / āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ // 7.98.30 te śarair agnisaṃkāśais tomaraiś ca mahādhanaiḥ / śastraiś ca vividhai rājan droṇam ekam avākiran // 7.98.31 nihatya tān bāṇagaṇān droṇo rājan samantataḥ / mahājaladharān vyomni mātariśvā vivān iva // 7.98.32 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham / saṃdadhe paravīraghno vīraketurathaṃ prati // 7.98.33 sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam / abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva // 7.98.34 tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ / parvatāgrād iva mahāṃś campako vāyupīḍitaḥ // 7.98.35 tasmin hate maheṣvāse rājaputre mahābale / pāñcālās tvaritā droṇaṃ samantāt paryavārayan // 7.98.36 citraketuḥ sudhanvā ca citravarmā ca bhārata / tathā citrarathaś caiva bhrātṛvyasanakarṣitāḥ // 7.98.37 abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ / muñcantaḥ śaravarṣāṇi tapānte jaladā iva // 7.98.38 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ / vyaśvasūtarathāṃś cakre kumārān kupito raṇe // 7.98.39 tathāparaiḥ suniśitair bhallais teṣāṃ mahāyaśāḥ / puṣpāṇīva vicinvan hi sottamāṅgāny apātayat // 7.98.40 te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ / devāsure purā yuddhe yathā daiteyadānavāḥ // 7.98.41 tān nihatya raṇe rājan bhāradvājaḥ pratāpavān / kārmukaṃ bhrāmayām āsa hemapṛṣṭhaṃ durāsadam // 7.98.42 pāñcālān nihatān dṛṣṭvā devakalpān mahārathān / dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam // 7.98.43 abhyavartata saṃgrāme kruddho droṇarathaṃ prati // 7.98.43.2 tato hā heti sahasā nādaḥ samabhavan nṛpa / pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ // 7.98.44 saṃchādyamāno bahudhā pārṣatena mahātmanā / na vivyathe tato droṇaḥ smayann evānvayudhyata // 7.98.45 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ / ājaghānorasi kruddho navatyā nataparvaṇām // 7.98.46 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ / niṣasāda rathopasthe kaśmalaṃ ca jagāma ha // 7.98.47 taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī / samutsṛjya dhanus tūrṇam asiṃ jagrāha vīryavān // 7.98.48 avaplutya rathāc cāpi tvaritaḥ sa mahārathaḥ / āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa // 7.98.49 hartum aicchac chiraḥ kāyāt krodhasaṃraktalocanaḥ // 7.98.49.2 pratyāśvastas tato droṇo dhanur gṛhya mahābalaḥ / śarair vaitastikai rājan nityam āsannayodhibhiḥ // 7.98.50 yodhayām āsa samare dhṛṣṭadyumnaṃ mahāratham // 7.98.50.2 te hi vaitastikā nāma śarā āsannayodhinaḥ / droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan // 7.98.51 sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ / avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī // 7.98.52 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ / vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ // 7.98.53 tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hy apūjayan / kṣatriyāś ca mahārāja ye cānye tatra sainikāḥ // 7.98.54 avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ / vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ // 7.98.55 droṇas tu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ / śiraḥ pracyāvayām āsa phalaṃ pakvaṃ taror iva // 7.98.56 tatas te pradrutā vāhā rājaṃs tasya mahātmanaḥ // 7.98.56.2 teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃs tathā / vyadrāvayad raṇe droṇas tatra tatra parākramī // 7.98.57 vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān / svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ // 7.98.58 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho // 7.98.58.2 tato duḥśāsano rājañ śaineyaṃ samupādravat / kirañ śarasahasrāṇi parjanya iva vṛṣṭimān // 7.99.1 sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ / nākampayat sthitaṃ yuddhe mainākam iva parvatam // 7.99.2 sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam / maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā // 7.99.3 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam / trigartāṃś codayām āsa yuyudhānarathaṃ prati // 7.99.4 te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ / trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ // 7.99.5 te tu taṃ rathavaṃśena mahatā paryavārayan / sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ // 7.99.6 teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām / yodhān pañcaśatān mukhyān agrānīke vyapothayat // 7.99.7 te 'patanta hatās tūrṇaṃ śinipravarasāyakaiḥ / mahāmārutavegena rugṇā iva mahādrumāḥ // 7.99.8 rathaiś ca bahudhā chinnair dhvajaiś caiva viśāṃ pate / hayaiś ca kanakāpīḍaiḥ patitais tatra medinī // 7.99.9 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ / aśobhata mahārāja kiṃśukair iva puṣpitaiḥ // 7.99.10 te vadhyamānāḥ samare yuyudhānena tāvakāḥ / trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ // 7.99.11 tatas te paryavartanta sarve droṇarathaṃ prati / bhayāt patagarājasya gartānīva mahoragāḥ // 7.99.12 hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ / prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati // 7.99.13 taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanas tava / vivyādha navabhis tūrṇaṃ śaraiḥ saṃnataparvabhiḥ // 7.99.14 sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ / rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ // 7.99.15 sātyakiṃ tu mahārāja prahasann iva bhārata / duḥśāsanas tribhir viddhvā punar vivyādha pañcabhiḥ // 7.99.16 śaineyas tava putraṃ tu viddhvā pañcabhir āśugaiḥ / dhanuś cāsya raṇe chittvā vismayann arjunaṃ yayau // 7.99.17 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate / sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā // 7.99.18 tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ / ciccheda śatadhā rājan niśitaiḥ kaṅkapatribhiḥ // 7.99.19 athānyad dhanur ādāya putras tava janeśvara / sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha // 7.99.20 sātyakis tu raṇe kruddho mohayitvā sutaṃ tava / śarair agniśikhākārair ājaghāna stanāntare // 7.99.21 sarvāyasais tīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ // 7.99.21.2 duḥśāsanas tu viṃśatyā sātyakiṃ pratyavidhyata / sātvato 'pi mahārāja taṃ vivyādha stanāntare // 7.99.22 tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ // 7.99.22.2 tato 'sya vāhān niśitaiḥ śarair jaghne mahārathaḥ / sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ // 7.99.23 dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ / dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit // 7.99.24 ciccheda viśikhais tīkṣṇais tathobhau pārṣṇisārathī // 7.99.24.2 sa chinnadhanvā viratho hatāśvo hatasārathiḥ / trigartasenāpatinā svarathenāpavāhitaḥ // 7.99.25 tam abhidrutya śaineyo muhūrtam iva bhārata / na jaghāna mahābāhur bhīmasenavacaḥ smaran // 7.99.26 bhīmasenena hi vadhaḥ sutānāṃ tava bhārata / pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge // 7.99.27 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho / jagāma tvarito rājan yena yāto dhanaṃjayaḥ // 7.99.28 kiṃ tasyāṃ mama senāyāṃ nāsan ke cin mahārathāḥ / ye tathā sātyakiṃ yāntaṃ naivāghnan nāpy avārayan // 7.100.1 eko hi samare karma kṛtavān satyavikramaḥ / śakratulyabalo yuddhe mahendro dānaveṣv iva // 7.100.2 atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ / eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ // 7.100.3 kathaṃ ca yudhyamānānām apakrānto mahātmanām / eko bahūnāṃ śaineyas tan mamācakṣva saṃjaya // 7.100.4 rājan senāsamudyogo rathanāgāśvapattimān / tumulas tava sainyānāṃ yugāntasadṛśo 'bhavat // 7.100.5 āhṇikeṣu samūheṣu tava sainyasya mānada / nāsti loke samaḥ kaś cit samūha iti me matiḥ // 7.100.6 tatra devāḥ sma bhāṣante cāraṇāś ca samāgatāḥ / etad antāḥ samūhā vai bhaviṣyanti mahītale // 7.100.7 na caiva tādṛśaḥ kaś cid vyūha āsīd viśāṃ pate / yādṛg jayadrathavadhe droṇena vihito 'bhavat // 7.100.8 caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ / raṇe 'bhavad balaughānām anyonyam abhidhāvatām // 7.100.9 pārthivānāṃ sametānāṃ bahūny āsan narottama / tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca // 7.100.10 saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām / tatrāsīt sumahāñ śabdas tumulo lomaharṣaṇaḥ // 7.100.11 athākrandad bhīmaseno dhṛṣṭadyumnaś ca māriṣa / nakulaḥ sahadevaś ca dharmarājaś ca pāṇḍavaḥ // 7.100.12 āgacchata praharata balavat paridhāvata / praviṣṭāv arisenāṃ hi vīrau mādhavapāṇḍavau // 7.100.13 yathā sukhena gacchetāṃ jayadrathavadhaṃ prati / tathā prakuruta kṣipram iti sainyāny acodayat // 7.100.14 tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ // 7.100.14.2 te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam / kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā // 7.100.15 bhīmasenena te rājan pāñcālyena ca coditāḥ / ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān // 7.100.16 icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ / svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam // 7.100.17 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ / āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire // 7.100.18 tasmiṃs tu tumule yuddhe vartamāne mahābhaye / hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam // 7.100.19 kavacānāṃ prabhās tatra sūryaraśmivicitritāḥ / dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ // 7.100.20 tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ / duryodhano mahārāja vyagāhata mahad balam // 7.100.21 sa saṃnipātas tumulas teṣāṃ tasya ca bhārata / abhavat sarvasainyānām abhāvakaraṇo mahān // 7.100.22 tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam / kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam // 7.100.23 ekasya ca bahūnāṃ ca saṃnipāto mahāhave / viśeṣato nṛpatinā viṣamaḥ pratibhāti me // 7.100.24 so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ / eko bahūn samāsādya kaccin nāsīt parāṅmukhaḥ // 7.100.25 rājan saṃgrāmam āścaryaṃ tava putrasya bhārata / ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam // 7.100.26 duryodhanena sahasā pāṇḍavī pṛtanā raṇe / nalinī dviradeneva samantād vipraloḍitā // 7.100.27 tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava / bhīmasenapurogās taṃ pāñcālāḥ samupādravan // 7.100.28 sa bhīmasenaṃ daśabhir mādrīputrau tribhis tribhiḥ / virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam // 7.100.29 dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ / kekayān daśabhir viddhvā draupadeyāṃs tribhis tribhiḥ // 7.100.30 śataśaś cāparān yodhān sadvipāṃś ca rathān raṇe / śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ // 7.100.31 na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ / adṛśyata ripūn nighnañ śikṣayāstrabalena ca // 7.100.32 tasya tān nighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ / bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa // 7.100.33 vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ / varmāṇy āśu samāsādya te bhagnāḥ kṣitim āviśan // 7.100.34 tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram / yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ // 7.100.35 atha duryodhano rājā dṛḍham ādāya kārmukam / tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt // 7.100.36 taṃ tathā vādinaṃ rājaṃs tava putraṃ mahāratham / pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ // 7.100.37 tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam / caṇḍavātoddhutān meghān sajalān acalo yathā // 7.100.38 tatra rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ / rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām // 7.100.39 aparāhṇe mahārāja saṃgrāmaḥ samapadyata / parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ // 7.101.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ / samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam // 7.101.2 tava priyahite yukto maheṣvāso mahābalaḥ / citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ // 7.101.3 varān varān hi yodhānāṃ vicinvann iva bhārata / akrīḍata raṇe rājan bhāradvājaḥ pratāpavān // 7.101.4 tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ / bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ // 7.101.5 vimuñcan viśikhāṃs tīkṣṇān ācāryaṃ chādayan bhṛśam / mahāmegho yathā varṣaṃ vimuñcan gandhamādane // 7.101.6 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān / preṣayām āsa saṃkruddhaḥ sāyakān daśa sapta ca // 7.101.7 tāṃs tu droṇadhanurmuktān ghorān āśīviṣopamān / ekaikaṃ daśabhir bāṇair yudhi ciccheda hṛṣṭavat // 7.101.8 tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ / preṣayām āsa viśikhān aṣṭau saṃnataparvaṇaḥ // 7.101.9 tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān / avārayac charair eva tāvadbhir niśitair dṛḍhaiḥ // 7.101.10 tato 'bhavan mahārāja tava sainyasya vismayaḥ / bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram // 7.101.11 tato droṇo mahārāja kekayaṃ vai viśeṣayan / prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ // 7.101.12 tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ / brāhmeṇaiva mahābāhur āhave samudīritam // 7.101.13 pratihanya tad astraṃ tu bhāradvājasya saṃyuge / vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ // 7.101.14 taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat / sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam // 7.101.15 kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama / tathābhyagān mahīṃ bāṇo bhittvā kaikeyam āhave // 7.101.16 so 'tividdho mahārāja droṇenāstravidā bhṛśam / krodhena mahatāviṣṭo vyāvṛtya nayane śubhe // 7.101.17 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ / sārathiṃ cāsya bhallena bāhvor urasi cārpayat // 7.101.18 droṇas tu bahudhā viddho bṛhatkṣatreṇa māriṣa / asṛjad viśikhāṃs tīkṣṇān kekayasya rathaṃ prati // 7.101.19 vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham / vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata // 7.101.20 sa gāḍhaviddhas tenāśu mahārāja stanāntare / rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat // 7.101.21 bṛhatkṣatre hate rājan kekayānāṃ mahārathe / śaiśupāliḥ susaṃkruddho yantāram idam abravīt // 7.101.22 sārathe yāhi yatraiṣa droṇas tiṣṭhati daṃśitaḥ / vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm // 7.101.23 tasya tad vacanaṃ śrutvā sārathī rathināṃ varam / droṇāya prāpayām āsa kāmbojair javanair hayaiḥ // 7.101.24 dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ / sahasā prāpatad droṇaṃ pataṃga iva pāvakam // 7.101.25 so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam / punaś cānyaiḥ śarais tīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva // 7.101.26 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha / ciccheda rājño balino yatamānasya saṃyuge // 7.101.27 athānyad dhanur ādāya śaiśupālir mahārathaḥ / vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ // 7.101.28 tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ / athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat // 7.101.29 viratho vidhanuṣkaś ca cedirājo 'pi saṃyuge / gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati // 7.101.30 tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām / aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām // 7.101.31 śarair anekasāhasrair bhāradvājo nyapātayat // 7.101.31.2 sā papāta gadā bhūmau bhāradvājena sāditā / raktamālyāmbaradharā tāreva nabhasas talāt // 7.101.32 gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ / tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām // 7.101.33 tomaraṃ tu tribhir bāṇair droṇaś chittvā mahāmṛdhe / śaktiṃ ciccheda sahasā kṛtahasto mahābalaḥ // 7.101.34 tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ / preṣayām āsa samare bhāradvājaḥ pratāpavān // 7.101.35 sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ / abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā // 7.101.36 pataṃgaṃ hi grasec cāṣo yathā rājan bubhukṣitaḥ / tathā droṇo 'grasac chūro dhṛṣṭaketuṃ mahāmṛdhe // 7.101.37 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat / amarṣavaśam āpannaḥ putro 'sya paramāstravit // 7.101.38 tam api prahasan droṇaḥ śarair ninye yamakṣayam / mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī // 7.101.39 teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata / jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat // 7.101.40 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ / adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā // 7.101.41 tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ / vyasṛjat sāyakāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ // 7.101.42 chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam / jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām // 7.101.43 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ / ādatta sarvabhūtāni prāpte kāle yathāntakaḥ // 7.101.44 tato droṇo maheṣvāso nāma viśrāvya saṃyuge / śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat // 7.101.45 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ / narān nāgān hayāṃś caiva nijaghnuḥ sarvato raṇe // 7.101.46 te vadhyamānā droṇena śakreṇeva mahāsurāḥ / samakampanta pāñcālā gāvaḥ śītārditā iva // 7.101.47 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata / droṇena vadhyamāneṣu sainyeṣu bharatarṣabha // 7.101.48 mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge / ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ // 7.101.49 cedayaś ca mahārāja sṛñjayāḥ somakās tathā / abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā // 7.101.50 hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ / yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim // 7.101.51 ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati // 7.101.51.2 yatamānāṃs tu tān vīrān bhāradvājaḥ śilīmukhaiḥ / yamāya preṣayām āsa cedimukhyān viśeṣataḥ // 7.101.52 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata / pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ // 7.101.53 prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati / dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa // 7.101.54 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat / tathā hi yudhi vikrānto dahati kṣatriyarṣabhān // 7.101.55 dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ / tapasvī kṛtavidyaś ca prekṣitenāpi nirdahet // 7.101.56 droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ / bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata // 7.101.57 yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ / mohayan sarvabhūtāni droṇo hanti balāni naḥ // 7.101.58 teṣāṃ tad vacanaṃ śrutvā kṣatradharmā vyavasthitaḥ / ardhacandreṇa ciccheda droṇasya saśaraṃ dhanuḥ // 7.101.59 sa saṃrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ / anyat kārmukam ādāya bhāsvaraṃ vegavattaram // 7.101.60 tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham / ākarṇapūrṇam ācāryo balavān abhyavāsṛjat // 7.101.61 sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam / sa bhinnahṛdayo vāhād apatan medinītale // 7.101.62 tataḥ sainyāny akampanta dhṛṣṭadyumnasute hate / atha droṇaṃ samārohac cekitāno mahārathaḥ // 7.101.63 sa droṇaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare / caturbhiḥ sārathiṃ cāsya caturbhiś caturo hayān // 7.101.64 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam / dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ // 7.101.65 tasya sūte hate te 'śvā ratham ādāya vidrutāḥ / samare śarasaṃvītā bhāradvājena māriṣa // 7.101.66 cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim / pāñcālān pāṇḍavāṃś caiva mahad bhayam athāviśat // 7.101.67 tān sametān raṇe śūrāṃś cedipāñcālasṛñjayān / samantād drāvayan droṇo bahv aśobhata māriṣa // 7.101.68 ākarṇapalitaḥ śyāmo vayasāśītikāt paraḥ / raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // 7.101.69 atha droṇaṃ mahārāja vicarantam abhītavat / vajrahastam amanyanta śatravaḥ śatrusūdanam // 7.101.70 tato 'bravīn mahārāja drupado buddhimān nṛpa / lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva // 7.101.71 kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ / yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ // 7.101.72 śataśaḥ śerate bhūmau nikṛttā govṛṣā iva / rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ // 7.101.73 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ / puraskṛtya raṇe pārthān droṇam abhyadravad drutam // 7.101.74 vyūheṣv āloḍyamāneṣu pāṇḍavānāṃ tatas tataḥ / sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ // 7.102.1 vartamāne tathā raudre saṃgrāme lomaharṣaṇe / prakṣaye jagatas tīvre yugānta iva bhārata // 7.102.2 droṇe yudhi parākrānte nardamāne muhur muhuḥ / pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu // 7.102.3 nāpaśyac charaṇaṃ kiṃ cid dharmarājo yudhiṣṭhiraḥ / cintayām āsa rājendra katham etad bhaviṣyati // 7.102.4 tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā / yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam // 7.102.5 so 'paśyan naraśārdūlaṃ vānararṣabhalakṣaṇam / gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ // 7.102.6 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham / cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ // 7.102.7 nādhyagacchat tadā śāntiṃ tāv apaśyan nararṣabhau // 7.102.7.2 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ / acintayan mahābāhuḥ śaineyasya rathaṃ prati // 7.102.8 padavīṃ preṣitaś caiva phalgunasya mayā raṇe / śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ // 7.102.9 tad idaṃ hy ekam evāsīd dvidhā jātaṃ mamādya vai / sātyakiś ca hi me jñeyaḥ pāṇḍavaś ca dhanaṃjayaḥ // 7.102.10 sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam / sātvatasyāpi kaṃ yuddhe preṣayiṣye padānugam // 7.102.11 kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi / yuyudhānam ananviṣya loko māṃ garhayiṣyati // 7.102.12 bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ / parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam // 7.102.13 lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram / padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ // 7.102.14 yathaiva ca mama prītir arjune śatrusūdane / tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade // 7.102.15 atibhāre niyuktaś ca mayā śaineyanandanaḥ / sa tu mitroparodhena gauravāc ca mahābalaḥ // 7.102.16 praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā // 7.102.16.2 asau hi śrūyate śabdaḥ śūrāṇām anivartinām / mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā // 7.102.17 prāptakālaṃ subalavan niścitya bahudhā hi me / tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ // 7.102.18 gamanaṃ rocate mahyaṃ yatra yātau mahārathau // 7.102.18.2 na cāpy asahyaṃ bhīmasya vidyate bhuvi kiṃ cana / śakto hy eṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ // 7.102.19 svabāhubalam āsthāya prativyūhitum añjasā // 7.102.19.2 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ / vanavāsān nivṛttāḥ sma na ca yuddheṣu nirjitāḥ // 7.102.20 ito gate bhīmasene sātvataṃ prati pāṇḍave / sanāthau bhavitārau hi yudhi sātvataphalgunau // 7.102.21 kāmaṃ tv aśocanīyau tau raṇe sātvataphalgunau / rakṣitau vāsudevena svayaṃ cāstraviśāradau // 7.102.22 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam / tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam // 7.102.23 tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati // 7.102.23.2 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ / yantāram abravīd rājan bhīmaṃ prati nayasva mām // 7.102.24 dharmarājavacaḥ śrutvā sārathir hayakovidaḥ / rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat // 7.102.25 bhīmasenam anuprāpya prāptakālam anusmaran / kaśmalaṃ prāviśad rājā bahu tatra samādiśan // 7.102.26 yaḥ sadevān sagandharvān daityāṃś caikaratho 'jayat / tasya lakṣma na paśyāmi bhīmasenānujasya te // 7.102.27 tato 'bravīd dharmarājaṃ bhīmasenas tathāgatam / naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam // 7.102.28 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūd dhi naḥ / uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te // 7.102.29 na hy asādhyam akāryaṃ vā vidyate mama mānada / ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ // 7.102.30 tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan / bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ // 7.102.31 yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate / prerito vāsudevena saṃrabdhena yaśasvinā // 7.102.32 nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ // 7.102.32.2 tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ / yasya sattvavato vīryam upajīvanti pāṇḍavāḥ // 7.102.33 yaṃ bhayeṣv abhigacchanti sahasrākṣam ivāmarāḥ / sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm // 7.102.34 tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ / śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ // 7.102.35 vyūḍhorasko mahāskandho mattadviradavikramaḥ / cakoranetras tāmrākṣo dviṣatām aghavardhanaḥ // 7.102.36 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama / arjunārthaṃ mahābāho sātvatasya ca kāraṇāt // 7.102.37 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ / tasya lakṣma na paśyāmi tena vindāmi kaśmalam // 7.102.38 taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham / sa taṃ mahārathaṃ paścād anuyātas tavānujam // 7.102.39 tam apaśyan mahābāhum ahaṃ vindāmi kaśmalam // 7.102.39.2 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ / yasya vīryavato vīryam upajīvanti pāṇḍavāḥ // 7.102.40 sa tatra gaccha kaunteya yatra yāto dhanaṃjayaḥ / sātyakiś ca mahāvīryaḥ kartavyaṃ yadi manyase // 7.102.41 vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te // 7.102.41.2 na te 'rjunas tathā jñeyo jñātavyaḥ sātyakir yathā / cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ // 7.102.42 padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ // 7.102.42.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ / tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam // 7.102.43 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ / sametya tān naravyāghrāṃs tava dāsyāmi saṃvidam // 7.102.44 etāvad uktvā prayayau paridāya yudhiṣṭhiram / dhṛṣṭadyumnāya balavān suhṛdbhyaś ca punaḥ punaḥ // 7.102.45 dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ // 7.102.45.2 viditaṃ te mahābāho yathā droṇo mahārathaḥ / grahaṇe dharmarājasya sarvopāyena vartate // 7.102.46 na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate / yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ // 7.102.47 evam ukto 'smi pārthena prativaktuṃ sma notsahe / prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ // 7.102.48 dharmarājasya vacane sthātavyam aviśaṅkayā // 7.102.48.2 so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram / etad dhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave // 7.102.49 tam abravīn mahārāja dhṛṣṭadyumno vṛkodaram / īpsitena mahābāho gaccha pārthāvicārayan // 7.102.50 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃ cana / nigrahaṃ dharmarājasya prakariṣyati saṃyuge // 7.102.51 tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ / abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ // 7.102.52 pariṣvaktas tu kaunteyo dharmarājena bhārata / āghrātaś ca tathā mūrdhni śrāvitaś cāśiṣaḥ śubhāḥ // 7.102.53 bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī / sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ // 7.102.54 tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat / vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ // 7.102.55 pītaraktāsitasitair vāsobhiś ca suveṣṭitaḥ / kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ // 7.102.56 prayāte bhīmasene tu tava sainyaṃ yuyutsayā / pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate // 7.102.57 taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat / punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata // 7.102.58 eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam / pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ // 7.102.59 nūnaṃ vyasanam āpanne sumahat savyasācini / kurubhir yudhyate sārdhaṃ sarvaiś cakragadādharaḥ // 7.102.60 nūnam āryā mahat kuntī pāpam adya nidarśanam / draupadī ca subhadrā ca paśyanti saha bandhubhiḥ // 7.102.61 sa bhīmas tvarayā yukto yāhi yatra dhanaṃjayaḥ / muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā // 7.102.62 diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt // 7.102.62.2 gaccha gaccheti ca punar bhīmasenam abhāṣata / bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ // 7.102.63 āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt // 7.102.63.2 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ / darśayan ghoram ātmānam amitrān sahasābhyayāt // 7.102.64 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ / viśokenābhisaṃyattā manomārutaraṃhasaḥ // 7.102.65 ārujan virujan pārtho jyāṃ vikarṣaṃś ca pāṇinā / so 'vakarṣan vikarṣaṃś ca senāgraṃ samaloḍayat // 7.102.66 taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ / pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ // 7.102.67 taṃ sasenā mahārāja sodaryāḥ paryavārayan / duḥśalaś citrasenaś ca kuṇḍabhedī viviṃśatiḥ // 7.102.68 durmukho duḥsahaś caiva vikarṇaś ca śalas tathā / vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ // 7.102.69 vṛndārakaḥ suhastaś ca suṣeṇo dīrghalocanaḥ / abhayo raudrakarmā ca suvarmā durvimocanaḥ // 7.102.70 vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ / saṃyattāḥ samare śūrā bhīmasenam upādravan // 7.102.71 tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī / abhyavartata vegena siṃhaḥ kṣudramṛgān iva // 7.102.72 te mahāstrāṇi divyāni tatra vīrā adarśayan / vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam // 7.102.73 sa tān atītya vegena droṇānīkam upādravat / agrataś ca gajānīkaṃ śaravarṣair avākirat // 7.102.74 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ / diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ // 7.102.75 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ / prādravan dviradāḥ sarve nadanto bhairavān ravān // 7.102.76 punaś cātītya vegena droṇānīkam upādravat / tam avārayad ācāryo velevodvṛttam arṇavam // 7.102.77 lalāṭe 'tāḍayac cainaṃ nārācena smayann iva / ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ // 7.102.78 sa manyamānas tv ācāryo mamāyaṃ phalguno yathā / bhīmaḥ kariṣyate pūjām ity uvāca vṛkodaram // 7.102.79 bhīmasena na te śakyaṃ praveṣṭum arivāhinīm / mām anirjitya samare śatrumadhye mahābala // 7.102.80 yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama / anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā // 7.102.81 atha bhīmas tu tac chrutvā guror vākyam apetabhīḥ / kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan // 7.102.82 tavārjuno nānumate brahmabandho raṇājiram / praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam // 7.102.83 yena vai paramāṃ pūjāṃ kurvatā mānito hy asi / nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ // 7.102.84 pitā nas tvaṃ gurur bandhus tathā putrā hi te vayam / iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ // 7.102.85 adya tad viparītaṃ te vadato 'smāsu dṛśyate / yadi śatruṃ tvam ātmānaṃ manyase tat tathāstv iha // 7.102.86 eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomy aham // 7.102.86.2 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ / droṇāyāvasṛjad rājan sa rathād avapupluve // 7.102.87 sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā / prāmṛdnāc ca bahūn yodhān vāyur vṛkṣān ivaujasā // 7.102.88 taṃ punaḥ parivavrus te tava putrā rathottamam / anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ // 7.102.89 tataḥ kruddho mahārāja bhīmasenaḥ parākramī / agrataḥ syandanānīkaṃ śaravarṣair avākirat // 7.102.90 te vadhyamānāḥ samare tava putrā mahārathāḥ / bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃs tu jayaiṣiṇaḥ // 7.102.91 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat / sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam // 7.102.92 āpatantīṃ mahāśaktiṃ tava putrapracoditām / dvidhā ciccheda tāṃ bhīmas tad adbhutam ivābhavat // 7.102.93 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam / suṣeṇaṃ dīrghanetraṃ ca tribhis trīn avadhīd balī // 7.102.94 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam / putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ // 7.102.95 abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca / tribhis trīn avadhīd bhīmaḥ punar eva sutāṃs tava // 7.102.96 vadhyamānā mahārāja putrās tava balīyasā / bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan // 7.102.97 vindānuvindau sahitau suvarmāṇaṃ ca te sutam / prahasann iva kaunteyaḥ śarair ninye yamakṣayam // 7.102.98 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha / vivyādha samare tūrṇaṃ sa papāta mamāra ca // 7.102.99 so 'cireṇaiva kālena tad rathānīkam āśugaiḥ / diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ // 7.102.100 tato vai rathaghoṣeṇa garjitena mṛgā iva / vadhyamānāś ca samare putrās tava viśāṃ pate // 7.102.101 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ // 7.102.101.2 anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam / vivyādha samare rājan kauraveyān samantataḥ // 7.102.102 vadhyamānā mahārāja bhīmasenena tāvakāḥ / tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān // 7.102.103 tāṃs tu nirjitya samare bhīmaseno mahābalaḥ / siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ // 7.102.104 talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ / vyatītya rathinaś cāpi droṇānīkam upādravat // 7.102.105 tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā / didhārayiṣur ācāryaḥ śaravarṣair avākirat // 7.103.1 pibann iva śaraughāṃs tān droṇacāpavarātigān / so 'bhyavartata sodaryān māyayā mohayan balam // 7.103.2 taṃ mṛdhe vegam āsthāya paraṃ paramadhanvinaḥ / coditās tava putraiś ca sarvataḥ paryavārayan // 7.103.3 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata / udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavan nadan // 7.103.4 avāsṛjac ca vegena teṣu tān pramathad balī // 7.103.4.2 sendrāśanir ivendreṇa praviddhā saṃhatātmanā / ghoṣeṇa mahatā rājan pūrayitveva medinīm // 7.103.5 jvalantī tejasā bhīmā trāsayām āsa te sutān // 7.103.5.2 tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejobhisaṃvṛtām / prādravaṃs tāvakāḥ sarve nadanto bhairavān ravān // 7.103.6 taṃ ca śabdam asaṃsahyaṃ tasyāḥ saṃlakṣya māriṣa / prāpatan manujās tatra rathebhyo rathinas tadā // 7.103.7 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ / suparṇa iva vegena pakṣirāḍ atyagāc camūm // 7.103.8 tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam / bhāradvājo mahārāja bhīmasenaṃ samabhyayāt // 7.103.9 droṇas tu samare bhīmaṃ vārayitvā śarormibhiḥ / akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat // 7.103.10 tad yuddham āsīt sumahad ghoraṃ devāsuropamam / droṇasya ca mahārāja bhīmasya ca mahātmanaḥ // 7.103.11 yadā tu viśikhais tīkṣṇair droṇacāpaviniḥsṛtaiḥ / vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ // 7.103.12 tato rathād avaplutya vegam āsthāya pāṇḍavaḥ / nimīlya nayane rājan padātir droṇam abhyayāt // 7.103.13 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā / tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt // 7.103.14 sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa / īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ // 7.103.15 droṇas tu satvaro rājan kṣipto bhīmena saṃyuge / ratham anyaṃ samāsthāya vyūhadvāram upāyayau // 7.103.16 tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat / bhīmasenasya kauravya tad adbhutam ivābhavat // 7.103.17 tataḥ svaratham āsthāya bhīmaseno mahābalaḥ / abhyavartata vegena tava putrasya vāhinīm // 7.103.18 sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ / agacchad dārayan senāṃ sindhuvego nagān iva // 7.103.19 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam / pramathya bahudhā rājan bhīmasenaḥ samabhyayāt // 7.103.20 saṃtrāsayann anīkāni talaśabdena māriṣa / ajayat sarvasainyāni śārdūla iva govṛṣān // 7.103.21 bhojānīkam atikramya kāmbojānāṃ ca vāhinīm / tathā mlecchagaṇāṃś cānyān bahūn yuddhaviśāradān // 7.103.22 sātyakiṃ cāpi saṃprekṣya yudhyamānaṃ nararṣabham / rathena yattaḥ kaunteyo vegena prayayau tadā // 7.103.23 bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam / atītya samare yodhāṃs tāvakān pāṇḍunandanaḥ // 7.103.24 so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham / saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī // 7.103.25 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān / taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ // 7.103.26 tataḥ pārtho mahānādaṃ muñcan vai mādhavaś ca ha / abhyayātāṃ mahārāja nardantau govṛṣāv iva // 7.103.27 vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ / punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram // 7.103.28 bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ / aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ // 7.103.29 viśokaś cābhavad rājā śrutvā taṃ ninadaṃ mahat / dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ // 7.103.30 tathā tu nardamāne vai bhīmasene raṇotkaṭe / smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ // 7.103.31 hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ / dattā bhīma tvayā saṃvit kṛtaṃ guruvacas tathā // 7.103.32 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava / diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ // 7.103.33 diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ / diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau // 7.103.34 yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ / sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ // 7.103.35 yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ / sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ // 7.103.36 nivātakavacā yena devair api sudurjayāḥ / nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati // 7.103.37 kauravān sahitān sarvān gograhārthe samāgatān / yo 'jayan matsyanagare diṣṭyā pārthaḥ sa jīvati // 7.103.38 kālakeyasahasrāṇi caturdaśa mahāraṇe / yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati // 7.103.39 gandharvarājaṃ balinaṃ duryodhanakṛtena vai / jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati // 7.103.40 kirīṭamālī balavāñ śvetāśvaḥ kṛṣṇasārathiḥ / mama priyaś ca satataṃ diṣṭyā jīvati phalgunaḥ // 7.103.41 putraśokābhisaṃtaptaś cikīrṣuḥ karma duṣkaram / jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ // 7.103.42 kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ // 7.103.42.2 kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam / anastamita āditye sameṣyāmy aham arjunam // 7.103.43 kaccit saindhavako rājā duryodhanahite rataḥ / nandayiṣyaty amitrāṇi phalgunena nipātitaḥ // 7.103.44 kaccid duryodhano rājā phalgunena nipātitam / dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati // 7.103.45 dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge / kaccid duryodhano mandaḥ śamam asmāsu dhāsyati // 7.103.46 dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale / kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati // 7.103.47 kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati / śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ // 7.103.48 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva / kṛpayābhiparītasya ghoraṃ yuddham avartata // 7.103.49 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam / meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan // 7.104.1 na hi paśyāmy ahaṃ taṃ vai triṣu lokeṣu saṃjaya / kruddhasya bhimasenasya yas tiṣṭhed agrato raṇe // 7.104.2 gadām udyacchamānasya kālasyeva mahāmṛdhe / na hi paśyāmy ahaṃ tāta yas tiṣṭheta raṇājire // 7.104.3 rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca / kas tasya samare sthātā sākṣād api śatakratuḥ // 7.104.4 kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ / duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ // 7.104.5 bhīmasenadavāgnes tu mama putratṛṇolapam / pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ // 7.104.6 kālyamānān hi me putrān bhīmenāvekṣya saṃyuge / kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan // 7.104.7 bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ / ke śūrāḥ paryavartanta tan mamācakṣva saṃjaya // 7.104.8 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham / tumulenaiva śabdena karṇo 'py abhyapatad balī // 7.104.9 vyākṣipan balavac cāpam atimātram amarṣaṇaḥ / karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṃ balī // 7.104.10 prāvepann iva gātrāṇi karṇabhīmasamāgame / rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam // 7.104.11 bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire / khaṃ ca bhūmiṃ ca saṃbaddhāṃ menire kṣatriyarṣabhāḥ // 7.104.12 punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ / samare sarvayodhānāṃ dhanūṃṣy abhyapatan kṣitau // 7.104.13 vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ / vāhanāni mahārāja babhūvur vimanāṃsi ca // 7.104.14 prādurāsan nimittāni ghorāṇi ca bahūni ca / tasmiṃs tu tumule rājan bhīmakarṇasamāgame // 7.104.15 tataḥ karṇas tu viṃśatyā śarāṇāṃ bhīmam ārdayat / vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ // 7.104.16 prahasya bhīmasenas tu karṇaṃ pratyarpayad raṇe / sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ // 7.104.17 tasya karṇo maheṣvāsaḥ sāyakāṃś caturo 'kṣipat / asaṃprāptāṃs tu tān bhīmaḥ sāyakair nataparvabhiḥ // 7.104.18 ciccheda bahudhā rājan darśayan pāṇilāghavam // 7.104.18.2 taṃ karṇaś chādayām āsa śaravrātair anekaśaḥ / saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ // 7.104.19 ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ / vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ // 7.104.20 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ / vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ // 7.104.21 tasya bhīmo bhṛśaṃ kruddhas trīñ śarān nataparvaṇaḥ / nicakhānorasi tadā sūtaputrasya vegitaḥ // 7.104.22 taiḥ karṇo 'bhrājata śarair uromadhyagatais tadā / mahīdhara ivodagras triśṛṅgo bharatarṣabha // 7.104.23 susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ / dhātuprasyandinaḥ śailād yathā gairikarājayaḥ // 7.104.24 kiṃ cid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ / sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa // 7.104.25 cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ // 7.104.25.2 sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā / dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ // 7.104.26 sārathiṃ cāsya bhallena prāhiṇod yamasādanam / vāhāṃś ca caturaḥ saṃkhye vyasūṃś cakre mahārathaḥ // 7.104.27 hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate / syandanaṃ vṛṣasenasya samārohan mahārathaḥ // 7.104.28 nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān / nanāda sumahānādaṃ parjanyaninadopamam // 7.104.29 tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ / karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata // 7.104.30 samantāc chaṅkhaninadaṃ pāṇḍusenākarot tadā / śatrusenādhvaniṃ śrutvā tāvakā hy api nānadan // 7.104.31 gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'py abjam avādayat // 7.104.31.2 tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ / aśrūyata mahārāja sarvasainyeṣu bhārata // 7.104.32 tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau / mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ // 7.104.33 tasmin vilulite sainye saindhavāyārjune gate / sātvate bhīmasene ca putras te droṇam abhyayāt // 7.105.1 tvarann ekarathenaiva bahukṛtyaṃ vicintayan // 7.105.1.2 sa rathas tava putrasya tvarayā parayā yutaḥ / tūrṇam abhyapatad droṇaṃ manomārutavegavān // 7.105.2 uvāca cainaṃ putras te saṃrambhād raktalocanaḥ / arjuno bhīmasenaś ca sātyakiś cāparājitaḥ // 7.105.3 vijitya sarvasainyāni sumahānti mahārathāḥ / saṃprāptāḥ sindhurājasya samīpam arikarśanāḥ // 7.105.4 vyāyacchanti ca tatrāpi sarva evāparājitāḥ // 7.105.4.2 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ / kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada // 7.105.5 āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam / nirjayaṃ tava viprāgrya sātvatenārjunena ca // 7.105.6 tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam / kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ // 7.105.7 nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge / yatra tvāṃ puruṣavyāghram atikrāntās trayo rathāḥ // 7.105.8 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam / yad gataṃ gatam eveha śeṣaṃ cintaya mānada // 7.105.9 yat kṛtyaṃ sindhurājasya prāptakālam anantaram / tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām // 7.105.10 cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu / trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ // 7.105.11 yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram // 7.105.11.2 tad garīyastaraṃ manye yatra kṛṣṇadhanaṃjayau / sā purastāc ca paścāc ca gṛhītā bhāratī camūḥ // 7.105.12 tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam / sa no rakṣyatamas tāta kruddhād bhīto dhanaṃjayāt // 7.105.13 gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau / saṃprāptaṃ tad idaṃ dyūtaṃ yat tac chakunibuddhijam // 7.105.14 na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ / iha no glahamānānām adya tāta jayājayau // 7.105.15 yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi / akṣān saṃmanyamānaḥ sa prā kśarās te durāsadāḥ // 7.105.16 yatra te bahavas tāta kuravaḥ paryavasthitāḥ / senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate // 7.105.17 glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ / saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha // 7.105.18 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ / saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha // 7.105.19 tatra no glahamānānāṃ dhruvau tāta jayājayau // 7.105.19.2 yatra te parameṣvāsā yattā rakṣanti saindhavam / tatra yāhi svayaṃ śīghraṃ tāṃś ca rakṣasva rakṣiṇaḥ // 7.105.20 ihaiva tv aham āsiṣye preṣayiṣyāmi cāparān / nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ // 7.105.21 tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt / udyamyātmānam ugrāya karmaṇe sapadānugaḥ // 7.105.22 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau / bāhyena senām abhyetya jagmatuḥ savyasācinam // 7.105.23 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā / praviṣṭe tv arjune rājaṃs tava sainyaṃ yuyutsayā // 7.105.24 tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam / tvaritas tvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī // 7.105.25 tāv abhidravatām enam ubhāv udyatakārmukau / mahārathasamākhyātau kṣatriyapravarau yudhi // 7.105.26 yudhāmanyus tu saṃkruddhaḥ śarāṃs triṃśatam āyasān / vyasṛjat tava putrasya tvaramāṇaḥ stanāntare // 7.105.27 duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ / jaghāna caturaś cāśvān ubhau ca pārṣṇisārathī // 7.105.28 uttamaujā hatāśvas tu hatasūtaś ca saṃyuge / āruroha rathaṃ bhrātur yudhāmanyor abhitvaran // 7.105.29 sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ / bahubhis tāḍayām āsa te hatāḥ prāpatan bhuvi // 7.105.30 hayeṣu patiteṣv asya ciccheda parameṣuṇā / yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge // 7.105.31 hatāśvasūtāt sa rathād avaplutya mahārathaḥ / gadām ādāya te putraḥ pāñcālyāv abhyadhāvata // 7.105.32 tam āpatantaṃ saṃprekṣya kruddhaṃ parapuraṃjayam / avaplutau rathopasthād yudhāmanyūttamaujasau // 7.105.33 tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī / gadayā pothayām āsa sāśvasūtadhvajaṃ raṇe // 7.105.34 hatvā cainaṃ sa putras te hatāśvo hatasārathiḥ / madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ // 7.105.35 pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau / ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ // 7.105.36 yau tau karṇaś ca bhīmaś ca saṃprayuddhau mahābalau / arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ // 7.106.1 pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge / kathaṃ bhūyas tu rādheyo bhīmam āgān mahārathaḥ // 7.106.2 bhīmo vā sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe / mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham // 7.106.3 bhīṣmadroṇāv atikramya dharmaputro yudhiṣṭhiraḥ / nānyato bhayam ādatta vinā karṇaṃ dhanurdharam // 7.106.4 bhayān na śete satataṃ cintayan vai mahāratham / taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge // 7.106.5 brahmaṇyaṃ vīryasaṃpannaṃ samareṣv anivartinam / kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge // 7.106.6 yau tau samīyatur vīrāv arjunasya rathaṃ prati / kathaṃ nu tāv ayudhyetāṃ sūtaputravṛkodarau // 7.106.7 bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ / kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran // 7.106.8 bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam / so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge // 7.106.9 āśāste ca sadā sūta putro duryodhano mama / karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti // 7.106.10 jayāśā yatra mandasya putrasya mama saṃyuge / sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata // 7.106.11 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ / taṃ sūtatanayaṃ tāta kathaṃ bhīmo hy ayodhayat // 7.106.12 anekān viprakārāṃś ca sūtaputrasamudbhavān / smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā // 7.106.13 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān / taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hy ayodhayat // 7.106.14 yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca / taṃ sūtaputraṃ samare bhīmaḥ katham ayodhayat // 7.106.15 yathā tayor yuddham abhūd yaś cāsīd vijayī tayoḥ / tan mamācakṣva tattvena kuśalo hy asi saṃjaya // 7.106.16 bhīmasenas tu rādheyam utsṛjya rathināṃ varam / iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau // 7.106.17 taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ / abhyavarṣan mahārāja megho vṛṣṭyeva parvatam // 7.106.18 phullatā paṅkajeneva vaktreṇābhyutsmayan balī / ājuhāva raṇe yāntaṃ bhīmam ādhirathis tadā // 7.106.19 bhīmasenas tadāhvānaṃ karṇān nāmarṣayad yudhi / ardhamaṇḍalam āvṛtya sūtaputram ayodhayat // 7.106.20 avakragāmibhir bāṇair abhyavarṣan mahāyasaiḥ / dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam // 7.106.21 vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot / taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ // 7.106.22 tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ / amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa // 7.106.23 tasya tānīṣuvarṣāṇi mattadviradagāminaḥ / sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ // 7.106.24 sa yathāvan mahārāja vidyayā vai supūjitaḥ / ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe // 7.106.25 saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva / abhyapadyata rādheyas tam amarṣī vṛkodaram // 7.106.26 tan nāmṛṣyata kaunteyaḥ karṇasya smitam āhave / yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ // 7.106.27 taṃ bhīmasenaḥ saṃprāptaṃ vatsadantaiḥ stanāntare / vivyādha balavān kruddhas tottrair iva mahādvipam // 7.106.28 sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ / sumuktaiś citravarmāṇaṃ nirbibheda trisaptabhiḥ // 7.106.29 karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ / vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ // 7.106.30 tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati / karṇena vihitaṃ rājan nimeṣārdhād adṛśyata // 7.106.31 sarathaḥ sadhvajas tatra sasūtaḥ pāṇḍavas tadā / prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ // 7.106.32 tasya karṇaś catuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham / kruddhaś cāpy ahanat pārśve nārācair marmabhedibhiḥ // 7.106.33 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān / samāśliṣyad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ // 7.106.34 sa karṇacāpaprabhavān iṣūn āśīviṣopamān / bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe // 7.106.35 tato dvātriṃśatā bhallair niśitais tigmatejanaiḥ / vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān // 7.106.36 ayatnenaiva taṃ karṇaḥ śarair upa samākirat / bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam // 7.106.37 mṛdupūrvaṃ ca rādheyo bhīmam ājāv ayodhayat / krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran // 7.106.38 taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ / sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit // 7.106.39 te śarāḥ preṣitā rājan bhīmasenena saṃyuge / nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ // 7.106.40 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ / abhyadravaṃs te rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā // 7.106.41 karṇas tu rathināṃ śreṣṭhaś chādyamānaḥ samantataḥ / rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge // 7.106.42 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ / ciccheda bahubhir bhallair asaṃprāptān vṛkodaraḥ // 7.106.43 punaś ca śaravarṣeṇa chādayām āsa bhārata / karṇo vaikartano yuddhe bhīmasenaṃ mahāratham // 7.106.44 tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ / samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva // 7.106.45 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān / dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ // 7.106.46 rudhirokṣitasarvāṅgo bhīmaseno vyarocata / tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane // 7.106.47 tat tu bhīmo mahārāja karṇasya caritaṃ raṇe / nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī // 7.106.48 sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat / mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ // 7.106.49 taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca / marmasv amaravikrāntaḥ sūtaputraṃ mahāraṇe // 7.106.50 tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān / ciccheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca // 7.106.51 jaghāna caturaś cāśvān sūtaṃ ca tvaritaḥ śaraiḥ / nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi // 7.106.52 te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa / yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ // 7.106.53 sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ / tathā puruṣamānī sa pratyapāyād rathāntaram // 7.106.54 yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya / taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt // 7.107.1 karṇo vā samare tāta kim akārṣīd ataḥ param // 7.107.1.2 bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam / ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ // 7.107.2 abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ // 7.107.2.2 kruddham ādhirathiṃ dṛṣṭvā putrās tava viśāṃ pate / bhīmasenam amanyanta vaivasvatamukhe hutam // 7.107.3 cāpaśabdaṃ mahat kṛtvā talaśabdaṃ ca bhairavam / abhyavartata rādheyo bhīmasenarathaṃ prati // 7.107.4 punar eva tato rājan mahān āsīt sudāruṇaḥ / vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate // 7.107.5 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau / anyonyam īkṣāṃ cakrāte dahantāv iva locanaiḥ // 7.107.6 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau / yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau // 7.107.7 vyāghrāv iva susaṃrabdhau śyenāv iva ca śīghragau / śarabhāv iva saṃkruddhau yuyudhāte parasparam // 7.107.8 tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca / virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ // 7.107.9 rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ / satataṃ ca parikleśān saputreṇa tvayā kṛtān // 7.107.10 dagdhum aicchaś ca yat kuntīṃ saputrāṃ tvam anāgasam / kṛṣṇāyāś ca parikleśaṃ sabhāmadhye durātmabhiḥ // 7.107.11 patim anyaṃ parīpsasva na santi patayas tava / narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ // 7.107.12 samakṣaṃ tava kauravya yad ūcuḥ kuravas tadā / dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutās tava // 7.107.13 yac cāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ / paruṣāṇy uktavān karṇaḥ sabhāyāṃ saṃnidhau tava // 7.107.14 tṛṇīkṛtya ca yat pārthāṃs tava putro vavalga ha / viṣamasthān samastho hi saṃrambhād gatacetasaḥ // 7.107.15 bālyāt prabhṛti cārighnas tāni duḥkhāni cintayan / niravidyata dharmātmā jīvitena vṛkodaraḥ // 7.107.16 tato visphārya sumahad dhemapṛṣṭhaṃ durāsadam / cāpaṃ bharataśārdūlas tyaktātmā karṇam abhyayāt // 7.107.17 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati / bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām // 7.107.18 tataḥ prahasyādhirathis tūrṇam asyañ śitāñ śarān / vyadhamad bhīmasenasya śarajālāni patribhiḥ // 7.107.19 mahāratho mahābāhur mahāvegair mahābalaḥ / vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ // 7.107.20 sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ / abhyadhāvad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ // 7.107.21 tam āpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham / karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam // 7.107.22 tataḥ pradhmāpya jalajaṃ bherīśatanināditam / akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ // 7.107.23 tad uddhūtaṃ balaṃ dṛṣṭva rathanāgāśvapattimat / bhīmaḥ karṇaṃ samāsādya chādayām āsa sāyakaiḥ // 7.107.24 aśvān ṛśyasavarṇāṃs tu haṃsavarṇair hayottamaiḥ / vyāmiśrayad raṇe karṇaḥ pāṇḍavaṃ chādayañ śaraiḥ // 7.107.25 ṛśyavarṇān hayān karkair miśrān mārutaraṃhasaḥ / nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam // 7.107.26 te hayā bahv aśobhanta miśritā vātaraṃhasaḥ / sitāsitā mahārāja yathā vyomni balāhakāḥ // 7.107.27 saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau / saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ // 7.107.28 yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ / durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā // 7.107.29 samājam iva tac citraṃ prekṣamāṇā mahārathāḥ / nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe // 7.107.30 tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ / tava durmantrite rājan saputrasya viśāṃ pate // 7.107.31 chādayantau hi śatrughnāv anyonyaṃ sāyakaiḥ śitaiḥ / śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ // 7.107.32 tāv anyonyaṃ jighāṃsantau śarais tīkṣṇair mahārathau / prekṣaṇīyatarāv āstāṃ vṛṣṭimantāv ivāmbudau // 7.107.33 suvarṇavikṛtān bāṇān pramuñcantāv ariṃdamau / bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho // 7.107.34 tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ / paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare // 7.107.35 saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam / atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau // 7.107.36 tatrādhirathibhīmābhyāṃ śarair muktair dṛḍhāhatāḥ / iṣupātam atikramya petur aśvanaradvipāḥ // 7.107.37 patadbhiḥ patitaiś cānyair gatāsubhir anekaśaḥ / kṛto mahān mahārāja putrāṇāṃ te janakṣayaḥ // 7.107.38 manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ / kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha // 7.107.39 atyadbhutam ahaṃ manye bhīmasenasya vikramam / yat karṇaṃ yodhayām āsa samare laghuvikramam // 7.108.1 tridaśān api codyuktān sarvaśastradharān yudhi / vārayed yo raṇe karṇaḥ sayakṣāsuramānavān // 7.108.2 sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā / nātarat saṃyuge tāta tan mamācakṣva saṃjaya // 7.108.3 kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare / atra manye samāyatto jayo vājaya eva vā // 7.108.4 karṇaṃ prāpya raṇe sūta mama putraḥ suyodhanaḥ / jetum utsahate pārthān sagovindān sasātvatān // 7.108.5 śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā / bhīmasenena samare moha āviśatīva mām // 7.108.6 vinaṣṭān kauravān manye mama putrasya durnayaiḥ / na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya // 7.108.7 kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha / sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire // 7.108.8 ajayyāḥ pāṇḍavās tāta devair api savāsavaiḥ / na ca tad budhyate mandaḥ putro duryodhano mama // 7.108.9 dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ / madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate // 7.108.10 nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām / jitān ity eva manvānaḥ pāṇḍavān avamanyate // 7.108.11 putrasnehābhibhūtena mayā cāpy akṛtātmanā / dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ // 7.108.12 śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ / aśakta iti manvānaiḥ putrair mama nirākṛtaḥ // 7.108.13 tāni duḥkhāny anekāni viprakārāṃś ca sarvaśaḥ / hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam // 7.108.14 tasmān me saṃjaya brūhi karṇabhīmau yathā raṇe / ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau // 7.108.15 śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ / parasparavadhaprepsvor vane kuñjarayor iva // 7.108.16 rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam / parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ // 7.108.17 mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ / āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ // 7.108.18 tasyāsyato dhanur bhīmaś cakarta niśitais tribhiḥ / rathanīḍāc ca yantāraṃ bhallenāpātayat kṣitau // 7.108.19 sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ / śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat // 7.108.20 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām / samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ // 7.108.21 cikṣepa bhīmasenāya jīvitāntakarīm iva // 7.108.21.2 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim / nanāda sumahānādaṃ balavān sūtanandanaḥ // 7.108.22 taṃ ca nādaṃ tataḥ śrutvā putrās te hṛṣitābhavan // 7.108.22.2 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām / śaktiṃ viyati ciccheda bhīmaḥ saptabhir āśugaiḥ // 7.108.23 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām / mārgamāṇa iva prāṇān sūtaputrasya māriṣa // 7.108.24 prāhiṇon nava saṃrabdhaḥ śarān barhiṇavāsasaḥ / svarṇapuṅkhāñ śilādhautān yamadaṇḍopamān mṛdhe // 7.108.25 karṇo 'py anyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam / vikṛṣya ca mahātejā vyasṛjat sāyakān nava // 7.108.26 tān pāṇḍuputraś ciccheda navabhir nataparvabhiḥ / vasuṣeṇena nirmuktān nava rājan mahāśarān // 7.108.27 chittvā bhīmo mahārāja nādaṃ siṃha ivānadat // 7.108.27.2 tau vṛṣāv iva nardantau balinau vāśitāntare / śārdūlāv iva cānyonyam atyarthaṃ ca hy agarjatām // 7.108.28 anyonyaṃ prajihīrṣantāv anyonyasyāntaraiṣiṇau / anyonyam abhivīkṣantau goṣṭheṣv iva maharṣabhau // 7.108.29 mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam / śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // 7.108.30 nirdahantau mahārāja śaravṛṣṭyā parasparam / anyonyam abhivīkṣantau kopād vivṛtalocanau // 7.108.31 prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ / śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam // 7.108.32 tasya bhīmaḥ punaś cāpaṃ muṣṭau ciccheda māriṣa / śaṅkhavarṇāś ca tān aśvān bāṇair ninye yamakṣayam // 7.108.33 tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ / vepamāna iva krodhād vyādideśātha durjayam // 7.108.34 gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ / jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat // 7.108.35 evam uktas tathety uktvā tava putras tavātmajam / abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān // 7.108.36 sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat / ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ // 7.108.37 bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ / durjayaṃ bhinnamarmāṇam anayad yamasādanam // 7.108.38 svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam / rudann ārtas tava sutaṃ karṇaś cakre pradakṣiṇam // 7.108.39 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam / samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ // 7.108.40 tathāpy atirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ / na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ // 7.108.41 sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ / ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam // 7.109.1 mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam / śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // 7.109.2 atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat / nanāda balavan nādaṃ punar vivyādha corasi // 7.109.3 taṃ bhīmo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ / punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām // 7.109.4 karṇas tu navabhir bhīmaṃ viddhvā rājan stanāntare / dhvajam ekena vivyādha sāyakena śitena ha // 7.109.5 sāyakānāṃ tataḥ pārthas triṣaṣṭyā pratyavidhyata / tottrair iva mahānāgaṃ kaśābhir iva vājinam // 7.109.6 so 'tividdho mahārāja pāṇḍavena yaśasvinā / sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ // 7.109.7 tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam / prāhiṇod bhīmasenāya balāyendra ivāśanim // 7.109.8 sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ / agacchad dārayan bhūmiṃ citrapuṅkhaḥ śilīmukhaḥ // 7.109.9 sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām / prāhiṇot sūtaputrāya ṣaḍasrām avicārayan // 7.109.10 tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ / gadayā bhārataḥ kruddho vajreṇendra ivāsurān // 7.109.11 tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha / dhvajam ādhiratheś chittvā sūtam abhyahanat tadā // 7.109.12 hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam / visphārayan dhanuḥ karṇas tasthau bhārata durmanāḥ // 7.109.13 tatrādbhutam apaśyāma rādheyasya parākramam / viratho rathināṃ śreṣṭho vārayām āsa yad ripum // 7.109.14 virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave / duryodhanas tato rājann abhyabhāṣata durmukham // 7.109.15 eṣa durmukha rādheyo bhīmena virathīkṛtaḥ / taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham // 7.109.16 duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ / tvaramāṇo 'byayāt karṇaṃ bhīmaṃ cāvārayac charaiḥ // 7.109.17 durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam / vāyuputraḥ prahṛṣṭo 'bhūt sṛkkiṇī parilelihan // 7.109.18 tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ / durmukhāya rathaṃ śīghraṃ preṣayām āsa pāṇḍavaḥ // 7.109.19 tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ / supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam // 7.109.20 tatas tam evādhirathiḥ syandanaṃ durmukhe hate / āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān // 7.109.21 śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam / dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata // 7.109.22 taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam / dīrgham uṣṇaṃ śvasan vīro na kiṃ cit pratyapadyata // 7.109.23 tasmiṃs tu vivare rājan nārācān gārdhravāsasaḥ / prāhiṇot sūtaputrāya bhīmasenaś caturdaśa // 7.109.24 te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ / hemacitrā mahārāja dyotayanto diśo daśa // 7.109.25 apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ / kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ // 7.109.26 prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ / ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ // 7.109.27 taṃ pratyavidhyad rādheyo jāmbūnadavibhūṣitaiḥ / caturdaśabhir aty ugrair nārācair avicārayan // 7.109.28 te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ / prāviśan medinīṃ bhīmāḥ krauñcaṃ patrarathā iva // 7.109.29 te vyarocanta nārācāḥ praviśanto vasuṃdharām / gacchaty astaṃ dinakare dīpyamānā ivāṃśavaḥ // 7.109.30 sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ / susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā // 7.109.31 sa bhīmas tribhir āyastaḥ sūtaputraṃ patatribhiḥ / suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ // 7.109.32 sa vihvalo mahārāja karṇo bhīmabalārditaḥ / prādravaj javanair aśvai raṇaṃ hitvā mahāyaśāḥ // 7.109.33 bhīmasenas tu visphārya cāpaṃ hemapariṣkṛtam / āhave 'tiratho 'tiṣṭhaj jvalann iva hutāśanaḥ // 7.109.34 daivam eva paraṃ manye dhik pauruṣam anarthakam / yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe // 7.110.1 karṇaḥ pārthān sagovindāñ jetum utsahate raṇe / na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃ cana // 7.110.2 iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ // 7.110.2.2 karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ / iti mām abravīt sūta mando duryodhanaḥ purā // 7.110.3 vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge / kim u pāṇḍusutā rājan gatasattvā vicetasaḥ // 7.110.4 tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam / yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt // 7.110.5 aho durmukham evaikaṃ yuddhānām aviśāradam / prāveśayad dhutavahaṃ pataṃgam iva mohitaḥ // 7.110.6 aśvatthāmā madrarājaḥ kṛpaḥ karṇaś ca saṃgatāḥ / na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya // 7.110.7 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam / jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ // 7.110.8 kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam / balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge // 7.110.9 karṇas tv eko mahābāhuḥ svabāhubalam āśritaḥ / bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ // 7.110.10 yo 'jayat samare karṇaṃ puraṃdara ivāsuram / na sa pāṇḍusuto jetuṃ śakyaḥ kena cid āhave // 7.110.11 droṇaṃ yaḥ saṃpramathyaikaḥ praviṣṭo mama vāhinīm / bhīmo dhanaṃjayānveṣī kas tam archej jijīviṣuḥ // 7.110.12 ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ / udyatāśanivajrasya mahendrasyeva dānavaḥ // 7.110.13 pretarājapuraṃ prāpya nivartetāpi mānavaḥ / na bhīmasenaṃ saṃprāpya nivarteta kadā cana // 7.110.14 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ / ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ // 7.110.15 yat tat sabhāyāṃ bhīmena mama putravadhāśrayam / śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā // 7.110.16 tan nūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam / duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat // 7.110.17 yaś ca saṃjaya durbuddhir abravīt samitau muhuḥ / karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān // 7.110.18 sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam / pratyākhyānāc ca kṛṣṇasya bhṛśaṃ tapyati saṃjaya // 7.110.19 dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān / ātmāparādhāt sumahan nūnaṃ tapyati putrakaḥ // 7.110.20 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet / bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam // 7.110.21 vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ / na bhīmamukhasaṃprāpto mucyeteti matir mama // 7.110.22 na pāṇḍavā na pāñcālā na ca keśavasātyakī / jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum // 7.110.23 yat saṃśocasi kauravya vartamāne janakṣaye / tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ // 7.110.24 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ / ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham // 7.110.25 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram / tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama // 7.110.26 yat tu kutsayase yodhān yudhyamānān yathābalam / atra te varṇayiṣyāmi yathā yuddham avartata // 7.110.27 dṛṣṭvā karṇaṃ tu putrās te bhīmasenaparājitam / nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa // 7.110.28 durmarṣaṇo duḥsahaś ca durmado durdharo jayaḥ / pāṇḍavaṃ citrasaṃnāhās taṃ pratīpam upādravan // 7.110.29 te samantān mahābāhuṃ parivārya vṛkodaram / diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ // 7.110.30 āgacchatas tān sahasā kumārān devarūpiṇaḥ / pratijagrāha samare bhīmaseno hasann iva // 7.110.31 tava dṛṣṭvā tu tanayān bhīmasenasamīpagān / abhyavartata rādheyo bhīmasenaṃ mahābalam // 7.110.32 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān / taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutais tava // 7.110.33 kuravas tu tataḥ karṇaṃ parivārya samantataḥ / avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ // 7.110.34 tān bāṇaiḥ pañcaviṃśatyā sāśvān rājan nararṣabhān / sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam // 7.110.35 prāpatan syandanebhyas te sārdhaṃ sūtair gatāsavaḥ / citrapuṣpadharā bhagnā vāteneva mahādrumāḥ // 7.110.36 tatrādbhutam apaśyāma bhīmasenasya vikramam / saṃvāryādhirathiṃ bāṇair yaj jaghāna tavātmajān // 7.110.37 sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ / sūtaputro mahārāja bhīmasenam avaikṣata // 7.110.38 taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ / visphārya sumahac cāpaṃ muhuḥ karṇam avaikṣata // 7.110.39 tavātmajāṃs tu patitān dṛṣṭvā karṇaḥ pratāpavān / krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt // 7.111.1 āgaskṛtam ivātmānaṃ mene cādhirathis tadā / bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt // 7.111.2 sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva / punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ // 7.111.3 avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ / tato vivyādha rādheyaṃ śatena nataparvaṇām // 7.111.4 punaś ca viśikhais tīkṣṇair viddhvā pañcabhir āśugaiḥ / dhanuś ciccheda bhallena sūtaputrasya māriṣa // 7.111.5 athānyad dhanur ādāya karṇo bhārata durmanāḥ / iṣubhiś chādayām āsa bhīmasenaṃ samantataḥ // 7.111.6 tasya bhīmo hayān hatvā vinihatya ca sārathim / prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ // 7.111.7 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ / tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam // 7.111.8 avārohad rathāt tasmād atha karṇo mahārathaḥ / gadāṃ gṛhītvā samare bhīmasenāya cākṣipat // 7.111.9 tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ / śarair avārayad rājan sarvasainyasya paśyataḥ // 7.111.10 tato bāṇasahasrāṇi preṣayām āsa pāṇḍavaḥ / sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī // 7.111.11 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe / kavacaṃ bhīmasenasya pātayām āsa sāyakaiḥ // 7.111.12 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat / paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat // 7.111.13 tato bhīmo mahārāja navabhir nataparvaṇām / raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa // 7.111.14 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam / abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ // 7.111.15 rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam / bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt // 7.111.16 tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati // 7.111.16.2 tatas tava sutā rājañ śrutvā bhrātur vaco drutam / abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān // 7.111.17 citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ / citrāyudhaś citravarmā samare citrayodhinaḥ // 7.111.18 āgacchatas tān sahasā bhīmo rājan mahārathaḥ / sāśvasūtadhvajān yattān pātayām āsa saṃyuge // 7.111.19 te hatā nyapatan bhūmau vātanunnā iva drumāḥ // 7.111.19.2 dṛṣṭvā vinihatān putrāṃs tava rājan mahārathān / aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata // 7.111.20 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ / abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī // 7.111.21 tāv anyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ / vyabhrājetāṃ mahārāja puṣpitāv iva kiṃśukau // 7.111.22 ṣaṭtriṃśadbhis tato bhallair niśitais tigmatejanaiḥ / vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ // 7.111.23 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau / śoṇitāktau vyarājetāṃ kālasūryāv ivoditau // 7.111.24 tau śoṇitokṣitair gātraiḥ śaraiś chinnatanucchadau / vivarmāṇau vyarājetāṃ nirmuktāv iva pannagau // 7.111.25 vyāghrāv iva naravyāghrau daṃṣṭrābhir itaretaram / śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau // 7.111.26 vāraṇāv iva saṃsaktau raṅgamadhye virejatuḥ / tudantau viśikhais tīkṣṇair mattavāraṇavikramau // 7.111.27 pracchādayantau samare śarajālaiḥ parasparam / rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ // 7.111.28 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu / vyarocetāṃ mahātmānau vṛtravajradharāv iva // 7.111.29 sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ / vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ // 7.111.30 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān / bhīmamegho mahārāja karṇaparvatam abhyayāt // 7.111.31 tataḥ śarasahasreṇa dhanurmuktena bhārata / pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ // 7.111.32 tatrāvaikṣanta putrās te bhīmasenasya vikramam / supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayac charaiḥ // 7.111.33 sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam / sātyakiṃ cakrarakṣau ca bhīmaḥ karṇam ayodhayat // 7.111.34 vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ / putrās tava mahārāja dadṛśuḥ pāṇḍavasya ha // 7.111.35 bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam / nāmṛṣyata yathā matto gajaḥ pratigajasvanam // 7.112.1 apakramya sa bhīmasya muhūrtaṃ śaragocarāt / tava cādhirathir dṛṣṭvā syandanebhyaś cyutān sutān // 7.112.2 bhīmasenena nihatān vimanā duḥkhito 'bhavat / niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt // 7.112.3 sa tāmranayanaḥ krodhāc chvasann iva mahoragaḥ / babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ // 7.112.4 raśmijālair ivārkasya vitatair bharatarṣabha / karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ // 7.112.5 karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ / viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam // 7.112.6 karṇacāpacyutā bāṇāḥ saṃpatantas tatas tataḥ / rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva // 7.112.7 cāpadhvajopaskarebhyaś chatrād īṣāmukhād yugāt / prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ // 7.112.8 khaṃ pūrayan mahāvegān khagamān khagavāsasaḥ / suvarṇavikṛtāṃś citrān mumocādhirathiḥ śarān // 7.112.9 tam antakam ivāyastam āpatantaṃ vṛkodaraḥ / tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ // 7.112.10 tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ / mahataś ca śaraughāṃs tān naivāvyathata vīryavān // 7.112.11 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ / vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ // 7.112.12 yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ / tathaiva karṇaṃ samare chādayām āsa pāṇḍavaḥ // 7.112.13 dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata / abhyanandaṃs tvadīyāś ca saṃprahṛṣṭāś ca cāraṇāḥ // 7.112.14 bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ / uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau // 7.112.15 kurupāṇḍavānāṃ pravarā daśa rājan mahārathāḥ / sādhu sādhv iti vegena siṃhanādam athānadan // 7.112.16 tasmiṃs tu tumule śabde pravṛtte lomaharṣaṇe / abhyabhāṣata putrāṃs te rājan duryodhanas tvaran // 7.112.17 rājñaś ca rājaputrāṃś ca sodaryāṃś ca viśeṣataḥ / karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt // 7.112.18 purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ / te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe // 7.112.19 duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa / bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan // 7.112.20 te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ / parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ // 7.112.21 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ / prajāsaṃharaṇe rājan somaṃ sapta grahā iva // 7.112.22 tato vāmena kaunteyaḥ pīḍayitvā śarāsanam / muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam // 7.112.23 manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān / tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ // 7.112.24 nirasyann iva dehebhyas tanayānām asūṃs tava / bhīmaseno mahārāja pūrvavairam anusmaran // 7.112.25 te kṣiptā bhīmasenena śarā bhārata bhāratān / vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ // 7.112.26 teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ / vyarājanta mahārāja suparṇā iva khecarāḥ // 7.112.27 śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ / putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ // 7.112.28 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau / girisānuruhā bhagnā dvipeneva mahādrumāḥ // 7.112.29 śatruṃjayaḥ śatrusahaś citraś citrāyudho dṛḍhaḥ / citraseno vikarṇaś ca saptaite vinipātitāḥ // 7.112.30 tān nihatya mahābāhū rādheyasyaiva paśyataḥ / siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ // 7.112.31 sa ravas tasya śūrasya dharmarājasya bhārata / ācakhyāv iva tad yuddhaṃ vijayaṃ cātmano mahat // 7.112.32 taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ / babhūva paramā prītir dharmarājasya saṃyuge // 7.112.33 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ / bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ // 7.112.34 abhyayāc caiva samare droṇam astrabhṛtāṃ varam / harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare // 7.112.35 ekatriṃśan mahārāja putrāṃs tava mahārathān / hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ // 7.112.36 tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ / iti saṃcintya rājāsau nottaraṃ pratyapadyata // 7.112.37 yad dyūtakāle durbuddhir abravīt tanayas tava / yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ // 7.112.38 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate / kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau // 7.112.39 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ / patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam // 7.112.40 yat sma tāṃ paruṣāṇy āhuḥ sabhām ānāyya draupadīm / pāṇḍavān ugradhanuṣaḥ krodhayantas tavātmajāḥ // 7.112.41 taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam / visṛjaṃs tava putrāṇām antaṃ gacchati kaurava // 7.112.42 vilapaṃś ca bahu kṣattā śamaṃ nālabhata tvayi / saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam // 7.112.43 hato vikarṇo rājendra citrasenaś ca vīryavān // 7.112.43.2 pravarān ātmajānāṃ te sutāṃś cānyān mahārathān / yān yāṃś ca dadṛśe bhīmaś cakṣurviṣayam āgatān // 7.112.44 putrāṃs tava mahābāho tvarayā tāñ jaghāna ha // 7.112.44.2 tvatkṛte hy aham adrākṣaṃ dahyamānāṃ varūthinīm / sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca // 7.112.45 mahān apanayaḥ sūta mamaivātra viśeṣataḥ / sa idānīm anuprāpto manye saṃjaya śocataḥ // 7.113.1 yad gataṃ tad gatam iti mamāsīn manasi sthitam / idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya // 7.113.2 yathā tv eṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ / vīrāṇāṃ tan mamācakṣva sthirībhūto 'smi saṃjaya // 7.113.3 karṇabhīmau mahārāja parākrāntau mahāhave / bāṇavarṣāṇy avarṣetāṃ vṛṣṭimantāv ivāmbudau // 7.113.4 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ / viviśuḥ karṇam āsādya bhindanta iva jīvitam // 7.113.5 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ / ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ // 7.113.6 tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ / babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ // 7.113.7 bhīmacāpacyutair bāṇais tava sainyam ariṃdama / avadhyata camūmadhye ghorair āśīviṣopamaiḥ // 7.113.8 vāraṇaiḥ patitai rājan vājibhiś ca naraiḥ saha / adṛśyata mahī kīrṇā vātanunnair drumair iva // 7.113.9 te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ / prādravaṃs tāvakā yodhāḥ kim etad iti cābruvan // 7.113.10 tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam / protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ // 7.113.11 te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ / utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam // 7.113.12 nūnaṃ pārthārtham evāsmān mohayanti divaukasaḥ / yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ // 7.113.13 evaṃ bruvanto yodhās te tāvakā bhayapīḍitāḥ / śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ // 7.113.14 tataḥ prāvartata nadī ghorarūpā mahāhave / babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī // 7.113.15 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā / saṃvṛtā gatasattvaiś ca manuṣyagajavājibhiḥ // 7.113.16 sānukarṣapatākaiś ca dvipāśvarathabhūṣaṇaiḥ / syandanair apaviddhaiś ca bhagnacakrākṣakūbaraiḥ // 7.113.17 jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ / suvarṇapuṅkhair iṣubhir nārācaiś ca sahasraśaḥ // 7.113.18 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ / prāsatomarasaṃghātaiḥ khaḍgaiś ca saparaśvadhaiḥ // 7.113.19 suvarṇavikṛtaiś cāpi gadāmusalapaṭṭiśaiḥ / vajraiś ca vividhākāraiḥ śaktibhiḥ parighair api // 7.113.20 śataghnībhiś ca citrābhir babhau bhārata medinī // 7.113.20.2 kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ / tanutraiḥ satalatraiś ca hārair niṣkaiś ca bhārata // 7.113.21 vastraiś chatraiś ca vidhvastaiś cāmaravyajanair api / gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ // 7.113.22 tais taiś ca vividhair bhāvais tatra tatra vasuṃdharā / patitair apaviddhaiś ca saṃbabhau dyaur iva grahaiḥ // 7.113.23 acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam / dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata // 7.113.24 agner vāyusahāyasya gatiḥ kakṣa ivāhave / āsīd bhīmasahāyasya raudram ādhirather gatam // 7.113.25 nipātitadhvajarathaṃ hatavājinaradvipam // 7.113.25.2 gajābhyāṃ saṃprayuktābhyām āsīn naḍavanaṃ yathā / tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge // 7.113.26 vimardaḥ karṇabhīmābhyām āsīc ca paramo raṇe // 7.113.26.2 tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / mumoca śaravarṣāṇi citrāṇi ca bahūni ca // 7.114.1 vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ / na vivyathe bhīmaseno bhidyamāna ivācalaḥ // 7.114.2 sa karṇaṃ karṇinā karṇe pītena niśitena ca / vivyādha yudhi rājendra bhīmasenaḥ patatriṇā // 7.114.3 sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi / tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt // 7.114.4 athāpareṇa bhallena sūtaputraṃ stanāntare / ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ // 7.114.5 punar asya tvaran bhīmo nārācān daśa bhārata / raṇe praiṣīn mahāvegān yamadaṇḍopamāṃs tathā // 7.114.6 te lalāṭaṃ samāsādya sūtaputrasya māriṣa / viviśuś coditās tena valmīkam iva pannagāḥ // 7.114.7 lalāṭasthais tu tair bāṇaiḥ sūtaputro vyarocata / nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā // 7.114.8 tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā / vegaṃ cakre mahāvego bhīmasenavadhaṃ prati // 7.114.9 tasmai karṇaḥ śataṃ rājann iṣūṇāṃ gārdhravāsasām / amarṣī balavān kruddhaḥ preṣayām āsa bhārata // 7.114.10 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ / samare tam anādṛtya nāsya vīryam acintayat // 7.114.11 tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ / ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ // 7.114.12 jīmūtāv iva cānyonyaṃ tau vavarṣatur āhave / talaśabdaravaiś caiva trāsayantau parasparam // 7.114.13 śarajālaiś ca vividhaiś chādayām āsatur mṛdhe / anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau // 7.114.14 tato bhīmo mahābāhū rādheyasya mahātmanaḥ / kṣurapreṇa dhanuś chittvā karṇaṃ vivyādha patriṇā // 7.114.15 tad apāsya dhanuś chinnaṃ sūtaputro mahāmanāḥ / anyat kārmukam ādatta vegaghnaṃ bhārasādhanam // 7.114.16 dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam / savarmadhvajaśastraiś ca patitaiḥ saṃvṛtāṃ mahīm // 7.114.17 hastyaśvanaradehāṃś ca gatāsūn prekṣya sarvataḥ / sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata // 7.114.18 sa visphārya mahac cāpaṃ kārtasvaravibhūṣitam / bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā // 7.114.19 tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata / madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ // 7.114.20 marīcivikacasyeva rājan bhānumato vapuḥ / āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ // 7.114.21 karābhyām ādadānasya saṃdadhānasya cāśugān / vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe // 7.114.22 agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham / karṇasyāsīn mahārāja savyadakṣiṇam asyataḥ // 7.114.23 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ / prācchādayan mahārāja diśaḥ sūryasya ca prabhām // 7.114.24 tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām / dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ // 7.114.25 śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ / śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare // 7.114.26 gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān / mahāvegān pradīptāgrān mumocādhirathiḥ śarān // 7.114.27 te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ / ajasram anvakīryanta śarāḥ pārtharathaṃ prati // 7.114.28 te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ / śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ // 7.114.29 cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ / eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ // 7.114.30 parvataṃ vāridhārābhiś chādayann iva toyadaḥ / karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ // 7.114.31 tatra bhārata bhīmasya balavīryaparākramam / vyavasāyaṃ ca putrās te praikṣanta kurubhiḥ saha // 7.114.32 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām / acintayitvā bhīmas tu kruddhaḥ karṇam upādravat // 7.114.33 rukmapṛṣṭhaṃ mahac cāpaṃ bhīmasyāsīd viśāṃ pate / ākarṣān maṇḍalībhūtaṃ śakracāpam ivāparam // 7.114.34 tasmāc charāḥ prādurāsan pūrayanta ivāmbaram // 7.114.34.2 suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ / gagane racitā mālā kāñcanīva vyarājata // 7.114.35 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ / āhatāni vyaśīryanta bhīmasenasya patribhiḥ // 7.114.36 karṇasya śarajālaughair bhīmasenasya cobhayoḥ / agnisphuliṅgasaṃsparśair añjogatibhir āhave // 7.114.37 tais taiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ // 7.114.37.2 sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ / upārohad anādṛtya tasya vīryaṃ mahātmanaḥ // 7.114.38 tayor visṛjatos tatra śarajālāni māriṣa / vāyubhūtāny adṛśyanta saṃsaktānītaretaram // 7.114.39 tasmai karṇaḥ śitān bāṇān karmāraparimārjitān / suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā // 7.114.40 tān antarikṣe viśikhais tridhaikaikam aśātayat / viśeṣayan sūtaputraṃ bhīmas tiṣṭheti cābravīt // 7.114.41 punaś cāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ / amarṣī balavān kruddho didhakṣann iva pāvakaḥ // 7.114.42 tasya tāny ādade karṇaḥ sarvāṇy astrāṇy abhītavat / yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā // 7.114.43 tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ / raśmīn yoktrāṇi cāśvānāṃ karṇo vaikartano 'cchinat // 7.114.44 athāsyāśvān punar hatvā tribhir vivyādha sārathim / so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau // 7.114.45 utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ / dhvajaṃ ciccheda rādheyaḥ patākāś ca nyapātayat // 7.114.46 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat / tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati // 7.114.47 tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām / āpatantīṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ // 7.114.48 sāpatad daśadhā rājan nikṛttā karṇasāyakaiḥ / asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ // 7.114.49 sa carmādatta kaunteyo jātarūpapariṣkṛtam / khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā // 7.114.50 tad asya sahasā karṇo vyadhamat prahasann iva // 7.114.50.2 sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ / asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati // 7.114.51 sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ / apatad bhuvi nistriṃśaś cyutaḥ sarpa ivāmbarāt // 7.114.52 tataḥ prahasyādhirathir anyad ādatta kārmukam / śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram // 7.114.53 sa bhīmasenaḥ kupito balavān satyavikramaḥ / vihāyasaṃ prākramad vai karṇasya vyathayan manaḥ // 7.114.54 tasya tac caritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ / layam āsthāya rādheyo bhīmasenam avañcayat // 7.114.55 tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam / dhvajam asya samāsādya tasthau sa dharaṇītale // 7.114.56 tad asya kuravaḥ sarve cāraṇāś cābhyapūjayan / yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam // 7.114.57 sa chinnadhanvā virathaḥ svadharmam anupālayan / svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ // 7.114.58 tad vihatyāsya rādheyas tata enaṃ samabhyayāt / saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam // 7.114.59 tau sametau mahāraṅge spardhamānau mahābalau / jīmūtāv iva gharmānte garjamānau nabhastale // 7.114.60 tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ / amṛṣyamāṇayoḥ saṃkhye devadānavayor iva // 7.114.61 kṣīṇaśastras tu kaunteyaḥ karṇena samabhidrutaḥ / dṛṣṭvārjunahatān nāgān patitān parvatopamān // 7.114.62 rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha // 7.114.62.2 hastināṃ vrajam āsādya rathadurgaṃ praviśya ca / pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat // 7.114.63 vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam / udyamya kuñjaraṃ pārthas tasthau parapuraṃjayaḥ // 7.114.64 tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ / hastyaṅgāny atha karṇāya prāhiṇot pāṇḍavo nadan // 7.114.65 cakrāṇy aśvāṃs tathā vāhān yad yat paśyati bhūtale / tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ // 7.114.66 tad asya sarvaṃ ciccheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ / vyāyudhaṃ nāvadhīc cainaṃ karṇaḥ kuntyā vacaḥ smaran // 7.114.67 dhanuṣo 'greṇa taṃ karṇas tv abhidrutya parāmṛśat / utsmayann iva rādheyo bhīmasenam uvāca ha // 7.114.68 punaḥ punas tūbaraka mūḍha audariketi ca / akṛtāstraka mā yotsīr bāla saṃgrāmakātara // 7.114.69 yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava / tatra tvaṃ durmate yogyo na yuddheṣu kathaṃ cana // 7.114.70 munir bhūtvātha vā bhīma phalān yad dhi sudurmate / vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ // 7.114.71 phalamūlāśane yuktas tvaṃ tathātithibhojane / na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara // 7.114.72 puṣpamūlaphalāhāro vrateṣu niyameṣu ca / ucitas tvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ // 7.114.73 kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara / na tvaṃ yuddhocitas tāta vanavāsaratir bhava // 7.114.74 sūdān bhṛtyajanān dāsāṃs tvaṃ gṛhe tvarayan bhṛśam / yogyas tāḍayituṃ krodhād bhojanārthaṃ vṛkodara // 7.114.75 kaumāre yāni cāpy āsann apriyāṇi viśāṃ pate / pūrvavṛttāni cāpy enaṃ rūkṣāṇy aśrāvayad bhṛśam // 7.114.76 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ / prahasaṃś ca punar vākyaṃ bhīmam āha vṛṣas tadā // 7.114.77 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ / mādṛśair yudhyamānānām etac cānyac ca vidyate // 7.114.78 gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe / gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka // 7.114.79 evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata / pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ // 7.114.80 tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ / prāhiṇot sūtaputrāya keśavena pracoditaḥ // 7.114.81 tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ / gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan // 7.114.82 sa bhujaṃgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ / bhīmasenād apāsedhat sūtaputraṃ dhanaṃjayaḥ // 7.114.83 sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ / karṇo bhīmād apāyāsīd rathena mahatā drutam // 7.114.84 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ / anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam // 7.114.85 tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ / nārācaṃ krodhatāmrākṣaḥ praiṣīn mṛtyum ivāntakaḥ // 7.114.86 sa garutmān ivākāśe prārthayan bhujagottamam / nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ // 7.114.87 tam antarikṣe nārācaṃ drauṇiś ciccheda patriṇā / dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ // 7.114.88 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ / śilīmukhair mahārāja mā gās tiṣṭheti cābravīt // 7.114.89 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam / tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ // 7.114.90 tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe / śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī // 7.114.91 dhanaṃjayas tathā yāntaṃ pṛṣṭhato drauṇim abhyayāt / nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam // 7.114.92 vidārya dehān nārācair naravāraṇavājinām / kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ // 7.114.93 tad balaṃ bharataśreṣṭha savājidvipamānavam / pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha // 7.114.94 ahany ahani me dīptaṃ yaśaḥ patati saṃjaya / hatā me bahavo yodhā manye kālasya paryayam // 7.115.1 dhanaṃjayas tu saṃkruddhaḥ praviṣṭo māmakaṃ balam / rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api // 7.115.2 tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ / sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca // 7.115.3 tadā prabhṛti mā śoko dahaty agnir ivāśayam / grastān hi pratipaśyāmi bhūmipālān sasaindhavān // 7.115.4 apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ / cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ // 7.115.5 anumānāc ca paśyāmi nāsti saṃjaya saindhavaḥ / yuddhaṃ tu tad yathā vṛttaṃ tan mamācakṣva pṛcchataḥ // 7.115.6 yac ca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt / ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ // 7.115.7 tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham / dhanaṃjayārthe yat tasya kuśalo hy asi saṃjaya // 7.115.8 tathā tu vaikartanapīḍitaṃ taṃ; bhīmaṃ prayāntaṃ puruṣapravīram / samīkṣya rājan naravīramadhye; śinipravīro 'nuyayau rathena // 7.115.9 nadan yathā vajradharas tapānte; jvalan yathā jaladānte ca sūryaḥ / nighnann amitrān dhanuṣā dṛḍhena; saṃkampayaṃs tava putrasya senām // 7.115.10 taṃ yāntam aśvai rajataprakāśair; āyodhane naravīraṃ carantam / nāśaknuvan vārayituṃ tvadīyāḥ; sarve rathā bhārata mādhavāgryam // 7.115.11 amarṣapūrṇas tv anivṛttayodhī; śarāsanī kāñcanavarmadhārī / alambusaḥ sātyakiṃ mādhavāgryam; avārayad rājavaro 'bhipatya // 7.115.12 tayor abhūd bhārata saṃprahāras; tathāgato naiva babhūva kaś cit / praikṣanta evāhavaśobhinau tau; yodhās tvadīyāś ca pare ca sarve // 7.115.13 avidhyad enaṃ daśabhiḥ pṛṣatkair; alambuso rājavaraḥ prasahya / anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi // 7.115.14 punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ / vivyādha dehāvaraṇaṃ vidārya; te sātyaker āviviśuḥ śarīram // 7.115.15 taiḥ kāyam asyāgnyanilaprabhāvair; vidārya bāṇair aparair jvaladbhiḥ / ājaghnivāṃs tān rajataprakāśān; aśvāṃś caturbhiś caturaḥ prasahya // 7.115.16 tathā tu tenābhihatas tarasvī; naptā śineś cakradharaprabhāvaḥ / alambusasyottamavegavadbhir; hayāṃś caturbhir nijaghāna bāṇaiḥ // 7.115.17 athāsya sūtasya śiro nikṛtya; bhallena kālānalasaṃnibhena / sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt // 7.115.18 nihatya taṃ pārthivaputrapautraṃ; saṃkhye madhūnām ṛṣabhaḥ pramāthī / tato 'nvayād arjunam eva vīraḥ; sainyāni rājaṃs tava saṃnivārya // 7.115.19 anvāgataṃ vṛṣṇivaraṃ samīkṣya; tathārimadhye parivartamānam / ghnantaṃ kurūṇām iṣubhir balāni; punaḥ punar vāyur ivābhrapūgān // 7.115.20 tato 'vahan saindhavāḥ sādhu dāntā; gokṣīrakundenduhimaprakāśāḥ / suvarṇajālāvatatāḥ sadaśvā; yato yataḥ kāmayate nṛsiṃhaḥ // 7.115.21 athātmajās te sahitābhipetur; anye ca yodhās tvaritās tvadīyāḥ / kṛtvā mukhaṃ bhārata yodhamukhyaṃ; duḥśāsanaṃ tvatsutam ājamīḍha // 7.115.22 te sarvataḥ saṃparivārya saṃkhye; śaineyam ājaghnur anīkasāhāḥ / sa cāpi tān pravaraḥ sātvatānāṃ; nyavārayad bāṇajālena vīraḥ // 7.115.23 nivārya tāṃs tūrṇam amitraghātī; naptā śineḥ patribhir agnikalpaiḥ / duḥśāsanasyāpi jaghāna vāhān; udyamya bāṇāsanam ājamīḍha // 7.115.24 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati / tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam // 7.116.1 trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ / senāsamudram āviṣṭam ānartaṃ paryavārayan // 7.116.2 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te / avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ // 7.116.3 ajayad rājaputrāṃs tān yatamānān mahāraṇe / ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ // 7.116.4 saṃprāpya bhāratīmadhyaṃ talaghoṣasamākulam / asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā // 7.116.5 tatrādbhutam apaśyāma śaineyacaritaṃ raṇe / pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt // 7.116.6 udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtas tathā / nṛtyann ivācarac chūro yathā rathaśataṃ tathā // 7.116.7 tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ / trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati // 7.116.8 tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan / niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ // 7.116.9 tān nyavārayad āyastān muhūrtam iva sātyakiḥ / tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ // 7.116.10 tāṃ ca senām atikramya kaliṅgānāṃ duratyayām / atha pārthaṃ mahābāhur dhanaṃjayam upāsadat // 7.116.11 tarann iva jale śrānto yathā sthalam upeyivān / taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat // 7.116.12 tam āyāntam abhiprekṣya keśavo 'rjunam abravīt / asāv āyāti śaineyas tava pārtha padānugaḥ // 7.116.13 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ / sarvān yodhāṃs tṛṇīkṛtya vijigye puruṣarṣabhaḥ // 7.116.14 eṣa kauravayodhānāṃ kṛtvā ghoram upadravam / tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ // 7.116.15 eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca / kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ // 7.116.16 dharmarājapriyānveṣī hatvā yodhān varān varān / śūraś caiva kṛtāstraś ca phalgunābhyeti sātyakiḥ // 7.116.17 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ / tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ // 7.116.18 bahūn ekarathenājau yodhayitvā mahārathān / ācāryapramukhān pārtha āyāty eṣa hi sātyakiḥ // 7.116.19 svabāhubalam āśritya vidārya ca varūthinīm / preṣito dharmaputreṇa parthaiṣo 'bhyeti sātyakiḥ // 7.116.20 yasya nāsti samo yodhaḥ kauraveṣu kathaṃ cana / so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ // 7.116.21 kurusainyād vimukto vai siṃho madhyād gavām iva / nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ // 7.116.22 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ / āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ // 7.116.23 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe / nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ // 7.116.24 rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām / tṛṇavan nyasya kauravyān eṣa āyāti sātyakiḥ // 7.116.25 tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt / na me priyaṃ mahābāho yan mām abhyeti sātyakiḥ // 7.116.26 na hi jānāmi vṛttāntaṃ dharmarājasya keśava / sātvatena vihīnaḥ sa yadi jīvati vā na vā // 7.116.27 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ / tam eṣa katham utsṛjya mama kṛṣṇa padānugaḥ // 7.116.28 rājā droṇāya cotsṛṣṭaḥ saindhavaś cānipātitaḥ / pratyudyātaś ca śaineyam eṣa bhūriśravā raṇe // 7.116.29 so 'yaṃ gurutaro bhāraḥ saindhavān me samāhitaḥ / jñātavyaś ca hi me rājā rakṣitavyaś ca sātyakiḥ // 7.116.30 jayadrathaś ca hantavyo lambate ca divākaraḥ / śrāntaś caiṣa mahābāhur alpaprāṇaś ca sāṃpratam // 7.116.31 pariśrāntā hayāś cāsya hayayantā ca mādhava / na ca bhūriśravāḥ śrāntaḥ sasahāyaś ca keśava // 7.116.32 apīdānīṃ bhaved asya kṣemam asmin samāgame / kaccin na sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ // 7.116.33 goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ // 7.116.33.2 api kauravamukhyena kṛtāstreṇa mahātmanā / sametya bhūriśravasā svastimān sātyakir bhavet // 7.116.34 vyatikramam imaṃ manye dharmarājasya keśava / ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim // 7.116.35 grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam / nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ // 7.116.36 tam āpatantaṃ saṃprekṣya sātvataṃ yuddhadurmadam / krodhād bhūriśravā rājan sahasā samupādravat // 7.117.1 tam abravīn mahābāhuḥ kauravyaḥ śinipuṃgavam / adya prāpto 'si diṣṭyā me cakṣurviṣayam ity uta // 7.117.2 cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge / na hi me mokṣyase jīvan yadi notsṛjase raṇam // 7.117.3 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam / nandayiṣyāmi dāśārha kururājaṃ suyodhanam // 7.117.4 adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale / drakṣyatas tvāṃ raṇe vīrau sahitau keśavārjunau // 7.117.5 adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā / savrīḍo bhavitā sadyo yenāsīha praveśitaḥ // 7.117.6 adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ / tvayi bhūmau vinihate śayāne rudhirokṣite // 7.117.7 cirābhilaṣito hy adya tvayā saha samāgamaḥ / purā devāsure yuddhe śakrasya balinā yathā // 7.117.8 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata / tato jñāsyasi tattvena madvīryabalapauruṣam // 7.117.9 adya saṃyamanīṃ yātā mayā tvaṃ nihato raṇe / yathā rāmānujenājau rāvaṇir lakṣmaṇena vai // 7.117.10 adya kṛṣṇaś ca pārthaś ca dharmarājaś ca mādhava / hate tvayi nirutsāhā raṇaṃ tyakṣyanty asaṃśayam // 7.117.11 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ / tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe // 7.117.12 cakṣurviṣayasaṃprāpto na tvaṃ mādhava mokṣyase / siṃhasya viṣayaṃ prāpto yathā kṣudramṛgas tathā // 7.117.13 yuyudhānas tu taṃ rājan pratyuvāca hasann iva / kauraveya na saṃtrāso vidyate mama saṃyuge // 7.117.14 sa māṃ nihanyāt saṃgrāme yo māṃ kuryān nirāyudham / samās tu śāśvatīr hanyād yo māṃ hanyād dhi saṃyuge // 7.117.15 kiṃ mṛṣoktena bahunā karmaṇā tu samācara / śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te // 7.117.16 śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate / cirakālepsitaṃ loke yuddham adyāstu kaurava // 7.117.17 tvarate me matis tāta tvayi yuddhābhikāṅkṣiṇi / nāhatvā saṃnivartiṣye tvām adya puruṣādhama // 7.117.18 anyonyaṃ tau tadā vāgbhis takṣantau narapuṃgavau / jighāṃsū paramakruddhāv abhijaghnatur āhave // 7.117.19 sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe / dviradāv iva saṃkruddhau vāśitārthe madotkaṭau // 7.117.20 bhūriśravāḥ sātyakiś ca vavarṣatur ariṃdamau / śaravarṣāṇi bhīmāni meghāv iva parasparam // 7.117.21 saumadattis tu śaineyaṃ pracchādyeṣubhir āśugaiḥ / jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ // 7.117.22 daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān / mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam // 7.117.23 tān asya viśikhāṃs tīkṣṇān antarikṣe viśāṃ pate / aprāptān astramāyābhir agrasat sātyakiḥ prabho // 7.117.24 tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam / uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau // 7.117.25 tau nakhair iva śārdūlau dantair iva mahādvipau / rathaśaktibhir anyonyaṃ viśikhaiś cāpy akṛntatām // 7.117.26 nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam / vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau // 7.117.27 evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau / parasparam ayudhyetāṃ vāraṇāv iva yūthapau // 7.117.28 tāv adīrgheṇa kālena brahmalokapuraskṛtau / jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ // 7.117.29 sātyakiḥ saumadattiś ca śaravṛṣṭyā parasparam / hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām // 7.117.30 saṃpraikṣanta janās tatra yudhyamānau yudhāṃ patī / yūthapau vāśitāhetoḥ prayuddhāv iva kuñjarau // 7.117.31 anyonyasya hayān hatvā dhanuṣī vinikṛtya ca / virathāv asiyuddhāya sameyātāṃ mahāraṇe // 7.117.32 ārṣabhe carmaṇī citre pragṛhya vipule śubhe / vikośau cāpy asī kṛtvā samare tau viceratuḥ // 7.117.33 carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ / muhur ājaghnatuḥ kruddhāv anyonyam arimardanau // 7.117.34 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau / raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām // 7.117.35 muhūrtam iva rājendra parikṛṣya parasparam / paśyatāṃ sarvasainyānāṃ vīrāv āśvasatāṃ punaḥ // 7.117.36 asibhyāṃ carmaṇī śubhre vipule ca śarāvare / nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ // 7.117.37 vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau / bāhubhiḥ samasajjetām āyasaiḥ parighair iva // 7.117.38 tayor āsan bhujāghātā nigrahapragrahau tathā / śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ // 7.117.39 tayor nṛvarayo rājan samare yudhyamānayoḥ / bhīmo 'bhavan mahāśabdo vajraparvatayor iva // 7.117.40 dvipāv iva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau / yuyudhāte mahātmānau kurusātvatapuṃgavau // 7.117.41 kṣīṇāyudhe sātvate yudhyamāne; tato 'bravīd arjunaṃ vāsudevaḥ / paśyasvainaṃ virathaṃ yudhyamānaṃ; raṇe ketuṃ sarvadhanurdharāṇām // 7.117.42 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ / yodhitaś ca mahāvīryaiḥ sarvair bhārata bhārataiḥ // 7.117.43 pariśrānto yudhāṃ śreṣṭhaḥ saṃprāpto bhūridakṣiṇam / yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna // 7.117.44 tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam / udyamya nyahanad rājan matto mattam iva dvipam // 7.117.45 rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ / keśavārjunayo rājan samare prekṣamāṇayoḥ // 7.117.46 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata / paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam // 7.117.47 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram / tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim // 7.117.48 na vaśaṃ yajñaśīlasya gacched eṣa varārihan / tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho // 7.117.49 athābravīd dhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ / paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam // 7.117.50 mahādvipeneva vane mattena hariyūthapam // 7.117.50.2 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha / yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi // 7.117.51 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ / vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi // 7.117.52 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe / mūrdhajeṣu nijagrāha padā corasy atāḍayat // 7.117.53 tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave / vāsudevas tato rājan bhūyo 'rjunam abhāṣata // 7.117.54 paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam / tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā // 7.117.55 asatyo vikramaḥ pārtha yatra bhūriśravā raṇe / viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam // 7.117.56 evam ukto mahābāhur vāsudevena pāṇḍavaḥ / manasā pūjayām āsa bhūriśravasam āhave // 7.117.57 vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave / saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ // 7.117.58 pravaraṃ vṛṣṇivīrāṇāṃ yan na hanyād dhi sātyakim / mahādvipam ivāraṇye mṛgendra iva karṣati // 7.117.59 evaṃ tu manasā rājan pārthaḥ saṃpūjya kauravam / vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata // 7.117.60 saindhavāsaktadṛṣṭitvān nainaṃ paśyāmi mādhava / eṣa tv asukaraṃ karma yādavārthe karomy aham // 7.117.61 ity uktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ / sakhaḍgaṃ yajñaśīlasya patriṇā bāhum acchinat // 7.117.62 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ / ādadhaj jīvalokasya duḥkham uttamam uttamaḥ // 7.118.1 prahariṣyan hṛto bāhur adṛśyena kirīṭinā / vegenābhyapatad bhūmau pañcāsya iva pannagaḥ // 7.118.2 sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ / utsṛjya sātyakiṃ krodhād garhayām āsa pāṇḍavam // 7.118.3 nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi / apaśyato viṣaktasya yan me bāhum acicchidaḥ // 7.118.4 kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram / kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti // 7.118.5 idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā / astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā // 7.118.6 nanu nāma svadharmajñas tvaṃ loke 'bhyadhikaḥ paraiḥ / ayudhyamānasya kathaṃ raṇe prahṛtavān asi // 7.118.7 na pramattāya bhītāya virathāya prayācate / vyasane vartamānāya praharanti manasvinaḥ // 7.118.8 idaṃ tu nīcācaritam asatpuruṣasevitam / katham ācaritaṃ pārtha tvayā karma suduṣkaram // 7.118.9 āryeṇa sukaraṃ hy āhur āryakarma dhanaṃjaya / anāryakarma tv āryeṇa suduṣkarataraṃ bhuvi // 7.118.10 yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate / āśu tacchīlatām eti tad idaṃ tvayi dṛśyate // 7.118.11 kathaṃ hi rājavaṃśyas tvaṃ kauraveyo viśeṣataḥ / kṣatradharmād apakrāntaḥ suvṛttaś caritavrataḥ // 7.118.12 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā / vāsudevamataṃ nūnaṃ naitat tvayy upapadyate // 7.118.13 ko hi nāma pramattāya pareṇa saha yudhyate / īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet // 7.118.14 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ / vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ // 7.118.15 evam uktvā mahābāhur yūpaketur mahāyaśāḥ / yuyudhānaṃ parityajya raṇe prāyam upāviśat // 7.118.16 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ / yiyāsur brahmalokāya prāṇān prāṇeṣv athājuhot // 7.118.17 sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ / dhyāyan mahopaniṣadaṃ yogayukto 'bhavan muniḥ // 7.118.18 tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau / garhayām āsa taṃ cāpi śaśaṃsa puruṣarṣabham // 7.118.19 nindyamānau tathā kṛṣṇau nocatuḥ kiṃ cid apriyam / praśasyamānaś ca tathā nāhṛṣyad yūpaketanaḥ // 7.118.20 tāṃs tathā vādino rājan putrāṃs tava dhanaṃjayaḥ / amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam // 7.118.21 asaṃkruddhamanā vācā smārayann iva bhārata / uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ // 7.118.22 mama sarve 'pi rājāno jānanty etan mahāvratam / na śakyo māmako hantuṃ yo me syād bāṇagocare // 7.118.23 yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi / na hi dharmam avijñāya yuktaṃ garhayituṃ param // 7.118.24 āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ / yad ahaṃ bāhum acchaitsaṃ na sa dharmo vigarhitaḥ // 7.118.25 nyastaśastrasya bālasya virathasya vivarmaṇaḥ / abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet // 7.118.26 evam uktas tu pārthena śirasā bhūmim aspṛśat / pāṇinā caiva savyena prāhiṇod asya dakṣiṇam // 7.118.27 etat pārthasya tu vacas tataḥ śrutvā mahādyutiḥ / yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ // 7.118.28 yā prītir dharmarāje me bhīme ca vadatāṃ vare / nakule sahadeve ca sā me tvayi śalāgraja // 7.118.29 mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā / gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā // 7.118.30 tata utthāya śaineyo vimuktaḥ saumadattinā / khaḍgam ādāya cicchitsuḥ śiras tasya mahātmanaḥ // 7.118.31 nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam / iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam // 7.118.32 nikṛttabhujam āsīnaṃ chinnahastam iva dvipam / krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ // 7.118.33 vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā / bhīmena cakrarakṣābhyām aśvatthāmnā kṛpeṇa ca // 7.118.34 karṇena vṛṣasenena saindhavena tathaiva ca / vikrośatāṃ ca sainyānām avadhīt taṃ yatavratam // 7.118.35 prāyopaviṣṭāya raṇe pārthena chinnabāhave / sātyakiḥ kauravendrāya khaḍgenāpāharac chiraḥ // 7.118.36 nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā / arjunena hataṃ pūrvaṃ yaj jaghāna kurūdvaham // 7.118.37 sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ / bhūriśravasam ālokya yuddhe prāyagataṃ hatam // 7.118.38 apūjayanta taṃ devā vismitās tasya karmabhiḥ / pakṣavādāṃś ca bahuśaḥ prāvadaṃs tasya sainikāḥ // 7.118.39 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā / tasmān manyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām // 7.118.40 hantavyaś caiṣa vīreṇa nātra kāryā vicāraṇā / vihito hy asya dhātraiva mṛtyuḥ sātyakir āhave // 7.118.41 na hantavyo na hantavya iti yan māṃ prabhāṣatha / dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ // 7.118.42 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ / yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ // 7.118.43 mayā tv etat pratijñātaṃ kṣepe kasmiṃś cid eva hi / yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā // 7.118.44 sa me vadhyo bhavec chatrur yady api syān munivrataḥ // 7.118.44.2 ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ / manyadhvaṃ mṛtam ity evam etad vo buddhilāghavam // 7.118.45 yukto hy asya pratīghātaḥ kṛto me kurupuṃgavāḥ // 7.118.45.2 yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā / sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ // 7.118.46 bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca / so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam // 7.118.47 api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi / pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat // 7.118.48 evam ukte mahārāja sarve kauravapāṇḍavāḥ / na sma kiṃ cid abhāṣanta manasā samapūjayan // 7.118.49 mantrair hi pūtasya mahādhvareṣu; yaśasvino bhūrisahasradasya / muner ivāraṇyagatasya tasya; na tatra kaś cid vadham abhyanandat // 7.118.50 sunīlakeśaṃ varadasya tasya; śūrasya pārāvatalohitākṣam / aśvasya medhyasya śiro nikṛttaṃ; nyastaṃ havirdhānam ivottareṇa // 7.118.51 sa tejasā śastrahatena pūto; mahāhave dehavaraṃ visṛjya / ākrāmad ūrdhvaṃ varado varārho; vyāvṛtya dharmeṇa pareṇa rodasī // 7.118.52 ajito droṇarādheyavikarṇakṛtavarmabhiḥ / tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire // 7.119.1 sa kathaṃ kauraveyeṇa samareṣv anivāritaḥ / nigṛhya bhūriśravasā balād bhuvi nipātitaḥ // 7.119.2 śṛṇu rājann ihotpattiṃ śaineyasya yathā purā / yathā ca bhūriśravaso yatra te saṃśayo nṛpa // 7.119.3 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ / budhasyāsīn mahendrābhaḥ putra ekaḥ purūravāḥ // 7.119.4 purūravasa āyus tu āyuṣo nahuṣaḥ smṛtaḥ / nahuṣasya yayātis tu rājarṣir devasaṃmitaḥ // 7.119.5 yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ / yador abhūd anvavāye devamīḍha iti śrutaḥ // 7.119.6 yādavas tasya ca sutaḥ śūras trailokyasaṃmataḥ / śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ // 7.119.7 dhanuṣy anavaraḥ śūraḥ kārtavīryasamo yudhi / tadvīryaś cāpi tatraiva kule śinir abhūn nṛpaḥ // 7.119.8 etasminn eva kāle tu devakasya mahātmanaḥ / duhituḥ svayaṃvare rājan sarvakṣatrasamāgame // 7.119.9 tatra vai devakīṃ devīṃ vasudevārtham āptavān / nirjitya pārthivān sarvān ratham āropayac chiniḥ // 7.119.10 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ / nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa // 7.119.11 tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam / bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva // 7.119.12 śininā somadattas tu prasahya bhuvi pātitaḥ / asim udyamya keśeṣu pragṛhya ca padā hataḥ // 7.119.13 madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ / kṛpayā ca punas tena jīveti sa visarjitaḥ // 7.119.14 tadavasthaḥ kṛtas tena somadatto 'tha māriṣa / prasādayan mahādevam amarṣavaśam āsthitaḥ // 7.119.15 tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ / vareṇa chandayām āsa sa tu vavre varaṃ nṛpaḥ // 7.119.16 putram icchāmi bhagavan yo nihanyāc chineḥ sutam / madhye rājasahasrāṇāṃ padā hanyāc ca saṃyuge // 7.119.17 tasya tad vacanaṃ śrutvā somadattasya pārthiva / evam astv iti tatroktvā sa devo 'ntaradhīyata // 7.119.18 sa tena varadānena labdhavān bhūridakṣiṇam / nyapātayac ca samare saumadattiḥ śineḥ sutam // 7.119.19 etat te kathitaṃ rājan yan māṃ tvaṃ paripṛcchasi / na hi śakyā raṇe jetuṃ sātvatā manujarṣabha // 7.119.20 labdhalakṣyāś ca saṃgrāme bahavaś citrayodhinaḥ / devadānavagandharvān vijetāro hy avismitāḥ // 7.119.21 svavīryavijaye yuktā naite paraparigrahāḥ // 7.119.21.2 na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃ cana prabho / bhūtaṃ bhavyaṃ bhaviṣyac ca balena bharatarṣabha // 7.119.22 na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ / na devāsuragandharvā na yakṣoragarākṣasāḥ // 7.119.23 jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe // 7.119.23.2 brahmadravye gurudravye jñātidravye 'py ahiṃsakāḥ / eteṣāṃ rakṣitāraś ca ye syuḥ kasyāṃ cid āpadi // 7.119.24 arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ / samarthān nāvamanyante dīnān abhyuddharanti ca // 7.119.25 nityaṃ devaparā dāntā dātāraś cāvikatthanāḥ / tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate // 7.119.26 api meruṃ vahet kaś cit tared vā makarālayam / na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajen nṛpa // 7.119.27 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho / kururāja naraśreṣṭha tava hy apanayo mahān // 7.119.28 tadavasthe hate tasmin bhūriśravasi kaurave / yathā bhūyo 'bhavad yuddhaṃ tan mamācakṣva saṃjaya // 7.120.1 bhūriśravasi saṃkrānte paralokāya bhārata / vāsudevaṃ mahābāhur arjunaḥ samacūcudat // 7.120.2 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ / astam eti mahābāho tvaramāṇo divākaraḥ // 7.120.3 etad dhi puruṣavyāghra mahad abhyudyataṃ mayā / kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ // 7.120.4 nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ / codayāśvāṃs tathā kṛṣṇa yathā hanyāṃ jayadratham // 7.120.5 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān / hayajñaś codayām āsa jayadratharathaṃ prati // 7.120.6 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ / tvaramāṇā mahārāja senāmukhyāḥ samāvrajan // 7.120.7 duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ / aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ // 7.120.8 samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam / netrābhyāṃ krodhadīptābhyāṃ saṃpraikṣan nirdahann iva // 7.120.9 tato duryodhano rājā rādheyaṃ tvarito 'bravīt / arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati // 7.120.10 ayaṃ sa vaikartana yuddhakālo; vidarśayasvātmabalaṃ mahātman / yathā na vadhyeta raṇe 'rjunena; jayadrathaḥ karṇa tathā kuruṣva // 7.120.11 alpāvaśiṣṭaṃ divasaṃ nṛvīra; vighātayasvādya ripuṃ śaraughaiḥ / dinakṣayaṃ prāpya narapravīra; dhruvaṃ hi naḥ karṇa jayo bhaviṣyati // 7.120.12 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati / mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam // 7.120.13 anarjunāyāṃ ca bhuvi muhūrtam api mānada / jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ // 7.120.14 vinaṣṭaiḥ pāṇḍaveyaiś ca saśailavanakānanām / vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām // 7.120.15 daivenopahataḥ pārtho viparītaś ca mānada / kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe // 7.120.16 nūnam ātmavināśāya pāṇḍavena kirīṭinā / pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati // 7.120.17 kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ / anastaṃgata āditye hanyāt saindhavakaṃ nṛpam // 7.120.18 rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā / jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ // 7.120.19 drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca / kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ // 7.120.20 yudhyante bahavaḥ śūrā lambate ca divākaraḥ / śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada // 7.120.21 sa tvaṃ karṇa mayā sārdhaṃ śūraiś cānyair mahārathaiḥ / yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge // 7.120.22 evam uktas tu rādheyas tava putreṇa māriṣa / duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam // 7.120.23 dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā / bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ // 7.120.24 sthātavyam iti tiṣṭhāmi raṇe saṃprati mānada / naivāṅgam iṅgati kiṃ cin me saṃtaptasya raṇeṣubhiḥ // 7.120.25 yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe / yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam // 7.120.26 na hi me yudhyamānasya sāyakāṃś cāsyataḥ śitān / saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ // 7.120.27 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā / tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ // 7.120.28 adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ / tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ // 7.120.29 adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ / paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam // 7.120.30 karṇakauravayor evaṃ raṇe saṃbhāṣamāṇayoḥ / arjuno niśitair bāṇair jaghāna tava vāhinīm // 7.120.31 ciccheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām / bhujān parighasaṃkāśān hastihastopamān raṇe // 7.120.32 śirāṃsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ / hastihastān hayagrīvā rathākṣāṃś ca samantataḥ // 7.120.33 śoṇitāktān hayārohān gṛhītaprāsatomarān / kṣuraiś ciccheda bībhatsur dvidhaikaikaṃ tridhaiva ca // 7.120.34 hayavāraṇamukhyāś ca prāpatanta sahasraśaḥ / dhvajāś chatrāṇi cāpāni cāmarāṇi śirāṃsi ca // 7.120.35 kakṣam agnim ivoddhūtaḥ pradahaṃs tava vāhinīm / acireṇa mahīṃ pārthaś cakāra rudhirottarām // 7.120.36 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī / āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ // 7.120.37 bībhatsur bhīmasenena sātvatena ca rakṣitaḥ / sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ // 7.120.38 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ / nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ // 7.120.39 duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ / aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ // 7.120.40 saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam / nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ // 7.120.41 saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ / abhītāḥ paryavartanta vyāditāsyam ivāntakam // 7.120.42 saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau / sūryāstamayam icchanto lohitāyati bhāskare // 7.120.43 te bhujair bhogibhogābhair dhanūṃṣy āyamya sāyakān / mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati // 7.120.44 tān astān asyamānāṃś ca kirīṭī yuddhadurmadaḥ / dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe // 7.120.45 siṃhalāṅgūlaketus tu darśayañ śaktim ātmanaḥ / śāradvatīsuto rājann arjunaṃ pratyavārayat // 7.120.46 sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ / atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan // 7.120.47 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ / mahatā rathavaṃśena sarvataḥ paryavārayan // 7.120.48 visphārayantaś cāpāni visṛjantaś ca sāyakān / saindhavaṃ paryarakṣanta śāsanāt tanayasya te // 7.120.49 tatra pārthasya śūrasya bāhvor balam adṛśyata / iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca // 7.120.50 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca / ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat // 7.120.51 taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaś ca saptabhiḥ / duryodhanaś ca viṃśatyā karṇaśalyau tribhis tribhiḥ // 7.120.52 ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ / vidhunvantaś ca cāpāni sarvataḥ paryavārayan // 7.120.53 śliṣṭaṃ tu sarvataś cakrū rathamaṇḍalam āśu te / sūryāstamayam icchantas tvaramāṇā mahārathāḥ // 7.120.54 ta enam abhinardanto vidhunvānā dhanūṃṣi ca / siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ // 7.120.55 te mahāstrāṇi divyāni tatra rājan vyadarśayan / dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ // 7.120.56 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī / āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ // 7.120.57 taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ / miṣato bhīmasenasya sātvatasya ca bhārata // 7.120.58 taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire / sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ // 7.120.59 sātvataś ca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa / bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ // 7.120.60 tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ / tad yuddham abhavad rājan karṇasya bahubhiḥ saha // 7.120.61 tatrādbhutam apaśyāma sūtaputrasya māriṣa / yad ekaḥ samare kruddhas trīn rathān paryavārayat // 7.120.62 phalgunas tu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe / sāyakānāṃ śatenaiva sarvamarmasv atāḍayat // 7.120.63 rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān / śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata // 7.120.64 tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ // 7.120.64.2 tataḥ pārtho dhanuś chittvā vivyādhainaṃ stanāntare / sāyakair navabhir vīras tvaramāṇo dhanaṃjayaḥ // 7.120.65 vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam / cikṣepa tvarayā yuktas tvarākāle dhanaṃjayaḥ // 7.120.66 tam āpatantaṃ vegena drauṇiś ciccheda sāyakam / ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi // 7.120.67 athānyad dhanur ādāya sūtaputraḥ pratāpavān / karṇo 'pi dviṣatāṃ hantā chādayām āsa phalgunam // 7.120.68 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā // 7.120.68.2 tau vṛṣāv iva nardantau narasiṃhau mahārathau / sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ // 7.120.69 adṛśyau ca śaraughais tau nighnatām itaretaram // 7.120.69.2 pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna / ity evaṃ tarjayantau tau vākśalyais tudatāṃ tathā // 7.120.70 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca / prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame // 7.120.71 praśasyamānau samare siddhacāraṇavātikaiḥ / ayudhyetāṃ mahārāja parasparavadhaiṣiṇau // 7.120.72 tato duryodhano rājaṃs tāvakān abhyabhāṣata / yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam // 7.120.73 nivartiṣyati rādheya iti mām uktavān vṛṣaḥ // 7.120.73.2 etasminn antare rājan dṛṣṭvā karṇasya vikramam / ākarṇamuktair iṣubhiḥ karṇasya caturo hayān // 7.120.74 anayan mṛtyulokāya caturbhiḥ sāyakottamaiḥ // 7.120.74.2 sārathiṃ cāsya bhallena rathanīḍād apāharat / chādayām āsa ca śarais tava putrasya paśyataḥ // 7.120.75 sa chādyamānaḥ samare hatāśvo hatasārathiḥ / mohitaḥ śarajālena kartavyaṃ nābhyapadyata // 7.120.76 taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā / aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat // 7.120.77 madrarājas tu kaunteyam avidhyat triṃśatā śaraiḥ / śāradvatas tu viṃśatyā vāsudevaṃ samārpayat // 7.120.78 dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ // 7.120.78.2 caturbhiḥ sindhurājaś ca vṛṣasenaś ca saptabhiḥ / pṛthak pṛthaṅ mahārāja kṛṣṇapārthāv avidhyatām // 7.120.79 tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ / droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca // 7.120.80 saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ / śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat // 7.120.81 te pratijñāpratīghātam icchantaḥ savyasācinaḥ / sahitās tāvakās tūrṇam abhipetur dhanaṃjayam // 7.120.82 athārjunaḥ sarvatodhāram astraṃ; prāduścakre trāsayan dhārtarāṣṭrān / taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ; rathair mahārhaiḥ śaravarṣāṇy avarṣan // 7.120.83 tatas tu tasmiṃs tumule samutthite; sudāruṇe bhārata mohanīye / nāmuhyata prāpya sa rājaputraḥ; kirīṭamālī visṛjan pṛṣatkān // 7.120.84 rājyaprepsuḥ savyasācī kurūṇāṃ; smaran kleśān dvādaśavarṣavṛttān / gāṇḍīvamuktair iṣubhir mahātmā; sarvā diśo vyāvṛṇod aprameyaiḥ // 7.120.85 pradīptolkam abhavac cāntarikṣaṃ; deheṣu bhūrīṇy apatan vayāṃsi / yat piṅgalajyena kirīṭamālī; kruddho ripūn ājagavena hanti // 7.120.86 kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarān anīkajit / hayapravekottamanāgadhūrgatān; kurupravīrān iṣubhir nyapātayat // 7.120.87 gadāś ca gurvīḥ parighān ayasmayān; asīṃś ca śaktīś ca raṇe narādhipāḥ / mahānti śastrāṇi ca bhīmadarśanāḥ; pragṛhya pārthaṃ sahasābhidudruvuḥ // 7.120.88 sa tān udīrṇān sarathāśvavāraṇān; padātisaṃghāṃś ca mahādhanurdharaḥ / vipannasarvāyudhajīvitān raṇe; cakāra vīro yamarāṣṭravardhanān // 7.120.89 sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ / yugapad dikṣu sarvāsu citrāṇy astrāṇi darśayan // 7.121.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare / na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum // 7.121.2 prasṛtāṃs tasya gāṇḍīvāc charavrātān mahātmanaḥ / saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare // 7.121.3 vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ / darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ // 7.121.4 sa tān rathavarān rājann abhyatikrāmad arjunaḥ / mohayann iva nārācair jayadrathavadhepsayā // 7.121.5 visṛjan dikṣu sarvāsu śarān asitasārathiḥ / sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ // 7.121.6 bhramanta iva śūrasya śaravrātā mahātmanaḥ / adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ // 7.121.7 ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam / visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā // 7.121.8 tathā sarvā diśo rājan sarvāṃś ca rathino raṇe / ākulīkṛtya kaunteyo jayadratham upādravat // 7.121.9 vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām // 7.121.9.2 saindhavas tu tathā viddhaḥ śarair gāṇḍīvadhanvanā / na cakṣame susaṃkruddhas tottrārdita iva dvipaḥ // 7.121.10 sa varāhadhvajas tūrṇaṃ gārdhrapatrān ajihmagān / āśīviṣasamaprakhyān karmāraparimārjitān // 7.121.11 mumoca niśitān saṃkhye sāyakān savyasācini // 7.121.11.2 tribhis tu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam / aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā // 7.121.12 sa vikṣipyārjunas tīkṣṇān saindhavapreṣitāñ śarān / yugapat tasya ciccheda śarābhyāṃ saindhavasya ha // 7.121.13 sāratheś ca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam // 7.121.13.2 sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ / varāhaḥ sindhurājasya papātāgniśikhopamaḥ // 7.121.14 etasminn eva kāle tu drutaṃ gacchati bhāskare / abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ // 7.121.15 dhanaṃjaya śiraś chindhi saindhavasya durātmanaḥ / astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ // 7.121.16 śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati // 7.121.16.2 vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ / sa kāleneha mahatā saindhavaṃ prāptavān sutam // 7.121.17 jayadratham amitraghnaṃ taṃ covāca tato nṛpam / antarhitā tadā vāṇī meghadundubhinisvanā // 7.121.18 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ / guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ // 7.121.19 kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ // 7.121.19.2 śatrubhir yudhyamānasya saṃgrāme tv asya dhanvinaḥ / śiraś chetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi // 7.121.20 etac chrutvā sindhurājo dhyātvā ciram ariṃdama / jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ // 7.121.21 saṃgrāme yudhyamānasya vahato mahatīṃ dhuram / dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ // 7.121.22 tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ // 7.121.22.2 evam uktvā tato rājye sthāpayitvā jayadratham / vṛddhakṣatro vanaṃ yātas tapaśceṣṭaṃ samāsthitaḥ // 7.121.23 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam / samantapañcakād asmād bahir vānaraketana // 7.121.24 tasmāj jayadrathasya tvaṃ śiraś chittvā mahāmṛdhe / divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā // 7.121.25 sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja / utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata // 7.121.26 atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale / tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ // 7.121.27 yathā caitan na jānīyāt sa rājā pṛthivīpatiḥ / tathā kuru kuruśreṣṭha divyam astram upāśritaḥ // 7.121.28 na hy asādhyam akāryaṃ vā vidyate tava kiṃ cana / samasteṣv api lokeṣu triṣu vāsavanandana // 7.121.29 etac chrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan / indrāśanisamasparśaṃ divyamantrābhimantritam // 7.121.30 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram / visasarjārjunas tūrṇaṃ saindhavasya vadhe vṛtaḥ // 7.121.31 sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ / śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat // 7.121.32 aharat tat punaś caiva śarair ūrdhvaṃ dhanaṃjayaḥ / durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca // 7.121.33 śaraiḥ kadambakīkṛtya kāle tasmiṃś ca pāṇḍavaḥ / samantapañcakād bāhyaṃ śiras tad vyaharat tataḥ // 7.121.34 etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ / saṃdhyām upāste tejasvī saṃbandhī tava māriṣa // 7.121.35 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam / sindhurājasya mūrdhānam utsaṅge samapātayat // 7.121.36 tasyotsaṅge nipatitaṃ śiras tac cārukuṇḍalam / vṛddhakṣatrasya nṛpater alakṣitam ariṃdama // 7.121.37 kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ / uttiṣṭhatas tat sahasā śiro 'gacchad dharātalam // 7.121.38 tatas tasya narendrasya putramūrdhani bhūtalam / gate tasyāpi śatadhā mūrdhāgacchad ariṃdama // 7.121.39 tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam / vāsudevaś ca bībhatsuṃ praśaśaṃsa mahāratham // 7.121.40 tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham / putrāṇāṃ tava netrebhyo duḥkhād bahv apataj jalam // 7.121.41 bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam / siṃhanādena mahatā pūrayām āsa rodasī // 7.121.42 taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ / saindhavaṃ nihataṃ mene phalgunena mahātmanā // 7.121.43 tato vāditraghoṣeṇa svān yodhān abhiharṣayan / abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā // 7.121.44 tataḥ pravavṛte rājann astaṃ gacchati bhāskare / droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ // 7.121.45 te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ / saindhave nihate rājann ayudhyanta mahārathāḥ // 7.121.46 pāṇḍavās tu jayaṃ labdhvā saindhavaṃ vinihatya ca / ayodhayaṃs tato droṇaṃ jayonmattās tatas tataḥ // 7.121.47 arjuno 'pi raṇe yodhāṃs tāvakān rathasattamān / ayodhayan mahārāja hatvā saindhavakaṃ nṛpam // 7.121.48 sa devaśatrūn iva devarājaḥ; kirīṭamālī vyadhamat samantāt / yathā tamāṃsy abhyuditas tamoghnaḥ; pūrvāṃ pratijñāṃ samavāpya vīraḥ // 7.121.49 tasmin vinihate vīre saindhave savyasācinā / māmakā yad akurvanta tan mamācakṣva saṃjaya // 7.122.1 saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa / amarṣavaśam āpannaḥ kṛpaḥ śāradvatas tadā // 7.122.2 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat / drauṇiś cābhyadravat pārthaṃ ratham āsthāya phalgunam // 7.122.3 tāv enaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam / ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām // 7.122.4 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ / pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ // 7.122.5 so 'jighāṃsur guruṃ saṃkhye guros tanayam eva ca / cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ // 7.122.6 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca / mandavegān iṣūṃs tābhyām ajighāṃsur avāsṛjat // 7.122.7 te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ / bahutvāt tu parām ārtiṃ śarāṇāṃ tāv agacchatām // 7.122.8 atha śāradvato rājan kaunteyaśarapīḍitaḥ / avāsīdad rathopasthe mūrcchām abhijagāma ha // 7.122.9 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam / hato 'yam iti ca jñātvā sārathis tam apāvahat // 7.122.10 tasmin sanne mahārāja kṛpe śāradvate yudhi / aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram // 7.122.11 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam / ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat // 7.122.12 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān / kulāntakaraṇe pāpe jātamātre suyodhane // 7.122.13 nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ / asmād dhi kurumukhyānāṃ mahad utpatsyate bhayam // 7.122.14 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ / tatkṛte hy adya paśyāmi śaratalpagataṃ kṛpam // 7.122.15 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam / ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ // 7.122.16 ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā / eṣa śete rathopasthe madbāṇair abhipīḍitaḥ // 7.122.17 akāmayānena mayā viśikhair ardito bhṛśam / avāsīdad rathopasthe prāṇān pīḍayatīva me // 7.122.18 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ / pratyasto bahubhir bāṇair daśadharmagatena vai // 7.122.19 śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām / kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam // 7.122.20 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ / prayacchantīha ye kāmān devatvam upayānti te // 7.122.21 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ / ghnanti tān eva durvṛttās te vai nirayagāminaḥ // 7.122.22 tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam / ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam // 7.122.23 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ / na kathaṃ cana kauravya prahartavyaṃ gurāv iti // 7.122.24 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ / nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā // 7.122.25 namas tasmai supūjyāya gautamāyāpalāyine / dhig astu mama vārṣṇeya yo hy asmai praharāmy aham // 7.122.26 tathā vilapamāne tu savyasācini taṃ prati / saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat // 7.122.27 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ / prahasan devakīputram idaṃ vacanam abravīt // 7.122.28 eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṃ prati / na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave // 7.122.29 yatra yāty eṣa tatra tvaṃ codayāśvāñ janārdana / mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ // 7.122.30 evam ukto mahābāhuḥ keśavaḥ savyasācinā / pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ // 7.122.31 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava / kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ // 7.122.32 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ / prajvalantī maholkeva tiṣṭhaty asya hi vāsavī // 7.122.33 tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan // 7.122.33.2 ataḥ karṇaḥ prayātv atra sātvatasya yathā tathā / ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ // 7.122.34 yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ / hate tu bhūriśravasi saindhave ca nipātite // 7.122.35 sātyakiś cāpi virathaḥ kaṃ samārūḍhavān ratham / cakrarakṣau ca pāñcālyau tan mamācakṣva saṃjaya // 7.122.36 hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe / śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ // 7.122.37 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho / vijetavyo yathā vīraḥ sātyakir yūpaketunā // 7.122.38 atītānāgataṃ rājan sa hi vetti janārdanaḥ / ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha // 7.122.39 ratho me yujyatāṃ kālyam iti rājan mahābalaḥ // 7.122.39.2 na hi devā na gandharvā na yakṣoragarākṣasāḥ / mānavā vā vijetāraḥ kṛṣṇayoḥ santi ke cana // 7.122.40 pitāmahapurogāś ca devāḥ siddhāś ca taṃ viduḥ / tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā // 7.122.41 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham / dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ // 7.122.42 dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam / ratham anvānayat tasmai suparṇocchritaketanam // 7.122.43 sa keśavasyānumate rathaṃ dārukasaṃyutam / āruroha śineḥ pautro jvalanādityasaṃnibham // 7.122.44 kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ / hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ // 7.122.45 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham / abhyadravata rādheyaṃ pravapan sāyakān bahūn // 7.122.46 cakrarakṣāv api tadā yudhāmanyūttamaujasau / dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ // 7.122.47 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan / abhyadravat susaṃkruddho raṇe śaineyam acyutam // 7.122.48 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam / tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ity uta // 7.122.49 upāramata tat sainyaṃ sarathāśvanaradvipam / tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam // 7.122.50 sarve ca samapaśyanta tad yuddham atimānuṣam / tayor nṛvarayo rājan sārathyaṃ dārukasya ca // 7.122.51 gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ / sārathes tu rathasthasya kāśyapeyasya vismitāḥ // 7.122.52 nabhastalagatāś caiva devagandharvadānavāḥ / atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam // 7.122.53 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe / karṇaś cāmarasaṃkāśo yuyudhānaś ca sātyakiḥ // 7.122.54 anyonyaṃ tau mahārāja śaravarṣair avarṣatām / pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ // 7.122.55 amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ / karṇaḥ śokasamāviṣṭo mahoraga iva śvasan // 7.122.56 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā / abhyadravata vegena punaḥ punar ariṃdamaḥ // 7.122.57 taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata / mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā // 7.122.58 tau sametya naravyāghrau vyāghrāv iva tarasvinau / anyonyaṃ saṃtatakṣāte raṇe 'nupamavikramau // 7.122.59 tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ / bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ // 7.122.60 sārathiṃ cāsya bhallena rathanīḍād apāharat / aśvāṃś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ // 7.122.61 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ / cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ // 7.122.62 tato vimanaso rājaṃs tāvakāḥ puruṣarṣabhāḥ / vṛṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā // 7.122.63 droṇaputraś ca śaineyaṃ sarvataḥ paryavārayan / tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃ cana // 7.122.64 tathā sātyakinā vīre virathe sūtaje kṛte / hāhākāras tato rājan sarvasainyeṣu cābhavat // 7.122.65 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ / duryodhanarathaṃ rājann āruroha viniḥśvasan // 7.122.66 mānayaṃs tava putrasya bālyāt prabhṛti sauhṛdam / kṛtāṃ rājyapradānena pratijñāṃ paripālayan // 7.122.67 tathā tu virathe karṇe putrān vai tava pārthiva / duḥśāsanamukhāñ śūrān nāvadhīt sātyakir vaśī // 7.122.68 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā / virathān vihvalāṃś cakre na tu prāṇair vyayojayat // 7.122.69 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ / punardyūte ca pārthena vadhaḥ karṇasya śaṃśrutaḥ // 7.122.70 vadhe tv akurvan yatnaṃ te tasya karṇamukhās tadā / nāśaknuvaṃś ca taṃ hantuṃ sātyakiṃ pravarā rathāḥ // 7.122.71 drauṇiś ca kṛtavarmā ca tathaivānye mahārathāḥ / nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ // 7.122.72 kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam // 7.122.72.2 kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ / kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ // 7.122.73 śaineyo vā naravyāghraś caturtho nopalabhyate // 7.122.73.2 ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ / virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā // 7.122.74 dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ / kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ // 7.122.75 etad icchāmy ahaṃ śrotuṃ kuśalo hy asi bhāṣitum / asahyaṃ tam ahaṃ manye tan mamācakṣva saṃjaya // 7.122.76 śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ / dārukasyānujas tūrṇaṃ kalpanāvidhikalpitam // 7.122.77 āyasaiḥ kāñcanaiś cāpi paṭṭair naddhaṃ sakūbaram / tārāsahasrakhacitaṃ siṃhadhvajapatākinam // 7.122.78 aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ / pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ // 7.122.79 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate / ghaṇṭājālākularavaṃ śaktitomaravidyutam // 7.122.80 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam / rathaṃ saṃpādayām āsa meghagambhīranisvanam // 7.122.81 taṃ samāruhya śaineyas tava sainyam upādravat / dāruko 'pi yathākāmaṃ prayayau keśavāntikam // 7.122.82 karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ / citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ // 7.122.83 hemakakṣyādhvajopetaṃ kḷptayantrapatākinam / agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam // 7.122.84 upājahrus tam āsthāya karṇo 'py abhyadravad ripūn / etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi // 7.122.85 bhūyaś cāpi nibodha tvaṃ tavāpanayajaṃ kṣayam / ekatriṃśat tava sutā bhīmasenena pātitāḥ // 7.122.86 durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam / śataśo nihatāḥ śūrāḥ sātvatenārjunena ca // 7.122.87 bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa / evam eṣa kṣayo vṛtto rājan durmantrite tava // 7.122.88 tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya / kiṃ vai bhīmas tadākārṣīt tan mamācakṣva saṃjaya // 7.123.1 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ / amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt // 7.123.2 punaḥ punas tūbaraka mūḍha audariketi ca / akṛtāstraka mā yodhīr bāla saṃgrāmakātara // 7.123.3 iti mām abravīt karṇaḥ paśyatas te dhanaṃjaya / evaṃ vaktā ca me vadhyas tena cokto 'smi bhārata // 7.123.4 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā / yathaitan mama kaunteya tathā tava na saṃśayaḥ // 7.123.5 tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama / yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya // 7.123.6 tac chrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ / tato 'rjuno 'bravīt karṇaṃ kiṃ cid abhyetya saṃyuge // 7.123.7 karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta / adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam // 7.123.8 dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau / tau cāpy anityau rādheya vāsavasyāpi yudhyataḥ // 7.123.9 mumūrṣur yuyudhānena viratho 'si visarjitaḥ / yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi // 7.123.10 adharmas tv eṣa rādheya yat tvaṃ bhīmam avocathāḥ / yuddhadharmaṃ vijānan vai yudhyantam apalāyinam // 7.123.11 pūrayantaṃ yathāśakti śūrakarmāhave tathā // 7.123.11.2 paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca / viratho bhīmasenena kṛto 'si bahuśo raṇe // 7.123.12 na ca tvāṃ paruṣaṃ kiṃ cid uktavān paṇḍunandanaḥ // 7.123.12.2 yasmāt tu bahu rūkṣaṃ ca śrāvitas te vṛkodaraḥ / parokṣaṃ yac ca saubhadro yuṣmābhir nihato mama // 7.123.13 tasmād asyāvalepasya sadyaḥ phalam avāpnuhi / tvayā tasya dhanuś chinnam ātmanāśāya durmate // 7.123.14 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ / kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam // 7.123.15 hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge / ye cānye 'py upayāsyanti buddhimohena māṃ nṛpāḥ // 7.123.16 tāṃś ca sarvān haniṣyāmi satyenāyudham ālabhe // 7.123.16.2 tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave / dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam // 7.123.17 arjunena pratijñāte vadhe karṇasutasya tu / mahān sutumulaḥ śabdo babhūva rathināṃ tadā // 7.123.18 tasminn ākulasaṃgrāme vartamāne mahābhaye / mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat // 7.123.19 tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam / tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt // 7.123.20 diṣṭyā saṃpāditā jiṣṇo pratijñā mahatī tvayā / diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ // 7.123.21 dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata / sīdeta samare jiṣṇo nātra kāryā vicāraṇā // 7.123.22 na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kva cit / tvad ṛte puruṣavyāghra ya etad yodhayed balam // 7.123.23 mahāprabhāvā bahavas tvayā tulyādhikāpi vā / sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt // 7.123.24 te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ // 7.123.24.2 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam / nedṛśaṃ śaknuyāt kaś cid raṇe kartuṃ parākramam // 7.123.25 yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ // 7.123.25.2 evam eva hate karṇe sānubandhe durātmani / vardhayiṣyāmi bhūyas tvāṃ vijitāriṃ hatadviṣam // 7.123.26 tam arjunaḥ pratyuvāca prasādāt tava mādhava / pratijñeyaṃ mayottīrṇā vibudhair api dustarā // 7.123.27 anāścaryo jayas teṣāṃ yeṣāṃ nātho 'si mādhava / tvatprasādān mahīṃ kṛtsnāṃ saṃprāpsyati yudhiṣṭhiraḥ // 7.123.28 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho / vardhanīyās tava vayaṃ preṣyāś ca madhusūdana // 7.123.29 evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān / darśayām āsa pārthāya krūram āyodhanaṃ mahat // 7.123.30 prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ / pṛthivyāṃ śerate śūrāḥ pārthivās tvaccharair hatāḥ // 7.123.31 vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ / saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ // 7.123.32 sasattvā gatasattvāś ca prabhayā parayā yutāḥ / sajīvā iva lakṣyante gatasattvā narādhipāḥ // 7.123.33 teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiś ca vividhaiḥ śitaiḥ / vāhanair āyudhaiś caiva saṃpūrṇāṃ paśya medinīm // 7.123.34 varmabhiś carmabhir hāraiḥ śirobhiś ca sakuṇḍalaiḥ / uṣṇīṣair mukuṭaiḥ sragbhiś cūḍāmaṇibhir ambaraiḥ // 7.123.35 kaṇṭhasūtrair aṅgadaiś ca niṣkair api ca suprabhaiḥ / anyaiś cābharaṇaiś citrair bhāti bhārata medinī // 7.123.36 cāmarair vyajanaiś citrair dhvajaiś cāśvarathadvipaiḥ / vividhaiś ca paristomair aśvānāṃ ca prakīrṇakaiḥ // 7.123.37 kuthābhiś ca vicitrābhir varūthaiś ca mahādhanaiḥ / saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām // 7.123.38 nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha / siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān // 7.123.39 saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān / padātisādisaṃghāṃś ca kṣatajaughapariplutān // 7.123.40 evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ / svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat // 7.123.41 tato yudhiṣṭhiro rājā rathād āplutya bhārata / paryaṣvajat tadā kṛṣṇāv ānandāśrupariplutaḥ // 7.124.1 pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham / abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam // 7.124.2 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau / diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ // 7.124.3 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā / diṣṭyā śatrugaṇāś caiva nimagnāḥ śokasāgare // 7.124.4 na teṣāṃ duṣkaraṃ kiṃ cit triṣu lokeṣu vidyate / sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana // 7.124.5 tava prasādād govinda vayaṃ jeṣyāmahe ripūn / yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ // 7.124.6 pṛthivīvijayo vāpi trailokyavijayo 'pi vā / dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava // 7.124.7 na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ / tridaśeśvaranāthas tvaṃ yeṣāṃ tuṣṭo 'si mādhava // 7.124.8 tvatprasādād dhṛṣīkeśa śakraḥ suragaṇeśvaraḥ / trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani // 7.124.9 tava caiva prasādena tridaśās tridaśeśvara / amaratvaṃ gatāḥ kṛṣṇa lokāṃś cāśnuvate 'kṣayān // 7.124.10 tvatprasādasamutthena vikrameṇārisūdana / sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ // 7.124.11 tvatprasādād dhṛṣīkeśa jagat sthāvarajaṅgamam / svavartmani sthitaṃ vīra japahomeṣu vartate // 7.124.12 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam / tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama // 7.124.13 sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam / ye prapannā hṛṣīkeśaṃ na te muhyanti karhi cit // 7.124.14 anādinidhanaṃ devaṃ lokakartāram avyayam / tvāṃ bhaktā ye hṛṣīkeśa durgāṇy atitaranti te // 7.124.15 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat / prapadyatas taṃ paramaṃ parā bhūtir vidhīyate // 7.124.16 yo 'gāta caturo vedān yaś ca vedeṣu gīyate / taṃ prapadya mahātmānaṃ bhūtim āpnoty anuttamām // 7.124.17 dhanaṃjayasakhā yaś ca dhanaṃjayahitaś ca yaḥ / taṃ dhanaṃjayagoptāraṃ prapadya sukham edhate // 7.124.18 ity uktau tau mahātmānāv ubhau keśavapāṇḍavau / tāv abrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim // 7.124.19 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ / udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe // 7.124.20 hanyate nihataṃ caiva vinaṅkṣyati ca bhārata / tava krodhahatā hy ete kauravāḥ śatrusūdana // 7.124.21 tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ / samitrabandhuḥ samare prāṇāṃs tyakṣyati durmatiḥ // 7.124.22 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ / śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ // 7.124.23 durlabho hi jayas teṣāṃ saṃgrāme ripusūdana / yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava // 7.124.24 rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca / acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada // 7.124.25 vinaṣṭān kauravān manye saputrapaśubāndhavān / rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira // 7.124.26 tato bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ / abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau // 7.124.27 sthitāv āstāṃ maheṣvāsau pāñcālyaiḥ parivāritau // 7.124.27.2 tau dṛṣṭva muditau vīrau prāñjalī cāgrataḥ sthitau / abhyanandata kaunteyas tāv ubhau bhīmasātyakī // 7.124.28 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt / droṇagrāhād durādharṣād dhārdikyamakarālayāt // 7.124.29 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ // 7.124.29.2 yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge / diṣṭyā droṇo jitaḥ saṃkhye hārdikyaś ca mahābalaḥ // 7.124.30 sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau / samaraślāghinau vīrau samareṣv apalāyinau // 7.124.31 mama prāṇasamau caiva diṣṭyā paśyāmi vām aham // 7.124.31.2 ity uktvā pāṇḍavo rājā yuyudhānavṛkodarau / sasvaje puruṣavyāghrau harṣād bāṣpaṃ mumoca ha // 7.124.32 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate / pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe // 7.124.33 saindhave nihate rājan putras tava suyodhanaḥ / aśruklinnamukho dīno nirutsāho dviṣajjaye // 7.125.1 amanyatārjunasamo yodho bhuvi na vidyate // 7.125.1.2 na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca / kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa // 7.125.2 nirjitya hi raṇe pārthaḥ sarvān mama mahārathān / avadhīt saindhavaṃ saṃkhye nainaṃ kaś cid avārayat // 7.125.3 sarvathā hatam evaitat kauravāṇāṃ mahad balam / na hy asya vidyate trātā sākṣād api puraṃdaraḥ // 7.125.4 yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ / sa karṇo nirjitaḥ saṃkhye hataś caiva jayadrathaḥ // 7.125.5 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān / sa karṇo nirjitaḥ saṃkhye saindhavaś ca nipātitaḥ // 7.125.6 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam / tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi // 7.125.7 evaṃ klāntamanā rājann upāyād droṇam īkṣitum / āgaskṛt sarvalokasya putras te bharatarṣabha // 7.125.8 tatas tat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat / parān vijayataś cāpi dhārtarāṣṭrān nimajjataḥ // 7.125.9 paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam / kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham // 7.125.10 taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ / pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati // 7.125.11 aparaś cāpi durdharṣaḥ śiṣyas te savyasācinā / akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ // 7.125.12 asmadvijayakāmānāṃ suhṛdām upakāriṇām / gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam // 7.125.13 ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ / te hitvā vasudhaiśvaryaṃ vasudhām adhiśerate // 7.125.14 so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam / nāśvamedhasahasreṇa pātum ātmānam utsahe // 7.125.15 mama lubdhasya pāpasya tathā dharmāpacāyinaḥ / vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam // 7.125.16 kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ / vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi // 7.125.17 so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham / śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam // 7.125.18 taṃ mām anāryapuruṣaṃ mitradruham adhārmikam / kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit // 7.125.19 jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam / madartham udyataṃ śūraṃ prāṇāṃs tyaktvā mahāratham // 7.125.20 kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca / anyān bahūṃś ca suhṛdo jīvitārtho 'dya ko mama // 7.125.21 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ / yatamānāḥ paraṃ śaktyā vijetum ahitān mama // 7.125.22 teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa / tarpayiṣyāmi tān eva jalena yamunām anu // 7.125.23 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara / iṣṭāpūrtena ca śape vīryeṇa ca sutair api // 7.125.24 nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha / śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām // 7.125.25 na hīdānīṃ sahāyā me parīpsanty anupaskṛtāḥ / śreyo hi pāṇḍūn manyante na tathāsmān mahābhuja // 7.125.26 svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge / bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye // 7.125.27 ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ / karṇam eva tu paśyāmi saṃpraty asmajjayaiṣiṇam // 7.125.28 yo hi mitram avijñāya yāthātathyena mandadhīḥ / mitrārthe yojayaty enaṃ tasya so 'rtho 'vasīdati // 7.125.29 tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ / mohāl lubdhasya pāpasya jihmācārais tatas tataḥ // 7.125.30 hato jayadrathaś caiva saumadattiś ca vīryavān / abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ // 7.125.31 so 'ham adya gamiṣyāmi yatra te puruṣarṣabhāḥ / hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā // 7.125.32 na hi me jīvitenārthas tān ṛte puruṣarṣabhān / ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān // 7.125.33 sindhurāje hate tāta samare savyasācinā / tathaiva bhūriśravasi kim āsīd vo manas tadā // 7.126.1 duryodhanena ca droṇas tathoktaḥ kurusaṃsadi / kim uktavān paraṃ tasmāt tan mamācakṣva saṃjaya // 7.126.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata / saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca // 7.126.3 mantritaṃ tava putrasya te sarvam avamenire / yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ // 7.126.4 droṇas tu tad vacaḥ śrutvā putrasya tava durmanāḥ / muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata // 7.126.5 duryodhana kim evaṃ māṃ vākśarair abhikṛntasi / ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam // 7.126.6 etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge / yac chikhaṇḍy avadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā // 7.126.7 avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ / tadaivājñāsiṣam ahaṃ neyam astīti bhāratī // 7.126.8 yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi / tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe // 7.126.9 yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi / akṣān na te 'kṣā niśitā bāṇās te śatrutāpanāḥ // 7.126.10 ta ete ghnanti nas tāta viśikhā jayacoditāḥ / yāṃs tadā khyāpyamānāṃs tvaṃ vidureṇa na budhyase // 7.126.11 tās tā vilapataś cāpi vidurasya mahātmanaḥ / dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ // 7.126.12 tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat / tasyāvamānād vākyasya duryodhana kṛte tava // 7.126.13 yac ca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām / anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm // 7.126.14 tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā / no cet pāpaṃ pare loke tvam arcchethās tato 'dhikam // 7.126.15 yac ca tān pāṇḍavān dyūte viṣameṇa vijitya ha / prāvrājayas tadāraṇye rauravājinavāsasaḥ // 7.126.16 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā / druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ // 7.126.17 pāṇḍavānām ayaṃ kopas tvayā śakuninā saha / āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi // 7.126.18 duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ / kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ // 7.126.19 yat tat sarve parābhūya paryavārayatārjunim / sindhurājānam āśritya sa vo madhye kathaṃ hataḥ // 7.126.20 kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati / aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat // 7.126.21 yad vas tat sarvarājānas tejas tigmam upāsate / sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ // 7.126.22 mayy eva hi viśeṣeṇa tathā duryodhana tvayi / āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ // 7.126.23 tatas tasmin paritrāṇam alabdhavati phalgunāt / na kiṃ cid anupaśyāmi jīvitatrāṇam ātmanaḥ // 7.126.24 majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe / paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā // 7.126.25 tan mā kim abhitapyantaṃ vākśarair abhikṛntasi / aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata // 7.126.26 sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ / apaśyan yudhi bhīṣmasya katham āśaṃsase jayam // 7.126.27 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ / hato bhūriśravāś caiva kiṃ śeṣaṃ tatra manyase // 7.126.28 kṛpa eva ca durdharṣo yadi jīvati pārthiva / yo nāgāt sindhurājasya vartma taṃ pūjayāmy aham // 7.126.29 yac cāpaśyaṃ hataṃ bhīṣmaṃ paśyatas te 'nujasya vai / duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram // 7.126.30 avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ // 7.126.30.2 na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa / imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata // 7.126.31 anīkāny ādravante māṃ sahitāny adya māriṣa // 7.126.31.2 nāhatvā sarvapāñcālān kavacasya vimokṣaṇam / kartāsmi samare karma dhārtarāṣṭra hitaṃ tava // 7.126.32 rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave / na somakāḥ pramoktavyā jīvitaṃ parirakṣatā // 7.126.33 yac ca pitrānuśiṣṭo 'si tad vacaḥ paripālaya / ānṛśaṃsye dame satye ārjave ca sthiro bhava // 7.126.34 dharmārthakāmakuśalo dharmārthāv apy apīḍayan / dharmapradhānaḥ kāryāṇi kuryāś ceti punaḥ punaḥ // 7.126.35 cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāś ca śaktitaḥ / na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ // 7.126.36 eṣa tv aham anīkāni praviśāmy arisūdana / raṇāya mahate rājaṃs tvayā vākśalyapīḍitaḥ // 7.126.37 tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya / rātrāv api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ // 7.126.38 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān / muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān // 7.126.39 tato duryodhano rājā droṇenaivaṃ pracoditaḥ / amarṣavaśam āpanno yuddhāyaiva mano dadhe // 7.127.1 abravīc ca tadā karṇaṃ putro duryodhanas tava / paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā // 7.127.2 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam // 7.127.2.2 tava vyāyacchamānasya droṇasya ca mahātmanaḥ / miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ // 7.127.3 paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi / pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ // 7.127.4 mama vyāyacchamānasya samare śatrusūdana / alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha // 7.127.5 kathaṃ hy anicchamānasya droṇasya yudhi phalgunaḥ / bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge // 7.127.6 priyo hi phalguno nityam ācāryasya mahātmanaḥ / tato 'sya dattavān dvāraṃ nayuddhenārimardana // 7.127.7 abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ / prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama // 7.127.8 yady adāsyam anujñāṃ vai pūrvam eva gṛhān prati / sindhurājasya samare nābhaviṣyaj janakṣayaḥ // 7.127.9 jayadratho jīvitārthī gacchamāno gṛhān prati / mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe // 7.127.10 adya me bhrātaraḥ kṣīṇāś citrasenādayo yudhi / bhīmasenaṃ samāsādya paśyatāṃ no durātmanām // 7.127.11 ācāryaṃ mā vigarhasva śaktyā yudhyaty asau dvijaḥ / ajayyān pāṇḍavān manye droṇenāstravidā mṛdhe // 7.127.12 tathā hy enam atikramya praviṣṭaḥ śvetavāhanaḥ / daivadṛṣṭo 'nyathābhāvo na manye vidyate kva cit // 7.127.13 tato no yudhyamānānāṃ paraṃ śaktyā suyodhana / saindhavo nihato rājan daivam atra paraṃ smṛtam // 7.127.14 paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire / hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ // 7.127.15 satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca // 7.127.15.2 daivopasṛṣṭaḥ puruṣo yat karma kurute kva cit / kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate // 7.127.16 yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā / tat kāryam aviśaṅkena siddhir daive pratiṣṭhitā // 7.127.17 nikṛtyā nikṛtāḥ pārthā viṣayogaiś ca bhārata / dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ // 7.127.18 rājanītiṃ vyapāśritya prahitāś caiva kānanam / yatnena ca kṛtaṃ yat te daivena vinipātitam // 7.127.19 yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam / yatatas tava teṣāṃ ca daivaṃ mārgeṇa yāsyati // 7.127.20 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kva cit / duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha // 7.127.21 daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā / ananyakarma daivaṃ hi jāgarti svapatām api // 7.127.22 bahūni tava sainyāni yodhāś ca bahavas tathā / na tathā pāṇḍuputrāṇām evaṃ yuddham avartata // 7.127.23 tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ / śaṅke daivasya tat karma pauruṣaṃ yena nāśitam // 7.127.24 evaṃ saṃbhāṣamāṇānāṃ bahu tat taj janādhipa / pāṇḍavānām anīkāni samadṛśyanta saṃyuge // 7.127.25 tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam / tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava // 7.127.26 tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa / pāṇḍusenām abhidrutya yodhayām āsa sarvataḥ // 7.128.1 pāñcālāḥ kuravaś caiva yodhayantaḥ parasparam / yamarāṣṭrāya mahate paralokāya dīkṣitāḥ // 7.128.2 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ / vivyadhuḥ samare tūrṇaṃ ninyuś caiva yamakṣayam // 7.128.3 rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam / prāvartata mahad yuddhaṃ nighnatām itaretaram // 7.128.4 vāraṇāś ca mahārāja samāsādya parasparam / viṣāṇair dārayām āsuḥ saṃkruddhāś ca madotkaṭāḥ // 7.128.5 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ / bibhidus tumule yuddhe prārthayanto mahad yaśaḥ // 7.128.6 pattayaś ca mahābāho śataśaḥ śastrapāṇayaḥ / anyonyam ārdayan rājan nityayattāḥ parākrame // 7.128.7 gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa / śravaṇād dhi vijānīmaḥ pāñcālān kurubhiḥ saha // 7.128.8 anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ / preṣayan paralokāya vicaranto hy abhītavat // 7.128.9 śarair daśa diśo rājaṃs teṣāṃ muktaiḥ sahasraśaḥ / na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca // 7.128.10 tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ / duryodhano mahārāja vyavagāhata tad balam // 7.128.11 saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ / martavyam iti saṃcintya prāviśat tu dviṣadbalam // 7.128.12 nādayan rathaghoṣeṇa kampayann iva medinīm / abhyavartata putras te pāṇḍavānām anīkinīm // 7.128.13 sa saṃnipātas tumulas tasya teṣāṃ ca bhārata / abhavat sarvasainyānām abhāvakaraṇo mahān // 7.128.14 madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ / tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ // 7.128.15 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum / palāyane kṛtotsāhā nirutsāhā dviṣajjaye // 7.128.16 paryadhāvanta pāñcālā vadhyamānā mahātmanā / rukmapuṅkhaiḥ prasannāgrais tava putreṇa dhanvinā // 7.128.17 ardyamānāḥ śarais tūrṇaṃ nyapatan pāṇḍusainikāḥ // 7.128.17.2 na tādṛśaṃ raṇe karma kṛtavantas tu tāvakāḥ / yādṛśaṃ kṛtavān rājā putras tava viśāṃ pate // 7.128.18 putreṇa tava sā senā pāṇḍavī mathitā raṇe / nalinī dviradeneva samantāt phullapaṅkajā // 7.128.19 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī / babhūva pāṇḍavī senā tava putrasya tejasā // 7.128.20 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata / bhīmasenapurogās tu pāñcālāḥ samupādravan // 7.128.21 sa bhīmasenaṃ daśabhir mādrīputrau tribhis tribhiḥ / virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam // 7.128.22 dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ / kekayāṃś caiva cedīṃś ca bahubhir niśitaiḥ śaraiḥ // 7.128.23 sātvataṃ pañcabhir viddhvā draupadeyāṃs tribhis tribhiḥ / ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat // 7.128.24 śataśaś cāparān yodhān sadvipāśvarathān raṇe / śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ // 7.128.25 tasya tān nighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ / bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa // 7.128.26 vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ / marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan // 7.128.27 tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram / vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram // 7.128.28 tato yudhiṣṭhiro rājā tava putrasya māriṣa / śaraṃ paramadurvāraṃ preṣayām āsa saṃyuge // 7.128.29 sa tena bhṛśasaṃviddho niṣasāda rathottame // 7.128.29.2 tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān / hato rājeti rājendra muditānāṃ samantataḥ // 7.128.30 bāṇaśabdaravaś cograḥ śuśruve tatra māriṣa / atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge // 7.128.31 hṛṣṭo duryodhanaś cāpi dṛḍham ādāya kārmukam / tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt // 7.128.32 pratyudyayus taṃ tvaritāḥ pāñcālā rājagṛddhinaḥ / tān droṇaḥ pratijagrāha parīpsan kurusattamam // 7.128.33 caṇḍavātoddhatān meghān nighnan raśmimuco yathā // 7.128.33.2 tato rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ / tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā // 7.128.34 yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī / uktvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam // 7.129.1 praviśya vicarantaṃ ca raṇe śūram avasthitam / kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan // 7.129.2 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ / ke cottaram arakṣanta nighnataḥ śātravān raṇe // 7.129.3 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ / dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān // 7.129.4 sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca / sātyakiś ca maheṣvāso droṇam evābhyadhāvatām // 7.129.5 tathā yudhiṣṭhiras tūrṇaṃ bhīmasenaś ca pāṇḍavaḥ / pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām // 7.129.6 tathaiva nakulo dhīmān sahadevaś ca durjayaḥ / dhṛṣṭadyumnaḥ śatānīko virāṭaś ca sakekayaḥ // 7.129.7 matsyāḥ śālveyasenāś ca droṇam eva yayur yudhi // 7.129.7.2 drupadaś ca tathā rājā pāñcālair abhirakṣitaḥ / dhṛṣṭadyumnapitā rājan droṇam evābhyavartata // 7.129.8 draupadeyā maheṣvāsā rākṣasaś ca ghaṭotkacaḥ / sasenās te 'bhyavartanta droṇam eva mahādyutim // 7.129.9 prabhadrakāś ca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ / droṇam evābhyavartanta puraskṛtya śikhaṇḍinam // 7.129.10 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ / sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham // 7.129.11 teṣu śūreṣu yuddhāya gateṣu bharatarṣabha / babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī // 7.129.12 yodhānām aśivā raudrā rājann antakagāminī / kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā // 7.129.13 tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ / nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ // 7.129.14 ulūkāś cāpy adṛśyanta śaṃsanto vipulaṃ bhayam / viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam // 7.129.15 tataḥ sainyeṣu rājendra śabdaḥ samabhavan mahān / bherīśabdena mahatā mṛdaṅgānāṃ svanena ca // 7.129.16 gajānāṃ garjitaiś cāpi turaṅgāṇāṃ ca heṣitaiḥ / khuraśabdanipātaiś ca tumulaḥ sarvato 'bhavat // 7.129.17 tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam / droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ // 7.129.18 tamasā cāvṛte loke na prājñāyata kiṃ cana / sainyena rajasā caiva samantād utthitena ha // 7.129.19 narasyāśvasya nāgasya samasajjata śoṇitam / nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ // 7.129.20 rātrau vaṃśavanasyeva dahyamānasya parvate / ghoraś caṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt // 7.129.21 naiva sve na pare rājan prājñāyanta tamovṛte / unmattam iva tat sarvaṃ babhūva rajanīmukhe // 7.129.22 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam / śātakaumbhaiś ca kavacair bhūṣaṇaiś ca tamo 'bhyagāt // 7.129.23 tataḥ sā bhāratī senā maṇihemavibhūṣitā / dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha // 7.129.24 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā / dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā // 7.129.25 tato 'bhavan mahāśabdas tumulo lomaharṣaṇaḥ / samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ // 7.129.26 sā niśīthe mahārāja senādṛśyata bhāratī / aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiś caivāvabhāsitā // 7.129.27 tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ / niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ // 7.129.28 ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ / saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ // 7.129.29 duryodhanapurovātāṃ rathanāgabalāhakām / vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām // 7.129.30 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim / śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām // 7.129.31 ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām / tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ // 7.129.32 tasmin rātrimukhe ghore mahāśabdaninādite / bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane // 7.129.33 rātriyuddhe tadā ghore vartamāne sudāruṇe / droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ // 7.129.34 ye ye pramukhato rājan nyavartanta mahātmanaḥ / tān sarvān vimukhāṃś cakre kāṃś cin ninye yamakṣayam // 7.129.35 tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi / amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matis tadā // 7.130.1 duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama / yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata // 7.130.2 nihate saindhave vīre bhūriśravasi caiva hi / yad abhyagān mahātejāḥ pāñcālān aparājitaḥ // 7.130.3 kim amanyata durdharṣaḥ praviṣṭe śatrutāpane / duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata // 7.130.4 ke ca taṃ varadaṃ vīram anvayur dvijasattamam / ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ // 7.130.5 ke purastād ayudhyanta nighnataḥ śātravān raṇe // 7.130.5.2 manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān / śiśire kampamānā vai kṛśā gāva ivābhibho // 7.130.6 praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ / kathaṃ nu puruṣavyāghraḥ pañcatvam upajagmivān // 7.130.7 sarveṣu sainyeṣu ca saṃgateṣu; rātrau sameteṣu mahāratheṣu / saṃloḍyamāneṣu pṛthagvidheṣu; ke vas tadānīṃ matimanta āsan // 7.130.8 hatāṃś caiva viṣaktāṃś ca parābhūtāṃś ca śaṃsasi / rathino virathāṃś caiva kṛtān yuddheṣu māmakān // 7.130.9 katham eṣāṃ tadā tatra pārthānām apalāyinām / prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya // 7.130.10 rātriyuddhe tadā rājan vartamāne sudāruṇe / droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ // 7.130.11 tato droṇaḥ kekayāṃś ca dhṛṣṭadyumnasya cātmajān / preṣayan mṛtyulokāya sarvān iṣubhir āśugaiḥ // 7.130.12 tasya pramukhato rājan ye 'vartanta mahārathāḥ / tān sarvān preṣayām āsa paralokāya bhārata // 7.130.13 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham / abhyavartata saṃkruddhaḥ śibī rājan pratāpavān // 7.130.14 tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahāratham / vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ // 7.130.15 taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ / sārathiṃ cāsya bhallena smayamāno nyapātayat // 7.130.16 tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ / athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat // 7.130.17 kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe / pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat // 7.130.18 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ / viśokaṃ tribhir ājaghne dhvajam ekena patriṇā // 7.130.19 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ / rathād ratham abhidrutya muṣṭinābhijaghāna ha // 7.130.20 tasya muṣṭihatasyājau pāṇḍavena balīyasā / sarvāṇy asthīni sahasā prāpatan vai pṛthak pṛthak // 7.130.21 taṃ karṇo bhrātaraś cāsya nāmṛṣyanta mahārathāḥ / te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ // 7.130.22 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ / dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat // 7.130.23 sa tathā pāṇḍuputreṇa balinā nihato 'patat // 7.130.23.2 taṃ nihatya mahārāja bhīmaseno mahābalaḥ / jayarātarathaṃ prāpya muhuḥ siṃha ivānadat // 7.130.24 jayarātam athākṣipya nadan savyena pāṇinā / talena nāśayām āsa karṇasyaivāgrataḥ sthitam // 7.130.25 karṇas tu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat / tatas tām eva jagrāha prahasan pāṇḍunandanaḥ // 7.130.26 karṇāyaiva ca durdharṣaś cikṣepājau vṛkodaraḥ / tām antarikṣe ciccheda śakunis tailapāyinā // 7.130.27 tatas tava sutā rājan bhīmasya ratham āvrajan / mahatā śaravarṣeṇa chādayanto vṛkodaram // 7.130.28 durmadasya tato bhīmaḥ prahasann iva saṃyuge / sārathiṃ ca hayāṃś caiva śarair ninye yamakṣayam // 7.130.29 durmadas tu tato yānaṃ duṣkarṇasyāvapupluve // 7.130.29.2 tāv ekaratham ārūḍhau bhrātarau paratāpanau / saṃgrāmaśiraso madhye bhīmaṃ dvāv abhyadhāvatām // 7.130.30 yathāmbupatimitrau hi tārakaṃ daityasattamam // 7.130.30.2 tatas tu durmadaś caiva duṣkarṇaś ca tavātmajau / ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām // 7.130.31 tataḥ karṇasya miṣato drauṇer duryodhanasya ca / kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ // 7.130.32 durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham / pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ // 7.130.33 tataḥ sutau te balinau śūrau duṣkarṇadurmadau / muṣṭināhatya saṃkruddho mamarda caraṇena ca // 7.130.34 tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan / rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati // 7.130.35 evam uktvāpalāyanta sarve bhārata pārthivāḥ / visaṃjñāvāhayan vāhān na ca dvau saha dhāvataḥ // 7.130.36 tato bale bhṛśalulite niśāmukhe; supūjito nṛpavṛṣabhair vṛkodaraḥ / mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṃ nṛpatim apūjayad balī // 7.130.37 tato yamau drupadavirāṭakekayā; yudhiṣṭhiraś cāpi parāṃ mudaṃ yayuḥ / vṛkodaraṃ bhṛśam abhipūjayaṃś ca te; yathāndhake pratinihate haraṃ surāḥ // 7.130.38 tataḥ sutās tava varuṇātmajopamā; ruṣānvitāḥ saha guruṇā mahātmanā / vṛkodaraṃ sarathapadātikuñjarā; yuyutsavo bhṛśam abhiparyavārayan // 7.130.39 tato 'bhavat timiraghanair ivāvṛtaṃ; mahābhaye bhayadam atīva dāruṇam / niśāmukhe baḍavṛkagṛdhramodanaṃ; mahātmanāṃ nṛpavarayuddham adbhutam // 7.130.40 prāyopaviṣṭe tu hate putre sātyakinā tataḥ / somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt // 7.131.1 kṣatradharmaḥ purā dṛṣṭo yas tu devair mahātmabhiḥ / taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ // 7.131.2 parāṅmukhāya dīnāya nyastaśastrāya yācate / kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe // 7.131.3 dvāv eva kila vṛṣṇīnāṃ tatra khyātau mahārathau / pradyumnaś ca mahābāhus tvaṃ caiva yudhi sātvata // 7.131.4 kathaṃ prāyopaviṣṭāya pārthena chinnabāhave / nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi // 7.131.5 śape sātvata putrābhyām iṣṭena sukṛtena ca / anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam // 7.131.6 arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam / na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana // 7.131.7 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ / dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca // 7.131.8 tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ / sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt // 7.131.9 hato bhūriśravā vīras tava putro mahārathaḥ / śalaś caiva tathā rājan bhrātṛvyasanakarśitaḥ // 7.131.10 tvāṃ cāpy adya vadhiṣyāmi saputrapaśubāndhavam / tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ // 7.131.11 yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā / anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire // 7.131.12 mṛdaṅgaketos tasya tvaṃ tejasā nihataḥ purā / sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi // 7.131.13 śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha / yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ // 7.131.14 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi // 7.131.14.2 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau / pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau // 7.131.15 tato gajasahasreṇa rathānām ayutena ca / duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ // 7.131.16 śakuniś ca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ / putrapautraiḥ parivṛto bhrātṛbhiś cendravikramaiḥ // 7.131.17 syālas tava mahābāhur vajrasaṃhanano yuvā // 7.131.17.2 sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ / somadattaṃ maheṣvāsaṃ samantāt paryarakṣata // 7.131.18 rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim / taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ // 7.131.19 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm // 7.131.19.2 caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ / āsīd rājan balaughānām anyonyam abhinighnatām // 7.131.20 vivyādha somadattas tu sātvataṃ navabhiḥ śaraiḥ / sātyakir daśabhiś cainam avadhīt kurupuṃgavam // 7.131.21 so 'tividdho balavatā samare dṛḍhadhanvanā / rathopasthaṃ samāsādya mumoha gatacetanaḥ // 7.131.22 taṃ vimūḍhaṃ samālakṣya sārathis tvarayānvitaḥ / apovāha raṇād vīraṃ somadattaṃ mahāratham // 7.131.23 taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam / drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani // 7.131.24 tam āpatantaṃ saṃprekṣya śaineyasya rathaṃ prati / bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat // 7.131.25 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat / yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ // 7.131.26 vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā / dhvajenocchritatuṇḍena gṛdhrarājena rājatā // 7.131.27 lohitārdrapatākaṃ tam antramālāvibhūṣitam / aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham // 7.131.28 śūlamudgaradhāriṇyā śailapādapahastayā / rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ // 7.131.29 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ / yugāntakālasamaye daṇḍahastam ivāntakam // 7.131.30 bhayārditā pracukṣobha putrasya tava vāhinī / vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī // 7.131.31 ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ / prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam // 7.131.32 tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ / saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau // 7.131.33 āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ / patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā // 7.131.34 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ / tanayās tava karṇaś ca vyathitāḥ prādravan diśaḥ // 7.131.35 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe / vyadhamac ca śarair māyāṃ ghaṭotkacavinirmitām // 7.131.36 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ / visasarja śarān ghorāṃs te 'śvatthāmānam āviśan // 7.131.37 bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ / te śarā rudhirābhyaktā bhittvā śāradvatīsutam // 7.131.38 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ // 7.131.38.2 aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān / ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ // 7.131.39 ghaṭotkaco 'tividdhas tu droṇaputreṇa marmasu / cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam // 7.131.40 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam / aśvatthāmnas tu cikṣepa bhaimasenir jighāṃsayā // 7.131.41 vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ / abhāgyasyeva saṃkalpas tan moghaṃ nyapatad bhuvi // 7.131.42 ghaṭotkacas tatas tūrṇaṃ dṛṣṭvā cakraṃ nipātitam / drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram // 7.131.43 ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ / rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ // 7.131.44 pautreṇa bhīmasenasya śaraiḥ so 'ñjanaparvaṇā / babhau meghena dhārābhir girir merur ivārditaḥ // 7.131.45 aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ / dhvajam ekena bāṇena cicchedāñjanaparvaṇaḥ // 7.131.46 dvābhyāṃ tu rathayantāraṃ tribhiś cāsya triveṇukam / dhanur ekena ciccheda caturbhiś caturo hayān // 7.131.47 virathasyodyataṃ hastād dhemabindubhir ācitam / viśikhena sutīkṣṇena khaḍgam asya dvidhākarot // 7.131.48 gadā hemāṅgadā rājaṃs tūrṇaṃ haiḍimbasūnunā / bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat // 7.131.49 tato 'ntarikṣam utpatya kālamegha ivonnadan / vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt // 7.131.50 tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi / mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ // 7.131.51 so 'vatīrya punas tasthau rathe hemapariṣkṛte / mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ // 7.131.52 tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam / jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam // 7.131.53 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam / drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ // 7.131.54 prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam / dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam // 7.131.55 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi / tvām adya nihaniṣyāmi krauñcam agnisuto yathā // 7.131.56 gaccha vatsa sahānyais tvaṃ yudhyasvāmaravikrama / na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum // 7.131.57 kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi / kiṃ tu roṣānvito jantur hanyād ātmānam apy uta // 7.131.58 śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ / aśvatthāmānam āyasto bhaimasenir abhāṣata // 7.131.59 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave / bhīmāt khalv aham utpannaḥ kurūṇāṃ vipule kule // 7.131.60 pāṇḍavānām ahaṃ putraḥ samareṣv anivartinām / rakṣasām adhirājo 'haṃ daśagrīvasamo bale // 7.131.61 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi / yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire // 7.131.62 ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ / drauṇim abhyadravat kruddho gajendram iva kesarī // 7.131.63 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ / rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ // 7.131.64 śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat / tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat // 7.131.65 athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau / vibhāvarīmukhe vyoma khadyotair iva citritam // 7.131.66 niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā / ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ // 7.131.67 so 'bhavad girir atyuccaḥ śikharais tarusaṃkaṭaiḥ / śūlaprāsāsimusalajalaprasravaṇo mahān // 7.131.68 tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam / prapatadbhiś ca bahubhiḥ śastrasaṃghair na cukṣubhe // 7.131.69 tataḥ smayann iva drauṇir vajram astram udīrayat / sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata // 7.131.70 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi / aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe // 7.131.71 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ / vyadhamad droṇatanayo nīlameghaṃ samutthitam // 7.131.72 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ / śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ // 7.131.73 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam / ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam // 7.131.74 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ / gajasthaiś ca rathasthaiś ca vājipṛṣṭhagatair api // 7.131.75 vivṛtāsyaśirogrīvair haiḍimbānucaraiḥ saha / paulastyair yātudhānaiś ca tāmasaiś cogravikramaiḥ // 7.131.76 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ / mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ // 7.131.77 upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ / viṣaṇṇam abhisaṃprekṣya putraṃ te drauṇir abravīt // 7.131.78 tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramas tvayā / sahaibhir bhrātṛbhir vīraiḥ pārthivaiś cendravikramaiḥ // 7.131.79 nihaniṣyāmy amitrāṃs te na tavāsti parājayaḥ / satyaṃ te pratijānāmi paryāśvāsaya vāhinīm // 7.131.80 na tv etad adbhutaṃ manye yat te mahad idaṃ manaḥ / asmāsu ca parā bhaktis tava gautaminandana // 7.131.81 aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt / vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām // 7.131.82 ṣaṣṭyā gajasahasraiś ca prayāhi tvaṃ dhanaṃjayam / karṇaś ca vṛṣasenaś ca kṛpo nīlas tathaiva ca // 7.131.83 udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ / duḥśāsano nikumbhaś ca kuṇḍabhedī urukramaḥ // 7.131.84 puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ / śalyāruṇīndrasenāś ca saṃjayo vijayo jayaḥ // 7.131.85 kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ / ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ // 7.131.86 jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula / asurān iva devendro jayāśā me tvayi sthitā // 7.131.87 dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān / jahi mātula kaunteyān asurān iva pāvakiḥ // 7.131.88 evam ukto yayau śīghraṃ putreṇa tava saubalaḥ / piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān // 7.131.89 atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe / vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva // 7.131.90 tato ghaṭotkaco bāṇair daśabhir gautamīsutam / jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ // 7.131.91 sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ / cacāla rathamadhyastho vātoddhūta iva drumaḥ // 7.131.92 bhūyaś cāñjalikenāsya mārgaṇena mahāprabham / drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ // 7.131.93 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat / vavarṣa viśikhāṃs tīkṣṇān vāridhārā ivāmbudaḥ // 7.131.94 tataḥ śāradvatīputraḥ preṣayām āsa bhārata / suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati // 7.131.95 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām / siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam // 7.131.96 vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ / dadāha bhagavān vahnir bhūtānīva yugakṣaye // 7.131.97 sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam / pureva tripuraṃ dagdhvā divi devo maheśvaraḥ // 7.131.98 yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ / rarāja jayatāṃ śreṣṭho droṇaputras tavāhitān // 7.131.99 teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata / nainaṃ nirīkṣituṃ kaś cic chaknoti drauṇim āhave // 7.131.100 ṛte ghaṭotkacād vīrād rākṣasendrān mahābalāt // 7.131.100.2 sa punar bharataśreṣṭha krodhād raktāntalocanaḥ / talaṃ talena saṃhatya saṃdaśya daśanacchadam // 7.131.101 svasūtam abravīt kruddho droṇaputrāya māṃ vaha // 7.131.101.2 sa yayau ghorarūpeṇa tena jaitrapatākinā / dvairathaṃ droṇaputreṇa punar apy arisūdanaḥ // 7.131.102 sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ / aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām // 7.131.103 tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ / cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve // 7.131.104 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā / viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā // 7.131.105 drauṇes tat karma dṛṣṭvā tu sarvabhūtāny apūjayan / yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām // 7.131.106 dhṛṣṭadyumnarathaṃ gatvā bhaimasenis tato nṛpa / mumoca niśitān bāṇān punar drauṇer mahorasi // 7.131.107 dhṛṣṭadyumno 'py asaṃbhrānto mumocāśīviṣopamān / suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi // 7.131.108 tato mumoca nārācān drauṇis tābhyāṃ sahasraśaḥ / tāv apy agniśikhāprakhyair jaghnatus tasya mārgaṇān // 7.131.109 atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ / yodhānāṃ prītijananaṃ drauṇeś ca bharatarṣabha // 7.131.110 tato rathasahasreṇa dviradānāṃ śatais tribhiḥ / ṣaḍbhir vājisahasraiś ca bhīmas taṃ deśam āvrajat // 7.131.111 tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam / ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt // 7.131.112 tatrādbhutatamaṃ drauṇir darśayām āsa vikramam / aśakyaṃ kartum anyena sarvabhūteṣu bhārata // 7.131.113 nimeṣāntaramātreṇa sāśvasūtarathadvipām / akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat // 7.131.114 miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca / yamayor dharmaputrasya vijayasyācyutasya ca // 7.131.115 pragāḍham añjogatibhir nārācair abhitāḍitāḥ / nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ // 7.131.116 nikṛttair hastihastaiś ca vicaladbhir itas tataḥ / rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ // 7.131.117 kṣiptaiḥ kāñcanadaṇḍaiś ca nṛpacchatraiḥ kṣitir babhau / dyaur ivoditacandrārkā grahākīrṇā yugakṣaye // 7.131.118 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām / chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm // 7.131.119 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām / rathakṣiptamahāvaprāṃ patākāruciradrumām // 7.131.120 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām / majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām // 7.131.121 keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām / nāgendrahayayodhānāṃ śarīravyayasaṃbhavām // 7.131.122 śoṇitaughamahāvegāṃ drauṇiḥ prāvartayan nadīm / yodhārtaravanirghoṣāṃ kṣatajormisamākulām // 7.131.123 prāyād atimahāghoraṃ yamakṣayamahodadhim / nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat // 7.131.124 punar apy atisaṃkruddhaḥ savṛkodarapārṣatān / sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ // 7.131.125 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ / punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe // 7.131.126 balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān / śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam // 7.131.127 tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinam / śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha // 7.131.128 jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam / kuntibhojasutāṃś cājau daśabhir daśa jaghnivān // 7.131.129 aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam / mumocākarṇapūrṇena dhanuṣā śaram uttamam // 7.131.130 yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam // 7.131.130.2 sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ / viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate // 7.131.131 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ / drauṇeḥ sakāśād rājendra apaninye rathāntaram // 7.131.132 tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa / parājitya raṇe vīro droṇaputro nanāda ha // 7.131.133 pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata // 7.131.133.2 atha śaraśatabhinnakṛttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt / nidhanam upagatair mahī kṛtābhūd; giriśikharair iva durgamātiraudrā // 7.131.134 taṃ siddhagandharvapiśācasaṃghā; nāgāḥ suparṇāḥ pitaro vayāṃsi / rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca // 7.131.135 drupadasyātmajān dṛṣṭvā kuntibhojasutāṃs tathā / droṇaputreṇa nihatān rākṣasāṃś ca sahasraśaḥ // 7.132.1 yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ / yuyudhānaś ca saṃyattā yuddhāyaiva mano dadhuḥ // 7.132.2 somadattaḥ punaḥ kurddho dṛṣṭvā sātyakim āhave / mahatā śaravarṣeṇa chādayām āsa sarvataḥ // 7.132.3 tataḥ samabhavad yuddham atīva bhayavardhanam / tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām // 7.132.4 daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam / somadatto 'pi taṃ vīraṃ śatena pratyavidhyata // 7.132.5 sātvatas tv abhisaṃkruddhaḥ putrādhibhir abhiplutam / vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam // 7.132.6 vivyādha daśabhis tīkṣṇaiḥ śarair vajranipātibhiḥ / śaktyā cainam athāhatya punar vivyādha saptabhiḥ // 7.132.7 tatas tu sātyaker arthe bhīmaseno navaṃ dṛḍham / mumoca parighaṃ ghoraṃ somadattasya mūrdhani // 7.132.8 sātyakiś cāgnisaṃkāśaṃ mumoca śaram uttamam / somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi // 7.132.9 yugapat petatur atha ghorau parighamārgaṇau / śarīre somadattasya sa papāta mahārathaḥ // 7.132.10 vyāmohite tu tanaye bāhlīkaḥ samupādravat / visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ // 7.132.11 bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ / pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani // 7.132.12 prātipīyas tu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi / nicakhāna mahābāhuḥ puraṃdara ivāśanim // 7.132.13 sa tayābhihato bhīmaś cakampe ca mumoha ca / prāpya cetaś ca balavān gadām asmai sasarja ha // 7.132.14 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat / sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ // 7.132.15 tasmin vinihate vīre bāhlīke puruṣarṣabhe / putrās te 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ // 7.132.16 nārācair daśabhir bhīmas tān nihatya tavātmajān / karṇasya dayitaṃ putraṃ vṛṣasenam avākirat // 7.132.17 tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ / jaghāna bhīmaṃ nārācais tam apy abhyavadhīd balī // 7.132.18 tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata / nihatya bhīmo nārācaiḥ śatacandram apothayat // 7.132.19 amarṣayanto nihataṃ śatacandraṃ mahāratham / śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ // 7.132.20 abhidrutya śarais tīkṣṇair bhīmasenam atāḍayan // 7.132.20.2 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ / jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān // 7.132.21 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ // 7.132.21.2 tato yudhiṣṭhiraḥ kruddhas tavānīkam aśātayat / miṣataḥ kumbhayoneś ca putrāṇāṃ ca tavānagha // 7.132.22 ambaṣṭhān mālavāñ śūrāṃs trigartān saśibīn api / prāhiṇon mṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ // 7.132.23 abhīṣāhāñ śūrasenān bāhlīkān savasātikān / nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām // 7.132.24 yaudheyāraṭṭarājanyamadrakāṇāṃ gaṇān yudhi / prāhiṇon mṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ // 7.132.25 hatāharata gṛhṇīta vidhyata vyavakṛntata / ity āsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati // 7.132.26 sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram / coditas tava putreṇa sāyakair abhyavākirat // 7.132.27 droṇas tu paramakruddho vāyavyāstreṇa pārthivam / vivyādha so 'sya tad divyam astram astreṇa jaghnivān // 7.132.28 tasmin vinihate cāstre bhāradvājo yudhiṣṭhire / vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca // 7.132.29 cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam // 7.132.29.2 kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ / jaghānāstrair mahābāhuḥ kumbhayoner avitrasan // 7.132.30 satyāṃ cikīrṣamāṇas tu pratijñāṃ kumbhasaṃbhavaḥ / prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata // 7.132.31 jighāṃsur dharmatanayaṃ tava putrahite rataḥ // 7.132.31.2 patiḥ kurūṇāṃ gajasiṃhagāmī; viśālavakṣāḥ pṛthulohitākṣaḥ / prāduścakārāstram ahīnatejā; māhendram anyat sa jaghāna te 'stre // 7.132.32 vihanyamāneṣv astreṣu droṇaḥ krodhasamanvitaḥ / yudhiṣṭhiravadhaprepsur brāhmam astram udairayat // 7.132.33 tato nājñāsiṣaṃ kiṃ cid ghoreṇa tamasāvṛte / sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate // 7.132.34 brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ / brahmāstreṇaiva rājendra tad astraṃ pratyavārayat // 7.132.35 tataḥ sainikamukhyās te praśaśaṃsur nararṣabhau / droṇapārthau maheṣvāsau sarvayuddhaviśāradau // 7.132.36 tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm / vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata // 7.132.37 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt / paśyato bhīmasenasya pārthasya ca mahātmanaḥ // 7.132.38 tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām / mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava // 7.132.39 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ / bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām // 7.132.40 tau tadā sṛñjayāś caiva pāñcālāś ca mahaujasaḥ / anvagacchan mahārāja matsyāś ca saha sātvataiḥ // 7.132.41 tataḥ sā bhāratī senā vadhyamānā kirīṭinā / droṇena vāryamāṇās te svayaṃ tava sutena ca // 7.132.42 nāśakyanta mahārāja yodhā vārayituṃ tadā // 7.132.42.2 udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam / aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano 'bravīt // 7.133.1 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala / trāyasva samare karṇa sarvān yodhān mahābala // 7.133.2 pāñcālair matsyakaikeyaiḥ pāṇḍavaiś ca mahārathaiḥ / vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ // 7.133.3 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ / śakropamāś ca bahavaḥ pāñcālānāṃ rathavrajāḥ // 7.133.4 paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ / tam apy āśu parājitya tato hantāsmi pāṇḍavam // 7.133.5 satyaṃ te pratijānāmi samāśvasihi bhārata / hantāsmi pāṇḍutanayān pāñcālāṃś ca samāgatān // 7.133.6 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ / priyaṃ tava mayā kāryam iti jīvāmi pārthiva // 7.133.7 sarveṣām eva pārthānāṃ phalguno balavattaraḥ / tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām // 7.133.8 tasmin hate maheṣvāse bhrātaras tasya mānada / tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ // 7.133.9 mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kva cit / ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān // 7.133.10 pāñcālān kekayāṃś caiva vṛṣṇīṃś cāpi samāgatān / bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm // 7.133.11 evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt / smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ // 7.133.12 śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ / tvayā nāthena rādheya vacasā yadi sidhyati // 7.133.13 bahuśaḥ katthase karṇa kauravyasya samīpataḥ / na tu te vikramaḥ kaś cid dṛśyate balam eva vā // 7.133.14 samāgamaḥ pāṇḍusutair dṛṣṭas te bahuśo yudhi / sarvatra nirjitaś cāsi pāṇḍavaiḥ sūtanandana // 7.133.15 hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje / tadāyudhyanta sainyāni tvam ekas tu palāyathāḥ // 7.133.16 virāṭanagare cāpi sametāḥ sarvakauravāḥ / pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ // 7.133.17 ekasyāpy asamarthas tvaṃ phalgunasya raṇājire / katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān // 7.133.18 abruvan karṇa yudhyasva bahu katthasi sūtaja / anuktvā vikramed yas tu tad vai satpuruṣavratam // 7.133.19 garjitvā sūtaputra tvaṃ śāradābhram ivājalam / niṣphalo dṛśyase karṇa tac ca rājā na budhyate // 7.133.20 tāvad garjasi rādheya yāvat pārthaṃ na paśyasi / purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet // 7.133.21 tvam anāsādya tān bāṇān phalgunasya vigarjasi / pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet // 7.133.22 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ / dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ // 7.133.23 evaṃ paruṣitas tena tadā śāradvatena saḥ / karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt // 7.133.24 śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ / phalaṃ cāśu prayacchanti bījam uptam ṛtāv iva // 7.133.25 doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani / tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe // 7.133.26 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati / daivam asya dhruvaṃ tatra sāhāyyāyopapadyate // 7.133.27 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan / garjāmi yady ahaṃ vipra tava kiṃ tatra naśyati // 7.133.28 vṛthā śūrā na garjanti sajalā iva toyadāḥ / sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ // 7.133.29 so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau / utsahe tarasā jetuṃ tato garjāmi gautama // 7.133.30 paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ / hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān // 7.133.31 duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām // 7.133.31.2 manorathapralāpo me na grāhyas tava sūtaja / yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam // 7.133.32 dhruvas tatra jayaḥ karṇa yatra yuddhaviśāradau / devagandharvayakṣāṇāṃ manuṣyoragarakṣasām // 7.133.33 daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau // 7.133.33.2 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ / nityaṃ dharmarataś caiva kṛtāstraś ca viśeṣataḥ // 7.133.34 dhṛtimāṃś ca kṛtajñaś ca dharmaputro yudhiṣṭhiraḥ // 7.133.34.2 bhrātaraś cāsya balinaḥ sarvāstreṣu kṛtaśramāḥ / guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ // 7.133.35 saṃbandhinaś cendravīryāḥ svanuraktāḥ prahāriṇaḥ / dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ // 7.133.36 candraseno bhadrasenaḥ kīrtidharmā dhruvo dharaḥ / vasucandro dāmacandraḥ siṃhacandraḥ suvedhanaḥ // 7.133.37 drupadasya tathā putrā drupadaś ca mahāstravit / yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ // 7.133.38 śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ / balānīko jayānīko jayāśvo rathavāhanaḥ // 7.133.39 candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ / yamau ca draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ // 7.133.40 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ // 7.133.40.2 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam / sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam // 7.133.41 niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau // 7.133.41.2 yudhiṣṭhiraś ca pṛthivīṃ nirdahed ghoracakṣuṣā / aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ // 7.133.42 kathaṃ tān saṃyuge karṇa jetum utsahase parān // 7.133.42.2 mahān apanayas tv eṣa tava nityaṃ hi sūtaja / yas tvam utsahase yoddhuṃ samare śauriṇā saha // 7.133.43 evam uktas tu rādheyaḥ prahasan bharatarṣabha / abravīc ca tadā karṇo guruṃ śāradvataṃ kṛpam // 7.133.44 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ / ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai // 7.133.45 ajayyāś ca raṇe pārthā devair api savāsavaiḥ / sadaityayakṣagandharvapiśācoragarākṣasaiḥ // 7.133.46 tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā // 7.133.46.2 mamāpy amoghā datteyaṃ śaktiḥ śakreṇa vai dvija / etayā nihaniṣyāmi savyasācinam āhave // 7.133.47 hate tu pāṇḍave kṛṣṇo bhrātaraś cāsya sodarāḥ / anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃ cana // 7.133.48 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā / ayatnāt kauraveyasya vaśe sthāsyati gautama // 7.133.49 sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ / etam artham ahaṃ jñātvā tato garjāmi gautama // 7.133.50 tvaṃ tu vṛddhaś ca vipraś ca aśaktaś cāpi saṃyuge / kṛtasnehaś ca pārtheṣu mohān mām avamanyase // 7.133.51 yady evaṃ vakṣyase bhūyo mām apriyam iha dvija / tatas te khaḍgam udyamya jihvāṃ chetsyāmi durmate // 7.133.52 yac cāpi pāṇḍavān vipra stotum icchasi saṃyuge / bhīṣayan sarvasainyāni kauraveyāṇi durmate // 7.133.53 atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija // 7.133.53.2 duryodhanaś ca droṇaś ca śakunir durmukho jayaḥ / duḥśāsano vṛṣaseno madrarājas tvam eva ca // 7.133.54 somadattaś ca bhūriś ca tathā drauṇir viviṃśatiḥ // 7.133.54.2 tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ / jayed etān raṇe ko nu śakratulyabalo 'py ariḥ // 7.133.55 śūrāś ca hi kṛtāstrāś ca balinaḥ svargalipsavaḥ / dharmajñā yuddhakuśalā hanyur yuddhe surān api // 7.133.56 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ / jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ // 7.133.57 daivāyattam ahaṃ manye jayaṃ subalinām api / yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ // 7.133.58 vikarṇaś citrasenaś ca bāhlīko 'tha jayadrathaḥ / bhūriśravā jayaś caiva jalasaṃdhaḥ sudakṣiṇaḥ // 7.133.59 śalaś ca rathināṃ śreṣṭho bhagadattaś ca vīryavān / ete cānye ca rājāno devair api sudurjayāḥ // 7.133.60 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ / kim anyad daivasaṃyogān manyase puruṣādhama // 7.133.61 yāṃś ca tān stauṣi satataṃ duryodhanaripūn dvija / teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ // 7.133.62 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha / prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃ cana // 7.133.63 yāṃs tān balavato nityaṃ manyase tvaṃ dvijādhama / yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge // 7.133.64 duryodhanahitārthāya jayo daive pratiṣṭhitaḥ // 7.133.64.2 tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam / khaḍgam udyamya vegena drauṇir abhyapatad drutam // 7.134.1 karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama / eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate // 7.134.2 tam utpatantaṃ vegena rājā duryodhanaḥ svayam / nyavārayan mahārāja kṛpaś ca dvipadāṃ varaḥ // 7.134.3 śūro 'yaṃ samaraślāghī durmatiś ca dvijādhamaḥ / āsādayatu madvīryaṃ muñcemaṃ kurusattama // 7.134.4 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate / darpam utsiktam etat te phalguno nāśayiṣyati // 7.134.5 aśvatthāman prasīdasva kṣantum arhasi mānada / kopaḥ khalu na kartavyaḥ sūtaputre kathaṃ cana // 7.134.6 tvayi karṇe kṛpe droṇe madrarāje 'tha saubale / mahat kāryaṃ samāyattaṃ prasīda dvijasattama // 7.134.7 ete hy abhimukhāḥ sarve rādheyena yuyutsavaḥ / āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ // 7.134.8 karṇo 'pi rathināṃ śreṣṭhaś cāpam udyamya vīryavān / kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva // 7.134.9 paryatiṣṭhata tejasvī svabāhubalam āśritaḥ // 7.134.9.2 tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ / saṃrabdhasya mahārāja siṃhanādavināditam // 7.134.10 tatas te pāṇḍavā rājan pāñcālāś ca yaśasvinaḥ / dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan // 7.134.11 ayaṃ karṇaḥ kutaḥ karṇas tiṣṭha karṇa mahāraṇe / yudhyasva sahito 'smābhir durātman puruṣādhama // 7.134.12 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan / hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ // 7.134.13 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā / atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ // 7.134.14 eṣa mūlaṃ hy anarthānāṃ duryodhanamate sthitaḥ / hatainam iti jalpantaḥ kṣatriyāḥ samupādravan // 7.134.15 mahatā śaravarṣeṇa chādayanto mahārathāḥ / vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ // 7.134.16 tāṃs tu sarvāṃs tathā dṛṣṭvā dhāvamānān mahārathān / na vivyathe sūtaputro na ca trāsam agacchata // 7.134.17 dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram / piprīṣus tava putrāṇāṃ saṃgrāmeṣv aparājitaḥ // 7.134.18 sāyakaughena balavān kṣiprakārī mahābalaḥ / vārayām āsa tat sainyaṃ samantād bharatarṣabha // 7.134.19 tatas tu śaravarṣeṇa pārthivās tam avārayan / dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ // 7.134.20 ayodhayanta rādheyaṃ śakraṃ daityagaṇā iva // 7.134.20.2 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam / śaravarṣeṇa mahatā samantād vyakirat prabho // 7.134.21 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām / yathā devāsure yuddhe śakrasya saha dānavaiḥ // 7.134.22 tatrādbhutam apaśyāma sūtaputrasya lāghavam / yad enaṃ samare yattā nāpnuvanta pare yudhi // 7.134.23 nivārya ca śaraughāṃs tān pārthivānāṃ mahārathaḥ / yugeṣv īṣāsu chatreṣu dhvajeṣu ca hayeṣu ca // 7.134.24 ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇoc chitān // 7.134.24.2 tatas te vyākulībhūtā rājānaḥ karṇapīḍitāḥ / babhramus tatra tatraiva gāvaḥ śītārditā iva // 7.134.25 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā / tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān // 7.134.26 śirobhiḥ patitai rājan bāhubhiś ca samantataḥ / āstīrṇā vasudhā sarvā śūrāṇām anivartinām // 7.134.27 hataiś ca hanyamānaiś ca niṣṭanadbhiś ca sarvaśaḥ / babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam // 7.134.28 tato duryodhano rājā dṛṣṭvā karṇasya vikramam / aśvatthāmānam āsādya tadā vākyam uvāca ha // 7.134.29 yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ / paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām // 7.134.30 kārttikeyena vidhvastām āsurīṃ pṛtanām iva // 7.134.30.2 dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā / abhiyāty eṣa bībhatsuḥ sūtaputrajighāṃsayā // 7.134.31 tad yathā paśyamānānāṃ sūtaputraṃ mahāratham / na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām // 7.134.32 tato drauṇiḥ kṛpaḥ śalyo hārdikyaś ca mahārathaḥ / pratyudyayus tadā pārthaṃ sūtaputraparīpsayā // 7.134.33 āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva / pratyudyayau tadā karṇo yathā śakraḥ pratāpavān // 7.134.34 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam / karṇo vaikartanaḥ sūta pratyapadyat kim uttaram // 7.134.35 sa hy aspardhata pārthena nityam eva mahārathaḥ / āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe // 7.134.36 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam / karṇo vaikartanaḥ sūta kim uttaram apadyata // 7.134.37 āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā / asaṃbhrāntataraḥ karṇaḥ partyudīyād dhanaṃjayam // 7.134.38 tam āpatantaṃ vegena vaikartanam ajihmagaiḥ / vārayām āsa tejasvī pāṇḍavaḥ śatrutāpanaḥ // 7.134.39 taṃ karṇaḥ śarajālena chādayām āsa māriṣa / vivyādha ca susaṃkruddhaḥ śarais tribhir ajihmagaiḥ // 7.134.40 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ / tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān // 7.134.41 prāhiṇot sūtaputrāya triṃśataṃ śatrutāpanaḥ / vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān // 7.134.42 savye bhujāgre balavān nārācena hasann iva / tasya viddhasya vegena karāc cāpaṃ papāta ha // 7.134.43 punar ādāya tac cāpaṃ nimeṣārdhān mahābalaḥ / chādayām āsa bāṇaughaiḥ phalgunaṃ kṛtahastavat // 7.134.44 śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata / vyadhamac charavarṣeṇa smayann iva dhanaṃjayaḥ // 7.134.45 tau parasparam āsādya śaravarṣeṇa pārthiva / chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau // 7.134.46 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe / kruddhayor vāśitāhetor vanyayor gajayor iva // 7.134.47 tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam / muṣṭideśe dhanus tasya ciccheda tvarayānvitaḥ // 7.134.48 aśvāṃś ca caturo bhallair anayad yamasādanam / sāratheś ca śiraḥ kāyād aharac chatrutāpanaḥ // 7.134.49 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim / vivyādha sāyakaiḥ pārthaś caturbhiḥ pāṇḍunandanaḥ // 7.134.50 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ / āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ // 7.134.51 rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha / dhanaṃjayaśarair nunnāḥ prādravanta diśo daśa // 7.134.52 dravatas tān samālokya rājā duryodhano nṛpa / nivartayām āsa tadā vākyaṃ cedam uvāca ha // 7.134.53 alaṃ drutena vaḥ śūrās tiṣṭhadhvaṃ kṣatriyarṣabhāḥ / eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge // 7.134.54 ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān // 7.134.54.2 adya me yudhyamānasya saha gāṇḍīvadhanvanā / drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye // 7.134.55 adya madbāṇajālāni vimuktāni sahasraśaḥ / drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ // 7.134.56 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ / jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ // 7.134.57 jeṣyāmy adya raṇe pārthaṃ sāyakair nataparvabhiḥ / tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt // 7.134.58 na hi madvīryam āsādya phalgunaḥ prasahiṣyati / yathā velāṃ samāsādya sāgaro makarālayaḥ // 7.134.59 ity uktvā prayayau rājā sainyena mahatā vṛtaḥ / phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ // 7.134.60 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatas tadā / aśvatthāmānam āsādya vākyam etad uvāca ha // 7.134.61 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ / pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati // 7.134.62 yāvan naḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ / na jahyāt puruṣavyāghras tāvad vāraya kauravam // 7.134.63 yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati / kauravaḥ pārthivo vīras tāvad vāraya taṃ drutam // 7.134.64 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ / na bhasmīkriyate rājā tāvad yuddhān nivāryatām // 7.134.65 ayuktam iva paśyāmi tiṣṭhatsv asmāsu mānada / svayaṃ yuddhāya yad rājā pārthaṃ yāty asahāyavān // 7.134.66 durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā / yudhyamānasya pārthena śārdūleneva hastinaḥ // 7.134.67 mātulenaivam uktas tu drauṇiḥ śastrabhṛtāṃ varaḥ / duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata // 7.134.68 mayi jīvati gāndhāre na yuddhaṃ gantum arhasi / mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam // 7.134.69 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati / aham āvārayiṣyāmi pārthaṃ tiṣṭha suyodhana // 7.134.70 ācāryaḥ pāṇḍuputrān vai putravat parirakṣati / tvam apy upekṣāṃ kuruṣe teṣu nityaṃ dvijottama // 7.134.71 mama vā mandabhāgyatvān mandas te vikramo yudhi / dharmarājapriyārthaṃ vā draupadyā vā na vidma tat // 7.134.72 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ / sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvanty aparājitāḥ // 7.134.73 ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi / śatrūn na kṣapayec chakto yo na syād gautamīsutaḥ // 7.134.74 aśvatthāman prasīdasva nāśayaitān mamāhitān / tavāstragocare śaktāḥ sthātuṃ devāpi nānagha // 7.134.75 pāñcālān somakāṃś caiva jahi drauṇe sahānugān / vayaṃ śeṣān haniṣyāmas tvayaiva parirakṣitāḥ // 7.134.76 ete hi somakā vipra pāñcālāś ca yaśasvinaḥ / mama sainyeṣu saṃrabdhā vicaranti davāgnivat // 7.134.77 tān vāraya mahābāho kekayāṃś ca narottama / purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā // 7.134.78 ādau vā yadi vā paścāt tavedaṃ karma māriṣa / tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati // 7.134.79 kariṣyasi jagat sarvam apāñcālaṃ kilācyuta / evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā // 7.134.80 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ / kim u pārthāḥ sapāñcālāḥ satyam etad vaco mama // 7.134.81 duryodhanenaivam ukto drauṇir āhavadurmadaḥ / pratyuvāca mahābāho yathā vadasi kaurava // 7.135.1 priyā hi pāṇḍavā nityaṃ mama cāpi pituś ca me / tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha // 7.135.2 śaktitas tāta yudhyāmas tyaktvā prāṇān abhītavat // 7.135.2.2 ahaṃ karṇaś ca śalyaś ca kṛpo hārdikya eva ca / nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama // 7.135.3 te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha / kṣapayeyur mahābāho na syāma yadi saṃyuge // 7.135.4 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām / tejas tu teja āsādya praśamaṃ yāti bhārata // 7.135.5 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī / jīvatsu pāṇḍuputreṣu tad dhi satyaṃ bravīmi te // 7.135.6 ātmārthaṃ yudhyamānās te samarthāḥ pāṇḍunandanāḥ / kimarthaṃ tava sainyāni na haniṣyanti bhārata // 7.135.7 tvaṃ hi lubdhatamo rājan nikṛtijñaś ca kaurava / sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase // 7.135.8 ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ / eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana // 7.135.9 yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān / pāñcālaiḥ saha yotsyāmi somakaiḥ kekayais tathā // 7.135.10 pāṇḍaveyaiś ca saṃgrāme tvatpriyārtham ariṃdama // 7.135.10.2 adya madbāṇanirdagdhāḥ pāñcālāḥ somakās tathā / siṃhenevārditā gāvo vidraviṣyanti sarvataḥ // 7.135.11 adya dharmasuto rājā dṛṣṭvā mama parākramam / aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ // 7.135.12 āgamiṣyati nirvedaṃ dharmaputro yudhiṣṭhiraḥ / dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha // 7.135.13 ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata / na hi te vīra mucyeran madbāhvantaram āgatāḥ // 7.135.14 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava / abhyavartata yuddhāya drāvayan sarvadhanvinaḥ // 7.135.15 cikīrṣus tava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ // 7.135.15.2 tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ / praharadhvam itaḥ sarve mama gātre mahārathāḥ // 7.135.16 sthirībhūtāś ca yudhyadhvaṃ darśayanto 'stralāghavam // 7.135.16.2 evam uktās tu te sarve śastravṛṣṭim apātayan / drauṇiṃ prati mahārāja jalaṃ jaladharā iva // 7.135.17 tān nihatya śarān drauṇir daśa vīrān apothayat / pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho // 7.135.18 te hanyamānāḥ samare pāñcālāḥ sṛñjayās tathā / parityajya raṇe drauṇiṃ vyadravanta diśo daśa // 7.135.19 tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān / dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi // 7.135.20 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām / vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām // 7.135.21 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ / drauṇim ity abravīd vākyaṃ dṛṣṭvā yodhān nipātitān // 7.135.22 ācāryaputra durbuddhe kim anyair nihatais tava / samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge // 7.135.23 ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ // 7.135.23.2 tatas tam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān / marmabhidbhiḥ śarais tīkṣṇair jaghāna bharatarṣabha // 7.135.24 te tu paṅktīkṛtā drauṇiṃ śarā viviśur āśugāḥ / rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ // 7.135.25 madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam // 7.135.25.2 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ / mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata // 7.135.26 dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya / yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam // 7.135.27 drauṇir evam athābhāṣya pārṣataṃ paravīrahā / chādayām āsa bāṇaughaiḥ samantāl laghuhastavat // 7.135.28 sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ / drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā // 7.135.29 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca / droṇaṃ hatvā kila mayā hantavyas tvaṃ sudurmate // 7.135.30 tatas tvāhaṃ na hanmy adya droṇe jīvati saṃyuge // 7.135.30.2 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate / nihatya pitaraṃ te 'dya tatas tvām api saṃyuge // 7.135.31 neṣyāmi mṛtyulokāyety evaṃ me manasi sthitam // 7.135.31.2 yas te pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca / tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase // 7.135.32 yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ / sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama // 7.135.33 ity uktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ / krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // 7.135.34 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata / chādayām āsa ca śarair niḥśvasan pannago yathā // 7.135.35 sa chādyamānaḥ samare drauṇinā rājasattama / sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ // 7.135.36 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ / sāyakāṃś caiva vividhān aśvatthāmni mumoca ha // 7.135.37 tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe / nivārayantau bāṇaughaiḥ parasparam amarṣiṇau // 7.135.38 utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ // 7.135.38.2 drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam / dṛṣṭvā saṃpūjayām āsuḥ siddhacāraṇavātikāḥ // 7.135.39 śaraughaiḥ pūrayantau tāv ākāśaṃ pradiśas tathā / alakṣyau samayudhyetāṃ mahat kṛtvā śarais tamaḥ // 7.135.40 nṛtyamānāv iva raṇe maṇḍalīkṛtakārmukau / parasparavadhe yattau parasparajayaiṣiṇau // 7.135.41 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca / saṃpūjyamānau samare yodhamukhyaiḥ sahasraśaḥ // 7.135.42 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāv iva / ubhayoḥ senayor harṣas tumulaḥ samapadyata // 7.135.43 siṃhanādaravāś cāsan dadhmuḥ śaṅkhāṃś ca māriṣa / vāditrāṇy abhyavādyanta śataśo 'tha sahasraśaḥ // 7.135.44 tasmiṃs tu tumule yuddhe bhīrūṇāṃ bhayavardhane / muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat // 7.135.45 tato drauṇir mahārāja pārṣatasya mahātmanaḥ / dhvajaṃ dhanus tathā chatram ubhau ca pārṣṇisārathī // 7.135.46 sūtam aśvāṃś ca caturo nihatyābhyadravad raṇe // 7.135.46.2 pāñcālāṃś caiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ / vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ // 7.135.47 tataḥ pravivyathe senā pāṇḍavī bharatarṣabha / dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge // 7.135.48 śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ / tribhiś ca niśitair bāṇair hatvā trīn vai mahārathān // 7.135.49 drauṇir drupadaputrasya phalgunasya ca paśyataḥ / nāśayām āsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ // 7.135.50 te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ / agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ // 7.135.51 sa jitvā samare śatrūn droṇaputro mahārathaḥ / nanāda sumahānādaṃ tapānte jalado yathā // 7.135.52 sa nihatya bahūñ śūrān aśvatthāmā vyarocata / yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ // 7.135.53 saṃpūjyamāno yudhi kauraveyair; vijitya saṃkhye 'rigaṇān sahasraśaḥ / vyarocata droṇasutaḥ pratāpavān; yathā surendro 'rigaṇān nihatya // 7.135.54 tato yudhiṣṭhiraś caiva bhīmasenaś ca pāṇḍavaḥ / droṇaputraṃ mahārāja samantāt paryavārayan // 7.136.1 tato duryodhano rājā bhāradvājena saṃvṛtaḥ / abhyayāt pāṇḍavān saṃkhye tato yuddham avartata // 7.136.2 ghorarūpaṃ mahārāja bhīrūṇāṃ bhayavardhanam // 7.136.2.2 ambaṣṭhān mālavān vaṅgāñ śibīṃs traigartakān api / prāhiṇon mṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ // 7.136.3 abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān / nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām // 7.136.4 yaudheyāraṭṭarājanyān madrakāṃś ca gaṇān yudhi / prāhiṇon mṛtyulokāya kirīṭī niśitaiḥ śaraiḥ // 7.136.5 pragāḍham añjogatibhir nārācair abhipīḍitāḥ / nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ // 7.136.6 nikṛttair hastihastaiś ca luṭhamānais tatas tataḥ / rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ // 7.136.7 kṣiptaiḥ kanakacitraiś ca nṛpacchatraiḥ kṣitir babhau / dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye // 7.136.8 hata praharatābhītā vidhyata vyavakṛntata / ity āsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati // 7.136.9 droṇas tu paramakruddho vāyavyāstreṇa saṃyuge / vyadhamat tān yathā vāyur meghān iva duratyayaḥ // 7.136.10 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt / paśyato bhīmasenasya pārthasya ca mahātmanaḥ // 7.136.11 tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām / mahatā rathavaṃśena parigṛhya balaṃ tava // 7.136.12 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ / bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām // 7.136.13 tau tadā sṛñjayāś caiva pāñcālāś ca mahārathāḥ / anvagacchan mahārāja matsyāś ca saha somakaiḥ // 7.136.14 tathaiva tava putrasya rathodārāḥ prahāriṇaḥ / mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati // 7.136.15 tataḥ sā bharatī senā vadhyamānā kirīṭinā / tamasā nidrayā caiva punar eva vyadīryata // 7.136.16 droṇena vāryamāṇās te svayaṃ tava sutena ca / na śakyante mahārāja yodhā vārayituṃ tadā // 7.136.17 sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ / tamasā saṃvṛte loke vyadravat sarvatomukhī // 7.136.18 utsṛjya śataśo vāhāṃs tatra ke cin narādhipāḥ / prādravanta mahārāja bhayāviṣṭāḥ samantataḥ // 7.136.19 somadattaṃ tu saṃprekṣya vidhunvānaṃ mahad dhanuḥ / sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha // 7.137.1 na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam / nivartiṣye raṇāt sūta satyam etad vaco mama // 7.137.2 tataḥ saṃpreṣayad yantā saindhavāṃs tān mahājavān / turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe // 7.137.3 te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ / yathendraṃ harayo rājan purā daityavadhodyatam // 7.137.4 tam āpatantaṃ saṃprekṣya sātvataṃ rabhasaṃ raṇe / somadatto mahābāhur asaṃbhrānto 'bhyavartata // 7.137.5 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān / chādayām āsa śaineyaṃ jalado bhāskaraṃ yathā // 7.137.6 asaṃbhrāntaś ca samare sātyakiḥ kurupuṃgavam / chādayām āsa bāṇaughaiḥ samantād bharatarṣabha // 7.137.7 somadattas tu taṃ ṣaṣṭyā vivyādhorasi mādhavam / sātyakiś cāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ // 7.137.8 tāv anyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau / supuṣpau puṣpasamaye puṣpitāv iva kiṃśukau // 7.137.9 rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau / parasparam avekṣetāṃ dahantāv iva locanaiḥ // 7.137.10 rathamaṇḍalamārgeṣu carantāv arimardanau / ghorarūpau hi tāv āstāṃ vṛṣṭimantāv ivāmbudau // 7.137.11 śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau / śvāvidhāv iva rājendra vyadṛṣyetāṃ śarakṣatau // 7.137.12 suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām / khadyotair āvṛtau rājan prāvṛṣīva vanaspatī // 7.137.13 saṃpradīpitasarvāṅgau sāyakais tau mahārathau / adṛśyetāṃ raṇe kruddhāv ulkābhir iva kuñjarau // 7.137.14 tato yudhi mahārāja somadatto mahārathaḥ / ardhacandreṇa ciccheda mādhavasya mahad dhanuḥ // 7.137.15 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat / tvaramāṇas tvarākāle punaś ca daśabhiḥ śaraiḥ // 7.137.16 athānyad dhanur ādāya sātyakir vegavattaram / pañcabhiḥ sāyakais tūrṇaṃ somadattam avidhyata // 7.137.17 tato 'pareṇa bhallena dhvajaṃ ciccheda kāñcanam / bāhlīkasya raṇe rājan sātyakiḥ prahasann iva // 7.137.18 somadattas tv asaṃbhrānto dṛṣṭvā ketuṃ nipātitam / śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot // 7.137.19 sātvato 'pi raṇe kruddhaḥ somadattasya dhanvinaḥ / dhanuś ciccheda samare kṣurapreṇa śitena ha // 7.137.20 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām / ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam // 7.137.21 athānyad dhanur ādāya somadatto mahārathaḥ / sātyakiṃ chādayām āsa śaravṛṣṭyā mahābalaḥ // 7.137.22 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ / sātyakiṃ ceṣujālena somadatto apīḍayat // 7.137.23 daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam / somadatto 'py asaṃbhrāntaḥ śaineyam avadhīc charaiḥ // 7.137.24 tatas tu sātvatasyārthe bhaimasenir navaṃ dṛḍham / mumoca parighaṃ ghoraṃ somadattasya vakṣasi // 7.137.25 tam āpatantaṃ vegena parighaṃ ghoradarśanam / dvidhā ciccheda samare prahasann iva kauravaḥ // 7.137.26 sa papāta dvidhā chinna āyasaḥ parigho mahān / mahīdharasyeva mahac chikharaṃ vajradāritam // 7.137.27 tatas tu sātyakī rājan somadattasya saṃyuge / dhanuś ciccheda bhallena hastāvāpaṃ ca pañcabhiḥ // 7.137.28 caturbhis tu śarais tūrṇaṃ caturas turagottamān / samīpaṃ preṣayām āsa pretarājasya bhārata // 7.137.29 sāratheś ca śiraḥ kāyād bhallena nataparvaṇā / jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ // 7.137.30 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam / mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam // 7.137.31 sa vimukto balavatā śaineyena śarottamaḥ / ghoras tasyorasi vibho nipapātāśu bhārata // 7.137.32 so 'tividdho balavatā sātvatena mahārathaḥ / somadatto mahābāhur nipapāta mamāra ca // 7.137.33 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ / mahatā śaravarṣeṇa yuyudhānam upādravan // 7.137.34 chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ / mahatyā senayā sārdhaṃ droṇānīkam upādravat // 7.137.35 tato yudhiṣṭhiraḥ kruddhas tāvakānāṃ mahābalam / śarair vidrāvayām āsa bhāradvājasya paśyataḥ // 7.137.36 sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram / abhidudrāva vegena krodhasaṃraktalocanaḥ // 7.137.37 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ / so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan // 7.137.38 yudhiṣṭhirasya ciccheda dhvajaṃ kārmukam eva ca // 7.137.38.2 sa chinnadhanvā tvaritas tvarākāle nṛpottamaḥ / anyad ādatta vegena kārmukaṃ samare dṛḍham // 7.137.39 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ / sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat // 7.137.40 tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ / niṣasāda rathopasthe droṇo bharatasattama // 7.137.41 pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ / krodhena mahatāviṣṭo vāyavyāstram avāsṛjat // 7.137.42 asaṃbhrāntas tataḥ pārtho dhanur ākṛṣya vīryavān / tad astram astreṇa raṇe stambhayām āsa bhārata // 7.137.43 tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram / yudhiṣṭhira mahābāho yat tvā vakṣyāmi tac chṛṇu // 7.137.44 upāramasva yuddhāya droṇād bharatasattama / gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge // 7.137.45 nānurūpam ahaṃ manye yuddham asya tvayā saha / yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati // 7.137.46 parivarjya guruṃ yāhi yatra rājā suyodhanaḥ / bhīmaś ca rathaśārdūlo yudhyate kauravaiḥ saha // 7.137.47 vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / muhūrtaṃ cintayitvā tu tato dāruṇam āhavam // 7.137.48 prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ / vinighnaṃs tāvakān yodhān vyāditāsya ivāntakaḥ // 7.137.49 rathaghoṣeṇa mahatā nādayan vasudhātalam / parjanya iva gharmānte nādayan vai diśo daśa // 7.137.50 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ / droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe // 7.137.51 vartamāne tathā yuddhe ghorarūpe bhayāvahe / tamasā saṃvṛte loke rajasā ca mahīpate // 7.138.1 nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ // 7.138.1.2 anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat / naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam // 7.138.2 droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ / anyonyaṃ kṣobhayām āsuḥ sainyāni nṛpasattama // 7.138.3 vadhyamānāni sainyāni samantāt tair mahārathaiḥ / tamasā rajasā caiva samantād vipradudruvuḥ // 7.138.4 te sarvato vidravanto yodhā vitrastacetasaḥ / ahanyanta mahārāja dhāvamānāś ca saṃyuge // 7.138.5 mahārathasahasrāṇi jaghnur anyonyam āhave / andhe tamasi mūḍhāni putrasya tava mantrite // 7.138.6 tataḥ sarvāṇi sainyāni senāgopāś ca bhārata / vyamuhyanta raṇe tatra tamasā saṃvṛte sati // 7.138.7 teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām / andhe tamasi magnānām āsīt kā vo matis tadā // 7.138.8 kathaṃ prakāśas teṣāṃ vā mama sainyeṣu vā punaḥ / babhūva loke tamasā tathā saṃjaya saṃvṛte // 7.138.9 tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai / senāgoptṝn athādiśya punar vyūham akalpayat // 7.138.10 droṇaḥ purastāj jaghane tu śalyas; tathā drauṇiḥ pārśvataḥ saubalaś ca / svayaṃ tu sarvāṇi balāni rājan; rājābhyayād gopayan vai niśāyām // 7.138.11 uvāca sarvāṃś ca padātisaṃghān; duryodhanaḥ pārthiva sāntvapūrvam / utsṛjya sarve paramāyudhāni; gṛhṇīta hastair jvalitān pradīpān // 7.138.12 te coditāḥ pārthivasattamena; tataḥ prahṛṣṭā jagṛhuḥ pradīpān / sā bhūya eva dhvajinī vibhaktā; vyarocatāgniprabhayā niśāyām // 7.138.13 mahādhanair ābharaṇaiś ca divyaiḥ; śastraiḥ pradīptair abhisaṃpatadbhiḥ / kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṃś ca dhvajinīṃ tadāśu // 7.138.14 sarvās tu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ / prakāśyamānā dadṛśur niśāyāṃ; yathāntarikṣe jaladās taḍidbhiḥ // 7.138.15 prakāśitāyāṃ tu tathā dhvajinyāṃ; droṇo 'gnikalpaḥ pratapan samantāt / rarāja rājendra suvarṇavarmā; madhyaṃ gataḥ sūrya ivāṃśumālī // 7.138.16 jāmbūnadeṣv ābharaṇeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu / pīteṣu śastreṣu ca pāvakasya; pratiprabhās tatra tato babhūvuḥ // 7.138.17 gadāś ca śaikyāḥ parighāś ca śubhrā; ratheṣu śaktyaś ca vivartamānāḥ / pratiprabhā raśmibhir ājamīḍha; punaḥ punaḥ saṃjanayanti dīptāḥ // 7.138.18 chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāś ca tathaiva rājan / vyāghūrṇamānāś ca suvarṇamālā; vyāyacchatāṃ tatra tadā virejuḥ // 7.138.19 śastraprabhābhiś ca virājamānaṃ; dīpaprabhābhiś ca tadā balaṃ tat / prakāśitaṃ cābharaṇaprabhābhir; bhṛśaṃ prakāśaṃ nṛpate babhūva // 7.138.20 pītāni śastrāṇy asṛgukṣitāni; vīrāvadhūtāni tanudruhāṇi / dīptāṃ prabhāṃ prājanayanta tatra; tapātyaye vidyud ivāntarikṣe // 7.138.21 prakampitānām abhighātavegair; abhighnatāṃ cāpatatāṃ javena / vaktrāṇy aśobhanta tadā narāṇāṃ; vāyvīritānīva mahāmbujāni // 7.138.22 mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet / tathā tavāsīd dhvajinī pradīptā; mahābhaye bhārata bhīmarūpā // 7.138.23 tat saṃpradīptaṃ balam asmadīyaṃ; niśāmya pārthās tvaritās tathaiva / sarveṣu sainyeṣu padātisaṃghān; acodayaṃs te 'tha cakruḥ pradīpān // 7.138.24 gaje gaje sapta kṛtāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ / dvāv aśvapṛṣṭhe paripārśvato 'nye; dhvajeṣu cānye jaghaneṣu cānye // 7.138.25 senāsu sarvāsu ca pārśvato 'nye; paścāt purastāc ca samantataś ca / madhye tathānye jvalitāgnihastāḥ; senādvaye 'pi sma narā viceruḥ // 7.138.26 sarveṣu sainyeṣu padātisaṃghā; vyāmiśritā hastirathāśvavṛndaiḥ / madhye tathānye jvalitāgnihastā; vyadīpayan pāṇḍusutasya senām // 7.138.27 tena pradīptena tathā pradīptaṃ; balaṃ tad āsīd balavad balena / bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnir ivābhitaptaḥ // 7.138.28 tayoḥ prabhāḥ pṛthivīm antarikṣaṃ; sarvā vyatikramya diśaś ca vṛddhāḥ / tena prakāśena bhṛśaṃ prakāśaṃ; babhūva teṣāṃ tava caiva sainyam // 7.138.29 tena prakāśena divaṃgamena; saṃbodhitā devagaṇāś ca rājan / gandharvayakṣāsurasiddhasaṃghāḥ; samāgamann apsarasaś ca sarvāḥ // 7.138.30 tad devagandharvasamākulaṃ ca; yakṣāsurendrāpsarasāṃ gaṇaiś ca / hataiś ca vīrair divam āruhadbhir; āyodhanaṃ divyakalpaṃ babhūva // 7.138.31 rathāśvanāgākuladīpadīptaṃ; saṃrabdhayodhāhatavidrutāśvam / mahad balaṃ vyūḍharathāśvanāgaṃ; surāsuravyūhasamaṃ babhūva // 7.138.32 tac chaktisaṃghākulacaṇḍavātaṃ; mahārathābhraṃ rathavājighoṣam / śastraughavarṣaṃ rudhirāmbudhāraṃ; niśi pravṛttaṃ naradevayuddham // 7.138.33 tasmin mahāgnipratimo mahātmā; saṃtāpayan pāṇḍavān vipramukhyaḥ / gabhastibhir madhyagato yathārko; varṣātyaye tadvad abhūn narendra // 7.138.34 prakāśite tathā loke rajasā ca tamovṛte / samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ // 7.139.1 te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ / parasparam udaikṣanta parasparakṛtāgasaḥ // 7.139.2 pradīpānāṃ sahasraiś ca dīpyamānaiḥ samantataḥ / virarāja tadā bhūmir dyaur grahair iva bhārata // 7.139.3 ulkāśataiḥ prajvalitai raṇabhūmir vyarājata / dahyamāneva lokānām abhāve vai vasuṃdharā // 7.139.4 prādīpyanta diśaḥ sarvāḥ pradīpais taiḥ samantataḥ / varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ // 7.139.5 asajjanta tato vīrā vīreṣv eva pṛthak pṛthak / nāgā nāgaiḥ samājagmus turagāḥ saha vājibhiḥ // 7.139.6 rathā rathavarair eva samājagmur mudānvitāḥ / tasmin rātrimukhe ghore putrasya tava śāsanāt // 7.139.7 tato 'rjuno mahārāja kauravāṇām anīkinīm / vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān // 7.139.8 tasmin praviṣṭe saṃrabdhe mama putrasya vāhinīm / amṛṣyamāṇe durdharṣe kiṃ va āsīn manas tadā // 7.139.9 kim amanyanta sainyāni praviṣṭe śatrutāpane / duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata // 7.139.10 ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam / ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ // 7.139.11 ke pṛṣṭhato 'sya hy abhavan vīrā vīrasya yudhyataḥ / ke purastād agacchanta nighnataḥ śātravān raṇe // 7.139.12 yat prāviśan maheṣvāsaḥ pāñcālān aparājitaḥ / nṛtyann iva naravyāghro rathamārgeṣu vīryavān // 7.139.13 dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān / dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān // 7.139.14 avyagrān eva hi parān kathayasy aparājitān / hatāṃś caiva viṣaṇṇāṃś ca viprakīrṇāṃś ca śaṃsasi // 7.139.15 rathino virathāṃś caiva kṛtān yuddheṣu māmakān // 7.139.15.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām / duryodhano mahārāja vaśyān bhrātṝn abhāṣata // 7.139.16 vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam / durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ // 7.139.17 droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ / hārdikyo dakṣiṇaṃ cakraṃ śalyaś caivottaraṃ tathā // 7.139.18 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ / tāṃś caiva sarvān putras te samacodayad agrataḥ // 7.139.19 ācāryo hi susaṃyatto bhṛśaṃ yattāś ca pāṇḍavāḥ / taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe // 7.139.20 droṇo hi balavān yuddhe kṣiprahastaḥ parākramī / nirjayet tridaśān yuddhe kim u pārthān sasomakān // 7.139.21 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ / droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnān mahārathāt // 7.139.22 pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmy ahaṃ na tam / yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ // 7.139.23 tasya sarvātmanā manye bhāradvājasya rakṣaṇam / sa guptaḥ somakān hanyāt sṛñjayāṃś ca sarājakān // 7.139.24 sṛñjayeṣv atha sarveṣu nihateṣu camūmukhe / dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyaty asaṃśayam // 7.139.25 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ / bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ // 7.139.26 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati / tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ // 7.139.27 ity uktvā bharataśreṣṭha putro duryodhanas tava / vyādideśa tataḥ sainyaṃ tasmiṃs tamasi dāruṇe // 7.139.28 tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha / ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ // 7.139.29 arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ / nānāśastrasamāvāpair anyonyaṃ paryapīḍayan // 7.139.30 drauṇiḥ pāñcālarājānaṃ bhāradvājaś ca sṛñjayān / chādayām āsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ // 7.139.31 pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa / āsīn niṣṭānako ghoro nighnatām itaretaram // 7.139.32 naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham / yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam // 7.139.33 vartamāne tathā raudre rātriyuddhe viśāṃ pate / sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ // 7.140.1 abravīt pāṇḍavāṃś caiva pāñcālāṃś ca sasomakān / abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā // 7.140.2 rājñas te vacanād rājan pāñcālāḥ somakās tathā / droṇam evābhyavartanta nadanto bhairavān ravān // 7.140.3 tān vayaṃ pratigarjantaḥ pratyudyātās tv amarṣitāḥ / yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge // 7.140.4 kṛtavarmā ca hārdikyo yudhiṣṭhiram upādravat / droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam // 7.140.5 śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ / abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani // 7.140.6 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham / karṇo vaikartano rājan vārayām āsa pāṇḍavam // 7.140.7 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam / svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat // 7.140.8 nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam / śakuniḥ saubalo rājan vārayām āsa satvaraḥ // 7.140.9 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam / kṛpo śāradvato rājan vārayām āsa saṃyuge // 7.140.10 prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ / duḥśāsano mahārāja yatto yattam avārayat // 7.140.11 bhaimasenim athāyāntaṃ māyāśataviśāradam / aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat // 7.140.12 drupadaṃ vṛṣasenas tu sasainyaṃ sapadānugam / vārayām āsa samare droṇaprepsuṃ mahāratham // 7.140.13 virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati / madrarājaḥ susaṃkruddho vārayām āsa bhārata // 7.140.14 śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe / citraseno rurodhāśu śarair droṇavadhepsayā // 7.140.15 arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham / alambuso mahārāja rākṣasendro nyavārayat // 7.140.16 tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe / dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat // 7.140.17 tathānyān pāṇḍuputrāṇāṃ samāyātān mahārathān / tāvakā rathino rājan vārayām āsur ojasā // 7.140.18 gajārohā gajais tūrṇaṃ saṃnipatya mahāmṛdhe / yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ // 7.140.19 niśīthe turagā rājann ādravantaḥ parasparam / samadṛśyanta vegena pakṣavanta ivādrayaḥ // 7.140.20 sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ / samāgacchan mahārāja vinadantaḥ pṛthak pṛthak // 7.140.21 narās tu bahavas tatra samājagmuḥ parasparam / gadābhir musalaiś caiva nānāśastraiś ca saṃghaśaḥ // 7.140.22 kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram / vārayām āsa saṃkruddho velevodvṛttam arṇavam // 7.140.23 yudhiṣṭhiras tu hārdikyaṃ viddhvā pañcabhir āśugaiḥ / punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt // 7.140.24 kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa / dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ // 7.140.25 athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ / hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat // 7.140.26 mādhavas tu raṇe viddho dharmaputreṇa māriṣa / prākampata ca roṣeṇa saptabhiś cārdayac charaiḥ // 7.140.27 tasya pārtho dhanuś chittvā hastāvāpaṃ nikṛtya ca / prāhiṇon niśitān bāṇān pañca rājañ śilāśitān // 7.140.28 te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam / prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ // 7.140.29 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam / vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ // 7.140.30 tasya śaktim ameyātmā pāṇḍavo bhujagopamām / cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ // 7.140.31 sā hemacitrā mahatī pāṇḍavena praveritā / nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam // 7.140.32 etasminn eva kāle tu gṛhya pārthaḥ punar dhanuḥ / hārdikyaṃ chādayām āsa śaraiḥ saṃnataparvabhiḥ // 7.140.33 tatas tu samare śūro vṛṣṇīnāṃ pravaro rathī / vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram // 7.140.34 tatas tu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade / tad asya niśitair bāṇair vyadhaman mādhavo raṇe // 7.140.35 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam / preṣayat samare tūrṇaṃ hārdikyasya yudhiṣṭhiraḥ // 7.140.36 tam āpatantaṃ sahasā dharmarājabhujacyutam / dvidhā ciccheda hārdikyaḥ kṛtahastaḥ smayann iva // 7.140.37 tataḥ śaraśatenājau dharmaputram avākirat / kavacaṃ cāsya saṃkruddhaḥ śarais tīkṣṇair adārayat // 7.140.38 hārdikyaśarasaṃchinnaṃ kavacaṃ tan mahātmanaḥ / vyaśīryata raṇe rājaṃs tārājālam ivāmbarāt // 7.140.39 sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ / apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ // 7.140.40 kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram / punar droṇasya jugupe cakram eva mahābalaḥ // 7.140.41 bhūris tu samare rājañ śaineyaṃ rathināṃ varam / āpatantam apāsedhat prapānād iva kuñjaram // 7.141.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ / vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam // 7.141.2 tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam / daśabhir viśikhais tīkṣṇair avidhyata bhujāntare // 7.141.3 tāv anyonyaṃ mahārāja tatakṣāte śarair bhṛśam / krodhasaṃraktanayanau krodhād visphārya kārmuke // 7.141.4 tayor āsīn mahārāja śastravṛṣṭiḥ sudāruṇā / kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ // 7.141.5 tāv anyonyaṃ śarai rājan pracchādya samare sthitau / muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat // 7.141.6 tataḥ kruddho mahārāja śaineyaḥ prahasann iva / dhanuś ciccheda samare kauravyasya mahātmanaḥ // 7.141.7 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ / vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // 7.141.8 so 'tividdho balavatā śatruṇā śatrutāpanaḥ / dhanur anyat samādāya sātvataṃ pratyavidhyata // 7.141.9 sa viddhvā sātvataṃ bāṇais tribhir eva viśāṃ pate / dhanuś ciccheda bhallena sutīkṣṇena hasann iva // 7.141.10 chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ / prajahāra mahāvegāṃ śaktiṃ tasya mahorasi // 7.141.11 sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt / lohitāṅga ivākāśād dīptaraśmir yadṛcchayā // 7.141.12 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ / abhyadhāvata vegena śaineyaṃ prati saṃyuge // 7.141.13 abhyavarṣac charaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ // 7.141.13.2 tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati / ghaṭotkaco 'bravīd rājan nādaṃ muktvā mahārathaḥ // 7.141.14 tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi / eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva // 7.141.15 yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire // 7.141.15.2 ity uktvā roṣatāmrākṣo rākṣasaḥ paravīrahā / drauṇim abhyadravat kruddho gajendram iva kesarī // 7.141.16 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ / rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ // 7.141.17 śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ / śātayām āsa samare tarasā drauṇir utsmayan // 7.141.18 tataḥ śaraśatais tīkṣṇair marmabhedibhir āśugaiḥ / samācinod rākṣasendraṃ ghaṭotkacam ariṃdama // 7.141.19 sa śarair ācitas tena rākṣaso raṇamūrdhani / vyakāśata mahārāja śvāvic chalalito yathā // 7.141.20 tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān / śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ // 7.141.21 kṣuraprair ardhacandraiś ca nārācaiḥ saśilīmukhaiḥ / varāhakarṇair nālīkais tīkṣṇaiś cāpi vikarṇibhiḥ // 7.141.22 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām / patantīm upari kruddho drauṇir avyathitendriyaḥ // 7.141.23 suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ / vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ // 7.141.24 tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat / ghorarūpo mahārāja yodhānāṃ harṣavardhanaḥ // 7.141.25 tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ / babhau niśāmukhe vyoma khadyotair iva saṃvṛtam // 7.141.26 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ / priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat // 7.141.27 tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe / vigāḍhe rajanīmadhye śakraprahrādayor iva // 7.141.28 tato ghaṭotkaco bāṇair daśabhir drauṇim āhave / jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ // 7.141.29 sa tair abhyāyatair viddho rākṣasena mahābalaḥ / cacāla samare drauṇir vātanunna iva drumaḥ // 7.141.30 sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ // 7.141.30.2 tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa / hataṃ sma menire sarve tāvakās taṃ viśāṃ pate // 7.141.31 taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave / pāñcālāḥ sṛñjayāś caiva siṃhanādaṃ pracakrire // 7.141.32 pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ / dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ // 7.141.33 mumocākarṇapūrṇena dhanuṣā śaram uttamam / yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam // 7.141.34 sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ / viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate // 7.141.35 so 'tividdho mahārāja rathopastha upāviśat / rākṣasendraḥ subalavān drauṇinā raṇamāninā // 7.141.36 dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathis taṃ raṇājirāt / drauṇeḥ sakāśāt saṃbhrāntas tv apaninye tvarānvitaḥ // 7.141.37 tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam / nanāda sumahānādaṃ droṇaputro mahābalaḥ // 7.141.38 pūjitas tava putraiś ca sarvayodhaiś ca bhārata / vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ // 7.141.39 bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati / svayaṃ duryodhano rājā pratyavidhyac chitaiḥ śaraiḥ // 7.141.40 taṃ bhīmaseno navabhiḥ śarair vivyādha māriṣa / duryodhano 'pi viṃśatyā śarāṇāṃ pratyavidhyata // 7.141.41 tau sāyakair avacchannāv adṛśyetāṃ raṇājire / meghajālasamācchannau nabhasīvendubhāskarau // 7.141.42 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ / pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt // 7.141.43 tasya bhīmo dhanuś chittvā dhvajaṃ ca navabhiḥ śaraiḥ / vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām // 7.141.44 tato duryodhanaḥ kruddho bhīmasenasya māriṣa / cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām // 7.141.45 tān nihatya śarān bhīmo duryodhanadhanuścyutān / kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat // 7.141.46 duryodhanas tu saṃkruddho bhīmasenasya māriṣa / kṣurapreṇa dhanuś chittvā daśabhiḥ pratyavidhyata // 7.141.47 athānyad dhanur ādāya bhīmaseno mahābalaḥ / vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ // 7.141.48 tad apy asya dhanuḥ kṣipraṃ ciccheda laghuhastavat / dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā // 7.141.49 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat / tava putro mahārāja jitakāśī madotkaṭaḥ // 7.141.50 sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ / śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām // 7.141.51 aprāptām eva tāṃ śaktiṃ tridhā ciccheda kauravaḥ / paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ // 7.141.52 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām / cikṣepāvidhya vegena duryodhanarathaṃ prati // 7.141.53 tataḥ sā sahasā vāhāṃs tava putrasya saṃyuge / sārathiṃ ca gadā gurvī mamarda bharatarṣabha // 7.141.54 putras tu tava rājendra rathād dhemapariṣkṛtāt / āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ // 7.141.55 tato bhīmo hataṃ matvā tava putraṃ mahāratham / siṃhanādaṃ mahac cakre tarjayann iva kauravān // 7.141.56 tāvakāḥ sainikāś cāpi menire nihataṃ nṛpam / tato vicukruśuḥ sarve hā heti ca samantataḥ // 7.141.57 teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām / bhīmasenasya nādaṃ ca śrutvā rājan mahātmanaḥ // 7.141.58 tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam / abhyavartata vegena yatra pārtho vṛkodaraḥ // 7.141.59 pāñcālāḥ kekayā matsyāḥ sṛñjayāś ca viśāṃ pate / sarvodyogenābhijagmur droṇam eva yuyutsayā // 7.141.60 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha / ghore tamasi magnānāṃ nighnatām itaretaram // 7.141.61 sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate / karṇo vaikartano yuddhe vārayām āsa bhārata // 7.142.1 sahadevas tu rādheyaṃ viddhvā navabhir āśugaiḥ / punar vivyādha daśabhir niśitair nataparvabhiḥ // 7.142.2 taṃ karṇaḥ prativivyādha śatena nataparvaṇām / sajyaṃ cāsya dhanuḥ śīghraṃ ciccheda laghuhastavat // 7.142.3 tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān / karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat // 7.142.4 tasya karṇo hayān hatvā śaraiḥ saṃnataparvabhiḥ / sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam // 7.142.5 virathaḥ sahadevas tu khaḍgaṃ carma samādade / tad apy asya śaraiḥ karṇo vyadhamat prahasann iva // 7.142.6 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām / preṣayām āsa samare vaikartanarathaṃ prati // 7.142.7 tām āpatantīṃ sahasā sahadevapraveritām / vyaṣṭambhayac charaiḥ karṇo bhūmau cainām apātayat // 7.142.8 gadāṃ vinihatāṃ dṛṣṭvā sahadevas tvarānvitaḥ / śaktiṃ cikṣepa karṇāya tām apy asyācchinac charaiḥ // 7.142.9 sasaṃbhramas tatas tūrṇam avaplutya rathottamāt / sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam // 7.142.10 rathacakraṃ tato gṛhya mumocādhirathiṃ prati // 7.142.10.2 tam āpatantaṃ sahasā kālacakram ivodyatam / śarair anekasāhasrair acchinat sūtanandanaḥ // 7.142.11 tasmiṃs tu vitathe cakre kṛte tena mahātmanā / vāryamāṇaś ca viśikhaiḥ sahadevo raṇaṃ jahau // 7.142.12 tam abhidrutya rādheyo muhūrtād bharatarṣabha / abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate // 7.142.13 mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha / sadṛśair yudhya mādreya vaco me mā viśaṅkithāḥ // 7.142.14 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ / eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha // 7.142.15 tatra gacchasva mādreya gṛhaṃ vā yadi manyase // 7.142.15.2 evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ / prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva // 7.142.16 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā / kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ // 7.142.17 sahadevas tato rājan vimanāḥ śarapīḍitaḥ / karṇavākśalyataptaś ca jīvitān niravidyata // 7.142.18 āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ / janamejayasya samare tvarāyukto mahārathaḥ // 7.142.19 virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam / madrarājaḥ śaraugheṇa chādayām āsa dhanvinam // 7.142.20 tayoḥ samabhavad yuddhaṃ samare dṛḍhadhanvinoḥ / yādṛśaṃ hy abhavad rājañ jambhavāsavayoḥ purā // 7.142.21 madrarājo mahārāja virāṭaṃ vāhinīpatim / ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām // 7.142.22 prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ / punaś caiva trisaptatyā bhūyaś caiva śatena ha // 7.142.23 tasya madrādhipo hatvā caturo rathavājinaḥ / sūtaṃ dhvajaṃ ca samare rathopasthād apātayat // 7.142.24 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / tasthau visphārayaṃś cāpaṃ vimuñcaṃś ca śitāñ śarān // 7.142.25 śatānīkas tato dṛṣṭvā bhrātaraṃ hatavāhanam / rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ // 7.142.26 śatānīkam athāyāntaṃ madrarājo mahāmṛdhe / viśikhair bahubhir viddhvā tato ninye yamakṣayam // 7.142.27 tasmiṃs tu nihate vīre virāṭo rathasattamaḥ / āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam // 7.142.28 tato visphārya nayane krodhād dviguṇavikramaḥ / madrarājarathaṃ tūrṇaṃ chādayām āsa patribhiḥ // 7.142.29 tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām / ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim // 7.142.30 so 'tividdho mahārāja rathopastha upāviśat / kaśmalaṃ cāviśat tīvraṃ virāṭo bharatarṣabha // 7.142.31 sārathis tam apovāha samare śaravikṣatam // 7.142.31.2 tataḥ sā mahatī senā prādravan niśi bhārata / vadhyamānā śaraśataiḥ śalyenāhavaśobhinā // 7.142.32 tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau / prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ // 7.142.33 tau tu pratyudyayau rājan rākṣasendro hy alambusaḥ / aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham // 7.142.34 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ / lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam // 7.142.35 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat // 7.142.35.2 raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā / dhvajenocchritatuṇḍena gṛdhrarājena rājatā // 7.142.36 sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ / rurodhārjunam āyāntaṃ prabhañjanam ivādrirāṭ // 7.142.37 kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani // 7.142.37.2 atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe / draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha // 7.142.38 tam arjunaḥ śatenaiva patriṇām abhyatāḍayat / navabhiś ca śitair bāṇaiś ciccheda dhvajam ucchritam // 7.142.39 sārathiṃ ca tribhir bāṇais tribhir eva triveṇukam / dhanur ekena ciccheda caturbhiś caturo hayān // 7.142.40 virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat // 7.142.40.2 athainaṃ niśitair bāṇaiś caturbhir bharatarṣabha / pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt // 7.142.41 taṃ vijityārjunas tūrṇaṃ droṇāntikam upāyayau / kirañ śaragaṇān rājan naravāraṇavājiṣu // 7.142.42 vadhyamānā mahārāja pāṇḍavena yaśasvinā / sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ // 7.142.43 teṣu tūtsādyamāneṣu phalgunena mahātmanā / saṃprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate // 7.142.44 śatānīkaṃ śarais tūrṇaṃ nirdahantaṃ camūṃ tava / citrasenas tava suto vārayām āsa bhārata // 7.143.1 nākuliś citrasenaṃ tu nārācenārdayad bhṛśam / sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ // 7.143.2 citraseno mahārāja śatānīkaṃ punar yudhi / navabhir niśitair bāṇair ājaghāna stanāntare // 7.143.3 nākulis tasya viśikhair varma saṃnataparvabhiḥ / gātrāt saṃcyāvayām āsa tad adbhutam ivābhavat // 7.143.4 so 'petavarmā putras te virarāja bhṛśaṃ nṛpa / utsṛjya kāle rājendra nirmokam iva pannagaḥ // 7.143.5 tato 'sya niśitair bāṇair dhvajaṃ ciccheda nākuliḥ / dhanuś caiva mahārāja yatamānasya saṃyuge // 7.143.6 sa chinnadhanvā samare vivarmā ca mahārathaḥ / dhanur anyan mahārāja jagrāhārividāraṇam // 7.143.7 tatas tūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ / vivyādha samare kruddho bharatānāṃ mahārathaḥ // 7.143.8 śatānīko 'tha saṃkruddhaś citrasenasya māriṣa / jaghāna caturo vāhān sārathiṃ ca narottamaḥ // 7.143.9 avaplutya rathāt tasmāc citraseno mahārathaḥ / nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī // 7.143.10 tasya tat kurvataḥ karma nakulasya suto raṇe / ardhacandreṇa ciccheda cāpaṃ ratnavibhūṣitam // 7.143.11 sa chinnadhanvā viratho hatāśvo hatasārathiḥ / āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ // 7.143.12 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham / vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśatais tadā // 7.143.13 yajñasenas tu samare karṇaputraṃ mahāratham / ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha // 7.143.14 vṛṣasenas tu saṃkruddho yajñasenaṃ rathe sthitam / bahubhiḥ sāyakais tīkṣṇair ājaghāna stanāntare // 7.143.15 tāv ubhau śaranunnāṅgau śarakaṇṭakinau raṇe / vyabhrājetāṃ mahārāja śvāvidhau śalalair iva // 7.143.16 rukmapuṅkhair ajihmāgraiḥ śaraiś chinnatanucchadau / rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe // 7.143.17 tapanīyanibhau citrau kalpavṛkṣāv ivādbhutau / kiṃśukāv iva cotphullau vyakāśetāṃ raṇājire // 7.143.18 vṛṣasenas tato rājan navabhir drupadaṃ śaraiḥ / viddhvā vivyādha saptatyā punaś cānyais tribhiḥ śaraiḥ // 7.143.19 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā / karṇaputro mahārāja varṣamāṇa ivāmbudaḥ // 7.143.20 tatas tu drupadānīkaṃ śaraiś chinnatanucchadam / saṃprādravad raṇe rājan niśīthe bhairave sati // 7.143.21 pradīpair hi parityaktair jvaladbhis taiḥ samantataḥ / vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ // 7.143.22 tathāṅgadair nipatitair vyarājata vasuṃdharā / prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ // 7.143.23 tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ / yathendrabhayavitrastā dānavās tārakāmaye // 7.143.24 tenārdyamānāḥ samare dravamāṇāś ca somakāḥ / vyarājanta mahārāja pradīpair avabhāsitāḥ // 7.143.25 tāṃs tu nirjitya samare karṇaputro vyarocata / madhyaṃdinam anuprāpto gharmāṃśur iva bhārata // 7.143.26 teṣu rājasahasreṣu tāvakeṣu pareṣu ca / eka eva jvalaṃs tasthau vṛṣasenaḥ pratāpavān // 7.143.27 sa vijitya raṇe śūrān somakānāṃ mahārathān / jagāma tvaritas tatra yatra rājā yudhiṣṭhiraḥ // 7.143.28 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn / duḥśāsanas tava sutaḥ pratyudgacchan mahārathaḥ // 7.143.29 tayoḥ samāgamo rājaṃś citrarūpo babhūva ha / vyapetajalade vyomni budhabhārgavayor iva // 7.143.30 prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram / duḥśāsanas tribhir bāṇair lalāṭe samavidhyata // 7.143.31 so 'tividdho balavatā putreṇa tava dhanvinā / virarāja mahābāhuḥ saśṛṅga iva parvataḥ // 7.143.32 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ / navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ // 7.143.33 tatra bhārata putras te kṛtavān karma duṣkaram / prativindhyahayān ugraiḥ pātayām āsa yac charaiḥ // 7.143.34 sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat / rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ // 7.143.35 patākāś ca sa tūṇīrān raśmīn yoktrāṇi cābhibho / ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ // 7.143.36 virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ / ayodhayat tava sutaṃ kirañ śaraśatān bahūn // 7.143.37 kṣurapreṇa dhanus tasya ciccheda kṛtahastavat / athainaṃ daśabhir bhallaiś chinnadhanvānam ārdayat // 7.143.38 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ / anvavartanta vegena mahatyā senayā saha // 7.143.39 āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram / dhanur gṛhya mahārāja vivyādha tanayaṃ tava // 7.143.40 tatas tu tāvakāḥ sarve parivārya sutaṃ tava / abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ // 7.143.41 tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata / niśīthe dāruṇe kāle yamarāṣṭravivardhanam // 7.143.42 nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava / abhyayāt saubalaḥ kruddhas tiṣṭha tiṣṭheti cābravīt // 7.144.1 kṛtavairau tu tau vīrāv anyonyavadhakāṅkṣiṇau / śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // 7.144.2 yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati / tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi // 7.144.3 tāv ubhau samare śūrau śarakaṇṭakinau tadā / vyarājetāṃ mahārāja kaṇṭakair iva śālmalī // 7.144.4 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau / krodhasaṃraktanayanau nirdahantau parasparam // 7.144.5 syālas tu tava saṃkruddho mādrīputraṃ hasann iva / karṇinaikena vivyādha hṛdaye niśitena ha // 7.144.6 nakulas tu bhṛśaṃ viddhaḥ syālena tava dhanvinā / niṣasāda rathopasthe kaśmalaṃ cainam āviśat // 7.144.7 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam / nanāda śakunī rājaṃs tapānte jalado yathā // 7.144.8 pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ / abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ // 7.144.9 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha / punaś caiva śatenaiva nārācānāṃ stanāntare // 7.144.10 tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide / dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāv apātayat // 7.144.11 so 'tividdho mahārāja rathopastha upāviśat / taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha // 7.144.12 apovāha rathenāśu sārathir dhvajinīmukhāt // 7.144.12.2 tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ / nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ // 7.144.13 abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha // 7.144.13.2 tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ / prāyāt tena raṇe rājan yena droṇo 'nvayudhyata // 7.144.14 śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate / kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ // 7.144.15 gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam / vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva // 7.144.16 tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ / punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava // 7.144.17 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate / yathā devāsure yuddhe śambarāmararājayoḥ // 7.144.18 śarajālāvṛtaṃ vyoma cakratus tau mahārathau / prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ // 7.144.19 rātriś ca bharataśreṣṭha yodhānāṃ yuddhaśālinām / kālarātrinibhā hy āsīd ghorarūpā bhayāvahā // 7.144.20 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ / ardhacandreṇa ciccheda sajyaṃ saviśikhaṃ tadā // 7.144.21 tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām / svarṇadaṇḍām akuṇṭhāgrāṃ karmāraparimārjitām // 7.144.22 tām āpatantīṃ ciccheda śikhaṇḍī bahubhiḥ śaraiḥ / sāpatan medinīṃ dīptā bhāsayantī mahāprabhā // 7.144.23 athānyad dhanur ādāya gautamo rathināṃ varaḥ / prācchādayac chitair bāṇair mahārāja śikhaṇḍinam // 7.144.24 sa chādyamānaḥ samare gautamena yaśasvinā / vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ // 7.144.25 sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi / ājaghne bahubhir bāṇair jighāṃsann iva bhārata // 7.144.26 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham / pāñcālāḥ somakāś caiva parivavruḥ samantataḥ // 7.144.27 tathaiva tava putrāś ca parivavrur dvijottamam / mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ // 7.144.28 rathānāṃ ca raṇe rājann anyonyam abhidhāvatām / babhūva tumulaḥ śabdo meghānāṃ nadatām iva // 7.144.29 dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate / anyonyam abhito rājan krūram āyodhanaṃ babhau // 7.144.30 pattīnāṃ dravatāṃ caiva padaśabdena medinī / akampata mahārāja bhayatrasteva cāṅganā // 7.144.31 rathā rathān samāsādya pradrutā vegavattaram / nyagṛhṇan bahavo rājañ śalabhān vāyasā iva // 7.144.32 tathā gajān prabhinnāṃś ca suprabhinnā mahāgajāḥ / tasminn eva pade yattā nigṛhṇanti sma bhārata // 7.144.33 sādī sādinam āsādya padātī ca padātinam / samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ // 7.144.34 dhāvatāṃ dravatāṃ caiva punar āvartatām api / babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi // 7.144.35 dīpyamānāḥ pradīpāś ca rathavāraṇavājiṣu / adṛśyanta mahārāja maholkā iva khāc cyutāḥ // 7.144.36 sā niśā bharataśreṣṭha pradīpair avabhāsitā / divasapratimā rājan babhūva raṇamūrdhani // 7.144.37 ādityena yathā vyāptaṃ tamo loke praṇaśyati / tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam // 7.144.38 śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām / antardadhuḥ prabhāḥ sarvā dīpais tair avabhāsitāḥ // 7.144.39 tasmin kolāhale yuddhe vartamāne niśāmukhe / avadhīt samare putraṃ pitā bharatasattama // 7.144.40 putraś ca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā / saṃbandhinaṃ ca saṃbandhī svasrīyaṃ cāpi mātulaḥ // 7.144.41 sve svān pare parāṃś cāpi nijaghnur itaretaram / nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham // 7.144.42 tasmin sutumule yuddhe vartamāne bhayāvahe / dhṛṣṭadyumno mahārāja droṇam evābhyavartata // 7.145.1 saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ / abhyavartata droṇasya rathaṃ rukmavibhūṣitam // 7.145.2 dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā / parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha // 7.145.3 tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam / putrās te sarvato yattā rarakṣur droṇam āhave // 7.145.4 balārṇavau tatas tau tu sameyātāṃ niśāmukhe / vātoddhūtau kṣubdhasattvau bhairavau sāgarāv iva // 7.145.5 tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ / vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca // 7.145.6 taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge / cicchedānyena bhallena dhanur asya mahāprabham // 7.145.7 dhṛṣṭadyumnas tu nirviddho droṇena bharatarṣabha / utsasarja dhanus tūrṇaṃ saṃdaśya daśanacchadam // 7.145.8 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān / ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā // 7.145.9 vikṛṣya ca dhanuś citram ākarṇāt paravīrahā / droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ // 7.145.10 sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe / bhāsayām āsa tat sainyaṃ divākara ivoditaḥ // 7.145.11 taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ / svasty astu samare rājan droṇāyety abruvan vacaḥ // 7.145.12 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati / karṇo dvādaśadhā rājaṃś ciccheda kṛtahastavat // 7.145.13 sa chinno bahudhā rājan sūtaputreṇa māriṣa / nipapāta śaras tūrṇaṃ nikṛttaḥ karṇasāyakaiḥ // 7.145.14 chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ / dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ // 7.145.15 pañcabhir droṇaputras tu svayaṃ droṇaś ca saptabhiḥ / śalyaś ca navabhir bāṇais tribhir duḥśāsanas tathā // 7.145.16 duryodhanaś ca viṃśatyā śakuniś cāpi pañcabhiḥ / pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ // 7.145.17 sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave / sarvān asaṃbhramād rājan pratyavidhyat tribhis tribhiḥ // 7.145.18 droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam // 7.145.18.2 te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe / vivyadhuḥ pañcabhis tūrṇam ekaiko rathināṃ varaḥ // 7.145.19 drumasenas tu saṃkruddho rājan vivyādha patriṇā / tribhiś cānyaiḥ śarais tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // 7.145.20 sa tu taṃ prativivyādha tribhis tīkṣṇair ajihmagaiḥ / svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi // 7.145.21 bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam / unmamātha śiraḥ kāyād drumasenasya vīryavān // 7.145.22 tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe / mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā // 7.145.23 tāṃś ca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ / rādheyasyācchinad bhallaiḥ kārmukaṃ citrayodhinaḥ // 7.145.24 na tu tan mamṛṣe karṇo dhanuṣaś chedanaṃ tathā / nikartanam ivātyugro lāṅgūlasya yathā hariḥ // 7.145.25 so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan / abhyavarṣac charaughais taṃ dhṛṣṭadyumnaṃ mahābalam // 7.145.26 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ / pāñcālyaputraṃ tvaritāḥ parivavrur jighāṃsayā // 7.145.27 ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam / mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi // 7.145.28 etasminn eva kāle tu dāśārho vikirañ śarān / dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata // 7.145.29 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam / rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ // 7.145.30 taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ / paśyatāṃ sarvavīrāṇāṃ mā gās tiṣṭheti cābravīt // 7.145.31 sa sātyakes tu balinaḥ karṇasya ca mahātmanaḥ / āsīt samāgamo ghoro balivāsavayor iva // 7.145.32 trāsayaṃs talaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ / rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata // 7.145.33 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī / sūtaputro mahārāja sātyakiṃ pratyayodhayat // 7.145.34 vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api / karṇaḥ śaraśataiś cāpi śaineyaṃ pratyavidhyata // 7.145.35 tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ / abhyavarṣac charaiḥ karṇaṃ tad yuddham abhavat samam // 7.145.36 tāvakāś ca mahārāja karṇaputraś ca daṃśitaḥ / sātyakiṃ vivyadhus tūrṇaṃ samantān niśitaiḥ śaraiḥ // 7.145.37 astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho / avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare // 7.145.38 tena bāṇena nirviddho vṛṣaseno viśāṃ pate / nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān // 7.145.39 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ / putraśokābhisaṃtaptaḥ sātyakiṃ pratyapīḍayat // 7.145.40 pīḍyamānas tu karṇena yuyudhāno mahārathaḥ / vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ // 7.145.41 sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ / sahastāvāpadhanuṣī tayoś ciccheda sātvataḥ // 7.145.42 tāv anye dhanuṣī sajye kṛtvā śatrubhayaṃkare / yuyudhānam avidhyetāṃ samantān niśitaiḥ śaraiḥ // 7.145.43 vartamāne tu saṃgrāme tasmin vīravarakṣaye / atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ // 7.145.44 śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam / sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ // 7.145.45 eṣa sarvāñ śibīn hatvā mukhyaśaś ca nararṣabhān / pauravāṃś ca maheṣvāsān gāṇḍīvaninado mahān // 7.145.46 śrūyate rathaghoṣaś ca vāsavasyeva nardataḥ / karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ // 7.145.47 eṣā vidīryate rājan bahudhā bhāratī camūḥ / viprakīrṇāny anīkāni nāvatiṣṭhanti karhi cit // 7.145.48 vāteneva samuddhūtam abhrajālaṃ vidīryate / savyasācinam āsādya bhinnā naur iva sāgare // 7.145.49 dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ / viddhānāṃ śataśo rājañ śrūyate ninado mahān // 7.145.50 niśīthe rājaśārdūla stanayitnor ivāmbare // 7.145.50.2 hāhākāraravāṃś caiva siṃhanādāṃś ca puṣkalān / śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati // 7.145.51 ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ / iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān // 7.145.52 eṣa pāñcālarājasya putro droṇena saṃgataḥ / sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ // 7.145.53 sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam / asaṃśayaṃ mahārāja dhruvo no vijayo bhavet // 7.145.54 saubhadravad imau vīrau parivārya mahārathau / prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau // 7.145.55 savyasācī puro 'bhyeti droṇānīkāya bhārata / saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ // 7.145.56 tatra gacchantu bahavaḥ pravarā rathasattamāḥ / yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam // 7.145.57 te tvaradhvaṃ yathā śūrāḥ śarāṇāṃ mokṣaṇe bhṛśam / yathā tūrṇaṃ vrajaty eṣa paralokāya mādhavaḥ // 7.145.58 karṇasya matam ājñāya putras te prāha saubalam / yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam // 7.145.59 vṛtaḥ sahasrair daśabhir gajānām anivartinām / rathaiś ca daśasāhasrair vṛto yāhi dhanaṃjayam // 7.145.60 duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ / ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ // 7.145.61 jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula / nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata // 7.145.62 devānām iva devendre jayāśā me tvayi sthitā / jahi mātula kaunteyān asurān iva pāvakiḥ // 7.145.63 evam ukto yayau pārthān putreṇa tava saubalaḥ / mahatyā senayā sārdhaṃ tava putrais tathā vibho // 7.145.64 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān / tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha // 7.145.65 prayāte saubale rājan pāṇḍavānām anīkinīm / balena mahatā yuktaḥ sūtaputras tu sātvatam // 7.145.66 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn / tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan // 7.145.67 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata / dhṛṣṭadyumnena śūreṇa pāñcālaiś ca mahātmanaḥ // 7.145.68 tatas te prādravan sarve tvaritā yuddhadurmadāḥ / amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati // 7.146.1 te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ / sādibhiś ca gajaiś caiva parivavruḥ sma sātvatam // 7.146.2 athainaṃ koṣṭhakīkṛtya sarvatas te mahārathāḥ / siṃhanādāṃs tadā cakrus tarjayantaḥ sma sātyakim // 7.146.3 te 'bhyavarṣañ śarais tīkṣṇaiḥ sātyakiṃ satyavikramam / tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ // 7.146.4 tān dṛṣṭvā patatas tūrṇaṃ śaineyaḥ paravīrahā / pratyagṛhṇān mahābāhuḥ pramuñcan viśikhān bahūn // 7.146.5 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ / nicakarta śirāṃsy ugraiḥ śaraiḥ saṃnataparvabhiḥ // 7.146.6 hastihastān hayagrīvān bāhūn api ca sāyudhān / kṣurapraiḥ pātayām āsa tāvakānāṃ sa mādhavaḥ // 7.146.7 patitaiś cāmaraiś caiva śvetacchatraiś ca bhārata / babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho // 7.146.8 teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata / babhūva tumulaḥ śabdaḥ pretānām iva krandatām // 7.146.9 tena śabdena mahatā pūritāsīd vasuṃdharā / rātriḥ samabhavac caiva tīvrarūpā bhayāvahā // 7.146.10 dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam / śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam // 7.146.11 sutas tavābravīd rājan sārathiṃ rathināṃ varaḥ / yatraiṣa śabdas tatrāśvāṃś codayeti punaḥ punaḥ // 7.146.12 tena saṃcodyamānas tu tatas tāṃs turagottamān / sūtaḥ saṃcodayām āsa yuyudhānarathaṃ prati // 7.146.13 tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ / śīghrahastaś citrayodhī yuyudhānam upādravat // 7.146.14 tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ / duryodhanaṃ dvādaśabhir mādhavaḥ pratyavidhyata // 7.146.15 duryodhanas tena tathā pūrvam evārditaḥ śaraiḥ / śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ // 7.146.16 tataḥ samabhavad yuddham ākulaṃ bharatarṣabha / pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam // 7.146.17 śaineyas tu raṇe kruddhas tava putraṃ mahāratham / sāyakānām aśītyā tu vivyādhorasi bhārata // 7.146.18 tato 'sya vāhān samare śarair ninye yamakṣayam / sārathiṃ ca rathāt tūrṇaṃ pātayām āsa patriṇā // 7.146.19 hatāśve tu rathe tiṣṭhan putras tava viśāṃ pate / mumoca niśitān bāṇāñ śaineyasya rathaṃ prati // 7.146.20 śarān pañcāśatas tāṃs tu śaineyaḥ kṛtahastavat / ciccheda samare rājan preṣitāṃs tanayena te // 7.146.21 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ / ciccheda rabhaso yuddhe tava putrasya māriṣa // 7.146.22 viratho vidhanuṣkaś ca sarvalokeśvaraḥ prabhuḥ / āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ // 7.146.23 duryodhane parāvṛtte śaineyas tava vāhinīm / drāvayām āsa viśikhair niśāmadhye viśāṃ pate // 7.146.24 śakuniś cārjunaṃ rājan parivārya samantataḥ / rathair anekasāhasrair gajaiś caiva sahasraśaḥ // 7.146.25 tathā hayasahasraiś ca tumulaṃ sarvato 'karot // 7.146.25.2 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati / arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ // 7.146.26 tāny arjunaḥ sahasrāṇi rathavāraṇavājinām / pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam // 7.146.27 tatas tu samare śūraḥ śakuniḥ saubalas tadā / vivyādha niśitair bāṇair arjunaṃ prahasann iva // 7.146.28 punaś caiva śatenāsya saṃrurodha mahāratham / tam arjunas tu viṃśatyā vivyādha yudhi bhārata // 7.146.29 athetarān maheṣvāsāṃs tribhis tribhir avidhyata / saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ // 7.146.30 avadhīt tāvakān yodhān vajrapāṇir ivāsurān // 7.146.30.2 bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ / samāstīrṇā dharā tatra babhau puṣpair ivācitā // 7.146.31 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ / ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ // 7.146.32 tam ulūkas tathā viddhvā vāsudevam atāḍayat / nanāda ca mahānādaṃ pūrayan vasudhātalam // 7.146.33 arjunas tu drutaṃ gatvā śakuner dhanur ācchinat / ninye ca caturo vāhān yamasya sadanaṃ prati // 7.146.34 tato rathād avaplutya saubalo bharatarṣabha / ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate // 7.146.35 tāv ekaratham ārūḍhau pitāputrau mahārathau / pārthaṃ siṣicatur bāṇair giriṃ meghāv ivotthitau // 7.146.36 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ / vidrāvayaṃs tava camūṃ śataśo vyadhamac charaiḥ // 7.146.37 anilena yathābhrāṇi vicchinnāni samantataḥ / vicchinnāni tathā rājan balāny āsan viśāṃ pate // 7.146.38 tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi / pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam // 7.146.39 utsṛjya vāhān samare codayantas tathāpare / saṃbhrāntāḥ paryadhāvanta tasmiṃs tamasi dāruṇe // 7.146.40 vijitya samare yodhāṃs tāvakān bharatarṣabha / dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau // 7.146.41 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ / ciccheda dhanuṣas tūrṇaṃ jyāṃ śareṇa śitena ha // 7.146.42 tan nidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ / ādade 'nyad dhanuḥ śūro vegavat sāravattaram // 7.146.43 dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ / sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge // 7.146.44 taṃ nivārya śarais tūrṇaṃ dhṛṣṭadyumno mahārathaḥ / vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ // 7.146.45 vadhyamāne bale tasmiṃs tava putrasya māriṣa / prāvartata nadī ghorā śoṇitaughataraṅgiṇī // 7.146.46 ubhayoḥ senayor madhye narāśvadvipavāhinī / yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati // 7.146.47 drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān / atyarājata tejasvī śakro devagaṇeṣv iva // 7.146.48 atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau / yamau ca yuyudhānaś ca pāṇḍavaś ca vṛkodaraḥ // 7.146.49 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ / siṃhanādaravāṃś cakruḥ pāṇḍavā jitakāśinaḥ // 7.146.50 paśyatas tava putrasya karṇasya ca madotkaṭāḥ / tathā droṇasya śūrasya drauṇeś caiva viśāṃ pate // 7.146.51 vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ / krodhena mahatāviṣṭaḥ putras tava viśāṃ pate // 7.147.1 abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam / amarṣavaśam āpanno vākyajño vākyam abravīt // 7.147.2 bhavadbhyām iha saṃgrāmo kruddhābhyāṃ saṃpravartitaḥ / āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā // 7.147.3 nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm / bhūtvā tadvijaye śaktāv aśaktāv iva paśyataḥ // 7.147.4 yady ahaṃ bhavatos tyājyo na vācyo 'smi tadaiva hi / āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau // 7.147.5 tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam / kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam // 7.147.6 yadi nāhaṃ parityājyo bhavadbhyāṃ puruṣarṣabhau / yudhyetām anurūpeṇa vikrameṇa suvikramau // 7.147.7 vākpratodena tau vīrau praṇunnau tanayena te / prāvartayetāṃ tau yuddhaṃ ghaṭṭitāv iva pannagau // 7.147.8 tatas tau rathināṃ śreṣṭhau sarvalokadhanurdharau / śaineyapramukhān pārthān abhidudruvatū raṇe // 7.147.9 tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ / abhyavartanta tau vīrau nardamānau muhur muhuḥ // 7.147.10 atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam / avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ // 7.147.11 karṇaś ca daśabhir bāṇaiḥ putraś ca tava saptabhiḥ / daśabhir vṛṣasenaś ca saubalaś cāpi saptabhiḥ // 7.147.12 ete kaurava saṃkrande śaineyaṃ paryavārayan // 7.147.12.2 dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm / vivyadhuḥ somakās tūrṇaṃ samantāc charavṛṣṭibhiḥ // 7.147.13 tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate / raśmibhir bhāskaro rājaṃs tamasām iva bhārata // 7.147.14 droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate / śuśruve tumulaḥ śabdaḥ krośatām itaretaram // 7.147.15 putrān anye pitṝn anye bhrātṝn anye ca mātulān / bhāgineyān vayasyāṃś ca tathā saṃbandhibāndhavān // 7.147.16 utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ // 7.147.16.2 apare mohitā mohāt tam evābhimukhā yayuḥ / pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare // 7.147.17 sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ / niśi saṃprādravad rājann utsṛjyolkāḥ sahasraśaḥ // 7.147.18 paśyato bhīmasenasya vijayasyācyutasya ca / yamayor dharmaputrasya pārṣatasya ca paśyataḥ // 7.147.19 tamasā saṃvṛte loke na prājñāyata kiṃ cana / kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare // 7.147.20 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau / jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn // 7.147.21 pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ / janārdano dīnamanāḥ pratyabhāṣata phalgunam // 7.147.22 droṇakarṇau maheṣvāsāv etau pārṣatasātyakī / pāñcālāṃś caiva sahitau jaghnatuḥ sāyakair bhṛśam // 7.147.23 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ / vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate // 7.147.24 etāv āvāṃ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ / droṇaṃ ca sūtaputraṃ ca prayatāvaḥ prabādhitum // 7.147.25 etau hi balinau śūrau kṛtāstrau jitakāśinau / upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām // 7.147.26 eṣa bhīmo 'bhiyāty ugraḥ punar āvartya vāhinīm // 7.147.26.2 vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ / punar evābravīd rājan harṣayann iva pāṇḍavam // 7.147.27 eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ / ruṣito 'bhyeti vegena droṇakarṇau mahābalau // 7.147.28 etena sahito yudhya pāñcālaiś ca mahārathaiḥ / āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana // 7.147.29 tatas tau puruṣavyāghrāv ubhau mādhavapāṇḍavau / droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani // 7.147.30 tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat / tato droṇaś ca karṇaś ca parān mamṛdatur yudhi // 7.147.31 sa saṃprahāras tumulo niśi pratyabhavan mahān / yathā sāgarayo rājaṃś candrodayavivṛddhayoḥ // 7.147.32 tata utsṛjya pāṇibhyaḥ pradīpāṃs tava vāhinī / yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye // 7.147.33 rajasā tamasā caiva saṃvṛte bhṛśadāruṇe / kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ // 7.147.34 aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ / praharadbhir mahārāja svayaṃvara ivāhave // 7.147.35 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt / kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api // 7.147.36 yatra yatra sma dṛśyante pradīpāḥ kurusattama / tatra tatra sma te śūrā nipatanti pataṃgavat // 7.147.37 tathā saṃyudhyamānānāṃ vigāḍhābhūn mahāniśā / pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ // 7.147.38 tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā / ājaghānorasi śarair daśabhir marmabhedibhiḥ // 7.148.1 prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa / pañcabhiḥ sāyakair hṛṣṭas tiṣṭha tiṣṭheti cābravīt // 7.148.2 tāv anyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau / punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam // 7.148.3 tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge / sārathiṃ caturaś cāśvān karṇo vivyādha sāyakaiḥ // 7.148.4 kārmukapravaraṃ cāsya praciccheda śitaiḥ śaraiḥ / sārathiṃ cāsya bhallena rathanīḍād apātayat // 7.148.5 dhṛṣṭadyumnas tu viratho hatāśvo hatasārathiḥ / gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat // 7.148.6 viddhaś ca bahubhis tena śarair āśīviṣopamaiḥ / tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata // 7.148.7 āruroha rathaṃ cāpi sahadevasya māriṣa // 7.148.7.2 karṇasyāpi rathe vāhān anyān sūto nyayojayat / śaṅkhavarṇān mahāvegān saindhavān sādhuvāhinaḥ // 7.148.8 labdhalakṣyas tu rādheyaḥ pāñcālānāṃ mahārathān / abhyapīḍayad āyastaḥ śarair megha ivācalān // 7.148.9 sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ / saṃprādravat susaṃtrastā siṃhenevārditā mṛgī // 7.148.10 patitās turagebhyaś ca gajebhyaś ca mahītale / rathebhyaś ca narās tūrṇam adṛśyanta tatas tataḥ // 7.148.11 dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe / bāhū ciccheda vai karṇaḥ śiraś caiva sakuṇḍalam // 7.148.12 ūrū ciccheda cānyasya gajasthasya viśāṃ pate / vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa // 7.148.13 nājñāsiṣur dhāvamānā bahavaś ca mahārathāḥ / saṃchinnāny ātmagātrāṇi vāhanāni ca saṃyuge // 7.148.14 te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha / tṛṇapraspandanāc cāpi sūtaputraṃ sma menire // 7.148.15 api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ / karṇam evābhyamanyanta tato bhītā dravanti te // 7.148.16 tāny anīkāni bhagnāni dravamāṇāni bhārata / abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān // 7.148.17 avekṣamāṇās te 'nyonyaṃ susaṃmūḍhā vicetasaḥ / nāśaknuvann avasthātuṃ kālyamānā mahātmanā // 7.148.18 karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ / droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ // 7.148.19 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam / apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt // 7.148.20 paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam / niśīthe dāruṇe kāle tapantam iva bhāskaram // 7.148.21 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ / aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat // 7.148.22 yathā visṛjataś cāsya saṃdadhānasya cāśugān / paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam // 7.148.23 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi / karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya // 7.148.24 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt / bhītaḥ kuntīsuto rājā rādheyasyātivikramāt // 7.148.25 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ / bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī // 7.148.26 droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana / karṇena trāsyamānānām avasthānaṃ na vidyate // 7.148.27 paśyāmi ca tathā karṇaṃ vicarantam abhītavat / dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ // 7.148.28 naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani / pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ // 7.148.29 sa bhavān atra yātvāśu yatra karṇo mahārathaḥ / aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana // 7.148.30 paśyāmi karṇaṃ kaunteya devarājam ivāhave / vicarantaṃ naravyāghram atimānuṣavikramam // 7.148.31 naitasyānyo 'sti samare pratyudyātā dhanaṃjaya / ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt // 7.148.32 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha / samāgamaṃ mahābāho sūtaputreṇa saṃyuge // 7.148.33 dīpyamānā maholkeva tiṣṭhaty asya hi vāsavī / tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca // 7.148.34 ghaṭotkacas tu rādheyaṃ pratyudyātu mahābalaḥ / sa hi bhīmena balinā jātaḥ suraparākramaḥ // 7.148.35 tasminn astrāṇi divyāni rākṣasāny āsurāṇi ca / satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ // 7.148.36 vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ // 7.148.36.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ / ājuhāvātha tad rakṣaḥ tac cāsīt prādur agrataḥ // 7.148.37 kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate / abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam // 7.148.38 abravīt taṃ tadā hṛṣṭas tv ayam asmy anuśādhi mām // 7.148.38.2 tatas taṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam / abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva // 7.148.39 ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka / prāpto vikramakālo 'yaṃ tava nānyasya kasya cit // 7.148.40 sa bhavān majjamānānāṃ bandhūnāṃ tvaṃ plavo yathā / vividhāni tavāstrāṇi santi māyā ca rākṣasī // 7.148.41 paśya karṇena haiḍimba pāṇḍavānām anīkinī / kālyamānā yathā gāvaḥ pālena raṇamūrdhani // 7.148.42 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ / pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān // 7.148.43 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ / na śaknuvanty avasthātuṃ pīḍyamānāḥ śarārciṣā // 7.148.44 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ / ete dravanti pāñcālāḥ siṃhasyeva bhayān mṛgāḥ // 7.148.45 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge / niṣeddhā vidyate nānyas tvad ṛte bhīmavikrama // 7.148.46 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ / mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca // 7.148.47 etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ / kathaṃ nas tārayed duḥkhāt sa tvaṃ tāraya bāndhavān // 7.148.48 tava hy astrabalaṃ bhīmaṃ māyāś ca tava dustarāḥ / saṃgrāme yudhyamānasya satataṃ bhīmanandana // 7.148.49 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ / majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa // 7.148.50 rātrau hi rākṣasā bhūyo bhavanty amitavikramāḥ / balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ // 7.148.51 jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe / pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ // 7.148.52 keśavasya vacaḥ śrutvā bībhatsur api rākṣasam / abhyabhāṣata kauravya ghaṭotkacam ariṃdamam // 7.148.53 ghaṭotkaca bhavāṃś caiva dīrghabāhuś ca sātyakiḥ / matau me sarvasainyeṣu bhīmasenaś ca pāṇḍavaḥ // 7.148.54 sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi / sātyakiḥ pṛṣṭhagopas te bhaviṣyati mahārathaḥ // 7.148.55 jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān / yathendras tārakaṃ pūrvaṃ skandena saha jaghnivān // 7.148.56 alam evāsmi karṇāya droṇāyālaṃ ca sattama / anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām // 7.148.57 adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi / yaṃ janāḥ saṃpravakṣyanti yāvad bhūmir dhariṣyati // 7.148.58 na cātra śūrān mokṣyāmi na bhītān na kṛtāñjalīn / sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ // 7.148.59 evam uktvā mahābāhur haiḍimbaḥ paravīrahā / abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan // 7.148.60 tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam / abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ // 7.148.61 tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi / garjato rājaśārdūla śakraprahrādayor iva // 7.148.62 dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati / prayāntaṃ tvararyā yuktaṃ jighāṃsuṃ karṇam āhave // 7.149.1 abravīt tava putras tu duḥśāsanam idaṃ vacaḥ / etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam // 7.149.2 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham / vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ // 7.149.3 karṇo vaikartano yuddhe rākṣasena yuyutsati / rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada // 7.149.4 etasminn antare rājañ jaṭāsurasuto balī / duryodhanam upāgamya prāha praharatāṃ varaḥ // 7.149.5 duryodhana tavāmitrān prakhyātān yuddhadurmadān / pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān // 7.149.6 jaṭāsuro mama pitā rakṣasām agraṇīḥ purā / prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ // 7.149.7 tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara // 7.149.7.2 tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ / droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe // 7.149.8 tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam // 7.149.8.2 tathety uktvā mahākāyaḥ samāhūya ghaṭotkacam / jaṭāsurir bhaimaseniṃ nānāśastrair avākirat // 7.149.9 alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram / haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva // 7.149.10 tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ / ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat // 7.149.11 viddhvā ca bahubhir bāṇair bhaimasenim alaṃbalaḥ / vyadrāvayac charavrātaiḥ pāṇḍavānām anīkinīm // 7.149.12 tena vidrāvyamāṇāni pāṇḍusainyāni māriṣa / niśīthe viprakīryanta vātanunnā ghanā iva // 7.149.13 ghaṭotkacaśarair nunnā tathaiva kuruvāhinī / niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ // 7.149.14 alaṃbalas tataḥ kruddho bhaimaseniṃ mahāmṛdhe / ājaghne niśitair bāṇais tottrair iva mahādvipam // 7.149.15 tilaśas tasya tad yānaṃ sūtaṃ sarvāyudhāni ca / ghaṭotkacaḥ praciccheda prāṇadac cātidāruṇam // 7.149.16 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ / alaṃbalaṃ cābhyavarṣan megho merum ivācalam // 7.149.17 tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam / upary upari cānyonyaṃ caturaṅgaṃ mamarda ha // 7.149.18 jaṭāsurir mahārāja viratho hatasārathiḥ / ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham // 7.149.19 muṣṭinābhihatas tena pracacāla ghaṭotkacaḥ / kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān // 7.149.20 tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā / jaṭāsuriṃ bhaimasenir avadhīn muṣṭinā bhṛśam // 7.149.21 taṃ pramathya tataḥ kruddhas tūrṇaṃ haiḍimbir ākṣipat / dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale // 7.149.22 alaṃbalo 'pi vikṣipya samutkṣipya ca rākṣasam / ghaṭotkacaṃ raṇe roṣān niṣpipeṣa mahītale // 7.149.23 tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ / ghaṭotkacālaṃbalayos tumulaṃ lomaharṣaṇam // 7.149.24 viśeṣayantāv anyonyaṃ māyābhir atimāyinau / yuyudhāte mahāvīryāv indravairocanāv iva // 7.149.25 pāvakāmbunidhī bhūtvā punar garuḍatakṣakau / punar meghamahāvātau punar vajramahācalau // 7.149.26 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau // 7.149.26.2 evaṃ māyāśatasṛjāv anyonyavadhakāṅkṣiṇau / bhṛśaṃ citram ayudhyetām alaṃbalaghaṭotkacau // 7.149.27 parighaiś ca gadābhiś ca prāsamudgarapaṭṭiśaiḥ / musalaiḥ parvatāgraiś ca tāv anyonyaṃ nijaghnatuḥ // 7.149.28 hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ / yuyudhāte mahāmāyau rākṣasapravarau yudhi // 7.149.29 tato ghaṭotkaco rājann alaṃbalavadhepsayā / utpapāta bhṛśaṃ kruddhaḥ śyenavan nipapāta ha // 7.149.30 gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam / udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave // 7.149.31 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam / cakarta kāyād dhi śiro bhīmaṃ vikṛtadarśanam // 7.149.32 tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ / ghaṭotkaco yayāv āśu duryodhanarathaṃ prati // 7.149.33 abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ / rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam // 7.149.34 prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ // 7.149.34.2 abravīc ca tato rājan duryodhanam idaṃ vacaḥ / eṣa te nihato bandhus tvayā dṛṣṭo 'sya vikramaḥ // 7.149.35 punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ // 7.149.35.2 evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara / kirañ śaraśatāṃs tīkṣṇān vimuñcan karṇamūrdhani // 7.149.36 tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam / vismāpanaṃ mahārāja nararākṣasayor mṛdhe // 7.149.37 yatra vaikartanaḥ karṇo rākṣasaś ca ghaṭotkacaḥ / niśīthe samasajjetāṃ tad yuddham abhavat katham // 7.150.1 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ / rathaś ca kīdṛśas tasya māyāḥ sarvāyudhāni ca // 7.150.2 kiṃpramāṇā hayās tasya rathaketur dhanus tathā / kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam // 7.150.3 pṛṣṭas tvam etad ācakṣva kuśalo hy asi saṃjaya // 7.150.3.2 lohitākṣo mahākāyas tāmrāsyo nimnitodaraḥ / ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ // 7.150.4 ākarṇād dāritāsyaś ca tīkṣṇadaṃṣṭraḥ karālavān / sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ // 7.150.5 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ / mahākāyo mahābāhur mahāśīrṣo mahābalaḥ // 7.150.6 vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ / sthūlasphig gūḍhanābhiś ca śithilopacayo mahān // 7.150.7 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā / urasā dhārayan niṣkam agnimālāṃ yathācalaḥ // 7.150.8 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam / toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhny aśobhata // 7.150.9 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām / dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham // 7.150.10 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam / ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham // 7.150.11 sarvāyudhavaropetam āsthito dhvajamālinam / aṣṭacakrasamāyuktaṃ meghagambhīranisvanam // 7.150.12 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ / kāmavarṇajavā yuktā balavanto 'vahan hayāḥ // 7.150.13 rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ / raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe // 7.150.14 sa tena sahitas tasthāv aruṇena yathā raviḥ // 7.150.14.2 saṃsakta iva cābhreṇa yathādrir mahatā mahān / divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ // 7.150.15 raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ // 7.150.15.2 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan / vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam // 7.150.16 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ / tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt // 7.150.17 tasya vikṣipataś cāpaṃ rathe viṣṭabhya tiṣṭhataḥ / aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ // 7.150.18 tena vitrāsyamānāni tava sainyāni bhārata / samakampanta sarvāṇi sindhor iva mahormayaḥ // 7.150.19 tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam / utsmayann iva rādheyas tvaramāṇo 'bhyavārayat // 7.150.20 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt / mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham // 7.150.21 sa saṃnipātas tumulas tayor āsīd viśāṃ pate / karṇarākṣasayo rājann indraśambarayor iva // 7.150.22 tau pragṛhya mahāvege dhanuṣī bhīmanisvane / prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ // 7.150.23 tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ / nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī // 7.150.24 tau nakhair iva śārdūlau dantair iva mahādvipau / rathaśaktibhir anyonyaṃ viśikhaiś ca tatakṣatuḥ // 7.150.25 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān / dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām // 7.150.26 tau tu vikṣatasarvāṅgau rudhiraughapariplutau / vyabhrājetāṃ yathā vāriprasrutau gairikācalau // 7.150.27 tau śarāgravibhinnāṅgau nirbhindantau parasparam / nākampayetām anyonyaṃ yatamānau mahādyutī // 7.150.28 tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat / prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe // 7.150.29 tasya saṃdadhatas tīkṣṇāñ śarāṃś cāsaktam asyataḥ / dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan // 7.150.30 ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa // 7.150.30.2 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ / karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ // 7.150.31 prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ // 7.150.31.2 śūlamudgaradhāriṇyā śailapādapahastayā / rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ // 7.150.32 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ / bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam // 7.150.33 ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ / prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam // 7.150.34 tato 'śmavṛṣṭir atyugrā mahaty āsīt samantataḥ / ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ // 7.150.35 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ / patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā // 7.150.36 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ / putrāś ca tava yodhāś ca vyathitā vipradudruvuḥ // 7.150.37 tatraiko 'strabalaślāghī karṇo mānī na vivyathe / vyadhamac ca śarair māyāṃ ghaṭotkacavinirmitām // 7.150.38 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ / visasarja śarān ghorān sūtaputraṃ ta āviśan // 7.150.39 tatas te rudhirābhyaktā bhittvā karṇaṃ mahāhave / viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ // 7.150.40 sūtaputras tu saṃkruddho laghuhastaḥ pratāpavān / ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ // 7.150.41 ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu / cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam // 7.150.42 kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam / cikṣepādhiratheḥ kruddho bhaimasenir jighāṃsayā // 7.150.43 praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ / abhāgyasyeva saṃkalpas tan mogham apatad bhuvi // 7.150.44 ghaṭotkacas tu saṃkruddho dṛṣṭvā cakraṃ nipātitam / karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram // 7.150.45 sūtaputras tv asaṃbhrānto rudropendrendravikramaḥ / ghaṭotkacarathaṃ tūrṇaṃ chādayām āsa patribhiḥ // 7.150.46 ghaṭotkacena kruddhena gadā hemāṅgadā tadā / kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat // 7.150.47 tato 'ntarikṣam utpatya kālamegha ivonnadan / pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt // 7.150.48 tato māyāvinaṃ karṇo bhīmasenasutaṃ divi / mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ // 7.150.49 tasya sarvān hayān hatvā saṃchidya śatadhā ratham / abhyavarṣac charaiḥ karṇaḥ parjanya iva vṛṣṭimān // 7.150.50 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram / so 'dṛśyata muhūrtena śvāvic chalalito yathā // 7.150.51 na hayān na rathaṃ tasya na dhvajaṃ na ghaṭotkacam / dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam // 7.150.52 sa tu karṇasya tad divyam astram astreṇa śātayan / māyāyuddhena māyāvī sūtaputram ayodhayat // 7.150.53 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca / alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan // 7.150.54 bhaimasenir mahāmāyo māyayā kurusattama / pracakāra mahāmāyāṃ mohayann iva bhārata // 7.150.55 sa sma kṛtvā virūpāṇi vadanāny aśubhānanaḥ / agrasat sūtaputrasya divyāny astrāṇi māyayā // 7.150.56 punaś cāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe / gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata // 7.150.57 hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ // 7.150.57.2 atha dehair navair anyair dikṣu sarvāsv adṛśyata / punaś cāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ // 7.150.58 vyadṛśyata mahābāhur maināka iva parvataḥ / aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ // 7.150.59 sāgarormir ivoddhūtas tiryag ūrdhvam avartata // 7.150.59.2 vasudhāṃ dārayitvā ca punar apsu nyamajjata / adṛśyata tadā tatra punar unmajjito 'nyataḥ // 7.150.60 so 'vatīrya punas tasthau rathe hemapariṣkṛte / kṣitiṃ dyāṃ ca diśaś caiva māyayāvṛtya daṃśitaḥ // 7.150.61 gatvā karṇarathābhyāśaṃ vicalat kuṇḍalānanaḥ / prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate // 7.150.62 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi / yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire // 7.150.63 ity uktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam / utpapātāntarikṣaṃ ca jahāsa ca suvisvaram // 7.150.64 karṇam abhyāhanac caiva gajendram iva kesarī // 7.150.64.2 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ / rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ // 7.150.65 śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat // 7.150.65.2 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha / ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ // 7.150.66 so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ / śūlaprāsāsimusalajalaprasravaṇo mahān // 7.150.67 tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam / prapātair āyudhāny ugrāṇy udvahantaṃ na cukṣubhe // 7.150.68 smayann iva tataḥ karṇo divyam astram udīrayat / tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata // 7.150.69 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi / aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat // 7.150.70 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ / vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā // 7.150.71 sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ / jaghānāstraṃ mahārāja ghaṭotkacasamīritam // 7.150.72 tataḥ prahasya samare bhaimasenir mahābalaḥ / prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham // 7.150.73 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam / ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam // 7.150.74 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ / gajasthaiś ca rathasthaiś ca vājipṛṣṭhagatais tathā // 7.150.75 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ / vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam // 7.150.76 dṛṣṭvā karṇo maheṣvāso yodhayām āsa rākṣasam // 7.150.76.2 ghaṭotkacas tataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ / nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān // 7.150.77 bhūyaś cāñjalikenātha samārgaṇagaṇaṃ mahat / karṇahastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ // 7.150.78 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat / vyakarṣata balāt karṇa indrāyudham ivocchritam // 7.150.79 tataḥ karṇo mahārāja preṣayām āsa sāyakān / suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati // 7.150.80 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām / siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam // 7.150.81 vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ / dadāha bhagavān vahnir bhūtānīva yugakṣaye // 7.150.82 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ / pureva tripuraṃ dagdhvā divi devo maheśvaraḥ // 7.150.83 teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa / nainaṃ nirīkṣitum api kaś cic chaknoti pārthiva // 7.150.84 ṛte ghaṭotkacād rājan rākṣasendrān mahābalāt / bhīmavīryabalopetāt kruddhād vaivasvatād iva // 7.150.85 tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata / maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ // 7.150.86 talaṃ talena saṃhatya saṃdaśya daśanacchadam / ratham āsthāya ca punar māyayā nirmitaṃ punaḥ // 7.150.87 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ / sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha // 7.150.88 sa yayau ghorarūpeṇa rathena rathināṃ varaḥ / dvairathaṃ sūtaputreṇa punar eva viśāṃ pate // 7.150.89 sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ / aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām // 7.150.90 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ / cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve // 7.150.91 sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā / viveśa vasudhāṃ bhittvā surās tatra visismiyuḥ // 7.150.92 karṇaṃ tu sarvabhūtāni pūjayām āsur añjasā / yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim // 7.150.93 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ / tato mumoca nārācān sūtaputraḥ paraṃtapaḥ // 7.150.94 aśakyaṃ kartum anyena sarvabhūteṣu mānada / yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane // 7.150.95 sa hanyamāno nārācair dhārābhir iva parvataḥ / gandharvanagarākāraḥ punar antaradhīyata // 7.150.96 evaṃ sa vai mahāmāyo māyayā lāghavena ca / astrāṇi tāni divyāni jaghāna ripusūdanaḥ // 7.150.97 nihanyamāneṣv astreṣu māyayā tena rakṣasā / asaṃbhrāntas tataḥ karṇas tad rakṣaḥ pratyayudhyata // 7.150.98 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ / cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān // 7.150.99 tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ / agnijihvāś ca bhujagā vihagāś cāpy ayomukhāḥ // 7.150.100 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ / nagarādrivanaprakhyas tatraivāntaradhīyata // 7.150.101 rākṣasāś ca piśācāś ca yātudhānāḥ śalāvṛkāḥ / te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan // 7.150.102 athainaṃ vāgbhir ugrābhis trāsayāṃ cakrire tadā // 7.150.102.2 udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ / teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ // 7.150.103 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm / ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ // 7.150.104 te bhagnā vikṛtāṅgāś ca chinnapṛṣṭhāś ca sāyakaiḥ / vasudhām anvapadyanta paśyatas tasya rakṣasaḥ // 7.150.105 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ / eṣa te vidadhe mṛtyum ity uktvāntaradhīyata // 7.150.106 tasmiṃs tathā vartamāne karṇarākṣasayor mṛdhe / alāyudho rākṣasendro vīryavān abhyavartata // 7.151.1 mahatyā senayā yuktaḥ suyodhanam upāgamat / rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ // 7.151.2 nānārūpadharair vīraiḥ pūrvavairam anusmaran // 7.151.2.2 tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ / kirmīraś ca mahātejā hiḍimbaś ca sakhā tathā // 7.151.3 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran / vijñāyaitan niśāyuddhaṃ jighāṃsur bhīmam āhave // 7.151.4 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ / duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ // 7.151.5 viditaṃ te mahārāja yathā bhīmena rākṣasāḥ / hiḍimbabakakirmīrā nihatā mama bāndhavāḥ // 7.151.6 parāmarśaś ca kanyāyā hiḍimbāyāḥ kṛtaḥ purā / kim anyad rākṣasān anyān asmāṃś ca paribhūya ha // 7.151.7 tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram / haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam // 7.151.8 adya kuntīsutān sarvān vāsudevapurogamān / hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha // 7.151.9 nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān // 7.151.9.2 tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanas tadā / pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ // 7.151.10 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān / na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ // 7.151.11 evam astv iti rājānam uktvā rākṣasapuṃgavaḥ / abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ // 7.151.12 dīpyamānena vapuṣā rathenādityavarcasā / tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ // 7.151.13 tasyāpy atulanirghoṣo bahutoraṇacitritaḥ / ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ // 7.151.14 tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ / śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ // 7.151.15 tasyāpi rathanirghoṣo mahāmegharavopamaḥ / tasyāpi sumahac cāpaṃ dṛḍhajyaṃ balavattaram // 7.151.16 tasyāpy akṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ / so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ // 7.151.17 tasyāpi gomāyubaḍābhigupto; babhūva ketur jvalanārkatulyaḥ / sa cāpi rūpeṇa ghaṭotkacasya; śrīmattamo vyākuladīpitāsyaḥ // 7.151.18 dīptāṅgado dīptakirīṭamālī; baddhasraguṣṇīṣanibaddhakhaḍgaḥ / gadī bhuśuṇḍī musalī halī ca; śarāsanī vāraṇatulyavarṣmā // 7.151.19 rathena tenānalavarcasā ca; vidrāvayan pāṇḍavavāhinīṃ tām / rarāja saṃkhye parivartamāno; vidyunmālī megha ivāntarikṣe // 7.151.20 te cāpi sarve pravarā narendrā; mahābalā varmiṇaś carmiṇaś ca / harṣānvitā yuyudhus tatra rājan; samantataḥ pāṇḍavayodhavīrāḥ // 7.151.21 tam āgatam abhiprekṣya bhīmakarmāṇam āhave / harṣam āhārayāṃ cakruḥ kuravaḥ sarva eva te // 7.152.1 tathaiva tava putrās te duryodhanapurogamāḥ / aplavāḥ plavam āsādya tartukāmā ivārṇavam // 7.152.2 punarjātam ivātmānaṃ manvānāḥ pārthivās tadā / alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan // 7.152.3 tasmiṃs tv amānuṣe yuddhe vartamāne bhayāvahe / karṇarākṣasayor naktaṃ dāruṇapratidarśane // 7.152.4 upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ / tathaiva tāvakā rājan ghūrṇamānās tatas tataḥ // 7.152.5 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ / tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire // 7.152.6 sarvam āvignam abhavad dhāhābhūtam acetanam / tava sainyaṃ mahārāja nirāśaṃ karṇajīvite // 7.152.7 duryodhanas tu saṃprekṣya karṇam ārtiṃ parāṃ gatam / alāyudhaṃ rākṣasendram āhūyedam athābravīt // 7.152.8 eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ / kurute karma sumahad yad asyaupayikaṃ mṛdhe // 7.152.9 paśyaitān pārthivāñ śūrān nihatān bhaimaseninā / nānāśastrair abhihatān pādapān iva dantinā // 7.152.10 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ / tavaivānumate vīra taṃ vikramya nibarhaya // 7.152.11 purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ / māyābalam upāśritya karśayaty arikarśanaḥ // 7.152.12 evam uktaḥ sa rājñā tu rākṣasas tīvravikramaḥ / tathety uktvā mahābāhur ghaṭotkacam upādravat // 7.152.13 tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho / pratyamitram upāyāntaṃ mardayām āsa mārgaṇaiḥ // 7.152.14 tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ / mattayor vāśitāhetor dvipayor iva kānane // 7.152.15 rakṣasā vipramuktas tu karṇo 'pi rathināṃ varaḥ / abhyadravad bhīmasenaṃ rathenādityavarcasā // 7.152.16 tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam / alāyudhena samare siṃheneva gavāṃ patim // 7.152.17 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ / kirañ śaraughān prayayāv alāyudharathaṃ prati // 7.152.18 tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho / ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat // 7.152.19 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho / sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat // 7.152.20 tathaivālāyudho rājañ śilādhautair ajihmagaiḥ / abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ // 7.152.21 tathā te rākṣasāḥ sarve bhīmasenam upādravan / nānāpraharaṇā bhīmās tvatsutānāṃ jayaiṣiṇaḥ // 7.152.22 sa tāḍyamāno balibhir bhīmaseno mahābalaḥ / pañcabhiḥ pañcabhiḥ sarvāṃs tān avidhyac chitaiḥ śaraiḥ // 7.152.23 te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ / vinedus tumulān nādān dudruvuś ca diśo daśa // 7.152.24 tāṃs trāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam / abhidudrāva vegena śaraiś cainam avākirat // 7.152.25 taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoc charaiḥ / alāyudhas tu tān astān bhīmena viśikhān raṇe // 7.152.26 ciccheda kāṃś cit samare tvarayā kāṃś cid agrahīt // 7.152.26.2 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ / gadāṃ cikṣepa vegena vajrapātopamāṃ tadā // 7.152.27 tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ / gadayā tāḍayām āsa sā gadā bhīmam āvrajat // 7.152.28 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat / tān apy asyākaron moghān rākṣaso niśitaiḥ śaraiḥ // 7.152.29 te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ / śāsanād rākṣasendrasya nijaghnū rathakuñjarān // 7.152.30 pāñcālāḥ sṛñjayāś caiva vājinaḥ paramadvipāḥ / na śāntiṃ lebhire tatra rakṣasair bhṛśapīḍitāḥ // 7.152.31 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave / abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ // 7.152.32 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam / padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava // 7.152.33 dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau / sahitā draupadeyāś ca karṇaṃ yāntu mahārathāḥ // 7.152.34 nakulaḥ sahadevaś ca yuyudhānaś ca vīryavān / itarān rākṣasān ghnantu śāsanāt tava pāṇḍava // 7.152.35 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām / vārayasva naravyāghra mahad dhi bhayam āgatam // 7.152.36 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ / jagmur vaikartanaṃ karṇaṃ rākṣasāṃś cetarān raṇe // 7.152.37 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ / dhanuś ciccheda bhīmasya rākṣasendraḥ pratāpavān // 7.152.38 hayāṃś cāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ / jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata // 7.152.39 so 'vatīrya rathopasthād dhatāśvo hatasārathiḥ / tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha // 7.152.40 tatas tāṃ bhīmanirghoṣām āpatantīṃ mahāgadām / gadayā rākṣaso ghoro nijaghāna nanāda ca // 7.152.41 tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham / bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat // 7.152.42 tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ / gadānipātasaṃhrādair bhuvaṃ kampayator bhṛśam // 7.152.43 gadāvimuktau tau bhūyaḥ samāsādyetaretaram / muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ // 7.152.44 rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ / yathāsannam upādāya nijaghnatur amarṣaṇau // 7.152.45 tau vikṣarantau rudhiraṃ samāsādyetaretaram / mattāv iva mahānāgāv akṛṣyetāṃ punaḥ punaḥ // 7.152.46 tam apaśyad dhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ / sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat // 7.152.47 saṃprekṣya samare bhīmaṃ rakṣasā grastam antikāt / vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā // 7.153.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt / paśyatāṃ sarvasainyānāṃ tava caiva mahādyute // 7.153.2 sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham / jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi // 7.153.3 sa vārṣṇeyavacaḥ śrutvā karṇam utsṛjya vīryavān / yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ // 7.153.4 tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ // 7.153.4.2 alāyudhasya yodhāṃs tu rākṣasān bhīmadarśanān / vegenāpatataḥ śūrān pragṛhītaśarāsanān // 7.153.5 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ / nakulaḥ sahadevaś ca cicchidur niśitaiḥ śaraiḥ // 7.153.6 sarvāṃś ca samare rājan kirīṭī kṣatriyarṣabhān / paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān // 7.153.7 karṇaś ca samare rājan vyadrāvayata pārthivān / dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān // 7.153.8 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ / abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe // 7.153.9 tatas te 'py āyayur hatvā rākṣasān yatra sūtajaḥ / nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ // 7.153.10 te karṇaṃ yodhayām āsuḥ pāñcālā droṇam eva ca // 7.153.10.2 alāyudhas tu saṃkruddho ghaṭotkacam ariṃdamam / parigheṇātikāyena tāḍayām āsa mūrdhani // 7.153.11 sa tu tena prahāreṇa bhaimasenir mahābalaḥ / īṣan mūrchānvito ''tmānaṃ saṃstambhayata vīryavān // 7.153.12 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām / cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām // 7.153.13 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā / cūrṇayām āsa vegena visṛṣṭā bhīmakarmaṇā // 7.153.14 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ / utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm // 7.153.15 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu / vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ // 7.153.16 tato vajranipātāś ca sāśanistanayitnavaḥ / mahāṃś caṭacaṭāśabdas tatrāsīd dhi mahāhave // 7.153.17 tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu / ūrdhvam utpatya haiḍimbas tāṃ māyāṃ māyayāvadhīt // 7.153.18 so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi / aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace // 7.153.19 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān / diśo vidhvaṃsayām āsa tad adbhutam ivābhavat // 7.153.20 tato nānāpraharaṇair anyonyam abhivarṣatām / āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ // 7.153.21 pinākaiḥ karavālaiś ca tomaraprāsakampanaiḥ / nārācair niśitair bhallaiḥ śaraiś cakraiḥ paraśvadhaiḥ // 7.153.22 ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api / utpāṭya ca mahāśākhair vividhair jagatīruhaiḥ // 7.153.23 śamīpīlukarīraiś ca śamyākaiś caiva bhārata / iṅgudair badarībhiś ca kovidāraiś ca puṣpitaiḥ // 7.153.24 palāśair arimedaiś ca plakṣanyagrodhapippalaiḥ / mahadbhiḥ samare tasminn anyonyam abhijaghnatuḥ // 7.153.25 vividhaiḥ parvatāgraiś ca nānādhātubhir ācitaiḥ / teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva // 7.153.26 yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa / harīndrayor yathā rājan vālisugrīvayoḥ purā // 7.153.27 tau yuddhvā vividhair ghorair āyudhair viśikhais tathā / pragṛhya niśitau khaḍgāv anyonyam abhijaghnatuḥ // 7.153.28 tāv anyonyam abhidrutya keśeṣu sumahābalau / bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau // 7.153.29 tau bhinnagātrau prasvedaṃ susruvāte janādhipa / rudhiraṃ ca mahākāyāv abhivṛṣṭāv ivācalau // 7.153.30 athābhipatya vegena samudbhrāmya ca rākṣasam / balenākṣipya haiḍimbaś cakartāsya śiro mahat // 7.153.31 so 'pahṛtya śiras tasya kuṇḍalābhyāṃ vibhūṣitam / tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ // 7.153.32 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam / pāñcālāḥ pāṇḍavāś caiva siṃhanādān vinedire // 7.153.33 tato bherīsahasrāṇi śaṅkhānām ayutāni ca / avādayan pāṇḍaveyās tasmin rakṣasi pātite // 7.153.34 atīva sā niśā teṣāṃ babhūva vijayāvahā / vidyotamānā vibabhau samantād dīpamālinī // 7.153.35 alāyudhasya tu śiro bhaimasenir mahābalaḥ / duryodhanasya pramukhe cikṣepa gatacetanam // 7.153.36 atha duryodhano rājā dṛṣṭvā hatam alāyudham / babhūva paramodvignaḥ saha sainyena bhārata // 7.153.37 tena hy asya pratijñātaṃ bhīmasenam ahaṃ yudhi / hanteti svayam āgamya smaratā vairam uttamam // 7.153.38 dhruvaṃ sa tena hantavya ity amanyata pārthivaḥ / jīvitaṃ cirakālāya bhrātṝṇāṃ cāpy amanyata // 7.153.39 sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai / pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata // 7.153.40 nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ / nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ // 7.154.1 tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam / tāvakānāṃ mahārāja bhayam āsīt sudāruṇam // 7.154.2 alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam / dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat // 7.154.3 daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau / dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ // 7.154.4 tataḥ paramanārācair yudhāmanyūttamaujasau / sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇaiḥ // 7.154.5 teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam / maṇḍalāny eva cāpāni vyadṛśyanta janādhipa // 7.154.6 teṣāṃ jyātalanirghoṣo rathanemisvanaś ca ha / meghānām iva gharmānte babhūva tumulo niśi // 7.154.7 jyānemighoṣastanayitnumān vai; dhanustaḍin maṇḍalaketuśṛṅgaḥ / śaraughavarṣākulavṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan // 7.154.8 tad uddhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ / vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī // 7.154.9 tato 'tulair vajranipātakalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ / śatrūn vyapohat samare mahātmā; vaikartanaḥ putrahite ratas te // 7.154.10 saṃchinnabhinnadhvajinaś ca ke cit; ke cic charair arditabhinnadehāḥ / ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvuḥ // 7.154.11 avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan / tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre // 7.154.12 āsthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonnanāda / vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkaiḥ // 7.154.13 tau karṇinārācaśilīmukhaiś ca; nālīkadaṇḍaiś ca savatsadantaiḥ / varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ; kṣurapravarṣaiś ca vinedatuḥ kham // 7.154.14 tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja / suvarṇapuṅkhajvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ // 7.154.15 samaṃ hi tāv apratimaprabhāvāv; anyonyam ājaghnatur uttamāstraiḥ / tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam // 7.154.16 atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīmasūnvoḥ / samākulaṃ śastranipātaghoraṃ; divīva rāhvaṃśumatoḥ prataptam // 7.154.17 ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa / tadā prāduścakārogram astram astravidāṃ varaḥ // 7.154.18 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ / sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata // 7.154.19 tathā hy antarhite tasmin kūṭayodhini rākṣase / māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya // 7.154.20 antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva / kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamānaḥ // 7.154.21 tataḥ karṇo laghucitrāstrayodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ / na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamobhūte sāyakair antarikṣe // 7.154.22 na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ / adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam // 7.154.23 tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena / saṃpaśyāmo lohitābhraprakāśāṃ; dedīpyantīm agniśikhām ivogrām // 7.154.24 tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra / ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām // 7.154.25 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyaḥ prāsā musalāny āyudhāni / paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca // 7.154.26 mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ / gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt // 7.154.27 mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ / cakrāṇi cānekaśatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi // 7.154.28 tāṃ śaktipāṣāṇaparaśvadhānāṃ; prāsāsivajrāśanimudgarāṇām / vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum // 7.154.29 śarāhatānāṃ patatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām / śilāhatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva // 7.154.30 subhīmanānāvidhaśastrapātair; ghaṭotkacenābhihataṃ samantāt / dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam // 7.154.31 hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam / te tv āryabhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm // 7.154.32 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm / dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa // 7.154.33 śivāś ca vaiśvānaradīptajihvāḥ; subhīmanādāḥ śataśo nadantyaḥ / rakṣogaṇān nardataś cābhivīkṣya; narendrayodhā vyathitā babhūvuḥ // 7.154.34 te dīptajihvānanatīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ śailanikāśakāyāḥ / nabhogatāḥ śaktiviṣaktahastā; meghā vyamuñcann iva vṛṣṭimārgam // 7.154.35 tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ / vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ // 7.154.36 huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ; sthūṇāś ca kārṣṇāyasapaṭṭanaddhāḥ / avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt // 7.154.37 niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ / bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhiḥ // 7.154.38 evaṃ mahac chastravarṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ / māyāḥ sṛṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam // 7.154.39 tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve / te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva // 7.154.40 palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe / tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva // 7.154.41 tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām / anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā // 7.154.42 nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ / tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam // 7.154.43 tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya / hrīmān kurvan duṣkaram āryakarma; naivāmuhyat saṃyuge sūtaputraḥ // 7.154.44 tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca / asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya // 7.154.45 tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna / te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣijihvāḥ // 7.154.46 tato hatāśvād avaruhya vāhād; antarmanāḥ kuruṣu prādravatsu / divye cāstre māyayā vadhyamāne; naivāmuhyac cintayan prāptakālam // 7.154.47 tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām / śaktyā rakṣo jahi karṇādya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ // 7.154.48 kariṣyataḥ kiṃ ca no bhīmapārthau; tapantam enaṃ jahi rakṣo niśīthe / yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta // 7.154.49 tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena / mā kauravāḥ sarva evendrakalpā; rātrīmukhe karṇa neśuḥ sayodhāḥ // 7.154.50 sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca / mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇaḥ // 7.154.51 sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam / śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan // 7.154.52 yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya / yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya // 7.154.53 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim / mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya // 7.154.54 tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm / bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam // 7.154.55 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra / vavur vātās tumulāś cāpi rājan; sanirghātā cāśānir gāṃ jagāma // 7.154.56 sā tāṃ māyāṃ bhasma kṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya / ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī // 7.154.57 yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca / nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭāṃs tyājitaḥ śakraśaktyā // 7.154.58 idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya / tasmin kāle śaktinirbhinnamarmā; babhau rājan meghaśailaprakāśaḥ // 7.154.59 tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ / avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam // 7.154.60 sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta / hato 'py evaṃ tava sainyekadeśam; apothayat kauravān bhīṣayāṇaḥ // 7.154.61 tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca / dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ // 7.154.62 tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ / anvārūḍhas tava putraṃ rathasthaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam // 7.154.63 haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam / pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ // 7.155.1 vāsudevas tu harṣeṇa mahatābhipariplutaḥ / nanāda siṃhavan nādaṃ vyathayann iva bhārata // 7.155.2 vinadya ca mahānādaṃ paryaṣvajata phalgunam // 7.155.2.2 sa vinadya mahānādam abhīśūn saṃniyamya ca / nanarta harṣasaṃvīto vātoddhūta iva drumaḥ // 7.155.3 tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt / rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ // 7.155.4 prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam / abravīd arjuno rājan nātihṛṣṭamanā iva // 7.155.5 atiharṣo 'yam asthāne tavādya madhusūdana / śokasthāne pare prāpte haiḍimbasya vadhena vai // 7.155.6 vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam / vayaṃ ca bhṛśam āvignā haiḍimbasya nipātanāt // 7.155.7 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana / tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara // 7.155.8 yady etan na rahasyaṃ te vaktum arhasy ariṃdama / dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana // 7.155.9 samudrasyeva saṃkṣobho meror iva visarpaṇam / tathaital lāghavaṃ manye tava karma janārdana // 7.155.10 atiharṣam imaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya / atīva manasaḥ sadyaḥ prasādakaram uttamam // 7.155.11 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute / karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya // 7.155.12 śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha / ya enam abhitas tiṣṭhet kārttikeyam ivāhave // 7.155.13 diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ / diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace // 7.155.14 yadi hi syāt sakavacas tathaiva ca sakuṇḍalaḥ / sāmarān api lokāṃs trīn ekaḥ karṇo jayed balī // 7.155.15 vāsavo vā kubero vā varuṇo vā jaleśvaraḥ / yamo vā notsahet karṇaṃ raṇe pratisamāsitum // 7.155.16 gāṇḍīvam āyamya bhavāṃś cakraṃ vāhaṃ sudarśanam / na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham // 7.155.17 tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ / vihīnakavacaś cāyaṃ kṛtaḥ parapuraṃjayaḥ // 7.155.18 utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te / prādāc chakrāya karṇo vai tena vaikartanaḥ smṛtaḥ // 7.155.19 āśīviṣa iva kruddhaḥ stambhito mantratejasā / tathādya bhāti karṇo me śāntajvāla ivānalaḥ // 7.155.20 yadā prabhṛti karṇāya śaktir dattā mahātmanā / vāsavena mahābāho prāptā yāsau ghaṭotkace // 7.155.21 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca / tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe // 7.155.22 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kena cit / ṛte tvā puruṣavyāghra śape satyena cānagha // 7.155.23 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ / ripuṣv api dayāvāṃś ca tasmāt karṇo vṛṣā smṛtaḥ // 7.155.24 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ / kesarīva vane mardan mattamātaṅgayūthapān // 7.155.25 vimadān rathaśārdūlān kurute raṇamūrdhani // 7.155.25.2 madhyaṃgata ivādityo yo na śakyo nirīkṣitum / tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ // 7.155.26 śarajālasahasrāṃśuḥ śaradīva divākaraḥ // 7.155.26.2 tapānte toyado yadvac charadhārāḥ kṣaraty asau / divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān // 7.155.27 so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā // 7.155.27.2 eko hi yogo 'sya bhaved vadhāya; chidre hy enaṃ svapramattaḥ pramattam / kṛcchraprāptaṃ rathacakre nimagne; hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya // 7.155.28 jarāsaṃdhaś cedirājo mahātmā; mahābalaś caikalavyo niṣādaḥ / ekaikaśo nihatāḥ sarva eva; yogais tais tais tvaddhitārthaṃ mayaiva // 7.155.29 athāpare nihatā rākṣasendrā; hiḍimbakirmīrabakapradhānāḥ / alāyudhaḥ parasainyāvamardī; ghaṭotkacaś cograkarmā tarasvī // 7.155.30 katham asmaddhitārthaṃ te kaiś ca yogair janārdana / jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīṣvarāḥ // 7.156.1 jarāsaṃdhaś cedirājo naiṣādiś ca mahābalaḥ / yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ // 7.156.2 suyodhanas tān avaśyaṃ vṛṇuyād rathasattamān / te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuś ca kauravān // 7.156.3 te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ / dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva // 7.156.4 sūtaputro jarāsaṃdhaś cedirājo niṣādajaḥ / suyodhanaṃ samāśritya taperan pṛthivīm imām // 7.156.5 yogair api hatā yais te tān me śṛṇu dhanaṃjaya / ajayyā hi vinā yogair mṛdhe te daivatair api // 7.156.6 ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm / yodhayet samare pārtha lokapālābhirakṣitām // 7.156.7 jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ / asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm // 7.156.8 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām / vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ // 7.156.9 tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ / pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat // 7.156.10 astravegapratihatā sā gadā prāpatad bhuvi / dārayantī dharāṃ devīṃ kampayantīva parvatān // 7.156.11 tatra sma rākṣasī ghorā jarā nāmāśuvikramā / saṃdhayām āsa taṃ jātaṃ jarāsaṃdham ariṃdamam // 7.156.12 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak / tayā sa saṃdhito yasmāj jarāsaṃdhas tataḥ smṛtaḥ // 7.156.13 sā tu bhūmigatā pārtha hatā sasutabāndhavā / gadayā tena cāstreṇa sthūṇākarṇena rākṣasī // 7.156.14 vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe / nihato bhīmasenena paśyatas te dhanaṃjaya // 7.156.15 yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān / sendrā devā na taṃ hantuṃ raṇe śaktā narottama // 7.156.16 tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ / droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ // 7.156.17 sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ / asyann eko vanacaro babhau rāma ivāparaḥ // 7.156.18 ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ / sarākṣasoragāḥ pārtha vijetuṃ yudhi karhi cit // 7.156.19 kim u mānuṣamātreṇa śakyaḥ syāt prativīkṣitum / dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam // 7.156.20 tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani / cedirājaś ca vikrāntaḥ pratyakṣaṃ nihatas tava // 7.156.21 sa cāpy aśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ / vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām // 7.156.22 tvatsahāyo naravyāghra lokānāṃ hitakāmyayā / hiḍimbabakakirmīrā bhīmasenena pātitāḥ // 7.156.23 rāvaṇena samaprāṇā brahmayajñavināśanāḥ // 7.156.23.2 hatas tathaiva māyāvī haiḍimbenāpy alāyudhaḥ / haiḍimbaś cāpy upāyena śaktyā karṇena ghātitaḥ // 7.156.24 yadi hy enaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe / mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ // 7.156.25 mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā / eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ // 7.156.26 dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ / vyaṃsitā cāpy upāyena śakradattā mayānagha // 7.156.27 ye hi dharmasya loptāro vadhyās te mama pāṇḍava / dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā // 7.156.28 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā / yatra tatra rame nityam ahaṃ satyena te śape // 7.156.29 na viṣādas tvayā kāryaḥ karṇaṃ vaikartanaṃ prati / upadekṣyāmy upāyaṃ te yena taṃ prasahiṣyasi // 7.156.30 suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ / tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava // 7.156.31 vardhate tumulas tv eṣa śabdaḥ paracamūṃ prati / vidravanti ca sainyāni tvadīyāni diśo daśa // 7.156.32 labdhalakṣyā hi kauravyā vidhamanti camūṃ tava / dahaty eṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ // 7.156.33 ekavīravadhe moghā śaktiḥ sūtātmaje yadā / kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān // 7.157.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ / ekavīravadhe kasmān na yuddhe jayam ādadhat // 7.157.2 āhūto na nivarteyam iti tasya mahāvratam / svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ // 7.157.3 tato dvairatham ānīya phalgunaṃ śakradattayā / na jaghāna vṛṣā kasmāt tan mamācakṣva saṃjaya // 7.157.4 nūnaṃ buddhivihīnaś cāpy asahāyaś ca me sutaḥ / śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn // 7.157.5 yā hy asya paramā śaktir jayasya ca parāyaṇam / sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace // 7.157.6 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā / tathā śaktir amoghā sā moghībhūtā ghaṭotkace // 7.157.7 yathā varāhasya śunaś ca yudhyatos; tayor abhāve śvapacasya lābhaḥ / manye vidvan vāsudevasya tadvad; yuddhe lābhaḥ karṇahaiḍimbayor vai // 7.157.8 ghaṭotkaco yadi hanyād dhi karṇaṃ; paro lābhaḥ sa bhavet pāṇḍavānām / vaikartano vā yadi taṃ nihanyāt; tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt // 7.157.9 iti prājñaḥ prajñayaitad vicārya; ghaṭotkacaṃ sūtaputreṇa yuddhe / ayodhayad vāsudevo nṛsiṃhaḥ; priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca // 7.157.10 etac cikīrṣitaṃ jñātvā karṇe madhunihā nṛpa / niyojayām āsa tadā dvairathe rākṣaseśvaram // 7.157.11 ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ / amoghāyā vighātārthaṃ rājan durmantrite tava // 7.157.12 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha / na rakṣed yadi kṛṣṇas taṃ pārthaṃ karṇān mahārathāt // 7.157.13 sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi / vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum // 7.157.14 tais tair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva / jayaty abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ // 7.157.15 saviśeṣaṃ tv amoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam / hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ // 7.157.16 virodhī ca kumantrī ca prājñamānī mamātmajaḥ / yasyaiṣa samatikrānto vadhopāyo jayaṃ prati // 7.157.17 tavāpi samatikrāntam etad gāvalgaṇe katham / etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ // 7.157.18 duryodhanasya śakuner mama duḥśāsanasya ca / rātrau rātrau bhavaty eṣā nityam eva samarthanā // 7.157.19 śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam / preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ // 7.157.20 atha vā nihate pārthe pāṇḍuṣv anyatamaṃ tataḥ / sthāpayed yudhi vārṣṇeyas tasmāt kṛṣṇo nipātyatām // 7.157.21 kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ / śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ // 7.157.22 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāś ca pāṇḍavāḥ / kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ // 7.157.23 tasmāt parṇāni śākhāś ca skandhaṃ cotsṛjya sūtaja / kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā // 7.157.24 hanyād yadi hi dāśārhaṃ karṇo yādavanandanam / kṛtsnā vasumatī rājan vaśe te syān na saṃśayaḥ // 7.157.25 yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā / nanu tava vasudhā narendra sarvā; sagirisamudravanā vaśaṃ vrajeta // 7.157.26 sā tu buddhiḥ kṛtāpy evaṃ jāgrati tridaśeśvare / aprameye hṛṣīkeśe yuddhakāle vyamuhyata // 7.157.27 arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ / na hy enam aicchat pramukhe sauteḥ sthāpayituṃ raṇe // 7.157.28 anyāṃś cāsmai rathodārān upasthāpayad acyutaḥ / amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho // 7.157.29 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ / papraccha rathaśārdūla karṇaṃ prati mahāratham // 7.157.30 ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama / kimarthaṃ sūtaputreṇa na muktā phalgune tu sā // 7.157.31 duḥṣāsanaś ca karṇaś ca śakuniś ca sasaindhavaḥ / satataṃ mantrayanti sma duryodhanapurogamāḥ // 7.157.32 karṇa karṇa maheṣvāsa raṇe 'mitaparākrama / nānyasya śaktir eṣā te moktavyā jayatāṃ vara // 7.157.33 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt / sa hi teṣām atiyaśā devānām iva vāsavaḥ // 7.157.34 tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha / bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ // 7.157.35 tatheti ca pratijñātaṃ karṇena śinipuṃgava / hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ // 7.157.36 aham eva tu rādheyaṃ mohayāmi yudhāṃ vara / yato nāvasṛjac chaktiṃ pāṇḍave śvetavāhane // 7.157.37 phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ / na nidrā na ca me harṣo manaso 'sti yudhāṃ vara // 7.157.38 ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava / mṛtyor āsyāntarān muktaṃ paśyāmy adya dhanaṃjayam // 7.157.39 na pitā na ca me mātā na yūyaṃ bhrātaras tathā / na ca prāṇās tathā rakṣyā yathā bībhatsur āhave // 7.157.40 trailokyarājyād yat kiṃ cid bhaved anyat sudurlabham / neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam // 7.157.41 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat / mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam // 7.157.42 ataś ca prahito yuddhe mayā karṇāya rākṣasaḥ / na hy anyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum // 7.157.43 iti sātyakaye prāha tadā devakinandanaḥ / dhanaṃjayahite yuktas tatpriye satataṃ rataḥ // 7.157.44 karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca / apanītaṃ mahat tāta tava caiva viśeṣataḥ // 7.158.1 yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe / anivāryām asahyāṃ ca devair api savāsavaiḥ // 7.158.2 sā kimarthaṃ na karṇena pravṛtte samare purā / na devakīsute muktā phalgune vāpi saṃjaya // 7.158.3 saṃgrāmād vinivṛttānāṃ sarveṣāṃ no viśāṃ pate / rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata // 7.158.4 prabhātamātre śvobhūte keśavāyārjunāya vā / śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ // 7.158.5 tataḥ prabhātasamaye rājan karṇasya daivataiḥ / anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ // 7.158.6 daivam eva paraṃ manye yat karṇo hastasaṃsthayā / na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam // 7.158.7 tasya hastasthitā śaktiḥ kālarātrir ivodyatā / daivopahatabuddhitvān na tāṃ karṇo vimuktavān // 7.158.8 kṛṣṇe vā devakīputre mohito devamāyayā / pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho // 7.158.9 daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca / gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam // 7.158.10 karṇaś ca mama putrāś ca sarve cānye ca pārthivāḥ / anena duṣpraṇītena gatā vaivasvatakṣayam // 7.158.11 bhūya eva tu me śaṃsa yathā yuddham avartata / kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā // 7.158.12 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ / sṛñjayāḥ saha pāñcālais te 'py akurvan kathaṃ raṇam // 7.158.13 saumadatter vadhād droṇam āyastaṃ saindhavasya ca / amarṣāj jīvitaṃ tyaktvā gāhamānaṃ varūthinīm // 7.158.14 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam / kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ // 7.158.15 ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ / drauṇikarṇakṛpās tāta te 'py akurvan kim āhave // 7.158.16 bhāradvājaṃ jighāṃsantau savyasācivṛkodarau / samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me // 7.158.17 sindhurājavadheneme ghaṭotkacavadhena te / amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi // 7.158.18 hate ghaṭotkace rājan karṇena niśi rākṣase / praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu // 7.158.19 āpatatsu ca vegena vadhyamāne bale 'pi ca / vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ // 7.158.20 abravīc ca mahābāhur bhīmasenaṃ paraṃtapaḥ / āvāraya mahābāho dhārtarāṣṭrasya vāhinīm // 7.158.21 haiḍimbasyābhighātena moho mām āviśan mahān // 7.158.21.2 evaṃ bhīmaṃ samādiśya svarathe samupāviśat / aśrupūrṇamukho rājā niḥśvasaṃś ca punaḥ punaḥ // 7.158.22 kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam // 7.158.22.2 taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt / mā vyathāṃ kuru kaunteya naitat tvayy upapadyate // 7.158.23 vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe // 7.158.23.2 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho / tvayi vaiklavyam āpanne saṃśayo vijaye bhavet // 7.158.24 śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ / vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt // 7.158.25 viditā te mahābāho dharmāṇāṃ paramā gatiḥ / brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate // 7.158.26 asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā / bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana // 7.158.27 astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam / asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ // 7.158.28 uṣitaś ca sahāsmābhir yāvan nāsīd dhanaṃjayaḥ // 7.158.28.2 gandhamādanayātrāyāṃ durgebhyaś ca sma tāritāḥ / pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā // 7.158.29 ārambhāc caiva yuddhānāṃ yad eṣa kṛtavān prabho / madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā // 7.158.30 svabhāvād yā ca me prītiḥ sahadeve janārdana / saiva me dviguṇā prītī rākṣasendre ghaṭotkace // 7.158.31 bhaktaś ca me mahābāhuḥ priyo 'syāhaṃ priyaś ca me / yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ // 7.158.32 paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ / droṇakarṇau ca saṃyattau paśya yuddhe mahārathau // 7.158.33 niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam / gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat // 7.158.34 anādṛtya balaṃ bāhvor bhīmasenasya mādhava / citrāstratāṃ ca pārthasya vikramante sma kauravāḥ // 7.158.35 eṣa droṇaś ca karṇaś ca rājā caiva suyodhanaḥ / nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge // 7.158.36 katham asmāsu jīvatsu tvayi caiva janārdana / haiḍimbaḥ prāptavān mṛtyuṃ sūtaputreṇa saṃgataḥ // 7.158.37 kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ / nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ // 7.158.38 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ / nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ // 7.158.39 niruddhāś ca vayaṃ sarve saindhavena durātmanā / nimittam abhavad droṇaḥ saputras tatra karmaṇi // 7.158.40 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam / vyāyacchataś ca khaḍgena dvidhā khaḍgaṃ cakāra ha // 7.158.41 vyasane vartamānasya kṛtavarmā nṛśaṃsavat / aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī // 7.158.42 tathetare maheṣvāsāḥ saubhadraṃ yudhy apātayan // 7.158.42.2 alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā / saindhavo yādavaśreṣṭha tac ca nātipriyaṃ mama // 7.158.43 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ / droṇakarṇau raṇe pūrvaṃ hantavyāv iti me matiḥ // 7.158.44 etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha / etau raṇe samāsādya parāśvastaḥ suyodhanaḥ // 7.158.45 yatra vadhyo bhaved droṇaḥ sūtaputraś ca sānugaḥ / tatrāvadhīn mahābāhuḥ saindhavaṃ dūravāsinam // 7.158.46 avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ / tato yāsyāmy ahaṃ vīra svayaṃ karṇajighāṃsayā // 7.158.47 bhīmaseno mahābāhur droṇānīkena saṃgataḥ // 7.158.47.2 evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ / sa visphārya mahac cāpaṃ śaṅkhaṃ pradhmāpya bhairavam // 7.158.48 tato rathasahasreṇa gajānāṃ ca śatais tribhiḥ / vājibhiḥ pañcasāhasrais trisāhasraiḥ prabhadrakaiḥ // 7.158.49 vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt // 7.158.49.2 tato bherīḥ samājaghnuḥ śaṅkhān dadhmuś ca daṃśitāḥ / pāñcālāḥ pāṇḍavāś caiva yudhiṣṭhirapurogamāḥ // 7.158.50 tato 'bravīn mahābāhur vāsudevo dhanaṃjayam / eṣa prayāti tvarito krodhāviṣṭo yudhiṣṭhiraḥ // 7.158.51 jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate // 7.158.51.2 evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat / dūraṃ ca yātaṃ rājānam anvagacchaj janārdanaḥ // 7.158.52 taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā / śokopahatasaṃkalpaṃ dahyamānam ivāgninā // 7.158.53 abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram // 7.158.53.2 karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ / savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ // 7.158.54 na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha / sṛjetāṃ spardhināv etau divyāny astrāṇi sarvaśaḥ // 7.158.55 vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ / vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira // 7.158.56 tato bhavet te vyasanaṃ ghoraṃ bharatasattama / diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada // 7.158.57 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hy asau / tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge // 7.158.58 mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ / prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira // 7.158.59 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiś ca mahātmabhiḥ / kauravān samare rājann abhiyudhyasva bhārata // 7.158.60 pañcame divase caiva pṛthivī te bhaviṣyati // 7.158.60.2 nityaṃ ca puruṣavyāghra dharmam eva vicintaya / ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava // 7.158.61 sevethāḥ paramaprīto yato dharmas tato jayaḥ / ity uktvā pāṇḍavaṃ vyāsas tatraivāntaradhīyata // 7.158.62 ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām / duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ // 7.159.1 dṛṣṭva bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava / dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya // 7.159.2 tvaṃ hi droṇavināśāya samutpanno hutāśanāt / saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ // 7.159.3 abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃ cana // 7.159.3.2 janamejayaḥ śikhaṇḍī ca daurmukhiś ca yaśodhanaḥ / abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ // 7.159.4 nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ / drupadaś ca virāṭaś ca putrabhrātṛsamanvitau // 7.159.5 sātyakiḥ kekayāś caiva pāṇḍavaś ca dhanaṃjayaḥ / abhidravantu vegena bhāradvājavadhepsayā // 7.159.6 tathaiva rathinaḥ sarve hastyaśvaṃ yac ca kiṃ cana / pādātāś ca raṇe droṇaṃ prāpayantu mahāratham // 7.159.7 tathājñaptās tu te sarve pāṇḍavena mahātmanā / abhyadravanta vegena kumbhayoniṃ yuyutsayā // 7.159.8 āgacchatas tān sahasā sarvodyogena pāṇḍavān / pratijagrāha samare droṇaḥ śastrabhṛtāṃ varaḥ // 7.159.9 tato duryodhano rājā sarvodyogena pāṇḍavān / abhyadravat susaṃkruddha icchan droṇasya jīvitam // 7.159.10 tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam / pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram // 7.159.11 nidrāndhās te mahārāja pariśrāntāś ca saṃyuge / nābhyapadyanta samare kāṃ cic ceṣṭāṃ mahārathāḥ // 7.159.12 triyāmā rajanī caiṣā ghorarūpā bhayānakā / sahasrayāmapratimā babhūva prāṇahāriṇī // 7.159.13 vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ // 7.159.13.2 aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ / sarve hy āsan nirutsāhāḥ kṣatriyā dīnacetasaḥ // 7.159.14 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ // 7.159.14.2 te tathā pārayantaś ca hrīmantaś ca viśeṣataḥ / svadharmam anupaśyanto na jahuḥ svām anīkinīm // 7.159.15 śastrāṇy anye samutsṛjya nidrāndhāḥ śerate janāḥ / gajeṣv anye ratheṣv anye hayeṣv anye ca bhārata // 7.159.16 nidrāndhā no bubudhire kāṃ cic ceṣṭāṃ narādhipāḥ / te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam // 7.159.17 svapnāyamānās tv apare parān iti vicetasaḥ / ātmānaṃ samare jaghnuḥ svān eva ca parān api // 7.159.18 nānāvāco vimuñcanto nidrāndhās te mahāraṇe / yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ // 7.159.19 saṃmardyānye raṇe ke cin nidrāndhāś ca parasparam / jaghnuḥ śūrā raṇe rājaṃs tasmiṃs tamasi dāruṇe // 7.159.20 hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ / nābhyajānanta samare nidrayā mohitā bhṛśam // 7.159.21 teṣām etādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ / uvāca vākyaṃ bībhatsur uccaiḥ saṃnādayan diśaḥ // 7.159.22 śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ / tamasā cāvṛte sainye rajasā bahulena ca // 7.159.23 te yūyaṃ yadi manyadhvam upāramata sainikāḥ / nimīlayata cātraiva raṇabhūmau muhūrtakam // 7.159.24 tato vinidrā viśrāntāś candramasy udite punaḥ / saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ // 7.159.25 tad vacaḥ sarvadharmajñā dhārmikasya niśamya te / arocayanta sainyāni tathā cānyonyam abruvan // 7.159.26 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca / upāramata pāṇḍūnāṃ viratā hi varūthinī // 7.159.27 tathā vikrośamānasya phalgunasya tatas tataḥ / upāramata pāṇḍūnāṃ senā tava ca bhārata // 7.159.28 tām asya vācaṃ devāś ca ṛṣayaś ca mahātmanaḥ / sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan // 7.159.29 tat saṃpūjya vaco 'krūraṃ sarvasainyāni bhārata / muhūrtam asvapan rājañ śrāntāni bharatarṣabha // 7.159.30 sā tu saṃprāpya viśrāmaṃ dhvajinī tava bhārata / sukham āptavatī vīram arjunaṃ pratyapūjayat // 7.159.31 tvayi vedās tathāstrāṇi tvayi buddhiparākramau / dharmas tvayi mahābāho dayā bhūteṣu cānagha // 7.159.32 yac cāśvastās tavecchāmaḥ śarma pārtha tad astu te / manasaś ca priyān arthān vīra kṣipram avāpnuhi // 7.159.33 iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ / nidrayā samavākṣiptās tūṣṇīm āsan viśāṃ pate // 7.159.34 aśvapṛṣṭheṣu cāpy anye rathanīḍeṣu cāpare / gajaskandhagatāś cānye śerate cāpare kṣitau // 7.159.35 sāyudhāḥ sagadāś caiva sakhaḍgāḥ saparaśvadhāḥ / saprāsakavacāś cānye narāḥ suptāḥ pṛthak pṛthak // 7.159.36 gajās te pannagābhogair hastair bhūreṇurūṣitaiḥ / nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām // 7.159.37 gajāḥ śuśubhire tatra niḥśvasanto mahītale / viśīrṇā girayo yadvan niḥśvasadbhir mahoragaiḥ // 7.159.38 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm / hayāḥ kāñcanayoktrāś ca kesarālambibhir yugaiḥ // 7.159.39 suṣupus tatra rājendra yuktā vāheṣu sarvaśaḥ // 7.159.39.2 tat tathā nidrayā bhagnam avācam asvapad balam / kuśalair iva vinyastaṃ paṭe citram ivādbhutam // 7.159.40 te kṣatriyāḥ kuṇḍalino yuvānaḥ; parasparaṃ sāyakavikṣatāṅgāḥ / kumbheṣu līnāḥ suṣupur gajānāṃ; kuceṣu lagnā iva kāminīnām // 7.159.41 tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā / netrānandena candreṇa māhendrī dig alaṃkṛtā // 7.159.42 tato muhūrtād bhagavān purastāc chaśalakṣaṇaḥ / aruṇaṃ darśayām āsa grasañ jyotiḥprabhaṃ prabhuḥ // 7.159.43 aruṇasya tu tasyānu jātarūpasamaprabham / raśmijālaṃ mahac candro mandaṃ mandam avāsṛjat // 7.159.44 utsārayantaḥ prabhayā tamas te candraraśmayaḥ / paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā // 7.159.45 tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat / aprakhyam aprakāśaṃ ca jagāmāśu tamas tathā // 7.159.46 pratiprakāśite loke divābhūte niśākare / vicerur na viceruś ca rājan naktaṃcarās tataḥ // 7.159.47 bodhyamānaṃ tu tat sainyaṃ rājaṃś candrasya raśmibhiḥ / bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi // 7.159.48 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet / tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ // 7.159.49 tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate / loke lokavināśāya paraṃ lokam abhīpsatām // 7.159.50 tato duryodhano droṇam abhigamyedam abravīt / amarṣavaśam āpanno janayan harṣatejasī // 7.160.1 na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ / sapatnā glānamanaso labdhalakṣyā viśeṣataḥ // 7.160.2 tat tu marṣitam asmābhir bhavataḥ priyakāmyayā / ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ // 7.160.3 sarvathā parihīnāḥ sma tejasā ca balena ca / bhavatā pālyamānās te vivardhante punaḥ punaḥ // 7.160.4 divyāny astrāṇi sarvāṇi brahmāstrādīni yāny api / tāni sarvāṇi tiṣṭhanti bhavaty eva viśeṣataḥ // 7.160.5 na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ / yudhyamānasya te tulyāḥ satyam etad bravīmi te // 7.160.6 sasurāsuragandharvān imāṃl lokān dvijottama / sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ // 7.160.7 sa bhavān marṣayaty enāṃs tvatto bhītān viśeṣataḥ / śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām // 7.160.8 evam uddharṣito droṇaḥ kopitaś cātmajena te / samanyur abravīd rājan duryodhanam idaṃ vacaḥ // 7.160.9 sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave / ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā // 7.160.10 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ // 7.160.10.2 yad bhavān manyate cāpi śubhaṃ vā yadi vāśubham / tad vai kartāsmi kauravya vacanāt tava nānyathā // 7.160.11 nihatya sarvapāñcālān yuddhe kṛtvā parākramam / vimokṣye kavacaṃ rājan satyenāyudham ālabhe // 7.160.12 manyase yac ca kaunteyam arjunaṃ śrāntam āhave / tasya vīryaṃ mahābāho śṛṇu satyena kaurava // 7.160.13 taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ / utsahante raṇe soḍhuṃ kupitaṃ savyasācinam // 7.160.14 khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ / sāyakair vāritaś cāpi varṣamāṇo mahātmanā // 7.160.15 yakṣā nāgās tathā daityā ye cānye balagarvitāḥ / nihatāḥ puruṣendreṇa tac cāpi viditaṃ tava // 7.160.16 gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ / yūyaṃ tair hriyamāṇāś ca mokṣitā dṛḍhadhanvanā // 7.160.17 nivātakavacāś cāpi devānāṃ śatravas tathā / surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ // 7.160.18 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām / vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham // 7.160.19 pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava / kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate // 7.160.20 taṃ tathābhipraśaṃsantam arjunaṃ kupitas tadā / droṇaṃ tava suto rājan punar evedam abravīt // 7.160.21 ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaś ca me / haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm // 7.160.22 tasya tad vacanaṃ śrutvā bhāradvājo hasann iva / anvavartata rājānaṃ svasti te 'stv iti cābravīt // 7.160.23 ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā / akṣayaṃ kṣapayet kaś cit kṣatriyaḥ kṣatriyarṣabham // 7.160.24 taṃ na vittapatir nendro na yamo na jaleśvaraḥ / nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham // 7.160.25 mūḍhās tv etāni bhāṣante yānīmāny āttha bhārata / yuddhe hy arjunam āsādya svastimān ko vrajed gṛhān // 7.160.26 tvaṃ tu sarvātiśaṅkitvān niṣṭhuraḥ pāpaniścayaḥ / śreyasas tvaddhite yuktāṃs tat tad vaktum ihecchasi // 7.160.27 gaccha tvam api kaunteyam ātmārthebhyo hi māciram / tvam apy āśaṃsase yoddhuṃ kulajaḥ kṣatriyo hy asi // 7.160.28 imān kiṃ pārthivān sarvān ghātayiṣyasy anāgasaḥ / tvam asya mūlaṃ vairasya tasmād āsādayārjunam // 7.160.29 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ / dūrdyūtadevī gāndhāriḥ prayātv arjunam āhave // 7.160.30 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ / devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān // 7.160.31 tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat / asakṛc chūnyavan mohād dhṛtarāṣṭrasya śṛṇvataḥ // 7.160.32 ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me / pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ // 7.160.33 iti te katthamānasya śrutaṃ saṃsadi saṃsadi / anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha // 7.160.34 eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ / kṣatradharmam avekṣasva ślāghyas tava vadho jayāt // 7.160.35 dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam / kṛtakṛtyo 'nṛṇaś cāsi mā bhair yudhyasva pāṇḍavam // 7.160.36 ity uktvā samare droṇo nyavartata yataḥ pare / dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā // 7.160.37 tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata / kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate // 7.161.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ / aruṇo 'bhyudayāṃ cakre tāmrīkurvann ivāmbaram // 7.161.2 tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān / abhyadravat sapāñcālān duryodhanapurogamaḥ // 7.161.3 dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt / sapatnān savyataḥ kurmi savyasācinn imān kurūn // 7.161.4 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ / droṇakarṇau maheṣvāsau savyataḥ paryavartata // 7.161.5 abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ / ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat // 7.161.6 arjunārjuna bībhatso śṛṇu me tattvato vacaḥ / yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ // 7.161.7 asmiṃś ced āgate kāle śreyo na pratipatsyase / asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi // 7.161.8 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi / bhindhy anīkaṃ yudhāṃ śreṣṭha savyasācinn imān kuru // 7.161.9 sa savyasācī bhīmena coditaḥ keśavena ca / karṇadroṇāv atikramya samantāt paryavārayat // 7.161.10 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān / parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ // 7.161.11 nāśaknuvan vārayituṃ vardhamānam ivānalam // 7.161.11.2 atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ / abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam // 7.161.12 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ / kadarthīkṛtya rājendra śaravarṣair avākirat // 7.161.13 astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ / sarvān avidhyan niśitair daśabhir daśabhiḥ śaraiḥ // 7.161.14 uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭis tathaiva ca / tamaś ca ghoraṃ śabdaś ca tadā samabhavan mahān // 7.161.15 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate / sainyena rajasā mūḍhaṃ sarvam andham ivābhavat // 7.161.16 naiva te na vayaṃ rājan prajñāsiṣma parasparam / uddeśena hi tena sma samayudhyanta pārthivāḥ // 7.161.17 virathā rathino rājan samāsādya parasparam / keṣeśu samasajjanta kavaceṣu bhujeṣu ca // 7.161.18 hatāśvā hatasūtāś ca niśceṣṭā rathinas tadā / jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ // 7.161.19 hatān gajān samāśliṣya parvatān iva vājinaḥ / gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ // 7.161.20 tatas tv abhyavasṛtyaiva saṃgrāmād uttarāṃ diśam / atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ // 7.161.21 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu / samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate // 7.161.22 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā / droṇaṃ dṛṣṭvārayas tresuś celur mamluś ca māriṣa // 7.161.23 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam / nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā // 7.161.24 ke cid āsan nirutsāhāḥ ke cit kruddhā manasvinaḥ / vismitāś cābhavan ke cit ke cid āsann amarṣitāḥ // 7.161.25 hastair hastāgram apare pratyapiṃṣan narādhipāḥ / apare daśanair oṣṭhān adaśan krodhamūrchitāḥ // 7.161.26 vyākṣipann āyudhān anye mamṛduś cāpare bhujān / anye cānvapatan droṇaṃ tyaktātmāno mahaujasaḥ // 7.161.27 pāñcālās tu viśeṣeṇa droṇasāyakapīḍitāḥ / samasajjanta rājendra samare bhṛśavedanāḥ // 7.161.28 tato virāṭadrupadau droṇaṃ pratiyayū raṇe / tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam // 7.161.29 drupadasya tataḥ pautrās traya eva viśāṃ pate / cedayaś ca maheṣvāsā droṇam evābhyayur yudhi // 7.161.30 teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ / tribhir droṇo 'harat prāṇāṃs te hatā nyapatan bhuvi // 7.161.31 tato droṇo 'jayad yuddhe cedikekayasṛñjayān / matsyāṃś caivājayat sarvān bhāradvājo mahārathaḥ // 7.161.32 tatas tu drupadaḥ krodhāc charavarṣam avākirat / droṇaṃ prati mahārāja virāṭaś caiva saṃyuge // 7.161.33 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ / drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam // 7.161.34 hate virāṭe drupade kekayeṣu tathaiva ca / tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca // 7.161.35 hateṣu triṣu vīreṣu drupadasya ca naptṛṣu // 7.161.35.2 droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ / śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ // 7.161.36 iṣṭāpūrtāt tathā kṣātrād brāhmaṇyāc ca sa naśyatu / droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ // 7.161.37 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām / āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā // 7.161.38 pāñcālās tv ekato droṇam abhyaghnan pāṇḍavānyataḥ // 7.161.38.2 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ / sodaryāś ca yathā mukhyās te 'rakṣan droṇam āhave // 7.161.39 rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ / yatamānāpi pāñcālā na śekuḥ prativīkṣitum // 7.161.40 tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa / sa enaṃ vāgbhir ugrābhis tatakṣa puruṣarṣabha // 7.161.41 drupadasya kule jātaḥ sarvāstreṣv astravittamaḥ / kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam // 7.161.42 pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet / viśeṣatas tu śapathaṃ śapitvā rājasaṃsadi // 7.161.43 eṣa vaiśvānara iva samiddhaḥ svena tejasā / śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā // 7.161.44 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm / sthitāḥ paśyata me karma droṇam eva vrajāmy aham // 7.161.45 ity uktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ / dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃs tava vāhinīm // 7.161.46 dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm / āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat // 7.161.47 naiva nas tādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam / yathā sūryodaye rājan samutpiñjo 'bhavan mahān // 7.161.48 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa / hatāni ca vikīrṇāni śarīrāṇi śarīriṇām // 7.161.49 ke cid anyatra gacchantaḥ pathi cānyair upadrutāḥ / vimukhāḥ pṛṣṭhataś cānye tāḍyante pārśvato 'pare // 7.161.50 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam / atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata // 7.161.51 te tathaiva mahārāja daṃśitā raṇamūrdhani / saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire // 7.162.1 udite tu sahasrāṃśau taptakāñcanasaprabhe / prakāśiteṣu lokeṣu punar yuddham avartata // 7.162.2 dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt / tāny evābhyudite sūrye samasajjanta bhārata // 7.162.3 rathair hayā hayair nāgāḥ pādātāś cāpi kuñjaraiḥ / hayā hayaiḥ samājagmuḥ pādātāś ca padātibhiḥ // 7.162.4 saṃsaktāś ca viyuktāś ca yodhāḥ saṃnyapatan raṇe // 7.162.4.2 te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā / kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan // 7.162.5 śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām / visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām // 7.162.6 śabdaḥ samabhavad rājan divispṛg bharatarṣabha / dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām // 7.162.7 hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām / krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat // 7.162.8 vivṛddhas tumulaḥ śabdo dyām agacchan mahāsvanaḥ / nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ // 7.162.9 bhūmāv aśrūyata mahāṃs tadāsīt kṛpaṇaṃ mahat / patatāṃ patitānāṃ ca pattyaśvarathahastinām // 7.162.10 teṣu sarveṣv anīkeṣu vyatiṣakteṣv anekaśaḥ / sve svāñ jaghnuḥ pare svāṃś ca sve parāṃś ca parān pare // 7.162.11 vīrabāhuvisṛṣṭāś ca yodheṣu ca gajeṣu ca / asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣv iva // 7.162.12 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ / sa eva śabdas tadrūpo vāsasāṃ nijyatām iva // 7.162.13 ardhāsibhis tathā khaḍgais tomaraiḥ saparaśvadhaiḥ / nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam // 7.162.14 gajāśvakāyaprabhavāṃ naradehapravāhinīm / śastramatsyasusaṃpūrṇāṃ māṃsaśoṇitakardamām // 7.162.15 ārtanādasvanavatīṃ patākāvastraphenilām / nadīṃ prāvartayan vīrāḥ paralokapravāhinīm // 7.162.16 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ / viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ // 7.162.17 saṃśuṣkavadanā vīrāḥ śirobhiś cārukuṇḍalaiḥ // 7.162.17.2 yuddhopakaraṇaiś cānyais tatra tatra prakāśitaiḥ / kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api // 7.162.18 nāsīd rathapathas tatra sarvam āyodhanaṃ prati // 7.162.18.2 majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ / kathaṃ cid avahañ śrāntā vepamānāḥ śarārditāḥ // 7.162.19 kulasattvabalopetā vājino vāraṇopamāḥ // 7.162.19.2 vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam / balam āsīt tadā sarvam ṛte droṇārjunāv ubhau // 7.162.20 tāv evāstāṃ nilayanaṃ tāv ārtāyanam eva ca / tāv evānye samāsādya jagmur vaivasvatakṣayam // 7.162.21 āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam / pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃ cana // 7.162.22 antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane / pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye // 7.162.23 na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram / na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim // 7.162.24 na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau / na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca // 7.162.25 na cānyān naiva cātmānaṃ na kṣitiṃ na diśas tathā / paśyāma rājan saṃsaktān sainyena rajasāvṛtān // 7.162.26 saṃbhrānte tumule ghore rajomeghe samutthite / dvitīyām iva saṃprāptām amanyanta niśāṃ tadā // 7.162.27 na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ / na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā // 7.162.28 hastasaṃsparśam āpannān parān vāpy atha vā svakān / nyapātayaṃs tadā yuddhe narāḥ sma vijayaiṣiṇaḥ // 7.162.29 uddhūtatvāt tu rajasaḥ prasekāc choṇitasya ca / praśaśāma rajo bhaumaṃ śīghratvād anilasya ca // 7.162.30 tatra nāgā hayā yodhā rathino 'tha padātayaḥ / pārijātavanānīva vyarocan rudhirokṣitāḥ // 7.162.31 tato duryodhanaḥ karṇo droṇo duḥśāsanas tathā / pāṇḍavaiḥ samasajjanta caturbhiś caturo rathāḥ // 7.162.32 duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata / vṛkodareṇa rādheyo bhāradvājena cārjunaḥ // 7.162.33 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ / ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam // 7.162.34 rathamārgair vicitraiś ca vicitrarathasaṃkulam / apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām // 7.162.35 yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ / jīmūtā iva gharmānte śaravarṣair avākiran // 7.162.36 te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ / aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ // 7.162.37 spardhinas te maheṣvāsāḥ kṛtayatnā dhanurdharāḥ / abhyagacchaṃs tathānyonyaṃ mattā gajavṛṣā iva // 7.162.38 na nūnaṃ dehabhedo 'sti kāle tasmin samāgate / yatra sarve na yugapad vyaśīryanta mahārathāḥ // 7.162.39 bāhubhiś caraṇaiś chinnaiḥ śirobhiś cārukuṇḍalaiḥ / kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ // 7.162.40 nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ / anyaiś ca vividhākārair dhautaiḥ praharaṇottamaiḥ // 7.162.41 citraiś ca vividhākāraiḥ śarīrāvaraṇair api / vicitraiś ca rathair bhagnair hataiś ca gajavājibhiḥ // 7.162.42 śūnyaiś ca nagarākārair hatayodhadhvajai rathaiḥ / amanuṣyair hayais trastaiḥ kṛṣyamāṇais tatas tataḥ // 7.162.43 vātāyamānair asakṛd dhatavīrair alaṃkṛtaiḥ / vyajanaiḥ kaṅkaṭaiś caiva dhvajaiś ca vinipātitaiḥ // 7.162.44 chatrair ābharaṇair vastrair mālyaiś ca susugandhibhiḥ / hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ // 7.162.45 urasyair maṇibhir niṣkaiś cūḍāmaṇibhir eva ca / āsīd āyodhanaṃ tatra nabhas tārāgaṇair iva // 7.162.46 tato duryodhanasyāsīn nakulena samāgamaḥ / amarṣitena kruddhasya kruddhenāmarṣitasya ca // 7.162.47 apasavyaṃ cakārātha mādrīputras tavātmajam / kirañ śaraśatair hṛṣṭas tatra nādo mahān abhūt // 7.162.48 apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā / so 'marṣitas tam apy ājau praticakre 'pasavyataḥ // 7.162.49 tataḥ praticikīrṣantam apasavyaṃ tu te sutam / nyavārayata tejasvī nakulaś citramārgavit // 7.162.50 sarvato vinivāryainaṃ śarajālena pīḍayan / vimukhaṃ nakulaś cakre tat sainyāḥ samapūjayan // 7.162.51 tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava / saṃsmṛtya sarvaduḥkhāni tava durmantritena ca // 7.162.52 tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat / rathavegena tīvreṇa kampayann iva medinīm // 7.163.1 tasyāpatata evāśu bhallenāmitrakarśanaḥ / mādrīsutaḥ śiro yantuḥ saśirastrāṇam acchinat // 7.163.2 nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaś cana sainikaḥ / hṛtottamāṅgam āśutvāt sahadevena buddhavān // 7.163.3 yadā tv asaṃgṛhītatvāt prayānty aśvā yathāsukham / tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam // 7.163.4 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ / yuyudhe rathināṃ śreṣṭhaś citraṃ laghu ca suṣṭhu ca // 7.163.5 tad asyāpūjayan karma sve pare caiva saṃyuge / hatasūtarathenājau vyacarad yad abhītavat // 7.163.6 sahadevas tu tān aśvāṃs tīkṣṇair bāṇair avākirat / pīḍyamānāḥ śaraiś cāśu prādravaṃs te tatas tataḥ // 7.163.7 sa raśmiṣu viṣaktatvād utsasarja śarāsanam / dhanuṣā karma kurvaṃs tu raśmīn sa punar utsṛjat // 7.163.8 chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat / parīpsaṃs tvatsutaṃ karṇas tadantaram avāpatat // 7.163.9 vṛkodaras tataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ / ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat // 7.163.10 saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ / tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayos tadā // 7.163.11 tau vṛṣāv iva saṃkruddhau vivṛttanayanāv ubhau / vegena mahatānyonyaṃ saṃrabdhāv abhipetatuḥ // 7.163.12 abhisaṃśliṣṭayos tatra tayor āhavaśauṇḍayoḥ / abhinnaśarapātatvād gadāyuddham avartata // 7.163.13 gadayā bhīmasenas tu karṇasya rathakūbaram / bibhedāśu tadā rājaṃs tad adbhutam ivābhavat // 7.163.14 tato bhīmasya rādheyo gadām ādāya vīryavān / avāsṛjad rathe tāṃ tu bibheda gadayā gadām // 7.163.15 tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām / tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ // 7.163.16 pratyavidhyat punaś cānyaiḥ sā bhīmaṃ punar āvrajat // 7.163.16.2 tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ / papāta sārathiś cāsya mumoha gadayā hataḥ // 7.163.17 sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ / dhvaje śarāsane caiva śarāvāpe ca bhārata // 7.163.18 tataḥ punas tu rādheyo hayān asya ratheṣubhiḥ / ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī // 7.163.19 sa vipannaratho bhīmo nakulasyāpluto ratham / harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ // 7.163.20 tathā droṇārjunau citram ayudhyetāṃ mahārathau / ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi // 7.163.21 laghusaṃdhānayogābhyāṃ rathayoś ca raṇena ca / mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca // 7.163.22 upāramanta te sarve yodhāsmākaṃ pare tathā / adṛṣṭapūrvaṃ paśyantas tad yuddhaṃ guruśiṣyayoḥ // 7.163.23 vicitrān pṛtanāmadhye rathamārgān udīryataḥ / anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ // 7.163.24 parākramaṃ tayor yodhā dadṛśus taṃ suvismitāḥ // 7.163.24.2 tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat / āmiṣārthaṃ mahārāja gagane śyenayor iva // 7.163.25 yad yac cakāra droṇas tu kuntīputrajigīṣayā / tat tat pratijaghānāśu prahasaṃs tasya pāṇḍavaḥ // 7.163.26 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe / tataḥ prāduścakārāstram astramārgaviśāradaḥ // 7.163.27 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam / muktaṃ muktaṃ droṇacāpāt taj jaghāna dhanaṃjayaḥ // 7.163.28 astrāṇy astrair yadā tasya vidhivad dhanti pāṇḍavaḥ / tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat // 7.163.29 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā / tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ // 7.163.30 sa vadhyamāneṣv astreṣu divyeṣv api yathāvidhi / arjunenārjunaṃ droṇo manasaivābhyapūjayat // 7.163.31 mene cātmānam adhikaṃ pṛthivyām api bhārata / tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ // 7.163.32 vāryamāṇas tu pārthena tathā madhye mahātmanām / yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan // 7.163.33 tato 'ntarikṣe devāś ca gandharvāś ca sahasraśaḥ / ṛṣayaḥ siddhasaṃghāś ca vyatiṣṭhanta didṛkṣayā // 7.163.34 tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam / śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā // 7.163.35 tatra smāntarhitā vāco vyacaranta punaḥ punaḥ / droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ // 7.163.36 visṛjyamāneṣv astreṣu jvālayatsu diśo daśa // 7.163.36.2 naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam / na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param // 7.163.37 vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam // 7.163.37.2 ati pāṇḍavam ācāryo droṇaṃ cāpy ati pāṇḍavaḥ / nānayor antaraṃ draṣṭuṃ śakyam astreṇa kena cit // 7.163.38 yadi rudro dvidhākṛtya yudhyetātmānam ātmanā / tatra śakyopamā kartum anyatra tu na vidyate // 7.163.39 jñānam ekastham ācārye jñānaṃ yogaś ca pāṇḍave / śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave // 7.163.40 nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ / icchamānau punar imau hanyetāṃ sāmaraṃ jagat // 7.163.41 ity abruvan mahārāja dṛṣṭvā tau puruṣarṣabhau / antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ // 7.163.42 tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ / saṃtāpayan raṇe pārthaṃ bhūtāny antarhitāni ca // 7.163.43 tataś cacāla pṛthivī saparvatavanadrumā / vavau ca viṣamo vāyuḥ sāgarāś cāpi cukṣubhuḥ // 7.163.44 tatas trāso mahān āsīt kurupāṇḍavasenayoḥ / sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā // 7.163.45 tataḥ pārtho 'py asaṃbhrāntas tad astraṃ pratijaghnivān / brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat // 7.163.46 yadā na gamyate pāraṃ tayor anyatarasya vā / tataḥ saṃkulayuddhena tad yuddhaṃ vyakulīkṛtam // 7.163.47 nājñāyata tataḥ kiṃ cit punar eva viśāṃ pate / pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe // 7.163.48 śarajālaiḥ samākīrṇe meghajālair ivāmbare / na sma saṃpatate kaś cid antarikṣacaras tadā // 7.163.49 tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye / duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat // 7.164.1 sa tu rukmarathāsakto duḥśāsanaśarārditaḥ / amarṣāt tava putrasya śarair vāhān avākirat // 7.164.2 kṣaṇena sa rathas tasya sadhvajaḥ sahasārathiḥ / nādṛśyata mahārāja pārṣatasya śaraiś citaḥ // 7.164.3 duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ / nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ // 7.164.4 sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ / kirañ śarasahasrāṇi droṇam evābhyayād raṇe // 7.164.5 pratyapadyata hārdikyaḥ kṛtavarmā tadantaram / sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan // 7.164.6 taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau / droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam // 7.164.7 saṃprahāram akurvaṃs te sarve sapta mahārathāḥ / amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ // 7.164.8 śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ / āryaṃ yuddham akurvanta parasparajigīṣavaḥ // 7.164.9 śuklābhijanakarmāṇo matimanto janādhipāḥ / dharmayuddham ayudhyanta prekṣanto gatim uttamām // 7.164.10 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca / nātra karṇī na nālīko na lipto na ca vastakaḥ // 7.164.11 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ / iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmagaḥ // 7.164.12 ṛjūny eva viśuddhāni sarve śastrāṇy adhārayan / suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca // 7.164.13 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam / caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha // 7.164.14 dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān / yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt // 7.164.15 nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ / samasajjanta catvāro vātāḥ parvatayor iva // 7.164.16 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau / samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata // 7.164.17 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam / yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat // 7.164.18 duryodhano mahārāja kirañ śoṇitabhojanān / taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata // 7.164.19 tau parasparam āsādya samīpe kurumādhavau / hasamānau nṛśārdūlāv abhītau samagacchatām // 7.164.20 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau / anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ // 7.164.21 atha duryodhano rājā sātyakiṃ pratyabhāṣata / priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ // 7.164.22 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam / dhig astu kṣātram ācāraṃ dhig astu balam aurasam // 7.164.23 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava / tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava // 7.164.24 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau / tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire // 7.164.25 kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata // 7.164.25.2 taṃ tathāvādinaṃ rājan sātyakiḥ pratyabhāṣata / prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit // 7.164.26 neyaṃ sabhā rājaputra na cācāryaniveśanam / yatra krīḍitam asmābhis tadā rājan samāgataiḥ // 7.164.27 kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava / kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ // 7.164.28 kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā / yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ // 7.164.29 taṃ tathāvādinaṃ tatra rājānaṃ mādhavo 'bravīt / evaṃvṛttaṃ sadā kṣatraṃ yad dhantīha gurūn api // 7.164.30 yadi te 'haṃ priyo rājañ jahi māṃ mā ciraṃ kṛthāḥ / tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha // 7.164.31 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya / necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat // 7.164.32 ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ / abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate // 7.164.33 tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ / śaraiś cāvākirad rājañ śaineyaṃ tanayas tava // 7.164.34 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ / anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ // 7.164.35 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam / duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ // 7.164.36 taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ / pañcāśatā punaś cājau triṃśatā daśabhiś ca ha // 7.164.37 tasya saṃdadhataś ceṣūn saṃhiteṣuṃ ca kārmukam / acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat // 7.164.38 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram / duryodhano mahārāja dāśārhaśarapīḍitaḥ // 7.164.39 samāśvasya tu putras te sātyakiṃ punar abhyayāt / visṛjann iṣujālāni yuyudhānarathaṃ prati // 7.164.40 tathaiva sātyakir bāṇān duryodhanarathaṃ prati / pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata // 7.164.41 tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ / agner iva mahākakṣe śabdaḥ samabhavan mahān // 7.164.42 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam / kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava // 7.164.43 na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ / abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn // 7.164.44 tasya karṇaḥ śitān bāṇān pratihanya hasann iva / dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charaiḥ // 7.164.45 bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ / dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripoḥ // 7.164.46 amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata / vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge // 7.164.47 saṃkule vartamāne tu rājā dharmasuto 'bravīt / pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān // 7.164.48 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ / ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ // 7.164.49 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ / tatra gacchata yatraite yudhyante māmakā rathāḥ // 7.164.50 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ / jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha // 7.164.51 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ / hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān // 7.164.52 te rājñā coditā vīrā yotsyamānā mahārathāḥ / caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayuḥ // 7.164.53 pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ / bhīmasenapurogāś ca ekataḥ paryavārayan // 7.164.54 āsaṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ / yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam // 7.164.55 abhidravārjuna kṣipraṃ kurūn droṇād apānuda / tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam // 7.164.56 kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat / pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān // 7.164.57 pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat / yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā // 7.164.58 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi / nātrasanta raṇe droṇāt sattvavanto mahārathāḥ // 7.164.59 vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā / droṇam evābhyayur yuddhe mohayanto mahāratham // 7.164.60 teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ / abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ // 7.164.61 vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā / udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat // 7.164.62 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi / pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā // 7.164.63 kaccid droṇo na naḥ sarvān kṣapayet paramāstravit / samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ // 7.164.64 na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum / na cainam arjuno jātu pratiyudhyeta dharmavit // 7.164.65 trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān / matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt // 7.164.66 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana / api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ // 7.164.67 āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava / yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ // 7.164.68 aśvatthāmni hate naiṣa yudhyed iti matir mama / taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānavaḥ // 7.164.69 etan nārocayad rājan kuntīputro dhanaṃjayaḥ / anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ // 7.164.70 tato bhīmo mahābāhur anīke sve mahāgajam / jaghāna gadayā rājann aśvatthāmānam ity uta // 7.164.71 bhīmasenas tu savrīḍam upetya droṇam āhave / aśvatthāmā hata iti śabdam uccaiś cakāra ha // 7.164.72 aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat / kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā // 7.164.73 bhīmasenavacaḥ śrutvā droṇas tat param apriyam / manasā sannagātro 'bhūd yathā saikatam ambhasi // 7.164.74 śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai / hataḥ sa iti ca śrutvā naiva dhairyād akampata // 7.164.75 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat / anucintyātmanaḥ putram aviṣahyam arātibhiḥ // 7.164.76 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ / avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām // 7.164.77 taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ / tathā carantaṃ saṃgrāme sarvato vyakirañ śaraiḥ // 7.164.78 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ / vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ // 7.164.79 tato vyarocata droṇo vinighnan sarvasomakān / śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe // 7.164.80 tathaiva parighākārān bāhūn kanakabhūṣaṇān // 7.164.80.2 te vadhyamānāḥ samare bhāradvājena pārthivāḥ / medinyām anvakīryanta vātanunnā iva drumāḥ // 7.164.81 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata / agamyarūpā pṛthivī māṃsaśoṇitakardamā // 7.164.82 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān / atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan // 7.164.83 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān / vasudānasya bhallena śiraḥ kāyād apāharat // 7.164.84 punaḥ pañcaśatān matsyān ṣaṭsahasrāṃś ca sṛñjayān / hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ // 7.164.85 kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam / ṛṣayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ // 7.164.86 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ / vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣavaḥ // 7.164.87 sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ / bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ // 7.164.88 ta enam abruvan sarve droṇam āhavaśobhinam / adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te // 7.164.89 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān / nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi // 7.164.90 vedavedāṅgaviduṣaḥ satyadharmaparasya ca / brāhmaṇasya viśeṣeṇa tavaitan nopapadyate // 7.164.91 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate / paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe // 7.164.92 iti teṣāṃ vacaḥ śrutvā bhīmasenavacaś ca tat / dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat // 7.164.93 sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram / ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ // 7.164.94 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam / trayāṇām api lokānām aiśvaryārthe kathaṃ cana // 7.164.95 tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ / tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave // 7.164.96 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim / droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt // 7.164.97 yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ / satyaṃ bravīmi te senā vināśaṃ samupaiṣyati // 7.164.98 sa bhavāṃs trātu no droṇāt satyāj jyāyo 'nṛtaṃ bhavet / anṛtaṃ jīvitasyārthe vadan na spṛśyate 'nṛtaiḥ // 7.164.99 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam / śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ // 7.164.100 gāhamānasya te senāṃ mālavasyendravarmaṇaḥ / aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ // 7.164.101 nihato yudhi vikramya tato 'haṃ droṇam abruvam / aśvatthāmā hato brahman nivartasvāhavād iti // 7.164.102 nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ / sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ // 7.164.103 droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam / tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ // 7.164.104 satyavān hi nṛloke 'smin bhavān khyāto janādhipa // 7.164.104.2 tasya tad vacanaṃ śrutvā kṛṣṇavākyapracoditaḥ / bhāvitvāc ca mahārāja vaktuṃ samupacakrame // 7.164.105 tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ / avyaktam abravīd rājan hataḥ kuñjara ity uta // 7.164.106 tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ / babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm // 7.164.107 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ / putravyasanasaṃtapto nirāśo jīvite 'bhavat // 7.164.108 āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām / ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam // 7.164.109 vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca / yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama // 7.164.110 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam / pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat // 7.164.111 ya iṣṭvā manujendreṇa drupadena mahāmakhe / labdho droṇavināśāya samiddhād dhavyavāhanāt // 7.164.112 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam / dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān // 7.164.113 saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam / droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam // 7.164.114 tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare / dyotato bhāskarasyeva ghanānte pariveśinaḥ // 7.164.115 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ / antakālam iva prāptaṃ menire vīkṣya sainikāḥ // 7.164.116 tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān / dṛṣṭvāmanyata dehasya kālaparyāyam āgatam // 7.164.117 tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe / na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ // 7.164.118 tasya tv ahāni catvāri kṣapā caikāsyato gatā / tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇaḥ // 7.164.119 sa śarakṣayam āsādya putraśokena cārditaḥ / vividhānāṃ ca divyānām astrāṇām aprasannatām // 7.164.120 utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ / tejasā preryamāṇaś ca yuyudhe so 'timānuṣam // 7.164.121 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ / śarāṃś ca brahmadaṇḍābhān dhṛṣṭadyumnam ayodhayat // 7.164.122 tatas taṃ śaravarṣeṇa mahatā samavākirat / vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ // 7.164.123 taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ / dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat // 7.164.124 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam / śitena cainaṃ bāṇena pratyavidhyat stanāntare // 7.164.125 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge / bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ // 7.164.126 yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate / sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca // 7.164.127 dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ / jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ // 7.164.128 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ / amiśrayad ameyātmā brāhmam astram udīrayan // 7.164.129 te miśrā bahv aśobhanta javanā vātaraṃhasaḥ / pārāvatasavarṇāś ca śoṇāś ca bharatarṣabha // 7.164.130 yathā savidyuto meghā nadanto jaladāgame / tathā rejur mahārāja miśritā raṇamūrdhani // 7.164.131 īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca / praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ // 7.164.132 sa chinnadhanvā viratho hatāśvo hatasārathiḥ / uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat // 7.164.133 tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ / nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ // 7.164.134 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ / vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat // 7.164.135 asaṃśayaṃ tathābhūte pāñcālyaḥ sādhv amanyata / vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ // 7.164.136 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā / agacchad asim udyamya śatacandraṃ ca bhānumat // 7.164.137 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ / iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge // 7.164.138 so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca / śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan // 7.164.139 tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ / nāpaśyad antaraṃ droṇas tad adbhutam ivābhavat // 7.164.140 kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ / tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe // 7.164.141 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī / sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat // 7.164.142 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ / śoṇāś ca paryamucyanta rathabandhād viśāṃ pate // 7.164.143 tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ / nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ // 7.164.144 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ / droṇam abhyapatad rājan vainateya ivoragam // 7.164.145 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ / yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe // 7.164.146 so 'carad vividhān mārgān prakārān ekaviṃśatim / bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam // 7.164.147 parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan / saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣataḥ // 7.164.148 tataḥ śarasahasreṇa śatacandram apātayat / khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ // 7.164.149 te tu vaitastikā nāma śarā hy āsannaghātinaḥ / nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ // 7.164.150 śāradvatasya pārthasya drauṇer vaikartanasya ca / pradyumnayuyudhānābhyām abhimanyoś ca te śarāḥ // 7.164.151 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam / antevāsinam ācāryo jighāṃsuḥ putrasaṃmitam // 7.164.152 taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ / paśyatas tava putrasya karṇasya ca mahātmanaḥ // 7.164.153 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat // 7.164.153.2 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam / droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata // 7.164.154 apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau // 7.164.154.2 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti / divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam // 7.164.155 abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau // 7.164.155.2 dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava / ācāryavaramukhyānāṃ madhye krīḍan madhūdvahaḥ // 7.164.156 ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ / mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram // 7.164.157 yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ / mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ // 7.164.158 tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ / ajayyaṃ samare dṛṣṭvā sādhu sādhv iti sātvatam // 7.164.159 yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan // 7.164.159.2 krūram āyodhanaṃ jajñe tasmin rājasamāgame / rudrasyeva hi kruddhasya nighnatas tu paśūn yathā // 7.165.1 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata / chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge // 7.165.2 bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ / sādibhiś ca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat // 7.165.3 bāṇapātanikṛttās tu yodhās te kurusattama / ceṣṭanto vividhāś ceṣṭā vyadṛśyanta mahāhave // 7.165.4 vartamāne tathā yuddhe ghore devāsuropame / abravīt kṣatriyāṃs tatra dharmarājo yudhiṣṭhiraḥ // 7.165.5 abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ // 7.165.5.2 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ / ghaṭate ca yathāśakti bhāradvājasya nāśane // 7.165.6 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe / adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ // 7.165.7 te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata // 7.165.7.2 yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ / abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ // 7.165.8 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ / abhyadravata vegena martavyam iti niścitaḥ // 7.165.9 prayāte satyasaṃdhe tu samakampata medinī / vavur vātāḥ sanirghātās trāsayanto varūthinīm // 7.165.10 papāta mahatī colkā ādityān nirgateva ha / dīpayantīva tāpena śaṃsantīva mahad bhayam // 7.165.11 jajvaluś caiva śastrāṇi bhāradvājasya māriṣa / rathāḥ svananti cātyarthaṃ hayāś cāśrūṇy avāsṛjan // 7.165.12 hataujā iva cāpy āsīd bhāradvājo mahārathaḥ / ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati // 7.165.13 suyuddhena tataḥ prāṇān utsraṣṭum upacakrame // 7.165.13.2 tataś caturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ / nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe // 7.165.14 hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ / daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ // 7.165.15 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ / kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ // 7.165.16 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī / aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt // 7.165.17 tataḥ svaratham āropya pāñcālyam arimardanaḥ / abravīd abhisaṃprekṣya droṇam asyantam antikāt // 7.165.18 na tvad anya ihācāryaṃ yoddhum utsahate pumān / tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ // 7.165.19 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam / abhipatyādade kṣipram āyudhapravaraṃ dṛḍham // 7.165.20 saṃrabdhaś ca śarān asyan droṇaṃ durvāraṇaṃ raṇe / vivārayiṣur ācāryaṃ śaravarṣair avākirat // 7.165.21 tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau / udīrayetāṃ brāhmāṇi divyāny astrāṇy anekaśaḥ // 7.165.22 sa mahāstrair mahārāja droṇam ācchādayad raṇe / nihatya sarvāṇy astrāṇi bhāradvājasya pārṣataḥ // 7.165.23 sa vasātīñ śibīṃś caiva bāhlīkān kauravān api / rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ // 7.165.24 dhṛṣṭadyumnas tadā rājan gabhastibhir ivāṃśumān / babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ // 7.165.25 tasya droṇo dhanuś chittvā viddhvā cainaṃ śilīmukhaiḥ / marmāṇy abhyahanad bhūyaḥ sa vyathāṃ paramām agāt // 7.165.26 tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham / śanakair iva rājendra droṇaṃ vacanam abravīt // 7.165.27 yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ / svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet // 7.165.28 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ / tasya ca brāhmaṇo mūlaṃ bhavāṃś ca brahmavittamaḥ // 7.165.29 śvapākavan mlecchagaṇān hatvā cānyān pṛthagvidhān / ajñānān mūḍhavad brahman putradāradhanepsayā // 7.165.30 ekasyārthe bahūn hatvā putrasyādharmavid yathā / svakarmasthān vikarmastho na vyapatrapase katham // 7.165.31 sa cādya patitaḥ śete pṛṣṭenāveditas tava / dharmarājena tad vākyaṃ nātiśaṅkitum arhasi // 7.165.32 evam uktas tato droṇo bhīmenotsṛjya tad dhanuḥ / sarvāṇy astrāṇi dharmātmā hātukāmo 'bhyabhāṣata // 7.165.33 karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca // 7.165.33.2 saṃgrāme kriyatāṃ yatno bravīmy eṣa punaḥ punaḥ / pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmy aham // 7.165.34 iti tatra mahārāja prākrośad drauṇim eva ca / utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca // 7.165.35 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān // 7.165.35.2 tasya tac chidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ / khaḍgī rathād avaplutya sahasā droṇam abhyayāt // 7.165.36 hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca / droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam // 7.165.37 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan / droṇo 'pi śastrāṇy utsṛjya paramaṃ sāmyam āsthitaḥ // 7.165.38 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ / divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam // 7.165.39 dvau sūryāv iti no buddhir āsīt tasmiṃs tathā gate / ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṃ nabhaḥ // 7.165.40 samapadyata cārkābhe bhāradvājaniśākare // 7.165.40.2 nimeṣamātreṇa ca taj jyotir antaradhīyata / āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām // 7.165.41 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite // 7.165.41.2 vayam eva tadādrākṣma pañca mānuṣayonayaḥ / yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim // 7.165.42 ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ / vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍavaḥ // 7.165.43 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ / mahimānaṃ mahārāja yogamuktasya gacchataḥ // 7.165.44 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ / nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ // 7.165.45 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam // 7.165.45.2 vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram / dhikkṛtaḥ pārṣatas taṃ tu sarvabhūtaiḥ parāmṛśat // 7.165.46 tasya mūrdhānam ālambya gatasattvasya dehinaḥ / kiṃ cid abruvataḥ kāyād vicakartāsinā śiraḥ // 7.165.47 harṣeṇa mahatā yukto bhāradvāje nipātite / siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave // 7.165.48 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ / tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat // 7.165.49 uktavāṃś ca mahābāhuḥ kuntīputro dhanaṃjayaḥ / jīvantam ānayācāryaṃ mā vadhīr drupadātmaja // 7.165.50 na hantavyo na hantavya iti te sainikāś ca ha / utkrośann arjunaś caiva sānukrośas tam ādravat // 7.165.51 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ / dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham // 7.165.52 śoṇitena pariklinno rathād bhūmim ariṃdamaḥ / lohitāṅga ivādityo durdarśaḥ samapadyata // 7.165.53 evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ // 7.165.53.2 dhṛṣṭadyumnas tu tad rājan bhāradvājaśiro mahat / tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat // 7.165.54 te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ / palāyanakṛtotsāhā dudruvuḥ sarvatodiśam // 7.165.55 droṇas tu divam āsthāya nakṣatrapatham āviśat / aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa // 7.165.56 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca / vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva // 7.165.57 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim // 7.165.57.2 hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ / abhyadravan mahāvegās tataḥ sainyaṃ vyadīryata // 7.165.58 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ / tāvakā nihate droṇe gatāsava ivābhavan // 7.165.59 parājayam athāvāpya paratra ca mahad bhayam / ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ // 7.165.60 anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ / nādhyagacchaṃs tadā rājan kabandhāyutasaṃkule // 7.165.61 pāṇḍavās tu jayaṃ labdhvā paratra ca mahad yaśaḥ / bāṇaśabdaravāṃś cakruḥ siṃhanādāṃś ca puṣkalān // 7.165.62 bhīmasenas tato rājan dhṛṣṭadyumnaś ca pārṣataḥ / varūthinyām anṛtyetāṃ pariṣvajya parasparam // 7.165.63 abravīc ca tadā bhīmaḥ pārṣataṃ śatrutāpanam / bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata // 7.165.64 sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge // 7.165.64.2 etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ / bāhuśabdena pṛthivīṃ kampayām āsa pāṇḍavaḥ // 7.165.65 tasya śabdena vitrastāḥ prādravaṃs tāvakā yudhi / kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ // 7.165.66 pāṇḍavās tu jayaṃ labdhvā hṛṣṭā hy āsan viśāṃ pate / arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan // 7.165.67 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ / hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ // 7.165.68 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ / ārtasvareṇa mahatā putraṃ te paryavārayan // 7.165.69 rajasvalā vepamānā vīkṣamāṇā diśo daśa / aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate // 7.165.70 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva / aśaknuvann avasthātum apāyāt tanayas tava // 7.165.71 kṣutpipāsāpariśrāntās te yodhās tava bhārata / ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan // 7.165.72 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam / viparyāsaṃ yathā meror vāsavasyeva nirjayam // 7.165.73 amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam / trastarūpatarā rājan kauravāḥ prādravan bhayāt // 7.165.74 gāndhārarājaḥ śakunis trastas trastataraiḥ saha / hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ // 7.165.75 varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm / parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt // 7.165.76 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm / madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt // 7.165.77 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ / vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan // 7.165.78 bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ / kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ // 7.165.79 padātigaṇasaṃyuktas trasto rājan bhayārditaḥ / ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam // 7.165.80 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ / duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ // 7.165.81 gajāśvarathasaṃyukto vṛtaś caiva padātibhiḥ / duryodhano mahārāja prāyāt tatra mahārathaḥ // 7.165.82 gajān rathān samāruhya parasyāpi hayāñ janāḥ / prakīrṇakeśā vidhvastā na dvāv ekatra dhāvataḥ // 7.165.83 nedam astīti puruṣā hatotsāhā hataujasaḥ / utsṛjya kavacān anye prādravaṃs tāvakā vibho // 7.165.84 anyonyaṃ te samākrośan sainikā bharatarṣabha / tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire // 7.165.85 dhuryān pramucya tu rathād dhatasūtān svalaṃkṛtān / adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan // 7.165.86 dravamāṇe tathā sainye trastarūpe hataujasi / pratisrota iva grāho droṇaputraḥ parān iyāt // 7.165.87 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ / kathaṃ cit saṃkaṭān mukto mattadviradavikramaḥ // 7.165.88 dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam / duryodhanaṃ samāsādya droṇaputro 'bravīd idam // 7.165.89 kim iyaṃ dravate senā trastarūpeva bhārata / dravamāṇāṃ ca rājendra nāvasthāpayase raṇe // 7.165.90 tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa / karṇaprabhṛtayaś ceme nāvatiṣṭhanti pārthivāḥ // 7.165.91 anyeṣv api ca yuddheṣu naiva senādravat tadā / kaccit kṣemaṃ mahābāho tava sainyasya bhārata // 7.165.92 kasminn idaṃ hate rājan rathasiṃhe balaṃ tava / etām avasthāṃ saṃprāptaṃ tan mamācakṣva kaurava // 7.165.93 tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam / ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ // 7.165.94 bhinnā naur iva te putro nimagnaḥ śokasāgare / bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam // 7.165.95 tataḥ śāradvataṃ rājā savrīḍam idam abravīt / śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam // 7.165.96 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ / śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ // 7.165.97 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham / prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ // 7.165.98 tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ / anyonyam abhigarjantaḥ śastrair dehān apātayan // 7.165.99 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ / ahanac chātravān bhallaiḥ śataśo 'tha sahasraśaḥ // 7.165.100 pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ / saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ // 7.165.101 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām / droṇo brahmāstranirdagdhaṃ preṣayām āsa mṛtyave // 7.165.102 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ / raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // 7.165.103 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu / amarṣavaśam āpannāḥ pāñcālā vimukhābhavan // 7.165.104 teṣu kiṃ cit prabhagneṣu vimukheṣu sapatnajit / divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ // 7.165.105 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān / madhyaṃgata ivādityo duṣprekṣyas te pitābhavat // 7.165.106 te dahyamānā droṇena sūryeṇeva virājatā / dagdhavīryā nirutsāhā babhūvur gatacetasaḥ // 7.165.107 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ / jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt // 7.165.108 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ / api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ // 7.165.109 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ / yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ // 7.165.110 aśvatthāmni hate naiṣa yudhyed iti matir mama / hataṃ taṃ saṃyuge kaś cid ākhyātv asmai mṛṣā naraḥ // 7.165.111 etan nārocayad vākyaṃ kuntīputro dhanaṃjayaḥ / arocayaṃs tu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ // 7.165.112 bhīmasenas tu savrīḍam abravīt pitaraṃ tava / aśvatthāmā hata iti tac cābudhyata te pitā // 7.165.113 sa śaṅkamānas tan mithyā dharmarājam apṛcchata / hataṃ vāpy ahataṃ vājau tvāṃ pitā putravatsalaḥ // 7.165.114 tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ / aśvatthāmānam āhedaṃ hataḥ kuñjara ity uta // 7.165.115 bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ // 7.165.115.2 upasṛtya tadā droṇam uccair idam abhāṣata / yasyārthe śastram ādhatse yam avekṣya ca jīvasi // 7.165.116 putras te dayito nityaṃ śo 'śvatthāmā nipātitaḥ // 7.165.116.2 tac chrutvā vimanās tatra ācāryo mahad apriyam / niyamya divyāny astrāṇi nāyudhyata yathā purā // 7.165.117 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam / pāñcālarājasya sutaḥ krūrakarmā samādravat // 7.165.118 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ / divyāny astrāṇy athotsṛjya raṇe prāya upāviśat // 7.165.119 tato 'sya keśān savyena gṛhītvā pāṇinā tadā / pārṣataḥ krośamānānāṃ vīrāṇām acchinac chiraḥ // 7.165.120 na hantavyo na hantavya iti te sarvato 'bruvan / tathaiva cārjuno vāhād avaruhyainam ādravat // 7.165.121 udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ / jīvantam ānayācāryaṃ mā vadhīr iti dharmavit // 7.165.122 tathāpi vāryamāṇena kauravair arjunena ca / hata eva nṛśaṃsena pitā tava nararṣabha // 7.165.123 sainikāś ca tataḥ sarve prādravanta bhayārditāḥ / vayaṃ cāpi nirutsāhā hate pitari te 'nagha // 7.165.124 tac chrutvā droṇaputras tu nidhanaṃ pitur āhave / krodham āhārayat tīvraṃ padāhata ivoragaḥ // 7.165.125 adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya / brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt // 7.166.1 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān / aindraṃ nārāyaṇaṃ caiva yasmin nityaṃ pratiṣṭhitam // 7.166.2 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya / śrutvā nihatam ācāryam aśvatthāmā kim abravīt // 7.166.3 yena rāmād avāpyeha dhanurvedaṃ mahātmanā / proktāny astrāṇi divyāni putrāya gurukāṅkṣiṇe // 7.166.4 ekam eva hi loke 'sminn ātmano guṇavattaram / icchanti putraṃ puruṣā loke nānyaṃ kathaṃ cana // 7.166.5 ācāryāṇāṃ bhavanty eva rahasyāni mahātmanām / tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā // 7.166.6 sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya / śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ // 7.166.7 rāmasyānumataḥ śāstre puraṃdarasamo yudhi / kārtavīryasamo vīrye bṛhaspatisamo matau // 7.166.8 mahīdharasamo dhṛtyā tejasāgnisamo yuvā / samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ // 7.166.9 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ / śīghro 'nila ivākrande caran kruddha ivāntakaḥ // 7.166.10 asyatā yena saṃgrāme dharaṇyabhinipīḍitā / yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ // 7.166.11 vedasnāto vratasnāto dhanurvede ca pāragaḥ / mahodadhir ivākṣobhyo rāmo dāśarathir yathā // 7.166.12 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge / śrutvā nihatam ācāryam aśvatthāmā kim abravīt // 7.166.13 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭas tena mahātmanā / yathā droṇasya pāñcālyo yajñasenasuto 'bhavat // 7.166.14 taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā / śrutvā nihatam ācāryam aśvatthāmā kim abravīt // 7.166.15 chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā / bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha // 7.166.16 tasya kruddhasya rājendra vapur divyam adṛśyata / antakasyeva bhūtāni jihīrṣoḥ kālaparyaye // 7.166.17 aśrupūrṇe tato netre apamṛjya punaḥ punaḥ / uvāca kopān niḥśvasya duryodhanam idaṃ vacaḥ // 7.166.18 pitā mama yathā kṣudrair nyastaśastro nipātitaḥ / dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama // 7.166.19 anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam // 7.166.19.2 yuddheṣv api pravṛttānāṃ dhruvau jayaparājayau / dvayam etad bhaved rājan vadhas tatra praśasyate // 7.166.20 nyāyavṛtto vadho yas tu saṃgrāme yudhyato bhavet / na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ // 7.166.21 gataḥ sa vīralokāya pitā mama na saṃśayaḥ / na śocyaḥ puruṣavyāghras tathā sa nidhanaṃ gataḥ // 7.166.22 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān / paśyatāṃ sarvasainyānāṃ tan me marmāṇi kṛntati // 7.166.23 kāmāt krodhād avajñānād darpād bālyena vā punaḥ / vaidharmikāni kurvanti tathā paribhavena ca // 7.166.24 tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam / avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā // 7.166.25 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam / anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ // 7.166.26 yo hy asau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā / tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam // 7.166.27 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe / dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam // 7.166.28 karmaṇā yena teneha mṛdunā dāruṇena vā / pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava // 7.166.29 yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ / pretya ceha ca saṃprāptaṃ trāṇāya mahato bhayāt // 7.166.30 pitrā tu mama sāvasthā prāptā nirbandhunā yathā / mayi śailapratīkāśe putre śiṣye ca jīvati // 7.166.31 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam / yan māṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān // 7.166.32 sa tathāhaṃ kariṣyāmi yathā bharatasattama / paralokagatasyāpi gamiṣyāmy anṛṇaḥ pituḥ // 7.166.33 āryeṇa tu na vaktavyā kadā cit stutir ātmanaḥ / pitur vadham amṛṣyaṃs tu vakṣyāmy adyeha pauruṣam // 7.166.34 adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ / mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ // 7.166.35 na hi devā na gandharvā nāsurā na ca rākṣasāḥ / adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha // 7.166.36 mad anyo nāsti loke 'sminn arjunād vāstravittamaḥ / ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān // 7.166.37 prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ // 7.166.37.2 kṛśāśvatanayā hy adya matprayuktā mahāmṛdhe / darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān // 7.166.38 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ / āvṛtāḥ patribhis tīkṣṇair draṣṭāro māmakair iha // 7.166.39 kiran hi śarajālāni sarvato bhairavasvaram / śatrūn nipātayiṣyāmi mahāvāta iva drumān // 7.166.40 na ca jānāti bībhatsus tad astraṃ na janārdanaḥ / na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ // 7.166.41 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ / yad idaṃ mayi kauravya sakalyaṃ sanivartanam // 7.166.42 nārāyaṇāya me pitrā praṇamya vidhipūrvakam / upahāraḥ purā datto brahmarūpa upasthite // 7.166.43 taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau / vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ // 7.166.44 athainam abravīd rājan bhagavān devasattamaḥ / bhavitā tvatsamo nānyaḥ kaś cid yudhi naraḥ kva cit // 7.166.45 na tv idaṃ sahasā brahman prayoktavyaṃ kathaṃ cana / na hy etad astram anyatra vadhāc chatror nivartate // 7.166.46 na caitac chakyate jñātuṃ ko na vadhyed iti prabho / avadhyam api hanyād dhi tasmān naitat prayojayet // 7.166.47 vadhaḥ saṃkhye dravaś caiva śastrāṇāṃ ca visarjanam / prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca // 7.166.48 ete praśamane yogā mahāstrasya paraṃtapa / sarvathā pīḍito hi syād avadhyān pīḍayan raṇe // 7.166.49 taj jagrāha pitā mahyam abravīc caiva sa prabhuḥ / tvaṃ varṣiṣyasi divyāni śastravarṣāṇy anekaśaḥ // 7.166.50 anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi // 7.166.50.2 evam uktvā sa bhagavān divam ācakrame prabhuḥ / etan nārāyaṇād astraṃ tat prāptaṃ mama bandhunā // 7.166.51 tenāhaṃ pāṇḍavāṃś caiva pāñcālān matsyakekayān / vidrāvayiṣyāmi raṇe śacīpatir ivāsurān // 7.166.52 yathā yathāham iccheyaṃ tathā bhūtvā śarā mama / nipateyuḥ sapatneṣu vikramatsv api bhārata // 7.166.53 yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ / ayomukhaiś ca vihagair drāvayiṣye mahārathān // 7.166.54 paraśvadhāṃś ca vividhān prasakṣye 'ham asaṃśayam // 7.166.54.2 so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana / śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān // 7.166.55 mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ / pāñcālāpasadaś cādya na me jīvan vimokṣyate // 7.166.56 tac chrutvā droṇaputrasya paryavartata vāhinī / tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ // 7.166.57 bherīś cābhyahanan hṛṣṭā ḍiṇḍimāṃś ca sahasraśaḥ / tathā nanāda vasudhā khuranemiprapīḍitā // 7.166.58 sa śabdas tumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat // 7.166.58.2 taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam / sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan // 7.166.59 tathoktvā droṇaputro 'pi tadopaspṛśya bhārata / prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā // 7.166.60 prādurbhūte tatas tasminn astre nārāyaṇe tadā / prāvāt sapṛṣato vāyur anabhre stanayitnumān // 7.167.1 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ / pratisrotaḥ pravṛttāś ca gantuṃ tatra samudragāḥ // 7.167.2 śikharāṇi vyadīryanta girīṇāṃ tatra bhārata / apasavyaṃ mṛgāś caiva pāṇḍuputrān pracakrire // 7.167.3 tamasā cāvakīryanta sūryaś ca kaluṣo 'bhavat / saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat // 7.167.4 devadānavagandharvās trastā āsan viśāṃ pate / kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat // 7.167.5 vyathitāḥ sarvarājānas tadā hy āsan vicetasaḥ / tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham // 7.167.6 nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge / bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā // 7.167.7 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe / ko mantraḥ pāṇḍaveṣv āsīt tan mamācakṣva saṃjaya // 7.167.8 prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ / punaś ca tumulaṃ śabdaṃ śrutvārjunam abhāṣata // 7.167.9 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge / nihate vajrahastena yathā vṛtre mahāsure // 7.167.10 nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya / ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā // 7.167.11 ke cid bhrāntai rathais tūrṇaṃ nihatapārṣṇiyantṛbhiḥ / vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ // 7.167.12 bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ / bhītāḥ pādair hayān ke cit tvarayantaḥ svayaṃ rathaiḥ // 7.167.13 yugacakrākṣabhagnaiś ca drutāḥ ke cid bhayāturāḥ // 7.167.13.2 gajaskandheṣu saṃsyūtā nārācaiś calitāsanāḥ / śarārtair vidrutair nāgair hṛtāḥ ke cid diśo daśa // 7.167.14 viśastrakavacāś cānye vāhanebhyaḥ kṣitiṃ gatāḥ / saṃchinnā nemiṣu gatā mṛditāś ca hayadvipaiḥ // 7.167.15 krośantas tāta putreti palāyanto 'pare bhayāt / nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ // 7.167.16 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān / jalena kledayanty anye vimucya kavacāny api // 7.167.17 avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam / punarāvartitaṃ kena yadi jānāsi śaṃsa me // 7.167.18 hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām / rathanemisvanaś cātra vimiśraḥ śrūyate mahān // 7.167.19 ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare / muhur muhur udīryantaḥ kampayanti hi māmakān // 7.167.20 ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ / sendrān apy eṣa lokāṃs trīn bhañjyād iti matir mama // 7.167.21 manye vajradharasyaiṣa ninādo bhairavasvanaḥ / droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ // 7.167.22 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ / dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam // 7.167.23 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ / nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā // 7.167.24 udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ / dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ // 7.167.25 yatra te saṃśayo rājan nyastaśastre gurau hate / dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha // 7.167.26 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam / vyākhyāsyāmy ugrakarmāṇaṃ kurūṇām abhayaṃkaram // 7.167.27 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam / brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati // 7.167.28 jātamātreṇa vīreṇa yenoccaiḥśravasā iva / heṣatā kampitā bhūmir lokāś ca sakalās trayaḥ // 7.167.29 tac chrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā / aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava // 7.167.30 yo 'dyānātha ivākramya pārṣatena hatas tathā / karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ // 7.167.31 guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat / tan na jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ // 7.167.32 upacīrṇo gurur mithyā bhavatā rājyakāraṇāt / dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ // 7.167.33 sarvadharmopapanno 'yaṃ mama śiṣyaś ca pāṇḍavaḥ / nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃs tvayi // 7.167.34 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam / ācārya ukto bhavatā hataḥ kuñjara ity uta // 7.167.35 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ / āsīt sa vihvalo rājan yathā dṛṣṭas tvayā vibhuḥ // 7.167.36 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ / śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ // 7.167.37 nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān / rakṣatv idānīṃ sāmātyo yadi śaknoṣi pārṣatam // 7.167.38 grastam ācāryaputreṇa kruddhena hatabandhunā / sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam // 7.167.39 sauhārdaṃ sarvabhūteṣu yaḥ karoty atimātraśaḥ / so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe // 7.167.40 vikrośamāne hi mayi bhṛśam ācāryagṛddhini / avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ // 7.167.41 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ / tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān // 7.167.42 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ / so 'lpakālasya rājyasya kāraṇān nihato guruḥ // 7.167.43 dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate / visṛṣṭā pṛthivī sarvā saha putraiś ca tatparaiḥ // 7.167.44 sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ / avṛṇīta sadā putrān mām evābhyadhikaṃ guruḥ // 7.167.45 akṣīyamāṇo nyastāstras tvadvākyenāhave hataḥ / na tv enaṃ yudhyamānaṃ vai hanyād api śatakratuḥ // 7.167.46 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ / kṛto hy anāryair asmābhī rājyārthe laghubuddhibhiḥ // 7.167.47 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ / tyajet sarvaṃ mama premṇā jānāty etad dhi me guruḥ // 7.167.48 sa mayā rājyakāmena hanyamāno 'py upekṣitaḥ / tasmād avākśirā rājan prāpto 'smi narakaṃ vibho // 7.167.49 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim / ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam // 7.167.50 arjunasya vacaḥ śrutvā nocus tatra mahārathāḥ / apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam // 7.168.1 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata / utsmayann iva kaunteyam arjunaṃ bharatarṣabha // 7.168.2 munir yathāraṇyagato bhāṣase dharmasaṃhitam / nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ // 7.168.3 kṣatāt trātā kṣatāj jīvan kṣāntas triṣv api sādhuṣu / kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam // 7.168.4 sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ / avipaścid yathā vākyaṃ vyāharan nādya śobhase // 7.168.5 parākramas te kaunteya śakrasyeva śacīpateḥ / na cātivartase dharmaṃ velām iva mahodadhiḥ // 7.168.6 na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam / amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase // 7.168.7 diṣṭyā tāta manas te 'dya svadharmam anuvartate / ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta // 7.168.8 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ / draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ // 7.168.9 vanaṃ pravrājitāś cāsma valkalājinavāsasaḥ / anarhamāṇās taṃ bhāvaṃ trayodaśa samāḥ paraiḥ // 7.168.10 etāny amarṣasthānāni marṣitāni tvayānagha / kṣatradharmaprasaktena sarvam etad anuṣṭhitam // 7.168.11 tam adharmam apākraṣṭum ārabdhaḥ sahitas tvayā / sānubandhān haniṣyāmi kṣudrān rājyaharān aham // 7.168.12 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam / ghaṭāmaś ca yathāśakti tvaṃ tu no 'dya jugupsase // 7.168.13 svadharmaṃ necchase jñātuṃ mithyā vacanam eva te / bhayārditānām asmākaṃ vācā marmāṇi kṛntasi // 7.168.14 vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana / vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam // 7.168.15 adharmam etad vipulaṃ dhārmikaḥ san na budhyase / yat tvam ātmānam asmāṃś ca praśaṃsyān na praśaṃsasi // 7.168.16 yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi // 7.168.16.2 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam / dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān // 7.168.17 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm / giriprakāśān kṣitijān bhañjeyam anilo yathā // 7.168.18 sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha / droṇaputrād bhayaṃ kartuṃ nārhasy amitavikrama // 7.168.19 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ / aham enaṃ gadāpāṇir jeṣyāmy eko mahāhave // 7.168.20 tataḥ pāñcālarājasya putraḥ pārtham athābravīt / saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ // 7.168.21 bībhatso viprakarmāṇi viditāni manīṣiṇām / yājanādhyāpane dānaṃ tathā yajñapratigrahau // 7.168.22 ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ / hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase // 7.168.23 apakrāntaḥ svadharmāc ca kṣatradharmam upāśritaḥ / amānuṣeṇa hanty asmān astreṇa kṣudrakarmakṛt // 7.168.24 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam / māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim // 7.168.25 tasmiṃs tathā mayā śaste yadi drauṇāyanī ruṣā / kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate // 7.168.26 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā / ghātayiṣyati kauravyān paritrātum aśaknuvan // 7.168.27 yac ca māṃ dhārmiko bhūtvā bravīṣi gurughātinam / tadartham aham utpannaḥ pāñcālyasya suto 'nalāt // 7.168.28 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe / taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya // 7.168.29 yo hy anastravido hanyād brahmāstraiḥ krodhamūrchitaḥ / sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama // 7.168.30 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam / jānan dharmārthatattvajñaḥ kim arjuna vigarhase // 7.168.31 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ / tan mābhinandyaṃ bībhatso kimarthaṃ nābhinandase // 7.168.32 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam / bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi // 7.168.33 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān / chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ // 7.168.34 tac ca me kṛntate marma yan na tasya śiro mayā / niṣādaviṣaye kṣiptaṃ jayadrathaśiro yathā // 7.168.35 avadhaś cāpi śatrūṇām adharmaḥ śiṣyate 'rjuna / kṣatriyasya hy ayaṃ dharmo hanyād dhanyeta vā punaḥ // 7.168.36 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava / yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā // 7.168.37 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ / mayā śatrau hate kasmāt pāpe dharmaṃ na manyase // 7.168.38 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna / śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayas tava // 7.168.39 sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā / yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ // 7.169.1 tasminn ākruśyati droṇe maharṣitanaye tadā / nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā // 7.169.2 yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ / amānuṣāṇi saṃgrāme devair asukarāṇi ca // 7.169.3 tasminn ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ / nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam // 7.169.4 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ / śrutvā kim āhuḥ pāñcālyaṃ tan mamācakṣva saṃjaya // 7.169.5 śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ / tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate // 7.169.6 arjunas tu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam / sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt // 7.169.7 yudhiṣṭhiraś ca bhīmaś ca yamau kṛṣṇas tathāpare / āsan suvrīḍitā rājan sātyakir idam abravīt // 7.169.8 nehāsti puruṣaḥ kaś cid ya imaṃ pāpapūruṣam / bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyān narādhamam // 7.169.9 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate / gurum ākrośataḥ kṣudra na cādharmeṇa pātyase // 7.169.10 yāpyas tvam asi pārthaiś ca sarvaiś cāndhakavṛṣṇibhiḥ / yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi // 7.169.11 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan / vadhyas tvaṃ na tvayārtho 'sti muhūrtam api jīvatā // 7.169.12 kas tv etad vyavased āryas tvad anyaḥ puruṣādhamaḥ / nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ // 7.169.13 saptāvare tathā pūrve bāndhavās te nipātitāḥ / yaśasā ca parityaktās tvāṃ prāpya kulapāṃsanam // 7.169.14 uktavāṃś cāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham / tathānto vihitas tena svayam eva mahātmanā // 7.169.15 tasyāpi tava sodaryo nihantā pāpakṛttamaḥ / nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt // 7.169.16 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila / śikhaṇḍī rakṣitas tena sa ca mṛtyur mahātmanaḥ // 7.169.17 pāñcālāś calitā dharmāt kṣudrā mitragurudruhaḥ / tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ // 7.169.18 punaś ced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi / śiras te pātayiṣyāmi gadayā vajrakalpayā // 7.169.19 sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram / saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva // 7.169.20 śrūyate śrūyate ceti kṣamyate ceti mādhava / na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi // 7.169.21 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām / kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate // 7.169.22 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ / ā keśāgrān nakhāgrāc ca vaktavyo vaktum icchasi // 7.169.23 yaḥ sa bhūriśravāś chinne bhuje prāyagatas tvayā / vāryamāṇena nihatas tataḥ pāpataraṃ nu kim // 7.169.24 vyūhamāno mayā droṇo divyenāstreṇa saṃyuge / visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam // 7.169.25 ayudhyamānaṃ yas tv ājau tathā prāyagataṃ munim / chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet // 7.169.26 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān / kiṃ tadā na nihaṃsy enaṃ bhūtvā puruṣasattamaḥ // 7.169.27 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ / yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān // 7.169.28 yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm / kirañ śarasahasrāṇi tatra tatra prayāmy aham // 7.169.29 sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam / vaktum icchasi vaktavyaḥ kasmān māṃ paruṣāṇy atha // 7.169.30 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama / pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada // 7.169.31 joṣam āssva na māṃ bhūyo vaktum arhasy ataḥ param / adharottaram etad dhi yan mā tvaṃ vaktum icchasi // 7.169.32 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam / gamayiṣyāmi bāṇais tvāṃ yudhi vaivasvatakṣayam // 7.169.33 na caiva mūrkha dharmeṇa kevalenaiva śakyate / teṣām api hy adharmeṇa ceṣṭitaṃ śṛṇu yādṛśam // 7.169.34 vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ / draupadī ca parikliṣṭā tathādharmeṇa sātyake // 7.169.35 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā / sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa // 7.169.36 adharmeṇāpakṛṣṭaś ca madrarājaḥ parair itaḥ / ito 'py adharmeṇa hato bhīṣmaḥ kurupitāmahaḥ // 7.169.37 bhūriśravā hy adharmeṇa tvayā dharmavidā hataḥ // 7.169.37.2 evaṃ parair ācaritaṃ pāṇḍaveyaiś ca saṃyuge / rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata // 7.169.38 durjñeyaḥ paramo dharmas tathādharmaḥ sudurvidaḥ / yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam // 7.169.39 evamādīni vākyāni krūrāṇi paruṣāṇi ca / śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat // 7.169.40 tac chrutvā krodhatāmrākṣaḥ sātyakis tv ādade gadām / viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ // 7.169.41 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt / na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam // 7.169.42 tam āpatantaṃ sahasā mahābalam amarṣaṇam / pāñcālyāyābhisaṃkruddham antakāyāntakopamam // 7.169.43 codito vāsudevena bhīmaseno mahābalaḥ / avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat // 7.169.44 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī / praskandamānam ādāya jagāma balinaṃ balāt // 7.169.45 sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ / nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ // 7.169.46 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā / uvāca ślakṣṇayā vācā sahadevo viśāṃ pate // 7.169.47 asmākaṃ puruṣavyāghra mitram anyan na vidyate / param andhakavṛṣṇibhyaḥ pāñcālebhyaś ca mādhava // 7.169.48 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ / kṛṣṇasya ca tathāsmatto mitram anyan na vidyate // 7.169.49 pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām / nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ // 7.169.50 sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān / bhavantaś ca yathāsmākaṃ bhavatāṃ ca tathā vayam // 7.169.51 sa evaṃ sarvadharmajño mitradharmam anusmaran / niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava // 7.169.52 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ / vayaṃ kṣamayitāraś ca kim anyatra śamād bhavet // 7.169.53 praśāmyamāne śaineye sahadevena māriṣa / pāñcālarājasya sutaḥ prahasann idam abravīt // 7.169.54 muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam / āsādayatu mām eṣa dharādharam ivānilaḥ // 7.169.55 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmy aham / yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge // 7.169.56 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam / sumahat pāṇḍuputrāṇām āyānty ete hi kauravāḥ // 7.169.57 atha vā phalgunaḥ sarvān vārayiṣyati saṃyuge / aham apy asya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ // 7.169.58 manyate chinnabāhuṃ māṃ bhūriśravasam āhave / utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati // 7.169.59 śṛṇvan pāñcālavākyāni sātyakiḥ sarpavac chvasan / bhīmabāhvantare sakto visphuraty aniśaṃ balī // 7.169.60 tvarayā vāsudevaś ca dharmarājaś ca māriṣa / yatnena mahatā vīrau vārayām āsatus tataḥ // 7.169.61 nivārya parameṣvāsau krodhasaṃraktalocanau / yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ // 7.169.62 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ / yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ // 7.170.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam / aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam // 7.170.2 śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam / nihatya śātravān bhallaiḥ so 'cinod dehaparvatam // 7.170.3 tato vegena mahatā vinadya sa nararṣabhaḥ / pratijñāṃ śrāvayām āsa punar eva tavātmajam // 7.170.4 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ / muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ // 7.170.5 tasmāt saṃpaśyatas tasya drāvayiṣyāmi vāhinīm / vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu // 7.170.6 sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe / satyaṃ te pratijānāmi parāvartaya vāhinīm // 7.170.7 tac chrutvā tava putras tu vāhinīṃ paryavartayat / siṃhanādena mahatā vyapohya sumahad bhayam // 7.170.8 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ / punar evābhavat tīvraḥ pūrṇasāgarayor iva // 7.170.9 saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ / udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca // 7.170.10 teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām / saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire // 7.170.11 yathā śiloccaye śailaḥ sāgare sāgaro yathā / pratihanyeta rājendra tathāsan kurupāṇḍavāḥ // 7.170.12 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca / avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ // 7.170.13 tato nirmathyamānasya sāgarasyeva nisvanaḥ / abhavat tasya sainyasya sumahān adbhutopamaḥ // 7.170.14 prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā / abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm // 7.170.15 prādurāsaṃs tato bāṇā dīptāgrāḥ khe sahasraśaḥ / pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ // 7.170.16 te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvan mahāhave / muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ // 7.170.17 tathāpare dyotamānā jyotīṃṣīvāmbare 'male / prādurāsan mahīpāla kārṣṇāyasamayā guḍāḥ // 7.170.18 caturdiśaṃ vicitrāś ca śataghnyo 'tha hutāśadāḥ / cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ // 7.170.19 śastrākṛtibhir ākīrṇam atīva bharatarṣabha / dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ // 7.170.20 yathā yathā hy ayudhyanta pāṇḍavānāṃ mahārathāḥ / tathā tathā tad astraṃ vai vyavardhata janādhipa // 7.170.21 vadhyamānās tathāstreṇa tena nārāyaṇena vai / dahyamānānaleneva sarvato 'bhyarditā raṇe // 7.170.22 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ / tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho // 7.170.23 āpūryamāṇenāstreṇa sainye kṣīyati cābhibho / jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ // 7.170.24 dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam / madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam // 7.170.25 dhṛṣṭadyumna palāyasva saha pāñcālasenayā / sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān // 7.170.26 vāsudevo 'pi dharmātmā kariṣyaty ātmanaḥ kṣamam / upadeṣṭuṃ samartho 'yaṃ lokasya kim utātmanaḥ // 7.170.27 saṃgrāmas tu na kartavyaḥ sarvasainyān bravīmi vaḥ / ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam // 7.170.28 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram / avasatsyāmy asalile sagaṇo drauṇigoṣpade // 7.170.29 kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati / kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ // 7.170.30 yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ / samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ // 7.170.31 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā / upekṣitā saputreṇa dāsabhāvaṃ niyacchatī // 7.170.32 jighāṃsur dhārtarāṣṭraś ca śrānteṣv aśveṣu phalgunam / kavacena tathā yukto rakṣārthaṃ saindhavasya ca // 7.170.33 yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ / kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ // 7.170.34 yena pravrājyamānāś ca rājyād vayam adharmataḥ / nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ // 7.170.35 yo 'sāv atyantam asmāsu kurvāṇaḥ sauhṛdaṃ param / hatas tadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ // 7.170.36 evaṃ bruvati kaunteye dāśārhas tvaritas tataḥ / nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt // 7.170.37 śīghraṃ nyasyata śastrāṇi vāhebhyaś cāvarohata / eṣa yogo 'tra vihitaḥ pratighāto mahātmanā // 7.170.38 dvipāśvasyandanebhyaś ca kṣitiṃ sarve 'varohata / evam etan na vo hanyād astraṃ bhūmau nirāyudhān // 7.170.39 yathā yathā hi yudhyante yodhā hy astrabalaṃ prati / tathā tathā bhavanty ete kauravā balavattarāḥ // 7.170.40 nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye / tān naitad astraṃ saṃgrāme nihaniṣyati mānavān // 7.170.41 ye tv etat pratiyotsyanti manasāpīha ke cana / nihaniṣyati tān sarvān rasātalagatān api // 7.170.42 te vacas tasya tac chrutvā vāsudevasya bhārata / īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca // 7.170.43 tata utsraṣṭukāmāṃs tān astrāṇy ālakṣya pāṇḍavaḥ / bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ // 7.170.44 na kathaṃ cana śastrāṇi moktavyānīha kena cit / aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ // 7.170.45 atha vāpy anayā gurvyā hemavigrahayā raṇe / kālavad vicariṣyāmi drauṇer astraṃ viśātayan // 7.170.46 na hi me vikrame tulyaḥ kaś cid asti pumān iha / yathaiva savitus tulyaṃ jyotir anyan na vidyate // 7.170.47 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā / samarthau parvatasyāpi śaiśirasya nipātane // 7.170.48 nāgāyutasamaprāṇo hy aham eko nareṣv iha / śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ // 7.170.49 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi / jvalamānasya dīptasya drauṇer astrasya vāraṇe // 7.170.50 yadi nārāyaṇāstrasya pratiyoddhā na vidyate / adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu // 7.170.51 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ / abhyayān meghaghoṣeṇa rathenādityavarcasā // 7.170.52 sa enam iṣujālena laghutvāc chīghravikramaḥ / nimeṣamātreṇāsādya kuntīputro 'bhyavākirat // 7.170.53 tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca / avākirat pradīptāgraiḥ śarais tair abhimantritaiḥ // 7.170.54 pannagair iva dīptāsyair vamadbhir analaṃ raṇe / avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ // 7.170.55 tasya rūpam abhūd rājan bhīmasenasya saṃyuge / khadyotair āvṛtasyeva parvatasya dinakṣaye // 7.170.56 tad astraṃ droṇaputrasya tasmin pratisamasyati / avardhata mahārāja yathāgnir aniloddhataḥ // 7.170.57 vivardhamānam ālakṣya tad astraṃ bhīmavikramam / pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat // 7.170.58 tataḥ śastrāṇi te sarve samutsṛjya mahītale / avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśaḥ // 7.170.59 teṣu nikṣiptaśastreṣu vāhanebhyaś cyuteṣu ca / tad astravīryaṃ vipulaṃ bhīmamūrdhany athāpatat // 7.170.60 hāhākṛtāni bhūtāni pāṇḍavāś ca viśeṣataḥ / bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā // 7.170.61 bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ / tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot // 7.171.1 nālakṣayata taṃ kaś cid vāruṇāstreṇa saṃvṛtam / arjunasya laghutvāc ca saṃvṛtatvāc ca tejasaḥ // 7.171.2 sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ / agnāv agnir iva nyasto jvālāmālī sudurdṛśaḥ // 7.171.3 yathā rātrikṣaye rājañ jyotīṃṣy astagiriṃ prati / samāpetus tathā bāṇā bhīmasenarathaṃ prati // 7.171.4 sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa / saṃvṛtā droṇaputreṇa pāvakāntargatābhavan // 7.171.5 yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram / gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot // 7.171.6 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ / tathā praviṣṭaṃ tat tejo na prājñāyata kiṃ cana // 7.171.7 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati / udīryamāṇaṃ drauṇiṃ ca niṣpratidvaṃdvam āhave // 7.171.8 sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇy acetasaḥ / yudhiṣṭhirapurogāṃś ca vimukhāṃs tān mahārathān // 7.171.9 arjuno vāsudevaś ca tvaramāṇau mahādyutī / avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ // 7.171.10 tatas tad droṇaputrasya tejo 'strabalasaṃbhavam / vigāhya tau subalinau māyayāviśatāṃ tadā // 7.171.11 nyastaśastrau tatas tau tu nādahad astrajo 'nalaḥ / vāruṇāstraprayogāc ca vīryavattvāc ca kṛṣṇayoḥ // 7.171.12 tataś cakṛṣatur bhīmaṃ tasya sarvāyudhāni ca / nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt // 7.171.13 apakṛṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ / vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam // 7.171.14 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana / vāryamāṇo 'pi kaunteya yad yuddhān na nivartase // 7.171.15 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ / vayam apy atra yudhyema tathā ceme nararṣabhāḥ // 7.171.16 rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ / tasmāt tvam api kaunteya rathāt tūrṇam apākrama // 7.171.17 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat / niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam // 7.171.18 yadāpakṛṣṭaḥ sa rathān nyāsitaś cāyudhaṃ bhuvi / tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam // 7.171.19 tasmin praśānte vidhinā tadā tejasi duḥsahe / babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca // 7.171.20 pravavuś ca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ / vāhanāni ca hṛṣṭāni yodhāś ca manujeśvara // 7.171.21 vyapoḍhe ca tato ghore tasmiṃs tejasi bhārata / babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ // 7.171.22 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata / astravyuparamād dhṛṣṭaṃ tava putrajighāṃsayā // 7.171.23 vyavasthite bale tasminn astre pratihate tathā / duryodhano mahārāja droṇaputram athābravīt // 7.171.24 aśvatthāman punaḥ śīghram astram etat prayojaya / vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ // 7.171.25 aśvatthāmā tathoktas tu tava putreṇa māriṣa / sudīnam abhiniḥśvasya rājānam idam abravīt // 7.171.26 naitad āvartate rājann astraṃ dvir nopapadyate / āvartayan nihanty etat prayoktāraṃ na saṃśayaḥ // 7.171.27 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān / anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa // 7.171.28 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ / nirjitāś cārayo hy ete śastrotsargān mṛtopamāḥ // 7.171.29 ācāryaputra yady etad dvir astraṃ na prayujyate / anyair gurughnā vadhyantām astrair astravidāṃ vara // 7.171.30 tvayi hy astrāṇi divyāni yathā syus tryambake tathā / icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ // 7.171.31 tasminn astre pratihate droṇe copadhinā hate / tathā duryodhanenokto drauṇiḥ kim akarot punaḥ // 7.171.32 dṛṣṭvā pārthāṃś ca saṃgrāme yuddhāya samavasthitān / nārāyaṇāstranirmuktāṃś carataḥ pṛtanāmukhe // 7.171.33 jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ / sakrodho bhayam utsṛjya abhidudrāva pārṣatam // 7.171.34 abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ / pañcabhiś cātivegena vivyādha puruṣarṣabham // 7.171.35 dhṛṣṭadyumnas tato rājañ jvalantam iva pāvakam / droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām // 7.171.36 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ / hayāṃś ca caturo 'vidhyac caturbhir niśitaiḥ śaraiḥ // 7.171.37 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm / ādadat sarvalokasya prāṇān iva mahāraṇe // 7.171.38 pārṣatas tu balī rājan kṛtāstraḥ kṛtaniśramaḥ / drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam // 7.171.39 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani / avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ // 7.171.40 taṃ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ / vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran // 7.171.41 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke / chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat // 7.171.42 vyaśvasūtarathaṃ cainaṃ drauṇiś cakre mahāhave / tasya cānucarān sarvān kruddhaḥ prācchādayac charaiḥ // 7.171.43 pradrudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate / saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam // 7.171.44 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam / śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati // 7.171.45 aṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat / viṃśatyā punar āhatya nānārūpair amarṣaṇam // 7.171.46 vivyādha ca tathā sūtaṃ caturbhiś caturo hayān // 7.171.46.2 so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ / yuyudhānena vai drauṇiḥ prahasan vākyam abravīt // 7.171.47 śaineyābhyavapattiṃ te jānāmy ācāryaghātinaḥ / na tv enaṃ trāsyasi mayā grastam ātmānam eva ca // 7.171.48 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam / vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ // 7.171.49 sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram / viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ // 7.171.50 sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ / vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ // 7.171.51 sīdan rudhirasiktaś ca rathopastha upāviśat / sūtenāpahṛtas tūrṇaṃ droṇaputrād rathāntaram // 7.171.52 athānyena supuṅkhena śareṇa nataparvaṇā / ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ // 7.171.53 sa pūrvam atividdhaś ca bhṛśaṃ paścāc ca pīḍitaḥ / sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam // 7.171.54 taṃ mattam iva siṃhena rājan kuñjaram arditam / javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ // 7.171.55 kirīṭī bhīmasenaś ca vṛddhakṣatraś ca pauravaḥ / yuvarājaś ca cedīnāṃ mālavaś ca sudarśanaḥ // 7.171.56 pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam // 7.171.56.2 āśīviṣābhair viṃśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ / ciccheda yugapad drauṇiḥ pañcaviṃśatisāyakān // 7.171.57 saptabhiś ca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat / mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram // 7.171.58 tatas te vivyadhuḥ sarve drauṇiṃ rājan mahārathāḥ / yugapac ca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ // 7.171.59 yuvarājas tu viṃśatyā drauṇiṃ vivyādha patriṇām / pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhiḥ // 7.171.60 tato 'rjunaṃ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam / bhīmaṃ daśārdhair yuvarājaṃ caturbhir; dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca // 7.171.61 punaḥ pārthaṃ śaravarṣeṇa viddhvā; drauṇir ghoraṃ siṃhanādaṃ nanāda // 7.171.61.2 tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pṛṣṭhataś cāgrataś ca / dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpaiḥ // 7.171.62 āsīnasya svarathaṃ tūgratejāḥ; sudarśanasyendraketuprakāśau / bhujau śiraś cendrasamānavīryas; tribhiḥ śarair yugapat saṃcakarta // 7.171.63 sa pauravaṃ rathaśaktyā nihatya; chittvā rathaṃ tilaśaś cāpi bāṇaiḥ / chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta // 7.171.64 yuvānam indīvaradāmavarṇaṃ; cedipriyaṃ yuvarājaṃ prahasya / bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mṛtyave sāśvasūtam // 7.171.65 tān nihatya raṇe vīro droṇaputro yudhāṃ patiḥ / dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ // 7.171.66 tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ / dhṛṣṭadyumnarathaṃ bhītās tyaktvā saṃprādravan diśaḥ // 7.171.67 tān prabhagnāṃs tathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ / abhyavartata vegena kālavat pāṇḍuvāhinīm // 7.171.68 te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ / droṇaputraṃ bhayād rājan dikṣu sarvāsu menire // 7.171.69 tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ / nyavārayad ameyātmā droṇaputravadhepsayā // 7.172.1 tatas te sainikā rājan naiva tatrāvatasthire / saṃsthāpyamānā yatnena govindenārjunena ca // 7.172.2 eka eva tu bībhatsuḥ somakāvayavaiḥ saha / matsyair anyaiś ca saṃdhāya kauravaiḥ saṃnyavartata // 7.172.3 tato drutam atikramya siṃhalāṅgūlaketanam / savyasācī maheṣvāsam aśvatthāmānam abravīt // 7.172.4 yā śaktir yac ca te vīryaṃ yaj jñānaṃ yac ca pauruṣam / dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaś ca te // 7.172.5 yac ca bhūyo 'sti tejas tat paramaṃ mama darśaya // 7.172.5.2 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ / kālānalasamaprakhyo dviṣatām antako yudhi // 7.172.6 samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam // 7.172.6.2 ācāryaputro mānārho balavāṃś cāpi saṃjaya / prītir dhanaṃjaye cāsya priyaś cāpi sa vāsaveḥ // 7.172.7 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam / atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt // 7.172.8 yuvarāje hate caiva vṛddhakṣatre ca paurave / iṣvastravidhisaṃpanne mālave ca sudarśane // 7.172.9 dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite / yudhiṣṭhirasya tair vākyair marmaṇy api ca ghaṭṭite // 7.172.10 antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho / abhūtapūrvo bībhatsor duḥkhān manyur ajāyata // 7.172.11 tasmād anarham aślīlam apriyaṃ drauṇim uktavān / mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā // 7.172.12 evam uktaḥ śvasan krodhān maheṣvāsatamo nṛpa / pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā // 7.172.13 drauṇiś cukopa pārthāya kṛṣṇāya ca viśeṣataḥ // 7.172.13.2 sa tu yatto rathe sthitvā vāry upaspṛśya vīryavān / devair api sudurdharṣam astram āgneyam ādade // 7.172.14 dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ / so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam // 7.172.15 sarvataḥ krodham āviśya cikṣepa paravīrahā // 7.172.15.2 tatas tumulam ākāśe śaravarṣam ajāyata / vavuś ca śiśirā vātāḥ sūryo naiva tatāpa ca // 7.172.16 cukruśur dānavāś cāpi dikṣu sarvāsu bhairavam / rudhiraṃ cāpi varṣanto vinedus toyadāmbare // 7.172.17 pakṣiṇaḥ paśavo gāvo munayaś cāpi suvratāḥ / paramaṃ prayatātmāno na śāntim upalebhire // 7.172.18 bhrāntasarvamahābhūtam āvarjitadivākaram / trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam // 7.172.19 śaratejo 'bhisaṃtaptā nāgā bhūmiśayās tathā / niḥśvasantaḥ samutpetus tejo ghoraṃ mumukṣavaḥ // 7.172.20 jalajāni ca sattvāni dahyamānāni bhārata / na śāntim upajagmur hi tapyamānair jalāśayaiḥ // 7.172.21 diśaḥ khaṃ pradiśaś caiva bhuvaṃ ca śaravṛṣṭayaḥ / uccāvacā nipetur vai garuḍānilaraṃhasaḥ // 7.172.22 taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ / pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ // 7.172.23 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ / nadanto bhairavān nādāñ jaladopamanisvanān // 7.172.24 apare pradrutās tatra dahyamānā mahāgajāḥ / tresus tathāpare ghore vane dāvāgnisaṃvṛtāḥ // 7.172.25 drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa / aśvavṛndāny adṛśyanta rathavṛndāni cābhibho // 7.172.26 apatanta rathaughāś ca tatra tatra sahasraśaḥ // 7.172.26.2 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata / yugānte sarvabhūtāni saṃvartaka ivānalaḥ // 7.172.27 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave / prahṛṣṭās tāvakā rājan siṃhanādān vinedire // 7.172.28 tatas tūryasahasrāṇi nānāliṅgāni bhārata / tūrṇam ājaghnire hṛṣṭās tāvakā jitakāśinaḥ // 7.172.29 kṛtsnā hy akṣauhiṇī rājan savyasācī ca pāṇḍavaḥ / tamasā saṃvṛte loke nādṛśyata mahāhave // 7.172.30 naiva nas tādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam / yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā // 7.172.31 arjunas tu mahārāja brāhmam astram udairayat / sarvāstrapratighātāya vihitaṃ padmayoninā // 7.172.32 tato muhūrtād iva tat tamo vyupaśaśāma ha / pravavau cānilaḥ śīto diśaś ca vimalābhavan // 7.172.33 tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām / anabhijñeyarūpāṃ ca pradagdhām astramāyayā // 7.172.34 tato vīrau maheṣvāsau vimuktau keśavārjunau / sahitau saṃpradṛśyetāṃ nabhasīva tamonudau // 7.172.35 sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ / prababhau sa ratho muktas tāvakānāṃ bhayaṃkaraḥ // 7.172.36 tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha / pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata // 7.172.37 hatāv iti tayor āsīt senayor ubhayor matiḥ / tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau // 7.172.38 tāv akṣatau pramuditau dadhmatur vārijottamau / dṛṣṭvā pramuditān pārthāṃs tvadīyā vyathitābhavan // 7.172.39 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ / muhūrtaṃ cintayām āsa kiṃ tv etad iti māriṣa // 7.172.40 cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ / niḥśvasan dīrgham uṣṇaṃ ca vimanāś cābhavat tadā // 7.172.41 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ / dhig dhik sarvam idaṃ mithyety uktvā saṃprādravad raṇāt // 7.172.42 tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam / āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha // 7.172.43 taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha / sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat // 7.172.44 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet / astraṃ tv idaṃ kathaṃ mithyā mama kaś ca vyatikramaḥ // 7.172.45 adharottaram etad vā lokānāṃ vā parābhavaḥ / yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ // 7.172.46 nāsurāmaragandharvā na piśācā na rākṣasāḥ / na sarpayakṣapatagā na manuṣyāḥ kathaṃ cana // 7.172.47 utsahante 'nyathā kartum etad astraṃ mayeritam / tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat // 7.172.48 kenemau martyadharmāṇau nāvadhīt keśavārjunau / etat prabrūhi bhagavan mayā pṛṣṭo yathātatham // 7.172.49 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt / tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu // 7.172.50 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ / ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt // 7.172.51 sa tapas tīvram ātasthe mainākaṃ girim āsthitaḥ / ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ // 7.172.52 ṣaṣṭiṃ varṣasahasrāṇi tāvanty eva śatāni ca / aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ // 7.172.53 athāparaṃ tapas taptvā dvis tato 'nyat punar mahat / dyāvāpṛthivyor vivaraṃ tejasā samapūrayat // 7.172.54 sa tena tapasā tāta brahmabhūto yadābhavat / tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim // 7.172.55 dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram / aṇīyasām aṇīyāṃsaṃ bṛhadbhyaś ca bṛhattaram // 7.172.56 rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param / gacchatas tiṣṭhato vāpi sarvabhūtahṛdi sthitam // 7.172.57 durvāraṇaṃ durdṛśaṃ tigmamanyuṃ; mahātmānaṃ sarvaharaṃ pracetasam / divyaṃ cāpam iṣudhī cādadānaṃ; hiraṇyavarmāṇam anantavīryam // 7.172.58 pinākinaṃ vajriṇaṃ dīptaśūlaṃ; paraśvadhiṃ gadinaṃ svāyatāsim / subhruṃ jaṭāmaṇḍalacandramauliṃ; vyāghrājinaṃ parighaṃ daṇḍapāṇim // 7.172.59 śubhāṅgadaṃ nāgayajñopavītiṃ; viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ / ekībhūtaṃ tapasāṃ saṃnidhānaṃ; vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ // 7.172.60 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau; tathā vāyvagnī pratimānaṃ jagac ca / nālaṃ draṣṭuṃ yamajaṃ bhinnavṛttā; brahmadviṣaghnam amṛtasya yonim // 7.172.61 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ; kṣīṇe pāpe manasā ye viśokāḥ / sa tanniṣṭhas tapasā dharmam īḍyaṃ; tadbhaktyā vai viśvarūpaṃ dadarśa // 7.172.62 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ; saṃhṛṣṭātmā mumude devadevam // 7.172.62.2 akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim / tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam // 7.172.63 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum / ajam īśānam avyagraṃ kāraṇātmānam acyutam // 7.172.64 abhivādyātha rudrāya sadyo 'ndhakanipātine / padmākṣas taṃ virūpākṣam abhituṣṭāva bhaktimān // 7.172.65 tvat saṃbhūtā bhūtakṛto vareṇya; goptāro 'dya bhuvanaṃ pūrvadevāḥ / āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purā purāṇāṃ tava deva sṛṣṭim // 7.172.66 surāsurān nāgarakṣaḥpiśācān; narān suparṇān atha gandharvayakṣān / pṛthagvidhān bhūtasaṃghāṃś ca viśvāṃs; tvatsaṃbhūtān vidma sarvāṃs tathaiva // 7.172.67 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ; maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam // 7.172.67.2 rūpaṃ jyotiḥ śabda ākāśavāyuḥ; sparśaḥ svādyaṃ salilaṃ gandha urvī / kāmo brahmā brahma ca brāhmaṇāś ca; tvatsaṃbhūtaṃ sthāsnu cariṣṇu cedam // 7.172.68 adbhyaḥ stokā yānti yathā pṛthaktvaṃ; tābhiś caikyaṃ saṃkṣaye yānti bhūyaḥ / evaṃ vidvān prabhavaṃ cāpy ayaṃ ca; hitvā bhūtānāṃ tatra sāyujyam eti // 7.172.69 divyāvṛtau mānasau dvau suparṇāv; avākśākhaḥ pippalaḥ sapta gopāḥ / daśāpy anye ye puraṃ dhārayanti; tvayā sṛṣṭās te hi tebhyaḥ paras tvam // 7.172.70 bhūtaṃ bhavyaṃ bhavitā cāpy adhṛṣyaṃ; tvatsaṃbhūtā bhuvanānīha viśvā // 7.172.70.2 bhaktaṃ ca māṃ bhajamānaṃ bhajasva; mā rīriṣo mām ahitāhitena / ātmānaṃ tvām ātmano 'nanyabhāvo; vidvān evaṃ gacchati brahma śukram // 7.172.71 astauṣaṃ tvāṃ tava saṃmānam icchan; vicinvan vai savṛṣaṃ devavarya / sudurlabhān dehi varān mameṣṭān; abhiṣṭutaḥ pratikārṣīś ca mā mām // 7.172.72 tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk / arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ // 7.172.73 matprasādān manuṣyeṣu devagandharvayoniṣu / aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi // 7.172.74 na ca tvā prasahiṣyanti devāsuramahoragāḥ / na piśācā na gandharvā na narā na ca rākṣasāḥ // 7.172.75 na suparṇās tathā nāgā na ca viśve viyonijāḥ / na kaś cit tvāṃ ca devo 'pi samareṣu vijeṣyati // 7.172.76 na śastreṇa na vajreṇa nāgninā na ca vāyunā / nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā // 7.172.77 kaś cit tava rujaṃ kartā matprasādāt kathaṃ cana / api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ // 7.172.78 evam ete varā labdhāḥ purastād viddhi śauriṇā / sa eṣa devaś carati māyayā mohayañ jagat // 7.172.79 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim / tulyam etena devena taṃ jānīhy arjunaṃ sadā // 7.172.80 tāv etau pūrvadevānāṃ paramopacitāv ṛṣī / lokayātrāvidhānārthaṃ saṃjāyete yuge yuge // 7.172.81 tathaiva karmaṇaḥ kṛtsnaṃ mahatas tapaso 'pi ca / tejomanyuś ca vidvaṃs tvaṃ jāto raudro mahāmate // 7.172.82 sa bhavān devavat prājño jñātvā bhavamayaṃ jagat / avākarṣas tvam ātmānaṃ niyamais tatpriyepsayā // 7.172.83 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham / ījivāṃs tvaṃ japair homair upahāraiś ca mānada // 7.172.84 sa tathā pūjyamānas te pūrvadevo 'py atūtuṣat / puṣkalāṃś ca varān prādāt tava vidvan hṛdi sthitān // 7.172.85 janmakarmatapoyogās tayos tava ca puṣkalāḥ / tābhyāṃ liṅge 'rcito devas tvayārcāyāṃ yuge yuge // 7.172.86 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum / ātmayogāś ca tasmin vai śāstrayogāś ca śāśvatāḥ // 7.172.87 evaṃ devā yajanto hi siddhāś ca paramarṣayaḥ / prārthayanti paraṃ loke sthānam eva ca śāśvatam // 7.172.88 sa eṣa rudrabhaktaś ca keśavo rudrasaṃbhavaḥ / kṛṣṇa eva hi yaṣṭavyo yajñaiś caiṣa sanātanaḥ // 7.172.89 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum / tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ // 7.172.90 tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ / namaścakāra rudrāya bahu mene ca keśavam // 7.172.91 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye / varūthinīm abhipretya avahāram akārayat // 7.172.92 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate / kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite // 7.172.93 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm / brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ // 7.172.94 tasminn atirathe droṇe nihate tatra saṃjaya / māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param // 7.173.1 tasminn atirathe droṇe nihate pārṣatena vai / kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ // 7.173.2 dṛṣṭvā sumahad āścaryam ātmano vijayāvaham / yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha // 7.173.3 saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham / agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham // 7.173.4 jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate / tasyāṃ diśi viśīryante śatravo me mahāmune // 7.173.5 na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati / śūlāc chūlasahasrāṇi niṣpetus tasya tejasā // 7.173.6 tena bhagnān arīn sarvān madbhagnān manyate janaḥ / tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham // 7.173.7 bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ / śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ // 7.173.8 prajāpatīnāṃ prathamaṃ taijasaṃ puruṣaṃ vibhum / bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum // 7.173.9 īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram / taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram // 7.173.10 mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam / tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam // 7.173.11 dātāraṃ caiva bhaktānāṃ prasādavihitān varān // 7.173.11.2 tasya te pārṣadā divyā rūpair nānāvidhaiḥ vibhoḥ / vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ // 7.173.12 mahākāyā mahotsāhā mahākarṇās tathāpare / ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ // 7.173.13 īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ / sa śivas tāta tejasvī prasādād yāti te 'grataḥ // 7.173.14 tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe // 7.173.14.2 droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ / kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet // 7.173.15 ṛte devān maheṣvāsād bahurūpān maheśvarāt // 7.173.15.2 sthātum utsahate kaś cin na tasminn agrataḥ sthite / na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate // 7.173.16 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ / visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca // 7.173.17 tasmai namas tu kurvanto devās tiṣṭhanti vai divi / ye cānye mānavā loke ye ca svargajito narāḥ // 7.173.18 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim / iha loke sukhaṃ prāpya te yānti paramāṃ gatim // 7.173.19 namaskuruṣva kaunteya tasmai śāntāya vai sadā / rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase // 7.173.20 kapardine karālāya haryakṣṇe varadāya ca / yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca // 7.173.21 kāmyāya harinetrāya sthāṇave puruṣāya ca / harikeśāya muṇḍāya kṛśāyottaraṇāya ca // 7.173.22 bhāskarāya sutīrthāya devadevāya raṃhase / bahurūpāya śarvāya priyāya priyavāsase // 7.173.23 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe / giriśāya praśāntāya pataye cīravāsase // 7.173.24 hiraṇyabāhave caiva ugrāya pataye diśām / parjanyapataye caiva bhūtānāṃ pataye namaḥ // 7.173.25 vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā / vṛkṣair āvṛtakāyāya senānye madhyamāya ca // 7.173.26 sruvahastāya devāya dhanvine bhārgavāya ca / bahurūpāya viśvasya pataye cīravāsase // 7.173.27 sahasraśirase caiva sahasranayanāya ca / sahasrabāhave caiva sahasracaraṇāya ca // 7.173.28 śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram / umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam // 7.173.29 prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam // 7.173.29.2 kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam / vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham // 7.173.30 vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam / vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram // 7.173.31 mahodaraṃ mahākāyaṃ dvīpicarmanivāsinam / lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇapriyam // 7.173.32 triśūlapāṇiṃ varadaṃ khaḍgacarmadharaṃ prabhum / pinākinaṃ khaṇḍaparaśuṃ lokānāṃ patim īśvaram // 7.173.33 prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam // 7.173.33.2 namas tasmai sureśāya yasya vaiśravaṇaḥ sakhā / suvāsase namo nityaṃ suvratāya sudhanvine // 7.173.34 sruvahastāya devāya sukhadhanvāya dhanvine / dhanvantarāya dhanuṣe dhanvācāryāya dhanvine // 7.173.35 ugrāyudhāya devāya namaḥ suravarāya ca / namo 'stu bahurūpāya namaś ca bahudhanvine // 7.173.36 namo 'stu sthāṇave nityaṃ suvratāya sudhanvine / namo 'stu tripuraghnāya bhagaghnāya ca vai namaḥ // 7.173.37 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ / apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ // 7.173.38 pūṣṇo dantavināśāya tryakṣāya varadāya ca / nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ // 7.173.39 karmāṇi caiva divyāni mahādevasya dhīmataḥ / tāni te kīrtayiṣyāmi yathāprajñaṃ yathāśrutam // 7.173.40 na surā nāsurā loke na gandharvā na rākṣasāḥ / sukham edhanti kupite tasminn api guhāgatāḥ // 7.173.41 vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā / dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca // 7.173.42 te na śarma kutaḥ śāntiṃ lebhire sma surās tadā / vidrute sahasā yajñe kupite ca maheśvare // 7.173.43 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ / babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ // 7.173.44 āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā / parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ // 7.173.45 andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ / jaghnivān saha sūryeṇa sarveṣāṃ jyotiṣāṃ prabhāḥ // 7.173.46 cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca / ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ // 7.173.47 pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva / puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat // 7.173.48 tato niścakramur devā vepamānā natāḥ sma tam / punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram // 7.173.49 rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan / bhayena tridaśā rājañ śaraṇaṃ ca prapedire // 7.173.50 tena caivātikopena sa yajñaḥ saṃdhitas tadā / yattāś cāpi surā āsan yattāś cādyāpi taṃ prati // 7.173.51 asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi / āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat // 7.173.52 āyasaṃ tārakākṣasya kamalākṣasya rājatam / sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca // 7.173.53 na śaktas tāni maghavān bhettuṃ sarvāyudhair api / atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ // 7.173.54 te tam ūcur mahātmānaṃ sarve devāḥ savāsavāḥ / rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu // 7.173.55 nipātayiṣyase cainān asurān bhuvaneśvara // 7.173.55.2 sa tathoktas tathety uktvā devānāṃ hitakāmyayā / atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān // 7.173.56 yadā trīṇi sametāni antarikṣe purāṇi vai / triparvaṇā triśalyena tena tāni bibheda saḥ // 7.173.57 purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum / śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam // 7.173.58 bālam aṅkagataṃ kṛtvā svayaṃ pañcaśikhaṃ punaḥ / umā jijñāsamānā vai ko 'yam ity abravīt surān // 7.173.59 bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhuḥ / sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ // 7.173.60 na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram / saprajāpatayaḥ sarve bālārkasadṛśaprabham // 7.173.61 athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram / ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ // 7.173.62 tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ / abhavac ca punar bāhur yathāprakṛti vajriṇaḥ // 7.173.63 teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ / devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ // 7.173.64 sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit / sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ // 7.173.65 sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ / sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ // 7.173.66 sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca / māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ // 7.173.67 sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt / sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ // 7.173.68 sarvair devaiḥ stuto devaḥ saikadhā bahudhā ca saḥ / śatadhā sahasradhā caiva tathā śatasahasradhā // 7.173.69 īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ / na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ // 7.173.70 sarvair grahair gṛhītān vai sarvapāpasamanvitān / sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān // 7.173.71 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān / sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ // 7.173.72 sendrādiṣu ca deveṣu tasya caiśvaryam ucyate / sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe // 7.173.73 aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate / maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ // 7.173.74 bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat / asya devasya yad vaktraṃ samudre tad atiṣṭhata // 7.173.75 eṣa caiva śmaśāneṣu devo vasati nityaśaḥ / yajanty enaṃ janās tatra vīrasthāna itīśvaram // 7.173.76 asya dīptāni rūpāṇi ghorāṇi ca bahūni ca / loke yāny asya kurvanti manuṣyāḥ pravadanti ca // 7.173.77 nāmadheyāni lokeṣu bahūny atra yathārthavat / nirucyante mahattvāc ca vibhutvāt karmabhis tathā // 7.173.78 vede cāsya samāmnātaṃ śatarudrīyam uttamam / nāmnā cānantarudreti upasthānaṃ mahātmanaḥ // 7.173.79 sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ / sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat // 7.173.80 jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā / prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat // 7.173.81 sarvathā yat paśūn pāti taiś ca yad ramate punaḥ / teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ // 7.173.82 nityena brahmacaryeṇa liṅgam asya yadā sthitam / mahayanti ca lokāś ca maheśvara iti smṛtaḥ // 7.173.83 ṛṣayaś caiva devāś ca gandharvāpsarasas tathā / liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam // 7.173.84 pūjyamāne tatas tasmin modate sa maheśvaraḥ / sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ // 7.173.85 yad asya bahudhā rūpaṃ bhūtabhavyabhavatsthitam / sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ // 7.173.86 ekākṣo jājvalann āste sarvatokṣimayo 'pi vā / krodhād yaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ // 7.173.87 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate / viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ // 7.173.88 tisro devīr yadā caiva bhajate bhuvaneśvaraḥ / dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ // 7.173.89 samedhayati yan nityaṃ sarvārthān sarvakarmasu / śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ // 7.173.90 sahasrākṣo 'yutākṣo vā sarvatokṣimayo 'pi vā / yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ // 7.173.91 dahaty ūrdhvaṃ sthito yac ca prāṇotpattisthitaś ca yat / sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ // 7.173.92 viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha / sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu // 7.173.93 pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet / liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute // 7.173.94 ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ / ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate // 7.173.95 taijasī mahatī dīptā devebhyaś ca śivā tanuḥ / bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate // 7.173.96 brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā / yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ // 7.173.97 yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān / māṃsaśoṇitamajjādo yat tato rudra ucyate // 7.173.98 eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ / saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pinākadhṛk // 7.173.99 eṣa vai bhagavān devaḥ saṃgrāme yāti te 'grataḥ / yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ // 7.173.100 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam / devadevasya te pārtha vyākhyātaṃ śatarudriyam // 7.173.101 sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣanāśanam / sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham // 7.173.102 caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā / vijitya sarvāñ śatrūn sa rudraloke mahīyate // 7.173.103 caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham / paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ // 7.173.104 bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā / varān sa kāmāṃl labhate prasanne tryambake naraḥ // 7.173.105 gaccha yudhyasva kaunteya na tavāsti parājayaḥ / yasya mantrī ca goptā ca pārśvatas te janārdanaḥ // 7.173.106 evam uktvārjunaṃ saṃkhye parāśarasutas tadā / jagāma bharataśreṣṭha yathāgatam ariṃdama // 7.173.107 tato droṇe hate rājan duryodhanamukhā nṛpāḥ / bhṛśam udvignamanaso droṇaputram upāgaman // 8.1.1 te droṇam upaśocantaḥ kaśmalābhihataujasaḥ / paryupāsanta śokārtās tataḥ śāradvatīsutam // 8.1.2 muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ / rātryāgame mahīpālāḥ svāni veśmāni bhejire // 8.1.3 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ / duḥśāsano 'tha śakunir na nidrām upalebhire // 8.1.4 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham / cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire // 8.1.5 sahitās te niśāyāṃ tu duryodhananiveśane / atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām // 8.1.6 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām / tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ // 8.1.7 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān / kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām // 8.1.8 tataḥ prabhāte vimale sthitā diṣṭasya śāsane / cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā // 8.1.9 te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata / yogam ājñāpayām āsur yuddhāya ca viniryayuḥ // 8.1.10 karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ / vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ // 8.1.11 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ / vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ // 8.1.12 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ / śibirān niryayū rājan yuddhāya kṛtaniścayāḥ // 8.1.13 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam / kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām // 8.1.14 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ / karṇe senāpatau rājann abhūd adbhutadarśanam // 8.1.15 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ / paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ // 8.1.16 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram / ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale // 8.1.17 āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ / yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ // 8.1.18 sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam / kathaṃ dvijavara prāṇān adhārayata duḥkhitaḥ // 8.1.19 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ / tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat // 8.1.20 durmaraṃ bata manye 'haṃ nṛṇāṃ kṛcchre 'pi vartatām / yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ // 8.1.21 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca / droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca // 8.1.22 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān / śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija // 8.1.23 etan me sarvam ācakṣva vistareṇa tapodhana / na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // 8.1.24 hate karṇe mahārāja niśi gāvalgaṇis tadā / dīno yayau nāgapuram aśvair vātasamair jave // 8.1.25 sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ / jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam // 8.1.26 sa samudvīkṣya rājānaṃ kaśmalābhihataujasam / vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha // 8.1.27 saṃpūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim / hā kaṣṭam iti coktvā sa tato vacanam ādade // 8.1.28 saṃjayo 'haṃ kṣitipate kaccid āste sukhaṃ bhavān / svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi // 8.1.29 hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ / agṛhītāny anusmṛtya kaccin na kuruṣe vyathām // 8.1.30 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale / nagṛhītam anusmṛtya kaccin na kuruṣe vyathām // 8.1.31 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ / nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām // 8.1.32 tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim / sudīrgham abhiniḥśvasya duḥkhārta idam abravīt // 8.1.33 gāṅgeye nihate śūre divyāstravati saṃjaya / droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ // 8.1.34 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi / ahany ahani tejasvī nijaghne vasusaṃbhavaḥ // 8.1.35 sa hato yajñasenasya putreṇeha śikhaṇḍinā / pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ // 8.1.36 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane / sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ // 8.1.37 yasya prasādāt kaunteyā rājaputrā mahābalāḥ / mahārathatvaṃ saṃprāptās tathānye vasudhādhipāḥ // 8.1.38 taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge / satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ // 8.1.39 trailokye yasya śāstreṣu na pumān vidyate samaḥ / taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ // 8.1.40 saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā / dhanaṃjayena vikramya gamite yamasādanam // 8.1.41 nārāyaṇāstre nihate droṇaputrasya dhīmataḥ / hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ // 8.1.42 vipradrutān ahaṃ manye nimagnaḥ śokasāgare / plavamānān hate droṇe sannanaukān ivārṇave // 8.1.43 duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ / madrarājasya śalyasya drauṇeś caiva kṛpasya ca // 8.1.44 matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya / viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham // 8.1.45 etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe / ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ // 8.1.46 pāṇḍaveyair hi yad vṛttaṃ kauraveyeṣu māriṣa / tac chrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ // 8.1.47 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati / aprāptau tasya vā prāptau na kaś cid vyathate budhaḥ // 8.1.48 na vyathā śṛṇvataḥ kā cid vidyate mama saṃjaya / diṣṭam etat purā manye kathayasva yathecchakam // 8.1.49 hate droṇe maheṣvāse tava putrā mahārathāḥ / babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ // 8.2.1 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate / aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam // 8.2.2 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata / ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ // 8.2.3 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ / prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam // 8.2.4 tāni baddhāny aniṣṭāni lambamānāni bhārata / adṛśyanta mahārāja nakṣatrāṇi yathā divi // 8.2.5 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam / svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt // 8.2.6 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi / pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam // 8.2.7 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate / yudhyamānāś ca samare yodhā vadhyanti sarvataḥ // 8.2.8 jayo vāpi vadho vāpi yudhyamānasya saṃyuge / bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ // 8.2.9 paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi / pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam // 8.2.10 yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ / nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā // 8.2.11 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ / mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ // 8.2.12 yena divyāstravic chūro māyāvī sa ghaṭotkacaḥ / amoghayā raṇe śaktyā nihato bhairavaṃ nadan // 8.2.13 tasya duṣpāravīryasya satyasaṃdhasya dhīmataḥ / bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge // 8.2.14 droṇaputrasya vikrāntaṃ rādheyasyaiva cobhayoḥ / pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ // 8.2.15 sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ / śīlavantaḥ kṛtāstrāś ca drakṣyathādya parasparam // 8.2.16 evam ukte mahārāja karṇo vaikartano nṛpaḥ / siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ // 8.2.17 sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām / kekayānāṃ videhānām akarot kadanaṃ mahat // 8.2.18 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt / agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ // 8.2.19 sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ / hatvā sahasraśo yodhān arjunena nipātitaḥ // 8.2.20 etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ / śokasyāntam apaśyan vai hataṃ matvā suyodhanam // 8.3.1 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ // 8.3.1.2 tasmin nipatite bhūmau vihvale rājasattame / ārtanādo mahān āsīt strīṇāṃ bharatasattama // 8.3.2 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayām āsa sarvaśaḥ / śokārṇave mahāghore nimagnā bharatastriyaḥ // 8.3.3 rājānaṃ ca samāsādya gāndhārī bharatarṣabha / niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca // 8.3.4 tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ / muhyamānāḥ subahuśo muñcantyo vāri netrajam // 8.3.5 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ / kadalya iva vātena dhūyamānāḥ samantataḥ // 8.3.6 rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram / āśvāsayām āsa tadā siñcaṃs toyena kauravam // 8.3.7 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa / unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate // 8.3.8 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ / svān putrān garhayām āsa bahu mene ca pāṇḍavān // 8.3.9 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca / dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ // 8.3.10 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ / punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam // 8.3.11 yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā / kaccid duryodhanaḥ sūta na gato vai yamakṣayam // 8.3.12 brūhi saṃjaya tattvena punar uktāṃ kathām imām // 8.3.12.2 evam ukto 'bravīt sūto rājānaṃ janamejaya / hato vaikartano rājan saha putrair mahārathaiḥ // 8.3.13 bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ // 8.3.13.2 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā / pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge // 8.3.14 etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ / abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ // 8.4.1 duṣpraṇītena me tāta manasābhiplutātmanaḥ / hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati // 8.4.2 kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ / kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ // 8.4.3 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān / hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ // 8.4.4 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān / nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ // 8.4.5 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā / ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ // 8.4.6 viviṃśatir mahārāja rājaputro mahābalaḥ / ānartayodhāñ śataśo nihatya nihato raṇe // 8.4.7 atha putro vikarṇas te kṣatravratam anusmaran / kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān // 8.4.8 ghorarūpān parikleśān duryodhanakṛtān bahūn / pratijñāṃ smaratā caiva bhīmasenena pātitaḥ // 8.4.9 vindānuvindāv āvantyau rājaputrau mahābalau / kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam // 8.4.10 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai / vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane // 8.4.11 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ / arjunena hato rājan mahāvīryo jayadrathaḥ // 8.4.12 tathā duryodhanasutas tarasvī yuddhadurmadaḥ / vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ // 8.4.13 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ / draupadeyena vikramya gamito yamasādanam // 8.4.14 kirātānām adhipatiḥ sāgarānūpavāsinām / devarājasya dharmātmā priyo bahumataḥ sakhā // 8.4.15 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā / dhanaṃjayena vikramya gamito yamasādanam // 8.4.16 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ / hato bhūriśravā rājañ śūraḥ sātyakinā yudhi // 8.4.17 śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ / carann abhītavat saṃkhye nihataḥ savyasācinā // 8.4.18 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ / duḥśāsano mahārāja bhīmasenena pātitaḥ // 8.4.19 yasya rājan gajānīkaṃ bahusāhasram adbhutam / sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā // 8.4.20 kosalānām adhipatir hatvā bahuśatān parān / saubhadreṇa hi vikramya gamito yamasādanam // 8.4.21 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ / citrasenas tava suto bhīmasenena pātitaḥ // 8.4.22 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ / asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ // 8.4.23 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ / vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ // 8.4.24 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ / dhanaṃjayena vikramya gamito yamasādanam // 8.4.25 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ / viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ // 8.4.26 śalyaputras tu vikrāntaḥ sahadevena māriṣa / hato rukmaratho rājan bhrātā mātulajo yudhi // 8.4.27 rājā bhagīratho vṛddho bṛhatkṣatraś ca kekayaḥ / parākramantau vikrāntau nihatau vīryavattarau // 8.4.28 bhagadattasuto rājan kṛtaprajño mahābalaḥ / śyenavac caratā saṃkhye nakulena nipātitaḥ // 8.4.29 pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ / bhīmasenena vikramya gamito yamasādanam // 8.4.30 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ / māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā // 8.4.31 putras te durmukho rājan duḥsahaś ca mahārathaḥ / gadayā bhīmasenena nihatau śūramāninau // 8.4.32 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ / kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam // 8.4.33 sacivo vṛṣavarmā te sūtaḥ paramavīryavān / bhīmasenena vikramya gamito yamasādanam // 8.4.34 nāgāyutabalo rājā nāgāyutabalo mahān / sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā // 8.4.35 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ / śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ // 8.4.36 abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ / śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ // 8.4.37 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ / śreṇayo bahusāhasrāḥ saṃśaptakagaṇāś ca ye // 8.4.38 te sarve pārtham āsādya gatā vaivasvatakṣayam // 8.4.38.2 syālau tava mahārāja rājānau vṛṣakācalau / tvadarthe saṃparākrāntau nihatau savyasācinā // 8.4.39 ugrakarmā maheṣvāso nāmataḥ karmatas tathā / śālvarājo mahārāja bhīmasenena pātitaḥ // 8.4.40 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe / parākramantau mitrārthe gatau vaivasvatakṣayam // 8.4.41 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate / nihato gadayā rājan bhīmasenena saṃyuge // 8.4.42 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ / sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe // 8.4.43 alāyudho rākṣasendraḥ kharabandhurayānagaḥ / ghaṭotkacena vikramya gamito yamasādanam // 8.4.44 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ / kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā // 8.4.45 mālavā madrakāś caiva draviḍāś cogravikramāḥ / yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ // 8.4.46 māvellakās tuṇḍikerāḥ sāvitrīputrakāñcalāḥ / prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa // 8.4.47 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca / rathavrajāś ca nihatā hatāś ca varavāraṇāḥ // 8.4.48 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ / kālena mahatā yattāḥ kule ye ca vivardhitāḥ // 8.4.49 te hatāḥ samare rājan pārthenākliṣṭakarmaṇā / anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ // 8.4.50 ete cānye ca bahavo rājānaḥ sagaṇā raṇe / hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi // 8.4.51 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame // 8.4.51.2 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ / yathā kṛṣṇena nihato muro raṇanipātitaḥ // 8.4.52 kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā // 8.4.52.2 sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ / raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam // 8.4.53 tathārjunena nihato dvairathe yuddhadurmadaḥ / sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ // 8.4.54 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ / tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase // 8.4.55 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ / tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam // 8.4.56 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā / ahitānīva cīrṇāni teṣāṃ te phalam āgatam // 8.4.57 ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ / nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya // 8.4.58 kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ / sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ // 8.4.59 samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca / satyajit satyasaṃdhena droṇena nihato raṇe // 8.4.60 tathā virāṭadrupadau vṛddhau sahasutau nṛpau / parākramantau mitrārthe droṇena nihatau raṇe // 8.4.61 yo bāla eva samare saṃmitaḥ savyasācinā / keśavena ca durdharṣo baladevena cābhibhūḥ // 8.4.62 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ / parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ // 8.4.63 aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ // 8.4.63.2 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam / dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe // 8.4.64 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ / duḥśāsanena vikramya gamito yamasādanam // 8.4.65 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau / parākramantau mitrārthe droṇena vinipātitau // 8.4.66 aṃśumān bhojarājas tu sahasainyo mahārathaḥ / bhāradvājena vikramya gamito yamasādanam // 8.4.67 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat / citramārgeṇa vikramya karṇena nihatau yudhi // 8.4.68 vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi / kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ // 8.4.69 janamejayo gadāyodhī pārvatīyaḥ pratāpavān / durmukhena mahārāja tava putreṇa pātitaḥ // 8.4.70 rocamānau naravyāghrau rocamānau grahāv iva / droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ // 8.4.71 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate / kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam // 8.4.72 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ / saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ // 8.4.73 abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ / vasudānasya putreṇa nyāsito deham āhave // 8.4.74 amitaujā yudhāmanyur uttamaujāś ca vīryavān / nihatya śataśaḥ śūrān parair vinihatau raṇe // 8.4.75 kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa / droṇena parameṣvāsau gamitau yamasādanam // 8.4.76 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ / lakṣmaṇena hato rājaṃs tava pautreṇa bhārata // 8.4.77 sucitraś citradharmā ca pitāputrau mahārathau / pracarantau mahāvīryau droṇena nihatau raṇe // 8.4.78 vārdhakṣemir mahārāja kṛtvā kadanam āhave / bāhlikena mahārāja kauraveṇa nipātitaḥ // 8.4.79 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ / kṛtvā nasukaraṃ karma gato vaivasvatakṣayam // 8.4.80 tathā satyadhṛtis tāta kṛtvā kadanam āhave / pāṇḍavārthe parākrānto gamito yamasādanam // 8.4.81 putras tu śiśupālasya suketuḥ pṛthivīpate / nihatya śātravān saṃkhye droṇena nihato yudhi // 8.4.82 tathā satyadhṛtir vīro madirāśvaś ca vīryavān / sūryadattaś ca vikrānto nihato droṇasāyakaiḥ // 8.4.83 śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī / kṛtvā nasukaraṃ karma gato vaivasvatakṣayam // 8.4.84 tathaiva yudhi vikrānto māgadhaḥ paravīrahā / bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī // 8.4.85 vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge / bhāradvājena vikramya gamito yamasādanam // 8.4.86 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ / hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi // 8.4.87 hatapravīre sainye 'smin māmake vadatāṃ vara / ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana // 8.4.88 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ / ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ // 8.4.89 yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni / divyāni rājan nihitāni caiva; droṇena vīradvijasattamena // 8.4.90 mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ / sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe // 8.4.91 ānartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ / svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe // 8.4.92 śāradvato gautamaś cāpi rājan; mahābalo bahucitrāstrayodhī / dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya // 8.4.93 ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām / svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī // 8.4.94 tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājātaśatroḥ purastāt / durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yoddhukāmas tvadarthe // 8.4.95 ājāneyaiḥ saindhavaiḥ pārvatīyair; nadījakāmbojavanāyubāhlikaiḥ / gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe // 8.4.96 tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra / vyavasthitaḥ kurumitro narendra; vyabhre sūryo bhrājamāno yathā vai // 8.4.97 duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ / rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ // 8.4.98 sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā / padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ // 8.4.99 tathā suṣeṇo 'py asicarmapāṇis; tavātmajaḥ satyasenaś ca vīraḥ / vyavasthitau citrasenena sārdhaṃ; hṛṣṭātmānau samare yoddhukāmau // 8.4.100 hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca / śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ // 8.4.101 kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ / patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe // 8.4.102 vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ / vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ // 8.4.103 karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ / athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra // 8.4.104 balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe // 8.4.104.2 etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ / vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya // 8.4.105 ākhyātā jīvamānā ye parebhyo 'nye yathātatham / itīdam abhigacchāmi vyaktam arthābhipattitaḥ // 8.4.106 evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ / hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam // 8.4.107 śrutvā vyāmoham agamac chokavyākulitendriyaḥ // 8.4.107.2 muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya / vyākulaṃ me manas tāta śrutvā sumahad apriyam // 8.4.108 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ // 8.4.108.2 śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ / narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt // 8.5.1 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat / tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ // 8.5.2 śrutvā karṇasya nidhanam aśraddheyam ivādbhutam / bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā // 8.5.3 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ / parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ // 8.5.4 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ / saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ // 8.5.5 mahīviyaddigīśānāṃ sarvanāśam ivādbhutam / karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ // 8.5.6 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ / nedam astīti saṃcintya karṇasya nidhanaṃ prati // 8.5.7 prāṇinām etad ātmatvāt syād apīti vināśanam / śokāgninā dahyamāno dhamyamāna ivāśayaḥ // 8.5.8 vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ / vilalāpa mahārāja dhṛtarāṣṭro 'mbikāsutaḥ // 8.5.9 saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ / vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ // 8.5.10 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate / śatror api mahendrasya vajrasaṃhanano yuvā // 8.5.11 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca / rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge // 8.5.12 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam / duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ // 8.5.13 sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge / nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ // 8.5.14 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam / na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ // 8.5.15 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau / ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge // 8.5.16 iti yaḥ satataṃ mandam avocal lobhamohitam / duryodhanam apādīnaṃ rājyakāmukam āturam // 8.5.17 yaś cājaiṣīd atibalān amitrān api durjayān / gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān // 8.5.18 pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān / suhmān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅgakīcakān // 8.5.19 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā / yo jitvā samare vīraś cakre balibhṛtaḥ purā // 8.5.20 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ / varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ // 8.5.21 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ / arautsīt pārthivaṃ kṣatram ṛte kauravayādavān // 8.5.22 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā / śokārṇave nimagno 'ham aplavaḥ sāgare yathā // 8.5.23 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya / vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam // 8.5.24 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam / ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam // 8.5.25 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe / na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya // 8.5.26 śriyā kulena yaśasā tapasā ca śrutena ca / tvām adya santo manyante yayātim iva nāhuṣam // 8.5.27 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva / paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ // 8.5.28 daivam eva paraṃ manye dhik pauruṣam anarthakam / yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge // 8.5.29 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān / pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ // 8.5.30 mohayitvā raṇe pārthān vajrahasta ivāsurān / sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ // 8.5.31 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ / cintā me vardhate tīvrā mumūrṣā cāpi jāyate // 8.5.32 karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca / aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya // 8.5.33 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate // 8.5.34 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā / yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ // 8.5.35 dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya / adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām // 8.5.36 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ // 8.5.36.2 aham eva purā bhūtvā sarvalokasya satkṛtaḥ / paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum // 8.5.37 duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya // 8.5.37.2 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ / nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi // 8.5.38 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya / yuddhe vinihataḥ śūro visṛjan sāyakān bahūn // 8.5.39 ko hi me jīvitenārthas tam ṛte puruṣarṣabham / rathād atiratho nūnam apatat sāyakārditaḥ // 8.5.40 parvatasyeva śikharaṃ vajrapātavidāritam / śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ // 8.5.41 mātaṅga iva mattena mātaṅgena nipātitaḥ // 8.5.41.2 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam / so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām // 8.5.42 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ / śete vinihato vīraḥ śakreṇeva yathā balaḥ // 8.5.43 paṅgor ivādhvagamanaṃ daridrasyeva kāmitam / duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ // 8.5.44 anyathā cintitaṃ kāryam anyathā tat tu jāyate / aho nu balavad daivaṃ kālaś ca duratikramaḥ // 8.5.45 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ / kaccin na nihataḥ sūta putro duḥśāsano mama // 8.5.46 kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge / kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ // 8.5.47 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā / duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham // 8.5.48 śaratalpe śayānena bhīṣmeṇa sumahātmanā / pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam // 8.5.49 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha / abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ // 8.5.50 praśamād dhi bhavec chāntir madantaṃ yuddham astu ca / bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha // 8.5.51 akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ / tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ // 8.5.52 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya / dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ // 8.5.53 yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya / visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ // 8.5.54 chinnapakṣatayā tasya gamanaṃ nopapadyate / tathāham api saṃprāpto lūnapakṣa iva dvijaḥ // 8.5.55 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ / kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ // 8.5.56 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ / sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ // 8.5.57 tasmin hate maheṣvāse karṇe yudhi kirīṭinā / ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya // 8.5.58 kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe / uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ // 8.5.59 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ / pātayām āsa samare sarvaśastrabhṛtāṃ varam // 8.5.60 tathā draupadinā droṇo nyastasarvāyudho yudhi / yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ // 8.5.61 nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya // 8.5.61.2 antareṇa hatāv etau chalena ca viśeṣataḥ / aśrauṣam aham etad vai bhīṣmadroṇau nipātitau // 8.5.62 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam / nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te // 8.5.63 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca / katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat // 8.5.64 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām / prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ // 8.5.65 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ / aśeta nihataḥ patrī candaneṣv arisūdanaḥ // 8.5.66 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān / jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata // 8.5.67 yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ / saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ // 8.5.68 yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam / virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat // 8.5.69 sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ / kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā // 8.5.70 yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam / ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān // 8.5.71 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ / nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe // 8.5.72 rathasaṅgo na cet tasya dhanur vā na vyaśīryata / na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ // 8.5.73 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ / vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave // 8.5.74 jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam // 8.5.74.2 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm / astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam // 8.5.75 na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane // 8.5.75.2 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye / iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ // 8.5.76 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ / trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ // 8.5.77 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ / mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt // 8.5.78 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām / dāsabhāryeti pāñcālīm abravīt kurusaṃsadi // 8.5.79 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan / apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata // 8.5.80 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ / svabāhubalam āśritya muhūrtam api saṃjaya // 8.5.81 tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ / pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ // 8.5.82 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ / pumān ādhiratheḥ kaś cit pramukhe sthātum arhati // 8.5.83 api syān medinī hīnā somasūryaprabhāṃśubhiḥ / na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ // 8.5.84 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca / vāsudevasya durbuddhiḥ pratyākhyānam arocayat // 8.5.85 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam / duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ // 8.5.86 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā / jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt // 8.5.87 durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge / prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ // 8.5.88 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān / vidrutān rathino dṛṣṭvā manye śocati putrakaḥ // 8.5.89 aneyaś cābhimānena bālabuddhir amarṣaṇaḥ / hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt // 8.5.90 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge / rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt // 8.5.91 saha gāndhārarājena sabhāyāṃ yad abhāṣata / karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt // 8.5.92 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān / śakuniḥ saubalas tāta hate karṇe kim abravīt // 8.5.93 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ / karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata // 8.5.94 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate / dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ // 8.5.95 yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ / aśvatthāmā hate karṇe kim abhāṣata saṃjaya // 8.5.96 ācāryatvaṃ dhanurvede gataḥ paramatattvavit / kṛpaḥ śāradvatas tāta hate karṇe kim abravīt // 8.5.97 madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ / diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ // 8.5.98 ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ / vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya // 8.5.99 karṇe tu nihate vīre rathavyāghre nararṣabhe / kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ // 8.5.100 madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ / vaikartanasya sārathye tan mamācakṣva saṃjaya // 8.5.101 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge / vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ // 8.5.102 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt / kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ // 8.5.103 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham / sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam // 8.5.104 sa ca sarpamukho divyo maheṣupravaras tadā / vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya // 8.5.105 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya / avaśeṣaṃ na paśyāmi kakude mṛdite sati // 8.5.106 tau hi vīrau maheṣvāsau madarthe kurusattamau / bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me // 8.5.107 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam / yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam // 8.5.108 droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha / saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya // 8.5.109 yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat / yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām // 8.5.110 hate droṇe maheṣvāse tasminn ahani bhārata / kṛte ca moghasaṃkalpe droṇaputre mahārathe // 8.6.1 dravamāṇe mahārāja kauravāṇāṃ bale tathā / vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha // 8.6.2 tam avasthitam ājñāya putras te bharatarṣabha / dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat // 8.6.3 svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ / yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata // 8.6.4 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā / saṃdhyākālaṃ samāsādya pratyāhāram akārayat // 8.6.5 kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam / kuravo ''tmahitaṃ mantraṃ mantrayāṃ cakrire tadā // 8.6.6 paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca / varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ // 8.6.7 tato duryodhano rājā sāmnā paramavalgunā / tān ābhāṣya maheṣvāsān prāptakālam abhāṣata // 8.6.8 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram / evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ // 8.6.9 evam ukte narendreṇa narasiṃhā yuyutsavaḥ / cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā // 8.6.10 teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām / samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ // 8.6.11 ācāryaputro medhāvī vākyajño vākyam ādade // 8.6.11.2 rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ / upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ // 8.6.12 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ / nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ // 8.6.13 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati / sunītair iha sarvārthair daivam apy anulomyate // 8.6.14 te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam / karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn // 8.6.15 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā / prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham // 8.6.16 svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ / duryodhano mahārāja rādheyam idam abravīt // 8.6.17 karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi / tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ // 8.6.18 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate / bhavān prājñatamo nityaṃ mama caiva parā gatiḥ // 8.6.19 bhīṣmadroṇāv atirathau hatau senāpatī mama / senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ // 8.6.20 vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye / mānitau ca mayā vīrau rādheya vacanāt tava // 8.6.21 pitāmahatvaṃ saṃprekṣya pāṇḍuputrā mahāraṇe / rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha // 8.6.22 nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ / śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave // 8.6.23 hate tasmin mahābhāge śaratalpagate tadā / tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ // 8.6.24 tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge / sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram // 8.6.25 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama / tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan // 8.6.26 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ / pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat // 8.6.27 sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi / abhiṣecaya senānye svayam ātmānam ātmanā // 8.6.28 devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ / tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me // 8.6.29 jahi śatrugaṇān sarvān mahendra iva dānavān // 8.6.29.2 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham / draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ // 8.6.30 tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm // 8.6.30.2 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ / bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha // 8.6.31 yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā / vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ // 8.6.32 uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau / jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān // 8.6.33 senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ / sthiro bhava mahārāja jitān viddhi ca pāṇḍavān // 8.6.34 evam ukto mahātejās tato duryodhano nṛpaḥ / uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ // 8.6.35 senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ // 8.6.35.2 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā / duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ // 8.6.36 śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ // 8.6.36.2 toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ / maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ // 8.6.37 audumbare samāsīnam āsane kṣaumasaṃvṛtam / śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ // 8.6.38 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave / iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha // 8.6.39 jahi pārthān sapāñcālān rādheya vijayāya naḥ / udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ // 8.6.40 na hy alaṃ tvad visṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ / kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane // 8.6.41 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ / āttaśastrasya samare mahendrasyeva dānavāḥ // 8.6.42 abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ / vyatyaricyata rūpeṇa divākara ivāparaḥ // 8.6.43 senāpatyena rādheyam abhiṣicya sutas tava / amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ // 8.6.44 karṇo 'pi rājan saṃprāpya senāpatyam ariṃdamaḥ / yogam ājñāpayām āsa sūryasyodayanaṃ prati // 8.6.45 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata / devair iva yathā skandaḥ saṃgrāme tārakāmaye // 8.6.46 senāpatyaṃ tu saṃprāpya karṇo vaikartanas tadā / tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ // 8.7.1 yogam ājñāpya senāyā āditye 'bhyudite tadā / akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya // 8.7.2 karṇasya matam ājñāya putras te bharatarṣabha / yogam ājñāpayām āsa nāndītūryapuraḥsaram // 8.7.3 mahaty apararātre tu tava putrasya māriṣa / yogo yogeti sahasā prādurāsīn mahāsvanaḥ // 8.7.4 nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām / saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate // 8.7.5 krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam / babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā // 8.7.6 tataḥ śvetapatākena bālārkākāravājinā / hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā // 8.7.7 tūṇena śarapūrṇena sāṅgadena varūthinā / śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā // 8.7.8 kārmukeṇopapannena vimalādityavarcasā / rathenātipatākena sūtaputro vyadṛśyata // 8.7.9 dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam / vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam // 8.7.10 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam / bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ // 8.7.11 na bhīṣmavyasanaṃ ke cin nāpi droṇasya māriṣa / nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ // 8.7.12 tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa / karṇo niṣkāsayām āsa kauravāṇāṃ varūthinīm // 8.7.13 vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ / pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā // 8.7.14 makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ / netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ // 8.7.15 droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ / madhye duryodhano rājā balena mahatā vṛtaḥ // 8.7.16 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ / nārāyaṇabalair yukto gopālair yuddhadurmadaḥ // 8.7.17 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ / trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ // 8.7.18 anupādas tu yo vāmas tatra śalyo vyavasthitaḥ / mahatyā senayā sārdhaṃ madradeśasamutthayā // 8.7.19 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ / vṛto rathasahasraiś ca dantināṃ ca śatais tathā // 8.7.20 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā / citrasenaś ca citraś ca mahatyā senayā vṛtau // 8.7.21 tataḥ prayāte rājendra karṇe naravarottame / dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam // 8.7.22 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge / karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ // 8.7.23 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ / phalguśeṣā mahābāho tṛṇais tulyā matā mama // 8.7.24 eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ / sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ // 8.7.25 carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ // 8.7.25.2 taṃ hatvādya mahābāho vijayas tava phalguna / uddhṛtaś ca bhavec chalyo mama dvādaśavārṣikaḥ // 8.7.26 evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi // 8.7.26.2 bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ / ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm // 8.7.27 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ / dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ // 8.7.28 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ / nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ // 8.7.29 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau / nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā // 8.7.30 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ / yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata // 8.7.31 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ // 8.7.32 dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge / nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ // 8.7.33 tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ / dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa // 8.7.34 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ / sahasaivābhyahanyanta saśabdāś ca samantataḥ // 8.7.35 senayor ubhayo rājan prāvādyanta mahāsvanāḥ / siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām // 8.7.36 hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam / rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa // 8.7.37 na droṇavyasanaṃ kaś cij jānīte bharatarṣabha / dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam // 8.7.38 ubhe sene mahāsattve prahṛṣṭanarakuñjare / yoddhukāme sthite rājan hantum anyonyam añjasā // 8.7.39 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau / anīkamadhye rājendra rejatuḥ karṇapāṇḍavau // 8.7.40 nṛtyamāne tu te sene sameyātāṃ parasparam / tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ // 8.7.41 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām / rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham // 8.7.42 te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe / bṛhatyau saṃprajahrāte devāsuracamūpame // 8.8.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave / saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam // 8.8.2 pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ / uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm // 8.8.3 ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ / paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām // 8.8.4 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ / vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ // 8.8.5 taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā / garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ // 8.8.6 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ / vimānebhyo yathā kṣīṇe puṇye svargasadas tathā // 8.8.7 gadābhir anyair gurvībhiḥ parighair musalair api / pothitāḥ śataśaḥ petur vīrā vīratarai raṇe // 8.8.8 rathā rathair vinihatā mattā mattair dvipair dvipāḥ / sādinaḥ sādibhiś caiva tasmin paramasaṃkule // 8.8.9 rathā vararathair nāgair aśvārohāś ca pattibhiḥ / aśvārohaiḥ padātāś ca nihatā yudhi śerate // 8.8.10 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ / rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ // 8.8.11 rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam / pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat // 8.8.12 tathā tasmin bale śūrair vadhyamāne hate 'pi ca / asmān abhyāgaman pārthā vṛkodarapurogamāḥ // 8.8.13 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ / sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha // 8.8.14 bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ / vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ // 8.8.15 āpīḍino raktadantā mattamātaṅgavikramāḥ / nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ // 8.8.16 baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ / samānamṛtyavo rājann anīkasthāḥ parasparam // 8.8.17 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ / pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ // 8.8.18 athāpare punaḥ śūrāś cedipāñcālakekayāḥ / karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ // 8.8.19 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ / nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca // 8.8.20 tasya sainyasya mahato mahāmātravarair vṛtaḥ / madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ // 8.8.21 sa nāgapravaro 'tyugro vidhivat kalpito babhau / udayādryagryabhavanaṃ yathābhyuditabhāskaram // 8.8.22 tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam / tārodbhāsasya nabhasaḥ śāradasya samatviṣam // 8.8.23 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ / caran madhyaṃdinārkābhas tejasā vyadahad ripūn // 8.8.24 taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ / āhvayāno 'bhidudrāva pramanāḥ pramanastaram // 8.8.25 tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ / yadṛcchayā drumavator mahāparvatayor iva // 8.8.26 saṃsaktanāgau tau vīrau tomarair itaretaram / balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ // 8.8.27 vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ / pragṛhya caiva dhanuṣī jaghnatur vai parasparam // 8.8.28 kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ / tau janān harṣayitvā ca siṃhanādān pracakratuḥ // 8.8.29 samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau / vātoddhūtapatākābhyāṃ yuyudhāte mahābalau // 8.8.30 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ / śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ // 8.8.31 kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare / nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan // 8.8.32 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ / krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān // 8.8.33 tato bhāskaravarṇābham añjogatimayasmayam / sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān // 8.8.34 tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ / daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam // 8.8.35 atha kārmukam ādāya mahājaladanisvanam / ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ // 8.8.36 sa śaraughārdito nāgo bhīmasenena saṃyuge / nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ // 8.8.37 tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ / mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ // 8.8.38 saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ / vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram // 8.8.39 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ / chittvā śarāsanaṃ śatror nāgam āmitram ārdayat // 8.8.40 tataḥ khajākayā bhīmaṃ kṣemadhūrtiḥ parābhinat / jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu // 8.8.41 purā nāgasya patanād avaplutya sthito mahīm / bhīmaseno ripor nāgaṃ gadayā samapothayat // 8.8.42 tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam / udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ // 8.8.43 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam / vajraprarugṇam acalaṃ siṃho vajrahato yathā // 8.8.44 nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram / prādravad vyathitā senā tvadīyā bharatarṣabha // 8.8.45 tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm / jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ // 8.9.1 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm / karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ // 8.9.2 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm / nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ // 8.9.3 tatra bhārata karṇena nārācais tāḍitā gajāḥ / neduḥ seduś ca mamluś ca babhramuś ca diśo daśa // 8.9.4 vadhyamāne bale tasmin sūtaputreṇa māriṣa / nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe // 8.9.5 bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram / vindānuvindau kaikeyau sātyakiḥ samavārayat // 8.9.6 śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ / prativindhyaṃ tathā citraś citraketanakārmukaḥ // 8.9.7 duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram / saṃśaptakagaṇān kruddho abhyadhāvad dhanaṃjayaḥ // 8.9.8 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye / śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam // 8.9.9 śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava / duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān // 8.9.10 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā / sātyakiḥ kekayau caiva chādayām āsa bhārata // 8.9.11 tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam / viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave // 8.9.12 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe / sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ // 8.9.13 tau sātyakir mahārāja prahasan sarvatodiśam / chādayañ śaravarṣeṇa vārayām āsa bhārata // 8.9.14 vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ / śaineyasya rathaṃ tūrṇaṃ chādayām āsatuḥ śaraiḥ // 8.9.15 tayos tu dhanuṣī citre chittvā śaurir mahāhave / atha tau sāyakais tīkṣṇaiś chādayām āsa duḥsahaiḥ // 8.9.16 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān / sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca // 8.9.17 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ / dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ // 8.9.18 bāṇāndhakāram abhavat tayo rājan mahāhave / anyonyasya dhanuś caiva cicchidus te mahārathāḥ // 8.9.19 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ / dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge // 8.9.20 kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat // 8.9.20.2 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat / śambarasya śiro yadvan nihatasya mahāraṇe // 8.9.21 śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām // 8.9.21.2 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ / sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat // 8.9.22 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ / nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt // 8.9.23 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ / śarair agniśikhākārair bāhvor urasi cārdayat // 8.9.24 sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ / rarāja samare rājan sapatra iva kiṃśukaḥ // 8.9.25 sātyakiḥ samare viddhaḥ kekayena mahātmanā / kekayaṃ pañcaviṃśatyā vivyādha prahasann iva // 8.9.26 śatacandracite gṛhya carmaṇī subhujau tu tau / vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau // 8.9.27 yathā devāsure yuddhe jambhaśakrau mahābalau // 8.9.27.2 maṇḍalāni tatas tau ca vicarantau mahāraṇe / anyonyam asibhis tūrṇaṃ samājaghnatur āhave // 8.9.28 kekayasya tataś carma dvidhā ciccheda sātvataḥ / sātyakeś ca tathaivāsau carma ciccheda pārthivaḥ // 8.9.29 carma cchittvā tu kaikeyas tārāgaṇaśatair vṛtam / cacāra maṇḍalāny eva gatapratyāgatāni ca // 8.9.30 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam / apahastena ciccheda śaineyas tvarayānvitaḥ // 8.9.31 savarmā kekayo rājan dvidhā chinno mahāhave / nipapāta maheṣvāso vajranunna ivācalaḥ // 8.9.32 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ / yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ // 8.9.33 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ / kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ // 8.9.34 sā vadhyamānā samare kekayasya mahācamūḥ / tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa // 8.9.35 śrutakarmā mahārāja citrasenaṃ mahīpatim / ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ // 8.10.1 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ / śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ // 8.10.2 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe / nārācena sutīkṣṇena marmadeśe samardayat // 8.10.3 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ / navatyā jagatīpālaṃ chādayām āsa patribhiḥ // 8.10.4 pratilabya tataḥ saṃjñāṃ citraseno mahārathaḥ / dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ // 8.10.5 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam / citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ // 8.10.6 sa śaraiś citrito rājaṃś citramālyadharo yuvā / yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ // 8.10.7 śrutakarmāṇam atha vai nārācena stanāntare / bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt // 8.10.8 śrutakarmāpi samare nārācena samarditaḥ / susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ // 8.10.9 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ / rarāja samare rājan sapuṣpa iva kiṃśukaḥ // 8.10.10 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ / śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam // 8.10.11 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ / vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ // 8.10.12 tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ / jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ // 8.10.13 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ / yadṛcchayā yathā candraś cyutaḥ svargān mahītale // 8.10.14 rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa / abhyadravanta vegena citrasenasya sainikāḥ // 8.10.15 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravac charaiḥ / antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ // 8.10.16 drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata // 8.10.16.2 prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ / sārathiṃ tribhir ānarcchad dhvajam ekeṣuṇā tataḥ // 8.10.17 taṃ citro navabhir bhallair bāhvor urasi cārdayat / svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ // 8.10.18 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ / pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān // 8.10.19 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām / prāhiṇot tava putrāya ghorām agniśikhām iva // 8.10.20 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt / dvidhā ciccheda samare prativindhyo hasann iva // 8.10.21 sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ / yugānte sarvabhūtāni trāsayantī yathāśaniḥ // 8.10.22 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām / prativindhyāya cikṣepa rukmajālavibhūṣitām // 8.10.23 sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe / rathaṃ pramṛdya vegena dharaṇīm anvapadyata // 8.10.24 etasminn eva kāle tu rathād āplutya bhārata / śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām // 8.10.25 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ / tatas tām eva cikṣepa prativindhyāya bhārata // 8.10.26 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā / nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale // 8.10.27 patitābhāsayac caiva taṃ deśam aśanir yathā // 8.10.27.2 prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam / preṣayām āsa saṃkruddhaś citrasya vadhakāmyayā // 8.10.28 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca / jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam // 8.10.29 sa papāta tadā rājaṃs tomareṇa samāhataḥ / prasārya vipulau bāhū pīnau parighasaṃnibhau // 8.10.30 citraṃ saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ / abhyadravanta vegena prativindhyaṃ samantataḥ // 8.10.31 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ / ta enaṃ chādayām āsuḥ sūryam abhragaṇā iva // 8.10.32 tān apāsya mahābāhuḥ śarajālena saṃyuge / vyadrāvayat tava camūṃ vajrahasta ivāsurīm // 8.10.33 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa / viprakīryanta sahasā vātanunnā ghanā iva // 8.10.34 vipradrute bale tasmin vadhyamāne samantataḥ / drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam // 8.10.35 tataḥ samāgamo ghoro babhūva sahasā tayoḥ / yathā devāsure yuddhe vṛtravāsavayor abhūt // 8.10.36 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā / tvarayā parayā yukto darśayann astralāghavam // 8.11.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ / sarvamarmāṇi saṃprekṣya marmajño laghuhastavat // 8.11.2 bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ / rarāja samare rājan raśmivān iva bhāskaraḥ // 8.11.3 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ / droṇaputram avacchādya siṃhanādam amuñcata // 8.11.4 śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam / lalāṭe 'bhyahanad rājan nārācena smayann iva // 8.11.5 lalāṭasthaṃ tato bāṇaṃ dhārayām āsa pāṇḍavaḥ / yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa // 8.11.6 tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī / tribhir vivyādha nārācair lalāṭe vismayann iva // 8.11.7 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata / prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ // 8.11.8 tataḥ śaraśatair drauṇim ardayām āsa pāṇḍavaḥ / na cainaṃ kampayām āsa mātariśveva parvatam // 8.11.9 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ / nākampayata saṃhṛṣṭo vāryogha iva parvatam // 8.11.10 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau / rathacaryāgatau śūrau śuśubhāte raṇotkaṭau // 8.11.11 ādityāv iva saṃdīptau lokakṣayakarāv ubhau / svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ // 8.11.12 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe / kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat // 8.11.13 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau / śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau // 8.11.14 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ / meghajālair iva cchannau gagane candrabhāskarau // 8.11.15 prakāśau ca muhūrtena tatraivāstām ariṃdamau / vimuktau meghajālena śaśisūryau yathā divi // 8.11.16 apasavyaṃ tataś cakre drauṇis tatra vṛkodaram / kirañ śaraśatair ugrair dhārābhir iva parvatam // 8.11.17 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam / praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ // 8.11.18 maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca / babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe // 8.11.19 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca / śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ // 8.11.20 anyonyasya vadhe yatnaṃ cakratus tau mahārathau / īṣatur virathaṃ caiva kartum anyonyam āhave // 8.11.21 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ / tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ // 8.11.22 tato ghoraṃ mahārāja astrayuddham avartata / grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt // 8.11.23 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata / dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ // 8.11.24 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata / uklāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa // 8.11.25 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ / savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam // 8.11.26 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ / ati yuddhāni sarvāṇi yuddham etat tato 'dhikam // 8.11.27 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm / naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati // 8.11.28 aho jñānena saṃyuktāv ubhau cograparākramau / aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā // 8.11.29 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ / sthitāv etau hi samare kālāntakayamopamau // 8.11.30 rudrau dvāv iva saṃbhūtau yathā dvāv iva bhāskarau / yamau vā puruṣavyāghrau ghorarūpāv imau raṇe // 8.11.31 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ / siṃhanādaś ca saṃjajñe sametānāṃ divaukasām // 8.11.32 adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe // 8.11.32.2 tau śūrau samare rājan parasparakṛtāgasau / parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī // 8.11.33 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau / krodhāt saṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau // 8.11.34 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau / śarāmbudhārau samare śastravidyutprakāśinau // 8.11.35 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau / anyonyasya hayān viddhvā bibhidāte parasparam // 8.11.36 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave / ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau // 8.11.37 tau sāyakau mahārāja dyotamānau camūmukhe / ājaghnāte samāsādya vajravegau durāsadau // 8.11.38 tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau / nipetatur mahāvīrau svarathopasthayos tadā // 8.11.39 tatas tu sārathir jñātvā droṇaputram acetanam / apovāha raṇād rājan sarvakṣatrasya paśyataḥ // 8.11.40 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ / apovāha rathenājau sārathiḥ śatrutāpanam // 8.11.41 yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ / anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me // 8.12.1 śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama / vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam // 8.12.2 pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham / vyakṣobhayad amitraghno mahāvāta ivārṇavam // 8.12.3 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ / pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca // 8.12.4 saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva // 8.12.4.2 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān / sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān // 8.12.5 bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe // 8.12.5.2 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān / pāṇīn aratnīn asakṛd bhallaiś ciccheda pāṇḍavaḥ // 8.12.6 dvipān hayān rathāṃś caiva sārohān arjuno raṇe / śarair anekasāhasrai rājan ninye yamakṣayam // 8.12.7 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ / vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ // 8.12.8 nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ // 8.12.8.2 tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam / trailokyavijaye yādṛg daityānāṃ saha vajriṇā // 8.12.9 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ / iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ // 8.12.10 chinnatriveṇucakrākṣān hatayodhāśvasārathīn / vidhvastāyudhatūṇīrān samunmathitaketanān // 8.12.11 saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān / vidhvastabandhurayugān viśastāyudhamaṇḍalān // 8.12.12 rathān viśakalīkurvan mahābhrāṇīva mārutaḥ // 8.12.12.2 vismāpayan prekṣaṇīyaṃ dviṣātāṃ bhayavardhanam / mahārathasahasrasya samaṃ karmārjuno 'karot // 8.12.13 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ / devadundubhayo neduḥ puṣpavarṣāṇi cāpatan // 8.12.14 keśavārjunayor mūrdhni prāha vāk cāśarīriṇī // 8.12.14.2 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ / yau sadā bibhratur vīrau tāv imau keśavārjunau // 8.12.15 brahmeśānāv ivājayyau vīrāv ekarathe sthitau / sarvabhūtavarau vīrau naranārāyaṇāv ubhau // 8.12.16 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata / aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe // 8.12.17 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān / seṣuṇā pāṇināhūya hasan drauṇir athābravīt // 8.12.18 yadi māṃ manyase vīra prāptam arham ivātithim / tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me // 8.12.19 evam ācāryaputreṇa samāhūto yuyutsayā / bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam // 8.12.20 saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām / yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja // 8.12.21 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam / jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare // 8.12.22 tam āmantryaikamanasā keśavo drauṇim abravīt / aśvatthāman sthiro bhūtvā praharāśu sahasva ca // 8.12.23 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām / sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau // 8.12.24 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām / tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam // 8.12.25 ity ukto vāsudevena tathety uktvā dvijottamaḥ / vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ // 8.12.26 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam / cicchedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ // 8.12.27 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau / tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam // 8.12.28 tataḥ śarasahasrāṇi prayutāny arbudāni ca / sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam // 8.12.29 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa / bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ // 8.12.30 karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca / rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ // 8.12.31 śarajālena mahatā viddhvā keśavapāṇḍavau / nanāda mudito drauṇir mahāmeghaughanisvanaḥ // 8.12.32 tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt / paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati // 8.12.33 vadhaprāptau manyate nau praveśya śaraveśmani / eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca // 8.12.34 aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā / vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ // 8.12.35 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān / dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ // 8.12.36 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā / te te tat tac charair vyāptaṃ menire ''tmānam eva ca // 8.12.37 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ / krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe // 8.12.38 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām / chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ // 8.12.39 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ / vajrivajrapramathitā yathaivādricayās tathā // 8.12.40 gandharvanagarākārān vidhivat kalpitān rathān / vinītajavanāny uktān āsthitān yuddhadurmadān // 8.12.41 śarair viśakalīkurvann amitrān abhyavīvṛṣat / alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ // 8.12.42 dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam / vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ // 8.12.43 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ / nirbibheda mahāvegais tvaran vajrīva parvatam // 8.12.44 tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ / yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat // 8.12.45 tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat / aśvatthāmābhirūpāya gṛhān atithaye yathā // 8.12.46 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt / apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam // 8.12.47 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ / nakṣatram abhito vyomni śukrāṅgirasayor iva // 8.12.48 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ / lokatrāsakarāv āstāṃ vimārgasthau grahāv iva // 8.12.49 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam / sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ // 8.12.50 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam / saraśmijālanikarau yugāntārkāv ivāsatuḥ // 8.12.51 tato 'rjunaḥ sarvatodhāram astram; avāsṛjad vāsudevābhiguptaḥ / drauṇāyaniṃ cābhyahanat pṛṣatkair; vajrāgnivaivasvatadaṇḍakalpaiḥ // 8.12.52 sa keśavaṃ cārjunaṃ cātitejā; vivyādha marmasv atiraudrakarmā / bāṇaiḥ sumuktair atitīvravegair; yair āhato mṛtyur api vyatheta // 8.12.53 drauṇer iṣūn arjunaḥ saṃnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ / taṃ sāśvasūtadhvajam ekavīram; āvṛtya saṃśaptakasainyam ārchat // 8.12.54 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṃ ca śastram / chatrāṇi ketūṃs turagān athaiṣāṃ; vastrāṇi mālyāny atha bhūṣaṇāni // 8.12.55 carmāṇi varmāṇi manorathāṃś ca; priyāṇi sarvāṇi śirāṃsi caiva / ciccheda pārtho dviṣatāṃ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām // 8.12.56 sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kṛtayatnair nṛvīraiḥ / pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṃ nṛvarair nipetuḥ // 8.12.57 padmārkapūrṇendusamānanāni; kirīṭamālāmukuṭotkaṭāni / bhallārdhacandrakṣurahiṃsitāni; prapetur urvyāṃ nṛśirāṃsy ajasram // 8.12.58 atha dvipair devapatidvipābhair; devāridarpolbaṇamanyudarpaiḥ / kaliṅgavaṅgāṅganiṣādavīrā; jighāṃsavaḥ pāṇḍavam abhyadhāvan // 8.12.59 teṣāṃ dvipānāṃ vicakarta pārtho; varmāṇi marmāṇi karān niyantṝn / dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṃsi // 8.12.60 teṣu prarugṇeṣu guros tanūjaṃ; bāṇaiḥ kirīṭī navasūryavarṇaiḥ / pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṃśumantam // 8.12.61 tato 'rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjunavāsudevau / pracchādayitva divi candrasūryau; nanāda so 'mbhoda ivātapānte // 8.12.62 tam arjunas tāṃś ca punas tvadīyān; abhyarditas tair avikṛttaśastraiḥ / bāṇāndhakāraṃ sahasaiva kṛtvā; vivyādha sarvān iṣubhiḥ supuṅkhaiḥ // 8.12.63 nāpy ādadat saṃdadhan naiva muñcan; bāṇān raṇe 'dṛśyata savyasācī / hatāṃś ca nāgāṃs turagān padātīn; saṃsyūtadehān dadṛśū rathāṃś ca // 8.12.64 saṃdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja / teṣāṃ ca pañcārjunam abhyavidhyan; pañcācyutaṃ nirbibhiduḥ sumuktāḥ // 8.12.65 tair āhatau sarvamanuṣyamukhyāv; asṛkkṣarantau dhanadendrakalpau / samāptavidyena yathābhibhūtau; hatau svid etau kim u menire 'nye // 8.12.66 athārjunaṃ prāha daśārhanāthaḥ; pramādyase kiṃ jahi yodham etam / kuryād dhi doṣaṃ samupekṣito 'sau; kaṣṭo bhaved vyādhir ivākriyāvān // 8.12.67 tatheti coktvācyutam apramādī; drauṇiṃ prayatnād iṣubhis tatakṣa / chittvāśvaraśmīṃs turagān avidhyat; te taṃ raṇād ūhur atīva dūram // 8.12.68 āvṛtya neyeṣa punas tu yuddhaṃ; pārthena sārdhaṃ matimān vimṛśya / jānañ jayaṃ niyataṃ vṛṣṇivīre; dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ // 8.12.69 pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ / mantrauṣadhikriyādānair vyādhau dehād ivāhṛte // 8.12.70 saṃśaptakān abhimukhau prayātau keśavārjunau / vātoddhūtapatākena syandanenaughanādinā // 8.12.71 athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ / rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām // 8.13.1 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt / vāhayann eva turagān garuḍānilaraṃhasaḥ // 8.13.2 māgadho 'thāpy atikrānto dviradena pramāthinā / bhagadattād anavaraḥ śikṣayā ca balena ca // 8.13.3 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti / vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati // 8.13.4 sa māgadhānāṃ pravaro 'ṅkuśagraho; graheṣv asahyo vikaco yathā grahaḥ / sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā grahaḥ // 8.13.5 sukalpitaṃ dānavanāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam / rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api // 8.13.6 rathān adhiṣṭhāya savājisārathīn; rathāṃś ca padbhis tvarito vyapothayat / dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat // 8.13.7 narāṃś ca kārṣṇāyasavarmabhūṣaṇān; nipātya sāśvān api pattibhiḥ saha / vyapothayad dantivareṇa śuṣmiṇā; saśabdavat sthūlanaḍān yathā tathā // 8.13.8 athārjuno jyātalaneminisvane; mṛdaṅgabherībahuśaṅkhanādite / narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam // 8.13.9 tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat / sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt // 8.13.10 tato 'sya pārthaḥ saguṇeṣukārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam / punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvaraḥ // 8.13.11 tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanenānilatulyaraṃhasā / atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomaraiḥ // 8.13.12 athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ / kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat // 8.13.13 sa pārthabāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarmabhṛd dvipaḥ / tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhidrumaḥ // 8.13.14 sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito ''turo dravan / papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipātacūrṇitaḥ // 8.13.15 himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā / hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam // 8.13.16 sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam / samarpayitvā vinanāda cārdayaṃs; tato 'sya bāhū vicakarta pāṇḍavaḥ // 8.13.17 kṣuraprakṛttau subhṛśaṃ satomarau; cyutāṅgadau candanarūṣitau bhujau / gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau // 8.13.18 athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt / tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam // 8.13.19 atha dvipaṃ śvetanagāgrasaṃnibhaṃ; divākarāṃśupratimaiḥ śarottamaiḥ / bibheda pārthaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā // 8.13.20 tato 'pare tatpratimā gajottamā; jigīṣavaḥ saṃyati savyasācinam / tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam // 8.13.21 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave / parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ // 8.13.22 athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan / abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ // 8.13.23 na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān / tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā // 8.13.24 itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ / yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptakasaṃghahā punaḥ // 8.13.25 pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn / vakrānuvakragamanād aṅgāraka iva grahaḥ // 8.14.1 pārthabāṇahatā rājan narāśvarathakuñjarāḥ / vicelur babhramur neduḥ petur mamluś ca māriṣa // 8.14.2 dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan / pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca // 8.14.3 bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ / cicchedāmitravīrāṇāṃ samare pratiyudhyatām // 8.14.4 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā / āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ // 8.14.5 teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam / trailokyavijaye yādṛg daityānāṃ saha vajriṇā // 8.14.6 tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ / ugrāyudhas tatas tasya śiraḥ kāyād apāharat // 8.14.7 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan / marudbhiḥ preṣitā meghā himavantam ivoṣṇage // 8.14.8 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ / samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn // 8.14.9 chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn / saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān // 8.14.10 vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran // 8.14.10.2 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ / dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ // 8.14.11 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ / petur giryagraveśmāni vajravātāgnibhir yathā // 8.14.12 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ / nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ // 8.14.13 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā / babhramuś caskhaluḥ petur nedur mamluś ca māriṣa // 8.14.14 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ / śarair nijaghnivān pārtho mahendra iva dānavān // 8.14.15 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ / sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate // 8.14.16 vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ / gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam // 8.14.17 athārjunarathaṃ vīrās tvadīyāḥ samupādravan / nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ // 8.14.18 uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ / samabhyadhāvann asyanto vividhaṃ kṣipram āyudham // 8.14.19 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ / vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ // 8.14.20 sāśvapattidviparathaṃ mahāśastraugham aplavam / sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā // 8.14.21 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha / saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara // 8.14.22 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā / ākṣipya śastreṇa balād daityān indra ivāvadhīt // 8.14.23 ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiś cid raṇe 'rjunaḥ / vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kair api // 8.14.24 āścaryam iti govindo bruvann aśvān acodayat / haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan // 8.14.25 tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye / avekṣamāṇo govindaḥ savyasācinam abravīt // 8.14.26 eṣa pārtha mahāraudro vartate bharatakṣayaḥ / pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān // 8.14.27 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām / mahatām apaviddhāni kalāpān iṣudhīs tathā // 8.14.28 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ / tailadhautāṃś ca nārācān nirmuktān iva pannagān // 8.14.29 hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān / ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān // 8.14.30 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata / suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ // 8.14.31 jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ / jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān // 8.14.32 daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān / ayaskuśāntān patitān musalāni gurūṇi ca // 8.14.33 śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā / cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe // 8.14.34 nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ / jīvanta iva lakṣyante gatasattvās tarasvinaḥ // 8.14.35 gadāvimathitair gātrair musalair bhinnamastakān / gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ // 8.14.36 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ / nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api // 8.14.37 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ / gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ // 8.14.38 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ / satalatraiḥ sakeyūrair bhāti bhārata medinī // 8.14.39 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ / hastihastopamaiś chinnair ūrubhiś ca tarasvinām // 8.14.40 baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ / nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā // 8.14.41 kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ / bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ // 8.14.42 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān / aśvāṃś ca bahudhā paśya śoṇitena pariplutān // 8.14.43 yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān / nirastajihvān mātaṅgāñ śayānān parvatopamān // 8.14.44 vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ / vāraṇānāṃ paristomān suyuktāmbarakambalān // 8.14.45 vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā / bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ // 8.14.46 vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi / baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ // 8.14.47 vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān / aśvāstaraparistomān rāṅkavān patitān bhuvi // 8.14.48 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ / chatrāṇi cāpaviddhāni cāmaravyajanāni ca // 8.14.49 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ / kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ // 8.14.50 vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām // 8.14.50.2 sajīvāṃś ca narān paśya kūjamānān samantataḥ / upāsyamānān bahubhir nyastaśastrair viśāṃ pate // 8.14.51 jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ / vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ // 8.14.52 punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ // 8.14.52.2 apare tatra tatraiva paridhāvanti māninaḥ / jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam // 8.14.53 jalārthaṃ ca gatāḥ ke cin niṣprāṇā bahavo 'rjuna / saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ // 8.14.54 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam / jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata // 8.14.55 parityajya priyān anye bāndhavān bāndhavapriya / vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe // 8.14.56 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ / bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ // 8.14.57 etat tavaivānurūpaṃ karmārjuna mahāhave / divi vā devarājasya tvayā yat kṛtam āhave // 8.14.58 evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine / gacchann evāśṛṇoc chabdaṃ duryodhanabale mahat // 8.14.59 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān / rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān // 8.14.60 praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ / pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ // 8.14.61 sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi / nyahanad dviṣatāṃ vrātān gatāsūn antako yathā // 8.14.62 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ / bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ // 8.14.63 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ / bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān // 8.14.64 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ / na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam // 8.15.1 tasya vistarato brūhi pravīrasyādya vikramam / śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca // 8.15.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān / samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi // 8.15.3 tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate / vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati // 8.15.4 sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ / karṇasyānīkam avadhīt paribhūta ivāntakaḥ // 8.15.5 tad udīrṇarathāśvaṃ ca pattipravarakuñjaram / kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam // 8.15.6 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn / samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat // 8.15.7 dviradān prahataprothān vipatākadhvajāyudhān / sapādarakṣān avadhīd vajreṇārīn ivārihā // 8.15.8 saśaktiprāsatūṇīrān aśvārohān hayān api / pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān // 8.15.9 dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān / viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn // 8.15.10 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave / dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt // 8.15.11 ābhāṣya cainaṃ madhuram abhi nṛtyann abhītavat / prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan // 8.15.12 rājan kamalapatrākṣa pradhānāyudhavāhana / vajrasaṃhananaprakhya pradhānabalapauruṣa // 8.15.13 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ / dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam // 8.15.14 śaravarṣair mahāvegair amitrān abhivarṣataḥ / mad anyaṃ nānupaśyāmi prativīraṃ tavāhave // 8.15.15 rathadviradapattyaśvān ekaḥ pramathase bahūn / mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ // 8.15.16 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan / varṣānte sasyahā pītho bhābhir āpūrayann iva // 8.15.17 saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān / mayaivaikena yudhyasva tryambakeṇāndhako yathā // 8.15.18 evam uktas tathety uktvā prahareti ca tāḍitaḥ / karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ // 8.15.19 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ / smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ // 8.15.20 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ / gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat // 8.15.21 teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ / catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan // 8.15.22 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ / dhanurjyāṃ vitatāṃ pāṇḍyaś cicchedādityavarcasaḥ // 8.15.23 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā / tataḥ śarasahasrāṇi preṣayām āsa pāṇḍyataḥ // 8.15.24 iṣusaṃbādham ākāśam akarod diśa eva ca // 8.15.24.2 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ / jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ // 8.15.25 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ / cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ // 8.15.26 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ / prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā // 8.15.27 aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham / ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa // 8.15.28 tam antakam iva kruddham antakālāntakopamam / ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan // 8.15.29 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm / ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat // 8.15.30 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām / vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat // 8.15.31 tasya nānadataḥ ketuṃ candanāgurubhūṣitam / malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat // 8.15.32 sūtam ekeṣuṇā hatvā mahājaladanisvanam / dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham // 8.15.33 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca / prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā // 8.15.34 hateśvaro dantivaraḥ sukalpitas; tvarābhisṛṣṭaḥ pratiśarmago balī / tam adhyatiṣṭhan malayeśvaro mahān; yathādriśṛṅgaṃ harir unnadaṃs tathā // 8.15.35 sa tomaraṃ bhāskararaśmisaṃnibhaṃ; balāstrasargottamayatnamanyubhiḥ / sasarja śīghraṃ pratipīḍayan gajaṃ; guroḥ sutāyādripatīśvaro nadan // 8.15.36 maṇipratānottamavajrahāṭakair; alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ / hato 'sy asāv ity asakṛn mudā nadan; parābhinad drauṇivarāṅgabhūṣaṇam // 8.15.37 tad arkacandragrahapāvakatviṣaṃ; bhṛśābhighātāt patitaṃ vicūrṇitam / mahendravajrābhihataṃ mahāvanaṃ; yathādriśṛṅgaṃ dharaṇītale tathā // 8.15.38 tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatir yathā tathā / samādadhe cāntakadaṇḍasaṃnibhān; iṣūn amitrāntakarāṃś caturdaśa // 8.15.39 dvipasya pādāgrakarān sa pañcabhir; nṛpasya bāhū ca śiro 'tha ca tribhiḥ / jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ; sa pāṇḍyarājānucarān mahārathān // 8.15.40 sudīrghavṛttau varacandanokṣitau; suvarṇamuktāmaṇivajrabhūṣitau / bhujau dharāyāṃ patitau nṛpasya tau; viveṣṭatus tārkṣyahatāv ivoragau // 8.15.41 śiraś ca tat pūrṇaśaśiprabhānanaṃ; saroṣatāmrāyatanetram unnasam / kṣitau vibabhrāja patat sakuṇḍalaṃ; viśākhayor madhyagataḥ śaśī yathā // 8.15.42 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ; samāptakarmāṇam upetya te sutaḥ / suhṛdvṛto 'tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvaraḥ // 8.15.43 pāṇḍye hate kim akarod arjuno yudhi saṃjaya / ekavīreṇa karṇena drāviteṣu pareṣu ca // 8.16.1 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ / sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā // 8.16.2 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt / sa yat tatrākarot pārthas tan mamācakṣva saṃjaya // 8.16.3 hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam / paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān // 8.16.4 aśvatthāmnaś ca saṃkalpād dhatāḥ karṇena sṛñjayāḥ / tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat // 8.16.5 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine // 8.16.5.2 etac chrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam / vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ // 8.16.6 tataḥ prāyād dhṛṣīkeśo rathenāpratiyodhinā / dāruṇaś ca punas tatra prādurāsīt samāgamaḥ // 8.16.7 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama / karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ // 8.16.8 dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān / musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān // 8.16.9 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān / pragṛhya kṣipram āpetuḥ parasparajigīṣayā // 8.16.10 bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat / pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān // 8.16.11 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam / vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ // 8.16.12 jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam / tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt // 8.16.13 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām / śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata // 8.16.14 teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām / bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ // 8.16.15 pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca / sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam // 8.16.16 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave / śīghrāstrā divam āvṛtya parivavruḥ samantataḥ // 8.16.17 tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan / vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ // 8.16.18 dviṣanmadhyam avaskandya rādheyo dhanur uttamam / vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat // 8.16.19 carmavarmāṇi saṃchindya nirvāpam iva dehinām / viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ // 8.16.20 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ / maurvyā talatrair nyavadhīt kaśayā vājino yathā // 8.16.21 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat / mamarda karṇas tarasā siṃho mṛgagaṇān iva // 8.16.22 tataḥ pāñcālaputrāś ca draupadeyāś ca māriṣa / yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ // 8.16.23 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ / priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam // 8.16.24 susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ / gadābhir musalaiś cānye parighaiś ca mahārathāḥ // 8.16.25 samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ / nadantaś cāhvayantaś ca pravalgantaś ca māriṣa // 8.16.26 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ / vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi // 8.16.27 dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ / jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ // 8.16.28 parasparaṃ cāpy apare paṭṭiśair asibhis tathā / śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ // 8.16.29 tatakṣuś cicchiduś cānye bibhiduś cikṣipus tathā / saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha // 8.16.30 petur anyonyanihatā vyasavo rudhirokṣitāḥ / kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva // 8.16.31 rathai rathā vinihatā hastinaś cāpi hastibhiḥ / narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ // 8.16.32 dhvajāḥ śirāṃsi cchatrāṇi dvipahastā nṛṇāṃ bhujāḥ / kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ // 8.16.33 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave / aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ // 8.16.34 sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ / pattibhiś ca samāplutya dviradāḥ syandanās tathā // 8.16.35 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ / aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ // 8.16.36 sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate // 8.16.36.2 mṛditānīva padmāni pramlānā iva ca srajaḥ / hatānāṃ vadanāny āsan gātrāṇi ca mahāmate // 8.16.37 rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa / samunnānīva vastrāṇi prāpur durdarśatāṃ param // 8.16.38 hastibhis tu mahāmātrās tava putreṇa coditāḥ / dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ // 8.17.1 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ / aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ // 8.17.2 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā / gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata // 8.17.3 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ / siṣicus te tataḥ sarve pāñcālācalam āhave // 8.17.4 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam / pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat // 8.17.5 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata / dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ // 8.17.6 pracchādyamāno dviradair meghair iva divākaraḥ // 8.17.6.2 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ / tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ // 8.17.7 nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ / sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān // 8.17.8 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api / hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ // 8.17.9 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ / viṣāṇalagnaiś cāpy anye paripetur vibhīṣaṇāḥ // 8.17.10 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ / nārācenogravegena bhittvā marmaṇy apātayat // 8.17.11 tasyāvarjitanāgasya dviradād utpatiṣyataḥ / nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ // 8.17.12 puṇḍrasyāpatato nāgaṃ calantam iva parvatam / sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ // 8.17.13 vipatākaṃ viyantāraṃ vivarmadhvajajīvitam / taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt // 8.17.14 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat / nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca // 8.17.15 divākarakaraprakhyān aṅgaś cikṣepa tomarān / nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat // 8.17.16 tathārdhacandreṇa śiras tasya ciccheda pāṇḍavaḥ / sa papāta hato mlecchas tenaiva saha dantinā // 8.17.17 ācāryaputre nihate hastiśikṣāviśārade / aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ // 8.17.18 calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ / mimardiśantas tvaritāḥ pradīptair iva parvataiḥ // 8.17.19 mekalotkalakāliṅgā niṣādās tāmraliptakāḥ / śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ // 8.17.20 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ / pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ // 8.17.21 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha / sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ // 8.17.22 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca / dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca // 8.17.23 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ / sahadevo jaghānāśu te petuḥ saha sādibhiḥ // 8.17.24 añjogatibhir āyamya prayatnād dhanur uttamam / nārācair ahanan nāgān nakulaḥ kuranandana // 8.17.25 tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ / śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ // 8.17.26 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ / bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ // 8.17.27 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ / drutaṃ senām avaikṣanta bhinnakūlām ivāpagām // 8.17.28 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ / vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ // 8.17.29 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm / duḥśāsano mahārāja bhrātā bhrātaram abhyayāt // 8.17.30 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ / siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha // 8.17.31 tato bhārata kruddhena tava putreṇa dhanvinā / pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī // 8.17.32 sahadevas tato rājan nārācena tavātmajam / viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ // 8.17.33 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave / sahadevaṃ trisaptatyā bāhvor urasi cārdayat // 8.17.34 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave / vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati // 8.17.35 samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ / nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt // 8.17.36 athānyad dhanur ādāya sahadevaḥ pratāpavān / duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ // 8.17.37 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam / khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ // 8.17.38 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ / pātayām āsa samare sahadevo hasann iva // 8.17.39 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe / sahadevarathe tūrṇaṃ pātayām āsa bhārata // 8.17.40 tāñ śarān samare rājan vegenāpatato bahūn / ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata // 8.17.41 sa nivārya mahābāṇāṃs tava putreṇa preṣitān / athāsmai subahūn bāṇān mādrīputraḥ samācinot // 8.17.42 tataḥ kruddho mahārāja sahadevaḥ pratāpavān / samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam // 8.17.43 vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat // 8.17.43.2 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat / prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ // 8.17.44 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ // 8.17.44.2 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham / apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ // 8.17.45 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja / duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ // 8.17.46 pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā / tathā sā kauravī senā mṛditā tena bhārata // 8.17.47 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm / karṇo vaikartano rājan vārayām āsa vai tadā // 8.17.48 nakulaś ca tadā karṇaṃ prahasann idam abravīt / cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā // 8.17.49 yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ / tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca // 8.17.50 tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam / tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ // 8.17.51 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ / sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ // 8.17.52 praharasva raṇe bāla paśyāmas tava pauruṣam / karma kṛtvā raṇe śūra tataḥ katthitum arhasi // 8.17.53 anuktvā samare tāta śūrā yudhyanti śaktitaḥ / sa yudhyasva mayā śaktyā vineṣye darpam adya te // 8.17.54 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ / vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ // 8.17.55 nakulas tu tato viddhaḥ sūtaputreṇa bhārata / aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata // 8.17.56 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ / triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat // 8.17.57 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave / āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ // 8.17.58 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam / karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ // 8.17.59 tataḥ kruddho mahārāja nakulaḥ paravīrahā / kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat // 8.17.60 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ / ājaghne prahasan vīraḥ sarvalokamahāratham // 8.17.61 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa / vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ // 8.17.62 athānyad dhanur ādāya karṇo vaikartanas tadā / nakulaṃ pañcabhir bāṇair jatrudeśe samārdayat // 8.17.63 uraḥsthair atha tair bāṇair mādrīputro vyarocata / svaraśmibhir ivādityo bhuvane visṛjan prabhām // 8.17.64 nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ / athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa // 8.17.65 so 'nyat kārmukam ādāya samare vegavattaram / nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ // 8.17.66 saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ / ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ // 8.17.67 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata / khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ // 8.17.68 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā / śalabhānāṃ yathā vrātais tadvad āsīt samākulam // 8.17.69 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ / śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva // 8.17.70 bāṇajālāvṛte vyomni chādite ca divākare / samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate // 8.17.71 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ / vyarocatāṃ mahābhāgau bālasūryāv ivoditau // 8.17.72 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ / avālīyanta rājendra vedanārtāḥ śarārditāḥ // 8.17.73 nakulasya tathā bāṇair vadhyamānā camūs tava / vyaśīryata diśo rājan vātanunnā ivāmbudāḥ // 8.17.74 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ / śarapātam apakramya tataḥ prekṣakavat sthite // 8.17.75 protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ / vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ // 8.17.76 nidarśayantau tv astrāṇi divyāni raṇamūrdhani / chādayantau ca sahasā parasparavadhaiṣiṇau // 8.17.77 nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ / te tu karṇam avacchādya vyatiṣṭhanta yathā pare // 8.17.78 śaraveśmapraviṣṭau tau dadṛśāte na kaiś cana / candrasūryau yathā rājaṃś chādyamānau jalāgame // 8.17.79 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ / pāṇḍavaṃ chādayām āsa samantāc charavṛṣṭibhiḥ // 8.17.80 sa cchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ / na cakāra vyathāṃ rājan bhāskaro jaladair yathā // 8.17.81 tataḥ prahasyādhirathiḥ śarajālāni māriṣa / preṣayām āsa samare śataśo 'tha sahasraśaḥ // 8.17.82 ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ / abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ // 8.17.83 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ / sārathiṃ pātayām āsa rathanīḍād dhasann iva // 8.17.84 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ / yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata // 8.17.85 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ / patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa // 8.17.86 śatacandraṃ tataś carma sarvopakaraṇāni ca // 8.17.86.2 hatāśvo virathaś caiva vivarmā ca viśāṃ pate / avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ // 8.17.87 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ / vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ // 8.17.88 vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ / ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat // 8.17.89 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā / prādravat sahasā rājan nakulo vyākulendriyaḥ // 8.17.90 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ / sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata // 8.17.91 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ / pariveṣam anuprāpto yathā syād vyomni candramāḥ // 8.17.92 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ // 8.17.92.2 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi / vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ // 8.17.93 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava / sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava // 8.17.94 gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau // 8.17.94.2 evam uktvā mahārāja vyasarjayata taṃ tataḥ / vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ // 8.17.95 smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat // 8.17.95.2 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā / vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati // 8.17.96 āruroha rathaṃ cāpi sūtaputrapratāpitaḥ / niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ // 8.17.97 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau / rathenātipatākena candravarṇahayena ca // 8.17.98 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate / dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān // 8.17.99 tatrākaron mahārāja kadanaṃ sūtanandanaḥ / madhyaṃ gate dinakare cakravat pracaran prabhuḥ // 8.17.100 bhagnacakrai rathaiḥ ke cic chinnadhvajapatākibhiḥ / sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa // 8.17.101 hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān // 8.17.101.2 tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ / davāgninā parītāṅgā yathaiva syur mahāvane // 8.17.102 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ / bhinnagātravarāś caiva cchinnavālāś ca māriṣa // 8.17.103 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā // 8.17.103.2 apare trāsitā nāgā nārācaśatatomaraiḥ / tam evābhimukhā yānti śalabhā iva pāvakam // 8.17.104 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ / kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam // 8.17.105 uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ / rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ // 8.17.106 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ / cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api // 8.17.107 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ / apaśyāma raṇe tatra bhrāmyamāṇān hayottamān // 8.17.108 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa / hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ // 8.17.109 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ / bhramamāṇān apaśyāma hateṣu rathiṣu drutam // 8.17.110 bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa / vipatākādhvajāṃś cānyāñ chinneṣāyugabandhurān // 8.17.111 vihīnān rathinas tatra dhāvamānān samantataḥ / sūryaputraśarais trastān apaśyāma viśāṃ pate // 8.17.112 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān / tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān // 8.17.113 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān / padātīn anvapaśyāma dhāvamānān samantataḥ // 8.17.114 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi / karṇacāpacyutair bāṇair apaśyāma vinākṛtān // 8.17.115 mahān vyatikaro raudro yodhānām anvadṛśyata / karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ // 8.17.116 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ / tam evābhimukhā yānti pataṃgā iva pāvakam // 8.17.117 taṃ dahantam anīkāni tatra tatra mahāratham / kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam // 8.17.118 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ / tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ // 8.17.119 abhyadhāvata tejasvī viśīrṇakavacadhvajān // 8.17.119.2 tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ / madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ // 8.17.120 yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam / ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // 8.18.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā / ulūkaṃ tāḍayām āsa vajreṇendra ivācalam // 8.18.2 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge / kṣurapreṇa dhanuś chittvā tāḍayām āsa karṇinā // 8.18.3 tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram / anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ // 8.18.4 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha / sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata // 8.18.5 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ / athāsya samare kruddho dhvajaṃ ciccheda kāñcanam // 8.18.6 sa cchinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ / papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ // 8.18.7 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ / ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare // 8.18.8 ulūkas tasya bhallena tailadhautena māriṣa / śiraś ciccheda sahasā yantur bharatasattama // 8.18.9 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ / so 'tividdho balavatā pratyapāyād rathāntaram // 8.18.10 taṃ nirjitya raṇe rājann ulūkas tvarito yayau / pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ // 8.18.11 śatānīkaṃ mahārāja śrutakarmā sutas tava / vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam // 8.18.12 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ / gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa // 8.18.13 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn / papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata // 8.18.14 tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau / apākrametāṃ yuddhārtau prekṣamāṇau parasparam // 8.18.15 putras tu tava saṃbhrānto vivitso ratham āviśat / śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ // 8.18.16 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ / nākampayata saṃrabdho vāryogha iva parvatam // 8.18.17 sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam / śarair anekasāhasraiś chādayām āsa bhārata // 8.18.18 tāñ śarāñ śakunis tūrṇaṃ cicchedānyaiḥ patatribhiḥ / laghvastraś citrayodhī ca jitakāśī ca saṃyuge // 8.18.19 nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ / ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ // 8.18.20 tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamac charaiḥ / syālas tava mahāvīryas tatas te cukruśur janāḥ // 8.18.21 hatāśvo virathaś caiva chinnadhanvā ca māriṣa / dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata // 8.18.22 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān // 8.18.22.2 chādayām āsur atha te tava syālasya taṃ ratham / pataṃgānām iva vrātāḥ śaravrātā mahāratham // 8.18.23 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ / pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ // 8.18.24 tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ / sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam // 8.18.25 rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat // 8.18.25.2 tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ / vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ // 8.18.26 sa cchinnadhanvā samare khaḍgam udyamya nānadan / vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum // 8.18.27 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbbaravarcasam / kālopamaṃ tato mene sutasomasya dhīmataḥ // 8.18.28 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ / caturviṃśan mahārāja śikṣābalasamanvitaḥ // 8.18.29 saubalas tu tatas tasya śarāṃś cikṣepa vīryavān / tān āpatata evāśu ciccheda paramāsinā // 8.18.30 tataḥ kruddho mahārāja saubalaḥ paravīrahā / prāhiṇot sutasomasya śarān āśīviṣopamān // 8.18.31 ciccheda tāṃś ca khaḍgena śikṣayā ca balena ca / darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ // 8.18.32 tasya saṃcarato rājan maṇḍalāvartane tadā / kṣurapreṇa sutīkṣṇena khaḍgaṃ ciccheda suprabham // 8.18.33 sa cchinnaḥ sahasā bhūmau nipapāta mahān asiḥ / avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā // 8.18.34 chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ / prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ // 8.18.35 sa cchittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ / papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ // 8.18.36 sutasomas tato 'gacchac chrutakīrter mahāratham // 8.18.36.2 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham / abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn // 8.18.37 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate / saubalaṃ samare dṛṣṭvā vicarantam abhītavat // 8.18.38 tāny anīkāni dṛptāni śastravanti mahānti ca / drāvyamāṇāny adṛśyanta saubalena mahātmanā // 8.18.39 yathā daityacamūṃ rājan devarājo mamarda ha / tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat // 8.18.40 dhṛṣṭadyumnaṃ kṛpo rājan vārayām āsa saṃyuge / yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi // 8.18.41 niruddhaḥ pārṣatas tena gautamena balīyasā / padāt padaṃ vicalituṃ nāśaknot tatra bhārata // 8.18.42 gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati / vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire // 8.18.43 tatrāvocan vimanaso rathinaḥ sādinas tathā / droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ // 8.18.44 śāradvato mahātejā divyāstravid udāradhīḥ / api svasti bhaved adya dhṛṣṭadyumnasya gautamāt // 8.18.45 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt / apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān // 8.18.46 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam / gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge // 8.18.47 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi / astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ // 8.18.48 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate / ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha // 8.18.49 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa / pārṣataṃ chādayām āsa niśceṣṭaṃ sarvamarmasu // 8.18.50 sa vadhyamānaḥ samare gautamena mahātmanā / kartavyaṃ na prajānāti mohitaḥ paramāhave // 8.18.51 tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata / īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadā cana // 8.18.52 daivayogāt tu te bāṇā nātaran marmabhedinaḥ / preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ // 8.18.53 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt / avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ // 8.18.54 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ / muhyate me manas tāta gātre svedaś ca jāyate // 8.18.55 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai / varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ // 8.18.56 arjunaṃ bhīmasenaṃ vā samare prāpya sārathe / kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ // 8.18.57 tataḥ prāyān mahārāja sārathis tvarayan hayān / yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ // 8.18.58 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa / kirañ śaraśatāny eva gautamo 'nuyayau tadā // 8.18.59 śaṅkhaṃ ca pūrayām āsa muhur muhur ariṃdamaḥ / pārṣataṃ prādravad yantaṃ mahendra iva śambaram // 8.18.60 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam / hārdikyo vārayām āsa smayann iva muhur muhuḥ // 8.18.61 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham / pañcabhir niśitair bhallair jatrudeśe samārdayat // 8.18.62 kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ / dhanur ekena ciccheda hasan rājan mahārathaḥ // 8.18.63 athānyad dhanur ādāya drupadasyātmajo balī / tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata // 8.18.64 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān / preṣayām āsa rājendra te 'syābhraśyanta varmaṇaḥ // 8.18.65 vitathāṃs tān samālakṣya patitāṃś ca mahītale / kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī // 8.18.66 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham / aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat // 8.18.67 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ / dhanur anyat samādāya samārgaṇagaṇaṃ prabho // 8.18.68 śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat // 8.18.68.2 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha / śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ // 8.18.69 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau / anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva // 8.18.70 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau / rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ // 8.18.71 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ / raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ // 8.18.72 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ / jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ // 8.18.73 sa tenābhihato rājan mūrchām āśu samāviśat / dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ // 8.18.74 apovāha raṇāt taṃ tu sārathī rathināṃ varam / hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ // 8.18.75 parājite tataḥ śūre drupadasya sute prabho / prādravat pāṇḍavī senā vadhyamānā samantataḥ // 8.18.76 śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam / yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ // 8.19.1 pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha / śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat // 8.19.2 satyasenaḥ satyakīrtir mitradevaḥ śrutaṃjayaḥ / sauśrutiś citrasenaś ca mitravarmā ca bhārata // 8.19.3 trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ / putraiś caiva maheṣvāsair nānāśastradharair yudhi // 8.19.4 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave / abhyadravanta samare vāryoghā iva sāgaram // 8.19.5 te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ / agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ // 8.19.6 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā / dahyamānā yathā rājañ śalabhā iva pāvakam // 8.19.7 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam / mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ // 8.19.8 mitravarmā trisaptatyā sauśrutiś cāpi pañcabhiḥ / śatruṃjayaś ca viṃśatyā suśarmā navabhiḥ śaraiḥ // 8.19.9 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ / sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat // 8.19.10 tvaritaś candradevaṃ ca śarair ninye yamakṣayam // 8.19.10.2 athetarān mahārāja yatamānān mahārathān / pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat // 8.19.11 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat / samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca // 8.19.12 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ / ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā // 8.19.13 mādhavasya tu viddhasya tomareṇa mahāraṇe / pratodaḥ prāpatad dhastād raśmayaś ca viśāṃ pate // 8.19.14 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ / vāhayām āsa tān aśvān satyasenarathaṃ prati // 8.19.15 viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ / satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ // 8.19.16 tataḥ suniśitair bāṇai rājñas tasya mahac chiraḥ / kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare // 8.19.17 taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat / vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa // 8.19.18 tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī / pātayām āsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ // 8.19.19 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ / mitradevasya ciccheda kṣurapreṇa mahāyaśāḥ // 8.19.20 suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat // 8.19.20.2 tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam / śastraughair mamṛduḥ kruddhā nādayanto diśo daśa // 8.19.21 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ / aindram astram ameyātmā prāduścakre mahārathaḥ // 8.19.22 tataḥ śarasahasrāṇi prādurāsan viśāṃ pate // 8.19.22.2 dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge / rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha // 8.19.23 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha / kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge // 8.19.24 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha / gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha // 8.19.25 śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha / kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa // 8.19.26 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata / chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha // 8.19.27 aśrūyata mahāñ śabdas tatra tatra viśāṃ pate // 8.19.27.2 sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca / śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare // 8.19.28 susragvīṇi suvāsāṃsi candanenokṣitāni ca / śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale // 8.19.29 gandharvanagarākāraṃ ghoram āyodhanaṃ tadā // 8.19.29.2 nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ / hastibhiḥ patitaiś caiva turagaiś cābhavan mahī // 8.19.30 agamyamārgā samare viśīrṇair iva parvataiḥ // 8.19.30.2 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ / nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat // 8.19.31 ā tumbād avasīdanti rathacakrāṇi māriṣa / raṇe vicaratas tasya tasmiṃl lohitakardame // 8.19.32 sīdamānāni cakrāṇi samūhus turagā bhṛśam / śrameṇa mahatā yuktā manomārutaraṃhasaḥ // 8.19.33 vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā / prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge // 8.19.34 tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn / rarāja sa mahārāja vidhūmo 'gnir iva jvalan // 8.19.35 yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn / svayaṃ duryodhano rājā pratyagṛhṇād abhītavat // 8.19.36 tam āpatantaṃ sahasā tava putraṃ mahābalam / dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt // 8.19.37 sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ / sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat // 8.19.38 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān / duryodhanāya cikṣepa trayodaśa śilāśitān // 8.19.39 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ / pañcamena śiraḥ kāyāt sārathes tu samākṣipat // 8.19.40 ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam / aṣṭamena tathā khaḍgaṃ pātayām āsa bhūtale // 8.19.41 pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam // 8.19.41.2 hatāśvāt tu rathāt tasmād avaplutya sutas tava / uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata // 8.19.42 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ / abhyavartanta sahitāḥ parīpsanto narādhipam // 8.19.43 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram / abhyayuḥ samare rājaṃs tato yuddham avartata // 8.19.44 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe / kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate // 8.19.45 yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha // 8.19.45.2 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ / rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ // 8.19.46 dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge / vismāpanāny acintyāni śastravanty uttamāni ca // 8.19.47 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ / anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ // 8.19.48 na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃ cana // 8.19.48.2 muhūrtam eva tad yuddham āsīn madhuradarśanam / tata unmattavad rājan nirmaryādam avartata // 8.19.49 rathī nāgaṃ samāsādya vicaran raṇamūrdhani / preṣayām āsa kālāya śaraiḥ saṃnataparvabhiḥ // 8.19.50 nāgā hayān samāsādya vikṣipanto bahūn atha / drāvayām āsur atyugrās tatra tatra tadā tadā // 8.19.51 vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ / viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam // 8.19.52 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe / aparāṃś cikṣipur vegāt pragṛhyātibalās tathā // 8.19.53 pādātair āhatā nāgā vivareṣu samantataḥ / cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa // 8.19.54 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe / utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire // 8.19.55 nimittaṃ manyamānās tu pariṇamya mahāgajāḥ / jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca // 8.19.56 pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare / nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ // 8.19.57 nigṛhya ca gadāḥ ke cit pārśvasthair bhṛśadāruṇaiḥ / rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi // 8.19.58 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ / bhūmāv amṛdnan vegena savarmāṇaṃ patākinam // 8.19.59 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa / vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe // 8.19.60 nārācair nihataś cāpi nipapāta mahāgajaḥ / parvatasyeva śikharaṃ vajrabhagnaṃ mahītale // 8.19.61 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi / keśeṣv anyonyam ākṣipya cicchidur bibhiduḥ saha // 8.19.62 udyamya ca bhujāv anyo nikṣipya ca mahītale / padā coraḥ samākramya sphurato vyahanac chiraḥ // 8.19.63 mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā / jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat // 8.19.64 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata / tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam // 8.19.65 samāsaktasya cānyena avijñātas tathāparaḥ / jahāra samare prāṇān nānāśastrair anekadhā // 8.19.66 saṃsakteṣu ca yodheṣu vartamāne ca saṃkule / kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ // 8.19.67 lohitaiḥ sicyamānāni śastrāṇi kavacāni ca / mahāraṅgānuraktāni vastrāṇīva cakāśire // 8.19.68 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam / unmattaraṅgapratimaṃ śabdenāpūrayaj jagat // 8.19.69 naiva sve na pare rājan vijñāyante śarāturāḥ / yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ // 8.19.70 svān sve jaghnur mahārāja parāṃś caiva samāgatān / ubhayoḥ senayor vīrair vyākulaṃ samapadyata // 8.19.71 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ / hayaiś ca patitais tatra naraiś ca vinipātitaiḥ // 8.19.72 agamyarūpā pṛthivī māṃsaśoṇitakardamā / kṣaṇenāsīn mahārāja kṣatajaughapravartinī // 8.19.73 pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ / bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ // 8.19.74 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ / aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam // 8.19.75 atitīvrāṇi duḥkhāni duḥsahāni bahūni ca / tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam // 8.20.1 tathā tu me kathayase yathā yuddhaṃ tu vartate / na santi sūta kauravyā iti me naiṣṭhikī matiḥ // 8.20.2 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe / dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham // 8.20.3 aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam / tan mamācakṣva tattvena kuśalo hy asi saṃjaya // 8.20.4 saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ / ratham anyaṃ samāsthāya putras tava viśāṃ pate // 8.20.5 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā / duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram // 8.20.6 uvāca sūta tvaritaṃ yāhi yāhīti bhārata // 8.20.6.2 atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ / dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ // 8.20.7 sa sūtaś codito rājñā rājñaḥ syandanam uttamam / yudhiṣṭhirasyābhimukhaṃ preṣayām āsa saṃyuge // 8.20.8 tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ / sārathiṃ codayām āsa yāhi yatra suyodhanaḥ // 8.20.9 tau samājagmatur vīrau bhrātarau rathasattamau / sametya ca mahāvīryau saṃnaddhau yuddhadurmadau // 8.20.10 tatakṣatur maheṣvāsau śarair anyonyam āhave // 8.20.10.2 tato duryodhano rājā dharmaśīlasya māriṣa / śilāśitena bhallena dhanuś ciccheda saṃyuge // 8.20.11 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ // 8.20.11.2 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ / anyat kārmukam ādāya dharmaputraś camūmukhe // 8.20.12 duryodhanasya ciccheda dhvajaṃ kārmukam eva ca / athānyad dhanur ādāya pratyavidhyata pāṇḍavam // 8.20.13 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām / siṃhāv iva susaṃkruddhau parasparajigīṣayā // 8.20.14 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva / anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau // 8.20.15 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau / virejatur mahārāja puṣpitāv iva kiṃśukau // 8.20.16 tato rājan pratibhayān siṃhanādān muhur muhuḥ / talayoś ca tathā śabdān dhanuṣoś ca mahāhave // 8.20.17 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau / anyonyaṃ ca mahārāja pīḍayāṃ cakratur bhṛśam // 8.20.18 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ / ājaghānorasi kruddho vajravego durāsadaḥ // 8.20.19 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim / pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ // 8.20.20 tato duryodhano rājā śaktiṃ cikṣepa bhārata / sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā // 8.20.21 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ / tribhiś ciccheda sahasā taṃ ca vivyādha saptabhiḥ // 8.20.22 nipapāta tataḥ sātha hemadaṇḍā mahāghanā / nipatantī maholkeva vyarājac chikhisaṃnibhā // 8.20.23 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate / navabhir niśitair bhallair nijaghāna yudhiṣṭhiram // 8.20.24 so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ / duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ // 8.20.25 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ / cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī // 8.20.26 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham / vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha // 8.20.27 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ / vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam // 8.20.28 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam / dharmarājo mahāśaktiṃ prāhiṇot tava sūnave // 8.20.29 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva // 8.20.29.2 rathasthaḥ sa tayā viddho varma bhittvā mahāhave / bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca // 8.20.30 tatas tvaritam āgatya kṛtavarmā tavātmajam / pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave // 8.20.31 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām / abhidudrāva vegena kṛtavarmāṇam āhave // 8.20.32 evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha // 8.20.32.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ / punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam // 8.21.1 dviradarathanarāśvaśaṅkhaśabdaiḥ; parihṛṣitā vividhaiś ca śastrapātaiḥ / dviradarathapadātisārthavāhāḥ; paripatitābhimukhāḥ prajahrire te // 8.21.2 śaraparaśuvarāsipaṭṭiśair; iṣubhir anekavidhaiś ca sāditāḥ / dviradarathahayā mahāhave; varapuruṣaiḥ puruṣāś ca vāhanaiḥ // 8.21.3 kamaladinakarendusaṃnibhaiḥ; sitadaśanaiḥ sumukhākṣināsikaiḥ / ruciramukuṭakuṇḍalair mahī; puruṣaśirobhir avastṛtā babhau // 8.21.4 parighamusalaśaktitomarair; nakharabhuśuṇḍigadāśatair drutāḥ / dviradanarahayāḥ sahasraśo; rudhiranadīpravahās tadābhavan // 8.21.5 prahatanararathāśvakuñjaraṃ; pratibhayadarśanam ulbaṇaṃ tadā / tad ahitanihataṃ babhau balaṃ; pitṛpatirāṣṭram iva prajākṣaye // 8.21.6 atha tava naradeva sainikās; tava ca sutāḥ surasūnusaṃnibhāḥ / amitabalapuraḥsarā raṇe; kuruvṛṣabhāḥ śiniputram abhyayuḥ // 8.21.7 tad atirucirabhīmam ābabhau; puruṣavarāśvarathadvipākulam / lavaṇajalasamuddhatasvanaṃ; balam amarāsurasainyasaṃnibham // 8.21.8 surapatisamavikramas tatas; tridaśavarāvarajopamaṃ yudhi / dinakarakiraṇaprabhaiḥ pṛṣatkai; ravitanayo 'bhyahanac chinipravīram // 8.21.9 tam api sarathavājisārathiṃ; śinivṛṣabho vividhaiḥ śarais tvaran / bhujagaviṣasamaprabhai raṇe; puruṣavaraṃ samavāstṛṇot tadā // 8.21.10 śinivṛṣabhaśaraprapīḍitaṃ; tava suhṛdo vasuṣeṇam abhyayuḥ / tvaritam atirathā ratharṣabhaṃ; dviradarathāśvapadātibhiḥ saha // 8.21.11 tam udadhinibham ādravad balī; tvaritataraiḥ samabhidrutaṃ paraiḥ / drupadasutasakhas tadākarot; puruṣarathāśvagajakṣayaṃ mahat // 8.21.12 atha puruṣavarau kṛtāhnikau; bhavam abhipūjya yathāvidhi prabhum / arivadhakṛtaniścayau drutaṃ; tava balam arjunakeśavau sṛtau // 8.21.13 jaladaninadanisvanaṃ rathaṃ; pavanavidhūtapatākaketanam / sitahayam upayāntam antikaṃ; hṛtamanaso dadṛśus tadārayaḥ // 8.21.14 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ / śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā // 8.21.15 rathān vimānapratimān sajjayantrāyudhadhvajān / sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt // 8.21.16 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān / sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam // 8.21.17 tam antakam iva kruddham anivāryaṃ mahāratham / duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ // 8.21.18 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ / hatvā saptabhir ekaikaṃ chatraṃ ciccheda patriṇā // 8.21.19 navamaṃ ca samāsādya vyasṛjat pratighātinam / duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat // 8.21.20 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ / kṛpasyāpi tathātyugraṃ dhanuś ciccheda pāṇḍavaḥ // 8.21.21 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt / duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt // 8.21.22 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ / viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ // 8.21.23 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ / navatyā navabhiś cograiḥ śatena punar ārdayat // 8.21.24 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan / yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ // 8.21.25 uttamaujā yuyutsuś ca yamau pārṣata eva ca / cedikārūṣamatsyānāṃ kekayānāṃ ca yad balam // 8.21.26 cekitānaś ca balavān dharmarājaś ca suvrataḥ // 8.21.26.2 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ / parivārya raṇe karṇaṃ nānāśastrair avākiran // 8.21.27 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ // 8.21.27.2 tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ / apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ // 8.21.28 rathinaḥ samahāmātrān gajān aśvān sasādinaḥ / śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata // 8.21.29 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā / viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham // 8.21.30 atha karṇāstram astreṇa pratihatyārjunaḥ svayam / diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoc charavṛṣṭibhiḥ // 8.21.31 musalānīva niṣpetuḥ parighā iva ceṣavaḥ / śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare // 8.21.32 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam / nimīlitākṣam atyartham udabhrāmyat samantataḥ // 8.21.33 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ / vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ // 8.21.34 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām / girim astaṃ samāsādya pratyapadyata bhānumān // 8.21.35 tamasā ca mahārāja rajasā ca viśeṣataḥ / na kiṃ cit pratyapaśyāma śubhaṃ vā yadi vāśubham // 8.21.36 te trasanto maheṣvāsā rātriyuddhasya bhārata / apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ // 8.21.37 kauraveṣu ca yāteṣu tadā rājan dinakṣaye / jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ // 8.21.38 vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ / parān avahasantaś ca stuvantaś cācyutārjunau // 8.21.39 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te / āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ // 8.21.40 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ / niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ // 8.21.41 yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ / jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam // 8.21.42 svena cchandena naḥ sarvān nāvadhīd vyaktam arjunaḥ / na hy asya samare mucyetāntako 'py ātatāyinaḥ // 8.22.1 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat / ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān // 8.22.2 eko nivātakavacān avadhīd divyakārmukaḥ / ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat // 8.22.3 eko 'bhyarakṣad bharatān eko bhavam atoṣayat / tenaikena jitāḥ sarve madīyā ugratejasaḥ // 8.22.4 te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat // 8.22.4.2 hataprahatavidhvastā vivarmāyudhavāhanāḥ / dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ // 8.22.5 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ / bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ // 8.22.6 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan / karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam // 8.22.7 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā / sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ // 8.22.8 sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ / śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate // 8.22.9 evam uktas tathety uktvā so 'nujajñe nṛpottamān / sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ // 8.22.10 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam / prayatnāt kurumukhyena bṛhaspatyuśanomatāt // 8.22.11 atha pratīpakartāraṃ satataṃ vijitātmanām / sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā // 8.22.12 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale / kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ // 8.22.13 sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva // 8.22.13.2 yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā / apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram // 8.22.14 kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ / kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya // 8.22.15 kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam // 8.22.15.2 karṇo hy eko mahābāhur hanyāt pārthān sasomakān / karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam // 8.22.16 tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ // 8.22.16.2 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam / parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave // 8.22.17 karṇam āśritya saṃgrāme darpo duryodhane punaḥ / jetum utsahate pārthān saputrān sahakeśavān // 8.22.18 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe / nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam // 8.22.19 aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate // 8.22.19.2 aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham / sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya // 8.22.20 [08.22.21asaubalaṃ ca tathā tāta nītimān iti manyate / yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya / aśrauṣaṃ nihatān putrān nityam eva ca nirjitān // 8.22.22 na pāṇḍavānāṃ samare kaś cid asti nivārakaḥ / strīmadhyam iva gāhanti daivaṃ hi balavattaram // 8.22.23 atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca / tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati // 8.22.24 tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā / na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe // 8.22.25 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ / gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate // 8.22.26 tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu / tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ // 8.22.27 tat tv idānīm atikramya mā śuco bharatarṣabha / śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta // 8.22.28 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt / sametya ca mahābāhur duryodhanam abhāṣata // 8.22.29 adya rājan sameṣyāmi pāṇḍavena yaśasvinā / haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati // 8.22.30 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva / nābhūt samāgamo rājan mama caivārjunasya ca // 8.22.31 idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate / anihatya raṇe pārthaṃ nāham eṣyāmi bhārata // 8.22.32 hatapravīre sainye 'smin mayi caiva sthite yudhi / abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam // 8.22.33 tataḥ śreyaskaraṃ yat te tan nibodha janeśvara / āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca // 8.22.34 kāyasya mahato bhede lāghave dūrapātane / sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ // 8.22.35 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ / indrārtham abhikāmena nirmitaṃ viśvakarmaṇā // 8.22.36 yena daityagaṇān rājañ jitavān vai śatakratuḥ / yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa // 8.22.37 tad bhārgavāya prāyacchac chakraḥ paramasaṃmatam // 8.22.37.2 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam / yena yotsye mahābāhum arjunaṃ jayatāṃ varam // 8.22.38 yathendraḥ samare sarvān daiteyān vai samāgatān // 8.22.38.2 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate / triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā // 8.22.39 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ / tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam // 8.22.40 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam / nihatya samare vīram arjunaṃ jayatāṃ varam // 8.22.41 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā / putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva // 8.22.42 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ / samyag dharmānuraktasya siddhir ātmavato yathā // 8.22.43 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā / avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt // 8.22.44 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī / tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi // 8.22.45 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam / tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva // 8.22.46 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me / raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ // 8.22.47 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ / acchedyaḥ sarvato vīra vājinaś ca manojavāḥ // 8.22.48 dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ // 8.22.48.2 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati / ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam // 8.22.49 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ / sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet // 8.22.50 tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ / nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me // 8.22.51 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ / āyāntu paścāt satataṃ mām eva bharatarṣabha // 8.22.52 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham / śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham // 8.22.53 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā / tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ // 8.22.54 bāhuvīrye samo nāsti madrarājasya kaś cana / tathāstrair matsamo nāsti kaś cid eva dhanurdharaḥ // 8.22.55 tathā śalyasamo nāsti hayayāne ha kaś cana / so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama // 8.22.56 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa / evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati // 8.22.57 tato draṣṭāsi samare yat kariṣyāmi bhārata / sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān // 8.22.58 sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase / sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja // 8.22.59 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te / anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ // 8.22.60 evam uktvā mahārāja tava putrāḥ pratāpavān / abhigamyābravīd rājā madrarājam idaṃ vacaḥ // 8.22.61 putras tava mahārāja madrarājam idaṃ vacaḥ / vinayenopasaṃgamya praṇayād vākyam abravīt // 8.23.1 satyavrata mahābhāga dviṣatām aghavardhana / madreśvara raṇe śūra parasainyabhayaṃkara // 8.23.2 śrutavān asi karṇasya bruvato vadatāṃ vara / yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam // 8.23.3 tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi / sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi // 8.23.4 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ / sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram // 8.23.5 pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ / tathā tvam api rādheyaṃ sarvataḥ paripālaya // 8.23.6 bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān / śakuniḥ saubalo drauṇir aham eva ca no balam // 8.23.7 eṣām eva kṛto bhāgo navadhā pṛtanāpate // 8.23.7.2 naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ / tābhyām atītya tau bhāgau nihatā mama śatravaḥ // 8.23.8 vṛddhau hi tau naravyāghrau chalena nihatau ca tau / kṛtvā nasukaraṃ karma gatau svargam ito 'nagha // 8.23.9 tathānye puruṣavyāghrāḥ parair vinihatā yudhi / asmadīyāś ca bahavaḥ svargāyopagatā raṇe // 8.23.10 tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ // 8.23.10.2 karṇo hy eko mahābāhur asmatpriyahite rataḥ / bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ // 8.23.11 tasmiñ jayāśā vipulā mama madrajanādhipa // 8.23.11.2 pārthasya samare kṛṣṇo yathābhīśuvaragrahaḥ / tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva // 8.23.12 yāni karmāṇi kurute pratyakṣāṇi tathaiva te // 8.23.12.2 pūrvaṃ na samare hy evam avadhīd arjuno ripūn / ahany ahani madreśa drāvayan dṛśyate yudhi // 8.23.13 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute / taṃ bhāgaṃ saha karṇena yugapan nāśayāhave // 8.23.14 sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa / tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ // 8.23.15 rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān / saṃnipātaḥ samo loke bhavator nāsti kaś cana // 8.23.16 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam / tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe // 8.23.17 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati / devatānām api raṇe saśakrāṇāṃ mahīpate // 8.23.18 kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama // 8.23.18.2 duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ / triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ // 8.23.19 krodharakte mahānetre parivartya mahābhujaḥ / kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam // 8.23.20 avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase / yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti // 8.23.21 asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi / na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā // 8.23.22 ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate / tam ahaṃ samare hatvā gamiṣyāmi yathāgatam // 8.23.23 atha vāpy eka evāhaṃ yotsyāmi kurunandana / paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn // 8.23.24 na cābhikāmān kauravya vidhāya hṛdaye pumān / asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ // 8.23.25 yudhi cāpy avamāno me na kartavyaḥ kathaṃ cana / paśya hīmau mama bhujau vajrasaṃhananopamau // 8.23.26 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān / rathaṃ paśya ca me kḷptaṃ sadaśvair vātavegitaiḥ // 8.23.27 gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām // 8.23.27.2 dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān / śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva // 8.23.28 tan mām evaṃvidhaṃ jānan samartham arinigrahe / kasmād yunakṣi sārathye nyūnasyādhirather nṛpa // 8.23.29 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi / na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe // 8.23.30 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam / vaśe pāpīyaso dhatte tat pāpam adharottaram // 8.23.31 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ / ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ // 8.23.32 tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ // 8.23.32.2 athānyonyasya saṃyogāc cāturvarṇyasya bhārata / goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ // 8.23.33 yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ / lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi // 8.23.34 kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ / brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ // 8.23.35 brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ / na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha // 8.23.36 so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ / mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām // 8.23.37 so 'ham etādṛśo bhūtvā nehārikulamardana / sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe // 8.23.38 avamānam ahaṃ prāpya na yotsyāmi kathaṃ cana / āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam // 8.23.39 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ / utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ // 8.23.40 praṇayād bahumānāc ca taṃ nigṛhya sutas tava / abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam // 8.23.41 yathā śalya tvam ātthedam evam etad asaṃśayam / abhiprāyas tu me kaś cit taṃ nibodha janeśvara // 8.23.42 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃ cana / na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet // 8.23.43 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ / tasmād ārtāyaniḥ prokto bhavān iti matir mama // 8.23.44 śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada / tasmāc chalyeti te nāma kathyate pṛthivīpate // 8.23.45 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa / tad eva kuru dharmajña madarthaṃ yad yad ucyase // 8.23.46 na ca tvatto hi rādheyo na cāham api vīryavān / vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge // 8.23.47 yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt / vāsudevād api tvāṃ ca loko 'yam iti manyate // 8.23.48 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha / bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā // 8.23.49 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ / dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ // 8.23.50 yan mā bravīṣi gāndhāre madhye sainyasya kaurava / viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi // 8.23.51 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ / yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase // 8.23.52 samayaś ca hi me vīra kaś cid vaikartanaṃ prati / utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau // 8.23.53 tatheti rājan putras te saha karṇena bhārata / abravīn madrarājasya sutaṃ bharatasattama // 8.23.54 bhūya eva tu madreśa yat te vakṣyāmi tac chṛṇu / yathā purā vṛttam idaṃ yuddhe devāsure vibho // 8.24.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ / tad aśeṣeṇa bruvato mama rājarṣisattama // 8.24.2 tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā // 8.24.2.2 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ / babhūva prathamo rājan saṃgrāmas tārakāmayaḥ // 8.24.3 nirjitāś ca tadā daityā daivatair iti naḥ śrutam // 8.24.3.2 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ / tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva // 8.24.4 tapa ugraṃ samāsthāya niyame parame sthitāḥ / tapasā karśayām āsur dehān svāñ śatrutāpana // 8.24.5 damena tapasā caiva niyamena ca pārthiva / teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān // 8.24.6 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā / sahitā varayām āsuḥ sarvalokapitāmaham // 8.24.7 tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ / nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ // 8.24.8 varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate // 8.24.8.2 tatas te sahitā rājan saṃpradhāryāsakṛd bahu / sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan // 8.24.9 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha / vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām // 8.24.10 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ // 8.24.10.2 tato varṣasahasre tu sameṣyāmaḥ parasparam / ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha // 8.24.11 samāgatāni caitāni yo hanyād bhagavaṃs tadā / ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati // 8.24.12 evam astv iti tān devaḥ pratyuktvā prāviśad divam // 8.24.12.2 te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam / puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram // 8.24.13 viśvakarmāṇam ajaraṃ daityadānavapūjitam // 8.24.13.2 tato mayaḥ svatapasā cakre dhīmān purāṇi ha / trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā // 8.24.14 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam / āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate // 8.24.15 ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam / gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam // 8.24.16 guṇaprasavasaṃbādham asaṃbādham anāmayam / prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam // 8.24.17 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak / kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ // 8.24.18 rājataṃ kamalākṣasya vidyunmālina āyasam // 8.24.18.2 trayas te daityarājānas trīṃl lokān āśu tejasā / ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ // 8.24.19 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca / koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ // 8.24.20 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ // 8.24.20.2 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ / tam āśritya hi te sarve avartantākutobhayāḥ // 8.24.21 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ / tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā // 8.24.22 tārakākṣasutaś cāsīd dharir nāma mahābalaḥ / tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ // 8.24.23 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure / śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ // 8.24.24 sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ / sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho // 8.24.25 yena rūpeṇa daityas tu yena veṣeṇa caiva ha / mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān // 8.24.26 tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire / mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ // 8.24.27 na teṣām abhavad rājan kṣayo yuddhe kathaṃ cana // 8.24.27.2 tatas te lobhamohābhyām abhibhūtā vicetasaḥ / nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan // 8.24.28 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā / viceruḥ svena kāmena varadānena darpitāḥ // 8.24.29 devāraṇyāni sarvāṇi priyāṇi ca divaukasām / ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā // 8.24.30 vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ // 8.24.30.2 te devāḥ sahitāḥ sarve pitāmaham ariṃdama / abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ // 8.24.31 te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca / vadhopāyam apṛcchanta bhagavantaṃ pitāmaham // 8.24.32 śrutvā tad bhagavān devo devān idam uvāca ha / asurāś ca durātmānas te cāpi vibudhadviṣaḥ // 8.24.33 aparādhyanti satataṃ ye yuṣmān pīḍayanty uta // 8.24.33.2 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ / adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ // 8.24.34 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam / yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān // 8.24.35 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ / brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ // 8.24.36 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam / ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ // 8.24.37 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam / sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā // 8.24.38 tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ / yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā // 8.24.39 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim / ananyasadṛśaṃ loke vratavantam akalmaṣam // 8.24.40 ekaṃ ca bhagavantaṃ te nānārūpam akalpayan / ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani // 8.24.41 parasparasya cāpaśyan sarve paramavismitāḥ // 8.24.41.2 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim / devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ // 8.24.42 tān svastivākyenābhyarcya samutthāpya ca śaṃkaraḥ / brūta brūteti bhagavān smayamāno 'bhyabhāṣata // 8.24.43 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ / namo namas te 'stu vibho tata ity abruvan bhavam // 8.24.44 namo devātidevāya dhanvine cātimanyave / prajāpatimakhaghnāya prajāpatibhir īḍyase // 8.24.45 namaḥ stutāya stutyāya stūyamānāya mṛtyave / vilohitāya rudrāya nīlagrīvāya śūline // 8.24.46 amoghāya mṛgākṣāya pravarāyudhayodhine / durvāraṇāya śukrāya brahmaṇe brahmacāriṇe // 8.24.47 īśānāyāprameyāya niyantre carmavāsase / taponityāya piṅgāya vratine kṛttivāsase // 8.24.48 kumārapitre tryakṣāya pravarāyudhadhāriṇe / prapannārtivināśāya brahmadviṭsaṃghaghātine // 8.24.49 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ / gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ // 8.24.50 namo 'stu te sasainyāya tryambakāyogratejase / manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ // 8.24.51 tataḥ prasanno bhagavān svāgatenābhinandya tān / provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ // 8.24.52 pitṛdevarṣisaṃghebhyo vare datte mahātmanā / satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ // 8.24.53 tavātisargād deveśa prājāpatyam idaṃ padam / mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ // 8.24.54 tān atikrāntamaryādān nānyaḥ saṃhartum arhati / tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe // 8.24.55 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām / kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt // 8.24.56 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ / na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām // 8.24.57 te yūyaṃ sahitāḥ sarve madīyenāstratejasā / jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ // 8.24.58 asmattejobalaṃ yāvat tāvad dviguṇam eva ca / teṣām iti ha manyāmo dṛṣṭatejobalā hi te // 8.24.59 vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ / mama tejobalārdhena sarvāṃs tān ghnata śātravān // 8.24.60 bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara / sarveṣāṃ no balārdhena tvam eva jahi śātravān // 8.24.61 tatas tatheti deveśas tair ukto rājasattama / ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat // 8.24.62 sa tu devo balenāsīt sarvebhyo balavattaraḥ / mahādeva iti khyātas tadāprabhṛti śaṃkaraḥ // 8.24.63 tato 'bravīn mahādevo dhanur bāṇadharas tv aham / haniṣyāmi rathenājau tān ripūn vai divaukasaḥ // 8.24.64 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca / paśyadhvaṃ yāvad adyaitān pātayāmi mahītale // 8.24.65 mūrtisarvasvam ādāya trailokyasya tatas tataḥ / rathaṃ te kalpayiṣyāma deveśvara mahaujasam // 8.24.66 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham / tato vibudhaśārdūlās taṃ rathaṃ samakalpayan // 8.24.67 vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm / saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā // 8.24.68 mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ / diśaś ca pradiśaś caiva parivāraṃ rathasya hi // 8.24.69 anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ / dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram // 8.24.70 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ // 8.24.70.2 sūryācandramasau kṛtvā cakre rathavarottame / pakṣau pūrvāparau tatra kṛte rātryahanī śubhe // 8.24.71 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām / dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān // 8.24.72 śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca / grahanakṣatratārābhiś carma citraṃ nabhastalam // 8.24.73 surāmbupretavittānāṃ patīṃl lokeśvarān hayān / sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām // 8.24.74 yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam // 8.24.74.2 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ / adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī // 8.24.75 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ / vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat // 8.24.76 evaṃ tasmin mahārāja kalpite rathasattame / devair manujaśārdūla dviṣatām abhimardane // 8.24.77 svāny āyudhāni mukhyāni nyadadhāc chaṃkaro rathe / rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayām āsa govṛṣam // 8.24.78 brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ / pariskandā rathasyāsya sarvatodiśam udyatāḥ // 8.24.79 atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ / ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ // 8.24.80 itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ / divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ // 8.24.81 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca / oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat // 8.24.82 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ / tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā // 8.24.83 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca / agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat // 8.24.84 viṣṇuś cātmā bhagavato bhavasyāmitatejasaḥ / tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te // 8.24.85 tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ / bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham // 8.24.86 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ / ādityāyutasaṃkāśas tejojvālāvṛto jvalan // 8.24.87 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ / nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān // 8.24.88 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ / vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ // 8.24.89 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat / jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam // 8.24.90 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī / bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam // 8.24.91 tasya vājāṃs tato devāḥ kalpayāṃ cakrire vibhoḥ / puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama // 8.24.92 tam āsthāya mahādevas trāsayan daivatāny api / āruroha tadā yattaḥ kampayann iva rodasī // 8.24.93 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī / hasann ivābravīd devo sārathiḥ ko bhaviṣyati // 8.24.94 tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate / sa bhaviṣyati deveśa sārathis te na saṃśayaḥ // 8.24.95 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ / taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram // 8.24.96 etac chrutvā tato devā vākyam uktaṃ mahātmanā / gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan // 8.24.97 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam / tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ // 8.24.98 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ / sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame // 8.24.99 tasmād vidhīyatāṃ kaś cit sārathir devasattama / saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho // 8.24.100 evam asmāsu hi purā bhagavann uktavān asi / hitaṃ kartāsmi bhavatām iti tat kartum arhasi // 8.24.101 sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām / pinākapāṇir vihito 'tra yoddhā; vibhīṣayan dānavān udyato 'sau // 8.24.102 tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman / nakṣatravaṃśo 'nugato varūthe; yasmin yoddhā sārathinābhirakṣyaḥ // 8.24.103 tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān / tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca // 8.24.104 kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha // 8.24.104.2 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam / tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho // 8.24.105 sārathye tūrṇam āroha saṃyaccha paramān hayān // 8.24.105.2 iti te śirasā natvā trilokeśaṃ pitāmaham / devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam // 8.24.106 nātra kiṃ cin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ / saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ // 8.24.107 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ / sārathye kalpito devair īśānasya mahātmanaḥ // 8.24.108 tasminn ārohati kṣipraṃ syandanaṃ lokapūjite / śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ // 8.24.109 [08.24.110amaheśvare tv āruhati jānubhyām agaman mahīm / abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ / tān aśvāṃś codayām āsa manomārutaraṃhasaḥ // 8.24.111 tato 'dhirūḍhe varade prayāte cāsurān prati / sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata // 8.24.112 yāhi deva yato daityāś codayāśvān atandritaḥ / paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe // 8.24.113 tatas tāṃś codayām āsa vāyuvegasamāñ jave / yena tat tripuraṃ rājan daityadānavarakṣitam // 8.24.114 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram / yuktvā pāśupatāstreṇa tripuraṃ samacintayat // 8.24.115 tasmin sthite tadā rājan kruddhe vidhṛtakārmuke / purāṇi tāni kālena jagmur ekatvatāṃ tadā // 8.24.116 ekībhāvaṃ gate caiva tripure samupāgate / babhūva tumulo harṣo daivatānāṃ mahātmanām // 8.24.117 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ / jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ // 8.24.118 tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān / anirdeśyogravapuṣo devasyāsahyatejasaḥ // 8.24.119 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ / trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati // 8.24.120 tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave // 8.24.120.2 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ / maheśvareṇa kruddhena trailokyasya hitaiṣiṇā // 8.24.121 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ / mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam // 8.24.122 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ / tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam // 8.24.123 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam / kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ // 8.24.124 yathaiva bhagavān brahmā lokadhātā pitāmahaḥ / saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ // 8.24.125 tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ / viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā // 8.24.126 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha / tasmāc chaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān // 8.24.127 yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim / pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām // 8.24.128 tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ // 8.24.128.2 imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me / pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit // 8.24.129 śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam / kuru śalya viniścitya mā bhūd atra vicāraṇā // 8.24.130 bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ / tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ // 8.24.131 sa tīvraṃ tapa āsthāya prasādayitavān bhavam / astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ // 8.24.132 tasya tuṣṭo mahādevo bhaktyā ca praśamena ca / hṛdgataṃ cāsya vijñāya darśayām āsa śaṃkaraḥ // 8.24.133 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam / kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi // 8.24.134 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi / apātram asamarthaṃ ca dahanty astrāṇi bhārgava // 8.24.135 ity ukto jāmadagnyas tu devadevena śūlinā / pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum // 8.24.136 yadā jānāsi deveśa pātraṃ mām astradhāraṇe / tadā śuśrūṣate 'strāṇi bhavān me dātum arhati // 8.24.137 tataḥ sa tapasā caiva damena niyamena ca / pūjopahārabalibhir homamantrapuraskṛtaiḥ // 8.24.138 ārādhayitavāñ śarvaṃ bahūn varṣagaṇāṃs tadā / prasannaś ca mahādevo bhārgavasya mahātmanaḥ // 8.24.139 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ / bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ // 8.24.140 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ / devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ // 8.24.141 etasminn eva kāle tu daityā āsan mahābalāḥ / tais tadā darpamohāndhair abādhyanta divaukasaḥ // 8.24.142 tataḥ saṃbhūya vibudhās tān hantuṃ kṛtaniścayāḥ / cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te // 8.24.143 abhigamya tato devā maheśvaram athābruvan / prasādayantas taṃ bhaktyā jahi śatrugaṇān iti // 8.24.144 pratijñāya tato devo devatānāṃ ripukṣayam / rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ // 8.24.145 ripūn bhārgava devānāṃ jahi sarvān samāgatān / lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca // 8.24.146 akṛtāstrasya deveśa kā śaktir me maheśvara / nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān // 8.24.147 gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān / vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān // 8.24.148 etac chrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ / rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati // 8.24.149 avadhīd devaśatrūṃs tān madadarpabalānvitān / vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ // 8.24.150 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ / saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata // 8.24.151 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai / varān prādād brahmavide bhārgavāya mahātmane // 8.24.152 uktaś ca devadevena prītiyuktena śūlinā / nipātāt tava śastrāṇāṃ śarīre yābhavad rujā // 8.24.153 tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana / gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam // 8.24.154 tato 'strāṇi samastāni varāṃś ca manasepsitān / labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam // 8.24.155 anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ / evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ // 8.24.156 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane / karṇāya puruṣavyāghra suprītenāntarātmanā // 8.24.157 vṛjinaṃ hi bhavet kiṃ cid yadi karṇasya pārthiva / nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ // 8.24.158 nāpi sūtakule jātaṃ karṇaṃ manye kathaṃ cana / devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam // 8.24.159 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham / katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati // 8.24.160 paśya hy asya bhujau pīnau nāgarājakaropamau / vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam // 8.24.161 evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ / sārathyam akarot tatra yatra rudro 'bhavad rathī // 8.25.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ / tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi // 8.25.2 tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt / duryodhanam amitraghnaḥ prīto madrādhipas tadā // 8.25.3 evaṃ cen manyase rājan gāndhāre priyadarśana / tasmāt te yat priyaṃ kiṃ cit tat sarvaṃ karavāṇy aham // 8.25.4 yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhi cit / tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava // 8.25.5 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam / mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ // 8.25.6 īśānasya yathā brahmā yathā pārthasya keśavaḥ / tathā nityaṃ hite yukto madrarāja bhajasva naḥ // 8.25.7 ātmanindātmapūjā ca paranindā parastavaḥ / anācaritam āryāṇāṃ vṛttam etac caturvidham // 8.25.8 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava / ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham // 8.25.9 ahaṃ śakrasya sārathye yogyo mātalivat prabho / apramādaprayogāc ca jñānavidyācikitsitaiḥ // 8.25.10 tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha / vāhayiṣyāmi turagān vijvaro bhava sūtaja // 8.25.11 ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati / kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ // 8.26.1 yathā harihayair yuktaṃ saṃgṛhṇāti sa mātaliḥ / śalyas tava tathādyāyaṃ saṃyantā rathavājinām // 8.26.2 yodhe tvayi rathasthe ca madrarāje ca sārathau / rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati // 8.26.3 tato duryodhano bhūyo madrarājaṃ tarasvinam / uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān // 8.26.4 tvayābhigupto rādheyo vijeṣyati dhanaṃjayam / ity ukto ratham āsthāya tatheti prāha bhārata // 8.26.5 śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt / svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran // 8.26.6 tato jaitraṃ rathavaraṃ gandharvanagaropamam / vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat // 8.26.7 taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi / saṃpāditaṃ brahmavidā pūrvam eva purodhasā // 8.26.8 kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram / samīpasthaṃ madrarājaṃ samāropayad agrataḥ // 8.26.9 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat / āruroha mahātejāḥ śalyaḥ siṃha ivācalam // 8.26.10 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam / adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ // 8.26.11 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau / vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi // 8.26.12 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau / ṛtvik sadasyair indrāgnī hūyamānāv ivādhvare // 8.26.13 sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat / dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ // 8.26.14 āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān / prababhau puruṣavyāghro mandarastha ivāṃśumān // 8.26.15 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam / duryodhanaḥ sma rādheyam idaṃ vacanam abravīt // 8.26.16 akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge / kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām // 8.26.17 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau / arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam // 8.26.18 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe / tat karma kuru rādheya vajrapāṇir ivāparaḥ // 8.26.19 gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam / bhīmasenaṃ ca rādheya mādrīputrau yamāv api // 8.26.20 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha / pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt // 8.26.21 tatas tūryasahasrāṇi bherīṇām ayutāni ca / vādyamānāny arocanta meghaśabdā yathā divi // 8.26.22 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ / abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam // 8.26.23 codayāśvān mahābāho yāvad dhanmi dhanaṃjayam / bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram // 8.26.24 adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ / asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca // 8.26.25 adya kṣepsyāmy ahaṃ śalya śarān paramatejanān / pāṇḍavānāṃ vināśāya duryodhanajayāya ca // 8.26.26 sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase / sarvāstrajñān maheṣvāsān sarvān eva mahārathān // 8.26.27 anivartino mahābhāgān ajeyān satyavikramān / api saṃjanayeyur ye bhayaṃ sākṣāc chatakratoḥ // 8.26.28 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ / rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi // 8.26.29 anādṛtya tu tad vākyaṃ madrarājena bhāṣitam / drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara // 8.26.30 dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam / cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa // 8.26.31 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca / bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām // 8.26.32 niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam // 8.26.32.2 prayāte tu tataḥ karṇe yodheṣu muditeṣu ca / cacāla pṛthivī rājan rarāsa ca suvisvaram // 8.26.33 niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ / ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca // 8.26.34 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ // 8.26.34.2 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava / apasavyaṃ tadā cakrur vedayanto mahad bhayam // 8.26.35 prasthitasya ca karṇasya nipetus turagā bhuvi / asthivarṣaṃ ca patitam antarikṣād bhayānakam // 8.26.36 jajvaluś caiva śastrāṇi dhvajāś caiva cakampire / aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate // 8.26.37 ete cānye ca bahava utpātās tatra māriṣa / samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ // 8.26.38 na ca tān gaṇayām āsuḥ sarve te daivamohitāḥ / prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi // 8.26.39 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ // 8.26.39.2 tato rathasthaḥ paravīrahantā; bhīṣmadroṇāv āttavīryau nirīkṣya / samajvalad bhārata pāvakābho; vaikartano 'sau rathakuñjaro vṛṣaḥ // 8.26.40 sa śalyam ābhāṣya jagāda vākyaṃ; pārthasya karmāpratimaṃ ca dṛṣṭvā / mānena darpeṇa ca dahyamānaḥ; krodhena dīpyann iva niḥśvasitvā // 8.26.41 nāhaṃ mahendrād api vajrapāṇeḥ; kruddhād bibhemy āttadhanū rathasthaḥ / dṛṣṭvā tu bhīṣmapramukhāñ śayānān; na tv eva māṃ sthiratā saṃjahāti // 8.26.42 mahendraviṣṇupratimāv aninditau; rathāśvanāgapravarapramāthinau / avadhyakalpau nihatau yadā parais; tato mamādyāpi raṇe 'sti sādhvasam // 8.26.43 samīkṣya saṃkhye 'tibalān narādhipair; narāśvamātaṅgarathāñ śarair hatān / kathaṃ na sarvān ahitān raṇe 'vadhīn; mahāstravid brāhmaṇapuṃgavo guruḥ // 8.26.44 sa saṃsmaran droṇahavaṃ mahāhave; bravīmi satyaṃ kuravo nibodhata / na vo mad anyaḥ prasahed raṇe 'rjunaṃ; kramāgataṃ mṛtyum ivograrūpiṇam // 8.26.45 śikṣā prasādaś ca balaṃ dhṛtiś ca; droṇe mahāstrāṇi ca saṃnatiś ca / sa ced agān mṛtyuvaśaṃ mahātmā; sarvān anyān āturān adya manye // 8.26.46 neha dhruvaṃ kiṃ cid api pracintyaṃ; vidur loke karmaṇo 'nityayogāt / sūryodaye ko hi vimuktasaṃśayo; garvaṃ kurvītādya gurau nipātite // 8.26.47 na nūnam astrāṇi balaṃ parākramaḥ; kriyā sunītaṃ paramāyudhāni vā / alaṃ manuṣyasya sukhāya vartituṃ; tathā hi yuddhe nihataḥ parair guruḥ // 8.26.48 hutāśanādityasamānatejasaṃ; parākrame viṣṇupuraṃdaropamam / naye bṛhaspatyuśanaḥsamaṃ sadā; na cainam astraṃ tad apāt suduḥsaham // 8.26.49 saṃprakruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre / mayā kṛtyam iti jānāmi śalya; prayāhi tasmād dviṣatām anīkam // 8.26.50 yatra rājā pāṇḍavaḥ satyasaṃdho; vyavasthito bhīmasenārjunau ca / vāsudevaḥ sṛñjayāḥ sātyakiś ca; yamau ca kas tau viṣahen mad anyaḥ // 8.26.51 tasmāt kṣipraṃ madrapate prayāhi; raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca / tān vā haniṣyāmi sametya saṃkhye; yāsyāmi vā droṇamukhāya manye // 8.26.52 na tv evāhaṃ na gamiṣyāmi madhyaṃ; teṣāṃ śūrāṇām iti mā śalya viddhi / mitradroho marṣaṇīyo na me 'yaṃ; tyaktvā prāṇān anuyāsyāmi droṇam // 8.26.53 prājñasya mūḍhasya ca jīvitānte; prāṇapramokṣo 'ntakavaktragasya / ato vidvann abhiyāsyāmi pārthaṃ; diṣṭaṃ na śakyaṃ vyativartituṃ vai // 8.26.54 kalyāṇavṛttaḥ satataṃ hi rājan; vaicitravīryasya suto mamāsīt / tasyārthasiddhyartham ahaṃ tyajāmi; priyān bhogān dustyajaṃ jīvitaṃ ca // 8.26.55 vaiyāghracarmāṇam akūjanākṣaṃ; haimatrikośaṃ rajatatriveṇum / rathaprabarhaṃ turagaprabarhair; yuktaṃ prādān mahyam idaṃ hi rāmaḥ // 8.26.56 dhanūṃṣi citrāṇi nirīkṣya śalya; dhvajaṃ gadāṃ sāyakāṃś cograrūpān / asiṃ ca dīptaṃ paramāyudhaṃ ca; śaṅkhaṃ ca śubhraṃ svanavantam ugram // 8.26.57 patākinaṃ vajranipātanisvanaṃ; sitāśvayuktaṃ śubhatūṇaśobhitam / imaṃ samāsthāya rathaṃ ratharṣabhaṃ; raṇe haniṣyāmy aham arjunaṃ balāt // 8.26.58 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate; sadāpramattaḥ samare pāṇḍuputram / taṃ vā haniṣyāmi sametya yuddhe; yāsyāmi vā bhīṣmamukho yamāya // 8.26.59 yamavaruṇakuberavāsavā vā; yadi yugapat sagaṇā mahāhave / jugupiṣava ihaitya pāṇḍavaṃ; kim u bahunā saha tair jayāmi tam // 8.26.60 iti raṇarabhasasya katthatas; tad upaniśamya vacaḥ sa madrarāṭ / avahasad avamanya vīryavān; pratiṣiṣidhe ca jagāda cottaram // 8.26.61 virama virama karṇa katthanād; atirabhaso 'syati cāpy ayuktavāk / kva ca hi naravaro dhanaṃjayaḥ; kva punar iha tvam upāramābudha // 8.26.62 yadusadanam upendrapālitaṃ; tridivam ivāmararājarakṣitam / prasabham iha vilokya ko haret; puruṣavarāvarajām ṛte 'rjunāt // 8.26.63 tribhuvanasṛjam īśvareśvaraṃ; ka iha pumān bhavam āhvayed yudhi / mṛgavadhakalahe ṛte 'rjunāt; surapativīryasamaprabhāvataḥ // 8.26.64 asurasuramahoragān narān; garuḍapiśācasayakṣarākṣasān / iṣubhir ajayad agnigauravāt; svabhilaṣitaṃ ca havir dadau jayaḥ // 8.26.65 smarasi nanu yadā parair hṛtaḥ; sa ca dhṛtarāṣṭrasuto vimokṣitaḥ / dinakaraja narottamair yadā; maruṣu bahūn vinihatya tān arīn // 8.26.66 prathamam api palāyite tvayi; priyakalahā dhṛtarāṣṭrasūnavaḥ / smarasi nanu yadā pramocitāḥ; khacaragaṇān avajitya pāṇḍavaiḥ // 8.26.67 samuditabalavāhanāḥ punaḥ; puruṣavareṇa jitāḥ stha gograhe / sagurugurusutāḥ sabhīṣmakāḥ; kim u na jitaḥ sa tadā tvayārjunaḥ // 8.26.68 idam aparam upasthitaṃ punas; tava nidhanāya suyuddham adya vai / yadi na ripubhayāt palāyase; samaragato 'dya hato 'si sūtaja // 8.26.69 iti bahuparuṣaṃ prabhāṣati; pramanasi madrapatau ripustavam / bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ; kurupṛtanāpatir āha madrapam // 8.26.70 bhavatu bhavatu kiṃ vikatthase; nanu mama tasya ca yuddham udyatam / yadi sa jayati māṃ mahāhave; tata idam astu sukatthitaṃ tava // 8.26.71 evam astv iti madreśa uktvā nottaram uktavān / yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā // 8.26.72 sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ / nighnann amitrān samare tamo ghnan savitā yathā // 8.26.73 tataḥ prāyāt prītimān vai rathena; vaiyāghreṇa śvetayujātha karṇaḥ / sa cālokya dhvajinīṃ pāṇḍavānāṃ; dhanaṃjayaṃ tvarayā paryapṛcchat // 8.26.74 prayān eva tadā karṇo harṣayan vāhinīṃ tava / ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata // 8.27.1 yo mamādya mahātmānaṃ darśayec chvetavāhanam / tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati // 8.27.2 sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ / śakaṭaṃ ratnasaṃpūrṇaṃ yo me brūyād dhanaṃjayam // 8.27.3 sa cet tad abhimanyeta puruṣo 'rjunadarśivān / anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam // 8.27.4 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam / śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām // 8.27.5 sa cet tad abhimanyeta puruṣo 'rjunadarśivān / anyaṃ tasmai varaṃ dadyāṃ śvetān pañcaśatān hayān // 8.27.6 hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān / sudāntān api caivāhaṃ dadyām aṣṭaśatān parān // 8.27.7 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam / yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam // 8.27.8 anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ / kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ // 8.27.9 utpannān aparānteṣu vinītān hastiśikṣakaiḥ // 8.27.9.2 sa cet tad abhimanyeta puruṣo 'rjunadarśivān / anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam // 8.27.10 putradārān vihārāṃś ca yad anyad vittam asti me / tac ca tasmai punar dadyāṃ yad yat sa manasecchati // 8.27.11 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ / tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau // 8.27.12 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi / dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkham uttamam // 8.27.13 tā vācaḥ sūtaputrasya tathā yuktā niśamya tu / duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat // 8.27.14 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ / siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ // 8.27.15 prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha / yodhānāṃ saṃprahṛṣṭānāṃ tathā samabhavat svanaḥ // 8.27.16 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham / vikatthamānaṃ samare rādheyam arikarśanam // 8.27.17 madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata // 8.27.17.2 mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam / prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam // 8.27.18 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā / ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam // 8.27.19 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat / apātradāne ye doṣās tān mohān nāvabudhyase // 8.27.20 yat pravedayase vittaṃ bahutvena khalu tvayā / śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ // 8.27.21 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat / na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau // 8.27.22 aprārthitaṃ prārthayase suhṛdo na hi santi te / ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane // 8.27.23 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam / bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ // 8.27.24 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām / giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam // 8.27.25 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ / dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi // 8.27.26 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā / śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā // 8.27.27 svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe / tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi // 8.27.28 na mām asmād abhiprāyāt kaś cid adya nivartayet / apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati // 8.27.29 iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ / cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ // 8.27.30 yadā vai tvāṃ phalgunaveganunnā; jyācoditā hastavatā visṛṣṭāḥ / anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt // 8.27.31 yadā divyaṃ dhanur ādāya pārthaḥ; prabhāsayan pṛtanāṃ savyasācī / tvām ardayeta niśitaiḥ pṛṣatkais; tadā paścāt tapsyase sūtaputra // 8.27.32 bālaś candraṃ mātur aṅke śayāno; yathā kaś cit prārthayate 'pahartum / tadvan mohād yatamāno rathasthas; tvaṃ prārthayasy arjunam adya jetum // 8.27.33 triśūlam āśliṣya sutīkṣṇadhāraṃ; sarvāṇi gātrāṇi nigharṣasi tvam / sutīkṣṇadhāropamakarmaṇā tvaṃ; yuyutsase yo 'rjunenādya karṇa // 8.27.34 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ; bālo mūḍhaḥ kṣudramṛgas tarasvī / samāhvayet tadvad etat tavādya; samāhvānaṃ sūtaputrārjunasya // 8.27.35 mā sūtaputrāhvaya rājaputraṃ; mahāvīryaṃ kesariṇaṃ yathaiva / vane sṛgālaḥ piśitasya tṛpto; mā pārtham āsādya vinaṅkṣyasi tvam // 8.27.36 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham / śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam // 8.27.37 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi / mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi // 8.27.38 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi / sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam // 8.27.39 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam / laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam // 8.27.40 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam / candrodaye vivartantam aplavaḥ saṃtitīrṣasi // 8.27.41 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam / vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam // 8.27.42 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi / kāmatoyapradaṃ loke naraparjanyam arjunam // 8.27.43 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet / tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam // 8.27.44 sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan / manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati // 8.27.45 tathā tvam api rādheya siṃham ātmānam icchasi / apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam // 8.27.46 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi / samāsthitāv ekarathe sūryācandramasāv iva // 8.27.47 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave / tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi // 8.27.48 rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa / nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi // 8.27.49 nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ / vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase // 8.27.50 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale / yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau // 8.27.51 yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte / tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ // 8.27.52 adhikṣiptas tu rādheyaḥ śalyenāmitatejasā / śalyam āha susaṃkruddho vākśalyam avadhārayan // 8.27.53 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ / tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān // 8.27.54 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān / ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā // 8.27.55 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave / jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat // 8.27.56 asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ / ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ // 8.27.57 śete candanapūrṇena pūjito bahulāḥ samāḥ / āheyo viṣavān ugro narāśvadvipasaṃghahā // 8.27.58 ekavīro mahāraudras tanutrāsthividāraṇaḥ / nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim // 8.27.59 tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte / kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me // 8.27.60 tenāham iṣuṇā śalya vāsudevadhanaṃjayau / yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama // 8.27.61 sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā / sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ // 8.27.62 ubhayaṃ tat samāsādya ko 'tivartitum arhati // 8.27.62.2 tāv etau puruṣavyāghrau sametau syandane sthitau / mām ekam abhisaṃyātau sujātaṃ śalya paśya me // 8.27.63 pitṛṣvasāmātulajau bhrātarāv aparājitau / maṇī sūtra iva protau draṣṭāsi nihatau mayā // 8.27.64 arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau / bhīrūṇāṃ trāsajananau śalya harṣakarau mama // 8.27.65 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ / bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase // 8.27.66 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja / tau hatvā samare hantā tvām addhā sahabāndhavam // 8.27.67 pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana / suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi // 8.27.68 tau vā mamādya hantārau hantāsmi samare sthitau / nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam // 8.27.69 vāsudevasahasraṃ vā phalgunānāṃ śatāni ca / aham eko haniṣyāmi joṣam āssva kudeśaja // 8.27.70 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ / yā gāthāḥ saṃpragāyanti kurvanto 'dhyayanaṃ yathā // 8.27.71 tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu // 8.27.71.2 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau / śrutvā caikamanā mūḍha kṣama vā brūhi vottaram // 8.27.72 mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ / madrake saṃgataṃ nāsti kṣudravākye narādhame // 8.27.73 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ / yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam // 8.27.74 pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ / jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ // 8.27.75 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam / puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā // 8.27.76 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā / pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca // 8.27.77 yāni caivāpy abaddhāni pravartante ca kāmataḥ / kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet // 8.27.78 madrakeṣu vilupteṣu prakhyātāśubhakarmasu / nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret // 8.27.79 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ / madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca // 8.27.80 [08.27.81arājayājakayājyena naṣṭaṃ dattaṃ havir bhavet / śūdrasaṃskārako vipro yathā yāti parābhavam / tathā brahmadviṣo nityaṃ gacchantīha parābhavam // 8.27.82 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam / ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet // 8.27.83 iti vṛścikadaṣṭasya nānāviṣahatasya ca / kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate // 8.27.84 evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ // 8.27.84.2 vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ / mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ // 8.27.85 tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati // 8.27.85.2 yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake / tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ // 8.27.86 tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi // 8.27.86.2 suvīrakaṃ yācyamānā madrakā kaṣati sphijau / adātukāmā vacanam idaṃ vadati dāruṇam // 8.27.87 mā mā suvīrakaṃ kaś cid yācatāṃ dayito mama / putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam // 8.27.88 nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ / ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma // 8.27.89 evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu / ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu // 8.27.90 madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha / pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ // 8.27.91 eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam / yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ // 8.27.92 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ / na me sa prathamaḥ kalpo nidhane svargam icchataḥ // 8.27.93 so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ / tadarthe hi mama prāṇā yac ca me vidyate vasu // 8.27.94 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja / yathā hy amitravat sarvaṃ tvam asmāsu pravartase // 8.27.95 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api / saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ // 8.27.96 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca / nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ // 8.27.97 tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām / yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara // 8.27.98 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api / viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam // 8.27.99 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka / yo mām asmād abhiprāyād vārayed iti me matiḥ // 8.27.100 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase / mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama // 8.27.101 mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ / apavādatitikṣābhis tribhir etair hi jīvasi // 8.27.102 punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi / śiras te pātayiṣyāmi gadayā vajrakalpayā // 8.27.103 śrotāras tv idam adyeha draṣṭāro vā kudeśaja / karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau // 8.27.104 evam uktvā tu rādheyaḥ punar eva viśāṃ pate / abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam // 8.27.105 māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ / śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan // 8.28.1 yathaiva matto madyena tvaṃ tathā na ca vā tathā / tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā // 8.28.2 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me / śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana // 8.28.3 nāham ātmani kiṃ cid vai kilbiṣaṃ karṇa saṃsmare / yena tvaṃ māṃ mahābāho hantum icchasy anāgasam // 8.28.4 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam / viśeṣato rathasthena rājñaś caiva hitaiṣiṇā // 8.28.5 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam / śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha // 8.28.6 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām / bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā // 8.28.7 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca / sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā // 8.28.8 atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ // 8.28.8.2 vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān / yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavac chuciḥ // 8.28.9 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ / rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ // 8.28.10 putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām / kāko bahūnām abhavad ucciṣṭakṛtabhojanaḥ // 8.28.11 tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ / māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī // 8.28.12 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ / sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate // 8.28.13 atha haṃsāḥ samudrānte kadā cid abhipātinaḥ / garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ // 8.28.14 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan / bhavān eva viśiṣṭo hi patatribhyo vihaṃgama // 8.28.15 pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ / tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate // 8.28.16 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti / ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām // 8.28.17 teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām / tam āhvayata durbuddhiḥ patāma iti pakṣiṇam // 8.28.18 tac chrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ / bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ // 8.28.19 idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ // 8.28.19.2 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ / pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ // 8.28.20 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam / kāko bhūtvā nipatane samāhvayasi durmate // 8.28.21 kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat // 8.28.21.2 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ / prajagādottaraṃ kākaḥ katthano jātilāghavāt // 8.28.22 śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ / śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā // 8.28.23 uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca / niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca // 8.28.24 viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam / atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam // 8.28.25 gatāgatapratigatā bahvīś ca nikuḍīnikāḥ / kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam // 8.28.26 evam ukte tu kākena prahasyaiko vihaṃgamaḥ / uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me // 8.28.27 śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam / ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ // 8.28.28 tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃ cana / pata tvam api raktākṣa yena vā tena manyase // 8.28.29 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ / katham ekena pātena haṃsaḥ pātaśataṃ jayet // 8.28.30 ekenaiva śatasyaikaṃ pātenābhibhaviṣyati / haṃsasya patitaṃ kāko balavān āśuvikramaḥ // 8.28.31 prapetatuḥ spardhayātha tatas tau haṃsavāyasau / ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca // 8.28.32 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ / visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām // 8.28.33 atha kākasya citrāṇi patitānītarāṇi ca / dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ // 8.28.34 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca / utpatyotpatya ca prāhur muhūrtam iti ceti ca // 8.28.35 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca / kurvāṇā vividhān rāvān āśaṃsantas tadā jayam // 8.28.36 haṃsas tu mṛdukenaiva vikrāntum upacakrame / pratyahīyata kākāc ca muhūrtam iva māriṣa // 8.28.37 avamanya rayaṃ haṃsān idaṃ vacanam abravīt / yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate // 8.28.38 atha haṃsaḥ sa tac chrutvā prāpatat paścimāṃ diśam / upary upari vegena sāgaraṃ varuṇālayam // 8.28.39 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam / dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam // 8.28.40 nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave // 8.28.40.2 aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ / mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate // 8.28.41 gāmbhīryād dhi samudrasya na viśeṣaḥ kulādhama / digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ // 8.28.42 vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ // 8.28.42.2 atha haṃso 'bhyatikramya muhūrtam iti ceti ca / avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum // 8.28.43 atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata // 8.28.43.2 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam / ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam // 8.28.44 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ / patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase // 8.28.45 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam / jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ // 8.28.46 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave / kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha // 8.28.47 śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa / nānāvidhānīha purā tac cānṛtam ihādya te // 8.28.48 ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat / avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ // 8.28.49 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām // 8.28.49.2 yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ / na kaṃ cid avamanyeyam āpado māṃ samuddhara // 8.28.50 tam evaṃvādinaṃ dīnaṃ vilapantam acetanam / kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave // 8.28.51 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam / padbhyām utkṣipya vepantaṃ pṛṣṭham āropayac chanaiḥ // 8.28.52 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam / ājagāma punar dvīpaṃ spardhayā petatur yataḥ // 8.28.53 saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram / gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ // 8.28.54 ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ / evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ // 8.28.55 sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase // 8.28.55.2 droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ / virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā // 8.28.56 yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā / sṛgālā iva siṃhena kva te vīryam abhūt tadā // 8.28.57 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā / paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ // 8.28.58 tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ / kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ // 8.28.59 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe / karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat // 8.28.60 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca / kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi // 8.28.61 satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ / avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām // 8.28.62 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ / tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā // 8.28.63 idānīm eva draṣṭāsi pradhane syandane sthitau / putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam // 8.28.64 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau / prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu // 8.28.65 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau / nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana // 8.28.66 madrādhipasyādhirathis tadaivaṃ; vaco niśamyāpriyam apratītaḥ / uvāca śalyaṃ viditaṃ mamaitad; yathāvidhāv arjunavāsudevau // 8.29.1 śaure rathaṃ vāhayato 'rjunasya; balaṃ mahāstrāṇi ca pāṇḍavasya / ahaṃ vijānāmi yathāvad adya; parokṣabhūtaṃ tava tat tu śalya // 8.29.2 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau; vyapetabhīr yodhayiṣyāmi kṛṣṇau / saṃtāpayaty abhyadhikaṃ tu rāmāc; chāpo 'dya māṃ brāhmaṇasattamāc ca // 8.29.3 avātsaṃ vai brāhmaṇacchadmanāhaṃ; rāme purā divyam astraṃ cikīrṣuḥ / tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya // 8.29.4 kṛto 'vabhedena mamorum etya; praviśya kīṭasya tanuṃ virūpām / guror bhayāc cāpi na celivān ahaṃ; tac cāvabuddho dadṛśe sa vipraḥ // 8.29.5 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ; sūto 'ham asmīti sa māṃ śaśāpa / sūtopadhāv āptam idaṃ tvayāstraṃ; na karmakāle pratibhāsyati tvām // 8.29.6 anyatra yasmāt tava mṛtyukālād; abrāhmaṇe brahma na hi dhruvaṃ syāt / tad adya paryāptam atīva śastram; asmin saṃgrāme tumule tāta bhīme // 8.29.7 apāṃ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām / mahānagaṃ yaḥ kurute samudraṃ; velaiva taṃ vārayaty aprameyam // 8.29.8 pramuñcantaṃ bāṇasaṃghān amoghān; marmacchido vīrahaṇaḥ sapatrān / kuntīputraṃ pratiyotsyāmi yuddhe; jyākarṣiṇām uttamam adya loke // 8.29.9 evaṃ balenātibalaṃ mahāstraṃ; samudrakalpaṃ sudurāpam ugram / śaraughiṇaṃ pārthivān majjayantaṃ; veleva pārtham iṣubhiḥ saṃsahiṣye // 8.29.10 adyāhave yasya na tulyam anyaṃ; manye manuṣyaṃ dhanur ādadānam / surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṃ sughoram // 8.29.11 atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ / tasyāstram astrair abhihatya saṃkhye; śarottamaiḥ pātayiṣyāmi pārtham // 8.29.12 divākareṇāpi samaṃ tapantaṃ; samāptaraśmiṃ yaśasā jvalantam / tamonudaṃ megha ivātimātro; dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ // 8.29.13 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ; tejasvinaṃ lokam imaṃ dahantam / megho bhūtvā śaravarṣair yathāgniṃ; tathā pārthaṃ śamayiṣyāmi yuddhe // 8.29.14 pramāthinaṃ balavantaṃ prahāriṇaṃ; prabhañjanaṃ mātariśvānam ugram / yuddhe sahiṣye himavān ivācalo; dhanaṃjayaṃ kruddham amṛṣyamāṇam // 8.29.15 viśāradaṃ rathamārgeṣv asaktaṃ; dhuryaṃ nityaṃ samareṣu pravīram / loke varaṃ sarvadhanurdharāṇāṃ; dhanaṃjayaṃ saṃyuge saṃsahiṣye // 8.29.16 adyāhave yasya na tulyam anyaṃ; madhyemanuṣyaṃ dhanur ādadānam / sarvām imāṃ yaḥ pṛthivīṃ saheta; tathā vidvān yotsyamāno 'smi tena // 8.29.17 yaḥ sarvabhūtāni sadevakāni; prasthe 'jayat khāṇḍave savyasācī / ko jīvitaṃ rakṣamāṇo hi tena; yuyutsate mām ṛte mānuṣo 'nyaḥ // 8.29.18 ahaṃ tasya pauruṣaṃ pāṇḍavasya; brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām / kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā; mām avocaḥ pauruṣam arjunasya // 8.29.19 apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān / hanyām ahaṃ tādṛśānāṃ śatāni; kṣamāmi tvāṃ kṣamayā kālayogāt // 8.29.20 avocas tvaṃ pāṇḍavārthe 'priyāṇi; pradharṣayan māṃ mūḍhavat pāpakarman / mayy ārjave jihmagatir hatas tvaṃ; mitradrohī saptapadaṃ hi mitram // 8.29.21 kālas tv ayaṃ mṛtyumayo 'tidāruṇo; duryodhano yuddham upāgamad yat / tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti // 8.29.22 mitraṃ mider nandateḥ prīyater vā; saṃtrāyater mānada modater vā / bravīti tac cāmuta viprapūrvāt; tac cāpi sarvaṃ mama duryodhane 'sti // 8.29.23 śatruḥ śadeḥ śāsateḥ śāyater vā; śṛṇāter vā śvayater vāpi sarge / upasargād bahudhā sūdateś ca; prāyeṇa sarvaṃ tvayi tac ca mahyam // 8.29.24 duryodhanārthaṃ tava cāpriyārthaṃ; yaśortham ātmārtham apīśvarārtham / tasmād ahaṃ pāṇḍavavāsudevau; yotsye yatnāt karma tat paśya me 'dya // 8.29.25 astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi / āsādayiṣyāmy aham ugravīryaṃ; dvipottamaṃ mattam ivābhimattaḥ // 8.29.26 astraṃ brāhmaṃ manasā tad dhy ajayyaṃ; kṣepsye pārthāyāpratimaṃ jayāya / tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me 'dya cakram // 8.29.27 vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ / sagadād vā dhanapateḥ savajrād vāpi vāsavāt // 8.29.28 nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ / iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ // 8.29.29 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt / adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati // 8.29.30 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat / yudhyamānasya saṃgrāme prāptasyaikāyane bhayam // 8.29.31 tasmād bibhemi balavad brāhmaṇavyāhṛtād aham / ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ // 8.29.32 homadhenvā vatsam asya pramatta iṣuṇāhanam / carantam ajane śalya brāhmaṇāt tapaso nidheḥ // 8.29.33 īṣādantān saptaśatān dāsīdāsaśatāni ca / dadato dvijamukhyāya prasādaṃ na cakāra me // 8.29.34 kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa / āharan na labhe tasmāt prasādaṃ dvijasattamāt // 8.29.35 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃ cana / tat sarvam asmai satkṛtya prayacchāmi na cecchati // 8.29.36 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ / vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā // 8.29.37 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt / tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe // 8.29.38 mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā / madvākyaṃ nānṛtaṃ loke kaś cit kuryāt samāpnuhi // 8.29.39 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā / jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu // 8.29.40 tataḥ punar mahārāja madrarājam ariṃdamam / abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ // 8.30.1 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi / nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave // 8.30.2 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ / tathāpi me bhayaṃ na syāt kim u pārthāt sakeśavāt // 8.30.3 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃ cana / anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe // 8.30.4 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām / aśakto 'smadguṇān prāptuṃ valgase bahu durmate // 8.30.5 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa / vikramārtham ahaṃ jāto yaśorthaṃ ca tathaiva ca // 8.30.6 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa / saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam // 8.30.7 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān / brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate // 8.30.8 tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāś cid dvijottamaḥ / bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt // 8.30.9 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ / sarasvatyā yamunayā kurukṣetreṇa cāpi ye // 8.30.10 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ / tān dharmabāhyān aśucīn bāhlīkān parivarjayet // 8.30.11 govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram / etad rājakuladvāram ākumāraḥ smarāmy aham // 8.30.12 kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā / tata eṣāṃ samācāraḥ saṃvāsād vidito mama // 8.30.13 śākalaṃ nāma nagaram āpagā nāma nimnagā / jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam // 8.30.14 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha / apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ // 8.30.15 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ / nagarāgāravapreṣu bahir mālyānulepanāḥ // 8.30.16 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ / āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ // 8.30.17 hā hate hā hatety eva svāmibhartṛhateti ca / ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ // 8.30.18 teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale / kaś cid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau // 8.30.19 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī / mām anusmaratī śete bāhlīkaṃ kuruvāsinam // 8.30.20 śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm / gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ // 8.30.21 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ / kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ // 8.30.22 mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ / kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham // 8.30.23 śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu / apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ // 8.30.24 pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani / khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ // 8.30.25 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu / kaś cetayāno nivasen muhūrtam api mānavaḥ // 8.30.26 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ / yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ // 8.30.27 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān / bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata // 8.30.28 tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm / nagare śākale sphīte āhatya niśi dundubhim // 8.30.29 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale / gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam // 8.30.30 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ / palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn // 8.30.31 vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam / aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam // 8.30.32 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ / sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet // 8.30.33 iti śalya vijānīhi hanta bhūyo bravīmi te / yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi // 8.30.34 pañca nadyo vahanty etā yatra pīluvanāny api / śatadruś ca vipāśā ca tṛtīyerāvatī tathā // 8.30.35 candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ // 8.30.35.2 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet / vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām // 8.30.36 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā / teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ // 8.30.37 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi / kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate // 8.30.38 saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ // 8.30.38.2 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca / tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca // 8.30.39 putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ / āraṭṭā nāma bāhlīkā varjanīyā vipaścitā // 8.30.40 uta śalya vijānīhi hanta bhūyo bravīmi te / yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi // 8.30.41 yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale / tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati // 8.30.42 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt / āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset // 8.30.43 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau / tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ // 8.30.44 kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn / karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet // 8.30.45 iti tīrthānusartāraṃ rākṣasī kā cid abravīt / ekarātrā śamīgehe maholūkhalamekhalā // 8.30.46 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ / vasātisindhusauvīrā iti prāyo vikutsitāḥ // 8.30.47 uta śalya vijānīhi hanta bhūyo bravīmi te / ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu // 8.30.48 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ / ācāraṃ tatra saṃprekṣya prītaḥ śilpinam abravīt // 8.30.49 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram / dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ // 8.30.50 na ca kena ca dharmeṇa virudhyante prajā imāḥ / sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ // 8.30.51 aṭatā tu sadā deśān nānādharmasamākulān / āgacchatā mahārāja bāhlīkeṣu niśāmitam // 8.30.52 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ / vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ // 8.30.53 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ / dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate // 8.30.54 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ / gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ // 8.30.55 etan mayā śrutaṃ tatra dharmasaṃkarakārakam / kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ // 8.30.56 uta śalya vijānīhi hanta bhūyo bravīmi te / yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam // 8.30.57 satī purā hṛtā kā cid āraṭṭā kila dasyubhiḥ / adharmataś copayātā sā tān abhyaśapat tataḥ // 8.30.58 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha / tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ // 8.30.59 na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ // 8.30.59.2 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ / kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā // 8.30.60 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam / nānādeśeṣu santaś ca prāyo bāhyā layād ṛte // 8.30.61 ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ / dharmaṃ purāṇam upajīvanti santo; madrān ṛte pañcanadāṃś ca jihmān // 8.30.62 evaṃ vidvan dharmakathāṃś ca rājaṃs; tūṣṇīṃbhūto jaḍavac chalya bhūyāḥ / tvaṃ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkṛtasya // 8.30.63 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā / rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk // 8.30.64 pūjyamāne purā dharme sarvadeśeṣu śāśvate / dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ // 8.30.65 vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām / iti pāñcanadaṃ dharmam avamene pitāmahaḥ // 8.30.66 svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet // 8.30.66.2 uta śalya vijānīhi hanta bhūyo bravīmi te / kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt // 8.30.67 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam / malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam // 8.30.68 nimajjamānam uddhṛtya kaś cid rājā niśācaram / apṛcchat tena cākhyātaṃ proktavān yan nibodha tat // 8.30.69 mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam / mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ // 8.30.70 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam / tad bhaved vai tava malaṃ yady asmān na vimuñcasi // 8.30.71 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca / rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram // 8.30.72 brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ; satyaṃ matsyāḥ śūrasenāś ca yajñaḥ / prācyā dāsā vṛṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ // 8.30.73 kṛtaghnatā paravittāpahāraḥ; surāpānaṃ gurudārāvamarśaḥ / yeṣāṃ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu // 8.30.74 ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam / kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vṛddhāḥ // 8.30.75 prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ / dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā // 8.30.76 pratīcīṃ varuṇaḥ pāti pālayann asurān balī / udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha // 8.30.77 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ / dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ // 8.30.78 iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ / ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ // 8.30.79 pārvatīyāś ca viṣamā yathaiva girayas tathā // 8.30.79.2 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ / mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ // 8.30.80 pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ / sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi // 8.30.81 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ / sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau // 8.30.82 āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ / aṅgeṣu vartate karṇa yeṣām adhipatir bhavān // 8.30.83 rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt / tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ // 8.30.84 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ / vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ // 8.30.85 ramante copahāsena puruṣāḥ puruṣaiḥ saha / anyonyam avatakṣanto deśe deśe samaithunāḥ // 8.30.86 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā / ātmavācyaṃ na jānīte jānann api vimuhyati // 8.30.87 karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān / punaḥ prahasya rādheyaḥ punar yāhīty acodayat // 8.30.88 tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ / samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam // 8.31.1 prayayau rathaghoṣeṇa siṃhanādaraveṇa ca / vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm // 8.31.2 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ / pativyūhya mahātejā yathāvad bharatarṣabha // 8.31.3 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva / yudhiṣṭhiraṃ cābhibhavann asapavyaṃ cakāra ha // 8.31.4 kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān / dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān // 8.31.5 ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya / pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ // 8.31.6 kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān / kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam // 8.31.7 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram / ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram // 8.31.8 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā / kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ // 8.31.9 śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ / paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā // 8.31.10 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ / sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ // 8.31.11 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ / sādibhir vimalaprāsais tavānīkam arakṣatām // 8.31.12 gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ / śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ // 8.31.13 catustriṃśat sahasrāṇi rathānām anivartinām / saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan // 8.31.14 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ / teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha // 8.31.15 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ / āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam // 8.31.16 madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ / citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham // 8.31.17 rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ / vāhinīpramukhaṃ vīraḥ saṃprakarṣann aśobhata // 8.31.18 ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ / mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ // 8.31.19 duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ // 8.31.19.2 tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ / citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ // 8.31.20 rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ / aśobhata mahārāja devair iva śatakratuḥ // 8.31.21 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ / nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ // 8.31.22 anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ // 8.31.22.2 te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ / sādibhiś cāsthitā rejur drumavanta ivācalāḥ // 8.31.23 teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ / paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ // 8.31.24 sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ / sa vyūharājo vibabhau devāsuracamūpamaḥ // 8.31.25 bārhaspatyaḥ suvihito nāyakena vipaścitā / nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam // 8.31.26 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ / pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ // 8.31.27 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ / dhanaṃjayam amitraghnam ekavīram uvāca ha // 8.31.28 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe / yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate // 8.31.29 tad etad vai samālokya pratyamitraṃ mahad balam / yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām // 8.31.30 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt / yathā bhavān āha tathā tat sarvaṃ na tad anyathā // 8.31.31 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata / pradhānavadha evāsya vināśas taṃ karomy aham // 8.31.32 tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam / vṛṣasenaṃ ca nakulaḥ sahadevo 'pi saubalam // 8.31.33 duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ / dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam // 8.31.34 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā / te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ // 8.31.35 ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ / vyādideśa svasainyāni svayaṃ cāgāc camūmukham // 8.31.36 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam / uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam // 8.31.37 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ / nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi // 8.31.38 śrūyate tumulaḥ śabdo rathanemisvano mahān / eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati // 8.31.39 cakranemipraṇunnā ca kampate karṇa medinī / pravāty eṣa mahāvāyur abhitas tava vāhinīm // 8.31.40 kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam // 8.31.40.2 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam / kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam // 8.31.41 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam / balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate // 8.31.42 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ / sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ // 8.31.43 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe / pradarāḥ prajvalanty ete dhvajaś caiva prakampate // 8.31.44 udīryato hayān paśya mahākāyān mahājavān / plavamānān darśanīyān ākāśe garuḍān iva // 8.31.45 dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ / svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ // 8.31.46 śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ / ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ // 8.31.47 bāṇaśabdān bahuvidhān narāśvarathanisvanān / jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām // 8.31.48 hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ / nānāvarṇā rathe bhānti śvasanena prakampitāḥ // 8.31.49 sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ / paśya karṇārjunasyaitāḥ saudāminya ivāmbude // 8.31.50 dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ / sapatākā rathāś cāpi pāñcālānāṃ mahātmanām // 8.31.51 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ / dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate // 8.31.52 adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim / nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi // 8.31.53 adya tau puruṣavyāghrau lohitākṣau paraṃtapau / vāsudevārjunau karṇa draṣṭāsy ekarathasthitau // 8.31.54 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam / taṃ ced dhantāsi rādheya tvaṃ no rājā bhaviṣyasi // 8.31.55 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ / karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī // 8.31.56 iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān // 8.31.56.2 paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ / eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate // 8.31.57 etad anto 'rjunaḥ śalya nimagnaḥ śokasāgare // 8.31.57.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam / ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam // 8.31.58 īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham / na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ // 8.31.59 athaivaṃ paritoṣas te vācoktvā sumanā bhava / na sa śakyo yudhā jetum anyaṃ kuru manoratham // 8.31.60 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ / pātayet tridivād devān yo 'rjunaṃ samare jayet // 8.31.61 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam / prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam // 8.31.62 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran / eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān // 8.31.63 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ / tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ // 8.31.64 etau ca puruṣavyāghrāv aśvināv iva sodarau / nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau // 8.31.65 dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva / vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi // 8.31.66 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ / hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ // 8.31.67 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ / te sene samasajjetāṃ gaṅgāyamunavad bhṛśam // 8.31.68 tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya / saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān // 8.32.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi / na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe // 8.32.2 tat sthāne samavasthāpya pratyamitraṃ mahābalam / avyūhatārjuno vyūhaṃ putrasya tava durnaye // 8.32.3 tat sādināgakalilaṃ padātirathasaṃkulam / dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam // 8.32.4 pārāvatasavarṇāśvaś candrādityasamadyutiḥ / pārṣataḥ prababhau dhanvī kālo vigrahavān iva // 8.32.5 pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ / sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva // 8.32.6 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe / kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ // 8.32.7 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ / vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam // 8.32.8 tad aśvasaṃghabahulaṃ mattanāgarathākulam / pattimac chūravīraughair drutam arjunam ādravat // 8.32.9 sa saṃprahāras tumulas teṣām āsīt kirīṭinā / tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha // 8.32.10 rathān aśvān dhvajān nāgān pattīn rathapatīn api / iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān // 8.32.11 sāyudhān udyatān bāhūn udyatāny āyudhāni ca / ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ // 8.32.12 tasmin sainye mahāvarte pātālāvartasaṃnibhe / nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā // 8.32.13 sa purastād arīn hatvā paścārdhenottareṇa ca / dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva // 8.32.14 atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa / tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ // 8.32.15 kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ / hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ // 8.32.16 kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api / śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ // 8.32.17 teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam / śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram // 8.32.18 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha / guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ // 8.32.19 pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca / yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat // 8.32.20 karṇo 'pi niśitair bāṇair vinihatya mahācamūm / pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat // 8.32.21 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ / yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat // 8.32.22 yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam / karṇo rājānam abhyarcchat tan mamācakṣva saṃjaya // 8.32.23 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan / kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat // 8.32.24 dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān / samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ // 8.32.25 taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ / pratyudyayur mahārāja haṃsā iva mahārṇavam // 8.32.26 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ / prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ // 8.32.27 nānāvāditranādaś ca dvipāśvarathanisvanaḥ / siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā // 8.32.28 sādridrumārṇavā bhūmiḥ savātāmbudam ambaram / sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata // 8.32.29 ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ / yāni cāplavasattvāni prāyas tāni mṛtāni ca // 8.32.30 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan / jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva // 8.32.31 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān / prabhadrakāṇāṃ pravarān ahanat saptasaptatim // 8.32.32 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ / avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim // 8.32.33 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ / cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ // 8.32.34 taṃ tathā samare karma kurvāṇam atimānuṣam / parivavrur mahārāja pāñcālānāṃ rathavrajāḥ // 8.32.35 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān / pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ // 8.32.36 bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata / tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe // 8.32.37 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ / hāhākāro mahān āsīt pāñcālānāṃ mahāhave // 8.32.38 teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ / punar eva ca tān karṇo jaghānāśu patatribhiḥ // 8.32.39 cakrarakṣau tu karṇasya putrau māriṣa durjayau / suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām // 8.32.40 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ / vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat // 8.32.41 dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ / janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ // 8.32.42 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ / samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ // 8.32.43 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca / abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim // 8.32.44 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ / tvadīyāś cāpare rājan vīrā vīrān avārayan // 8.32.45 suṣeṇo bhīmasenasya chittvā bhallena kārmukam / nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha // 8.32.46 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ / sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ // 8.32.47 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ / karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ // 8.32.48 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham / paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat // 8.32.49 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam / śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam // 8.32.50 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat / kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat // 8.32.51 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ / ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau // 8.32.52 he suṣeṇa hato 'sīti bruvann ādatta sāyakam / tam asya karṇaś ciccheda tribhiś cainam atāḍayat // 8.32.53 athānyam api jagrāha suparvāṇaṃ sutejanam / suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ // 8.32.54 punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ / putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā // 8.32.55 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam / nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat // 8.32.56 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ / nanāda balavan nādaṃ karṇasya bhayam ādadhat // 8.32.57 taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ / ciccheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ // 8.32.58 athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ / suṣeṇaṃ bahubhir bāṇair vārayām āsa saṃyuge // 8.32.59 sa tu bāṇair diśo rājann ācchādya paravīrahā / ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ // 8.32.60 ciccheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā // 8.32.60.2 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ / avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ // 8.32.61 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam / nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati // 8.32.62 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ / dhanuś ciccheda bhallena jaghānāśvāṃś ca saptabhiḥ // 8.32.63 dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat // 8.32.63.2 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ / atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt // 8.32.64 tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ / varāhakarṇair daśabhir avidhyad asicarmaṇī // 8.32.65 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam / āropya svarathe tūrṇam apovāha rathāntaram // 8.32.66 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ / karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat // 8.32.67 duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ / visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat // 8.32.68 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ / yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam // 8.32.69 dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ / draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ // 8.32.70 bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ / nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ // 8.32.71 śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu // 8.32.71.2 ete cānye ca rājendra pravīrā jayagṛddhinaḥ / abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe // 8.32.72 tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ / rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ // 8.32.73 tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ / apaśyāma mahārāja tad adbhutam ivābhavat // 8.32.74 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān / vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham // 8.32.75 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ / aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat // 8.32.76 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān / yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ // 8.32.77 daśabhir daśabhiś cainān punar viddhvā nanāda ha / sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ // 8.32.78 tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ / rājānīkam asaṃbādhaṃ prāviśac chatrukarśanaḥ // 8.32.79 sa rathāṃs triśatān hatvā cedīnām anivartinām / rādheyo niśitair bāṇais tato 'bhyārcchad yudhiṣṭhiram // 8.32.80 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ / rādheyāt parirakṣanto rājānaṃ paryavārayan // 8.32.81 tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe / yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ // 8.32.82 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate / siṃhanādaś ca saṃjajñe śūrāṇām anivartinām // 8.32.83 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ / yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam // 8.32.84 vidārya karṇas tāṃ senāṃ dharmarājam upādravat / rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ // 8.33.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ / chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ // 8.33.2 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ / te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ // 8.33.3 draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ / abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave // 8.33.4 te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ / petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā // 8.33.5 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca / hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ // 8.33.6 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam / rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva // 8.33.7 sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram / mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā // 8.33.8 sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ / nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā // 8.33.9 tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam / abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ // 8.33.10 karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu / sadā spardhasi saṃgrāme phalgunena yaśasvinā // 8.33.11 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ // 8.33.11.2 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu / tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ // 8.33.12 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave // 8.33.12.2 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā / suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ // 8.33.13 taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ / vatsadantair maheṣvāsaḥ prahasann iva bhārata // 8.33.14 tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ / jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ // 8.33.15 tāv ubhau dharmarājasya pravīrau paripārśvataḥ / rathābhyāśe cakāśete candrasyeva punarvasū // 8.33.16 yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ / suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat // 8.33.17 śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam / tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ // 8.33.18 tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam / bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā // 8.33.19 tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram / sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ // 8.33.20 sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca / dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ // 8.33.21 yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ / kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ // 8.33.22 ete ca tvaritā vīrā vasuṣeṇam avārayan // 8.33.22.2 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ / varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ // 8.33.23 vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ // 8.33.23.2 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ / sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā // 8.33.24 sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ / udairayad brāhmam astraṃ śaraiḥ saṃpūrayan diśaḥ // 8.33.25 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ / nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe // 8.33.26 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām / prahasya puruṣendrasya śaraiś ciccheda kārmukam // 8.33.27 tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām / bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ // 8.33.28 tad varma hemavikṛtaṃ rarāja nipatat tadā / savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā // 8.33.29 tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata / ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ // 8.33.30 sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ / kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati // 8.33.31 tāṃ jvalantīm ivākāśe śaraiś ciccheda saptabhiḥ / sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ // 8.33.32 tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ / caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat // 8.33.33 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan / dhvajaṃ ciccheda bhallena tribhir vivyādha pāṇḍavam // 8.33.34 iṣudhī cāsya ciccheda rathaṃ ca tilaśo 'cchinat // 8.33.34.2 evaṃ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ / aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ // 8.33.35 tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā / abravīt prahasan rājan kutsayann iva pāṇḍavam // 8.33.36 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ / prajahyāt samare śatrūn prāṇān rakṣan mahāhave // 8.33.37 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ / brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi // 8.33.38 mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ / mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam // 8.33.39 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ / nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm // 8.33.40 tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ // 8.33.40.2 atha prayāntaṃ rājānam anvayus te tadācyutam / cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ // 8.33.41 draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau // 8.33.41.2 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham / kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt // 8.33.42 śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ / babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā // 8.33.43 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ / śrutakīrter mahārāja dṛṣṭavān karṇavikramam // 8.33.44 kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ / tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ // 8.33.45 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ / bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan // 8.33.46 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata / hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ // 8.33.47 uttiṣṭhata praharata praitābhipatateti ca / iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire // 8.33.48 abhracchāyeva tatrāsīc charavṛṣṭibhir ambare / samāvṛttair naravarair nighnadbhir itaretaram // 8.33.49 vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe / vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ // 8.33.50 pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ / sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ // 8.33.51 chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ / sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ // 8.33.52 vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ / prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ // 8.33.53 viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ / śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī // 8.33.54 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ / vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ // 8.33.55 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ / āropyāropya gacchanti vimāneṣv apsarogaṇāḥ // 8.33.56 tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā / prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam // 8.33.57 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave / pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ // 8.33.58 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye / sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān // 8.33.59 kacākaci babhau yuddhaṃ dantādanti nakhānakhi / muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam // 8.33.60 tathā vartati saṃgrāme gajavājijanakṣaye / narāśvagajadehebhyaḥ prasṛtā lohitāpagā // 8.33.61 narāśvagajadehān sā vyuvāha patitān bahūn // 8.33.61.2 narāśvagajasaṃbādhe narāśvagajasādinām / lohitodā mahāghorā nadī lohitakardamā // 8.33.62 narāśvagajadehān sā vahantī bhīrubhīṣaṇī // 8.33.62.2 tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ / gādhena ca plavantaś ca nimajjyonmajjya cāpare // 8.33.63 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ / sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha // 8.33.64 rathān aśvān narān nāgān āyudhābharaṇāni ca / vasanāny atha varmāṇi hanyamānān hatān api // 8.33.65 bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam // 8.33.65.2 lohitasya tu gandhena sparśena ca rasena ca / rūpeṇa cātiriktena śabdena ca visarpatā // 8.33.66 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata // 8.33.66.2 tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava / bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ // 8.33.67 teṣām āpatatāṃ vegam aviṣahya mahātmanām / putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham // 8.33.68 tat prakīrṇarathāśvebhaṃ naravājisamākulam / vidhvastacarmakavacaṃ praviddhāyudhakārmukam // 8.33.69 vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ / siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā // 8.33.70 tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam / krośatas tava putrasya na sma rājan nyavartata // 8.34.1 tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt / udastaśastrāḥ kuravo bhīmam abhyadravan raṇe // 8.34.2 karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān / haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram // 8.34.3 te preṣitā mahārāja śalyenāhavaśobhinā / bhīmasenarathaṃ prāpya samasajjanta vājinaḥ // 8.34.4 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ / matiṃ dadhre vināśāya karṇasya bharatarṣabha // 8.34.5 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam / enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram // 8.34.6 saṃśayān mahato muktaṃ kathaṃ cit prekṣato mama // 8.34.6.2 agrato me kṛto rājā chinnasarvaparicchadaḥ / duryodhanasya prītyarthaṃ rādheyena durātmanā // 8.34.7 antam adya kariṣyāmi tasya duḥkhasya pārṣata / hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati // 8.34.8 saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ // 8.34.8.2 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai / asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ // 8.34.9 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati / siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ // 8.34.10 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam / sūtaputram athovāca madrāṇām īśvaro vibhuḥ // 8.34.11 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam / dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam // 8.34.12 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadā cana / abhimanyau hate karṇa rākṣase vā ghaṭotkace // 8.34.13 trailokyasya samastasya śaktaḥ kruddho nivāraṇe / bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham // 8.34.14 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa / abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ // 8.34.15 tathāgataṃ tu saṃprekṣya bhīmaṃ yuddhābhinandinam / abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva // 8.34.16 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara / bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ // 8.34.17 eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ / nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ // 8.34.18 ajñātavāsaṃ vasatā virāṭanagare tadā / draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt // 8.34.19 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ // 8.34.19.2 so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrcchitaḥ / kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam // 8.34.20 cirakālābhilaṣito mamāyaṃ tu manorathaḥ / arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ // 8.34.21 sa me kadā cid adyaiva bhaved bhīmasamāgamāt // 8.34.21.2 nihate bhīmasene tu yadi vā virathīkṛte / abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati // 8.34.22 atra yan manyase prāptaṃ tac chīghraṃ saṃpradhāraya // 8.34.22.2 etac chrutvā tu vacanaṃ rādheyasya mahātmanaḥ / uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam // 8.34.23 abhiyāsi mahābāho bhīmasenaṃ mahābalam / nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam // 8.34.24 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ / sa vai saṃpatsyate karṇa satyam etad bravīmi te // 8.34.25 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata / hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ // 8.34.26 yuddhe manaḥ samādhāya yāhi yāhīty acodayat // 8.34.26.2 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate / yatra bhīmo maheṣvāso vyadrāvayata vāhinīm // 8.34.27 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ / udatiṣṭhata rājendra karṇabhīmasamāgame // 8.34.28 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam / nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī // 8.34.29 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate / āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe // 8.34.30 tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat // 8.34.30.2 tam āpatantaṃ saṃprekṣya karṇo vaikartano vṛṣaḥ / ājaghānorasi kruddho nārācena stanāntare // 8.34.31 punaś cainam ameyātmā śaravarṣair avākirat // 8.34.31.2 sa viddhaḥ sūtaputreṇa chādayām āsa patribhiḥ / vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ // 8.34.32 tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā / atha taṃ chinnadhanvānam abhyavidhyat stanāntare // 8.34.33 nārācena sutīkṣṇena sarvāvaraṇabhedinā // 8.34.33.2 so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ / rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ // 8.34.34 nanāda balavan nādaṃ kampayann iva rodasī // 8.34.34.2 taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat / madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram // 8.34.35 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ / saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā // 8.34.36 sa kārmuke mahāvegaṃ bhārasādhanam uttamam / girīṇām api bhettāraṃ sāyakaṃ samayojayat // 8.34.37 vikṛṣya balavac cāpam ā karṇād atimārutiḥ / taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā // 8.34.38 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ / adārayad raṇe karṇaṃ vajravega ivācalam // 8.34.39 sa bhīmasenābhihato sūtaputraḥ kurūdvaha / niṣasāda rathopasthe visaṃjñaḥ pṛtanāpatiḥ // 8.34.40 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam / apovāha rathenājau karṇam āhavaśobhinam // 8.34.41 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm / vyadrāvayad bhīmaseno yathendro dānavīṃ camūm // 8.34.42 suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya / yena karṇo mahābāhū rathopasthe nipātitaḥ // 8.35.1 karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha / iti duryodhanaḥ sūta prābravīn māṃ muhur muhuḥ // 8.35.2 parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge / tataḥ paraṃ kim akarot putro duryodhano mama // 8.35.3 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave / mahatyā senayā rājan sodaryān samabhāṣata // 8.35.4 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata / bhīmasenabhayāgādhe majjantaṃ vyasanārṇave // 8.35.5 te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ / abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam // 8.35.6 śrutāyur durdharaḥ krātho vivitsur vikaṭaḥ samaḥ / niṣaṅgī kavacī pāśī tathā nandopanandakau // 8.35.7 duṣpradharṣaḥ subāhuś ca vātavegasuvarcasau / dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ // 8.35.8 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ / bhīmasenaṃ samāsādya samantāt paryavārayan // 8.35.9 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ // 8.35.9.2 sa tair abhyardyamānas tu bhīmaseno mahābalaḥ / teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa // 8.35.10 rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān // 8.35.10.2 vivitsos tu tataḥ kruddho bhallenāpāharac chiraḥ / sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā // 8.35.11 bhīmena ca mahārāja sa papāta hato bhuvi // 8.35.11.2 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho / abhyadravanta samare bhīmaṃ bhīmaparākramam // 8.35.12 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave / jahāra samare prāṇān bhīmo bhīmaparākramaḥ // 8.35.13 tau dharām anvapadyetāṃ vātarugṇāv iva drumau / vikaṭaś ca samaś cobhau devagarbhasamau nṛpa // 8.35.14 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam / nārācena sutīkṣṇena sa hato nyapatad bhuvi // 8.35.15 hāhākāras tatas tīvraḥ saṃbabhūva janeśvara / vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu // 8.35.16 teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ / nandopanandau samare prāpayad yamasādanam // 8.35.17 tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ / bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam // 8.35.18 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ / haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ // 8.35.19 te preṣitā mahārāja madrarājena vājinaḥ / bhīmasenarathaṃ prāpya samasajjanta vegitāḥ // 8.35.20 sa saṃnipātas tumulo ghorarūpo viśāṃ pate / āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe // 8.35.21 dṛṣṭvā mama mahārāja tau sametau mahārathau / āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati // 8.35.22 tato muhūrtād rājendra nātikṛcchrād dhasann iva / virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha // 8.35.23 viratho bharataśreṣṭhaḥ prahasann anilopamaḥ / gadāhasto mahābāhur apatat syandanottamāt // 8.35.24 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ / vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ // 8.35.25 dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca / marmasv api ca marmajño ninadan vyadhamad bhṛśam // 8.35.26 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ / mahāmātrais tam āvavrur meghā iva divākaram // 8.35.27 tān sa saptaśatān nāgān sārohāyudhaketanān / bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ // 8.35.28 tataḥ subalaputrasya nāgān atibalān punaḥ / pothayām āsa kaunteyo dvāpañcāśatam āhave // 8.35.29 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān / nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm // 8.35.30 pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā / tava sainyaṃ saṃcukoca carma vahnigataṃ yathā // 8.35.31 te bhīmabhayasaṃtrastās tāvakā bharatarṣabha / vihāya samare bhīmaṃ dudruvur vai diśo daśa // 8.35.32 rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ / bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ // 8.35.33 tān sasūtarathān sarvān sapatākādhvajāyudhān / pothayām āsa gadayā bhīmo viṣṇur ivāsurān // 8.35.34 tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ / trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ // 8.35.35 tān pratyudgamya yavanān aśvārohān varārihā / vicaran vividhān mārgān ghātayām āsa pothayan // 8.35.36 teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sārvaśaḥ / asibhiś chidyamānānāṃ naḍānām iva bhārata // 8.35.37 evaṃ subalaputrasya trisāhasrān hayottamān / hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt // 8.35.38 karṇo 'pi samare rājan dharmaputram ariṃdamam / śaraiḥ pracchādayām āsa sārathiṃ cāpy apātayat // 8.35.39 tataḥ saṃpradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ / anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ // 8.35.40 rājānam abhi dhāvantaṃ śarair āvṛtya rodasī / kruddhaḥ pracchādayām āsa śarajālena mārutiḥ // 8.35.41 saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ / bhīmaṃ pracchādayām āsa samantān niśitaiḥ śaraiḥ // 8.35.42 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ / abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt // 8.35.43 abhyavartata karṇas tam ardito 'pi śarair bhṛśam // 8.35.43.2 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām / visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau // 8.35.44 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam / krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata // 8.35.45 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ / prājñāsiṣma vayaṃ tābhyāṃ śarair muktaiḥ sahasraśaḥ // 8.35.46 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ / hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā // 8.35.47 saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam / saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ // 8.35.48 teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate / uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ // 8.35.49 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe / harṣeṇa mahatā yukte parigṛhya parasparam // 8.35.50 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare / yādṛśaṃ na kadā cid dhi dṛṣṭapūrvaṃ na ca śrutam // 8.35.51 balaughas tu samāsādya balaughaṃ sahasā raṇe / upāsarpata vegena jalaugha iva sāgaram // 8.35.52 āsīn ninādaḥ sumahān balaughānāṃ parasparam / garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān // 8.35.53 te tu sene samāsādya vegavatyau parasparam / ekībhāvam anuprāpte nadyāv iva samāgame // 8.35.54 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate / kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ // 8.35.55 kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ / śrūyante vividhā rājan nāmāny uddiśya bhārata // 8.35.56 yasya yad dhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā / karmataḥ śīlato vāpi sa tac chrāvayate yudhi // 8.35.57 tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam / abhavan me matī rājan naiṣām astīti jīvitam // 8.35.58 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām / abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati // 8.35.59 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ / tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam // 8.35.60 kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ / anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam // 8.36.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ / gajaughāś ca mahārāja saṃsaktāḥ sma parasparam // 8.36.2 gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām / prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ // 8.36.3 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe / śalabhā iva saṃpetuḥ samantāc charavṛṣṭayaḥ // 8.36.4 nāgā nāgān samāsādya vyadhamanta parasparam / hayā hayāṃś ca samare rathino rathinas tathā // 8.36.5 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā // 8.36.5.2 pattayo rathamātaṅgān rathā hastyaśvam eva ca / nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa // 8.36.6 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam / ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā // 8.36.7 rudhireṇa samāstīrṇā bhāti bhārata medinī / śakragopagaṇākīrṇā prāvṛṣīva yathā dharā // 8.36.8 yathā vā vāsasī śukle mahārajanarañjite / bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā // 8.36.9 māṃsaśoṇitacitreva śātakaumbhamayīva ca // 8.36.9.2 chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha / kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata // 8.36.10 niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām / varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi // 8.36.11 gajān gajāḥ samāsādya viṣāṇāgrair adārayan / viṣāṇābhihatās te ca bhrājante dviradā yathā // 8.36.12 rudhireṇāvasiktāṅgā gairikaprasravā iva / yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ // 8.36.13 tomarān gajibhir muktān pratīpān āsthitān bahūn / hastair vicerus te nāgā babhañjuś cāpare tathā // 8.36.14 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ / himāgame mahārāja vyabhrā iva mahīdharāḥ // 8.36.15 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ / ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa // 8.36.16 ke cid abhyāhatā nāgā nāgair naganibhā bhuvi / nipetuḥ samare tasmin pakṣavanta ivādrayaḥ // 8.36.17 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ / pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave // 8.36.18 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān / mamluś ca bahavo rājaṃś cukūjuś cāpare tathā // 8.36.19 hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ / niṣeduś caiva mamluś ca babhramuś ca diśo daśa // 8.36.20 apare kṛṣyamāṇāś ca viveṣṭanto mahītale / bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ // 8.36.21 narās tu nihatā bhūmau kūjantas tatra māriṣa / dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān // 8.36.22 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata / gotranāmāni khyātāni śaśaṃsur itaretaram // 8.36.23 teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ / udveṣṭante viveṣṭante patante cotpatanti ca // 8.36.24 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ / vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ // 8.36.25 te bhujā bhogibhogābhāś candanāktā viśāṃ pate / lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva // 8.36.26 vartamāne tathā ghore saṃkule sarvatodiśam / avijñātāḥ sma yudhyante vinighnantaḥ parasparam // 8.36.27 bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule / naiva sve na pare rājan vyajñāyanta tamovṛte // 8.36.28 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam / śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt // 8.36.29 śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ / asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ // 8.36.30 māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ / nadīḥ pravartayām āsur yamarāṣṭravivardhanīḥ // 8.36.31 tā nadyo ghorarūpāś ca nayantyo yamasādanam / avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam // 8.36.32 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha / ghoram āyodhanaṃ jajñe pretarājapuropamam // 8.36.33 utthitāny agaṇeyāni kabandhāni samantataḥ / nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ // 8.36.34 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata / medomajjāvasātṛptās tṛptā māṃsasya caiva hi // 8.36.35 dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā // 8.36.35.2 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam / yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat // 8.36.36 śaraśaktisamākīrṇe kravyādagaṇasaṃkule / vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam // 8.36.37 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata / pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ // 8.36.38 śrāvayanto hi bahavas tatra yodhā viśāṃ pate / anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ // 8.36.39 vartamāne tadā yuddhe ghorarūpe sudāruṇe / vyaṣīdat kauravī senā bhinnā naur iva sāgare // 8.36.40 vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane / gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa // 8.37.1 saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ / kosalānāṃ tathā rājan nārāyaṇabalasya ca // 8.37.2 saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ / apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ // 8.37.3 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ / vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ // 8.37.4 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ / āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham // 8.37.5 sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ / tathā saṃśaptakāś caiva pārthasya samare sthitāḥ // 8.37.6 suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ / janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje // 8.37.7 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa // 8.37.7.2 sa vānaravaro rājan viśvakarmakṛto mahān / nanāda sumahan nādaṃ bhīṣayan vai nanarda ca // 8.37.8 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī / bhayaṃ vipulam ādāya niśceṣṭā samapadyata // 8.37.9 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa / nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam // 8.37.10 pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama / arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva // 8.37.11 parivavrus tadā sarve pāṇḍavasya mahāratham // 8.37.11.2 te hayān rathacakre ca ratheṣāś cāpi bhārata / nigṛhya balavat tūrṇaṃ siṃhanādam athānadan // 8.37.12 apare jagṛhuś caiva keśavasya mahābhujau / pārtham anye mahārāja rathasthaṃ jagṛhur mudā // 8.37.13 keśavas tu tadā bāhū vidhunvan raṇamūrdhani / pātayām āsa tān sarvān duṣṭahastīva hastinaḥ // 8.37.14 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ / nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam // 8.37.15 rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat // 8.37.15.2 āsannāṃś ca tato yodhāñ śarair āsannayodhibhiḥ / cyāvayām āsa samare keśavaṃ cedam abravīt // 8.37.16 paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā / kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ // 8.37.17 rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaś cana / yaḥ saheta pumāṃl loke mad anyo yadupuṃgava // 8.37.18 ity evam uktvā bībhatsur devadattam athādhamat / pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī // 8.37.19 taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī / saṃcacāla mahārāja vitrastā cābhavad bhṛśam // 8.37.20 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā / nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ // 8.37.21 yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha / te baddhāḥ padabandhena pāṇḍavena mahātmanā // 8.37.22 niśceṣṭā abhavan rājann aśmasāramayā iva // 8.37.22.2 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ / yathendraḥ samare daityāṃs tārakasya vadhe purā // 8.37.23 te vadhyamānāḥ samare mumucus taṃ rathottamam / āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ // 8.37.24 tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm / sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ // 8.37.25 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān / te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa // 8.37.26 babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate / meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ // 8.37.27 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati / sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa // 8.37.28 tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ / vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā // 8.37.29 suśarmā tu tato rājan bāṇenānataparvaṇā / arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ // 8.37.30 sa gāḍhaviddho vyathito rathopastha upāviśat // 8.37.30.2 pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ / aindram astram ameyātmā prāduścakre tvarānvitaḥ // 8.37.31 tato bāṇasahasrāṇi samutpannāni māriṣa // 8.37.31.2 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān / hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ // 8.37.32 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat / saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata // 8.37.33 na hi kaś cit pumāṃs tatra yo 'rjunaṃ pratyayudhyata // 8.37.33.2 paśyatāṃ tatra vīrāṇām ahanyata mahad balam / hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame // 8.37.34 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe / vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan // 8.37.35 caturdaśa sahasrāṇi yāni śiṣṭāni bhārata / rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ // 8.37.36 tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam / martavyam iti niścitya jayaṃ vāpi nivartanam // 8.37.37 tatra yuddhaṃ mahad dhy āsīt tāvakānāṃ viśāṃ pate / śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā // 8.37.38 kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa / ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ // 8.38.1 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām / samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave // 8.38.2 tato yuddham atīvāsīn muhūrtam iva bhārata / bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam // 8.38.3 kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge / sṛñjayāḥ śātayām āsuḥ śalabhānāṃ vrajā iva // 8.38.4 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau / vavarṣa śaravarṣāṇi samantād eva brāhmaṇe // 8.38.5 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit / śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ // 8.38.6 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave / kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ // 8.38.7 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ / vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ // 8.38.8 hatāśvāt tu tato yānād avaplutya mahārathaḥ / carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau // 8.38.9 tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ / chādayām āsa samare tad adbhutam ivābhavat // 8.38.10 tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā / niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata // 8.38.11 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam / pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ // 8.38.12 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati / pratijagrāha vegena kṛtavarmā mahārathaḥ // 8.38.13 yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati / saputraṃ sahasenaṃ ca droṇaputro nyavārayat // 8.38.14 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau / pratijagrāha te putraḥ śaravarṣeṇa vārayan // 8.38.15 bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān / karṇo vaikartano yuddhe vārayām āsa bhārata // 8.38.16 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi / prāhiṇot tvarayā yukto didhakṣur iva māriṣa // 8.38.17 tāñ śarān preṣitāṃs tena samantād dhemabhūṣaṇān / ciccheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ // 8.38.18 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha / vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ // 8.38.19 sa vicarmā mahārāja khaḍgapāṇir upādravat / kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ // 8.38.20 śāradvataśarair grastaṃ kliśyamānaṃ mahābalam / citraketusuto rājan suketus tvarito yayau // 8.38.21 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ / abhyāpatad ameyātmā gautamasya rathaṃ prati // 8.38.22 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam / apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama // 8.38.23 suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ / viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ // 8.38.24 athāsya saśaraṃ cāpaṃ punaś ciccheda māriṣa / sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat // 8.38.25 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham / suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat // 8.38.26 sa vihvalitasarvāṅgaḥ pracacāla rathottame / bhūmicāle yathā vṛkṣaś calaty ākampito bhṛśam // 8.38.27 calatas tasya kāyāt tu śiro jvalitakuṇḍalam / soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat // 8.38.28 tac chiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam / tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ // 8.38.29 tasmin hate mahārāja trastās tasya padānugāḥ / gautamaṃ samare tyaktvā dudruvus te diśo daśa // 8.38.30 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ / kṛtavarmābravīd dhṛṣṭas tiṣṭha tiṣṭheti pārṣatam // 8.38.31 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe / āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa // 8.38.32 dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ / ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam // 8.38.33 kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ / pārṣataṃ sarathaṃ sāśvaṃ chādayām āsa sāyakaiḥ // 8.38.34 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate / meghair iva paricchanno bhāskaro jaladāgame // 8.38.35 vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ / vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ // 8.38.36 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām / kṛtavarmāṇam āsādya vyasṛjat pṛtanāpatiḥ // 8.38.37 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām / śarair anekasāhasrair hārdikyo vyadhamad yudhi // 8.38.38 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām / kṛtavarmāṇam abhyetya vārayām āsa pārṣataḥ // 8.38.39 sārathiṃ cāsya tarasā prāhiṇod yamasādanam / bhallena śitadhāreṇa sa hataḥ prāpatad rathāt // 8.38.40 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham / kauravān samare tūrṇaṃ vārayām āsa sāyakaiḥ // 8.38.41 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan / siṃhanādaravaṃ kṛtvā tato yuddham avartata // 8.38.42 drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam / draupadeyais tathā śūrair abhyavartata hṛṣṭavat // 8.39.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān / darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat // 8.39.2 tataḥ khaṃ pūrayām āsa śarair divyāstramantritaiḥ / yudhiṣṭhiraṃ ca samare paryavārayad astravit // 8.39.3 drauṇāyaniśaracchannaṃ na prājñāyata kiṃ cana / bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat // 8.39.4 bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam / śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam // 8.39.5 tena channe raṇe rājan bāṇajālena bhāsvatā / abhracchāyeva saṃjajñe bāṇaruddhe nabhastale // 8.39.6 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe / na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam // 8.39.7 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ / vyasmayanta mahārāja na cainaṃ prativīkṣitum // 8.39.8 śekus te sarvarājānas tapantam iva bhāskaram // 8.39.8.2 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ / tathetarāṇi sainyāni na sma cakruḥ parākramam // 8.39.9 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ / sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ // 8.39.10 tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan // 8.39.10.2 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ / punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ // 8.39.11 yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ / śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ // 8.39.12 sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ / anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ // 8.39.13 so 'tikruddhas tato rājann āśīviṣa iva śvasan / sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ // 8.39.14 śrutakīrtiṃ ca navabhiḥ sutasomaṃ ca pañcabhiḥ / aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ // 8.39.15 śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ // 8.39.15.2 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat / śrutakīrtes tathā cāpaṃ ciccheda niśitaiḥ śaraiḥ // 8.39.16 athānyad dhanur ādāya śrutakīrtir mahārathaḥ / drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ // 8.39.17 tato drauṇir mahārāja śaravarṣeṇa bhārata / chādayām āsa tat sainyaṃ samantāc ca śarair nṛpān // 8.39.18 tataḥ punar ameyātmā dharmarājasya kārmukam / drauṇiś ciccheda vihasan vivyādha ca śarais tribhiḥ // 8.39.19 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ / drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat // 8.39.20 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe / ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam // 8.39.21 chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ / sārathiṃ pātayām āsa śaineyasya rathād drutam // 8.39.22 athānyad dhanur ādāya droṇaputraḥ pratāpavān / śaineyaṃ śaravarṣeṇa chādayām āsa bhārata // 8.39.23 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau / tatra tatraiva dhāvantaḥ samadṛśyanta bhārata // 8.39.24 yudhiṣṭhirapurogās te drauṇiṃ śastrabhṛtāṃ varam / abhyavarṣanta vegena visṛjantaḥ śitāñ śarān // 8.39.25 āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ / prahasan pratijagrāha droṇaputro mahāraṇe // 8.39.26 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ / drauṇir dadāha samare kakṣam agnir yathā vane // 8.39.27 tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam / cukṣubhe bharataśreṣṭha timineva nadīmukham // 8.39.28 dṛṣṭvā te ca mahārāja droṇaputraparākramam / nihatān menire sarvān pāṇḍūn droṇasutena vai // 8.39.29 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham / abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ // 8.39.30 naiva nāma tava prītir naiva nāma kṛtajñatā / yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi // 8.39.31 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā / kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇabruvaḥ // 8.39.32 miṣatas te mahābāho jeṣyāmi yudhi kauravān / kuruṣva samare karma brahmabandhur asi dhruvam // 8.39.33 evam ukto mahārāja droṇaputraḥ smayann iva / yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃ cid abravīt // 8.39.34 anuktvā ca tataḥ kiṃ cic charavarṣeṇa pāṇḍavam / chādayām āsa samare kruddho 'ntaka iva prajāḥ // 8.39.35 saṃchādyamānas tu tadā droṇaputreṇa māriṣa / pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm // 8.39.36 apayāte tatas tasmin dharmaputre yudhiṣṭhire / droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ // 8.39.37 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave / prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe // 8.39.38 bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam / vaikartanaḥ svayaṃ ruddhvā vārayām āsa sāyakaiḥ // 8.40.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān / karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ // 8.40.2 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam / prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan // 8.40.3 sūtaputro 'pi samare pāñcālān kekayāṃs tathā / sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ // 8.40.4 saṃśaptakeṣu pārthaś ca kauraveṣu vṛkodaraḥ / pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ // 8.40.5 te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ / jagmur vināśaṃ samare rājan durmantrite tava // 8.40.6 tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ / vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ // 8.40.7 tataḥ punar ameyātmā tava putro janādhipaḥ / kṣureṇa sahadevasya dhvajaṃ ciccheda kāñcanam // 8.40.8 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ / jaghāna samare rājan sahadevaś ca pañcabhiḥ // 8.40.9 tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām / vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ // 8.40.10 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata / yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ // 8.40.11 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe / pragṛhya rejatuḥ śūrau devaputrasamau yudhi // 8.40.12 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa / śarair vavarṣatur ghorair mahāmeghau yathācalam // 8.40.13 tataḥ kruddho mahārāja tava putro mahārathaḥ / pāṇḍuputrau maheṣvāsau vārayām āsa patribhiḥ // 8.40.14 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata / sāyakāś caiva dṛśyante niścarantaḥ samantataḥ // 8.40.15 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau / meghacchannau yathā vyomni candrasūryau hataprabhau // 8.40.16 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ / ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā // 8.40.17 bāṇabhūte tatas tasmin saṃchanne ca nabhastale / yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam // 8.40.18 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ / mṛtyor upāntikaṃ prāptau mādrīputrau sma menire // 8.40.19 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ / pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ // 8.40.20 mādrīputrau tataḥ śūrau vyatikramya mahārathau / dhṛṣṭadyumnas tava sutaṃ tāḍayām āsa sāyakaiḥ // 8.40.21 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ / pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha // 8.40.22 tataḥ punar ameyātmā putras te pṛthivīpate / viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca // 8.40.23 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa / kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge // 8.40.24 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ / anyad ādatta vegena dhanur bhārasahaṃ navam // 8.40.25 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ / aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ // 8.40.26 sa pañcadaśa nārācāñ śvasataḥ pannagān iva / jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat // 8.40.27 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ / viviśur vasudhāṃ vegāt kaṅkabarhiṇavāsasaḥ // 8.40.28 so 'tividdho mahārāja putras te 'tivyarājata / vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ // 8.40.29 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ / dhṛṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam // 8.40.30 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ / sāyakair daśabhī rājan bhruvor madhye samārdayat // 8.40.31 tasya te 'śobhayan vaktraṃ karmāraparimārjitāḥ / praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ // 8.40.32 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ / anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa // 8.40.33 tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ / dhanuś ciccheda bhallena jātarūpapariṣkṛtam // 8.40.34 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam / bhallaiś ciccheda navabhiḥ putrasya tava pārṣataḥ // 8.40.35 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham / dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ // 8.40.36 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe / bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha // 8.40.37 tam āropya rathe rājan daṇḍadhāro janādhipam / apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ // 8.40.38 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ / droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe // 8.40.39 taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ / vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ // 8.40.40 sa bhārata mahān āsīd yodhānāṃ sumahātmanām / karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ // 8.40.41 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaś cit parāṅmukhaḥ / pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau // 8.40.42 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ / prādurāsīd ubhayato rājan madhyaṃgate 'hani // 8.40.43 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ / sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam // 8.40.44 teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ / vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ // 8.40.45 vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam / śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam // 8.40.46 te vīrā rathavegena parivavrur narottamam / sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam // 8.40.47 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān / aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ // 8.40.48 athāparān mahārāja sūtaputraḥ pratāpavān / jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ // 8.40.49 viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca / daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim // 8.40.50 siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham / nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān // 8.40.51 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ / śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat // 8.40.52 tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ / sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam // 8.40.53 nipetur urvyāṃ samare karṇasāyakapīḍitāḥ / kurvanto vividhān nādān vajranunnā ivācalāḥ // 8.40.54 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ / rathaiś cāvagatair mārge paryastīryata medinī // 8.40.55 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ / cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe // 8.40.56 sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca / nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat // 8.40.57 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran / pāñcālānāṃ tathā madhye karṇo 'carad abhītavat // 8.40.58 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ / pāñcālānāṃ rathavrātān karṇo drāvayate tathā // 8.40.59 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kva cit / tathā karṇam anuprāpya na jīvanti mahārathāḥ // 8.40.60 vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ / karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ // 8.40.61 karṇena cediṣv ekena pāñcāleṣu ca bhārata / viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ // 8.40.62 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam / naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi // 8.40.63 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān / abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram // 8.40.64 dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa / parivavrur amitraghnaṃ śataśaś cāpare janāḥ // 8.40.65 śikhaṇḍī sahadevaś ca nakulo nākulis tathā / janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ // 8.40.66 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge / karṇam asyantam iṣvastrair vicerur amitaujasaḥ // 8.40.67 tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān / eko bahūn abhyapatad garutman pannagān iva // 8.40.68 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān / ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata // 8.40.69 tatra marmasu bhīmena nārācais tāḍitā gajāḥ / prapatanto hatārohāḥ kampayanti sma medinīm // 8.40.70 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ / śerate yudhi nirbhinnā vamanto rudhiraṃ bahu // 8.40.71 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ / akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ // 8.40.72 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ / bhīmasenaśaracchinnair āstīrṇā vasudhābhavat // 8.40.73 tat stambhitam ivātiṣṭhad bhīmasenabalārditam / duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam // 8.40.74 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe / prasannasalilaḥ kāle yathā syāt sāgaro nṛpa // 8.40.75 manyuvīryabalopetaṃ balāt paryavaropitam / abhavat tava putrasya tat sainyam iṣubhis tadā // 8.40.76 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha // 8.40.76.2 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm / bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata // 8.40.77 vartamāne tathā raudre saṃgrāme 'dbhutadarśane / nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn // 8.40.78 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt / prabhagnaṃ balam etad dhi yotsyamānaṃ janārdana // 8.40.79 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ / apārayanto madbāṇān siṃhaśabdān mṛgā iva // 8.40.80 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe / hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ // 8.40.81 dṛśyate rājasainyasya madhye vicarato muhuḥ // 8.40.81.2 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ / jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame // 8.40.82 [08.40.83atatra yāhi yataḥ karṇo drāvayaty eṣa no balam / varjayitvā raṇe yāhi sūtaputraṃ mahāratham / śramo mā bādhate kṛṣṇa yathā vā tava rocate // 8.40.84 etac chrutvā mahārāja govindaḥ prahasann iva / abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava // 8.40.85 tatas tava mahat sainyaṃ govindapreritā hayāḥ / haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau // 8.40.86 keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ / praviśadbhis tava balaṃ caturdiśam abhidyata // 8.40.87 tau vidārya mahāsenāṃ praviṣṭau keśavārjunau / kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī // 8.40.88 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram / yajvabhir vidhināhūtau makhe devāv ivāśvinau // 8.40.89 kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ / talaśabdena ruṣitau yathā nāgau mahāhave // 8.40.90 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ / vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ // 8.40.91 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata / saṃśaptakagaṇān bhūyaḥ putras te samacodayat // 8.40.92 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ / caturdaśasahasraiś ca turagāṇāṃ mahāhave // 8.40.93 dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām / śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ // 8.40.94 abhyavartanta tau vīrau chādayanto mahārathāḥ // 8.40.94.2 sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ / darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ // 8.40.95 nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat // 8.40.95.2 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ / nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā // 8.40.96 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ / samācchannaṃ babhau sarvaṃ kādraveyair iva prabho // 8.40.97 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ / adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ // 8.40.98 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ / saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt // 8.40.99 prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam / pramamātha balād bāṇair dānavān iva vāsavaḥ // 8.40.100 pracicchedāśu bhallaiś ca dviṣatām ātatāyinām / śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta // 8.40.101 aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau / viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ // 8.40.102 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam / sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat // 8.40.103 asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau / pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanac chiraḥ // 8.40.104 sa papāta tato vāhāt svalohitaparisravaḥ / manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam // 8.40.105 sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam / prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam // 8.40.106 kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā // 8.40.106.2 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam / nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām // 8.40.107 eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ / śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate // 8.40.108 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ / dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ // 8.40.109 anyonyena mahārāja kṛto ghoro janakṣayaḥ // 8.40.109.2 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā / arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau // 8.40.110 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam / ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ // 8.40.111 taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ / saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau // 8.40.112 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān / niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau // 8.40.113 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā / carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ // 8.40.114 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ / cintayanto bhaved adya lokānāṃ svasty apīty aha // 8.40.115 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ / saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ // 8.40.116 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe / aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā // 8.40.117 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ / vidyud ambudamadhyasthā bhrājamāneva sābhavat // 8.40.118 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ / saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ // 8.40.119 sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā / tathāsya samare rājan vapur āsīt sudurdṛśam // 8.40.120 drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe / vardhamāne ca rājendra droṇaputre mahābale // 8.40.121 hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt // 8.40.121.2 sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā / drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ // 8.40.122 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā / atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge // 8.40.123 atiśete hi yatra tvā droṇaputro 'dya bhārata // 8.40.123.2 kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna / kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te // 8.40.124 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa / tvaramāṇas tvarākāle drauṇer dhanur athācchinat // 8.40.125 dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā // 8.40.125.2 jatrudeśe ca subhṛśaṃ vatsadantair atāḍayat / sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ // 8.40.126 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam / apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt // 8.40.127 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ / nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ // 8.40.128 paśyatas tava putrasya tasya vīrasya bhārata // 8.40.128.2 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha / krūro viśasano ghoro rājan durmantrite tava // 8.40.129 saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ / vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe // 8.40.130 tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadac chanaiḥ / paśya kauravya rājānam apayātāṃś ca pāṇḍavān // 8.41.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam / asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati // 8.41.2 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ / pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham // 8.41.3 nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat // 8.41.3.2 kauravān dravato hy eṣa karṇo dhārayate 'rjuna / antakapratimo vege śakratulyaparākramaḥ // 8.41.4 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ / tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ // 8.41.5 sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine / tato rājan prādurāsīn mahāghoro mahāraṇaḥ // 8.41.6 siṃhanādaravāś cātra prādurāsan samāgame / ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam // 8.41.7 tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ / yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam // 8.42.1 tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ / karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ // 8.42.2 tasmin pravṛtte saṃgrāme tumule śoṇitodake / saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata // 8.42.3 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ / karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ // 8.42.4 āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ / dadhāraiko raṇe karṇo jalaughān iva parvataḥ // 8.42.5 tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ / yathācalaṃ samāsādya jalaughāḥ sarvatodiśam // 8.42.6 tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ // 8.42.6.2 dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā / tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt // 8.42.7 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ / pārṣatasya dhanuś chittvā śarān āśīviṣopamān // 8.42.8 tāḍayām āsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ // 8.42.8.2 te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ / śoṇitāktā vyarājanta śakragopā ivānagha // 8.42.9 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ / anyad dhanur upādāya śarāṃś cāśīviṣopamān // 8.42.10 karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ // 8.42.10.2 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam / droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ // 8.42.11 tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam / preṣayām āsa saṃkruddho mṛtyudaṇḍam ivāparam // 8.42.12 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / ciccheda saptadhā rājañ śaineyaḥ kṛtahastavat // 8.42.13 dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate / sātyakiṃ śaravarṣeṇa samantāt paryavārayat // 8.42.14 vivyādha cainaṃ samare nārācais tatra saptabhiḥ / taṃ pratyavidhyac chaineyaḥ śarair hemavibhūṣitaiḥ // 8.42.15 tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham / rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ // 8.42.16 sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata / tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa // 8.42.17 etasminn antare drauṇir abhyayāt sumahābalam / pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam // 8.42.18 abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye / tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase // 8.42.19 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ / pārṣataṃ chādayām āsa ghorarūpaiḥ sutejanaiḥ // 8.42.20 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ // 8.42.20.2 yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa / tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā // 8.42.21 nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ // 8.42.21.2 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam / krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat // 8.42.22 tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param // 8.42.22.2 athābravīn mahārāja droṇaputraḥ pratāpavān / dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate // 8.42.23 pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave // 8.42.23.2 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam / adya tvā patsyate tad vai yathā hy akuśalaṃ tathā // 8.42.24 arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge / nāpakramasi vā mūḍha satyam etad bravīmi te // 8.42.25 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān / prativākyaṃ sa evāsir māmako dāsyate tava // 8.42.26 yenaiva te pitur dattaṃ yatamānasya saṃyuge // 8.42.26.2 yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ / tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt // 8.42.27 evam uktvā mahārāja senāpatir amarṣaṇaḥ / niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ // 8.42.28 tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ / prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge // 8.42.29 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ / dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ // 8.42.30 tathaiva pārṣato rājan drauṇim āhavaśobhinam / śaraiḥ saṃchādayām āsa sūtaputrasya paśyataḥ // 8.42.31 rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ / draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham // 8.42.32 ekaḥ sa vārayām āsa prekṣaṇīyaḥ samantataḥ // 8.42.32.2 dhṛṣṭadyumno 'pi samare drauṇeś ciccheda kārmukam / tad apāsya dhanuś chinnam anyad ādatta kārmukam // 8.42.33 vegavat samare ghoraṃ śarāṃś cāśīviṣopamān // 8.42.33.2 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam / hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamac charaiḥ // 8.42.34 sa chinnadhanvā viratho hatāśvo hatasārathiḥ / khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat // 8.42.35 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ / ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ // 8.42.36 rathād anavarūḍhasya tad adbhutam ivābhavat // 8.42.36.2 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam / śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam // 8.42.37 nātarad bharataśreṣṭha yatamāno mahārathaḥ // 8.42.37.2 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān / atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt // 8.42.38 āsīd ādravato rājan vegas tasya mahātmanaḥ / garuḍasyeva patato jighṛkṣoḥ pannagottamam // 8.42.39 etasminn eva kāle tu mādhavo 'rjunam abravīt / paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati // 8.42.40 yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam // 8.42.40.2 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam / drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā // 8.42.41 evam uktvā mahārāja vāsudevaḥ pratāpavān / praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ // 8.42.42 te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ / pibanta iva tad vyoma jagmur drauṇirathaṃ prati // 8.42.43 dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau / dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ // 8.42.44 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara / śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ // 8.42.45 te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam / drauṇim āsādya viviśur valmīkam iva pannagāḥ // 8.42.46 sa vidhvastaiḥ śarair ghorair droṇaputraḥ pratāpavān / ratham āruruhe vīro dhanaṃjayaśarārditaḥ // 8.42.47 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ // 8.42.47.2 etasminn antare vīraḥ sahadevo janādhipa / apovāha rathenājau pārṣataṃ śatrutāpanam // 8.42.48 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ / taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat // 8.42.49 krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam / droṇaputrāya cikṣepa kāladaṇḍam ivāparam // 8.42.50 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ // 8.42.50.2 sa vihvalo mahārāja śaravegena saṃyuge / niṣasāda rathopasthe vaiklavyaṃ ca paraṃ yayau // 8.42.51 tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ / arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ // 8.42.52 dvairathaṃ cāpi pārthena kāmayāno mahāraṇe // 8.42.52.2 taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam / apovāha rathenājau tvaramāṇo raṇājirāt // 8.42.53 athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ / mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam // 8.42.54 vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ / siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam // 8.42.55 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ / yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama // 8.42.56 tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam / rathenātipatākena manomārutaraṃhasā // 8.42.57 etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt / darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram // 8.43.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ / jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate // 8.43.2 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ / yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ // 8.43.3 eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ / rājā sarvasya lokasya rājānam anudhāvati // 8.43.4 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī / āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ // 8.43.5 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ / yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ // 8.43.6 paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ / jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ // 8.43.7 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam / samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ // 8.43.8 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān / balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca // 8.43.9 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram / hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam // 8.43.10 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava / nāsya śakro 'pi mucyeta saṃprāpto bāṇagocaram // 8.43.11 duryodhanasya śūrasya drauṇeḥ śāradvatasya ca / karṇasya ceṣuvego vai parvatān api dārayet // 8.43.12 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ / saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe // 8.43.13 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ / balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ // 8.43.14 rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe / sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ // 8.43.15 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ / anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ // 8.43.16 upavāsakṛśo rājā bhṛśaṃ bharatasattama / brāhme bale sthito hy eṣa na kṣatre 'tibale vibho // 8.43.17 na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ / yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ // 8.43.18 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama / dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām // 8.43.19 yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha / saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān // 8.43.20 sthūṇākarṇendrajālena pārtha pāśupatena ca / pracchādayanto rājānam anuyānti mahārathāḥ // 8.43.21 āturo me mato rājā saṃniṣevyaś ca bhārata // 8.43.21.2 yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ / tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ // 8.43.22 majjantam iva pātāle balino 'py ujjihīrṣavaḥ // 8.43.22.2 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ / paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ // 8.43.23 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho / pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata // 8.43.24 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm / śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ // 8.43.25 ete dravanti rathinas tvadīyāḥ pāṇḍunandana / paśya paśya yathā pārtha gacchanty ete mahārathāḥ // 8.43.26 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe / ārtanādān vikurvāṇā vidravanti diśo daśa // 8.43.27 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ / drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā // 8.43.28 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha / rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara // 8.43.29 asau dhāvati rādheyo bhīmasenarathaṃ prati / kirañ śaraśatānīva vinighnaṃs tava vāhinīm // 8.43.30 etān paśya ca pāñcālān drāvyamāṇān mahātmanā / śakreṇeva yathā daityān hanyamānān mahāhave // 8.43.31 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān / diśo viprekṣate sarvās tvadartham iti me matiḥ // 8.43.32 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate / śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ // 8.43.33 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam / trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ // 8.43.34 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe / abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ // 8.43.35 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ / yathā jīvan na vaḥ kaś cin mucyate yudhi sṛñjayaḥ // 8.43.36 tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ / evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ // 8.43.37 paśya karṇaṃ raṇe pārtha śvetacchavivirājitam / udayaṃ parvataṃ yadvac chobhayan vai divākaraḥ // 8.43.38 pūrṇacandranikāśena mūrdhni chatreṇa bhārata / dhriyamāṇena samare tathā śataśalākinā // 8.43.39 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate / uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge // 8.43.40 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ / śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam // 8.43.41 asau nivṛtto rādheyo dṛśyate vānaradhvaja / vadhāya cātmano 'bhyeti dīpasya śalabho yathā // 8.43.42 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata / rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate // 8.43.43 sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ / tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā // 8.43.44 ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha / kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire // 8.43.45 pratipadyasva rādheyaṃ prāptakālam anantaram / āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam // 8.43.46 pañca hy etāni mukhyānāṃ rathānāṃ rathasattama / śatāny āyānti vegena balināṃ bhīmatejasām // 8.43.47 pañca nāgasahasrāṇi dviguṇā vājinas tathā / abhisaṃhatya kaunteya padātiprayutāni ca // 8.43.48 anyonyarakṣitaṃ vīra balaṃ tvām abhivartate // 8.43.48.2 sūtaputre maheṣvāse darśayātmānam ātmanā / uttamaṃ yatnam āsthāya pratyehi bharatarṣabha // 8.43.49 asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati / ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati // 8.43.50 samucchetsyati pāñcālān iti manye paraṃtapa // 8.43.50.2 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha / rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ // 8.43.51 asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe / vṛtaḥ sṛñjayasainyena sātyakena ca bhārata // 8.43.52 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ / bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ // 8.43.53 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt / vipradhāvati vegena bhīmasya nihatā śaraiḥ // 8.43.54 vipannasasyeva mahī rudhireṇa samukṣitā / bhāratī bharataśreṣṭha senā kṛpaṇadarśanā // 8.43.55 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim / āśīviṣam iva kruddhaṃ tasmād dravati vāhinī // 8.43.56 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ / patākā viprakīryante chatrāṇy etāni cārjuna // 8.43.57 sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ / ketavo vinipātyante hastyaśvaṃ viprakīryate // 8.43.58 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ / nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ // 8.43.59 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya / samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ // 8.43.60 mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt / balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama // 8.43.61 ete nadanti pāñcālā dhamanty api ca vārijān / abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān // 8.43.62 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa / dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān // 8.43.63 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ / pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ // 8.43.64 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe / kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ // 8.43.65 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān / dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ // 8.43.66 viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ // 8.43.66.2 paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī / vajrivajrāhatānīva śikharāṇi mahībhṛtām // 8.43.67 bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ / svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ // 8.43.68 nābhijānāsi bhīmasya siṃhanādaṃ durutsaham / nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ // 8.43.69 eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam / jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ // 8.43.70 satomarāv asya bhujau chinnau bhīmena garjataḥ / tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ // 8.43.71 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ / paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān // 8.43.72 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram // 8.43.72.2 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ / nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te // 8.43.73 daśabhir daśabhiś caiko nārācair nihato gajaḥ // 8.43.73.2 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā / puraṃdarasame kruddhe nivṛtte bharatarṣabhe // 8.43.74 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ / kruddhena narasiṃhena bhīmasenena vāritāḥ // 8.43.75 bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram / arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śaraiḥ // 8.43.76 te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho / śakrasyātithitāṃ gatvā viśokā hy abhavan mudā // 8.43.77 pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ / jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm // 8.43.78 nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire / vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ // 8.44.1 dravamāṇe balaughe ca nirākrande muhur muhuḥ / kim akurvanta kuravas tan mamācakṣva saṃjaya // 8.44.2 dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān / krodharaktekṣaṇo rājan bhīmasenam upādravat // 8.44.3 tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham / yatnena mahatā rājan paryavasthāpayad balī // 8.44.4 vyavasthāpya mahābāhus tava putrasya vāhinīm / pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān // 8.44.5 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ / dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān // 8.44.6 bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ / dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ // 8.44.7 pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm / abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ // 8.44.8 tathaiva tāvakā rājan pāṇḍavānām anīkinīm / abhyadravanta tvaritā jighāṃsanto mahārathāḥ // 8.44.9 rathanāgāśvakalilaṃ pattidhvajasamākulam / babhūva puruṣavyāghra sainyam adbhutadarśanam // 8.44.10 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava / duḥśāsanaṃ mahārāja mahatyā senayā vṛtam // 8.44.11 nakulo vṛṣasenaṃ ca citrasenaṃ yudhiṣṭhiraḥ / ulūkaṃ samare rājan sahadevaḥ samabhyayāt // 8.44.12 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān / arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ // 8.44.13 yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe / kṛtavarmā ca balavān uttamaujasam ādravat // 8.44.14 bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa / sahānīkān mahābāhur eka evābhyavārayat // 8.44.15 śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat / bhīṣmahantā mahārāja vārayām āsa patribhiḥ // 8.44.16 pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ / śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat // 8.44.17 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata / rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ // 8.44.18 so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge / karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ // 8.44.19 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ / unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ // 8.44.20 hatāśvāt tu tato yānād avaplutya mahārathaḥ / śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ // 8.44.21 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ / śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ // 8.44.22 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ / apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ // 8.44.23 tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat / tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ // 8.44.24 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ / duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare // 8.44.25 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa / śitena rukmapuṅkhena bhallena nataparvaṇā // 8.44.26 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ / duḥśāsanāya saṃkruddhaḥ preṣayām āsa bhārata // 8.44.27 āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam / śaraiś ciccheda putras te tribhir eva viśāṃ pate // 8.44.28 athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ / dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat // 8.44.29 tataḥ sa pārṣataḥ kruddho dhanuś ciccheda māriṣa / kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ // 8.44.30 athānyad dhanur ādāya putras te bharatarṣabha / dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat // 8.44.31 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ / vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ // 8.44.32 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha / ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa // 8.44.33 nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ / pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata // 8.44.34 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva / nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham // 8.44.35 so 'tividdho balavatā śatruṇā śatrukarśanaḥ / śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ // 8.44.36 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau / anyonyam ācchādayatām athābhajyata vāhinī // 8.44.37 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ / nivārayām āsa balād anupatya viśāṃ pate // 8.44.38 nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau // 8.44.38.2 karṇaputras tu samare hitvā nakulam eva tu / jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa // 8.44.39 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ / tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān // 8.44.40 sārathiṃ preṣayām āsa yamasya sadanaṃ prati // 8.44.40.2 ulūkas tu tato yānād avaplutya viśāṃ pate / trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ // 8.44.41 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ / dhvajaṃ ciccheda bhallena saubalasya hasann iva // 8.44.42 saubalas tasya samare kruddho rājan pratāpavān / vidārya kavacaṃ bhūyo dhvajaṃ ciccheda kāñcanam // 8.44.43 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata / sārathiṃ ca mahārāja tribhir eva samārdayat // 8.44.44 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam // 8.44.44.2 tato 'vaplutya sahasā śakunir bharatarṣabha / āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ // 8.44.45 apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ // 8.44.45.2 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm / abhidudrāva vegena tato 'nīkam abhidyata // 8.44.46 śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate / bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat // 8.44.47 bhīmasenaṃ tava suto vārayām āsa saṃyuge / taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam // 8.44.48 cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ // 8.44.48.2 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt / kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat // 8.44.49 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām // 8.44.49.2 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide / athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ // 8.44.50 yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau / tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ // 8.44.51 uttamaujās tu hārdikyaṃ śarair bhīmaparākramam / chādayām āsa sahasā megho vṛṣṭyā yathācalam // 8.44.52 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa / yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate // 8.44.53 kṛtavarmā tato rājann uttamaujasam āhave / hṛdi vivyādha sa tadā rathopastha upāviśat // 8.44.54 sārathis tam apovāha rathena rathināṃ varam / tatas tu satvaraṃ rājan pāṇḍusainyam upādravat // 8.44.55 drauṇis tu rathavaṃśena mahatā parivāritaḥ / āpatat sahasā rājan yatra rājā vyavasthitaḥ // 8.45.1 tam āpatantaṃ sahasā śūraḥ śaurisahāyavān / dadhāra sahasā pārtho veleva makarālayam // 8.45.2 tataḥ kruddho mahārāja droṇaputraḥ pratāpavān / arjunaṃ vāsudevaṃ ca chādayām āsa patribhiḥ // 8.45.3 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ / vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā // 8.45.4 arjunas tu tato divyam astraṃ cakre hasann iva / tad astraṃ brāhmaṇo yuddhe vārayām āsa bhārata // 8.45.5 yad yad dhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā / tat tad astraṃ maheṣvāso droṇaputro vyaśātayat // 8.45.6 astrayuddhe tato rājan vartamāne bhayāvahe / apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam // 8.45.7 sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ / vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje // 8.45.8 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ / cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm // 8.45.9 nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ / hayāś ca paryadhāvanta muktayoktrās tatas tataḥ // 8.45.10 tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ / avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ // 8.45.11 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā / vakṣodeśe samāsādya tāḍayām āsa saṃyuge // 8.45.12 so 'tividdho raṇe tena droṇaputreṇa bhārata / ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat // 8.45.13 tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam / drauṇiś ciccheda sahasā tata uccukruśur janāḥ // 8.45.14 so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ / viśīrṇaḥ parvato rājan yathā syān mātariśvanā // 8.45.15 tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ / sārathiṃ cāsya bhallena rathanīḍād apāharat // 8.45.16 sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayac charaiḥ / tatrādbhutam apaśyāma drauṇer āśu parākramam // 8.45.17 ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat / tad asya samare rājan sarve yodhā apūjayan // 8.45.18 yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ / tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ // 8.45.19 prādravaṃs turagās te tu śaravegaprabādhitāḥ / tato 'bhūn ninado bhūyas tava sainyasya bhārata // 8.45.20 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan / samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ // 8.45.21 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ / punaḥ punar atho vīrair abhajyata jayoddhataiḥ // 8.45.22 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām / śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ // 8.45.23 vāryamāṇā mahāsenā putrais tava janeśvara / nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ // 8.45.24 tato yodhair mahārāja palāyadbhis tatas tataḥ / abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam // 8.45.25 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ / nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ // 8.45.26 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ / dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ // 8.45.27 tato duryodhanaḥ karṇam abravīt praṇayād iva / paśya karṇa yathā senā pāṇḍavair arditā bhṛśam // 8.45.28 tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ / etaj jñātvā mahābāho kuru prāptam ariṃdama // 8.45.29 sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha / krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ // 8.45.30 etac chrutvā tu rādheyo duryodhanavaco mahat / madrarājam idaṃ vākyam abravīt sūtanandanaḥ // 8.45.31 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara / adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha // 8.45.32 vāhayāśvān naravyāghra bhadreṇaiva janeśvara // 8.45.32.2 evam uktvā mahārāja sūtaputraḥ pratāpavān / pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam // 8.45.33 sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ // 8.45.33.2 saṃnivārya ca yodhān svān satyena śapathena ca / prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ // 8.45.34 tato rājan sahasrāṇi prayutāny arbudāni ca / koṭiśaś ca śarās tīkṣṇā niragacchan mahāmṛdhe // 8.45.35 jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ / saṃchannā pāṇḍavī senā na prājñāyata kiṃ cana // 8.45.36 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate / pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge // 8.45.37 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ / rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ // 8.45.38 prākampata mahī rājan nihatais tais tatas tataḥ / vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam // 8.45.39 karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ / dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ // 8.45.40 te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha / tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ // 8.45.41 cukruśus te naravyāghra yathāprāg vā narottamāḥ // 8.45.41.2 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani / dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ // 8.45.42 ārtanādo mahāṃs tatra pretānām iva saṃplave // 8.45.42.2 vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa / vitresuḥ sarvabhūtāni tiryagyonigatāny api // 8.45.43 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ / arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ // 8.45.44 pretarājapure yadvat pretarājaṃ vicetasaḥ // 8.45.44.2 athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ / bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam // 8.45.45 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam / naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃ cana // 8.45.46 sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe / antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam // 8.45.47 sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ / na ca paśyāmi samare karṇasya prapalāyitam // 8.45.48 jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau / jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ // 8.45.49 tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram / śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa // 8.45.50 arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ / tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi // 8.45.51 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam / rathena prayayau kṣipraṃ saṃgrāme keśavājñayā // 8.45.52 gacchann eva tu kaunteyo dharmarājadidṛkṣayā / sainyam ālokayām āsa nāpaśyat tatra cāgrajam // 8.45.53 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata / duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam // 8.45.54 drauṇiṃ parājitya tatogradhanvā; kṛtvā mahad duṣkaram āryakarma / ālokayām āsa tataḥ svasainyaṃ; dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ // 8.45.55 sa yudhyamānaḥ pṛtanāmukhasthāñ; śūrāñ śūro harṣayan savyasācī / pūrvāpadānaiḥ prathitaiḥ praśaṃsan; sthirāṃś cakārātmarathān anīke // 8.45.56 apaśyamānas tu kirīṭamālī; yudhi jyeṣṭhaṃ bhrātaram ājamīḍham / uvāca bhīmaṃ tarasābhyupetya; rājñaḥ pravṛttis tv iha keti rājan // 8.45.57 apayāta ito rājā dharmaputro yudhiṣṭhiraḥ / karṇabāṇavibhugnāṅgo yadi jīvet kathaṃ cana // 8.45.58 tasmād bhavāñ śīghram itaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya / nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ; karṇena rājā śibiraṃ gato 'sau // 8.45.59 yaḥ saṃprahāre niśi saṃpravṛtte; droṇena viddho 'tibhṛśaṃ tarasvī / tasthau ca tatrāpi jayapratīkṣo; droṇena yāvan na hataḥ kilāsīt // 8.45.60 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ; saṃkhye 'dya karṇena mahānubhāvaḥ / jñātuṃ prayāhy āśu tam adya bhīma; sthāsyāmy ahaṃ śatrugaṇān nirudhya // 8.45.61 tvam eva jānīhi mahānubhāva; rājñaḥ pravṛttiṃ bharatarṣabhasya / ahaṃ hi yady arjuna yāmi tatra; vakṣyanti māṃ bhīta iti pravīrāḥ // 8.45.62 tato 'bravīd arjuno bhīmasenaṃ; saṃśaptakāḥ pratyanīkaṃ sthitā me / etān ahatvā na mayā tu śakyam; ito 'payātuṃ ripusaṃghagoṣṭhāt // 8.45.63 athābravīd arjunaṃ bhīmasenaḥ; svavīryam āśritya kurupravīra / saṃśaptakān pratiyotsyāmi saṃkhye; sarvān ahaṃ yāhi dhanaṃjayeti // 8.45.64 tad bhīmasenasya vaco niśamya; sudurvacaṃ bhrātur amitramadhye / draṣṭuṃ kuruśreṣṭham abhiprayātuṃ; provāca vṛṣṇipravaraṃ tadānīm // 8.45.65 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam / ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava // 8.45.66 tato hayān sarvadāśārhamukhyaḥ; prācodayad bhīmam uvāca cedam / naitac citraṃ tava karmādya vīra; yāsyāmahe jahi bhīmārisaṃghān // 8.45.67 tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ / śīghrāc chīghrataraṃ rājan vājibhir garuḍopamaiḥ // 8.45.68 pratyanīke vyavasthāpya bhīmasenam ariṃdamam / saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram // 8.45.69 tatas tu gatvā puruṣapravīrau; rājānam āsādya śayānam ekam / rathād ubhau pratyavaruhya tasmād; vavandatur dharmarājasya pādau // 8.45.70 tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha / mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam // 8.45.71 tāv abhyanandad rājā hi vivasvān aśvināv iva / hate mahāsure jambhe śakraviṣṇū yathā guruḥ // 8.45.72 manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ / harṣagadgadayā vācā prītaḥ prāha paraṃtapau // 8.45.73 mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau / hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā // 8.46.1 tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā / smitapūrvam amitraghnaḥ pūjayan bharatarṣabha // 8.46.2 svāgataṃ devakīputra svāgataṃ te dhanaṃjaya / priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau // 8.46.3 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham / āśīviṣasamaṃ yuddhe sarvaśastraviśāradam // 8.46.4 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca / rakṣitaṃ vṛṣasenena suṣeṇena ca dhanvinā // 8.46.5 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam / trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe // 8.46.6 hantāram arisainyānām amitragaṇamardanam / duryodhanahite yuktam asmadyuddhāya codyatam // 8.46.7 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ / analānilayos tulyaṃ tejasā ca balena ca // 8.46.8 pātālam iva gambhīraṃ suhṛdānandavardhanam / antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave // 8.46.9 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau // 8.46.9.2 tena yuddham adīnena mayā hy adyācyutārjunau / kupitenāntakeneva prajāḥ sarvā jighāṃsatā // 8.46.10 tena ketuś ca me chinno hatau ca pārṣṇisārathī / hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ // 8.46.11 dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ / paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ // 8.46.12 etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn / jitavān māṃ mahābāho yatamānaṃ mahāraṇe // 8.46.13 anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu / tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ // 8.46.14 bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya / bahunātra kim uktena nāhaṃ tat soḍhum utsahe // 8.46.15 trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya / na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kva cit // 8.46.16 tasya dveṣeṇa saṃyuktaḥ paridahye dhanaṃjaya / ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ // 8.46.17 yasyāyam agamat kālaś cintayānasya me vibho / kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet // 8.46.18 jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham / paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat // 8.46.19 yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya / tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam // 8.46.20 so 'haṃ tenaiva vīreṇa samareṣv apalāyinā / sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ // 8.46.21 ko nu me jīvitenārtho rājyenārtho 'tha vā punaḥ / mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā // 8.46.22 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge / tat prāptam adya me yuddhe sūtaputrān mahārathāt // 8.46.23 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā / tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ // 8.46.24 śakravīryasamo yuddhe yamatulyaparākramaḥ / rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ // 8.46.25 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ / dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ // 8.46.26 pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate / sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā // 8.46.27 dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna / tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ // 8.46.28 sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ / taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā // 8.46.29 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam / tvayā puruṣaśārdūla śārdūlena yathā ruroḥ // 8.46.30 yaḥ paryupāsīt pradiśo diśaś ca; tvāṃ sūtaputraḥ samare parīpsan / ditsuḥ karṇaḥ samare hastipūgaṃ; sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ // 8.46.31 tvayā raṇe nihataḥ sūtaputraḥ; kaccic chete bhūmitale durātmā / kaccit priyaṃ me paramaṃ tvayādya; kṛtaṃ raṇe sūtaputraṃ nihatya // 8.46.32 yaḥ sarvataḥ paryapatat tvadarthe; madānvito garvitaḥ sūtaputraḥ / sa śūramānī samare sametya; kaccit tvayā nihataḥ saṃyuge 'dya // 8.46.33 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ; rathaṃ ditsur yaḥ parebhyas tvadarthe / sadā raṇe spardhate yaḥ sa pāpaḥ; kaccit tvayā nihatas tāta yuddhe // 8.46.34 yo 'sau nityaṃ śūramadena matto; vikatthate saṃsadi kauravāṇām / priyo 'tyarthaṃ tasya suyodhanasya; kaccit sa pāpo nihatas tvayādya // 8.46.35 kaccit samāgamya dhanuḥpramuktais; tvatpreṣitair lohitārthair vihaṃgaiḥ / śete 'dya pāpaḥ sa vibhinnagātraḥ; kaccid bhagno dhārtarāṣṭrasya bāhuḥ // 8.46.36 yo 'sau sadā ślāghate rājamadhye; duryodhanaṃ harṣayan darpapūrṇaḥ / ahaṃ hantā phalgunasyeti mohāt; kaccid dhatas tasya na vai tathā rathaḥ // 8.46.37 nāhaṃ pādau dhāvayiṣye kadā cid; yāvat sthitaḥ pārtha ity alpabuddhiḥ / vrataṃ tasyaitat sarvadā śakrasūno; kaccit tvayā nihataḥ so 'dya karṇaḥ // 8.46.38 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ; karṇaḥ sabhāyāṃ kuruvīramadhye / kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe; sudurbalān patitān hīnasattvān // 8.46.39 yat tat karṇaḥ pratyajānāt tvadarthe; nāhatvāhaṃ saha kṛṣṇena pārtham / ihopayāteti sa pāpabuddhiḥ; kaccic chete śarasaṃbhinnagātraḥ // 8.46.40 kaccit saṃgrāme vidito vā tadāyaṃ; samāgamaḥ sṛñjayakauravāṇām / yatrāvasthām īdṛśīṃ prāpito 'haṃ; kaccit tvayā so 'dya hataḥ sametya // 8.46.41 kaccit tvayā tasya sumandabuddher; gāṇḍīvamuktair viśikhair jvaladbhiḥ / sakuṇḍalaṃ bhānumad uttamāṅgaṃ; kāyāt prakṛttaṃ yudhi savyasācin // 8.46.42 yat tan mayā bāṇasamarpitena; dhyāto 'si karṇasya vadhāya vīra / tan me tvayā kaccid amogham adya; dhyātaṃ kṛtaṃ karṇanipātanena // 8.46.43 yad darpapūrṇaḥ sa suyodhano 'smān; avekṣate karṇasamāśrayeṇa / kaccit tvayā so 'dya samāśrayo 'sya; bhagnaḥ parākramya suyodhanasya // 8.46.44 yo naḥ purā ṣaṇḍhatilān avocat; sabhāmadhye pārthivānāṃ samakṣam / sa durmatiḥ kaccid upetya saṃkhye; tvayā hataḥ sūtaputro 'tyamarṣī // 8.46.45 yaḥ sūtaputraḥ prahasan durātmā; purābravīn nirjitāṃ saubalena / svayaṃ prasahyānaya yājñasenīm; apīha kaccit sa hatas tvayādya // 8.46.46 yaḥ śastrabhṛc chreṣṭhatamaṃ pṛthivyāṃ; pitāmahaṃ vyākṣipad alpacetāḥ / saṃkhyāyamāno 'rdharathaḥ sa kaccit; tvayā hato 'dyādhirathir durātmā // 8.46.47 amarṣaṇaṃ nikṛtisamīraṇeritaṃ; hṛdi śritaṃ jvalanam imaṃ sadā mama / hato mayā so 'dya sametya pāpadhīr; iti bruvan praśamaya me 'dya phalguna // 8.46.48 tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā / uvāca durdharṣam adīnasattvaṃ; yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ // 8.47.1 saṃśaptakair yudhyamānasya me 'dya; senāgrayāyī kurusainyasya rājan / āśīviṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat // 8.47.2 dṛṣṭvā rathaṃ meghanibhaṃ mamemam; ambaṣṭhasenā maraṇe vyatiṣṭhat / teṣām ahaṃ pañca śatāni hatvā; tato drauṇim agamaṃ pārthivāgrya // 8.47.3 tato 'parān bāṇasaṃghān anekān; ākarṇapūrṇāyatavipramuktān / sasarja śikṣāstrabalaprayatnais; tathā yathā prāvṛṣi kālameghaḥ // 8.47.4 naivādadānaṃ na ca saṃdadhānaṃ; jānīmahe katareṇāsyatīti / vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat // 8.47.5 avidhyan māṃ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam / ahaṃ tu taṃ triṃśatā vajrakalpaiḥ; samārdayaṃ nimiṣasyāntareṇa // 8.47.6 sa vikṣaran rudhiraṃ sarvagātrai; rathānīkaṃ sūtasūnor viveśa / mayābhibhūtaḥ sainikānāṃ prabarhān; asāv apaśyan rudhireṇa pradigdhān // 8.47.7 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ; vidhvastayodhaṃ drutavājināgam / pañcāśatā rathamukhyaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī // 8.47.8 tān sūdayitvāham apāsya karṇaṃ; draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ / sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva // 8.47.9 mahājhaṣasyeva mukhaṃ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti / mṛtyor āsyaṃ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan // 8.47.10 āyāhi paśyādya yuyutsamānaṃ; māṃ sūtaputraṃ ca vṛtau jayāya / ṣaṭsāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ // 8.47.11 sametyāhaṃ sūtaputreṇa saṃkhye; vṛtreṇa vajrīva narendramukhya / yotsye bhṛśaṃ bhārata sūtaputram; asmin saṃgrāme yadi vai dṛśyate 'dya // 8.47.12 karṇaṃ na ced adya nihanmi rājan; sabāndhavaṃ yudhyamānaṃ prasahya / pratiśrutyākurvatāṃ vai gatir yā; kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha // 8.47.13 āmantraye tvāṃ brūhi jayaṃ raṇe me; purā bhīmaṃ dhārtarāṣṭrā grasante / sautiṃ haniṣyāmi narendrasiṃha; sainyaṃ tathā śatrugaṇāṃś ca sarvān // 8.47.14 śrutvā karṇaṃ kalyam udāravīryaṃ; kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ / dhanaṃjayaṃ vākyam uvāca cedaṃ; yudhiṣṭhiraḥ karṇaśarābhitaptaḥ // 8.48.1 idaṃ yadi dvaitavane hy avakṣyaḥ; karṇaṃ yoddhuṃ na prasahe nṛpeti / vayaṃ tadā prāptakālāni sarve; vṛttāny upaiṣyāma tadaiva pārtha // 8.48.2 mayi pratiśrutya vadhaṃ hi tasya; balasya cāptasya tathaiva vīra / ānīya naḥ śatrumadhyaṃ sa kasmāt; samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ // 8.48.3 anvāśiṣma vayam arjuna tvayi; yiyāsavo bahu kalyāṇam iṣṭam / tan naḥ sarvaṃ viphalaṃ rājaputra; phalārthināṃ nicula ivātipuṣpaḥ // 8.48.4 pracchāditaṃ baḍiśam ivāmiṣeṇa; pracchādito gavaya ivāpavācā / anarthakaṃ me darśitavān asi tvaṃ; rājyārthino rājyarūpaṃ vināśam // 8.48.5 yat tat pṛthāṃ vāg uvācāntarikṣe; saptāhajāte tvayi mandabuddhau / jātaḥ putro vāsavavikramo 'yaṃ; sarvāñ śūrāñ śātravāñ jeṣyatīti // 8.48.6 ayaṃ jetā khāṇḍave devasaṃghān; sarvāṇi bhūtāny api cottamaujāḥ / ayaṃ jetā madrakaliṅgakekayān; ayaṃ kurūn hanti ca rājamadhye // 8.48.7 asmāt paro na bhavitā dhanurdharo; na vai bhūtaḥ kaś cana jātu jetā / icchann āryaḥ sarvabhūtāni kuryād; vaśe vaśī sarvasamāptavidyaḥ // 8.48.8 kāntyā śaśāṅkasya javena vāyoḥ; sthairyeṇa meroḥ kṣamayā pṛthivyāḥ / sūryasya bhāsā dhanadasya lakṣmyā; śauryeṇa śakrasya balena viṣṇoḥ // 8.48.9 tulyo mahātmā tava kunti putro; jāto 'diter viṣṇur ivārihantā / sveṣāṃ jayāya dviṣatāṃ vadhāya; khyāto 'mitaujāḥ kulatantukartā // 8.48.10 ity antarikṣe śataśṛṅgamūrdhni; tapasvināṃ śṛṇvatāṃ vāg uvāca / evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya; devā hi nūnam anṛtaṃ vadanti // 8.48.11 tathāpareṣām ṛṣisattamānāṃ; śrutvā giraṃ pūjayatāṃ sadaiva / na saṃnatiṃ praimi suyodhanasya; na tvā jānāmy ādhirather bhayārtam // 8.48.12 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ; śubhaṃ samāsthāya kapidhvajaṃ tvam / khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ; dhanuś cedaṃ gāṇḍivaṃ tālamātram // 8.48.13 sa keśavenohyamānaḥ kathaṃ nu; karṇād bhīto vyapayāto 'si pārtha // 8.48.13.2 dhanuś caitat keśavāya pradāya; yantābhaviṣyas tvaṃ raṇe ced durātman / tato 'haniṣyat keśavaḥ karṇam ugraṃ; marutpatir vṛtram ivāttavajraḥ // 8.48.14 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre; na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ / tat te śramo rājaputrābhaviṣyan; na saṃgrāmād apayātuṃ durātman // 8.48.15 yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ / asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham // 8.49.1 tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā / uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta // 8.49.2 neha paśyāmi yoddhavyaṃ tava kiṃ cid dhanaṃjaya / te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā // 8.49.3 apayāto 'si kaunteya rājā draṣṭavya ity api / sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ // 8.49.4 taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam / harṣakāle tu saṃprāpte kasmāt tvā manyur āviśat // 8.49.5 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha / kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram // 8.49.6 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam / parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama // 8.49.7 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram / arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan // 8.49.8 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet / chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama // 8.49.9 tad ukto 'ham adīnātman rājñāmitaparākrama / samakṣaṃ tava govinda na tat kṣantum ihotsahe // 8.49.10 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam / pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam // 8.49.11 etadarthaṃ mayā khaḍgo gṛhīto yadunandana // 8.49.11.2 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ / viśoko vijvaraś cāpi bhaviṣyāmi janārdana // 8.49.12 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite / tvam asya jagatas tāta vettha sarvaṃ gatāgatam // 8.49.13 tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān // 8.49.13.2 idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā / akāle puruṣavyāghra saṃrambhakriyayānayā // 8.49.14 na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya // 8.49.14.2 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai / kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ // 8.49.15 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ / samāsavistaravidāṃ na teṣāṃ vettha niścayam // 8.49.16 aniścayajño hi naraḥ kāryākāryaviniścaye / avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu // 8.49.17 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃ cana / śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase // 8.49.18 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit / prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate // 8.49.19 prāṇinām avadhas tāta sarvajyāyān mato mama / anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃ cana // 8.49.20 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam / hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva // 8.49.21 ayudhyamānasya vadhas tathāśastrasya bhārata / parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ // 8.49.22 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ // 8.49.22.2 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā / tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi // 8.49.23 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran / asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām // 8.49.24 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha / yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ // 8.49.25 viduro vā tathā kṣattā kuntī vāpi yaśasvinī / tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya // 8.49.26 satyasya vacanaṃ sādhu na satyād vidyate param / tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam // 8.49.27 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet / sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet // 8.49.28 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet / yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet // 8.49.29 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam / satyānṛte viniścitya tato bhavati dharmavit // 8.49.30 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ / sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva // 8.49.31 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ / sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ // 8.49.32 ācakṣva bhagavann etad yathā vidyām ahaṃ tathā / balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca // 8.49.33 mṛgavyādho 'bhavat kaś cid balāko nāma bhārata / yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ // 8.49.34 so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān / svadharmanirato nityaṃ satyavāg anasūyakaḥ // 8.49.35 sa kadā cin mṛgāṃl lipsur nānvavindat prayatnavān / athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam // 8.49.36 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā / anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat // 8.49.37 apsarogītavāditrair nāditaṃ ca manoramam / vimānam āgamat svargān mṛgavyādhaninīṣayā // 8.49.38 tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna / tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā // 8.49.39 tad dhatvā sarvabhūtānām abhāvakṛtaniścayam / tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ // 8.49.40 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ / nadīnāṃ saṃgame grāmād adūre sa kilāvasat // 8.49.41 satyaṃ mayā sadā vācyam iti tasyābhavad vratam / satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya // 8.49.42 atha dasyubhayāt ke cit tadā tad vanam āviśan / dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ // 8.49.43 atha kauśikam abhyetya prāhus taṃ satyavādinam / katamena pathā yātā bhagavan bahavo janāḥ // 8.49.44 satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ // 8.49.44.2 sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha / bahuvṛkṣalatāgulmam etad vanam upāśritāḥ // 8.49.45 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ // 8.49.45.2 tenādharmeṇa mahatā vāgduruktena kauśikaḥ / gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ // 8.49.46 aprabhūtaśruto mūḍho dharmāṇām avibhāgavit // 8.49.46.2 vṛddhān apṛṣṭvā saṃdehaṃ mahac chvabhram ito 'rhati / tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati // 8.49.47 duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati / śrutir dharma iti hy eke vadanti bahavo janāḥ // 8.49.48 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate / prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam // 8.49.49 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ / yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ // 8.49.50 ye 'nyāyena jihīrṣanto janā icchanti karhi cit / akūjanena cen mokṣo nātra kūjet kathaṃ cana // 8.49.51 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ / śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam // 8.49.52 prāṇātyaye vivāhe vā sarvajñātidhanakṣaye / narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet // 8.49.53 adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ // 8.49.53.2 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api / śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam // 8.49.54 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana / pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet // 8.49.55 tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet // 8.49.55.2 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi / etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ // 8.49.56 yathā brūyān mahāprājño yathā brūyān mahāmatiḥ / hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava // 8.49.57 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca / gatiś ca paramā kṛṣṇa tena te vākyam adbhutam // 8.49.58 na hi te triṣu lokeṣu vidyate 'viditaṃ kva cit / tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham // 8.49.59 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram / tasmin samayasaṃyoge brūhi kiṃ cid anugraham // 8.49.60 idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam // 8.49.60.2 jānāsi dāśārha mama vrataṃ tvaṃ; yo māṃ brūyāt kaś cana mānuṣeṣu / anyasmai tvaṃ gāṇḍivaṃ dehi pārtha; yas tvatto 'strair bhavitā vā viśiṣṭaḥ // 8.49.61 hanyām ahaṃ keśava taṃ prasahya; bhīmo hanyāt tūbaraketi coktaḥ / tan me rājā proktavāṃs te samakṣaṃ; dhanur dehīty asakṛd vṛṣṇisiṃha // 8.49.62 taṃ hatvā cet keśava jīvaloke; sthātā kālaṃ nāham apy alpamātram / sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhṛtāṃ variṣṭha // 8.49.63 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa; tathā buddhiṃ dātum adyārhasi tvam // 8.49.63.2 rājā śrānto jagato vikṣataś ca; karṇena saṃkhye niśitair bāṇasaṃghaiḥ / tasmāt pārtha tvāṃ paruṣāṇy avocat; karṇe dyūtaṃ hy adya raṇe nibaddham // 8.49.64 tasmin hate kuravo nirjitāḥ syur; evaṃbuddhiḥ pārthivo dharmaputraḥ / yadāvamānaṃ labhate mahāntaṃ; tadā jīvan mṛta ity ucyate saḥ // 8.49.65 tan mānitaḥ pārthivo 'yaṃ sadaiva; tvayā sabhīmena tathā yamābhyām / vṛddhaiś ca loke puruṣapravīrais; tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva // 8.49.66 tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram / tvam ity ukto hi nihato gurur bhavati bhārata // 8.49.67 evam ācara kaunteya dharmarāje yudhiṣṭhire / adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha // 8.49.68 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ / avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā // 8.49.69 vadho hy ayaṃ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ / tato 'sya pādāv abhivādya paścāc; chamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham // 8.49.70 bhrātā prājñas tava kopaṃ na jātu; kuryād rājā kaṃ cana pāṇḍaveyaḥ / mukto 'nṛtād bhrātṛvadhāc ca pārtha; hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram // 8.49.71 ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhṛdvadhaṃ tam / tato 'bravīd arjuno dharmarājam; anuktapūrvaṃ paruṣaṃ prasahya // 8.49.72 mā tvaṃ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe / bhīmas tu mām arhati garhaṇāya; yo yudhyate sarvayodhapravīraḥ // 8.49.73 kāle hi śatrūn pratipīḍya saṃkhye; hatvā ca śūrān pṛthivīpatīṃs tān / yaḥ kuñjarāṇām adhikaṃ sahasraṃ; hatvānadat tumulaṃ siṃhanādam // 8.49.74 suduṣkaraṃ karma karoti vīraḥ; kartuṃ yathā nārhasi tvaṃ kadā cit / rathād avaplutya gadāṃ parāmṛśaṃs; tayā nihanty aśvanaradvipān raṇe // 8.49.75 varāsinā vājirathāśvakuñjarāṃs; tathā rathāṅgair dhanuṣā ca hanty arīn / pramṛdya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṃ śatamanyuvikramaḥ // 8.49.76 mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṃ yathārham / sa bhīmaseno 'rhati garhaṇāṃ me; na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ // 8.49.77 mahārathān nāgavarān hayāṃś ca; padātimukhyān api ca pramathya / eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṃdamo 'rhati // 8.49.78 kaliṅgavaṅgāṅganiṣādamāgadhān; sadāmadān nīlabalāhakopamān / nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṃ prabhavaty anāgasam // 8.49.79 suyuktam āsthāya rathaṃ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ / sṛjaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ // 8.49.80 balaṃ tu vāci dvijasattamānāṃ; kṣātraṃ budhā bāhubalaṃ vadanti / tvaṃ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṃ vetsi yathāvidho 'ham // 8.49.81 yatāmi nityaṃ tava kartum iṣṭaṃ; dāraiḥ sutair jīvitenātmanā ca / evaṃ ca māṃ vāgviśikhair nihaṃsi; tvattaḥ sukhaṃ na vayaṃ vidma kiṃ cit // 8.49.82 avāmaṃsthā māṃ draupadītalpasaṃstho; mahārathān pratihanmi tvadarthe / tenātiśaṅkī bhārata niṣṭhuro 'si; tvattaḥ sukhaṃ nābhijānāmi kiṃ cit // 8.49.83 proktaḥ svayaṃ satyasaṃdhena mṛtyus; tava priyārthaṃ naradeva yuddhe / vīraḥ śikhaṇḍī draupado 'sau mahātmā; mayābhiguptena hataś ca tena // 8.49.84 na cābhinandāmi tavādhirājyaṃ; yatas tvam akṣeṣv ahitāya saktaḥ / svayaṃ kṛtvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṃs tu // 8.49.85 akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo 'bravīd yān / tān naiṣi saṃtartum asādhujuṣṭān; yena sma sarve nirayaṃ prapannāḥ // 8.49.86 tvaṃ devitā tvatkṛte rājyanāśas; tvat saṃbhavaṃ vyasanaṃ no narendra / māsmān krūrair vākpratodais tuda tvaṃ; bhūyo rājan kopayann alpabhāgyān // 8.49.87 etā vācaḥ paruṣāḥ savyasācī; sthiraprajñaṃ śrāvayitvā tatakṣa / tadānutepe surarājaputro; viniḥśvasaṃś cāpy asim udbabarha // 8.49.88 tam āha kṛṣṇaḥ kim idaṃ punar bhavān; vikośam ākāśanibhaṃ karoty asim / prabrūhi satyaṃ punar uttaraṃ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye // 8.49.89 ity eva pṛṣṭaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam / ahaṃ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṃ vai // 8.49.90 niśamya tat pārthavaco 'bravīd idaṃ; dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ / prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṃ bhavatīha sadyaḥ // 8.49.91 tathāstu kṛṣṇety abhinandya vākyaṃ; dhanaṃjayaḥ prāha dhanur vināmya / yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ; śṛṇuṣva rājann iti śakrasūnuḥ // 8.49.92 na mādṛśo 'nyo naradeva vidyate; dhanurdharo devam ṛte pinākinam / ahaṃ hi tenānumato mahātmanā; kṣaṇena hanyāṃ sacarācaraṃ jagat // 8.49.93 mayā hi rājan sadigīśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe / sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā // 8.49.94 pāṇau pṛṣatkā likhitā mameme; dhanuś ca saṃkhye vitataṃ sabāṇam / pādau ca me saśarau sahadhvajau; na mādṛśaṃ yuddhagataṃ jayanti // 8.49.95 hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ / saṃśaptakānāṃ kiṃ cid evāvaśiṣṭaṃ; sarvasya sainyasya hataṃ mayārdham // 8.49.96 śete mayā nihatā bhāratī ca; camū rājan devacamūprakāśā / ye nāstrajñās tān ahaṃ hanmi śastrais; tasmāl lokaṃ neha karomi bhasmasāt // 8.49.97 ity evam uktvā punar āha pārtho; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham / apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad ṛtaṃ viddhi rājan // 8.49.98 prasīda rājan kṣama yan mayoktaṃ; kāle bhavān vetsyati tan namas te // 8.49.98.2 prasādya rājānam amitrasāhaṃ; sthito 'bravīc cainam abhiprapannaḥ / yāmy eṣa bhīmaṃ samarāt pramoktuṃ; sarvātmanā sūtaputraṃ ca hantum // 8.49.99 tava priyārthaṃ mama jīvitaṃ hi; bravīmi satyaṃ tad avehi rājan / iti prāyād upasaṃgṛhya pādau; samutthito dīptatejāḥ kirīṭī // 8.49.100 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty; āvartate 'sāv abhiyāmi cainam // 8.49.100.2 etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṃ paruṣaṃ phalgunasya / utthāya tasmāc chayanād uvāca; pārthaṃ tato duḥkhaparītacetāḥ // 8.49.101 kṛtaṃ mayā pārtha yathā na sādhu; yena prāptaṃ vyasanaṃ vaḥ sughoram / tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhamapūruṣasya // 8.49.102 pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ / vṛddhāvamantuḥ paruṣasya caiva; kiṃ te ciraṃ mām anuvṛtya rūkṣam // 8.49.103 gacchāmy ahaṃ vanam evādya pāpaḥ; sukhaṃ bhavān vartatāṃ madvihīnaḥ / yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṃ rājyakṛtyam // 8.49.104 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ; punas tavemāni ruṣānvitasya / bhīmo 'stu rājā mama jīvitena; kiṃ kāryam adyāvamatasya vīra // 8.49.105 ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṃ vihāya / iyeṣa nirgantum atho vanāya; taṃ vāsudevaḥ praṇato 'bhyuvāca // 8.49.106 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ / pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā // 8.49.107 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta / sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam // 8.49.108 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā / macchandād avamāno 'yaṃ kṛtas tava mahīpate // 8.49.109 gurūṇām avamāno hi vadha ity abhidhīyate // 8.49.109.2 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ / vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati // 8.49.110 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api / kṣantum arhasi me rājan praṇatasyābhiyācataḥ // 8.49.111 rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam / satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam // 8.49.112 yasyecchasi vadhaṃ tasya gatam evādya jīvitam // 8.49.112.2 iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā // 8.49.113 kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ // 8.49.113.2 evam etad yathāttha tvam asty eṣo 'tikramo mama / anunīto 'smi govinda tāritaś cādya mādhava // 8.49.114 mokṣitā vyasanād ghorād vayam adya tvayācyuta // 8.49.114.2 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt / ghorād adya samuttīrṇāv ubhāv ajñānamohitau // 8.49.115 tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam / samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta // 8.49.116 iti sma kṛṣṇavacanāt pratyuccārya yudhiṣṭhiram / babhūva vimanāḥ pārthaḥ kiṃ cit kṛtveva pātakam // 8.50.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam / kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam // 8.50.2 asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam // 8.50.2.2 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ / hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram // 8.50.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ // 8.50.3.2 sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ / narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt // 8.50.4 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam / prasādaya kuruśreṣṭham etad atra mataṃ mama // 8.50.5 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram / prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati // 8.50.6 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ / vipulāṃ prītim ādhatsva dharmaputrasya mānada // 8.50.7 etad atra mahābāho prāptakālaṃ mataṃ mama / evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati // 8.50.8 tato 'rjuno mahārāja lajjayā vai samanvitaḥ / dharmarājasya caraṇau prapede śirasānagha // 8.50.9 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ / kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā // 8.50.10 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ / dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha // 8.50.11 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam / samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ // 8.50.12 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī / kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ // 8.50.13 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam / prītyā paramayā yuktaḥ prasmayaṃś cābravīj jayam // 8.50.14 karṇena me mahābāho sarvasainyasya paśyataḥ / kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā // 8.50.15 śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge // 8.50.15.2 so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna / vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam // 8.50.16 tam adya yadi vai vīra na haniṣyasi sūtajam / prāṇān eva parityakṣye jīvitārtho hi ko mama // 8.50.17 evam uktaḥ pratyuvāca vijayo bharatarṣabha / satyena te śape rājan prasādena tavaiva ca // 8.50.18 bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate // 8.50.18.2 yathādya samare karṇaṃ haniṣyāmi hato 'tha vā / mahītale patiṣyāmi satyenāyudham ālabhe // 8.50.19 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ / adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ // 8.50.20 tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ // 8.50.20.2 evam ukto 'bravīt pārthaṃ keśavo rājasattama / śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam // 8.50.21 evaṃ cāpi hi me kāmo nityam eva mahāratha / kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ // 8.50.22 bhūyaś covāca matimān mādhavo dharmanandanam / yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi // 8.50.23 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ // 8.50.23.2 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam / pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana // 8.50.24 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ / parisāntvaya bībhatsuṃ jayam āśādhi cānagha // 8.50.25 ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava / vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā // 8.50.26 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya / manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam // 8.50.27 tato dhanaṃjayo rājañ śirasā praṇatas tadā / pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa // 8.50.28 samutthāpya tato rājā pariṣvajya ca pīḍitam / mūrdhny upāghrāya caivainam idaṃ punar uvāca ha // 8.50.29 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā / māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam // 8.50.30 adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ / nayāmy antaṃ samāsādya rādheyaṃ balagarvitam // 8.50.31 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam / tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam // 8.50.32 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate / sabhājayitum ākrandād iti satyaṃ bravīmi te // 8.50.33 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt / iti satyena te pādau spṛśāmi jagatīpate // 8.50.34 prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā / pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ // 8.50.35 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ / āyudhāni ca sarvāṇi sajjyantāṃ vai mahārathe // 8.50.36 upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ / rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ // 8.50.37 evam ukte mahārāja phalgunena mahātmanā / uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt // 8.50.38 arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām // 8.50.38.2 ājñaptas tv atha kṛṣṇena dāruko rājasattama / yojayām āsa sa rathaṃ vaiyāghraṃ śatrutāpanam // 8.50.39 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā / āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca // 8.50.40 samaṅgalasvastyayanam āruroha rathottamam // 8.50.40.2 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ / āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati // 8.50.41 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata / nihataṃ menire karṇaṃ pāṇḍavena mahātmanā // 8.50.42 babhūvur vimalāḥ sarvā diśo rājan samantataḥ / cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara // 8.50.43 pradakṣiṇam akurvanta tadā vai pāṇḍunandanam // 8.50.43.2 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ / tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire // 8.50.44 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate / agratas tasya gacchanti bhakṣyahetor bhayānakāḥ // 8.50.45 nimittāni ca dhanyāni pārthasya praśaśaṃsire / vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā // 8.50.46 prayātasyātha pārthasya mahān svedo vyajāyata / cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati // 8.50.47 tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ / dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā // 8.50.48 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ / na teṣāṃ mānuṣo jetā tvad anya iha vidyate // 8.50.49 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ / tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim // 8.50.50 ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa / vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam // 8.50.51 śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca / pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī // 8.50.52 tava hy astrāṇi divyāni lāghavaṃ balam eva ca / vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna // 8.50.53 asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ // 8.50.53.2 bhavān devāsurān sarvān hanyāt sahacarācarān / pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān // 8.50.54 dhanurgrahā hi ye ke cit kṣatriyā yuddhadurmadāḥ / ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā // 8.50.55 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam / yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ // 8.50.56 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava / māvamaṃsthā mahābāho karṇam āhavaśobhinam // 8.50.57 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ / kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ // 8.50.58 tejasā vahnisadṛśo vāyuvegasamo jave / antakapratimaḥ krodhe siṃhasaṃhanano balī // 8.50.59 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ / atimānī ca śūraś ca pravīraḥ priyadarśanaḥ // 8.50.60 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ / satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ // 8.50.61 sarvair avadhyo rādheyo devair api savāsavaiḥ / ṛte tvām iti me buddhis tvam adya jahi sūtajam // 8.50.62 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam / aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ // 8.50.63 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ; duṣṭaprajñaṃ pāṇḍaveyeṣu nityam / hīnasvārthaṃ pāṇḍaveyair virodhe; hatvā karṇaṃ dhiṣṭhitārtho bhavādya // 8.50.64 vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ / tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya // 8.50.65 tataḥ punar ameyātmā keśavo 'rjunam abravīt / kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ // 8.51.1 adya saptadaśāhāni vartamānasya bhārata / vināśasyātighorasya naravāraṇavājinām // 8.51.2 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha / anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate // 8.51.3 bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ / tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani // 8.51.4 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ / tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ // 8.51.5 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ / tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ // 8.51.6 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān / anyatra pāṇḍavān yuddhe tvayā guptān mahārathān // 8.51.7 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān / trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam // 8.51.8 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā / jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ // 8.51.9 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha / na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum // 8.51.10 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe / dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau // 8.51.11 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau / bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau // 8.51.12 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam / drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca // 8.51.13 saindhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam // 8.51.13.2 vīrān kṛtāstrān samare sarvān evānuvartinaḥ / akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān // 8.51.14 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ / nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām // 8.51.15 govāsadāsamīyānāṃ vasātīnāṃ ca bhārata / vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām // 8.51.16 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata / tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ // 8.51.17 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ / dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ // 8.51.18 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ / mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ // 8.51.19 saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ // 8.51.19.2 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha / na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa // 8.51.20 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam / yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ // 8.51.21 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam / vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho // 8.51.22 māgadhānām adhipatir jayatseno mahābalaḥ / adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā // 8.51.23 tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām / jaghāna gadayā bhīmas tasya rājñaḥ paricchadam // 8.51.24 tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt // 8.51.24.2 tad evaṃ samare tāta vartamāne mahābhaye / bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ // 8.51.25 savājirathanāgāś ca mṛtyulokam ito gatāḥ // 8.51.25.2 tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ / bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa // 8.51.26 sa cedikāśipāñcālān karūṣān matsyakekayān / śaraiḥ pracchādya nidhanam anayat paruṣāstravit // 8.51.27 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ / pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ // 8.51.28 gatyā daśamyā te gatvā jaghnur vājirathadvipān / hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat // 8.51.29 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam / śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ // 8.51.30 darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi / pāṇḍavānām anīkāni pravigāhya vyaśātayat // 8.51.31 vinighnan pṛthivīpālāṃś cedipāñcālakekayān / vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām // 8.51.32 majjantam aplave mandam ujjihīrṣuḥ suyodhanam / tathā carantaṃ samare tapantam iva bhāskaram // 8.51.33 na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ // 8.51.33.2 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam / sarvodyogena sahasā pāṇḍavāḥ samupādravan // 8.51.34 sa tu vidrāvya samare pāṇḍavān sṛñjayān api / eka eva raṇe bhīṣma ekavīratvam āgataḥ // 8.51.35 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham / jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ // 8.51.36 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ / tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam // 8.51.37 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ / kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān // 8.51.38 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ / antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ // 8.51.39 adyeti dve dine vīro bhāradvājaḥ pratāpavān / dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim // 8.51.40 yadi caiva parān yuddhe sūtaputramukhān rathān / nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata // 8.51.41 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam / tato droṇo hato yuddhe pārṣatena dhanaṃjaya // 8.51.42 ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi / yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati // 8.51.43 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān / nihataḥ saindhavo rājā tvayāstrabalatejasā // 8.51.44 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ / anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ // 8.51.45 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata / tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ // 8.51.46 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge / hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau // 8.51.47 śīrṇapravarayodhādya hatavājinaradvipā / hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī // 8.51.48 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt / āsurīva purā senā śakrasyeva parākramaiḥ // 8.51.49 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ / aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ // 8.51.50 tāṃs tvam adya naravyāghra hatvā pañca mahārathān / hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām // 8.51.51 sākāśajalapātālāṃ saparvatamahāvanām / prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām // 8.51.52 etāṃ purā viṣṇur iva hatvā daiteyadānavān / prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ // 8.51.53 adya modantu pāñcālā nihateṣv ariṣu tvayā / viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ // 8.51.54 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum / aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt // 8.51.55 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān / kṛtavarmāṇam āsādya na neṣyasi yamakṣayam // 8.51.56 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam / yadi tvam aravindākṣa dayāvān na jighāṃsasi // 8.51.57 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati / karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ // 8.51.58 etat te sukṛtaṃ karma nātra kiṃ cin na yujyate / vayam apy atra jānīmo nātra doṣo 'sti kaś cana // 8.51.59 dahane yat saputrāyā niśi mātus tavānagha / dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ // 8.51.60 tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna // 8.51.60.2 karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ / tato mām api saṃrabdho nigrahītuṃ pracakrame // 8.51.61 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada / karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ // 8.51.62 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ / rocito bhavatā sārdhaṃ jānatāpi balaṃ tava // 8.51.63 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān / vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe // 8.51.64 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ / samitau garjate karṇas tam adya jahi bhārata // 8.51.65 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān / tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham // 8.51.66 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ / apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam // 8.51.67 droṇadrauṇikṛpān vīrān kampayanto mahārathān / nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān // 8.51.68 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān / kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram // 8.51.69 vidhamantam anīkāni vyathayantaṃ mahārathān / manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam // 8.51.70 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm / tan me dahati gātrāṇi sakhe satyena te śape // 8.51.71 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho / aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ // 8.51.72 saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ / niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ // 8.51.73 apayānakṛtotsāho nirāśaś cāpi jīvite / tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ // 8.51.74 atha droṇasya samare tat kālasadṛśaṃ tadā / śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam // 8.51.75 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ / sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ // 8.51.76 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ / pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat // 8.51.77 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ / patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi // 8.51.78 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam / praviśārālapakṣmākṣi na santi patayas tava // 8.51.79 ity uktavān adharmajñas tadā paramadurmatiḥ / pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata // 8.51.80 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ / śamayantu śilādhautās tvayāstā jīvitacchidaḥ // 8.51.81 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi / tāny adya jīvitaṃ cāsya śamayantu śarās tava // 8.51.82 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān / karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ // 8.51.83 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ / tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam // 8.51.84 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ / adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam // 8.51.85 adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ / prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ // 8.51.86 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi / apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ // 8.51.87 hastikakṣyo mahān asya bhallenonmathitas tvayā / prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ // 8.51.88 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam / hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām // 8.51.89 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā / nirāśo jīvite tv adya rājye caiva dhanaṃjaya // 8.51.90 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ / karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ // 8.51.91 pāñcālān draupadeyāṃś ca dhṛṣṭadyumnaśikhaṇḍinau / dhṛṣṭadyumnatanūjāṃś ca śatānīkaṃ ca nākulim // 8.51.92 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam / suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān // 8.51.93 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe / śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa // 8.51.94 na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ / na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ // 8.51.95 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat / taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ // 8.51.96 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām / nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā // 8.51.97 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ / na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ // 8.51.98 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām / ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ // 8.51.99 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān / kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe // 8.51.100 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt / yad upāttaṃ purā ghoraṃ tasya rūpam udīryate // 8.51.101 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam / samāvṛtya mahāsenāṃ jvalati svena tejasā // 8.51.102 ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ / bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān // 8.51.103 ete caranti pāñcālā dikṣu sarvāsu bhārata / karṇāstraṃ samare prāpya durnivāram anātmabhiḥ // 8.51.104 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ / sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ // 8.51.105 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata / hanyād upekṣitaḥ karṇo rogo deham ivātataḥ // 8.51.106 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale / yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham // 8.51.107 tam adya niśitair bāṇair nihatya bharatarṣabha / yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi // 8.51.108 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān / nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te // 8.51.109 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham / kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama // 8.51.110 sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam / viśokaḥ saṃprahṛṣṭaś ca kṣaṇena samapadyata // 8.52.1 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ / dadhre karṇavināśāya keśavaṃ cābhyabhāṣata // 8.52.2 tvayā nāthena govinda dhruva eṣa jayo mama / prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ // 8.52.3 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān / prāpayeyaṃ paraṃ lokaṃ kim u karṇaṃ mahāraṇe // 8.52.4 paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana / paśyāmi karṇaṃ samare vicarantam abhītavat // 8.52.5 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ / sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim // 8.52.6 ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam / kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati // 8.52.7 adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave / gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ // 8.52.8 adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate / duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat // 8.52.9 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt / putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate // 8.52.10 adya duryodhano rājā jīvitāc ca nirāśakaḥ / bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te // 8.52.11 adya dṛṣṭvā mayā karṇaṃ śarair viśakalīkṛtam / smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ // 8.52.12 adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān / durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama // 8.52.13 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate / tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam // 8.52.14 gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim // 8.52.14.2 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt / sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati // 8.52.15 ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ / hate vaikartane karṇe sūtaputre durātmani // 8.52.16 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt / anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ // 8.52.17 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt / tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām // 8.52.18 yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ / avāmanyata durbuddhir nityam asmān durātmavān // 8.52.19 tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana // 8.52.19.2 adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ / vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva // 8.52.20 adya duryodhano rājā pṛthivīm anvavekṣatām / hate karṇe mayā saṃkhye saputre sasuhṛjjane // 8.52.21 adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ / jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām // 8.52.22 adyāham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām / krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca // 8.52.23 adya duḥkham ahaṃ mokṣye trayodaśasamārjitam / hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva // 8.52.24 adya karṇe hate yuddhe somakānāṃ mahārathāḥ / kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi // 8.52.25 na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava / bhaviṣyati hate karṇe mayi cāpi jayādhike // 8.52.26 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham / prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api // 8.52.27 dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava / adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe // 8.52.28 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam / yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam // 8.52.29 bhavatsakāśe vakṣye ca punar evātmasaṃstavam // 8.52.29.2 dhanurvede matsamo nāsti loke; parākrame vā mama ko 'sti tulyaḥ / ko vāpy anyo matsamo 'sti kṣamāyāṃ; tathā krodhe sadṛśo 'nyo na me 'sti // 8.52.30 ahaṃ dhanuṣmān asurān surāṃś ca; sarvāṇi bhūtāni ca saṃgatāni / svabāhuvīryād gamaye parābhavaṃ; matpauruṣaṃ viddhi paraḥ parebhyaḥ // 8.52.31 śarārciṣā gāṇḍivenāham ekaḥ; sarvān kurūn bāhlikāṃś cābhipatya / himātyaye kakṣagato yathāgnis; tahā daheyaṃ sagaṇān prasahya // 8.52.32 pāṇau pṛṣatkā likhitā mamaite; dhanuś ca savye nihitaṃ sabāṇam / pādau ca me sarathau sadhvajau ca; na mādṛśaṃ yuddhagataṃ jayanti // 8.52.33 teṣām anīkāni bṛhaddhvajāni; raṇe samṛddhāni samāgatāni / garjanti bherīninadonmukhāni; meghair yathā meghagaṇās tapānte // 8.53.1 mahāgajābhrākulam astratoyaṃ; vāditranemītalaśabdavac ca / hiraṇyacitrāyudhavaidyutaṃ ca; mahārathair āvṛtaśabdavac ca // 8.53.2 tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriyajīvavāhi / anārtavaṃ krūram aniṣṭavarṣaṃ; babhūva tat saṃharaṇaṃ prajānām // 8.53.3 rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ / ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārthaḥ // 8.53.4 kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata / śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi // 8.53.5 karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ / gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat // 8.53.6 śatānīko nākuliḥ karṇaputraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ / samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekaiḥ // 8.53.7 ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī / pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam // 8.53.8 duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā / bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahyavegam // 8.53.9 karṇātmajaṃ tatra jaghāna śūras; tathācchinac cottamaujāḥ prasahya / tasyottamāṅgaṃ nipapāta bhūmau; ninādayad gāṃ ninadena khaṃ ca // 8.53.10 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ / krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat // 8.53.11 sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa / pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat // 8.53.12 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī / taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām // 8.53.13 hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai / atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ // 8.53.14 atha tv idānīṃ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvṛtaḥ / mahābhaye sārathim ity uvāca; bhīmaś camūṃ vārayan dhārtarāṣṭrīm // 8.54.1 tvaṃ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya // 8.54.1.2 saṃcodito bhīmasenena caivaṃ; sa sārathiḥ putrabalaṃ tvadīyam / prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṃ gantum aicchat // 8.54.2 tato 'pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṃ samantāt / bhīmasya vāhāgryam udāravegaṃ; samantato bāṇagaṇair nijaghnuḥ // 8.54.3 tataḥ śarān āpatato mahātmā; ciccheda bāṇais tapanīyapuṅkhaiḥ / te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīmaśarair nikṛttāḥ // 8.54.4 tato rājan nāgarathāśvayūnāṃ; bhīmāhatānāṃ tava rājamadhye / ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām // 8.54.5 te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ / bhīmaṃ samantāt samare 'dhyarohan; vṛkṣaṃ śakuntā iva puṣpahetoḥ // 8.54.6 tato 'bhipātaṃ tava sainyamadhye; prāduścakre vegam ivāttavegaḥ / yathāntakāle kṣapayan didhakṣur; bhūtāntakṛtkāla ivāttadaṇḍaḥ // 8.54.7 tasyātivegasya raṇe 'tivegaṃ; nāśaknuvan dhārayituṃ tvadīyāḥ / vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai // 8.54.8 tato balaṃ bhārata bhāratānāṃ; pradahyamānaṃ samare mahātman / bhītaṃ diśo 'kīryata bhīmanunnaṃ; mahānilenābhragaṇo yathaiva // 8.54.9 tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hṛṣṭaḥ / sūtābhijānīhi parān svakān vā; rathān dhvajāṃś cāpatataḥ sametān // 8.54.10 yudhyann ahaṃ nābhijānāmi kiṃ cin; mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ // 8.54.10.2 arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhṛśam / rājāturo nāgamad yat kirīṭī; bahūni duḥkhāny abhijāto 'smi sūta // 8.54.11 etad duḥkhaṃ sārathe dharmarājo; yan māṃ hitvā yātavāñ śatrumadhye / nainaṃ jīvan nāpi jānāmy ajīvan; bībhatsuṃ vā tan mamādyātiduḥkham // 8.54.12 so 'haṃ dviṣatsainyam udagrakalpaṃ; vināśayiṣye paramapratītaḥ / etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya // 8.54.13 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya; kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me / kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ; jñātvā vyaktaṃ tan mamācakṣva sūta // 8.54.14 ṣaṇmārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ / nārācānāṃ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṃ ca pārtha // 8.54.15 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ; na yad vahec chakaṭaṃ ṣaḍgavīyam / etad vidvan muñca sahasraśo 'pi; gadāsibāhudraviṇaṃ ca te 'sti // 8.54.16 sūtādyemaṃ paśya bhīmapramuktaiḥ; saṃbhindadbhiḥ pārthivān āśuvegaiḥ / ugrair bāṇair āhavaṃ ghorarūpaṃ; naṣṭādityaṃ mṛtyulokena tulyam // 8.54.17 adyaiva tad viditaṃ pārthivānāṃ; bhaviṣyati ākumāraṃ ca sūta / nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā // 8.54.18 sarve saṃkhye kuravo niṣpatantu; māṃ vā lokāḥ kīrtayantv ākumāram / sarvān ekas tān ahaṃ pātayiṣye; te vā sarve bhīmasenaṃ tudantu // 8.54.19 āśāstāraḥ karma cāpy uttamaṃ vā; tan me devāḥ kevalaṃ sādhayantu / āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṃ yajña ivopahūtaḥ // 8.54.20 īkṣasvaitāṃ bhāratīṃ dīryamāṇām; ete kasmād vidravante narendrāḥ / vyaktaṃ dhīmān savyasācī narāgryaḥ; sainyaṃ hy etac chādayaty āśu bāṇaiḥ // 8.54.21 paśya dhvajāṃś ca dravato viśoka; nāgān hayān pattisaṃghāṃś ca saṃkhye / rathān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta // 8.54.22 āpūryate kauravī cāpy abhīkṣṇaṃ; senā hy asau subhṛśaṃ hanyamānā / dhanaṃjayasyāśanitulyavegair; grastā śarair barhisuvarṇavājaiḥ // 8.54.23 ete dravanti sma rathāśvanāgāḥ; padātisaṃghān avamardayantaḥ / saṃmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ // 8.54.24 hāhākṛtāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ // 8.54.24.2 sarve kāmāḥ pāṇḍava te samṛddhāḥ; kapidhvajo dṛśyate hastisainye / nīlād dhanād vidyutam uccarantīṃ; tathāpaśyaṃ visphurad vai dhanus tat // 8.54.25 kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṃjayasya / divākarābho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṃsthaḥ // 8.54.26 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ; paśyemaṃ tvaṃ devadattaṃ sughoṣam / abhīśuhastasya janārdanasya; vigāhamānasya camūṃ pareṣām // 8.54.27 raviprabhaṃ vajranābhaṃ kṣurāntaṃ; pārśve sthitaṃ paśya janārdanasya / cakraṃ yaśo vardhayat keśavasya; sadārcitaṃ yadubhiḥ paśya vīra // 8.54.28 dadāmi te grāmavarāṃś caturdaśa; priyākhyāne sārathe suprasannaḥ / dasīśataṃ cāpi rathāṃś ca viṃśatiṃ; yad arjunaṃ vedayase viśoka // 8.54.29 śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge / arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ // 8.55.1 arjunasya vacaḥ śrutvā govindo 'rjunam abravīt / eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ // 8.55.2 āyāntam aśvair himaśaṅkhavarṇaiḥ; suvarṇamuktāmaṇijālanaddhaiḥ / jambhaṃ jighāṃsuṃ pragṛhītavajraṃ; jayāya devendram ivogramanyum // 8.55.3 rathāśvamātaṅgapadātisaṃghā; bāṇasvanair nemikhurasvanaiś ca / saṃnādayanto vasudhāṃ diśaś ca; kruddhā nṛsiṃhā jayam abhyudīyuḥ // 8.55.4 teṣāṃ ca pārthasya mahat tadāsīd; dehāsupāpmakṣapaṇaṃ suyuddham / trailokyahetor asurair yathāsīd; devasya viṣṇor jayatāṃ varasya // 8.55.5 tair astam uccāvacam āyudhaugham; ekaḥ praciccheda kirīṭamālī / kṣurārdhacandrair niśitaiś ca bāṇaiḥ; śirāṃsi teṣāṃ bahudhā ca bāhūn // 8.55.6 chatrāṇi vālavyajanāni ketūn; aśvān rathān pattigaṇān dvipāṃś ca / te petur urvyāṃ bahudhā virūpā; vātaprabhagnāni yathā vanāni // 8.55.7 suvarṇajālāvatatā mahāgajāḥ; savaijayantīdhvajayodhakalpitāḥ / suvarṇapuṅkhair iṣubhiḥ samācitāś; cakāśire prajvalitā yathācalāḥ // 8.55.8 vidārya nāgāṃś ca rathāṃś ca vājinaḥ; śarottamair vāsavavajrasaṃnibhaiḥ / drutaṃ yayau karṇajighāṃsayā tathā; yathā marutvān balabhedane purā // 8.55.9 tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama / praviveśa mahābāhur makaraḥ sāgaraṃ yathā // 8.55.10 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ / gajāśvasādibahulāḥ pāṇḍavaṃ samupādravan // 8.55.11 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt / sāgarasyeva mattasya yathā syāt salilasvanaḥ // 8.55.12 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ / abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam // 8.55.13 teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām / arjuno vyadhamat sainyaṃ mahāvāto ghanān iva // 8.55.14 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ / abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ // 8.55.15 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām / preṣayām āsa viśikhair yamasya sadanaṃ prati // 8.55.16 te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ / tatra tatra sma līyante bhaye jāte mahārathāḥ // 8.55.17 teṣāṃ catuḥśatān vīrān yatamānān mahārathān / arjuno niśitair bāṇair anayad yamasādanam // 8.55.18 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ / arjunaṃ samabhityajya dudruvur vai diśo bhayāt // 8.55.19 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe / mahaughasyeva bhadraṃ te girim āsādya dīryataḥ // 8.55.20 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ / prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa // 8.55.21 tasya śabdo mahān āsīt parān abhimukhasya vai / garuḍasyeva patataḥ pannagārthe yathā purā // 8.55.22 taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ / babhūva paramaprītaḥ pārthadarśanalālasaḥ // 8.55.23 śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān / tyaktvā prāṇān mahārāja senāṃ tava mamarda ha // 8.55.24 sa vāyuvegapratimo vāyuvegasamo jave / vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān // 8.55.25 tenārdyamānā rājendra senā tava viśāṃ pate / vyabhrāmyata mahārāja bhinnā naur iva sāgare // 8.55.26 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam / śarair avacakartograiḥ preṣayiṣyan yamakṣayam // 8.55.27 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam / vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye // 8.55.28 tathārditān bhīmabalān bhīmasenena bhārata / dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt // 8.55.29 sainikān sa maheṣvāso yodhāṃś ca bharatarṣabha / samādiśad raṇe sarvān hata bhīmam iti sma ha // 8.55.30 tasmin hate hataṃ manye sarvasainyam aśeṣataḥ // 8.55.30.2 pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ / bhīmaṃ pracchādayām āsuḥ śaravarṣaiḥ samantataḥ // 8.55.31 gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ / rathā hayāś ca rājendra parivavrur vṛkodaram // 8.55.32 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ / śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ // 8.55.33 sa rarāja tathā saṃkhye darśanīyo narottamaḥ / nirviśeṣaṃ mahārāja yathā hi vijayas tathā // 8.55.34 tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan / krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram // 8.55.35 sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ / niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi // 8.55.36 hatvā daśa sahasrāṇi gajānām anivartinām / nṛṇāṃ śatasahasre dve dve śate caiva bhārata // 8.55.37 pañca cāśvasahasrāṇi rathānāṃ śatam eva ca / hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamām // 8.55.38 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām / naramīnām aśvanakrāṃ keśaśaivalaśādvalām // 8.55.39 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm / ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām // 8.55.40 dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām / yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam // 8.55.41 kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām / yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ // 8.55.42 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ / tatas tato 'pātayata yodhāñ śatasahasraśaḥ // 8.55.43 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge / duryodhano mahārāja śakuniṃ vākyam abravīt // 8.55.44 jaya mātula saṃgrāme bhīmasenaṃ mahābalam / asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam // 8.55.45 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān / raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ // 8.55.46 sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam / vārayām āsa taṃ vīro veleva makarālayam // 8.55.47 sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ // 8.55.47.2 śakunis tasya rājendra vāme pārśve stanāntare / preṣayām āsa nārācān rukmapuṅkhāñ śilāśitān // 8.55.48 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ / nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ // 8.55.49 so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam / preṣayām āsa sahasā saubalaṃ prati bhārata // 8.55.50 tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ / ciccheda śatadhā rājan kṛtahasto mahābalaḥ // 8.55.51 tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate / dhanuś ciccheda bhallena saubalasya hasann iva // 8.55.52 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān / anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa // 8.55.53 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ / caturbhiḥ sārathiṃ hy ārcchad bhīmaṃ pañcabhir eva ca // 8.55.54 dhvajam ekena ciccheda chatraṃ dvābhyāṃ viśāṃ pate / caturbhiś caturo vāhān vivyādha subalātmajaḥ // 8.55.55 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān / śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm // 8.55.56 sā bhīmabhujanirmuktā nāgajihveva cañcalā / nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ // 8.55.57 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām / bhīmasenāya cikṣepa kruddharūpo viśāṃ pate // 8.55.58 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ / papāta ca tato bhūmau yathā vidyun nabhaścyutā // 8.55.59 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ / na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām // 8.55.60 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ / muhūrtād iva rājendra chādayām āsa sāyakaiḥ // 8.55.61 saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ // 8.55.61.2 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate / dhvajaṃ ciccheda bhallena tvaramāṇaḥ parākramī // 8.55.62 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ / tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan // 8.55.63 śaraiś ca bahudhā rājan bhīmam ārcchat samantataḥ // 8.55.63.2 pratihatya tu vegena bhīmasenaḥ pratāpavān / dhanuś ciccheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ // 8.55.64 so 'tividdho balavatā śatruṇā śatrukarśanaḥ / nipapāta tato bhūmau kiṃ cit prāṇo narādhipa // 8.55.65 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate / apovāha rathenājau bhīmasenasya paśyataḥ // 8.55.66 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ / pradudruvur diśo bhītā bhīmāj jāte mahābhaye // 8.55.67 saubale nirjite rājan bhīmasenena dhanvinā / bhayena mahatā bhagnaḥ putro duryodhanas tava // 8.55.68 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati // 8.55.68.2 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata / viprajagmuḥ samutsṛjya dvairathāni samantataḥ // 8.55.69 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān / javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn // 8.55.70 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ / karṇam āsādya samare sthitā rājan samantataḥ // 8.55.71 sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ // 8.55.71.2 bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ / bhavanti puruṣavyāghra nāvikāḥ kālaparyaye // 8.55.72 tathā karṇaṃ samāsādya tāvakā bharatarṣabha / samāśvastāḥ sthitā rājan saṃprahṛṣṭāḥ parasparam // 8.55.73 samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam // 8.55.73.2 tato bhagneṣu sainyeṣu bhīmasenena saṃyuge / duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya // 8.56.1 karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi / kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā // 8.56.2 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam / yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api // 8.56.3 kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ / śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya // 8.56.4 tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā / rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi // 8.56.5 putrā vā mama durdharṣā rājāno vā mahārathāḥ / etan me sarvam ācakṣva kuśalo hy asi saṃjaya // 8.56.6 aparāhṇe mahārāja sūtaputraḥ pratāpavān / jaghāna somakān sarvān bhīmasenasya paśyataḥ // 8.56.7 bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat // 8.56.7.2 drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā / yantāram abravīt karṇaḥ pāñcālān eva mā vaha // 8.56.8 madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān / prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ // 8.56.9 praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ / nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ // 8.56.10 taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam / saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate // 8.56.11 tato rathasya ninadaḥ prādurāsīn mahāraṇe / parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ // 8.56.12 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ / jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ // 8.56.13 taṃ tathā samare karma kurvāṇam atimānuṣam / parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ // 8.56.14 taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ / nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ // 8.56.15 parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ // 8.56.15.2 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ / atāḍayad raṇe śūro jatrudeśe narottamaḥ // 8.56.16 śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ / draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ // 8.56.17 nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ // 8.56.17.2 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām / vivyādha samare kruddho jatrudeśe mahābalaḥ // 8.56.18 tataḥ prahasyādhirathir vikṣipan dhanur uttamam / mumoca niśitān bāṇān pīḍayan sumahābalaḥ // 8.56.19 tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ // 8.56.19.2 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ / athainaṃ navabhir bāṇair ājaghāna stanāntare // 8.56.20 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ / sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ // 8.56.21 virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ / akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat // 8.56.22 vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ / pāñcālān ahanac chūraś cedīnāṃ ca mahārathān // 8.56.23 te vadhyamānāḥ samare cedimatsyā viśāṃ pate / karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan // 8.56.24 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ // 8.56.24.2 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata / yad ekaḥ samare śūrān sūtaputraḥ pratāpavān // 8.56.25 yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ / pāṇḍaveyān mahārāja śarair vāritavān raṇe // 8.56.26 tatra bhārata karṇasya lāghavena mahātmanaḥ / tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ // 8.56.27 apūjayan maheṣvāsā dhārtarāṣṭrā narottamam / karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām // 8.56.28 tataḥ karṇo mahārāja dadāha ripuvāhinīm / kakṣam iddho yathā vahnir nidāghe jvalito mahān // 8.56.29 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ / prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam // 8.56.30 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe / vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ // 8.56.31 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ / karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ // 8.56.32 tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ / yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum // 8.56.33 yathaughaḥ parvataśreṣṭham āsādyābhipradīryate / tathā tat pāṇḍavaṃ sainyaṃ karṇam āsādya dīryate // 8.56.34 karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan / dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm // 8.56.35 śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān / bāhūṃś ca vīro vīrāṇāṃ ciccheda laghu ceṣubhiḥ // 8.56.36 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān / rathāṃś ca vividhān rājan patākā vyajanāni ca // 8.56.37 akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca / ciccheda śatadhā karṇo yodhavratam anuṣṭhitaḥ // 8.56.38 tatra bhārata karṇena nihatair gajavājibhiḥ / agamyarūpā pṛthivī māṃsaśoṇitakardamā // 8.56.39 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ / rathaiś ca kuñjaraiś caiva na prājñāyata kiṃ cana // 8.56.40 nāpi sve na pare yodhāḥ prājñāyanta parasparam / ghore śarāndhakāre tu karṇāstre ca vijṛmbhite // 8.56.41 rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ / saṃchāditā mahārāja yatamānā mahārathāḥ // 8.56.42 te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ / abhajyanta mahārāja yatamānā mahārathāḥ // 8.56.43 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane / karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ // 8.56.44 kālayām āsa tat sainyaṃ yathā paśugaṇān vṛkaḥ // 8.56.44.2 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm / abhijagmur maheṣvāsā ruvanto bhairavān ravān // 8.56.45 duryodhano hi rājendra mudā paramayā yutaḥ / vādayām āsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ // 8.56.46 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ / nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam // 8.56.47 tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ / anekaśo mahārāja babhañja puruṣarṣabhaḥ // 8.56.48 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ / nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ // 8.56.49 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata / nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān // 8.56.50 āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ / kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha // 8.56.51 evam etān mahārāja naravājirathadvipān / hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ // 8.56.52 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ / tathā sa somakān hatvā tasthāv eko mahārathaḥ // 8.56.53 tatrādbhutam apaśyāma pāñcālānāṃ parākramam / vadhyamānāpi karṇena nājahū raṇamūrdhani // 8.56.54 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā / aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ // 8.56.55 nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ // 8.56.55.2 karṇaputrau ca rājendra bhrātarau satyavikramau / anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ // 8.56.56 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat // 8.56.56.2 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau / draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam // 8.56.57 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ / tāvakānām api raṇe bhīmaṃ prāpya mahābalam // 8.56.58 arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham / sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe // 8.57.1 śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm / vāsudevam idaṃ vākyam abravīt puruṣarṣabha // 8.57.2 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate / bhīmasenādayaś caite yodhayanti mahārathān // 8.57.3 ete dravanti pāñcālāḥ karṇāt trastā janārdana // 8.57.3.2 eṣa duryodhano rājā śvetacchatreṇa bhāsvatā / karṇena bhagnān pāñcālān drāvayan bahu śobhate // 8.57.4 kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ / ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ // 8.57.5 avadhyamānās te 'smābhir ghātayiṣyanti somakān // 8.57.5.2 eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ / sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate // 8.57.6 tatra me buddhir utpannā vāhayātra mahāratham / nāhatvā samare karṇaṃ nivartiṣye kathaṃ cana // 8.57.7 rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān / niḥśeṣān samare kuryāt paśyator nau janārdana // 8.57.8 tataḥ prāyād rathenāśu keśavas tava vāhinīm / karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā // 8.57.9 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ / āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ // 8.57.10 rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau / vāsavāśanitulyasya mahaughasyeva māriṣa // 8.57.11 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ / abhyayād aprameyātmā vijayas tava vāhinīm // 8.57.12 tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim / madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ // 8.57.13 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ / nighnann amitrān samare yaṃ karṇa paripṛcchasi // 8.57.14 eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ / taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati // 8.57.15 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ / arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn // 8.57.16 varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ / tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ // 8.57.17 na hy avasthāpyate pārtho yuyutsuḥ kena cit saha / tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare // 8.57.18 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam / śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam // 8.57.19 draupadeyān yudhāmanyum uttamaujasam eva ca / nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca // 8.57.20 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa / krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām // 8.57.21 tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam / tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ // 8.57.22 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam / arjunaṃ samare kruddhaṃ yo velām iva dhārayet // 8.57.23 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ / eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ // 8.57.24 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave / tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam // 8.57.25 tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api / savyasācipratirathas taṃ nivartaya pāṇḍavam // 8.57.26 lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā / layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam // 8.57.27 ete dravanti samare dhārtarāṣṭrā mahārathāḥ / arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ // 8.57.28 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ / bhayahā yo bhaved vīra tvām ṛte sūtanandana // 8.57.29 ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge / viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ // 8.57.30 vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā / gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ // 8.57.31 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam / vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā // 8.57.32 prakṛtistho hi me śalya idānīṃ saṃmatas tathā / pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt // 8.57.33 paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me / eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm // 8.57.34 kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te / nāhatvā yudhi tau vīrāv apayāsye kathaṃ cana // 8.57.35 svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ / kṛtārtho vā bhaviṣyāmi hatvā tāv atha vā hataḥ // 8.57.36 naitādṛśo jātu babhūva loke; rathottamo yāvad anuśrutaṃ naḥ / tam īdṛśaṃ pratiyotsyāmi pārthaṃ; mahāhave paśya ca pauruṣaṃ me // 8.57.37 rathe caraty eṣa rathapravīraḥ; śīghrair hayaiḥ kauravarājaputraḥ / sa vādya māṃ neṣyati kṛcchram etat; karṇasyāntād etad antāḥ stha sarve // 8.57.38 asvedinau rājaputrasya hastāv; avepinau jātakiṇau bṛhantau / dṛḍhāyudhaḥ kṛtimān kṣiprahasto; na pāṇḍaveyena samo 'sti yodhaḥ // 8.57.39 gṛhṇāty anekān api kaṅkapatrān; ekaṃ yathā tān kṣitipān pramathya / te krośamātraṃ nipatanty amoghāḥ; kas tena yodho 'sti samaḥ pṛthivyām // 8.57.40 atoṣayat pāṇḍaveyo hutāśaṃ; kṛṣṇadvitīyo 'tirathas tarasvī / lebhe cakraṃ yatra kṛṣṇo mahātmā; dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī // 8.57.41 śvetāśvayuktaṃ ca sughoṣam agryaṃ; rathaṃ mahābāhur adīnasattvaḥ / maheṣudhī cākṣayau divyarūpau; śastrāṇi divyāni ca havyavāhāt // 8.57.42 tathendraloke nijaghāna daityān; asaṃkhyeyān kālakeyāṃś ca sarvān / lebhe śaṅkhaṃ devadattaṃ sma tatra; ko nāma tenābhyadhikaḥ pṛthivyām // 8.57.43 mahādevaṃ toṣayām āsa caiva; sākṣāt suyuddhena mahānubhāvaḥ / lebhe tataḥ pāśupataṃ sughoraṃ; trailokyasaṃhārakaraṃ mahāstram // 8.57.44 pṛthak pṛthag lokapālāḥ sametā; dadur hy astrāṇy aprameyāṇi yasya / yais tāñ jaghānāśu raṇe nṛsiṃhān; sa kālakhañjān asurān sametān // 8.57.45 tathā virāṭasya pure sametān; sarvān asmān ekarathena jitvā / jahāra tad godhanam ājimadhye; vastrāṇi cādatta mahārathebhyaḥ // 8.57.46 tam īdṛśaṃ vīryaguṇopapannaṃ; kṛṣṇadvitīyaṃ varaye raṇāya / anantavīryeṇa ca keśavena; nārāyaṇenāpratimena guptam // 8.57.47 varṣāyutair yasya guṇā na śakyā; vaktuṃ sametair api sarvalokaiḥ / mahātmanaḥ śaṅkhacakrāsipāṇer; viṣṇor jiṣṇor vasudevātmajasya // 8.57.48 bhayaṃ me vai jāyate sādhvasaṃ ca; dṛṣṭvā kṛṣṇāv ekarathe sametau // 8.57.48.2 ubhau hi śūrau kṛtinau dṛḍhāstrau; mahārathau saṃhananopapannau / etādṛśau phalgunavāsudevau; ko 'nyaḥ pratīyān mad ṛte nu śalya // 8.57.49 etāv ahaṃ yudhi vā pātayiṣye; māṃ vā kṛṣṇau nihaniṣyato 'dya / iti bruvañ śalyam amitrahantā; karṇo raṇe megha ivonnanāda // 8.57.50 abhyetya putreṇa tavābhinanditaḥ; sametya covāca kurupravīrān / kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau; tathaiva gāndhāranṛpaṃ sahānujam // 8.57.51 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ; padātino 'tha dvipasādino 'nyān // 8.57.51.2 nirundhatābhidravatācyutārjunau; śrameṇa saṃyojayatāśu sarvataḥ / yathā bhavadbhir bhṛśavikṣatāv ubhau; sukhena hanyām aham adya bhūmipāḥ // 8.57.52 tatheti coktvā tvaritāḥ sma te 'rjunaṃ; jighāṃsavo vīratamāḥ samabhyayuḥ / nadīnadān bhūrijalo mahārṇavo; yathā tathā tān samare 'rjuno 'grasat // 8.57.53 na saṃdadhāno na tathā śarottamān; pramuñcamāno ripubhiḥ pradṛśyate / dhanaṃjayas tasya śaraiś ca dāritā; hatāś ca petur naravājikuñjarāḥ // 8.57.54 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ; yugāntasūryapratimānatejasam / na kauravāḥ śekur udīkṣituṃ jayaṃ; yathā raviṃ vyādhitacakṣuṣo janāḥ // 8.57.55 tam abhyadhāvad visṛjañ śarān kṛpas; tathaiva bhojas tava cātmajaḥ svayam / jighāṃsubhis tān kuśalaiḥ śarottamān; mahāhave saṃjavitān prayatnataḥ // 8.57.56 śaraiḥ praciccheda ca pāṇḍavas tvaran; parābhinad vakṣasi ca tribhis tribhiḥ // 8.57.56.2 sa gāṇḍivābhyāyatapūrṇamaṇḍalas; tapan ripūn arjunabhāskaro babhau / śarograraśmiḥ śuciśukramadhyago; yathaiva sūryaḥ pariveṣagas tathā // 8.57.57 athāgryabāṇair daśabhir dhanaṃjayaṃ; parābhinad droṇasuto 'cyutaṃ tribhiḥ / caturbhir aśvāṃś caturaḥ kapiṃ tathā; śaraiḥ sa nārācavarair avākirat // 8.57.58 tathā tu tat tat sphurad āttakārmukaṃ; tribhiḥ śarair yantṛśiraḥ kṣureṇa / hayāṃś caturbhiś caturas tribhir dhvajaṃ; dhanaṃjayo drauṇirathān nyapātayat // 8.57.59 sa roṣapūrṇo 'śanivajrahāṭakair; alaṃkṛtaṃ takṣakabhogavarcasam / subandhanaṃ kārmukam anyad ādade; yathā mahāhipravaraṃ gires tathā // 8.57.60 svam āyudhaṃ copavikīrya bhūtale; dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ / samānayānāv ajitau narottamau; śarottamair drauṇir avidhyad antikāt // 8.57.61 kṛpaś ca bhojaś ca tathātmajaś ca te; tamonudaṃ vāridharā ivāpatan / kṛpasya pārthaḥ saśaraṃ śarāsanaṃ; hayān dhvajaṃ sārathim eva patribhiḥ // 8.57.62 śaraiḥ praciccheda tavātmajasya; dhvajaṃ dhanuś ca pracakarta nardataḥ / jaghāna cāśvān kṛtavarmaṇaḥ śubhān; dhvajaṃ ca ciccheda tataḥ pratāpavān // 8.57.63 savājisūteṣv asanān saketanāñ; jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ / tataḥ prakīrṇaṃ sumahad balaṃ tava; pradāritaṃ setur ivāmbhasā yathā // 8.57.64 tato 'rjunasyāśu rathena keśavaś; cakāra śatrūn apasavyam āturān // 8.57.64.2 tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ; śatakratuṃ vṛtranijaghnuṣaṃ yathā / samanvadhāvan punar ucchritair dhvajai; rathaiḥ suyuktair apare yuyutsavaḥ // 8.57.65 athābhisṛtya prativārya tān arīn; dhanaṃjayasyābhi rathaṃ mahārathāḥ / śikhaṇḍiśaineyayamāḥ śitaiḥ śarair; vidārayanto vyanadan subhairavam // 8.57.66 tato 'bhijaghnuḥ kupitāḥ parasparaṃ; śarais tadāñjogatibhiḥ sutejanaiḥ / kurupravīrāḥ saha sṛñjayair yathā;surāḥ purā devavarair ayodhayan // 8.57.67 jayepsavaḥ svargamanāya cotsukāḥ; patanti nāgāśvarathāḥ paraṃtapa / jagarjur uccair balavac ca vivyadhuḥ; śaraiḥ sumuktair itaretaraṃ pṛthak // 8.57.68 śarāndhakāre tu mahātmabhiḥ kṛte; mahāmṛdhe yodhavaraiḥ parasparam / babhur daśāśā na divaṃ ca pārthiva; prabhā ca sūryasya tamovṛtābhavat // 8.57.69 rājan kurūṇāṃ pravarair balair bhīmam abhidrutam / majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ // 8.58.1 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ / prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ // 8.58.2 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ / adṛśyanta tathānye ca nighnantas tava vāhinīm // 8.58.3 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ / dhanaṃjayo mahārāja kurūṇām antako 'bhavat // 8.58.4 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api / gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha // 8.58.5 chinnagātrair vikavacair viśiraskaiḥ samantataḥ / patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam // 8.58.6 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ / raṇabhūmir abhūd rājan mahāvaitaraṇī yathā // 8.58.7 īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām / sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī // 8.58.8 suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ / āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ // 8.58.9 kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ // 8.58.9.2 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā / paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ // 8.58.10 dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ / abhipede 'rjunaratho ghanān bhindann ivāṃśumān // 8.58.11 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ / viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ // 8.58.12 apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai // 8.58.12.2 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam / ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare // 8.58.13 tataḥ prādīryata camūr dhanaṃjayaśarāhatā / mahāvātasamāviddhā mahānaur iva sāgare // 8.58.14 nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ / alātolkāśaniprakhyās tava sainyaṃ vinirdahan // 8.58.15 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā / tathā tava mahat sainyaṃ prāsphurac charapīḍitam // 8.58.16 saṃpiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā / hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ // 8.58.17 mahāvane mṛgagaṇā dāvāgnigrasitā yathā / kuravaḥ paryavartanta nirdagdhāḥ savyasācinā // 8.58.18 utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe / balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham // 8.58.19 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ / bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata // 8.58.20 samāgamya sa bhīmena mantrayitvā ca phalgunaḥ / viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram // 8.58.21 bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ / nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata // 8.58.22 tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ / duḥśāsanād avarajais tava putrair dhanaṃjayaḥ // 8.58.23 te tam abhyardayan bāṇair ulkābhir iva kuñjaram / ātateṣv asanāḥ krūrā nṛtyanta iva bhārata // 8.58.24 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ / tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune // 8.58.25 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān / nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat // 8.58.26 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat / roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale // 8.58.27 tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva // 8.58.27.2 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān / rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā // 8.58.28 taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam / yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ // 8.59.1 parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam // 8.59.1.2 kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān / muktājālapraticchannān praiṣīt karṇarathaṃ prati // 8.59.2 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam / bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ // 8.59.3 tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān / jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ // 8.59.4 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā / savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā // 8.59.5 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama / nirbhayā bharataśreṣṭham abhyavartanta phalgunam // 8.59.6 tad āyastam amuktāstram udīrṇavaravāraṇam / putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ // 8.59.7 śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ / prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam // 8.59.8 tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām / vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ // 8.59.9 tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ / pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt // 8.59.10 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ / kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan // 8.59.11 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan / ciccheda niśitair bhallair ardhacandraiś ca phalgunaḥ // 8.59.12 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ / sapatākān sahārohān girīn vajrair ivābhinat // 8.59.13 te hemapuṅkhair iṣubhir ācitā hemamālinaḥ / hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ // 8.59.14 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate / stanatāṃ kūjatāṃ caiva manuṣyagajavājinām // 8.59.15 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ / aśvāś ca paryadhāvanta hatārohā diśo daśa // 8.59.16 rathā hīnā mahārāja rathibhir vājibhis tathā / gandharvanagarākārā dṛśyante sma sahasraśaḥ // 8.59.17 aśvārohā mahārāja dhāvamānās tatas tataḥ / tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ // 8.59.18 tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata / yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi // 8.59.19 tatas tryaṅgeṇa mahatā balena bharatarṣabha / dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam // 8.59.20 hatāvaśeṣān utsṛjya tvadīyān kati cid rathān / javenābhyadravad rājan dhanaṃjayarathaṃ prati // 8.59.21 tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam / dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati // 8.59.22 hatāvaśiṣṭāṃs turagān arjunena mahājavān / bhīmo vyadhamad abhrānto gadāpāṇir mahāhave // 8.59.23 kālarātrim ivātyugrāṃ naranāgāśvabhojanām / prākārāṭṭapuradvāradāraṇīm atidāruṇām // 8.59.24 tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat / sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa // 8.59.25 kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ / pothayām āsa gadayā saśabdaṃ te 'patan hatāḥ // 8.59.26 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ / punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt // 8.59.27 hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam / vyālambata mahārāja prāyaśaḥ śastraveṣṭitam // 8.59.28 vilambamānaṃ tat sainyam apragalbham avasthitam / dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ // 8.59.29 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe / rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ // 8.59.30 hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam / alātacakravat sainyaṃ tadābhramata tāvakam // 8.59.31 ādīptaṃ tava tat sainyaṃ śaraiś chinnatanucchadam / āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā // 8.59.32 tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ / nirāśāḥ samapadyanta sarve karṇasya jīvite // 8.59.33 aviṣahyaṃ tu pārthasya śarasaṃpātam āhave / matvā nyavartan kuravo jitā gāṇḍīvadhanvanā // 8.59.34 te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ / pradudruvur diśo bhītāś cukruśuś cāpi sūtajam // 8.59.35 abhyadravata tān pārthaḥ kirañ śaraśatān bahūn / harṣayan pāṇḍavān yodhān bhīmasenapurogamān // 8.59.36 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati / agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā // 8.59.37 kuravo hi mahārāja nirviṣāḥ pannagā iva / karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ // 8.59.38 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata / dharmam evopalīyante karmavanti hi yāni ca // 8.59.39 tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa / upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ // 8.59.40 tāñ śoṇitapariklinnān viṣamasthāñ śarāturān / mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca // 8.59.41 saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam / dhanur visphārayan karṇas tasthau śatrujighāṃsayā // 8.59.42 pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ // 8.59.42.2 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ / karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam // 8.59.43 tataḥ śarasahasrāṇi karṇamuktāni māriṣa / vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara // 8.59.44 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate / vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām // 8.59.45 tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan / pāñcālaputrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān // 8.60.1 sūtaṃ rathād añjalikena pātya; jaghāna cāśvāñ janamejayasya / śatānīkaṃ sutasomaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat // 8.60.2 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye / hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeyaputraṃ nyavadhīd viśokam // 8.60.3 tam abhyadhāvan nihate kumāre; kaikeyasenāpatir ugradhanvā / śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam // 8.60.4 tasyārdhacandrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ / sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ // 8.60.5 hatāśvam añjogatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ / pracchādya nṛtyann iva sautiputraḥ; śaineyabāṇābhihataḥ papāta // 8.60.6 putre hate krodhaparītacetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ / hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham // 8.60.7 sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam / śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca; cchittvā śarābhyām ahanat sujātam // 8.60.8 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dhārṣṭadyumnaśiraś cakarta / athābhinat sutasomaṃ śareṇa; sa saṃśitenādhirathir mahātmā // 8.60.9 athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ / apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha // 8.60.10 tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma / bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ rathayūthapena // 8.60.11 visphārya gāṇḍīvam athograghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca / bāṇāndhakāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca // 8.60.12 taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram / tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau // 8.60.13 atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan / rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca // 8.60.14 tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca / karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena // 8.60.15 te pañca pāñcālarathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ / tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi // 8.60.16 teṣāṃ dhanūṃṣi dhvajavājisūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ / tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda // 8.60.17 tasyāsyatas tān abhinighnataś ca; jyābāṇahastasya dhanuḥsvanena / sādridrumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat // 8.60.18 sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan / babhau raṇe dīptamarīcimaṇḍalo; yathāṃśumālī pariveṣavāṃs tathā // 8.60.19 śikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam / tribhir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somakapārṣatātmajau // 8.60.20 parājitāḥ pañca mahārathās tu te; mahāhave sūtasutena māriṣa / nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ // 8.60.21 nimajjatas tān atha karṇasāgare; vipannanāvo vaṇijo yathārṇave / uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān // 8.60.22 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair; nikṛtya karṇaprahitān iṣūn bahūn / vidārya karṇaṃ niśitair ayasmayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ // 8.60.23 kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat / sa taiś caturbhir yuyudhe yadūttamo; digīśvarair daityapatir yathā tathā // 8.60.24 samānateneṣvasanena kūjatā; bhṛśātatenāmitabāṇavarṣiṇā / babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabhomadhyagato yathā raviḥ // 8.60.25 punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapāḥ / sametya pāñcālarathā mahāraṇe; marudgaṇāḥ śakram ivārinigrahe // 8.60.26 tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha / rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat // 8.60.27 rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidhaśastraveṣṭitāḥ / paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca // 8.60.28 tathā gate bhīmam abhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ / tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān // 8.60.29 tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat / paraspareṇābhiniviṣṭaroṣayor; udagrayoḥ śambaraśakrayor yathā // 8.60.30 śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam / sakṛtprabhinnāv iva vāśitāntare; mahāgajau manmathasaktacetasau // 8.60.31 tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat / lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ // 8.60.32 sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat / svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat // 8.60.33 tatrākarod duṣkaraṃ rājaputro; duḥśāsanas tumule yudhyamānaḥ / ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat // 8.61.1 tato 'bhinad bahubhiḥ kṣipram eva; vareṣubhir bhīmasenaṃ mahātmā / sa vikṣaran nāga iva prabhinno; gadām asmai tumule prāhiṇod vai // 8.61.2 tayāharad daśa dhanvantarāṇi; duḥśāsanaṃ bhīmasenaḥ prasahya / tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā // 8.61.3 hayāḥ sasūtāś ca hatā narendra; cūrṇīkṛtaś cāsya rathaḥ patantyā / vidhvastavarmābharaṇāmbarasrag; viceṣṭamāno bhṛśavedanārtaḥ // 8.61.4 tataḥ smṛtvā bhīmasenas tarasvī; sāpatnakaṃ yat prayuktaṃ sutais te / rathād avaplutya gataḥ sa bhūmau; yatnena tasmin praṇidhāya cakṣuḥ // 8.61.5 asiṃ samuddhṛtya śitaṃ sudhāraṃ; kaṇṭhe samākramya ca vepamānam / utkṛtya vakṣaḥ patitasya bhūmāv; athāpibac choṇitam asya koṣṇam // 8.61.6 āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho 'tivelaṃ prajagāda vākyam // 8.61.6.2 stanyasya mātur madhusarpiṣo vā; mādhvīkapānasya ca satkṛtasya / divyasya vā toyarasasya pānāt; payodadhibhyāṃ mathitāc ca mukhyāt // 8.61.7 sarvebhya evābhyadhiko raso 'yaṃ; mato mamādyāhitalohitasya // 8.61.7.2 evaṃ bruvāṇaṃ punar ādravantam; āsvādya valgantam atiprahṛṣṭam / ye bhīmasenaṃ dadṛśus tadānīṃ; bhayena te 'pi vyathitā nipetuḥ // 8.61.8 ye cāpi tatrāpatitā manuṣyās; teṣāṃ karebhyaḥ patitaṃ ca śastram / bhayāc ca saṃcukruśur uccakais te; nimīlitākṣā dadṛśuś ca tan na // 8.61.9 ye tatra bhīmaṃ dadṛśuḥ samantād; dauḥśāsanaṃ tadrudhiraṃ pibantam / sarve palāyanta bhayābhipannā; nāyaṃ manuṣya iti bhāṣamāṇāḥ // 8.61.10 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt / eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama // 8.61.11 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti // 8.61.11.2 pramāṇakoṭyāṃ śayanaṃ kālakūṭasya bhojanam / daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani // 8.61.12 dyūtena rājyaharaṇam araṇye vasatiś ca yā / iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani // 8.61.13 duḥkhāny etāni jānīmo na sukhāni kadā cana / dhṛtarāṣṭrasya daurātmyāt saputrasya sadā vayam // 8.61.14 ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ / punar āha mahārāja smayaṃs tau keśavārjunau // 8.61.15 duḥśāsane yad raṇe saṃśrutaṃ me; tad vai sarvaṃ kṛtam adyeha vīrau / adyaiva dāsyāmy aparaṃ dvitīyaṃ; duryodhanaṃ yajñapaśuṃ viśasya // 8.61.16 śiro mṛditvā ca padā durātmanaḥ; śāntiṃ lapsye kauravāṇāṃ samakṣam // 8.61.16.2 etāvad uktvā vacanaṃ prahṛṣṭo; nanāda coccai rudhirārdragātraḥ / nanarta caivātibalo mahātmā; vṛtraṃ nihatyeva sahasranetraḥ // 8.61.17 duḥśāsane tu nihate putrās tava mahārathāḥ / mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ // 8.62.1 daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ // 8.62.1.2 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ / alolupaḥ śalaḥ saṃdho vātavegasuvarcasau // 8.62.2 ete sametya sahitā bhrātṛvyasanakarśitāḥ / bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan // 8.62.3 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ / bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau // 8.62.4 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ / rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam // 8.62.5 hateṣu teṣu vīreṣu pradudrāva balaṃ tava / paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam // 8.62.6 tataḥ karṇo mahārāja praviveśa mahāraṇam / dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva // 8.62.7 tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ / uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama // 8.62.8 mā vyathāṃ kuru rādheya naitat tvayy upapadyate // 8.62.8.2 ete dravanti rājāno bhīmasenabhayārditāḥ / duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ // 8.62.9 duḥśāsanasya rudhire pīyamāne mahātmanā / vyāpannacetasaś caiva śokopahatamanyavaḥ // 8.62.10 duryodhanam upāsante parivārya samantataḥ / kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ // 8.62.11 pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ / tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ // 8.62.12 sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ / kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam // 8.62.13 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ / tam udvaha mahābāho yathāśakti yathābalam // 8.62.14 jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye // 8.62.14.2 vṛṣasenaś ca rādheya saṃkruddhas tanayas tava / tvayi mohasamāpanne pāṇḍavān abhidhāvati // 8.62.15 etac chrutvā tu vacanaṃ śalyasyāmitatejasaḥ / hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram // 8.62.16 tataḥ kruddho vṛṣaseno 'bhyadhāvad; ātasthivāṃsaṃ svarathaṃ hatārim / vṛkodaraṃ kālam ivāttadaṇḍaṃ; gadāhastaṃ pothamānaṃ tvadīyān // 8.62.17 tam abhyadhāvan nakulaḥ pravīro; roṣād amitraṃ pratudan pṛṣatkaiḥ / karṇasya putraṃ samare prahṛṣṭaṃ; jiṣṇur jighāṃsur maghaveva jambham // 8.62.18 tato dhvajaṃ sphāṭikacitrakambuṃ; ciccheda vīro nakulaḥ kṣureṇa / karṇātmajasyeṣvasanaṃ ca citraṃ; bhallena jāmbūnadapaṭṭanaddham // 8.62.19 athānyad ādāya dhanuḥ suśīghraṃ; karṇātmajaḥ pāṇḍavam abhyavidhyat / divyair mahāstrair nakulaṃ mahāstro; duḥśāsanasyāpacitiṃ yiyāsuḥ // 8.62.20 tataḥ kruddho nakulas taṃ mahātmā; śarair maholkāpratimair avidhyat / divyair astrair abhyavidhyac ca so 'pi; karṇasya putro nakulaṃ kṛtāstraḥ // 8.62.21 karṇasya putro nakulasya rājan; sarvān aśvān akṣiṇod uttamāstraiḥ / vanāyujān sukumārasya śubhrān; alaṃkṛtāñ jātarūpeṇa śīghrān // 8.62.22 tato hatāśvād avaruhya yānād; ādāya carma ruciraṃ cāṣṭacandram / ākāśasaṃkāśam asiṃ gṛhītvā; poplūyamānaḥ khagavac cacāra // 8.62.23 tato 'ntarikṣe nṛvarāśvanāgāṃś; ciccheda mārgān vicaran vicitrān / te prāpatann asinā gāṃ viśastā; yathāśvamedhe paśavaḥ śamitrā // 8.62.24 dvisāhasrā viditā yuddhaśauṇḍā; nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ / ekena śīghraṃ nakulena kṛttāḥ; sārepsunevottamacandanās te // 8.62.25 tam āpatantaṃ nakulaṃ so 'bhipatya; samantataḥ sāyakair abhyavidhyat / sa tudyamāno nakulaḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ // 8.62.26 taṃ karṇaputro vidhamantam ekaṃ; narāśvamātaṅgarathapravekān / krīḍantam aṣṭādaśabhiḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ // 8.62.27 tato 'bhyadhāvat samare jighāṃsuḥ; karṇātmajaṃ pāṇḍusuto nṛvīraḥ / tasyeṣubhir vyadhamat karṇaputro; mahāraṇe carma sahasratāram // 8.62.28 tasyāyasaṃ niśitaṃ tīkṣṇadhāram; asiṃ vikośaṃ gurubhārasāham / dviṣaccharīrāpaharaṃ sughoram; ādhunvataḥ sarpam ivograrūpam // 8.62.29 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś; cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ / punaś ca pītair niśitaiḥ pṛṣatkaiḥ; stanāntare gāḍham athābhyavidhyat // 8.62.30 sa bhīmasenasya rathaṃ hatāśvo; mādrīsutaḥ karṇasutābhitaptaḥ / āpupluve siṃha ivācalāgraṃ; saṃprekṣamāṇasya dhanaṃjayasya // 8.62.31 nakulam atha viditvā chinnabāṇāsanāsiṃ; viratham ariśarārtaṃ karṇaputrāstrabhagnam / pavanadhutapatākā hrādino valgitāśvā; varapuruṣaniyattās te rathāḥ śīghram īyuḥ // 8.62.32 drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā; drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ / dviradarathanarāśvān sūdayantas tvadīyān; bhujagapatinikāśair mārgaṇair āttaśastrāḥ // 8.62.33 atha tava rathamukhyās tān pratīyus tvaranto; hṛdikasutakṛpau ca drauṇiduryodhanau ca / śakuniśukavṛkāś ca krāthadevāvṛdhau ca; dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca // 8.62.34 tava naravaravaryās tān daśaikaṃ ca vīrān; pravaraśaravarāgryais tāḍayanto 'bhyarundhan / navajaladasavarṇair hastibhis tān udīyur; giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ // 8.62.35 sukalpitā haimavatā madotkaṭā; raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ / suvarṇajālāvatatā babhur gajās; tathā yathā vai jaladāḥ savidyutaḥ // 8.62.36 kuṇindaputro daśabhir mahāyasaiḥ; kṛpaṃ sasūtāśvam apīḍayad bhṛśam / tataḥ śaradvatsutasāyakair hataḥ; sahaiva nāgena papāta bhūtale // 8.62.37 kuṇindaputrāvarajas tu tomarair; divākarāṃśupratimair ayasmayaiḥ / rathaṃ ca vikṣobhya nanāda nardatas; tato 'sya gāndhārapatiḥ śiro 'harat // 8.62.38 tataḥ kuṇindeṣu hateṣu teṣv atha; prahṛṣṭarūpās tava te mahārathāḥ / bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān; parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ // 8.62.39 athābhavad yuddham atīva dāruṇaṃ; punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ / śarāsiśaktyṛṣṭigadāparaśvadhair; narāśvanāgāsuharaṃ bhṛśākulam // 8.62.40 rathāśvamātaṅgapadātibhis tataḥ; parasparaṃ viprahatāpatan kṣitau / yathā savidyutstanitā balāhakāḥ; samāsthitā digbhya ivogramārutaiḥ // 8.62.41 tataḥ śatānīkahatān mahāgajāṃs; tathā rathān pattigaṇāṃś ca tāvakān / jaghāna bhojaś ca hayān athāpatan; viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ // 8.62.42 athāpare drauṇiśarāhatā dvipās; trayaḥ sasarvāyudhayodhaketavaḥ / nipetur urvyāṃ vyasavaḥ prapātitās; tathā yathā vajrahatā mahācalāḥ // 8.62.43 kuṇindarājāvarajād anantaraḥ; stanāntare patrivarair atāḍayat / tavātmajaṃ tasya tavātmajaḥ śaraiḥ; śitaiḥ śarīraṃ bibhide dvipaṃ ca tam // 8.62.44 sa nāgarājaḥ saha rājasūnunā; papāta raktaṃ bahu sarvataḥ kṣaran / śacīśavajraprahato 'mbudāgame; yathā jalaṃ gairikaparvatas tathā // 8.62.45 kuṇindaputraprahito 'paradvipaḥ; śukaṃ sasūtāśvarathaṃ vyapothayat / tato 'patat krāthaśarābhidāritaḥ; saheśvaro vajrahato yathā giriḥ // 8.62.46 rathī dvipasthena hato 'patac charaiḥ; krāthādhipaḥ parvatajena durjayaḥ / savājisūteṣvasanas tathāpatad; yathā mahāvātahato mahādrumaḥ // 8.62.47 vṛko dvipasthaṃ girirājavāsinaṃ; bhṛśaṃ śarair dvādaśabhiḥ parābhinat / tato vṛkaṃ sāśvarathaṃ mahājavaṃ; tvaraṃś caturbhiś caraṇe vyapothayat // 8.62.48 sa nāgarājaḥ saniyantṛko 'patat; parāhato babhrusuteṣubhir bhṛśam / sa cāpi devāvṛdhasūnur arditaḥ; papāta nunnaḥ sahadevasūnunā // 8.62.49 viṣāṇapotrāparagātraghātinā; gajena hantuṃ śakuneḥ kuṇindajaḥ / jagāma vegena bhṛśārdayaṃś ca taṃ; tato 'sya gāndhārapatiḥ śiro 'harat // 8.62.50 tataḥ śatānīkahatā mahāgajā; hayā rathāḥ pattigaṇāś ca tāvakāḥ / suparṇavātaprahatā yathā nagās; tathā gatā gām avaśā vicūrṇitāḥ // 8.62.51 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ; kuṇindaputro nakulātmajaṃ smayan / tato 'sya kāyān nicakarta nākuliḥ; śiraḥ kṣureṇāmbujasaṃnibhānanam // 8.62.52 tataḥ śatānīkam avidhyad āśugais; tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ / tribhiś ca bhīmaṃ nakulaṃ ca saptabhir; janārdanaṃ dvādaśabhiś ca sāyakaiḥ // 8.62.53 tad asya karmātimanuṣyakarmaṇaḥ; samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan / parākramajñās tu dhanaṃjayasya te; huto 'yam agnāv iti taṃ tu menire // 8.62.54 tataḥ kirīṭī paravīraghātī; hatāśvam ālokya narapravīram / tam abhyadhāvad vṛṣasenam āhave; sa sūtajasya pramukhe sthitaṃ tadā // 8.62.55 tam āpatantaṃ naravīram ugraṃ; mahāhave bāṇasahasradhāriṇam / abhyāpatat karṇasuto mahāratho; yathaiva cendraṃ namuciḥ purātane // 8.62.56 tato 'dbhutenaikaśatena pārthaṃ; śarair viddhvā sūtaputrasya putraḥ / nanāda nādaṃ sumahānubhāvo; viddhveva śakraṃ namuciḥ purā vai // 8.62.57 punaḥ sa pārthaṃ vṛṣasena ugrair; bāṇair avidhyad bhujamūlamadhye / tathaiva kṛṣṇaṃ navabhiḥ samārdayat; punaś ca pārthaṃ daśabhiḥ śitāgraiḥ // 8.62.58 tataḥ kirīṭī raṇamūrdhni kopāt; kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe / mumoca bāṇān viśikhān mahātmā; vadhāya rājan sūtaputrasya saṃkhye // 8.62.59 vivyādha cainaṃ daśabhiḥ pṛṣatkair; marmasv asaktaṃ prasabhaṃ kirīṭī / ciccheda cāsyeṣvasanaṃ bhujau ca; kṣuraiś caturbhiḥ śira eva cograiḥ // 8.62.60 sa pārthabāṇābhihataḥ papāta; rathād vibāhur viśirā dharāyām / supuṣpitaḥ parṇadharo 'tikāyo; vāteritaḥ śāla ivādriśṛṅgāt // 8.62.61 taṃ prekṣya bāṇābhihataṃ patantaṃ; rathāt sutaṃ sūtajaḥ kṣiprakārī / rathaṃ rathenāśu jagāma vegāt; kirīṭinaḥ putravadhābhitaptaḥ // 8.62.62 vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ / muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ // 8.63.1 rathena karṇas tejasvī jagāmābhimukho ripūn / yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam // 8.63.2 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau / sametau dadṛśus tatra dvāv ivārkau samāgatau // 8.63.3 śvetāśvau puruṣādityāv āsthitāv arimardanau / śuśubhāte mahātmānau candrādityau yathā divi // 8.63.4 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa / trailokyavijaye yattāv indravairocanāv iva // 8.63.5 rathajyātalanirhrādair bāṇaśaṅkharavair api / tau rathāv abhidhāvantau samālokya mahīkṣitām // 8.63.6 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata / hastikakṣyāṃ ca karṇasya vānaraṃ ca kirīṭinaḥ // 8.63.7 tau rathau saṃprasaktau ca dṛṣṭvā bhārata pārthivāḥ / siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān // 8.63.8 śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ / cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat // 8.63.9 ājagmuḥ kuravas tatra vāditrānugatās tadā / karṇaṃ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān // 8.63.10 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam / tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan // 8.63.11 kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat / bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame // 8.63.12 tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau / pragṛhītamahācāpau śaraśaktigadāyudhau // 8.63.13 varmiṇau baddhanistriṃśau śvetāśvau śaṅkhaśobhinau / tūṇīravarasaṃpannau dvāv api sma sudarśanau // 8.63.14 raktacandanadigdhāṅgau samadau vṛṣabhāv iva / āśīviṣasamaprakhyau yamakālāntakopamau // 8.63.15 indravṛtrāv iva kruddhau sūryācandramasaprabhau / mahāgrahāv iva krūrau yugānte samupasthitau // 8.63.16 devagarbhau devasamau devatulyau ca rūpataḥ / sametau puruṣavyāghrau prekṣya karṇadhanaṃjayau // 8.63.17 ubhau varāyudhadharāv ubhau raṇakṛtaśramau / ubhau ca bāhuśabdena nādayantau nabhastalam // 8.63.18 ubhau viśrutakarmāṇau pauruṣeṇa balena ca / ubhau ca sadṛśau yuddhe śambarāmararājayoḥ // 8.63.19 kārtavīryasamau yuddhe tathā dāśaratheḥ samau / viṣṇuvīryasamau vīrye tathā bhavasamau yudhi // 8.63.20 ubhau śvetahayau rājan rathapravaravāhinau / sārathī pravarau caiva tayor āstāṃ mahābalau // 8.63.21 tau tu dṛṣṭvā mahārāja rājamānau mahārathau / siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata // 8.63.22 dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha / parivavrur mahātmānaṃ kṣipram āhavaśobhinam // 8.63.23 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ / parivavrur mahātmānaṃ pārtham apratimaṃ yudhi // 8.63.24 tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate / tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi // 8.63.25 ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te / tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau // 8.63.26 tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya vā / asmākaṃ paṇḍavānāṃ ca sthitānāṃ raṇamūrdhani // 8.63.27 tau tu sthitau mahārāja samare yuddhaśālinau / anyonyaṃ pratisaṃrabdhāv anyonyasya jayaiṣiṇau // 8.63.28 tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ / bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau // 8.63.29 tato 'ntarikṣe sākṣepā vivādā bharatarṣabha / mitho bhedāś ca bhūtānām āsan karṇārjunāntare // 8.63.30 vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa // 8.63.30.2 devadānavagandharvāḥ piśācoragarākṣasāḥ / pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame // 8.63.31 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate / bhūmir viśālā pārthasya mātā putrasya bhārata // 8.63.32 saritaḥ sāgarāś caiva girayaś ca narottama / vṛkṣāś cauṣadhayas tatra vyāśrayanta kirīṭinam // 8.63.33 asurā yātudhānāś ca guhyakāś ca paraṃtapa / karṇataḥ samapadyanta khecarāṇi vayāṃsi ca // 8.63.34 ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ / sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ // 8.63.35 vāsukiś citrasenaś ca takṣakaś copatakṣakaḥ / parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ // 8.63.36 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan // 8.63.36.2 airāvatāḥ saurabheyā vaiśāleyāś ca bhoginaḥ / ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ // 8.63.37 īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ / pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ // 8.63.38 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā / agnir indraś ca somaś ca pavanaś ca diśo daśa // 8.63.39 dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan // 8.63.39.2 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan / yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ // 8.63.40 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan / tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ // 8.63.41 prāveyāḥ saha mauneyair gandharvāpsarasāṃ gaṇāḥ / īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ // 8.63.42 uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ / didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam // 8.63.43 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ / maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ // 8.63.44 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ / antarikṣe mahārāja vinadanto 'vatasthire // 8.63.45 brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca / bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt // 8.63.46 dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvam upāgaman / samo 'stu deva vijaya etayor narasiṃhayoḥ // 8.63.47 tad upaśrutya maghavā praṇipatya pitāmaham / karṇārjunavināśena mā naśyatv akhilaṃ jagat // 8.63.48 svayaṃbho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ / tat tathāstu namas te 'stu prasīda bhagavan mama // 8.63.49 brahmeśānāv atho vākyam ūcatus tridaśeśvaram / vijayo dhruva evāstu vijayasya mahātmanaḥ // 8.63.50 manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ / bibharti ca mahātejā dhanurvedam aśeṣataḥ // 8.63.51 atikramec ca māhātmyād diṣṭam etasya paryayāt / atikrānte ca lokānām abhāvo niyato bhavet // 8.63.52 na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kva cit / sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau // 8.63.53 naranārāyaṇāv etau purāṇāv ṛṣisattamau / aniyattau niyantārāv abhītau sma paraṃtapau // 8.63.54 karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ / vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ // 8.63.55 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt / sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām // 8.63.56 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ / āmantrya sarvabhūtāni brahmeśānānuśāsanāt // 8.63.57 śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam / tat tathā nānyathā tad dhi tiṣṭhadhvaṃ gatamanyavaḥ // 8.63.58 iti śrutvendravacanaṃ sarvabhūtāni māriṣa / vismitāny abhavan rājan pūjayāṃ cakrire ca tat // 8.63.59 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā / puṣpavarṣāṇi vibudhā devatūryāṇy avādayan // 8.63.60 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ / devadānavagandharvāḥ sarva evāvatasthire // 8.63.61 rathau ca tau śvetahayau yuktaketū mahāsvanau // 8.63.61.2 samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak / vāsudevārjunau vīrau karṇaśalyau ca bhārata // 8.63.62 tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā / anyonyaspardhinor vīrye śakraśambarayor iva // 8.63.63 tayor dhvajau vītamālau śuśubhāte rathasthitau / pṛthagrūpau samārchantau krodhaṃ yuddhe parasparam // 8.63.64 karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā / puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata // 8.63.65 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ / bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā // 8.63.66 yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ / karṇadhvajam upātiṣṭhat so 'vadīd abhinardayan // 8.63.67 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ / nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā // 8.63.68 sukiṅkiṇīkābharaṇā kālapāśopamāyasī / abhyadravat susaṃkruddhā nāgakakṣyā mahākapim // 8.63.69 ubhayor uttame yuddhe dvairathe dyūta āhṛte / prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ // 8.63.70 avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ / sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata // 8.63.71 tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ / karṇaṃ cāpy ajayad dṛṣṭyā kuntīputro dhanaṃjayaḥ // 8.63.72 athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam / yadi pārtho raṇe hanyād adya mām iha karhi cit // 8.63.73 kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me // 8.63.73.2 yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ / ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau // 8.63.74 evam eva tu goviṃdam arjunaḥ pratyabhāṣata / taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ // 8.63.75 pated divākaraḥ sthānāc chīryetānekadhā kṣitiḥ / śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam // 8.63.76 yadi tv evaṃ kathaṃ cit syāl lokaparyasanaṃ yathā / hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge // 8.63.77 iti kṛṣṇavacaḥ śrutvā prahasan kapiketanaḥ / arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam // 8.63.78 mamāpy etāv aparyāptau karṇaśalyau janārdana // 8.63.78.2 sapatākādhvajaṃ karṇaṃ saśalyarathavājinam / sacchatrakavacaṃ caiva saśaktiśarakārmukam // 8.63.79 draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā / adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham // 8.63.80 na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā // 8.63.80.2 adya draṣṭāsi govinda karṇam unmathitaṃ mayā / vāraṇeneva mattena puṣpitaṃ jagatīruham // 8.63.81 adya tā madhurā vācaḥ śrotāsi madhusūdana / adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi // 8.63.82 kuntīṃ pitṛṣvasāraṃ ca saṃprahṛṣṭo janārdana // 8.63.82.2 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava / vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram // 8.63.83 tad devanāgāsurasiddhasaṃghair; gandharvayakṣāpsarasāṃ ca saṃghaiḥ / brahmarṣirājarṣisuparṇajuṣṭaṃ; babhau viyad vismayanīyarūpam // 8.64.1 nānadyamānaṃ ninadair manojñair; vāditragītastutibhiś ca nṛttaiḥ / sarve 'ntarikṣe dadṛśur manuṣyāḥ; khasthāṃś ca tān vismayanīyarūpān // 8.64.2 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā; vāditrapatrāyudhasiṃhanādaiḥ / ninādayanto vasudhāṃ diśaś ca; svanena sarve dviṣato nijaghnuḥ // 8.64.3 nānāśvamātaṅgarathāyutākulaṃ; varāsiśaktyṛṣṭinipātaduḥsaham / abhīrujuṣṭaṃ hatadehasaṃkulaṃ; raṇājiraṃ lohitaraktam ābabhau // 8.64.4 tathā pravṛtte 'strabhṛtāṃ parābhave; dhanaṃjayaś cādhirathiś ca sāyakaiḥ / diśaś ca sainyaṃ ca śitair ajihmagaiḥ; parasparaṃ prorṇuvatuḥ sma daṃśitau // 8.64.5 tatas tvadīyāś ca pare ca sāyakaiḥ; kṛte 'ndhakāre vividur na kiṃ cana / bhayāt tu tāv eva rathau samāśrayaṃs; tamonudau khe prasṛtā ivāṃśavaḥ // 8.64.6 tato 'stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau / ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatuḥ // 8.64.7 na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire / mahārathau tau parivārya sarvataḥ; surāsurā vāsavaśambarāv iva // 8.64.8 mṛdaṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ / sasiṃhanādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṃplave // 8.64.9 mahādhanurmaṇḍalamadhyagāv ubhau; suvarcasau bāṇasahasraraśminau / didhakṣamāṇau sacarācaraṃ jagad; yugāstasūryāv iva duḥsahau raṇe // 8.64.10 ubhāv ajeyāv ahitāntakāv ubhau; jighāṃsatus tau kṛtinau parasparam / mahāhave vīravarau samīyatur; yathendrajambhāv iva karṇapāṇḍavau // 8.64.11 tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ / narāśvanāgān amitau nijaghnatuḥ; parasparaṃ jaghnatur uttameṣubhiḥ // 8.64.12 tato visasruḥ punar arditāḥ śarair; narottamābhyāṃ kurupāṇḍavāśrayāḥ / sanāgapattyaśvarathā diśo gatās; tathā yathā siṃhabhayād vanaukasaḥ // 8.64.13 tatas tu duryodhanabhojasaubalāḥ; kṛpaś ca śāradvatasūnunā saha / mahārathāḥ pañca dhanaṃjayācyutau; śaraiḥ śarīrāntakarair atāḍayan // 8.64.14 dhanūṃṣi teṣām iṣudhīn hayān dhvajān; rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ / samaṃ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam // 8.64.15 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ; śataṃ ca nāgārjunam ātatāyinaḥ / śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṃsavaḥ // 8.64.16 varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca / hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ; dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot // 8.64.17 tato 'ntarikṣe suratūryanisvanāḥ; sasādhuvādā hṛṣitaiḥ samīritāḥ / nipetur apy uttamapuṣpavṛṣṭayaḥ; surūpagandhāḥ pavaneritāḥ śivāḥ // 8.64.18 tad adbhutaṃ devamanuṣyasākṣikaṃ; samīkṣya bhūtāni visiṣmiyur nṛpa / tavātmajaḥ sūtasutaś ca na vyathāṃ; na vismayaṃ jagmatur ekaniścayau // 8.64.19 athābravīd droṇasutas tavātmajaṃ; karaṃ kareṇa pratipīḍya sāntvayan / prasīda duryodhana śāmya pāṇḍavair; alaṃ virodhena dhig astu vigraham // 8.64.20 hato gurur brahmasamo mahāstravit; tathaiva bhīṣmapramukhā nararṣabhāḥ / ahaṃ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṃ saha pāṇḍavaiś ciram // 8.64.21 dhanaṃjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati / yudhiṣṭhiro bhūtahite sadā rato; vṛkodaras tadvaśagas tathā yamau // 8.64.22 tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṃ prāpnuyur icchati tvayi / vrajantu śeṣāḥ svapurāṇi pārthivā; nivṛttavairāś ca bhavantu sainikāḥ // 8.64.23 na ced vacaḥ śroṣyasi me narādhipa; dhruvaṃ prataptāsi hato 'ribhir yudhi / idaṃ ca dṛṣṭaṃ jagatā saha tvayā; kṛtaṃ yad ekena kirīṭamālinā // 8.64.24 yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ // 8.64.24.2 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ; sa cābhipatsyaty akhilaṃ vaco mama / tavānuyātrāṃ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai // 8.64.25 mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṃ paramāc ca sauhṛdāt / nivārayiṣyāmi hi karṇam apy ahaṃ; yadā bhavān sapraṇayo bhaviṣyati // 8.64.26 vadanti mitraṃ sahajaṃ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam / pratāpataś copanataṃ caturvidhaṃ; tad asti sarvaṃ tvayi pāṇḍaveṣu ca // 8.64.27 nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram / tvayi prasanne yadi mitratām iyur; dhruvaṃ narendrendra tathā tvam ācara // 8.64.28 sa evam uktaḥ suhṛdā vaco hitaṃ; vicintya niḥśvasya ca durmanābravīt / yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śṛṇu // 8.64.29 nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ / vṛkodaras tad dhṛdaye mama sthitaṃ; na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ // 8.64.30 na cāpi karṇaṃ guruputra saṃstavād; upāramety arhasi vaktum acyuta / śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasabhaṃ haniṣyati // 8.64.31 tam evam uktvābhyanunīya cāsakṛt; tavātmajaḥ svān anuśāsti sainikān / samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate // 8.64.32 tau śaṅkhabherīninade samṛddhe; samīyatuḥ śvetahayau narāgryau / vaikartanaḥ sūtaputro 'rjunaś ca; durmantrite tava putrasya rājan // 8.65.1 yathā gajau haimavatau prabhinnau; pragṛhya dantāv iva vāśitārthe / tathā samājagmatur ugravegau; dhanaṃjayaś cādhirathiś ca vīrau // 8.65.2 balāhakeneva yathā balāhako; yadṛcchayā vā giriṇā girir yathā / tathā dhanurjyātalaneminisvanau; samīyatus tāv iṣuvarṣavarṣiṇau // 8.65.3 pravṛddhaśṛṅgadrumavīrudoṣadhī; pravṛddhanānāvidhaparvataukasau / yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṃ ghnataḥ // 8.65.4 sa saṃnipātas tu tayor mahān abhūt; sureśavairocanayor yathā purā / śarair vibhugnāṅganiyantṛvāhanaḥ; suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ // 8.65.5 prabhūtapadmotpalamatsyakacchapau; mahāhradau pakṣigaṇānunāditau / susaṃnikṛṣṭāv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ // 8.65.6 ubhau mahendrasya samānavikramāv; ubhau mahendrapratimau mahārathau / mahendravajrapratimaiś ca sāyakair; mahendravṛtrāv iva saṃprajahratuḥ // 8.65.7 sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbarasraje / cakampatuś connamataḥ sma vismayād; viyadgatāś cārjunakarṇasaṃyuge // 8.65.8 bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṃhanādā hṛṣitair didṛkṣubhiḥ / yadārjunaṃ mattam iva dvipo dvipaṃ; samabhyayād ādhirathir jighāṃsayā // 8.65.9 abhyakrośan somakās tatra pārthaṃ; tvarasva yāhy arjuna vidhya karṇam / chindhy asya mūrdhānam alaṃ cireṇa; śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ // 8.65.10 tathāsmākaṃ bahavas tatra yodhāḥ; karṇaṃ tadā yāhi yāhīty avocan / jahy arjunaṃ karṇa tataḥ sacīrāḥ; punar vanaṃ yāntu cirāya pārthāḥ // 8.65.11 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ; maheṣubhir daśabhiḥ paryavidhyat / tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddhaḥ // 8.65.12 parasparaṃ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro 'rjunaś ca / parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahṛṣṭau // 8.65.13 amṛṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā / athābravīt pāṇinā pāṇim āghnan; saṃdaṣṭauṣṭho nṛtyati vādayann iva // 8.65.14 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre // 8.65.14.2 yayā dhṛtyā sarvabhūtāny ajaiṣīr; grāsaṃ dadad vahnaye khāṇḍave tvam / tayā dhṛtyā sūtaputraṃ jahi tvam; ahaṃ vainaṃ gadayā pothayiṣye // 8.65.15 athābravīd vāsudevo 'pi pārthaṃ; dṛṣṭvā ratheṣūn pratihanyamānān / amīmṛdat sarvathā te 'dya karṇo; hy astrair astrāṇi kim idaṃ kirīṭin // 8.65.16 sa vīra kiṃ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṃprahṛṣṭāḥ / karṇaṃ puraskṛtya vidur hi sarve; tvadastram astrair vinipātyamānam // 8.65.17 yayā dhṛtyā nihataṃ tāmasāstraṃ; yuge yuge rākṣasāś cāpi ghorāḥ / dambhodbhavāś cāsurāś cāhaveṣu; tayā dhṛtyā tvaṃ jahi sūtaputram // 8.65.18 anena vāsya kṣuraneminādya; saṃchinddhi mūrdhānam areḥ prasahya / mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucer ivāreḥ // 8.65.19 kirātarūpī bhagavān yayā ca; tvayā mahatyā paritoṣito 'bhūt / tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā; sahānubandhaṃ jahi sūtaputram // 8.65.20 tato mahīṃ sāgaramekhalāṃ tvaṃ; sapattanāṃ grāmavatīṃ samṛddhām / prayaccha rājñe nihatārisaṃghāṃ; yaśaś ca pārthātulam āpnuhi tvam // 8.65.21 saṃcodito bhīmajanārdanābhyāṃ; smṛtvā tadātmānam avekṣya sattvam / mahātmanaś cāgamane viditvā; prayojanaṃ keśavam ity uvāca // 8.65.22 prāduṣkaromy eṣa mahāstram ugraṃ; śivāya lokasya vadhāya sauteḥ / tan me 'nujānātu bhavān surāś ca; brahmā bhavo brahmavidaś ca sarve // 8.65.23 ity ūcivān brāhmam asahyam astraṃ; prāduścakre manasā saṃvidheyam / tato diśaś ca pradiśaś ca sarvāḥ; samāvṛṇot sāyakair bhūritejāḥ // 8.65.24 sasarja bāṇān bharatarṣabho 'pi; śataṃśatān ekavad āśuvegān // 8.65.24.2 vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ / te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; parjanyamuktā iva vāridhārāḥ // 8.65.25 sa bhīmasenaṃ ca janārdanaṃ ca; kirīṭinaṃ cāpy amanuṣyakarmā / tribhis tribhir bhīmabalo nihatya; nanāda ghoraṃ mahatā svareṇa // 8.65.26 sa karṇabāṇābhihataḥ kirīṭī; bhīmaṃ tathā prekṣya janārdanaṃ ca / amṛṣyamāṇaḥ punar eva pārthaḥ; śarān daśāṣṭau ca samudbabarha // 8.65.27 suṣeṇam ekena śareṇa viddhvā; śalyaṃ caturbhis tribhir eva karṇam / tataḥ sumuktair daśabhir jaghāna; sabhāpatiṃ kāñcanavarmanaddham // 8.65.28 sa rājaputro viśirā vibāhur; vivājisūto vidhanur viketuḥ / tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ // 8.65.29 punaś ca karṇaṃ tribhir aṣṭabhiś ca; dvābhyāṃ caturbhir daśabhiś ca viddhvā / catuḥśatān dviradān sāyudhīyān; hatvā rathān aṣṭaśataṃ jaghāna // 8.65.30 sahasram aśvāṃś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pattivīrān // 8.65.30.2 dṛṣṭvājimukhyāv atha yudhyamānau; didṛkṣavaḥ śūravarāv arighnau / karṇaṃ ca pārthaṃ ca niyamya vāhān; khasthā mahīsthāś ca janāvatasthuḥ // 8.65.31 tato dhanurjyā sahasātikṛṣṭā; sughoṣam ācchidyata pāṇḍavasya / tasmin kṣaṇe sūtaputras tu pārthaṃ; samācinot kṣudrakāṇāṃ śatena // 8.65.32 nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khagapatravājaiḥ / ṣaṣṭyā nārācair vāsudevaṃ bibheda; tadantaraṃ somakāḥ prādravanta // 8.65.33 tato dhanurjyām avadhamya śīghraṃ; śarān astān ādhirather vidhamya / susaṃrabdhaḥ karṇaśarakṣatāṅgo; raṇe pārthaḥ somakān pratyagṛhṇāt // 8.65.34 na pakṣiṇaḥ saṃpatanty antarikṣe; kṣepīyasāstreṇa kṛte 'ndhakāre // 8.65.34.2 śalyaṃ ca pārtho daśabhiḥ pṛṣatkair; bhṛśaṃ tanutre prahasann avidhyat / tataḥ karṇaṃ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat // 8.65.35 sa pārthabāṇāsanaveganunnair; dṛḍhāhataḥ patribhir ugravegaiḥ / vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ // 8.65.36 tatas tribhiś ca tridaśādhipopamaṃ; śarair bibhedādhirathir dhanaṃjayam / śarāṃs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṃsur acyute // 8.65.37 te varma bhittvā puruṣottamasya; suvarṇacitraṃ nyapatan sumuktāḥ / vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ // 8.65.38 tān pañcabhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta / dhanaṃjayas te nyapatan pṛthivyāṃ; mahāhayas takṣakaputrapakṣāḥ // 8.65.39 tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṃ pradahann ivāgniḥ / sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ // 8.65.40 marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairyaḥ // 8.65.40.2 tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇarathaś ca rājan / adṛśya āsīt kupite dhanaṃjaye; tuṣāranīhāravṛtaṃ yathā nabhaḥ // 8.65.41 sa cakrarakṣān atha pādarakṣān; puraḥsarān pṛṣṭhagopāṃś ca sarvān / duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān // 8.65.42 dvisāhasrān samare savyasācī; kurupravīrān ṛṣabhaḥ kurūṇām / kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣayam ekavīraḥ // 8.65.43 athāpalāyanta vihāya karṇaṃ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ / hatān avākīrya śarakṣatāṃś ca; lālapyamānāṃs tanayān pitṝṃś ca // 8.65.44 sa sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ / na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat // 8.65.45 tato 'payātāḥ śarapātamātram; avasthitāḥ kuravo bhinnasenāḥ / vidyutprakāśaṃ dadṛśuḥ samantād; dhanaṃjayāstraṃ samudīryamāṇam // 8.66.1 tad arjunāstraṃ grasate sma vīrān; viyat tathākāśam anantaghoṣam / kruddhena pārthena tadāśu sṛṣṭaṃ; vadhāya karṇasya mahāvimarde // 8.66.2 rāmād upāttena mahāmahimnā; ātharvaṇenārivināśanena / tad arjunāstraṃ vyadhamad dahantaṃ; pārthaṃ ca bāṇair niśitair nijaghne // 8.66.3 tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan / anyonyam āsādayatoḥ pṛṣatkair; viṣāṇaghātair dvipayor ivograiḥ // 8.66.4 tato ripughnaṃ samadhatta karṇaḥ; susaṃśitaṃ sarpamukhaṃ jvalantam / raudraṃ śaraṃ saṃyati supradhautaṃ; pārthārtham atyarthacirāya guptam // 8.66.5 sadārcitaṃ candanacūrṇaśāyinaṃ; suvarṇanālīśayanaṃ mahāviṣam / pradīptam airāvatavaṃśasaṃbhavaṃ; śiro jihīrṣur yudhi phalgunasya // 8.66.6 tam abravīn madrarājo mahātmā; vaikartanaṃ prekṣya hi saṃhiteṣum / na karṇa grīvām iṣur eṣa prāpsyate; saṃlakṣya saṃdhatsva śaraṃ śiroghnam // 8.66.7 athābravīt krodhasaṃraktanetraḥ; karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya / na saṃdhatte dviḥ śaraṃ śalya karṇo; na mādṛśāḥ śāṭhyayuktā bhavanti // 8.66.8 tathaivam uktvā visasarja taṃ śaraṃ; balāhakaṃ varṣaghanābhipūjitam / hato 'si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja // 8.66.9 saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ / ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ // 8.66.10 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ / tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ // 8.66.11 athārjunasyottamagātrabhūṣaṇaṃ; dharāviyaddyosalileṣu viśrutam / balāstrasargottamayatnamanyubhiḥ; śareṇa mūrdhnaḥ sa jahāra sūtajaḥ // 8.66.12 divākarendujvalanagrahatviṣaṃ; suvarṇamuktāmaṇijālabhūṣitam / puraṃdarārthaṃ tapasā prayatnataḥ; svayaṃ kṛtaṃ yad bhuvanasya sūnunā // 8.66.13 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ; vibhāti cātyarthasukhaṃ sugandhi tat / nijaghnuṣe devaripūn sureśvaraḥ; svayaṃ dadau yat sumanāḥ kirīṭine // 8.66.14 harāmbupākhaṇḍalavittagoptṛbhiḥ; pinākapāśāśanisāyakottamaiḥ / surottamair apy aviṣahyam ardituṃ; prasahya nāgena jahāra yad vṛṣaḥ // 8.66.15 tad uttameṣūn mathitaṃ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam / papāta pārthasya kirīṭam uttamaṃ; divākaro 'stād iva parvatāj jvalan // 8.66.16 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ; jahāra nāgo 'rjunamūrdhato balāt / gireḥ sujātāṅkurapuṣpitadrumaṃ; mahendravajraḥ śikharaṃ yathottamam // 8.66.17 mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata / tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhaluḥ // 8.66.18 tataḥ samudgrathya sitena vāsasā; svamūrdhajānavyathitaḥ sthito 'rjunaḥ / vibhāti saṃpūrṇamarīcibhāsvatā; śirogatenodayaparvato yathā // 8.66.19 balāhakaḥ karṇabhujeritas tato; hutāśanārkapratimadyutir mahān / mahoragaḥ kṛtavairo 'rjunena; kirīṭam āsādya samutpapāta // 8.66.20 tam abravīd viddhi kṛtāgasaṃ me; kṛṣṇādya mātur vadhajātavairam / tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye; mahoragaṃ kṛtavairaṃ jahi tvam // 8.66.21 sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgradhanvā / uvāca ko nv eṣa mamādya nāgaḥ; svayaṃ ya āgād garuḍasya vaktram // 8.66.22 yo 'sau tvayā khāṇḍave citrabhānuṃ; saṃtarpayānena dhanurdhareṇa / viyadgato bāṇanikṛttadeho; hy anekarūpo nihatāsya mātā // 8.66.23 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ / nāgaṃ viyat tiryag ivotpatantaṃ; sa chinnagātro nipapāta bhūmau // 8.66.24 tasmin muhūrte daśabhiḥ pṛṣatkaiḥ; śilāśitair barhiṇavājitaiś ca / vivyādha karṇaḥ puruṣapravīraṃ; dhanaṃjayaṃ tiryag avekṣamāṇam // 8.66.25 tato 'rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya / nārācam āśīviṣatulyavegam; ākarṇapūrṇāyatam utsasarja // 8.66.26 sa citravarmeṣuvaro vidārya; prāṇān nirasyann iva sādhu muktaḥ / karṇasya pītvā rudhiraṃ viveśa; vasuṃdharāṃ śoṇitavājadigdhaḥ // 8.66.27 tato vṛṣo bāṇanipātakopito; mahorago daṇḍavighaṭṭito yathā / tathāśukārī vyasṛjac charottamān; mahāviṣaḥ sarpa ivottamaṃ viṣam // 8.66.28 janārdanaṃ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam / śareṇa ghoreṇa punaś ca pāṇḍavaṃ; vibhidya karṇo 'bhyanadaj jahāsa ca // 8.66.29 tam asya harṣaṃ mamṛṣe na pāṇḍavo; bibheda marmāṇi tato 'sya marmavit / paraṃ śaraiḥ patribhir indravikramas; tathā yathendro balam ojasāhanat // 8.66.30 tataḥ śarāṇāṃ navatīr navārjunaḥ; sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ / śarair bhṛśāyastatanuḥ pravivyathe; tathā yathā vajravidārito 'calaḥ // 8.66.31 maṇipravekottamavajrahāṭakair; alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam / praviddham urvyāṃ nipapāta patribhir; dhanaṃjayenottamakuṇḍale 'pi ca // 8.66.32 mahādhanaṃ śilpivaraiḥ prayatnataḥ; kṛtaṃ yad asyottamavarma bhāsvaram / sudīrghakālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat // 8.66.33 sa taṃ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat / sa vivyathe 'tyartham ariprahārito; yathāturaḥ pittakaphānilavraṇaiḥ // 8.66.34 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ; kriyāprayatnaprahitair balena ca / tatakṣa karṇaṃ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran // 8.66.35 dṛḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ / babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambhaḥ // 8.66.36 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī; samācinod bhārata vatsadantaiḥ / pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhaiḥ // 8.66.37 sa vatsadantaiḥ pṛthupīnavakṣāḥ; samācitaḥ smādhirathir vibhāti / supuṣpitāśokapalāśaśālmalir; yathācalaḥ spandanacandanāyutaḥ // 8.66.38 śaraiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṃ pate / mahīruhair ācitasānukandaro; yathā mahendraḥ śubhakarṇikāravān // 8.66.39 sa bāṇasaṃghān dhanuṣā vyavāsṛjan; vibhāti karṇaḥ śarajālaraśmivān / salohito raktagabhastimaṇḍalo; divākaro 'stābhimukho yathā tathā // 8.66.40 bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān / vyadhvaṃsayann arjunabāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ // 8.66.41 tataś cakramapatat tasya bhūmau; sa vihvalaḥ samare sūtaputraḥ / ghūrṇe rathe brāhmaṇasyābhiśāpād; rāmād upātte 'pratibhāti cāstre // 8.66.42 amṛṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ / dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva // 8.66.43 mamāpi nimno 'dya na pāti bhaktān; manye na nityaṃ paripāti dharmaḥ // 8.66.43.2 evaṃ bruvan praskhalitāśvasūto; vicālyamāno 'rjunaśastrapātaiḥ / marmābhighātāc calitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau // 8.66.44 tataḥ śarair bhīmatarair avidhyat tribhir āhave / haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ // 8.66.45 tato 'rjunaḥ saptadaśa tigmatejān ajihmagān / indrāśanisamān ghorān asṛjat pāvakopamān // 8.66.46 nirbhidya te bhīmavegā nyapatan pṛthivītale / kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat // 8.66.47 balenātha sa saṃstabhya brahmāstraṃ samudairayat / aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat // 8.66.48 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ / asṛjac charavarṣāṇi varṣāṇīva puraṃdaraḥ // 8.66.49 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ / prādurāsan mahāvīryāḥ karṇasya ratham antikāt // 8.66.50 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ / tato 'bravīd vṛṣṇivīras tasminn astre vināśite // 8.66.51 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān / brahmāstram arjunaś cāpi saṃmantryātha prayojayat // 8.66.52 chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ / tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṃ sutejanaiḥ // 8.66.53 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ / śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ // 8.66.54 tasya jyācchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge / nānvabudhyata śīghratvāt tad adbhutam ivābhavat // 8.66.55 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ / cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan // 8.66.56 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam / abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam // 8.66.57 tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam / aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ // 8.66.58 raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān / tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe // 8.66.59 grastacakras tu rādheyaḥ kopād aśrūṇy avartayat / so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava // 8.66.60 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama / pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya // 8.66.61 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau / śaraṇāgate nyastaśastre tathā vyasanage 'rjuna // 8.66.62 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā / na śūrāḥ praharanty ājau na rājñe pārthivās tathā // 8.66.63 tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam // 8.66.63.2 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya / na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi // 8.66.64 na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham // 8.66.64.2 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ / smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava // 8.66.65 athābravīd vāsudevo rathastho; rādheya diṣṭyā smarasīha dharmam / prāyeṇa nīcā vyasaneṣu magnā; nindanti daivaṃ kukṛtaṃ na tat tat // 8.67.1 yad draupadīm ekavastrāṃ sabhāyām; ānāyya tvaṃ caiva suyodhanaś ca / duḥśāsanaḥ śakuniḥ saubalaś ca; na te karṇa pratyabhāt tatra dharmaḥ // 8.67.2 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram / akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ // 8.67.3 yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām / sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ // 8.67.4 rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam / gāndhārarājam āśritya kva te dharmas tadā gataḥ // 8.67.5 evam ukte tu rādheye vāsudevena pāṇḍavam / manyur abhyāviśat tīvraḥ smṛtvā tat tad dhanaṃjayam // 8.67.6 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ / prādurāsan mahārāja tad adbhutam ivābhavat // 8.67.7 taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam / abhyavarṣat punar yatnam akarod rathasarjane // 8.67.8 tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ // 8.67.8.2 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ / mumoca karṇam uddiśya tat prajajvāla vai bhṛśam // 8.67.9 vāruṇena tataḥ karṇaḥ śamayām āsa pāvakam / jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ // 8.67.10 pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān / apovāha tadābhrāṇi rādheyasya prapaśyataḥ // 8.67.11 taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ; suvarṇamuktāmaṇivajramṛṣṭam / kālaprayatnottamaśilpiyatnaiḥ; kṛtaṃ surūpaṃ vitamaskam uccaiḥ // 8.67.12 ūrjaskaraṃ tava sainyasya nityam; amitravitrāsanam īḍyarūpam / vikhyātam ādityasamasya loke; tviṣā samaṃ pāvakabhānucandraiḥ // 8.67.13 tataḥ kṣureṇādhiratheḥ kirīṭī; suvarṇapuṅkhena śitena yattaḥ / śriyā jvalantaṃ dhvajam unmamātha; mahārathasyādhirather mahātmā // 8.67.14 yaśaś ca dharmaś ca jayaś ca māriṣa; priyāṇi sarvāṇi ca tena ketunā / tadā kurūṇāṃ hṛdayāni cāpatan; babhūva hāheti ca nisvano mahān // 8.67.15 atha tvaran karṇavadhāya pāṇḍavo; mahendravajrānaladaṇḍasaṃnibham / ādatta pārtho 'ñjalikaṃ niṣaṅgāt; sahasraraśmer iva raśmim uttamam // 8.67.16 marmacchidaṃ śoṇitamāṃsadigdhaṃ; vaiśvānarārkapratimaṃ mahārham / narāśvanāgāsuharaṃ tryaratniṃ; ṣaḍvājam añjogatim ugravegam // 8.67.17 sahasranetrāśanitulyatejasaṃ; samānakravyādam ivātiduḥsaham / pinākanārāyaṇacakrasaṃnibhaṃ; bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam // 8.67.18 yuktvā mahāstreṇa pareṇa mantravid; vikṛṣya gāṇḍīvam uvāca sasvanam / ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ; śarīrabhic cāsuharaś ca durhṛdaḥ // 8.67.19 tapo 'sti taptaṃ guravaś ca toṣitā; mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam / anena satyena nihantv ayaṃ śaraḥ; sudaṃśitaḥ karṇam ariṃ mamājitaḥ // 8.67.20 ity ūcivāṃs taṃ sa mumoca bāṇaṃ; dhanaṃjayaḥ karṇavadhāya ghoram / kṛtyām atharvāṅgirasīm ivogrāṃ; dīptām asahyāṃ yudhi mṛtyunāpi // 8.67.21 bruvan kirīṭī tam atiprahṛṣṭo; ayaṃ śaro me vijayāvaho 'stu / jighāṃsur arkendusamaprabhāvaḥ; karṇaṃ samāptiṃ nayatāṃ yamāya // 8.67.22 teneṣuvaryeṇa kirīṭamālī; prahṛṣṭarūpo vijayāvahena / jighāṃsur arkendusamaprabheṇa; cakre viṣaktaṃ ripum ātatāyī // 8.67.23 tad udyatādityasamānavarcasaṃ; śarannabhomadhyagabhāskaropamam / varāṅgam urvyām apatac camūpater; divākaro 'stād iva raktamaṇḍalaḥ // 8.67.24 tad asya dehī satataṃ sukhoditaṃ; svarūpam atyartham udārakarmaṇaḥ / pareṇa kṛcchreṇa śarīram atyajad; gṛhaṃ maharddhīva sasaṅgam īśvaraḥ // 8.67.25 śarair vibhugnaṃ vyasu tad vivarmaṇaḥ; papāta karṇasya śarīram ucchritam / sravadvraṇaṃ gairikatoyavisravaṃ; girer yathā vajrahataṃ śiras tathā // 8.67.26 dehāt tu karṇasya nipātitasya; tejo dīptaṃ khaṃ vigāhyācireṇa / tad adbhutaṃ sarvamanuṣyayodhāḥ; paśyanti rājan nihate sma karṇe // 8.67.27 taṃ somakāḥ prekṣya hataṃ śayānaṃ; prītā nādaṃ saha sainyair akurvan / tūryāṇi cājaghnur atīva hṛṣṭā; vāsāṃsi caivādudhuvur bhujāṃś ca // 8.67.28 balānvitāś cāpy apare hy anṛtyann; anyonyam āśliṣya nadanta ūcuḥ // 8.67.28.2 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ; hataṃ rathāt sāyakenāvabhinnam / mahānilenāgnim ivāpaviddhaṃ; yajñāvasāne śayane niśānte // 8.67.29 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ / vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān // 8.67.30 pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ / balinārjunakālena nīto 'staṃ karṇabhāskaraḥ // 8.67.31 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati / evaṃ jīvitam ādāya karṇasyeṣur jagāma ha // 8.67.32 aparāhṇe parāhṇasya sūtaputrasya māriṣa / chinnam añjalikenājau sotsedham apatac chiraḥ // 8.67.33 upary upari sainyānāṃ tasya śatros tad añjasā / śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam // 8.67.34 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdhagātram / dṛṣṭvā śayānaṃ bhuvi madrarājaś; chinnadhvajenāpayayau rathena // 8.67.35 karṇe hate kuravaḥ prādravanta; bhayārditā gāḍhaviddhāś ca saṃkhye / avekṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ vapuṣā jvalantam // 8.67.36 sahasranetrapratimānakarmaṇaḥ; sahasrapatrapratimānanaṃ śubham / sahasraraśmir dinasaṃkṣaye yathā; tathāpatat tasya śiro vasuṃdharām // 8.67.37 śalyas tu karṇārjunayor vimarde; balāni dṛṣṭvā mṛditāni bāṇaiḥ / duryodhanaṃ yāntam avekṣamāṇo; saṃdarśayad bhārata yuddhabhūmim // 8.68.1 nipātitasyandanavājināgaṃ; dṛṣṭvā balaṃ tad dhatasūtaputram / duryodhano 'śrupratipūrṇanetro; muhur muhur nyaśvasad ārtarūpaḥ // 8.68.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdhagātram / yadṛcchayā sūryam ivāvanisthaṃ; didṛkṣavaḥ saṃparivārya tasthuḥ // 8.68.3 prahṛṣṭavitrastaviṣaṇṇavismṛtās; tathāpare śokagatā ivābhavan / pare tvadīyāś ca paraspareṇa; yathā yathaiṣāṃ prakṛtis tathābhavan // 8.68.4 praviddhavarmābharaṇāmbarāyudhaṃ; dhanaṃjayenābhihataṃ hataujasam / niśamya karṇaṃ kuravaḥ pradudruvur; hatarṣabhā gāva ivākulākulāḥ // 8.68.5 kṛtvā vimardaṃ bhṛśam arjunena; karṇaṃ hataṃ kesariṇeva nāgam / dṛṣṭvā śayānaṃ bhuvi madrarājo; bhīto 'pasarpat sarathaḥ suśīghram // 8.68.6 madrādhipaś cāpi vimūḍhacetās; tūrṇaṃ rathenāpahṛtadhvajena / duryodhanasyāntikam etya śīghraṃ; saṃbhāṣya duḥkhārtam uvāca vākyam // 8.68.7 viśīrṇanāgāśvarathapravīraṃ; balaṃ tvadiyaṃ yamarāṣṭrakalpam / anyonyam āsādya hataṃ mahadbhir; narāśvanāgair girikūṭakalpaiḥ // 8.68.8 naitādṛśaṃ bhārata yuddham āsīd; yathādya karṇārjunayor babhūva / grastau hi karṇena sametya kṛṣṇāv; anye ca sarve tava śatravo ye // 8.68.9 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ; tat pāṇḍavān pāti hinasti cāsmān / tavārthasiddhyarthakarā hi sarve; prasahya vīrā nihatā dviṣadbhiḥ // 8.68.10 kuberavaivasvatavāsavānāṃ; tulyaprabhāvāmbupateś ca vīrāḥ / vīryeṇa śauryeṇa balena caiva; tais taiś ca yuktā vipulair guṇaughaiḥ // 8.68.11 avadhyakalpā nihatā narendrās; tavārthakāmā yudhi pāṇḍaveyaiḥ / tan mā śuco bhārata diṣṭam etat; paryāyasiddhir na sadāsti siddhiḥ // 8.68.12 etad vaco madrapater niśamya; svaṃ cāpanītaṃ manasā nirīkṣya / duryodhano dīnamanā visaṃjñaḥ; punaḥ punar nyaśvasad ārtarūpaḥ // 8.68.13 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam; ārtāyanir dīnam uvāca vākyam / paśyedam ugraṃ naravājināgair; āyodhanaṃ vīrahataiḥ prapannam // 8.68.14 mahīdharābhaiḥ patitair mahāgajaiḥ; sakṛt praviddhaiḥ śaraviddhamarmabhiḥ / tair vihvaladbhiś ca gatāsubhiś ca; pradhvastayantrāyudhavarmayodhaiḥ // 8.68.15 vajrāpaviddhair iva cācalendrair; vibhinnapāṣāṇamṛgadrumauṣadhaiḥ / praviddhaghaṇṭāṅkuśatomaradhvajaiḥ; sahemamālai rudhiraughasaṃplutaiḥ // 8.68.16 śarāvabhinnaiḥ patitaiś ca vājibhiḥ; śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ / dīnaiḥ stanadbhiḥ parivṛttanetrair; mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ // 8.68.17 tathāpaviddhair gajavājiyodhair; mandāsubhiś caiva gatāsubhiś ca / narāśvanāgaiś ca rathaiś ca marditair; mahī mahāvaitaraṇīva durdṛśā // 8.68.18 gajair nikṛttāparahastagātrair; udvepamānaiḥ patitaiḥ pṛthivyām / yaśasvibhir nāgarathāśvayodhibhiḥ; padātibhiś cābhimukhair hataiḥ paraiḥ // 8.68.19 viśīrṇavarmābharaṇāmbarāyudhair; vṛtā niśāntair iva pāvakair mahī // 8.68.19.2 śaraprahārābhihatair mahābalair; avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ / pranaṣṭasaṃjñaiḥ punar ucchvasadbhir; mahī babhūvānugatair ivāgnibhiḥ // 8.68.20 divaś cyutair bhūr atidīptimadbhir; naktaṃ grahair dyaur amaleva dīptaiḥ // 8.68.20.2 śarās tu karṇārjunabāhumuktā; vidārya nāgāśvamanuṣyadehān / prāṇān nirasyāśu mahīm atīyur; mahoragā vāsam ivābhito 'straiḥ // 8.68.21 hatair manuṣyāśvagajaiś ca saṃkhye; śarāvabhinnaiś ca rathair babhūva / dhanaṃjayasyādhiratheś ca mārge; gajair agamyā vasudhātidurgā // 8.68.22 rathair vareṣūn mathitaiś ca yodhaiḥ; saṃsyūtasūtāśvavarāyudhadhvajaiḥ / viśīrṇaśastrair vinikṛttabandhurair; nikṛttacakrākṣayugatriveṇubhiḥ // 8.68.23 vimuktayantrair nihatair ayasmayair; hatānuṣaṅgair viniṣaṅgabandhuraiḥ / prabhagnanīḍair maṇihemamaṇḍitaiḥ; stṛtā mahī dyaur iva śāradair ghanaiḥ // 8.68.24 vikṛṣyamaṇair javanair alaṃkṛtair; hateśvarair ājirathaiḥ sukalpitaiḥ / manuṣyamātaṅgarathāśvarāśibhir; drutaṃ vrajanto bahudhā vicūrṇitāḥ // 8.68.25 sahemapaṭṭāḥ parighāḥ paraśvadhāḥ; kaḍaṅgarāyomusalāni paṭṭiśāḥ / petuś ca khaḍgā vimalā vikośā; gadāś ca jāmbūnadapaṭṭabaddhāḥ // 8.68.26 cāpāni rukmāṅgadabhūṣaṇāni; śarāś ca kārtasvaracitrapuṅkhāḥ / ṛṣṭyaś ca pītā vimalā vikośāḥ; prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ // 8.68.27 chatrāṇi vālavyajanāni śaṅkhāḥ; srajaś ca puṣpottamahemacitrāḥ / kuthāḥ patākāmbaraveṣṭitāś ca; kirīṭamālā mukuṭāś ca śubhrāḥ // 8.68.28 prakīrṇakā viprakīrṇāḥ kuthāś ca; pradhānamuktātaralāś ca hārāḥ / āpīḍakeyūravarāṅgadāni; graiveyaniṣkāḥ sasuvarṇasūtrāḥ // 8.68.29 maṇyuttamā vajrasuvarṇamuktā; ratnāni coccāvacamaṅgalāni / gātrāṇi cātyantasukhocitāni; śirāṃsi cendupratimānanāni // 8.68.30 dehāṃś ca bhogāṃś ca paricchadāṃś ca; tyaktvā manojñāni sukhāni cāpi / svadharmaniṣṭhāṃ mahatīm avāpya; vyāptāṃś ca lokān yaśasā samīyuḥ // 8.68.31 ity evam uktvā virarāma śalyo; duryodhanaḥ śokaparītacetāḥ / hā karṇa hā karṇa iti bruvāṇa; ārto visaṃjño bhṛśam aśrunetraḥ // 8.68.32 taṃ droṇaputrapramukhā narendrāḥ; sarve samāśvāsya saha prayānti / nirīkṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ yaśasā jvalantam // 8.68.33 narāśvamātaṅgaśarīrajena; raktena siktā rudhireṇa bhūmiḥ / raktāmbarasrak tapanīyayogān; nārī prakāśā iva sarvagamyā // 8.68.34 pracchannarūpā rudhireṇa rājan; raudre muhūrte 'tivirājamānāḥ / naivāvatasthuḥ kuravaḥ samīkṣya; pravrājitā devalokāś ca sarve // 8.68.35 vadhena karṇasya suduḥkhitās te; hā karṇa hā karṇa iti bruvāṇāḥ / drutaṃ prayātāḥ śibirāṇi rājan; divākaraṃ raktam avekṣamāṇāḥ // 8.68.36 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ; śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ / śaraiś citāṅgo bhuvi bhāti karṇo; hato 'pi san sūrya ivāṃśumālī // 8.68.37 karṇasya dehaṃ rudhirāvasiktaṃ; bhaktānukampī bhagavān vivasvān / spṛṣṭvā karair lohitaraktarūpaḥ; siṣṇāsur abhyeti paraṃ samudram // 8.68.38 itīva saṃcintya surarṣisaṃghāḥ; saṃprasthitā yānti yathāniketam / saṃcintayitvā ca janā visasrur; yathāsukhaṃ khaṃ ca mahītalaṃ ca // 8.68.39 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ; niśamya yuddhaṃ kuruvīramukhyayoḥ / dhanaṃjayasyādhiratheś ca vismitāḥ; praśaṃsamānāḥ prayayus tadā janāḥ // 8.68.40 śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam / gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata // 8.68.41 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ / hato vaikartanaḥ śete pādapo 'ṅkuravān iva // 8.68.42 kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ / saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā // 8.68.43 pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā // 8.68.43.2 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ / sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ // 8.68.44 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ / nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam // 8.68.45 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ / ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca // 8.68.46 hate sma karṇe sarito na sravanti; jagāma cāstaṃ kaluṣo divākaraḥ / grahaś ca tiryag jvalitārkavarṇo; yamasya putro 'bhyudiyāya rājan // 8.68.47 nabhaḥ paphālātha nanāda corvī; vavuś ca vātāḥ paruṣātivelam / diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur; mahārṇavāś cukṣubhire ca sasvanāḥ // 8.68.48 sakānanāḥ sādricayāś cakampuḥ; pravivyathur bhūtagaṇāś ca māriṣa / bṛhaspatī rohiṇīṃ saṃprapīḍya; babhūva candrārkasamānavarṇaḥ // 8.68.49 hate karṇe na diśo viprajajñus; tamovṛtā dyaur vicacāla bhūmiḥ / papāta colkā jvalanaprakāśā; niśācarāś cāpy abhavan prahṛṣṭāḥ // 8.68.50 śaśiprakāśānanam arjuno yadā; kṣureṇa karṇasya śiro nyapātayat / athāntarikṣe divi ceha cāsakṛd; babhūva hāheti janasya nisvanaḥ // 8.68.51 sa devagandharvamanuṣyapūjitaṃ; nihatya karṇaṃ ripum āhave 'rjunaḥ / rarāja pārthaḥ parameṇa tejasā; vṛtraṃ nihatyeva sahasralocanaḥ // 8.68.52 tato rathenāmbudavṛndanādinā; śarannabhomadhyagabhāskaratviṣā / patākinā bhīmaninādaketunā; himenduśaṅkhasphaṭikāvabhāsinā // 8.68.53 suvarṇamuktāmaṇivajravidrumair; alaṃkṛtenāpratimānaraṃhasā // 8.68.53.2 narottamau pāṇḍavakeśimardanāv; udāhitāv agnidivākaropamau / raṇājire vītabhayau virejatuḥ; samānayānāv iva viṣṇuvāsavau // 8.68.54 tato dhanurjyātalaneminisvanaiḥ; prasahya kṛtvā ca ripūn hataprabhān / saṃsādhayitvaiva kurūñ śaraughaiḥ; kapidhvajaḥ pakṣivaradhvajaś ca // 8.68.55 prasahya śaṅkhau dhamatuḥ sughoṣau; manāṃsy arīṇām avasādayantau // 8.68.55.2 suvarṇajālāvatatau mahāsvanau; himāvadātau parigṛhya pāṇibhiḥ / cucumbatuḥ śaṅkhavarau nṛṇāṃ varau; varānanābhyāṃ yugapac ca dadhmatuḥ // 8.68.56 pāñcajanyasya nirghoṣo devadattasya cobhayoḥ / pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat // 8.68.57 tau śaṅkhaśabdena ninādayantau; vanāni śailān sarito diśaś ca / vitrāsayantau tava putrasenāṃ; yudhiṣṭhiraṃ nandayataḥ sma vīrau // 8.68.58 tataḥ prayātāḥ kuravo javena; śrutvaiva śaṅkhasvanam īryamāṇam / vihāya madrādhipatiṃ patiṃ ca; duryodhanaṃ bhārata bhāratānām // 8.68.59 mahāhave taṃ bahu śobhamānaṃ; dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ / tadānvamodanta janārdanaṃ ca; prabhākarāv abhyuditau yathaiva // 8.68.60 samācitau karṇaśaraiḥ paraṃtapāv; ubhau vyabhātāṃ samare 'cyutārjunau / tamo nihatyābhyuditau yathāmalau; śaśāṅkasūryāv iva raśmimālinau // 8.68.61 vihāya tān bāṇagaṇān athāgatau; suhṛdvṛtāv apratimānavikramau / sukhaṃ praviṣṭau śibiraṃ svam īśvarau; sadasyahūtāv iva vāsavācyutau // 8.68.62 sadevagandharvamanuṣyacāraṇair; maharṣibhir yakṣamahoragair api / jayābhivṛddhyā parayābhipūjitau; nihatya karṇaṃ paramāhave tadā // 8.68.63 tathā nipātite karṇe tava sainye ca vidrute / āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt // 8.69.1 hato balabhidā vṛtras tvayā karṇo dhanaṃjaya / vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ // 8.69.2 vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā / tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ // 8.69.3 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham / nivedayāvaḥ kaunteya dharmarājāya dhīmate // 8.69.4 vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam / nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi // 8.69.5 tathety ukte keśavas tu pārthena yadupuṅgavaḥ / paryavartayad avyagro rathaṃ rathavarasya tam // 8.69.6 dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram / yuyudhānaṃ ca govinda idaṃ vacanam abravīt // 8.69.7 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ / yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai // 8.69.8 sa taiḥ śūrair anujñāto yayau rājaniveśanam / pārtham ādāya govindo dadarśa ca yudhiṣṭhiram // 8.69.9 śayānaṃ rājaśārdūlaṃ kāñcane śayanottame / agṛhṇītāṃ ca caraṇau muditau pārthivasya tau // 8.69.10 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān / rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ // 8.69.11 tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ / kathayām āsa karṇasya nidhanaṃ yadunandanaḥ // 8.69.12 īṣad utsmayamānas tu kṛṣṇo rājānam abravīt / yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ // 8.69.13 diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ / tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau // 8.69.14 muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt / kṣipram uttarakālāni kuru kāryāṇi pārthiva // 8.69.15 hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ / diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava // 8.69.16 yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ / tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam // 8.69.17 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava / taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ // 8.69.18 yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat / diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha // 8.69.19 naitac citraṃ mahābāho tvayi devakinandana / tvayā sārathinā pārtho yat kuryād adya pauruṣam // 8.69.20 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam / uvāca dharmabhṛt pārtha ubhau tau keśavārjunau // 8.69.21 naranārāyaṇau devau kathitau nāradena ha / dharmasaṃsthāpane yuktau purāṇau puruṣottamau // 8.69.22 asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama / kathām etāṃ mahābāho divyām akathayat prabhuḥ // 8.69.23 tava kṛṣṇa prabhāveṇa gāṇḍīvena dhanaṃjayaḥ / jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kva cit // 8.69.24 jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ / yadā tvaṃ yudhi pārthasya sārathyam upajagmivān // 8.69.25 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam / dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ // 8.69.26 āsthāya puruṣavyāghraḥ svabalenābhisaṃvṛtaḥ / kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam // 8.69.27 āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā / ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau // 8.69.28 sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham / gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkṛtam // 8.69.29 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ / praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau // 8.69.30 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha / tvayā nāthena vīreṇa viduṣā paripālitaḥ // 8.69.31 hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam / nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati // 8.69.32 jīvitāc cāpi rājyāc ca hate karṇe mahārathe // 8.69.32.2 tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha / tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana // 8.69.33 diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ // 8.69.33.2 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam / arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ // 8.69.34 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam / vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ // 8.69.35 nakulaḥ sahadevaś ca pāṇḍavaś ca vṛkodaraḥ / sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ // 8.69.36 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ / pūjayanti sma kaunteyaṃ nihate sūtanandane // 8.69.37 te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram / jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ // 8.69.38 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau / jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ // 8.69.39 evam eṣa kṣayo vṛttaḥ sumahāṃl lomaharṣaṇaḥ / tava durmantrite rājann atītaṃ kiṃ nu śocasi // 8.69.40 śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ / papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān // 8.69.41 tathā satyavratā devī gāndhārī dharmadarśinī // 8.69.41.2 taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā / paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam // 8.69.42 tathaivotthāpayām āsur gāndhārīṃ rājayoṣitaḥ / tābhyām āśvāsito rājā tūṣṇīm āsīd vicetanaḥ // 8.69.43 evaṃ nipātite karṇe samare savyasācinā / alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija // 9.1.1 udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ / pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ // 9.1.2 etad icchāmy ahaṃ śrotuṃ tad ācakṣva dvijottama / na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // 9.1.3 tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ / bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat // 9.1.4 hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ / kṛcchrāt svaśibiraṃ prāyād dhataśeṣair nṛpaiḥ saha // 9.1.5 sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ / rājabhir nālabhac charma sūtaputravadhaṃ smaran // 9.1.6 sa daivaṃ balavan matvā bhavitavyaṃ ca pārthivaḥ / saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau // 9.1.7 śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ / raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha // 9.1.8 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ / babhūva bharataśreṣṭha devāsuraraṇopamam // 9.1.9 tataḥ śalyo mahārāja kṛtvā kadanam āhave / pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ // 9.1.10 tato duryodhano rājā hatabandhū raṇājirāt / apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt // 9.1.11 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ / hradād āhūya yogena bhīmasenena pātitaḥ // 9.1.12 tasmin hate maheṣvāse hataśiṣṭās trayo rathāḥ / saṃrabhān niśi rājendra jaghnuḥ pāñcālasainikān // 9.1.13 tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ / praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ // 9.1.14 praviśya ca puraṃ tūrṇaṃ bhujāv ucchritya duḥkhitaḥ / vepamānas tato rājñaḥ praviveśa niveśanam // 9.1.15 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ / aho bata vivignāḥ sma nidhanena mahātmanaḥ // 9.1.16 aho subalavān kālo gatiś ca paramā tathā / śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ // 9.1.17 dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam / praruroda bhṛśodvigno hā rājann iti sasvaram // 9.1.18 ākumāraṃ naravyāghra tat puraṃ vai samantataḥ / ārtanādaṃ mahac cakre śrutvā vinihataṃ nṛpam // 9.1.19 dhāvataś cāpy apaśyac ca tatra trīn puruṣarṣabhān / naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān // 9.1.20 tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam / dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣam īśvaram // 9.1.21 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam / snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca // 9.1.22 tathānyaiś ca suhṛdbhiś ca jñātibhiś ca hitaiṣibhiḥ / tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati // 9.1.23 rudann evābravīd vākyaṃ rājānaṃ janamejaya / nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā // 9.1.24 saṃjayo 'haṃ naravyāghra namas te bharatarṣabha / madrādhipo hataḥ śalyaḥ śakuniḥ saubalas tathā // 9.1.25 ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ // 9.1.25.2 saṃśaptakā hatāḥ sarve kāmbojāś ca śakaiḥ saha / mlecchāś ca pārvatīyāś ca yavanāś ca nipātitāḥ // 9.1.26 prācyā hatā mahārāja dākṣiṇātyāś ca sarvaśaḥ / udīcyā nihatāḥ sarve pratīcyāś ca narādhipa // 9.1.27 rājāno rājaputrāś ca sarvato nihatā nṛpa // 9.1.27.2 duryodhano hato rājan yathoktaṃ pāṇḍavena ca / bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ // 9.1.28 dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ / uttamaujā yudhāmanyus tathā rājan prabhadrakāḥ // 9.1.29 pāñcālāś ca naravyāghrāś cedayaś ca niṣūditāḥ / tava putrā hatāḥ sarve draupadeyāś ca bhārata // 9.1.30 karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ // 9.1.30.2 narā vinihatāḥ sarve gajāś ca vinipātitāḥ / rathinaś ca naravyāghra hayāś ca nihatā yudhi // 9.1.31 kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho / pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam // 9.1.32 prāyaḥ strīśeṣam abhavaj jagat kālena mohitam / sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās tathā trayaḥ // 9.1.33 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ / kṛpaś ca kṛtavarmā ca drauṇiś ca jayatāṃ varaḥ // 9.1.34 tavāpy ete mahārāja rathino nṛpasattama / akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara // 9.1.35 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ // 9.1.35.2 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha / duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata // 9.1.36 etac chrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ / nipapāta mahārāja gatasattvo mahītale // 9.1.37 tasmin nipatite bhūmau viduro 'pi mahāyaśāḥ / nipapāta mahārāja rājavyasanakarśitaḥ // 9.1.38 gāndhārī ca nṛpaśreṣṭha sarvāś ca kuruyoṣitaḥ / patitāḥ sahasā bhūmau śrutvā krūraṃ vacaś ca tāḥ // 9.1.39 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam / pralāpayuktā mahatī kathā nyastā paṭe yathā // 9.1.40 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ / śanair alabhata prāṇān putravyasanakarśitaḥ // 9.1.41 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ / udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt // 9.1.42 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha / mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ // 9.1.43 evam uktvā tato bhūyo visaṃjño nipapāta ha // 9.1.43.2 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya ke cana / śītais tu siṣicus toyair vivyajur vyajanair api // 9.1.44 sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ / tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ // 9.1.45 niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate // 9.1.45.2 saṃjayo 'py arudat tatra dṛṣṭvā rājānam āturam / tathā sarvāḥ striyaś caiva gāndhārī ca yaśasvinī // 9.1.46 tato dīrgheṇa kālena viduraṃ vākyam abravīt / dhṛtarāṣṭro naravyāghro muhyamāno muhur muhuḥ // 9.1.47 gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī / tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam // 9.1.48 evam uktas tataḥ kṣattā tāḥ striyo bharatarṣabha / visarjayām āsa śanair vepamānaḥ punaḥ punaḥ // 9.1.49 niścakramus tataḥ sarvās tāḥ striyo bharatarṣabha / suhṛdaś ca tataḥ sarve dṛṣṭvā rājānam āturam // 9.1.50 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa / avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam // 9.1.51 prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ / samāśvāsayata kṣattā vacasā madhureṇa ha // 9.1.52 visṛṣṭāsv atha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ / vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ // 9.2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ / vicintya ca mahārāja tato vacanam abravīt // 9.2.2 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe / kṣemiṇaś cāvyayāṃś caiva tvattaḥ sūta śṛṇomi vai // 9.2.3 vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / yac chrutvā nihatān putrān dīryate na sahasradhā // 9.2.4 cintayitvā vacas teṣāṃ bālakrīḍāṃ ca saṃjaya / adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ // 9.2.5 andhatvād yadi teṣāṃ tu na me rūpanidarśanam / putrasnehakṛtā prītir nityam eteṣu dhāritā // 9.2.6 bālabhāvam atikrāntān yauvanasthāṃś ca tān aham / madhyaprāptāṃs tathā śrutvā hṛṣṭa āsaṃ tathānagha // 9.2.7 tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ / na labhe vai kva cic chāntiṃ putrādhibhir abhiplutaḥ // 9.2.8 ehy ehi putra rājendra mamānāthasya sāṃpratam / tvayā hīno mahābāho kāṃ nu yāsyāmy ahaṃ gatim // 9.2.9 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā / andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi // 9.2.10 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā / kathaṃ vinihataḥ pārthaiḥ saṃyugeṣv aparājitaḥ // 9.2.11 kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān / śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā // 9.2.12 ko nu mām utthitaṃ kālye tāta tāteti vakṣyati / mahārājeti satataṃ lokanātheti cāsakṛt // 9.2.13 pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ / anuśādhīti kauravya tat sādhu vada me vacaḥ // 9.2.14 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka / bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā // 9.2.15 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ / bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ // 9.2.16 aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ / bṛhadbalaś ca kāśīśaḥ śakuniś cāpi saubalaḥ // 9.2.17 mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha / sudakṣiṇaś ca kāmbojas trigartādhipatis tathā // 9.2.18 bhīṣmaḥ pitāmahaś caiva bhāradvājo 'tha gautamaḥ / śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān // 9.2.19 jalasaṃdho 'thārśyaśṛṅgī rākṣasaś cāpy alāyudhaḥ / alaṃbuso mahābāhuḥ subāhuś ca mahārathaḥ // 9.2.20 ete cānye ca bahavo rājāno rājasattama / madartham udyatāḥ sarve prāṇāṃs tyaktvā raṇe prabho // 9.2.21 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ / yodhayiṣyāmy ahaṃ pārthān pāñcālāṃś caiva sarvaśaḥ // 9.2.22 cedīṃś ca nṛpaśārdūla draupadeyāṃś ca saṃyuge / sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam // 9.2.23 eko 'py eṣāṃ mahārāja samarthaḥ saṃnivāraṇe / samare pāṇḍaveyānāṃ saṃkruddho hy abhidhāvatām // 9.2.24 kiṃ punaḥ sahitā vīrāḥ kṛtavairāś ca pāṇḍavaiḥ // 9.2.24.2 atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ / yotsyanti saha rājendra haniṣyanti ca tān mṛdhe // 9.2.25 karṇas tv eko mayā sārdhaṃ nihaniṣyati pāṇḍavān / tato nṛpatayo vīrāḥ sthāsyanti mama śāsane // 9.2.26 yaś ca teṣāṃ praṇetā vai vāsudevo mahābalaḥ / na sa saṃnahyate rājann iti mām abravīd vacaḥ // 9.2.27 tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau / yuktito hy anupaśyāmi nihatān pāṇḍavān mṛdhe // 9.2.28 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ / vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ // 9.2.29 bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān / śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam // 9.2.30 droṇaś ca brāhmaṇo yatra sarvaśastrāstrapāragaḥ / nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ // 9.2.31 bhūriśravā hato yatra somadattaś ca saṃyuge / bāhlīkaś ca mahārāja kim anyad bhāgadheyataḥ // 9.2.32 sudakṣiṇo hato yatra jalasaṃdhaś ca kauravaḥ / śrutāyuś cācyutāyuś ca kim anyad bhāgadheyataḥ // 9.2.33 bṛhadbalo hato yatra māgadhaś ca mahābalaḥ / āvantyo nihato yatra trigartaś ca janādhipaḥ // 9.2.34 saṃśaptakāś ca bahavaḥ kim anyad bhāgadheyataḥ // 9.2.34.2 alaṃbusas tathā rājan rākṣasaś cāpy alāyudhaḥ / ārśyaśṛṅgaś ca nihataḥ kim anyad bhāgadheyataḥ // 9.2.35 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ / mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyataḥ // 9.2.36 śakuniḥ saubalo yatra kaitavyaś ca mahābalaḥ / nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ // 9.2.37 rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ / nihatā bahavo yatra kim anyad bhāgadheyataḥ // 9.2.38 nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya / nihatāḥ samare sarve kim anyad bhāgadheyataḥ // 9.2.39 putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ / vayasyā bhrātaraś caiva kim anyad bhāgadheyataḥ // 9.2.40 bhāgadheyasamāyukto dhruvam utpadyate naraḥ / yaś ca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyān naraḥ // 9.2.41 ahaṃ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṃjaya / katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ // 9.2.42 nānyad atra paraṃ manye vanavāsād ṛte prabho / so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye // 9.2.43 na hi me 'nyad bhavec chreyo vanābhyupagamād ṛte / imām avasthāṃ prāptasya lūnapakṣasya saṃjaya // 9.2.44 duryodhano hato yatra śalyaś ca nihato yudhi / duḥśāsano viśastaś ca vikarṇaś ca mahābalaḥ // 9.2.45 kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam / ekena samare yena hataṃ putraśataṃ mama // 9.2.46 asakṛd vadatas tasya duryodhanavadhena ca / duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ // 9.2.47 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ / muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ // 9.2.48 vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ / dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam // 9.2.49 duḥkhena mahatā rājā saṃtapto bharatarṣabha / punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham // 9.2.50 bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam / senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ // 9.2.51 yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ / acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ // 9.2.52 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā / evam eva hato droṇaḥ sarveṣām eva paśyatām // 9.2.53 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān / sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā // 9.2.54 pūrvam evāham ukto vai vidureṇa mahātmanā / duryodhanāparādhena prajeyaṃ vinaśiṣyati // 9.2.55 ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare / tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha // 9.2.56 yad abravīn me dharmātmā viduro dīrghadarśivān / tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ // 9.2.57 daivopahatacittena yan mayāpakṛtaṃ purā / anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ // 9.2.58 ko vā mukham anīkānām āsīt karṇe nipātite / arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī // 9.2.59 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge / vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ // 9.2.60 kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ / nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya // 9.2.61 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam / yathā ca nihataḥ saṃkhye putro duryodhano mama // 9.2.62 pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ / dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ // 9.2.63 pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi / kṛpaś ca kṛtavarmā ca bhāradvājasya cātmajaḥ // 9.2.64 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam / akhilaṃ śrotum icchāmi kuśalo hy asi saṃjaya // 9.2.65 śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ / kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam // 9.3.1 nihate sūtaputre tu pāṇḍavena mahātmanā / vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt // 9.3.2 vimukhe tava putre tu śokopahatacetasi / bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam // 9.3.3 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata / balānāṃ mathyamānānāṃ śrutvā ninadam uttamam // 9.3.4 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge / patitān rathanīḍāṃś ca rathāṃś cāpi mahātmanām // 9.3.5 raṇe vinihatān nāgān dṛṣṭvā pattīṃś ca māriṣa / āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham // 9.3.6 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ / kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ // 9.3.7 abravīt tatra tejasvī so 'bhisṛtya janādhipam / duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ // 9.3.8 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava / śrutvā kuru mahārāja yadi te rocate 'nagha // 9.3.9 na yuddhadharmāc chreyān vai panthā rājendra vidyate / yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha // 9.3.10 putro bhrātā pitā caiva svasreyo mātulas tathā / saṃbandhibāndhavāś caiva yodhyā vai kṣatrajīvinā // 9.3.11 vadhe caiva paro dharmas tathādharmaḥ palāyane / te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ // 9.3.12 tatra tvāṃ prativakṣyāmi kiṃ cid eva hitaṃ vacaḥ / hate bhīṣme ca droṇe ca karṇe caiva mahārathe // 9.3.13 jayadrathe ca nihate tava bhrātṛṣu cānagha / lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe // 9.3.14 yeṣu bhāraṃ samāsajya rājye matim akurmahi / te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim // 9.3.15 vayaṃ tv iha vinābhūtā guṇavadbhir mahārathaiḥ / kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn // 9.3.16 sarvair api ca jīvadbhir bībhatsur aparājitaḥ / kṛṣṇanetro mahābāhur devair api durāsadaḥ // 9.3.17 indrakārmukavajrābham indraketum ivocchritam / vānaraṃ ketum āsādya saṃcacāla mahācamūḥ // 9.3.18 siṃhanādena bhīmasya pāñcajanyasvanena ca / gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ // 9.3.19 carantīva mahāvidyun muṣṇanti nayanaprabhām / alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata // 9.3.20 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ / dṛśyate dikṣu sarvāsu vidyud abhraghaneṣv iva // 9.3.21 uhyamānaś ca kṛṣṇena vāyuneva balāhakaḥ / tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ // 9.3.22 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ // 9.3.22.2 gāhamānam anīkāni mahendrasadṛśaprabham / dhanaṃjayam apaśyāma caturdantam iva dvipam // 9.3.23 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān / dhanaṃjayam apaśyāma nalinīm iva kuñjaram // 9.3.24 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam / bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva // 9.3.25 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām / āmuktakavacau kṛṣṇau lokamadhye virejatuḥ // 9.3.26 adya saptadaśāhāni vartamānasya bhārata / saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi // 9.3.27 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ / śaradambhodajālāni vyaśīryanta samantataḥ // 9.3.28 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave / tava senāṃ mahārāja savyasācī vyakampayat // 9.3.29 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ / ahaṃ kva ca kva cātmā te hārdikyaś ca tathā kva nu // 9.3.30 duḥśāsanaś ca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu // 9.3.30.2 bāṇagocarasaṃprāptaṃ prekṣya caiva jayadratham / saṃbandhinas te bhrātṝṃś ca sahāyān mātulāṃs tathā // 9.3.31 sarvān vikramya miṣato lokāṃś cākramya mūrdhani / jayadratho hato rājan kiṃ nu śeṣam upāsmahe // 9.3.32 ko veha sa pumān asti yo vijeṣyati pāṇḍavam / tasya cāstrāṇi divyāni vividhāni mahātmanaḥ // 9.3.33 gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ // 9.3.33.2 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā / nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā // 9.3.34 dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ / cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan // 9.3.35 sātyakeś caiva yo vego bhīmasenasya cobhayoḥ / dārayeta girīn sarvāñ śoṣayeta ca sāgarān // 9.3.36 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate / kṛtaṃ tat sakalaṃ tena bhūyaś caiva kariṣyati // 9.3.37 pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam / durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā // 9.3.38 yuṣmābhis tāni cīrṇāni yāny asādhūni sādhuṣu / akāraṇakṛtāny eva teṣāṃ vaḥ phalam āgatam // 9.3.39 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ / sa te saṃśayitas tāta ātmā ca bharatarṣabha // 9.3.40 rakṣa duryodhanātmānam ātmā sarvasya bhājanam / bhinne hi bhājane tāta diśo gacchati tadgatam // 9.3.41 hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca / vigraho vardhamānena nītir eṣā bṛhaspateḥ // 9.3.42 te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ / atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho // 9.3.43 na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate / sa kṣipraṃ bhraśyate rājyān na ca śreyo 'nuvindati // 9.3.44 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi / śreyaḥ syān na tu mauḍhyena rājan gantuṃ parābhavam // 9.3.45 vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ / viniyuñjīta rājye tvāṃ govindavacanena ca // 9.3.46 yad brūyād dhi hṛṣīkeśo rājānam aparājitam / arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam // 9.3.47 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha / dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ // 9.3.48 etat kṣamam ahaṃ manye tava pārthair avigraham / na tvā bravīmi kārpaṇyān na prāṇaparirakṣaṇāt // 9.3.49 pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi // 9.3.49.2 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ / dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca // 9.3.50 evam uktas tato rājā gautamena yaśasvinā / niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate // 9.4.1 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ / kṛpaṃ śāradvataṃ vākyam ity uvāca paraṃtapaḥ // 9.4.2 yat kiṃ cit suhṛdā vācyaṃ tat sarvaṃ śrāvito hy aham / kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā // 9.4.3 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ / pāṇḍavair atitejobhir lokas tvām anudṛṣṭavān // 9.4.4 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hy aham / na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam // 9.4.5 hetukāraṇasaṃyuktaṃ hitaṃ vacanam uttamam / ucyamānaṃ mahābāho na me viprāgrya rocate // 9.4.6 rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset / akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ // 9.4.7 sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu // 9.4.7.2 tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārthahite rataḥ / pralabdhaś ca hṛṣīkeśas tac ca karma virodhitam // 9.4.8 sa ca me vacanaṃ brahman katham evābhimaṃsyate // 9.4.8.2 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī / na tan marṣayate kṛṣṇo na rājyaharaṇaṃ tathā // 9.4.9 ekaprāṇāv ubhau kṛṣṇāv anyonyaṃ prati saṃhatau / purā yac chrutam evāsīd adya paśyāmi tat prabho // 9.4.10 svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ / kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet // 9.4.11 abhimanyor vināśena na śarma labhate 'rjunaḥ / sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ // 9.4.12 madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ / pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet // 9.4.13 ubhau tau baddhanistriṃśāv ubhau cābaddhakaṅkaṭau / kṛtavairāv ubhau vīrau yamāv api yamopamau // 9.4.14 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha / tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama // 9.4.15 duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā / parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ // 9.4.16 tathā vivasanāṃ dīnāṃ smaranty adyāpi pāṇḍavāḥ / na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ // 9.4.17 yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā / ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye // 9.4.18 sthaṇḍile nityadā śete yāvad vairasya yātanā // 9.4.18.2 nikṣipya mānaṃ darpaṃ ca vāsudevasahodarā / kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā // 9.4.19 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃ cana / abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā // 9.4.20 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām / pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam // 9.4.21 upary upari rājñāṃ vai jvalito bhāskaro yathā / yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat // 9.4.22 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃś ca puṣkalān / kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām // 9.4.23 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā / na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃ cana // 9.4.24 sunītam anupaśyāmi suyuddhena paraṃtapa / nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ // 9.4.25 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ / prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam // 9.4.26 bhṛtyā me subhṛtās tāta dīnaś cābhyuddhṛto janaḥ / yātāni pararāṣṭrāṇi svarāṣṭram anupālitam // 9.4.27 bhuktāś ca vividhā bhogās trivargaḥ sevito mayā / pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ // 9.4.28 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ / iha kīrtir vidhātavyā sā ca yuddhena nānyathā // 9.4.29 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam / adharmaḥ sumahān eṣa yac chayyāmaraṇaṃ gṛhe // 9.4.30 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ / kratūn āhṛtya mahato mahimānaṃ sa gacchati // 9.4.31 kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ / mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ // 9.4.32 tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim / apīdānīṃ suyuddhena gaccheyaṃ satsalokatām // 9.4.33 śūrāṇām āryavṛttānāṃ saṃgrāmeṣv anivartinām / dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām // 9.4.34 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsas triviṣṭape / mudā nūnaṃ prapaśyanti śubhrā hy apsarasāṃ gaṇāḥ // 9.4.35 paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi / apsarobhiḥ parivṛtān modamānāṃs triviṣṭape // 9.4.36 panthānam amarair yātaṃ śūraiś caivānivartibhiḥ / api taiḥ saṃgataṃ mārgaṃ vayam apy āruhemahi // 9.4.37 pitāmahena vṛddhena tathācāryeṇa dhīmatā / jayadrathena karṇena tathā duḥśāsanena ca // 9.4.38 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ / śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ // 9.4.39 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ / tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ // 9.4.40 tais tv ayaṃ racitaḥ panthā durgamo hi punar bhavet / saṃpatadbhir mahāvegair ito yādbhiś ca sadgatim // 9.4.41 ye madarthe hatāḥ śūrās teṣāṃ kṛtam anusmaran / ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe // 9.4.42 pātayitvā vayasyāṃś ca bhrātṝn atha pitāmahān / jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam // 9.4.43 kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ / sakhibhiś ca suhṛdbhiś ca praṇipatya ca pāṇḍavam // 9.4.44 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam / suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā // 9.4.45 evaṃ duryodhanenoktaṃ sarve saṃpūjya tad vacaḥ / sādhu sādhv iti rājānaṃ kṣatriyāḥ saṃbabhāṣire // 9.4.46 parājayam aśocantaḥ kṛtacittāś ca vikrame / sarve suniścitā yoddhum udagramanaso 'bhavan // 9.4.47 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ / ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ // 9.4.48 ākāśe vidrume puṇye prasthe himavataḥ śubhe / aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuś ca tajjalam // 9.4.49 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ / paryavasthāpya cātmānam anyonyena punas tadā // 9.4.50 sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ // 9.4.50.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ / sarva eva mahārāja yodhās tatra samāgatāḥ // 9.5.1 śalyaś ca citrasenaś ca śakuniś ca mahārathaḥ / aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ // 9.5.2 suṣeṇo 'riṣṭasenaś ca dhṛtasenaś ca vīryavān / jayatsenaś ca rājānas te rātrim uṣitās tataḥ // 9.5.3 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ / nālabhañ śarma te putrā himavantam ṛte girim // 9.5.4 te 'bruvan sahitās tatra rājānaṃ sainyasaṃnidhau / kṛtayatnā raṇe rājan saṃpūjya vidhivat tadā // 9.5.5 kṛtvā senāpraṇetāraṃ parāṃs tvaṃ yoddhum arhasi / yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam // 9.5.6 tato duryodhanaḥ sthitvā rathe rathavarottamam / sarvayuddhavibhāgajñam antakapratimaṃ yudhi // 9.5.7 svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam / vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam // 9.5.8 sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ / puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam // 9.5.9 jave bale ca sadṛśam aruṇānujavātayoḥ / ādityasya tviṣā tulyaṃ buddhyā cośanasā samam // 9.5.10 kāntirūpamukhaiśvaryais tribhiś candramasopamam / kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam // 9.5.11 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham / smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam // 9.5.12 sarvalakṣaṇasaṃpannaṃ nipuṇaṃ śrutisāgaram / jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt // 9.5.13 daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ / sāṅgāṃś ca caturo vedān samyag ākhyānapañcamān // 9.5.14 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ / ayonijāyām utpanno droṇenāyonijena yaḥ // 9.5.15 tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi / pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam // 9.5.16 tam abhyetyātmajas tubhyam aśvatthāmānam abravīt // 9.5.16.2 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān / guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ // 9.5.17 bhavāṃs tasmān niyogāt te ko 'stu senāpatir mama // 9.5.17.2 ayaṃ kulena vīryeṇa tejasā yaśasā śriyā / sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ // 9.5.18 bhāgineyān nijāṃs tyaktvā kṛtajño 'smān upāgataḥ / mahāseno mahābāhur mahāsena ivāparaḥ // 9.5.19 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama / śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam // 9.5.20 tathokte droṇaputreṇa sarva eva narādhipāḥ / parivārya sthitāḥ śalyaṃ jayaśabdāṃś ca cakrire // 9.5.21 yuddhāya ca matiṃ cakrūr āveśaṃ ca paraṃ yayuḥ // 9.5.21.2 tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam / uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe // 9.5.22 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala / yatra mitram amitraṃ vā parīkṣante budhā janāḥ // 9.5.23 sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe / raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ // 9.5.24 bhaviṣyanti sahāmātyāḥ pāñcālāś ca nirudyamāḥ // 9.5.24.2 yat tu māṃ manyase rājan kururāja karomi tat / tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca // 9.5.25 senāpatyena varaye tvām ahaṃ mātulātulam / so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave // 9.5.26 abhiṣicyasva rājendra devānām iva pāvakiḥ / jahi śatrūn raṇe vīra mahendro dānavān iva // 9.5.27 etac chrutvā vaco rājño madrarājaḥ pratāpavān / duryodhanaṃ tadā rājan vākyam etad uvāca ha // 9.6.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara / yāv etau manyase kṛṣṇau rathasthau rathināṃ varau // 9.6.2 na me tulyāv ubhāv etau bāhuvīrye kathaṃ cana // 9.6.2.2 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām / yodhayeyaṃ raṇamukhe saṃkruddhaḥ kim u pāṇḍavān // 9.6.3 vijeṣye ca raṇe pārthān somakāṃś ca samāgatān // 9.6.3.2 ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ / taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare // 9.6.4 iti satyaṃ bravīmy eṣa duryodhana na saṃśayaḥ // 9.6.4.2 evam uktas tato rājā madrādhipatim añjasā / abhyaṣiñcata senāyā madhye bharatasattama // 9.6.5 vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate // 9.6.5.2 abhiṣikte tatas tasmin siṃhanādo mahān abhūt / tava sainyeṣv avādyanta vāditrāṇi ca bhārata // 9.6.6 hṛṣṭāś cāsaṃs tadā yodhā madrakāś ca mahārathāḥ / tuṣṭuvuś caiva rājānaṃ śalyam āhavaśobhinam // 9.6.7 jaya rājaṃś ciraṃ jīva jahi śatrūn samāgatān / tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ // 9.6.8 nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ // 9.6.8.2 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān / martyadharmāṇa iha tu kim u somakasṛñjayān // 9.6.9 evaṃ saṃstūyamānas tu madrāṇām adhipo balī / harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ // 9.6.10 adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ / nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ // 9.6.11 adya paśyantu māṃ lokā vicarantam abhītavat / adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ // 9.6.12 pāñcālāś cedayaś caiva draupadeyāś ca sarvaśaḥ / dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ // 9.6.13 vikramaṃ mama paśyantu dhanuṣaś ca mahad balam / lāghavaṃ cāstravīryaṃ ca bhujayoś ca balaṃ yudhi // 9.6.14 adya paśyantu me pārthāḥ siddhāś ca saha cāraṇaiḥ / yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me // 9.6.15 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ / pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ // 9.6.16 adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ / droṇabhīṣmāv ati vibho sūtaputraṃ ca saṃyuge // 9.6.17 vicariṣye raṇe yudhyan priyārthaṃ tava kaurava // 9.6.17.2 abhiṣikte tadā śalye tava sainyeṣu mānada / na karṇavyasanaṃ kiṃ cin menire tatra bhārata // 9.6.18 hṛṣṭāḥ sumanasaś caiva babhūvus tatra sainikāḥ / menire nihatān pārthān madrarājavaśaṃ gatān // 9.6.19 praharṣaṃ prāpya senā tu tāvakī bharatarṣabha / tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat // 9.6.20 sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ / vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ // 9.6.21 madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava / senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ // 9.6.22 etac chrutvā yathābhūtaṃ kuru mādhava yat kṣamam / bhavān netā ca goptā ca vidhatsva yad anantaram // 9.6.23 tam abravīn mahārāja vāsudevo janādhipam / ārtāyanim ahaṃ jāne yathātattvena bhārata // 9.6.24 vīryavāṃś ca mahātejā mahātmā ca viśeṣataḥ / kṛtī ca citrayodhī ca saṃyukto lāghavena ca // 9.6.25 yādṛg bhīṣmas tathā droṇo yādṛk karṇaś ca saṃyuge / tādṛśas tad viśiṣṭo vā madrarājo mato mama // 9.6.26 yudhyamānasya tasyājau cintayann eva bhārata / yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa // 9.6.27 śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata / dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe // 9.6.28 madrarājo mahārāja siṃhadviradavikramaḥ / vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsv iva // 9.6.29 tasyādya na prapaśyāmi pratiyoddhāram āhave / tvām ṛte puruṣavyāghra śārdūlasamavikramam // 9.6.30 sadevaloke kṛtsne 'smin nānyas tvattaḥ pumān bhavet / madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana // 9.6.31 ahany ahani yudhyantaṃ kṣobhayantaṃ balaṃ tava // 9.6.31.2 tasmāj jahi raṇe śalyaṃ maghavān iva śambaram / atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ // 9.6.32 tavaiva hi jayo nūnaṃ hate madreśvare yudhi / tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat // 9.6.33 etac chrutvā mahārāja vacanaṃ mama sāṃpratam / pratyudyāhi raṇe pārtha madrarājaṃ mahābalam // 9.6.34 jahi cainaṃ mahābāho vāsavo namuciṃ yathā // 9.6.34.2 na caivātra dayā kāryā mātulo 'yaṃ mameti vai / kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram // 9.6.35 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam / mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam // 9.6.36 yac ca te tapaso vīryaṃ yac ca kṣātraṃ balaṃ tava / tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham // 9.6.37 etāvad uktvā vacanaṃ keśavaḥ paravīrahā / jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ // 9.6.38 keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ / visṛjya sarvān bhrātṝṃś ca pāñcālān atha somakān // 9.6.39 suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ // 9.6.39.2 te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavās tathā / karṇasya nidhane hṛṣṭāḥ suṣupus tāṃ niśāṃ tadā // 9.6.40 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham / babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi // 9.6.41 sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa // 9.6.41.2 vyatītāyāṃ rajanyāṃ tu rājā duryodhanas tadā / abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ // 9.7.1 rājñas tu matam ājñāya samanahyata sā camūḥ / ayojayan rathāṃs tūrṇaṃ paryadhāvaṃs tathāpare // 9.7.2 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ / hayān āstaraṇopetāṃś cakrur anye sahasraśaḥ // 9.7.3 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate / bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpy udīryatām // 9.7.4 tato balāni sarvāṇi senāśiṣṭāni bhārata / saṃnaddhāny eva dadṛśur mṛtyuṃ kṛtvā nivartanam // 9.7.5 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ / pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ // 9.7.6 tataḥ sarve samāgamya putreṇa tava sainikāḥ / kṛpaś ca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ // 9.7.7 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā / na na ekena yoddhavyaṃ kathaṃ cid api pāṇḍavaiḥ // 9.7.8 yo hy ekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet / sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ // 9.7.9 anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiś ca naḥ // 9.7.9.2 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ / madrarājaṃ puraskṛtya tūrṇam abhyadravan parān // 9.7.10 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe / abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ // 9.7.11 tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam / samuddhūtārṇavākāram uddhūtarathakuñjaram // 9.7.12 droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam / pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me // 9.7.13 kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya / bhīmena ca mahābāhuḥ putro duryodhano mama // 9.7.14 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam / śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama // 9.7.15 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā / hate bhīṣme ca droṇe ca sūtaputre ca pātite // 9.7.16 śalyaḥ pārthān raṇe sarvān nihaniṣyati māriṣa // 9.7.16.2 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata / madrarājaṃ ca samare samāśritya mahāratham // 9.7.17 nāthavantam athātmānam amanyata sutas tava // 9.7.17.2 yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire / tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam // 9.7.18 tān samāśvāsya tu tadā madrarājaḥ pratāpavān / vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat // 9.7.19 pratyudyāto raṇe pārthān madrarājaḥ pratāpavān / vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram // 9.7.20 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ / tasya sītā mahārāja rathasthāśobhayad ratham // 9.7.21 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ / tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut // 9.7.22 prayāṇe madrarājo 'bhūn mukhaṃ vyūhasya daṃśitaḥ / madrakaiḥ sahito vīraiḥ karṇaputraiś ca durjayaiḥ // 9.7.23 savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ / gautamo dakṣiṇe pārśve śakaiś ca yavanaiḥ saha // 9.7.24 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ / duryodhano 'bhavan madhye rakṣitaḥ kurupuṃgavaiḥ // 9.7.25 hayānīkena mahatā saubalaś cāpi saṃvṛtaḥ / prayayau sarvasainyena kaitavyaś ca mahārathaḥ // 9.7.26 pāṇḍavāś ca maheṣvāsā vyūhya sainyam ariṃdamāḥ / tridhā bhūtvā mahārāja tava sainyam upādravan // 9.7.27 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ / śalyasya vāhinīṃ tūrṇam abhidudruvur āhave // 9.7.28 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ / śalyam evābhidudrāva jighāṃsur bharatarṣabha // 9.7.29 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā / saṃśaptakagaṇāṃś caiva vegato 'bhividudruve // 9.7.30 gautamaṃ bhīmaseno vai somakāś ca mahārathāḥ / abhyadravanta rājendra jighāṃsantaḥ parān yudhi // 9.7.31 mādrīputrau tu śakunim ulūkaṃ ca mahārathau / sasainyau sahasenau tāv upatasthatur āhave // 9.7.32 tathaivāyutaśo yodhās tāvakāḥ pāṇḍavān raṇe / abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ // 9.7.33 hate bhīṣme maheṣvāse droṇe karṇe mahārathe / kuruṣv alpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge // 9.7.34 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya / māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam // 9.7.35 yathā vayaṃ pare rājan yuddhāya samavasthitāḥ / yāvac cāsīd balaṃ śiṣṭaṃ saṃgrāme tan nibodha me // 9.7.36 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha / daśa dantisahasrāṇi sapta caiva śatāni ca // 9.7.37 pūrṇe śatasahasre dve hayānāṃ bharatarṣabha / narakoṭyas tathā tisro balam etat tavābhavat // 9.7.38 rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāś ca kuñjarāḥ / daśa cāśvasahasrāṇi pattikoṭī ca bhārata // 9.7.39 etad balaṃ pāṇḍavānām abhavac cheṣam āhave / eta eva samājagmur yuddhāya bharatarṣabha // 9.7.40 evaṃ vibhajya rājendra madrarājamate sthitāḥ / pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ // 9.7.41 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ / upayātā naravyāghrāḥ pāñcālāś ca yaśasvinaḥ // 9.7.42 evam ete balaughena parasparavadhaiṣiṇaḥ / upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho // 9.7.43 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam / tāvakānāṃ pareṣāṃ ca nighnatām itaretaram // 9.7.44 tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam / sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam // 9.8.1 narā rathā gajaughāś ca sādinaś ca sahasraśaḥ / vājinaś ca parākrāntāḥ samājagmuḥ parasparam // 9.8.2 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān / aśrūyata yathā kāle jaladānāṃ nabhastale // 9.8.3 nāgair abhyāhatāḥ ke cit sarathā rathino 'patan / vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ // 9.8.4 hayaughān pādarakṣāṃś ca rathinas tatra śikṣitāḥ / śaraiḥ saṃpreṣayām āsuḥ paralokāya bhārata // 9.8.5 sādinaḥ śikṣitā rājan parivārya mahārathān / vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhis tathā // 9.8.6 dhanvinaḥ puruṣāḥ ke cit saṃnivārya mahārathān / ekaṃ bahava āsādya preṣayeyur yamakṣayam // 9.8.7 nāgaṃ rathavarāṃś cānye parivārya mahārathāḥ / sottarāyudhinaṃ jaghnur dravamāṇā mahāravam // 9.8.8 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn / nāgā jaghnur mahārāja parivārya samantataḥ // 9.8.9 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe / śaktitomaranārācair nijaghnus tatra tatra ha // 9.8.10 pādātān avamṛdnanto rathavāraṇavājinaḥ / raṇamadhye vyadṛśyanta kurvanto mahad ākulam // 9.8.11 hayāś ca paryadhāvanta cāmarair upaśobhitāḥ / haṃsā himavataḥ prasthe pibanta iva medinīm // 9.8.12 teṣāṃ tu vājināṃ bhūmiḥ khuraiś citrā viśāṃ pate / aśobhata yathā nārī karajakṣatavikṣatā // 9.8.13 vājināṃ khuraśabdena rathanemisvanena ca / pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca // 9.8.14 vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca / abhavan nāditā bhūmir nirghātair iva bhārata // 9.8.15 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām / kavacānāṃ prabhābhiś ca na prājñāyata kiṃ cana // 9.8.16 bahavo bāhavaś chinnā nāgarājakaropamāḥ / udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam // 9.8.17 śirasāṃ ca mahārāja patatāṃ vasudhātale / cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ // 9.8.18 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā / tapanīyanibhaiḥ kāle nalinair iva bhārata // 9.8.19 udvṛttanayanais tais tu gatasattvaiḥ suvikṣataiḥ / vyabhrājata mahārāja puṇḍarīkair ivāvṛtā // 9.8.20 bāhubhiś candanādigdhaiḥ sakeyūrair mahādhanaiḥ / patitair bhāti rājendra mahī śakradhvajair iva // 9.8.21 ūrubhiś ca narendrāṇāṃ vinikṛttair mahāhave / hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam // 9.8.22 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam / senāvanaṃ tac chuśubhe vanaṃ puṣpācitaṃ yathā // 9.8.23 tatra yodhā mahārāja vicaranto hy abhītavat / dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ // 9.8.24 mātaṅgāś cāpy adṛśyanta śaratomarapīḍitāḥ / patantas tatra tatraiva chinnābhrasadṛśā raṇe // 9.8.25 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ / vyadīryata diśaḥ sarvā vātanunnā ghanā iva // 9.8.26 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ / vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye // 9.8.27 hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale / rāśayaḥ saṃpradṛśyante girimātrās tatas tataḥ // 9.8.28 saṃjajñe raṇabhūmau tu paralokavahā nadī / śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā // 9.8.29 bhujanakrā dhanuḥsrotā hastiśailā hayopalā / medomajjākardaminī chatrahaṃsā gadoḍupā // 9.8.30 kavacoṣṇīṣasaṃchannā patākāruciradrumā / cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā // 9.8.31 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī / prāvartata nadī raudrā kurusṛñjayasaṃkulā // 9.8.32 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām / terur vāhananaubhis te śūrāḥ parighabāhavaḥ // 9.8.33 vartamāne tathā yuddhe nirmaryāde viśāṃ pate / caturaṅgakṣaye ghore pūrvaṃ devāsuropame // 9.8.34 akrośan bāndhavān anye tatra tatra paraṃtapa / krośadbhir bāndhavaiś cānye bhayārtā na nivartire // 9.8.35 nirmaryāde tathā yuddhe vartamāne bhayānake / arjuno bhīmasenaś ca mohayāṃ cakratuḥ parān // 9.8.36 sā vadhyamānā mahatī senā tava janādhipa / amuhyat tatra tatraiva yoṣin madavaśād iva // 9.8.37 mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau / dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ // 9.8.38 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau / dharmarājaṃ puraskṛtya madrarājam abhidrutau // 9.8.39 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate / śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ // 9.8.40 mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau / abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava // 9.8.41 tato nyavartata balaṃ tāvakaṃ bharatarṣabha / śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ // 9.8.42 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava / bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ // 9.8.43 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata // 9.8.43.2 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām / kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām // 9.8.44 ādravann eva bhagnās te pāṇḍavais tava sainikāḥ // 9.8.44.2 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān / mātulān bhāgineyāṃś ca tathā saṃbandhibāndhavān // 9.8.45 hayān dvipāṃs tvarayanto yodhā jagmuḥ samantataḥ / ātmatrāṇakṛtotsāhās tāvakā bharatarṣabha // 9.8.46 tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān / uvāca sārathiṃ tūrṇaṃ codayāśvān mahājavān // 9.9.1 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ / chatreṇa dhriyamāṇena pāṇḍureṇa virājatā // 9.9.2 atra māṃ prāpaya kṣipraṃ paśya me sārathe balam / na samarthā hi me pārthāḥ sthātum adya puro yudhi // 9.9.3 evam uktas tataḥ prāyān madrarājasya sārathiḥ / yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ // 9.9.4 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam / dadhāraiko raṇe śalyo velevoddhṛtam arṇavam // 9.9.5 pāṇḍavānāṃ balaughas tu śalyam āsādya māriṣa / vyatiṣṭhata tadā yuddhe sindhor vega ivācalam // 9.9.6 madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam / kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam // 9.9.7 teṣu rājan nivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ / prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ // 9.9.8 samārchac citrasenena nakulo yuddhadurmadaḥ // 9.9.8.2 tau parasparam āsādya citrakārmukadhāriṇau / meghāv iva yathodvṛttau dakṣiṇottaravarṣiṇau // 9.9.9 śaratoyaiḥ siṣicatus tau parasparam āhave / nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā // 9.9.10 ubhau kṛtāstrau balinau rathacaryāviśāradau / parasparavadhe yattau chidrānveṣaṇatatparau // 9.9.11 citrasenas tu bhallena pītena niśitena ca / nakulasya mahārāja muṣṭideśe 'cchinad dhanuḥ // 9.9.12 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ / tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat // 9.9.13 hayāṃś cāsya śarais tīkṣṇaiḥ preṣayām āsa mṛtyave / tathā dhvajaṃ sārathiṃ ca tribhis tribhir apātayat // 9.9.14 sa śatrubhujanirmuktair lalāṭasthais tribhiḥ śaraiḥ / nakulaḥ śuśubhe rājaṃs triśṛṅga iva parvataḥ // 9.9.15 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca / rathād avātarad vīraḥ śailāgrād iva kesarī // 9.9.16 padbhyām āpatatas tasya śaravṛṣṭim avāsṛjat / nakulo 'py agrasat tāṃ vai carmaṇā laghuvikramaḥ // 9.9.17 citrasenarathaṃ prāpya citrayodhī jitaśramaḥ / āruroha mahābāhuḥ sarvasainyasya paśyataḥ // 9.9.18 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam / citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ // 9.9.19 sa papāta rathopasthād divākarasamaprabhaḥ // 9.9.19.2 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ / sādhuvādasvanāṃś cakruḥ siṃhanādāṃś ca puṣkalān // 9.9.20 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau / suṣeṇaḥ satyasenaś ca muñcantau niśitāñ śarān // 9.9.21 tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam / jighāṃsantau yathā nāgaṃ vyāghrau rājan mahāvane // 9.9.22 tāv abhyadhāvatāṃ tīkṣṇau dvāv apy enaṃ mahāratham / śaraughān samyag asyantau jīmūtau salilaṃ yathā // 9.9.23 sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ / anyat kārmukam ādāya ratham āruhya vīryavān // 9.9.24 atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ // 9.9.24.2 tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ / rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate // 9.9.25 tataḥ prahasya nakulaś caturbhiś caturo raṇe / jaghāna niśitais tīkṣṇaiḥ satyasenasya vājinaḥ // 9.9.26 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam / dhanuś ciccheda rājendra satyasenasya pāṇḍavaḥ // 9.9.27 athānyaṃ ratham āsthāya dhanur ādāya cāparam / satyasenaḥ suṣeṇaś ca pāṇḍavaṃ paryadhāvatām // 9.9.28 avidhyat tāv asaṃbhrāntau mādrīputraḥ pratāpavān / dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani // 9.9.29 suṣeṇas tu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ / ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ // 9.9.30 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ / suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide // 9.9.31 satyasenasya ca dhanur hastāvāpaṃ ca māriṣa / ciccheda tarasā yuddhe tata uccukruśur janāḥ // 9.9.32 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam / śaraiḥ saṃchādayām āsa samantāt pāṇḍunandanam // 9.9.33 saṃnivārya tu tān bāṇān nakulaḥ paravīrahā / satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata // 9.9.34 tāv enaṃ pratyavidhyetāṃ pṛthak pṛthag ajihmagaiḥ / sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ // 9.9.35 satyaseno ratheṣāṃ tu nakulasya dhanus tathā / pṛthak śarābhyāṃ ciccheda kṛtahastaḥ pratāpavān // 9.9.36 sa rathe 'tirathas tiṣṭhan rathaśaktiṃ parāmṛśat / svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām // 9.9.37 lelihānām iva vibho nāgakanyāṃ mahāviṣām / samudyamya ca cikṣepa satyasenasya saṃyuge // 9.9.38 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa / sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ // 9.9.39 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ / abhyavarṣac charais tūrṇaṃ padātiṃ pāṇḍunandanam // 9.9.40 nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ / sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe // 9.9.41 tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham / śuśubhe bharataśreṣṭho giristha iva kesarī // 9.9.42 so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat // 9.9.42.2 tāv ubhau śaravarṣābhyāṃ samāsādya parasparam / parasparavadhe yatnaṃ cakratuḥ sumahārathau // 9.9.43 suṣeṇas tu tataḥ kruddhaḥ pāṇḍavaṃ viśikhais tribhiḥ / sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat // 9.9.44 tataḥ kruddho mahārāja nakulaḥ paravīrahā / śarais tasya diśaḥ sarvāś chādayām āsa vīryavān // 9.9.45 tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam / sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge // 9.9.46 tasya tena śiraḥ kāyāj jahāra nṛpasattama / paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat // 9.9.47 sa hataḥ prāpatad rājan nakulena mahātmanā / nadīvegād ivārugṇas tīrajaḥ pādapo mahān // 9.9.48 karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam / pradudrāva bhayāt senā tāvakī bharatarṣabha // 9.9.49 tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān / apālayad raṇe śūraḥ senāpatir ariṃdamaḥ // 9.9.50 vibhīs tasthau mahārāja vyavasthāpya ca vāhinīm / siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam // 9.9.51 tāvakāḥ samare rājan rakṣitā dṛḍhadhanvanā / pratyudyayur arātīṃs te samantād vigatavyathāḥ // 9.9.52 madrarājaṃ maheṣvāsaṃ parivārya samantataḥ / sthitā rājan mahāsenā yoddhukāmāḥ samantataḥ // 9.9.53 sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau / yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam // 9.9.54 parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire / bāṇaśabdaravāṃś cogrān kṣveḍāṃś ca vividhān dadhuḥ // 9.9.55 tathaiva tāvakāḥ sarve madrādhipatim añjasā / parivārya susaṃrabdhāḥ punar yuddham arocayan // 9.9.56 tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam / tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam // 9.9.57 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate / abhītānāṃ tathā rājan yamarāṣṭravivardhanam // 9.9.58 tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe / abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ // 9.9.59 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ / abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān // 9.9.60 pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata / na ca jajñur anīkāni diśo vā pradiśas tathā // 9.9.61 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ / hatapravīrā vidhvastā kīryamāṇā samantataḥ // 9.9.62 kauravy avadhyata camūḥ pāṇḍuputrair mahārathaiḥ // 9.9.62.2 tathaiva pāṇḍavī senā śarai rājan samantataḥ / raṇe 'hanyata putrais te śataśo 'tha sahasraśaḥ // 9.9.63 te sene bhṛśasaṃtapte vadhyamāne parasparam / vyākule samapadyetāṃ varṣāsu saritāv iva // 9.9.64 āviveśa tatas tīvraṃ tāvakānāṃ mahad bhayam / pāṇḍavānāṃ ca rājendra tathābhūte mahāhave // 9.9.65 tasmin vilulite sainye vadhyamāne parasparam / dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu // 9.10.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave / vidruteṣu mahārāja hayeṣu bahudhā tadā // 9.10.2 prakṣaye dāruṇe jāte saṃhāre sarvadehinām / nānāśastrasamāvāpe vyatiṣaktarathadvipe // 9.10.3 harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane / gāhamāneṣu yodheṣu parasparavadhaiṣiṣu // 9.10.4 prāṇādāne mahāghore vartamāne durodare / saṃgrāme ghorarūpe tu yamarāṣṭravivardhane // 9.10.5 pāṇḍavās tāvakaṃ sainyaṃ vyadhaman niśitaiḥ śaraiḥ / tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān // 9.10.6 tasmiṃs tathā vartamāne yuddhe bhīrubhayāvahe / pūrvāhṇe caiva saṃprāpte bhāskarodayanaṃ prati // 9.10.7 labdhalakṣāḥ pare rājan rakṣitāś ca mahātmanā / ayodhayaṃs tava balaṃ mṛtyuṃ kṛtvā nivartanam // 9.10.8 balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ / kauravy asīdat pṛtanā mṛgīvāgnisamākulā // 9.10.9 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām / ujjihīrṣus tadā śalyaḥ prāyāt pāṇḍucamūṃ prati // 9.10.10 madrarājas tu saṃkruddho gṛhītvā dhanur uttamam / abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ // 9.10.11 pāṇḍavāś ca mahārāja samare jitakāśinaḥ / madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ // 9.10.12 tataḥ śaraśatais tīkṣṇair madrarājo mahābalaḥ / ardayām āsa tāṃ senāṃ dharmarājasya paśyataḥ // 9.10.13 prādurāsaṃs tato rājan nānārūpāṇy anekaśaḥ / cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā // 9.10.14 sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ / ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam // 9.10.15 mṛgāś ca māhiṣāś cāpi pakṣiṇaś ca viśāṃ pate / apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa // 9.10.16 tatas tad yuddham atyugram abhavat saṃghacāriṇām / tathā sarvāṇy anīkāni saṃnipatya janādhipa // 9.10.17 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm // 9.10.17.2 śalyas tu śaravarṣeṇa varṣann iva sahasradṛk / abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram // 9.10.18 bhīmasenaṃ śaraiś cāpi rukmapuṅkhaiḥ śilāśitaḥ / draupadeyāṃs tathā sarvān mādrīputrau ca pāṇḍavau // 9.10.19 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca / ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ // 9.10.20 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva // 9.10.20.2 tataḥ prabhadrakā rājan somakāś ca sahasraśaḥ / patitāḥ pātyamānāś ca dṛśyante śalyasāyakaiḥ // 9.10.21 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ / hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ // 9.10.22 dviradās turagāś cārtāḥ pattayo rathinas tathā / śalyasya bāṇair nyapatan babhramur vyanadaṃs tathā // 9.10.23 āviṣṭa iva madreśo manyunā pauruṣeṇa ca / prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ // 9.10.24 vinardamāno madreśo meghahrādo mahābalaḥ // 9.10.24.2 sā vadhyamānā śalyena pāṇḍavānām anīkinī / ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram // 9.10.25 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ / śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat // 9.10.26 tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ / avārayac charais tīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ // 9.10.27 tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam / so 'bhyavidhyan mahātmānaṃ vegenābhyapatac ca gām // 9.10.28 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ / pañcabhiḥ sahadevas tu nakulo daśabhiḥ śaraiḥ // 9.10.29 draupadeyāś ca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ / abhyavarṣan mahābhāgaṃ meghā iva mahīdharam // 9.10.30 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ / kṛtavarmā kṛpaś caiva saṃkruddhāv abhyadhāvatām // 9.10.31 ulūkaś ca patatrī ca śakuniś cāpi saubalaḥ / smayamānaś ca śanakair aśvatthāmā mahārathaḥ // 9.10.32 tava putrāś ca kārtsnyena jugupuḥ śalyam āhave // 9.10.32.2 bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ / bāṇavarṣeṇa mahatā kruddharūpam avārayat // 9.10.33 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat / draupadeyāṃś ca śakunir yamau ca drauṇir abhyayāt // 9.10.34 duryodhano yudhāṃ śreṣṭhāv āhave keśavārjunau / samabhyayād ugratejāḥ śaraiś cābhyahanad balī // 9.10.35 evaṃ dvaṃdvaśatāny āsaṃs tvadīyānāṃ paraiḥ saha / ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate // 9.10.36 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge / so 'vatīrya rathopasthād dhatāśvaḥ pāṇḍunandanaḥ // 9.10.37 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata // 9.10.37.2 pramukhe sahadevasya jaghānāśvāṃś ca madrarāṭ / tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt // 9.10.38 gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat / asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram // 9.10.39 draupadeyāṃs tathā vīrān ekaikaṃ daśabhiḥ śaraiḥ / avidhyad ācāryasuto nātikruddhaḥ smayann iva // 9.10.40 śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān / punar eva śitair bāṇair yudhiṣṭhiram apīḍayat // 9.10.41 tasya bhīmo raṇe kruddhaḥ saṃdaṣṭadaśanacchadaḥ / vināśāyābhisaṃdhāya gadām ādatta vīryavān // 9.10.42 yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām / gajavājimanuṣyāṇāṃ prāṇāntakaraṇīm api // 9.10.43 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva / śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm // 9.10.44 candanāgurupaṅkāktāṃ pramadām īpsitām iva / vasāmedosṛgādigdhāṃ jihvāṃ vaivasvatīm iva // 9.10.45 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva / nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api // 9.10.46 trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm / manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm // 9.10.47 yayā kailāsabhavane maheśvarasakhaṃ balī / āhvayām āsa kaunteyaḥ saṃkruddham alakādhipam // 9.10.48 yayā māyāvino dṛptān subahūn dhanadālaye / jaghāna guhyakān kruddho mandārārthe mahābalaḥ // 9.10.49 nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ // 9.10.49.2 tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām / samudyamya mahābāhuḥ śalyam abhyadravad raṇe // 9.10.50 gadayā yuddhakuśalas tayā dāruṇanādayā / pothayām āsa śalyasya caturo 'śvān mahājavān // 9.10.51 tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram / nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt // 9.10.52 vṛkodaras tv asaṃbhrātas tam evoddhṛtya tomaram / yantāraṃ madrarājasya nirbibheda tato hṛdi // 9.10.53 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ / papātābhimukho dīno madrarājas tv apākramat // 9.10.54 kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ / gadām āśritya dhīrātmā pratyamitram avaikṣata // 9.10.55 tataḥ sumanasaḥ pārthā bhīmasenam apūjayan / tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ // 9.10.56 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām / ādāya tarasā rājaṃs tasthau girir ivācalaḥ // 9.11.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam / saśṛṅgam iva kailāsaṃ savajram iva vāsavam // 9.11.2 saśūlam iva haryakṣaṃ vane mattam iva dvipam / javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām // 9.11.3 tataḥ śaṅkhapraṇādaś ca tūryāṇāṃ ca sahasraśaḥ / siṃhanādaś ca saṃjajñe śūrāṇāṃ harṣavardhanaḥ // 9.11.4 prekṣantaḥ sarvatas tau hi yodhā yodhamahādvipau / tāvakāś ca pare caiva sādhu sādhv ity athābruvan // 9.11.5 na hi madrādhipād anyo rāmād vā yadunandanāt / soḍhum utsahate vegaṃ bhīmasenasya saṃyuge // 9.11.6 tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ / soḍhum utsahate nānyo yodho yudhi vṛkodarāt // 9.11.7 tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ / āvalgitau gadāhastau madrarājavṛkodarau // 9.11.8 maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca / nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ // 9.11.9 taptahemamayaiḥ śubhrair babhūva bhayavardhanī / agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā // 9.11.10 tathaiva carato mārgān maṇḍaleṣu mahātmanaḥ / vidyud abhrapratīkāśā bhīmasya śuśubhe gadā // 9.11.11 tāḍitā madrarājena bhīmasya gadayā gadā / dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ // 9.11.12 tathā bhīmena śalyasya tāḍitā gadayā gadā / aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat // 9.11.13 dantair iva mahānāgau śṛṅgair iva maharṣabhau / tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ // 9.11.14 tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau / prekṣaṇīyatarāv āstāṃ puṣpitāv iva kiṃśukau // 9.11.15 gadayā madrarājena savyadakṣiṇam āhataḥ / bhīmaseno mahābāhur na cacālācalo yathā // 9.11.16 tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ / śalyo na vivyathe rājan dantinevāhato giriḥ // 9.11.17 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ / gadānipātasaṃhrādo vajrayor iva nisvanaḥ // 9.11.18 nivṛtya tu mahāvīryau samucchritagadāv ubhau / punar antaramārgasthau maṇḍalāni viceratuḥ // 9.11.19 athābhyetya padāny aṣṭau saṃnipāto 'bhavat tayoḥ / udyamya lohadaṇḍābhyām atimānuṣakarmaṇoḥ // 9.11.20 prārthayānau tadānyo 'nyaṃ maṇḍalāni viceratuḥ / kriyāviśeṣaṃ kṛtinau darśayām āsatus tadā // 9.11.21 athodyamya gade ghore saśṛṅgāv iva parvatau / tāv ājaghnatur anyonyaṃ yathā bhūmicale 'calau // 9.11.22 tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau / yugapat petatur vīrāv ubhāv indradhvajāv iva // 9.11.23 ubhayoḥ senayor vīrās tadā hāhākṛto 'bhavan / bhṛśaṃ marmaṇy abhihatāv ubhāv āstāṃ suvihvalau // 9.11.24 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe / apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api // 9.11.25 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ / bhīmaseno gadāpāṇiḥ samāhvayata madrapam // 9.11.26 tatas tu tāvakāḥ śūrā nānāśastrasamāyutāḥ / nānāvāditraśabdena pāṇḍusenām ayodhayan // 9.11.27 bhujāv ucchritya śastraṃ ca śabdena mahatā tataḥ / abhyadravan mahārāja duryodhanapurogamāḥ // 9.11.28 tad anīkam abhiprekṣya tatas te pāṇḍunandanāḥ / prayayuḥ siṃhanādena duryodhanavadhepsayā // 9.11.29 teṣām āpatatāṃ tūrṇaṃ putras te bharatarṣabha / prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam // 9.11.30 sa papāta rathopasthe tava putreṇa tāḍitaḥ / rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ // 9.11.31 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ / prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ // 9.11.32 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ / vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ // 9.11.33 kṛpaś ca kṛtavarmā ca saubalaś ca mahābalaḥ / ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ // 9.11.34 bhāradvājasya hantāraṃ bhūrivīryaparākramam / duryodhano mahārāja dhṛṣṭadyumnam ayodhayat // 9.11.35 trisāhasrā rathā rājaṃs tava putreṇa coditāḥ / ayodhayanta vijayaṃ droṇaputrapuraskṛtāḥ // 9.11.36 vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ / prāviśaṃs tāvakā rājan haṃsā iva mahat saraḥ // 9.11.37 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām / anyonyavadhasaṃyuktam anyonyaprītivardhanam // 9.11.38 tasmin pravṛtte saṃgrāme rājan vīravarakṣaye / anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ // 9.11.39 śravaṇān nāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt / parasparaṃ vijānīmo ye cāyudhyann abhītavat // 9.11.40 tad rajaḥ puruṣavyāghra śoṇitena praśāmitam / diśaś ca vimalā jajñus tasmin rajasi śāmite // 9.11.41 tathā pravṛtte saṃgrāme ghorarūpe bhayānake / tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ // 9.11.42 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi / suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ // 9.11.43 bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ / svargasaṃsaktamanaso yodhā yuyudhire tadā // 9.11.44 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ / anyonyam abhigarjantaḥ praharantaḥ parasparam // 9.11.45 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata / iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale // 9.11.46 tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram / vivyādha niśitair bāṇair hantukāmo mahāratham // 9.11.47 tasya pārtho mahārāja nārācān vai caturdaśa / marmāṇy uddiśya marmajño nicakhāna hasann iva // 9.11.48 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ / vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ // 9.11.49 atha bhūyo mahārāja śareṇa nataparvaṇā / yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ // 9.11.50 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ / vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ // 9.11.51 candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ / drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ // 9.11.52 cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā / nijaghāna tato rājaṃś cedīn vai pañcaviṃśatim // 9.11.53 sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ / mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ // 9.11.54 evaṃ vicaratas tasya saṃgrāme rājasattama / saṃpreṣayac chitān pārthaḥ śarān āśīviṣopamān // 9.11.55 dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ / pramukhe vartamānasya bhallenāpaharad rathāt // 9.11.56 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā / nipatantam apaśyāma giriśṛṅgam ivāhatam // 9.11.57 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam / saṃkruddho madrarājo 'bhūc charavarṣaṃ mumoca ha // 9.11.58 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān / abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ // 9.11.59 sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau / ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat // 9.11.60 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi / apaśyāma mahārāja meghajālam ivodgatam // 9.11.61 tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ / diśaḥ pracchādayām āsa pradiśaś ca mahārathaḥ // 9.11.62 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ / babhūva hṛtavikrānto jambho vṛtrahaṇā yathā // 9.11.63 pīḍite dharmarāje tu madrarājena māriṣa / sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau // 9.12.1 parivārya rathaiḥ śalyaṃ pīḍayām āsur āhave // 9.12.1.2 tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ / sādhuvādo mahāñ jajñe siddhāś cāsan praharṣitāḥ // 9.12.2 āścaryam ity abhāṣanta munayaś cāpi saṃgatāḥ // 9.12.2.2 bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame / ekena viddhvā bāṇena punar vivyādha saptabhiḥ // 9.12.3 sātyakiś ca śatenainaṃ dharmaputraparīpsayā / madreśvaram avākīrya siṃhanādam athānadat // 9.12.4 nakulaḥ pañcabhiś cainaṃ sahadevaś ca saptabhiḥ / viddhvā taṃ tu tatas tūrṇaṃ punar vivyādha saptabhiḥ // 9.12.5 sa tu śūro raṇe yattaḥ pīḍitas tair mahārathaiḥ / vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam // 9.12.6 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa / bhīmasenaṃ trisaptatyā nakulaṃ saptabhis tathā // 9.12.7 tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ / chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ // 9.12.8 sahadevas tu samare mātulaṃ bhūrivarcasam / sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat // 9.12.9 śarair āśīviṣākārair jvalaj jvalanasaṃnibhaiḥ // 9.12.9.2 sārathiṃ cāsya samare śareṇānataparvaṇā / vivyādha bhṛśasaṃkruddhas taṃ ca bhūyas tribhiḥ śaraiḥ // 9.12.10 bhīmasenas trisaptatyā sātyakir navabhiḥ śaraiḥ / dharmarājas tathā ṣaṣṭyā gātre śalyaṃ samarpayat // 9.12.11 tataḥ śalyo mahārāja nirviddhas tair mahārathaiḥ / susrāva rudhiraṃ gātrair gairikaṃ parvato yathā // 9.12.12 tāṃś ca sarvān maheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ / vivyādha tarasā rājaṃs tad adbhutam ivābhavat // 9.12.13 tato 'pareṇa bhallena dharmaputrasya māriṣa / dhanuś ciccheda samare sajyaṃ sa sumahārathaḥ // 9.12.14 athānyad dhanur ādāya dharmaputro mahārathaḥ / sāśvasūtadhvajarathaṃ śalyaṃ prācchādayac charaiḥ // 9.12.15 sa cchādyamānaḥ samare dharmaputrasya sāyakaiḥ / yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ // 9.12.16 sātyakis tu tataḥ kruddho dharmaputre śarārdite / madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat // 9.12.17 sa sātyakeḥ praciccheda kṣurapreṇa mahad dhanuḥ / bhīmasenamukhāṃs tāṃś ca tribhis tribhir atāḍayat // 9.12.18 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ / tomaraṃ preṣayām āsa svarṇadaṇḍaṃ mahādhanam // 9.12.19 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam / nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām // 9.12.20 dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave // 9.12.20.2 tān āpatata evāśu pañcānāṃ vai bhujacyutān / sātyakiprahitaṃ śalyo bhallaiś ciccheda tomaram // 9.12.21 bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam / dvidhā ciccheda samare kṛtahastaḥ pratāpavān // 9.12.22 nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām / gadāṃ ca sahadevena śaraughaiḥ samavārayat // 9.12.23 śarābhyāṃ ca śataghnīṃ tāṃ rājñaś ciccheda bhārata / paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca // 9.12.24 nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave // 9.12.24.2 athānyad dhanur ādāya sātyakiḥ krodhamūrchitaḥ / dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ // 9.12.25 tataḥ śalyo mahārāja sarvāṃs tān daśabhiḥ śaraiḥ / vivyādha subhṛśaṃ kruddhas tottrair iva mahādvipān // 9.12.26 te vāryamāṇāḥ samare madrarājñā mahārathāḥ / na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ // 9.12.27 tato duryodhano rājā dṛṣṭvā śalyasya vikramam / nihatān pāṇḍavān mene pāñcālān atha sṛñjayān // 9.12.28 tato rājan mahābāhur bhīmasenaḥ pratāpavān / saṃtyajya manasā prāṇān madrādhipam ayodhayat // 9.12.29 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ / parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ // 9.12.30 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ / vṛtas tān yodhayām āsa madrarājaḥ pratāpavān // 9.12.31 tasya dharmasuto rājan kṣurapreṇa mahāhave / cakrarakṣaṃ jaghānāśu madrarājasya pārthiva // 9.12.32 tasmiṃs tu nihate śūre cakrarakṣe mahārathe / madrarājo 'tibalavān sainikān āstṛṇoc charaiḥ // 9.12.33 samācchannāṃs tatas tāṃs tu rājan vīkṣya sa sainikān / cintayām āsa samare dharmarājo yudhiṣṭhiraḥ // 9.12.34 kathaṃ nu na bhavet satyaṃ tan mādhavavaco mahat / na hi kruddho raṇe rājā kṣapayeta balaṃ mama // 9.12.35 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja / madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ // 9.12.36 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām / vyadhamat samare rājan mahābhrāṇīva mārutaḥ // 9.12.37 tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām / śaravṛṣṭim apaśyāma śalabhānām ivātatim // 9.12.38 te śarā madrarājena preṣitā raṇamūrdhani / saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva // 9.12.39 madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ / nirantaram ivākāśaṃ saṃbabhūva janādhipa // 9.12.40 na pāṇḍavānāṃ nāsmākaṃ tatra kaś cid vyadṛśyata / bāṇāndhakāre mahati kṛte tatra mahābhaye // 9.12.41 madrarājena balinā lāghavāc charavṛṣṭibhiḥ / loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam // 9.12.42 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ // 9.12.42.2 sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa / dharmarājam avacchādya siṃhavad vyanadan muhuḥ // 9.12.43 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ / na śekus taṃ tadā yuddhe pratyudyātuṃ mahāratham // 9.12.44 dharmarājapurogās tu bhīmasenamukhā rathāḥ / na jahuḥ samare śūraṃ śalyam āhavaśobhinam // 9.12.45 arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ / tasya cānucaraiḥ śūrais trigartānāṃ mahārathaiḥ // 9.13.1 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ // 9.13.1.2 tathetarān maheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ / bhūyaś caiva mahābāhuḥ śaravarṣair avākirat // 9.13.2 śarakaṇṭakitās te tu tāvakā bharatarṣabha / na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ // 9.13.3 te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ / ayodhayanta samare parivārya mahārathāḥ // 9.13.4 tais tu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ / arjunasya rathopasthaṃ pūrayām āsur añjasā // 9.13.5 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām / śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau // 9.13.6 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho / yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā // 9.13.7 naitādṛśaṃ dṛṣṭapūrvaṃ rājan naiva ca naḥ śrutam / yādṛśaṃ tatra pārthasya tāvakāḥ saṃpracakrire // 9.13.8 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ / ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale // 9.13.9 tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ / avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam // 9.13.10 te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ / pārthabhūtam amanyanta prekṣamāṇās tathāvidham // 9.13.11 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān / senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ // 9.13.12 cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale / tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha // 9.13.13 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata / akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ // 9.13.14 śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām / bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ // 9.13.15 chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ / samadṛśyanta pārthasya rathamārgeṣu bhārata // 9.13.16 agamyarūpā pṛthivī māṃsaśoṇitakardamā / babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā // 9.13.17 bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī // 9.13.17.2 hatvā tu samare pārthaḥ sahasre dve paraṃtapa / rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan // 9.13.18 yathā hi bhagavān agnir jagad dagdhvā carācaram / vidhūmo dṛśyate rājaṃs tathā pārtho mahārathaḥ // 9.13.19 drauṇis tu samare dṛṣṭvā pāṇḍavasya parākramam / rathenātipatākena pāṇḍavaṃ pratyavārayat // 9.13.20 tāv ubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau / samīyatus tadā tūrṇaṃ parasparavadhaiṣiṇau // 9.13.21 tayor āsīn mahārāja bāṇavarṣaṃ sudāruṇam / jīmūtānāṃ yathā vṛṣṭis tapānte bharatarṣabha // 9.13.22 anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ / tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāv iva // 9.13.23 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat / astrāṇāṃ saṃgamaś caiva ghoras tatrābhavan mahān // 9.13.24 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ / vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata // 9.13.25 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ / mānayitvā muhūrtaṃ ca guruputraṃ mahāhave // 9.13.26 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ / mṛdupūrvaṃ tataś cainaṃ tribhir vivyādha sāyakaiḥ // 9.13.27 hatāśve tu rathe tiṣṭhan droṇaputras tv ayasmayam / musalaṃ pāṇḍuputrāya cikṣepa parighopamam // 9.13.28 tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam / ciccheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ // 9.13.29 sa cchinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ / ādade parighaṃ ghoraṃ nagendraśikharopamam // 9.13.30 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ // 9.13.30.2 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ / arjunas tvarito jaghne pañcabhiḥ sāyakottamaiḥ // 9.13.31 sa cchinnaḥ patito bhūmau pārthabāṇair mahāhave / dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata // 9.13.32 tato 'parais tribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ / so 'tividdho balavatā pārthena sumahābalaḥ // 9.13.33 na saṃbhrāntas tadā drauṇiḥ pauruṣe sve vyavasthitaḥ // 9.13.33.2 sudharmā tu tato rājan bhāradvājaṃ mahāratham / avākirac charavrātaiḥ sarvakṣatrasya paśyataḥ // 9.13.34 tatas tu suratho 'py ājau pāñcālānāṃ mahārathaḥ / rathena meghaghoṣeṇa drauṇim evābhyadhāvata // 9.13.35 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham / jvalanāśīviṣanibhaiḥ śaraiś cainam avākirat // 9.13.36 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham / cukopa samare drauṇir daṇḍāhata ivoragaḥ // 9.13.37 triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan / udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca // 9.13.38 mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim // 9.13.38.2 sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ / śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam // 9.13.39 tatas taṃ patitaṃ bhūmau nārācena samāhatam / vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam // 9.13.40 tasmiṃs tu nihate vīre droṇaputraḥ pratāpavān / āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ // 9.13.41 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ / arjunaṃ yodhayām āsa saṃśaptakavṛto raṇe // 9.13.42 tatra yuddhaṃ mahac cāsīd arjunasya paraiḥ saha / madhyaṃdinagate sūrye yamarāṣṭravivardhanam // 9.13.43 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam / yad eko yugapad vīrān samayodhayad arjunaḥ // 9.13.44 vimardas tu mahān āsīd arjunasya paraiḥ saha / śatakrator yathā pūrvaṃ mahatyā daityasenayā // 9.13.45 duryodhano mahārāja dhṛṣṭadyumnaś ca pārṣataḥ / cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam // 9.14.1 tayor āsan mahārāja śaradhārāḥ sahasraśaḥ / ambudānāṃ yathā kāle jaladhārāḥ samantataḥ // 9.14.2 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ / droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ // 9.14.3 dhṛṣṭadyumnas tu samare balavān dṛḍhavikramaḥ / saptatyā viśikhānāṃ vai duryodhanam apīḍayat // 9.14.4 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha / mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam // 9.14.5 sa taiḥ parivṛtaḥ śūraiḥ sarvato 'tirathair bhṛśam / vyacarat samare rājan darśayan hastalāghavam // 9.14.6 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham / prabhadrakaiḥ samāyukto yodhayām āsa dhanvinau // 9.14.7 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate / prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane // 9.14.8 śalyas tu śaravarṣāṇi vimuñcan sarvatodiśam / pāṇḍavān pīḍayām āsa sasātyakivṛkodarān // 9.14.9 tathobhau ca yamau yuddhe yamatulyaparākramau / yodhayām āsa rājendra vīryeṇa ca balena ca // 9.14.10 śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe / trātāraṃ nādhyagacchanta ke cit tatra mahārathāḥ // 9.14.11 tatas tu nakulaḥ śūro dharmarāje prapīḍite / abhidudrāva vegena mātulaṃ mādrinandanaḥ // 9.14.12 saṃchādya samare śalyaṃ nakulaḥ paravīrahā / vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare // 9.14.13 sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ / svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ // 9.14.14 śalyas tu pīḍitas tena svasrīyeṇa mahātmanā / nakulaṃ pīḍayām āsa patribhir nataparvabhiḥ // 9.14.15 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ / sahadevaś ca mādreyo madrarājam upādravan // 9.14.16 tān āpatata evāśu pūrayānān rathasvanaiḥ / diśaś ca pradiśaś caiva kampayānāṃś ca medinīm // 9.14.17 pratijagrāha samare senāpatir amitrajit // 9.14.17.2 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ / sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ // 9.14.18 tatas tu saśaraṃ cāpaṃ nakulasya mahātmanaḥ / madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa // 9.14.19 tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ // 9.14.19.2 athānyad dhanur ādāya mādrīputro mahārathaḥ / madrarājarathaṃ tūrṇaṃ pūrayām āsa patribhiḥ // 9.14.20 yudhiṣṭhiras tu madreśaṃ sahadevaś ca māriṣa / daśabhir daśabhir bāṇair urasy enam avidhyatām // 9.14.21 bhīmasenas tataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ / madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ // 9.14.22 madrarājas tataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ / vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām // 9.14.23 athāsya saśaraṃ cāpaṃ muṣṭau ciccheda māriṣa / hayāṃś ca caturaḥ saṃkhye preṣayām āsa mṛtyave // 9.14.24 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ / viśikhānāṃ śatenainam ājaghāna samantataḥ // 9.14.25 mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam / yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ // 9.14.26 tatrādbhutam apaśyāma madrarājasya pauruṣam / yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge // 9.14.27 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ / pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān // 9.14.28 abhidudrāva vegena madrāṇām adhipaṃ balī // 9.14.28.2 āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ / pratyudyayau rathenaiva matto mattam iva dvipam // 9.14.29 sa saṃnipātas tumulo babhūvādbhutadarśanaḥ / sātyakeś caiva śūrasya madrāṇām adhipasya ca // 9.14.30 yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ // 9.14.30.2 sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam / vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt // 9.14.31 madrarājas tu subhṛśaṃ viddhas tena mahātmanā / sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ // 9.14.32 tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam / abhyadravan rathais tūrṇaṃ mātulaṃ vadhakāmyayā // 9.14.33 tata āsīt parāmardas tumulaḥ śoṇitodakaḥ / śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām // 9.14.34 teṣām āsīn mahārāja vyatikṣepaḥ parasparam / siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge // 9.14.35 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat / antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā // 9.14.36 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ / abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ // 9.14.37 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ / svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśas tathā // 9.14.38 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ / yad ekaḥ samare śūro yodhayām āsa vai bahūn // 9.14.39 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ / saṃpatadbhiḥ śarair ghorair avākīryata medinī // 9.14.40 tatra śalyarathaṃ rājan vicarantaṃ mahāhave / apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye // 9.14.41 tataḥ sainyās tava vibho madrarājapuraskṛtāḥ / punar abhyadravan pārthān vegena mahatā raṇe // 9.15.1 pīḍitās tāvakāḥ sarve pradhāvanto raṇotkaṭāḥ / kṣaṇenaiva ca pārthāṃs te bahutvāt samaloḍayan // 9.15.2 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire / nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ // 9.15.3 tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ / avākirac charaugheṇa kṛtavarmāṇam eva ca // 9.15.4 śakuniṃ sahadevas tu sahasainyam avārayat / nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata // 9.15.5 draupadeyā narendrāṃś ca bhūyiṣṭhaṃ samavārayan / droṇaputraṃ ca pāñcālyaḥ śikhaṇḍī samavārayat // 9.15.6 bhīmasenas tu rājānaṃ gadāpāṇir avārayat / śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ // 9.15.7 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha / tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām // 9.15.8 tatra paśyāmahe karma śalyasyātimahad raṇe / yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata // 9.15.9 vyadṛśyata tadā śalyo yudhiṣṭhirasamīpataḥ / raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ // 9.15.10 pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ / abhyadhāvat punar bhīmaṃ śaravarṣair avākirat // 9.15.11 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām / apūjayann anīkāni pareṣāṃ tāvakāni ca // 9.15.12 pīḍyamānās tu śalyena pāṇḍavā bhṛśavikṣatāḥ / prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire // 9.15.13 vadhyamāneṣv anīkeṣu madrarājena pāṇḍavaḥ / amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ // 9.15.14 tataḥ pauruṣam āsthāya madrarājam apīḍayat // 9.15.14.2 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ / samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam // 9.15.15 bhīṣmo droṇaś ca karṇaś ca ye cānye pṛthivīkṣitaḥ / kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ // 9.15.16 yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ / bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ // 9.15.17 so 'ham adya yudhā jetum āśaṃse madrakeśvaram / tatra yan mānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ // 9.15.18 cakrarakṣāv imau śūrau mama mādravatīsutau / ajeyau vāsavenāpi samare vīrasaṃmatau // 9.15.19 sādhv imau mātulaṃ yuddhe kṣatradharmapuraskṛtau / madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau // 9.15.20 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ / iti satyām imāṃ vāṇīṃ lokavīrā nibodhata // 9.15.21 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ / svayaṃ samabhisaṃdhāya vijayāyetarāya vā // 9.15.22 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca / saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ // 9.15.23 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnas tathottaram / pṛṣṭhagopo bhavatv adya mama pārtho dhanaṃjayaḥ // 9.15.24 puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ / evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe // 9.15.25 evam uktās tathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ / tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa // 9.15.26 pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ / pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan // 9.15.27 tataḥ śaṅkhāṃś ca bherīś ca śataśaś caiva puṣkarān / avādayanta pāñcālāḥ siṃhanādāṃś ca nedire // 9.15.28 te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ / mahatā harṣajenātha nādena kurupuṃgavāḥ // 9.15.29 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca / tūryaśabdena mahatā nādayantaś ca medinīm // 9.15.30 tān pratyagṛhṇāt putras te madrarājaś ca vīryavān / mahāmeghān iva bahūñ śailāv astodayāv ubhau // 9.15.31 śalyas tu samaraślāghī dharmarājam ariṃdamam / vavarṣa śaravarṣeṇa varṣeṇa maghavān iva // 9.15.32 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ / droṇopadeśān vividhān darśayāno mahāmanāḥ // 9.15.33 vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca / na cāsya vivaraṃ kaś cid dadarśa carato raṇe // 9.15.34 tāv ubhau vividhair bāṇais tatakṣāte parasparam / śārdūlāv āmiṣaprepsū parākrāntāv ivāhave // 9.15.35 bhīmas tu tava putreṇa raṇaśauṇḍena saṃgataḥ / pāñcālyaḥ sātyakiś caiva mādrīputrau ca pāṇḍavau // 9.15.36 śakunipramukhān vīrān pratyagṛhṇan samantataḥ // 9.15.36.2 tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām / tāvakānāṃ pareṣāṃ ca rājan durmantrite tava // 9.15.37 duryodhanas tu bhīmasya śareṇānataparvaṇā / cicchedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam // 9.15.38 sakiṅkiṇīkajālena mahatā cārudarśanaḥ / papāta ruciraḥ siṃho bhīmasenasya nānadan // 9.15.39 punaś cāsya dhanuś citraṃ gajarājakaropamam / kṣureṇa śitadhāreṇa pracakarta narādhipaḥ // 9.15.40 sa cchinnadhanvā tejasvī rathaśaktyā sutaṃ tava / bibhedorasi vikramya sa rathopastha āviśat // 9.15.41 tasmin moham anuprāpte punar eva vṛkodaraḥ / yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā // 9.15.42 hatasūtā hayās tasya ratham ādāya bhārata / vyadravanta diśo rājan hāhākāras tadābhavat // 9.15.43 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ / kṛpaś ca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ // 9.15.44 tasmin vilulite sainye trastās tasya padānugāḥ / gāṇḍīvadhanvā visphārya dhanus tān ahanac charaiḥ // 9.15.45 yudhiṣṭhiras tu madreśam abhyadhāvad amarṣitaḥ / svayaṃ saṃcodayann aśvān dantavarṇān manojavān // 9.15.46 tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire / purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat // 9.15.47 vivṛtākṣaś ca kaunteyo vepamānaś ca manyunā / ciccheda yodhān niśitaiḥ śaraiḥ śatasahasraśaḥ // 9.15.48 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ / śarair apātayad rājan girīn vajrair ivottamaiḥ // 9.15.49 sāśvasūtadhvajarathān rathinaḥ pātayan bahūn / ākrīḍad eko balavān pavanas toyadān iva // 9.15.50 sāśvārohāṃś ca turagān pattīṃś caiva sahasraśaḥ / vyapothayata saṃgrāme kruddho rudraḥ paśūn iva // 9.15.51 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ / abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt // 9.15.52 tasya tac caritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ / vitresus tāvakāḥ sarve śalyas tv enaṃ samabhyayāt // 9.15.53 tatas tau tu susaṃrabdhau pradhmāpya salilodbhavau / samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ // 9.15.54 śalyas tu śaravarṣeṇa yudhiṣṭhiram avākirat / madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat // 9.15.55 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave / udbhinnarudhirau śūrau madrarājayudhiṣṭhirau // 9.15.56 puṣpitāv iva rejāte vane śalmalikiṃśukā / dīpyamānau mahātmānau prāṇayor yuddhadurmadau // 9.15.57 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃs tayor jayam / hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām // 9.15.58 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām / itīva niścayo nābhūd yodhānāṃ tatra bhārata // 9.15.59 [09.15.60apradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ / tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire / dhanuś cāsya śitāgreṇa bāṇena nirakṛntata // 9.15.61 so 'nyat kārmukam ādāya śalyaṃ śaraśatais tribhiḥ / avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata // 9.15.62 athāsya nijaghānāśvāṃś caturo nataparvabhiḥ / dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī // 9.15.63 tato 'sya dīpyamānena pītena niśitena ca / pramukhe vartamānasya bhallenāpāharad dhvajam // 9.15.64 tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama // 9.15.64.2 tato madrādhipaṃ drauṇir abhyadhāvat tathākṛtam / āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve // 9.15.65 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire / sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ // 9.15.66 vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam / sajjayantropakaraṇaṃ dviṣatāṃ romaharṣaṇam // 9.15.67 athānyad dhanur ādāya balavad vegavattaram / yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat // 9.16.1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān / abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ // 9.16.2 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ / sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat // 9.16.3 tāṃs tān anyān maheṣvāsān sāśvān sarathakuñjarān / kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ // 9.16.4 rathāṃś ca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ // 9.16.4.2 bāhūṃś ciccheda ca tathā sāyudhān ketanāni ca / cakāra ca mahīṃ yodhais tīrṇāṃ vedīṃ kuśair iva // 9.16.5 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam / parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ // 9.16.6 taṃ bhīmasenaś ca śineś ca naptā; mādryāś ca putrau puruṣapravīrau / samāgataṃ bhīmabalena rājñā; paryāpur anyonyam athāhvayantaḥ // 9.16.7 tatas tu śūrāḥ samare narendraṃ; madreśvaraṃ prāpya yudhāṃ variṣṭham / āvārya cainaṃ samare nṛvīrā; jaghnuḥ śaraiḥ patribhir ugravegaiḥ // 9.16.8 saṃrakṣito bhīmasenena rājā; mādrīsutābhyām atha mādhavena / madrādhipaṃ patribhir ugravegaiḥ; stanāntare dharmasuto nijaghne // 9.16.9 tato raṇe tāvakānāṃ rathaughāḥ; samīkṣya madrādhipatiṃ śarārtam / paryāvavruḥ pravarāḥ sarvaśaś ca; duryodhanasyānumate samantāt // 9.16.10 tato drutaṃ madrajanādhipo raṇe; yudhiṣṭhiraṃ saptabhir abhyavidhyat / taṃ cāpi pārtho navabhiḥ pṛṣatkair; vivyādha rājaṃs tumule mahātmā // 9.16.11 ākarṇapūrṇāyatasaṃprayuktaiḥ; śarais tadā saṃyati tailadhautaiḥ / anyonyam ācchādayatāṃ mahārathau; madrādhipaś cāpi yudhiṣṭhiraś ca // 9.16.12 tatas tu tūrṇaṃ samare mahārathau; parasparasyāntaram īkṣamāṇau / śarair bhṛśaṃ vivyadhatur nṛpottamau; mahābalau śatrubhir apradhṛṣyau // 9.16.13 tayor dhanurjyātalanisvano mahān; mahendravajrāśanitulyanisvanaḥ / parasparaṃ bāṇagaṇair mahātmanoḥ; pravarṣator madrapapāṇḍuvīrayoḥ // 9.16.14 tau ceratur vyāghraśiśuprakāśau; mahāvaneṣv āmiṣagṛddhināv iva / viṣāṇinau nāgavarāv ivobhau; tatakṣatuḥ saṃyugajātadarpau // 9.16.15 tatas tu madrādhipatir mahātmā; yudhiṣṭhiraṃ bhīmabalaṃ prasahya / vivyādha vīraṃ hṛdaye 'tivegaṃ; śareṇa sūryāgnisamaprabheṇa // 9.16.16 tato 'tividdho 'tha yudhiṣṭhiro 'pi; susaṃprayuktena śareṇa rājan / jaghāna madrādhipatiṃ mahātmā; mudaṃ ca lebhe ṛṣabhaḥ kurūṇām // 9.16.17 tato muhūrtād iva pārthivendro; labdhvā saṃjñāṃ krodhasaṃraktanetraḥ / śatena pārthaṃ tvarito jaghāna; sahasranetrapratimaprabhāvaḥ // 9.16.18 tvaraṃs tato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pṛṣatkaiḥ / bhittvā hy uras tapanīyaṃ ca varma; jaghāna ṣaḍbhis tv aparaiḥ pṛṣatkaiḥ // 9.16.19 tatas tu madrādhipatiḥ prahṛṣṭo; dhanur vikṛṣya vyasṛjat pṛṣatkān / dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś; ciccheda cāpaṃ kurupuṃgavasya // 9.16.20 navaṃ tato 'nyat samare pragṛhya; rājā dhanur ghorataraṃ mahātmā / śalyaṃ tu viddhvā niśitaiḥ samantād; yathā mahendro namuciṃ śitāgraiḥ // 9.16.21 tatas tu śalyo navabhiḥ pṛṣatkair; bhīmasya rājñaś ca yudhiṣṭhirasya / nikṛtya raukme paṭuvarmaṇī tayor; vidārayām āsa bhujau mahātmā // 9.16.22 tato 'pareṇa jvalitārkatejasā; kṣureṇa rājño dhanur unmamātha / kṛpaś ca tasyaiva jaghāna sūtaṃ; ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta // 9.16.23 madrādhipaś cāpi yudhiṣṭhirasya; śaraiś caturbhir nijaghāna vāhān / vāhāṃś ca hatvā vyakaron mahātmā; yodhakṣayaṃ dharmasutasya rājñaḥ // 9.16.24 tathā kṛte rājani bhīmaseno; madrādhipasyāśu tato mahātmā / chittvā dhanur vegavatā śareṇa; dvābhyām avidhyat subhṛśaṃ narendram // 9.16.25 athāpareṇāsya jahāra yantuḥ; kāyāc chiraḥ saṃnahanīyamadhyāt / jaghāna cāśvāṃś caturaḥ sa śīghraṃ; tathā bhṛśaṃ kupito bhīmasenaḥ // 9.16.26 tam agraṇīḥ sarvadhanurdharāṇām; ekaṃ carantaṃ samare 'tivegam / bhīmaḥ śatena vyakirac charāṇāṃ; mādrīputraḥ sahadevas tathaiva // 9.16.27 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ; bhīmaḥ śarair asya cakarta varma / sa bhīmasenena nikṛttavarmā; madrādhipaś carma sahasratāram // 9.16.28 pragṛhya khaḍgaṃ ca rathān mahātmā; praskandya kuntīsutam abhyadhāvat / chittvā ratheṣāṃ nakulasya so 'tha; yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat // 9.16.29 taṃ cāpi rājānam athotpatantaṃ; kruddhaṃ yathaivāntakam āpatantam / dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī; śineś ca naptā sahasā parīyuḥ // 9.16.30 athāsya carmāpratimaṃ nyakṛntad; bhīmo mahātmā daśabhiḥ pṛṣatkaḥ / khaḍgaṃ ca bhallair nicakarta muṣṭau; nadan prahṛṣṭas tava sainyamadhye // 9.16.31 tat karma bhīmasya samīkṣya hṛṣṭās; te pāṇḍavānāṃ pravarā rathaughāḥ / nādaṃ ca cakrur bhṛśam utsmayantaḥ; śaṅkhāṃś ca dadhmuḥ śaśisaṃnikāśān // 9.16.32 tenātha śabdena vibhīṣaṇena; tavābhitaptaṃ balam aprahṛṣṭam / svedābhibhūtaṃ rudhirokṣitāṅgaṃ; visaṃjñakalpaṃ ca tathā viṣaṇṇam // 9.16.33 sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ / yudhiṣṭhirasyābhimukhaṃ javena; siṃho yathā mṛgahetoḥ prayātaḥ // 9.16.34 sa dharmarājo nihatāśvasūtaṃ; krodhena dīptajvalanaprakāśam / dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ; samabhyadhāvat tam ariṃ balena // 9.16.35 govindavākyaṃ tvaritaṃ vicintya; dadhre matiṃ śalyavināśanāya / sa dharmarājo nihatāśvasūte; rathe tiṣṭhañ śaktim evābhikāṅkṣan // 9.16.36 tac cāpi śalyasya niśamya karma; mahātmano bhāgam athāvaśiṣṭam / smṛtvā manaḥ śalyavadhe yatātmā; yathoktam indrāvarajasya cakre // 9.16.37 sa dharmarājo maṇihemadaṇḍāṃ; jagrāha śaktiṃ kanakaprakāśām / netre ca dīpte sahasā vivṛtya; madrādhipaṃ kruddhamanā niraikṣat // 9.16.38 nirīkṣito vai naradeva rājñā; pūtātmanā nirhṛtakalmaṣeṇa / abhūn na yad bhasmasān madrarājas; tad adbhutaṃ me pratibhāti rājan // 9.16.39 tatas tu śaktiṃ rucirogradaṇḍāṃ; maṇipravālojjvalitāṃ pradīptām / cikṣepa vegāt subhṛśaṃ mahātmā; madrādhipāya pravaraḥ kurūṇām // 9.16.40 dīptām athaināṃ mahatā balena; savisphuliṅgāṃ sahasā patantīm / praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīm ivolkām // 9.16.41 tāṃ kālarātrīm iva pāśahastāṃ; yamasya dhātrīm iva cograrūpām / sabrahmadaṇḍapratimām amoghāṃ; sasarja yatto yudhi dharmarājaḥ // 9.16.42 gandhasrag agryāsanapānabhojanair; abhyarcitāṃ pāṇḍusutaiḥ prayatnāt / saṃvartakāgnipratimāṃ jvalantīṃ; kṛtyām atharvāṅgirasīm ivogrām // 9.16.43 īśānahetoḥ pratinirmitāṃ tāṃ; tvaṣṭrā ripūṇām asudehabhakṣām / bhūmyantarikṣādijalāśayāni; prasahya bhūtāni nihantum īśām // 9.16.44 ghaṇṭāpatākāmaṇivajrabhājaṃ; vaiḍūryacitrāṃ tapanīyadaṇḍām / tvaṣṭrā prayatnān niyamena kḷptāṃ; brahmadviṣām antakarīm amoghām // 9.16.45 balaprayatnād adhirūḍhavegāṃ; mantraiś ca ghorair abhimantrayitvā / sasarja mārgeṇa ca tāṃ pareṇa; vadhāya madrādhipates tadānīm // 9.16.46 hato 'sy asāv ity abhigarjamāno; rudro 'ntakāyāntakaraṃ yatheṣum / prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ; krodhena nṛtyann iva dharmarājaḥ // 9.16.47 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ; yudhiṣṭhireṇāprativāryavīryām / pratigrahāyābhinanarda śalyaḥ; samyag ghutām agnir ivājyadhārām // 9.16.48 sā tasya marmāṇi vidārya śubhram; uro viśālaṃ ca tathaiva varma / viveśa gāṃ toyam ivāprasaktā; yaśo viśālaṃ nṛpater dahantī // 9.16.49 nāsākṣikarṇāsyaviniḥsṛtena; prasyandatā ca vraṇasaṃbhavena / saṃsiktagātro rudhireṇa so 'bhūt; krauñco yathā skandahato mahādriḥ // 9.16.50 prasārya bāhū sa rathād gato gāṃ; saṃchinnavarmā kurunandanena / mahendravāhapratimo mahātmā; vajrāhataṃ śṛṅgam ivācalasya // 9.16.51 bāhū prasāryābhimukho dharmarājasya madrarāṭ / tato nipatito bhūmāv indradhvaja ivocchritaḥ // 9.16.52 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ / pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ // 9.16.53 priyayā kāntayā kāntaḥ patamāna ivorasi / ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ // 9.16.54 sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat // 9.16.54.2 dharmye dharmātmanā yuddhe nihato dharmasūnunā / samyag ghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare // 9.16.55 śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam / saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata // 9.16.56 tato yudhiṣṭhiraś cāpam ādāyendradhanuṣprabham / vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān // 9.16.57 dehāsūn niśitair bhallai ripūṇāṃ nāśayan kṣaṇāt // 9.16.57.2 tataḥ pārthasya bāṇaughair āvṛtāḥ sainikās tava / nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ // 9.16.58 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ // 9.16.58.2 tataḥ śalye nipatite madrarājānujo yuvā / bhrātuḥ sarvair guṇais tulyo rathī pāṇḍavam abhyayāt // 9.16.59 vivyādha ca naraśreṣṭho nārācair bahubhis tvaran / hatasyāpacitiṃ bhrātuś cikīrṣur yuddhadurmadaḥ // 9.16.60 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājas tvarann iva / kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajam eva ca // 9.16.61 tato 'sya dīpyamānena sudṛḍhena śitena ca / pramukhe vartamānasya bhallenāpāharac chiraḥ // 9.16.62 sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt / puṇyakṣayam iva prāpya patantaṃ svargavāsinam // 9.16.63 tasyāpakṛṣṭaśīrṣaṃ tac charīraṃ patitaṃ rathāt / rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata // 9.16.64 vicitrakavace tasmin hate madranṛpānuje / hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ // 9.16.65 śalyānujaṃ hataṃ dṛṣṭvā tāvakās tyaktajīvitāḥ / vitresuḥ pāṇḍavabhayād rajodhvastās tathā bhṛśam // 9.16.66 tāṃs tathā bhajyatas trastān kauravān bharatarṣabha / śiner naptā kiran bāṇair abhyavartata sātyakiḥ // 9.16.67 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam / hārdikyas tvarito rājan pratyagṛhṇād abhītavat // 9.16.68 tau sametau mahātmānau vārṣṇeyāv aparājitau / hārdikyaḥ sātyakiś caiva siṃhāv iva madotkaṭau // 9.16.69 iṣubhir vimalābhāsaiś chādayantau parasparam / arcirbhir iva sūryasya divākarasamaprabhau // 9.16.70 cāpamārgabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ / ākāśe samapaśyāma pataṃgān iva śīghragān // 9.16.71 sātyakiṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ / cāpam ekena ciccheda hārdikyo nataparvaṇā // 9.16.72 tan nikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ / anyad ādatta vegena vegavattaram āyudham // 9.16.73 tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām / hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare // 9.16.74 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ / aśvāṃs tasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī // 9.16.75 madrarāje hate rājan virathe kṛtavarmaṇi / duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // 9.16.76 tatpare nāvabudhyanta sainyena rajasā vṛte / balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham // 9.16.77 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam / vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha // 9.16.78 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt / javenāpatataḥ pārthān ekaḥ sarvān avārayat // 9.16.79 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam / ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat // 9.16.80 taṃ pare nābhyavartanta martyā mṛtyum ivāgatam / athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata // 9.16.81 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ / caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ // 9.16.82 vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ // 9.16.82.2 aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam / samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt // 9.16.83 tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram / vivyādha cāśvān niśitais tasyāṣṭābhiḥ śilīmukhaiḥ // 9.16.84 evam etan mahārāja yuddhaśeṣam avartata / tava durmantrite rājan sahaputrasya bhārata // 9.16.85 tasmin maheṣvāsavare viśaste; saṃgrāmamadhye kurupuṃgavena / pārthāḥ sametāḥ paramaprahṛṣṭāḥ; śaṅkhān pradadhmur hatam īkṣya śalyam // 9.16.86 yudhiṣṭhiraṃ ca praśaśaṃsur ājau; purā surā vṛtravadhe yathendram / cakruś ca nānāvidhavādyaśabdān; ninādayanto vasudhāṃ samantāt // 9.16.87 śalye tu nihate rājan madrarājapadānugāḥ / rathāḥ saptaśatā vīrā niryayur mahato balāt // 9.17.1 duryodhanas tu dviradam āruhyācalasaṃnibham / chatreṇa dhriyamāṇena vījyamānaś ca cāmaraiḥ // 9.17.2 na gantavyaṃ na gantavyam iti madrān avārayat // 9.17.2.2 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ / yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam // 9.17.3 te tu śūrā mahārāja kṛtacittāḥ sma yodhane / dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ // 9.17.4 śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam / madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ // 9.17.5 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ / pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ // 9.17.6 tato 'rjunaś ca bhīmaś ca mādrīputrau ca pāṇḍavau / sātyakiś ca naravyāghro draupadeyāś ca sarvaśaḥ // 9.17.7 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ / yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan // 9.17.8 te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ / kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā // 9.17.9 purovātena gaṅgeva kṣobhyamānā mahānadī / akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ // 9.17.10 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ / vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ // 9.17.11 bahavaś cukruśus tatra kva sa rājā yudhiṣṭhiraḥ / bhrātaro vāsya te śūrā dṛśyante neha ke cana // 9.17.12 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ / dhṛṣṭadyumno 'tha śaineyo draupadeyāś ca sarvaśaḥ // 9.17.13 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ / abhyaghnan yuyudhānaś ca madrarājapadānugān // 9.17.14 cakrair vimathitaiḥ ke cit ke cic chinnair mahādhvajaiḥ / pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ // 9.17.15 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ / vāryamāṇā yayur vegāt tava putreṇa bhārata // 9.17.16 duryodhanas tu tān vīrān vārayām āsa sāntvayan / na cāsya śāsanaṃ kaś cit tatra cakre mahārathaḥ // 9.17.17 tato gāndhārarājasya putraḥ śakunir abravīt / duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ // 9.17.18 kiṃ naḥ saṃprekṣamāṇānāṃ madrāṇāṃ hanyate balam / na yuktam etat samare tvayi tiṣṭhati bhārata // 9.17.19 sahitair nāma yoddhavyam ity eṣa samayaḥ kṛtaḥ / atha kasmāt parān eva ghnato marṣayase nṛpa // 9.17.20 vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama / ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm // 9.17.21 na bhartuḥ śāsanaṃ vīrā raṇe kurvanty amarṣitāḥ / alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum // 9.17.22 yāmaḥ sarve 'tra saṃbhūya savājirathakuñjarāḥ / paritrātuṃ maheṣvāsān madrarājapadānugān // 9.17.23 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa / evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ // 9.17.24 evam uktas tato rājā balena mahatā vṛtaḥ / prayayau siṃhanādena kampayan vai vasuṃdharām // 9.17.25 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata / ity āsīt tumulaḥ śabdas tava sainyasya bhārata // 9.17.26 pāṇḍavās tu raṇe dṛṣṭvā madrarājapadānugān / sahitān abhyavartanta gulmam āsthāya madhyamam // 9.17.27 te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate / nihatāḥ pratyadṛśyanta madrarājapadānugāḥ // 9.17.28 tato naḥ saṃprayātānāṃ hatāmitrās tarasvinaḥ / hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare // 9.17.29 athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ / papāta mahatī colkā madhyenādityamaṇḍalam // 9.17.30 rathair bhagnair yugākṣaiś ca nihataiś ca mahārathaiḥ / aśvair nipatitaiś caiva saṃchannābhūd vasuṃdharā // 9.17.31 vātāyamānais turagair yugāsaktais turaṃgamaiḥ / adṛśyanta mahārāja yodhās tatra raṇājire // 9.17.32 bhagnacakrān rathān ke cid avahaṃs turagā raṇe / rathārdhaṃ ke cid ādāya diśo daśa vibabhramuḥ // 9.17.33 tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ // 9.17.33.2 rathinaḥ patamānāś ca vyadṛśyanta narottama / gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye // 9.17.34 nihateṣu ca śūreṣu madrarājānugeṣu ca / asmān āpatataś cāpi dṛṣṭvā pārthā mahārathāḥ // 9.17.35 abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ / bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ // 9.17.36 asmāṃs tu punar āsādya labdhalakṣāḥ prahāriṇaḥ / śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ // 9.17.37 tato hatam abhiprekṣya madrarājabalaṃ mahat / madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam // 9.17.38 duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // 9.17.38.2 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ / diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ // 9.17.39 pātite yudhi durdharṣe madrarāje mahārathe / tāvakās tava putrāś ca prāyaśo vimukhābhavan // 9.18.1 vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave / apāre pāram icchanto hate śūre mahātmani // 9.18.2 madrarāje mahārāja vitrastāḥ śaravikṣatāḥ / anāthā nātham icchanto mṛgāḥ siṃhārditā iva // 9.18.3 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva / madhyāhne pratyapāyāma nirjitā dharmasūnunā // 9.18.4 na saṃdhātum anīkāni na ca rājan parākrame / āsīd buddhir hate śalye tava yodhasya kasya cit // 9.18.5 bhīṣme droṇe ca nihate sūtaputre ca bhārata / yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate // 9.18.6 tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata // 9.18.6.2 nirāśāś ca jaye tasmin hate śalye mahārathe / hatapravīrā vidhvastā vikṛttāś ca śitaiḥ śaraiḥ // 9.18.7 madrarāje hate rājan yodhās te prādravan bhayāt // 9.18.7.2 aśvān anye gajān anye rathān anye mahārathāḥ / āruhya javasaṃpannāḥ pādātāḥ prādravan bhayāt // 9.18.8 dvisāhasrāś ca mātaṅgā girirūpāḥ prahāriṇaḥ / saṃprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ // 9.18.9 te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ / dhāvantaś cāpy adṛśyanta śvasamānāḥ śarāturāḥ // 9.18.10 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān / abhyadravanta pāñcālāḥ pāṇḍavāś ca jayaiṣiṇaḥ // 9.18.11 bāṇaśabdaravaś cāpi siṃhanādaś ca puṣkalaḥ / śaṅkhaśabdaś ca śūrāṇāṃ dāruṇaḥ samapadyata // 9.18.12 dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam / anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha // 9.18.13 adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ / adya duryodhano hīno dīptayā nṛpatiśriyā // 9.18.14 adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ / niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām // 9.18.15 adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām / adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt // 9.18.16 adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam // 9.18.16.2 adyaprabhṛti pārthāṃś ca preṣyabhūta upācaran / vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ // 9.18.17 adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ / adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge // 9.18.18 astrāṇāṃ ca balaṃ sarvaṃ bāhvoś ca balam āhave / adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ // 9.18.19 hate duryodhane yuddhe śakreṇevāsure maye / yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā // 9.18.20 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam // 9.18.20.2 jānītām adya jyeṣṭhasya pāṇḍavasya parākramam / madrarājaṃ hataṃ śrutvā devair api suduḥsaham // 9.18.21 adya jñāsyati saṃgrāme mādrīputrau mahābalau / nihate saubale śūre gāndhāreṣu ca sarvaśaḥ // 9.18.22 kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ / sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ // 9.18.23 draupadyās tanayāḥ pañca mādrīputrau ca pāṇḍavau / śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ // 9.18.24 yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ / kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ // 9.18.25 bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca / tathānyān nṛpatīn vīrāñ śataśo 'tha sahasraśaḥ // 9.18.26 ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram / yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ // 9.18.27 ity evaṃ vadamānās te harṣeṇa mahatā yutāḥ / prabhagnāṃs tāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ // 9.18.28 dhanaṃjayo rathānīkam abhyavartata vīryavān / mādrīputrau ca śakuniṃ sātyakiś ca mahārathaḥ // 9.18.29 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān / duryodhanas tadā sūtam abravīd utsmayann iva // 9.18.30 na mātikramate pārtho dhanuṣpāṇim avasthitam / jaghane sarvasainyānāṃ mamāśvān pratipādaya // 9.18.31 jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ / notsahetābhyatikrāntuṃ velām iva mahodadhiḥ // 9.18.32 paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam / sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ // 9.18.33 siṃhanādāṃś ca bahuśaḥ śṛṇu ghorān bhayānakān / tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya // 9.18.34 mayi sthite ca samare niruddheṣu ca pāṇḍuṣu / punarāvartate tūrṇaṃ māmakaṃ balam ojasā // 9.18.35 tac chrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ / sārathir hemasaṃchannāñ śanair aśvān acodayat // 9.18.36 gajāśvarathibhir hīnās tyaktātmānaḥ padātayaḥ / ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire // 9.18.37 nānādeśasamudbhūtā nānārañjitavāsasaḥ / avasthitās tadā yodhāḥ prārthayanto mahad yaśaḥ // 9.18.38 teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam / saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ // 9.18.39 bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam / balena caturaṅgeṇa nānādeśyā nyavārayan // 9.18.40 bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ / prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ // 9.18.41 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ / dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām // 9.18.42 parivārya raṇe bhīmaṃ nijaghnus te samantataḥ // 9.18.42.2 sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ / na cacāla rathopasthe maināka iva parvataḥ // 9.18.43 te tu kruddhā mahārāja pāṇḍavasya mahāratham / nigrahītuṃ pracakrur hi yodhāṃś cānyān avārayan // 9.18.44 akrudhyata raṇe bhīmas tais tadā paryavasthitaiḥ / so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ // 9.18.45 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām / avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ // 9.18.46 rathāśvadvipahīnāṃs tu tān bhīmo gadayā balī / ekaviṃśatisāhasrān padātīn avapothayat // 9.18.47 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ / dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata // 9.18.48 pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ / saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ // 9.18.49 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ / nānājātyā hatās tatra nānādeśasamāgatāḥ // 9.18.50 patākādhvajasaṃchannaṃ padātīnāṃ mahad balam / nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam // 9.18.51 yudhiṣṭhirapurogās tu sarvasainyamahārathāḥ / abhyadhāvan mahātmānaṃ putraṃ duryodhanaṃ tava // 9.18.52 te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān / nābhyavartanta te putraṃ veleva makarālayam // 9.18.53 tad adbhutam apaśyāma tava putrasya pauruṣam / yad ekaṃ sahitāḥ pārthā na śekur ativartitum // 9.18.54 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane / duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam // 9.18.55 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā / yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ // 9.18.56 alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau / yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet // 9.18.57 viprayātāṃs tu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān / anusṛtya haniṣyanti śreyo naḥ samare sthitam // 9.18.58 śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ / yadā śūraṃ ca bhīruṃ ca mārayaty antakaḥ sadā // 9.18.59 ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ // 9.18.59.2 śreyo no bhīmasenasya kruddhasya pramukhe sthitam / sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām // 9.18.60 jitveha sukham āpnoti hataḥ pretya mahat phalam // 9.18.60.2 na yuddhadharmāc chreyān vai panthāḥ svargasya kauravāḥ / acireṇa jitāṃl lokān hato yuddhe samaśnute // 9.18.61 śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ / punar evānvavartanta pāṇḍavān ātatāyinaḥ // 9.18.62 tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ / pratyudyayus tadā pārthā jayagṛdhrāḥ prahāriṇaḥ // 9.18.63 dhanaṃjayo rathenājāv abhyavartata vīryavān / viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ // 9.18.64 mādrīputrau ca śakuniṃ sātyakiś ca mahābalaḥ / javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam // 9.18.65 saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ / abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam // 9.19.1 āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam / dṛptam airāvataprakhyam amitragaṇamardanam // 9.19.2 yo 'sau mahābhadrakulaprasūtaḥ; supūjito dhārtarāṣṭreṇa nityam / sukalpitaḥ śāstraviniścayajñaiḥ; sadopavāhyaḥ samareṣu rājan // 9.19.3 tam āsthito rājavaro babhūva; yathodayasthaḥ savitā kṣapānte / sa tena nāgapravareṇa rājann; abhyudyayau pāṇḍusutān samantāt // 9.19.4 śitaiḥ pṛṣatkair vidadāra cāpi; mahendravajrapratimaiḥ sughoraiḥ // 9.19.4.2 tataḥ śarān vai sṛjato mahāraṇe; yodhāṃś ca rājan nayato yamāya / nāsyāntaraṃ dadṛśuḥ sve pare vā; yathā purā vajradharasya daityāḥ // 9.19.5 te pāṇḍavāḥ somakāḥ sṛñjayāś ca; tam eva nāgaṃ dadṛśuḥ samantāt / sahasraśo vai vicarantam ekaṃ; yathā mahendrasya gajaṃ samīpe // 9.19.6 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ; parītakalpaṃ vibabhau samantāt / naivāvatasthe samare bhṛśaṃ bhayād; vimardamānaṃ tu parasparaṃ tadā // 9.19.7 tataḥ prabhagnā sahasā mahācamūḥ; sā pāṇḍavī tena narādhipena / diśaś catasraḥ sahasā pradhāvitā; gajendravegaṃ tam apārayantī // 9.19.8 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ; sarve tvadīyā yudhi yodhamukhyāḥ / apūjayaṃs tatra narādhipaṃ taṃ; dadhmuś ca śaṅkhāñ śaśisaṃnikāśān // 9.19.9 śrutvā ninādaṃ tv atha kauravāṇāṃ; harṣād vimuktaṃ saha śaṅkhaśabdaiḥ / senāpatiḥ pāṇḍavasṛñjayānāṃ; pāñcālaputro na mamarṣa roṣāt // 9.19.10 tatas tu taṃ vai dviradaṃ mahātmā; pratyudyayau tvaramāṇo jayāya / jambho yathā śakrasamāgame vai; nāgendram airāvaṇam indravāhyam // 9.19.11 tam āpatantaṃ sahasā tu dṛṣṭvā; pāñcālarājaṃ yudhi rājasiṃhaḥ / taṃ vai dvipaṃ preṣayām āsa tūrṇaṃ; vadhāya rājan drupadātmajasya // 9.19.12 sa taṃ dvipaṃ sahasābhyāpatantam; avidhyad arkapratimaiḥ pṛṣatkaiḥ / karmāradhautair niśitair jvaladbhir; nārācamukhyais tribhir ugravegaiḥ // 9.19.13 tato 'parān pañca śitān mahātmā; nārācamukhyān visasarja kumbhe / sa tais tu viddhaḥ paramadvipo raṇe; tadā parāvṛtya bhṛśaṃ pradudruve // 9.19.14 taṃ nāgarājaṃ sahasā praṇunnaṃ; vidrāvyamāṇaṃ ca nigṛhya śālvaḥ / tottrāṅkuśaiḥ preṣayām āsa tūrṇaṃ; pāñcālarājasya rathaṃ pradiśya // 9.19.15 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ; dhṛṣṭadyumnaḥ svarathāc chīghram eva / gadāṃ pragṛhyāśu javena vīro; bhūmiṃ prapanno bhayavihvalāṅgaḥ // 9.19.16 sa taṃ rathaṃ hemavibhūṣitāṅgaṃ; sāśvaṃ sasūtaṃ sahasā vimṛdya / utkṣipya hastena tadā mahādvipo; vipothayām āsa vasuṃdharātale // 9.19.17 pāñcālarājasya sutaṃ sa dṛṣṭvā; tadārditaṃ nāgavareṇa tena / tam abhyadhāvat sahasā javena; bhīmaḥ śikhaṇḍī ca śineś ca naptā // 9.19.18 śaraiś ca vegaṃ sahasā nigṛhya; tasyābhito 'bhyāpatato gajasya / sa saṃgṛhīto rathibhir gajo vai; cacāla tair vāryamāṇaś ca saṃkhye // 9.19.19 tataḥ pṛṣatkān pravavarṣa rājā; sūryo yathā raśmijālaṃ samantāt / tenāśugair vadhyamānā rathaughāḥ; pradudruvus tatra tatas tu sarve // 9.19.20 tat karma śālvasya samīkṣya sarve; pāñcālamatsyā nṛpa sṛñjayāś ca / hāhākārair nādayantaḥ sma yuddhe; dvipaṃ samantād rurudhur narāgryāḥ // 9.19.21 pāñcālarājas tvaritas tu śūro; gadāṃ pragṛhyācalaśṛṅgakalpām / asaṃbhramaṃ bhārata śatrughātī; javena vīro 'nusasāra nāgam // 9.19.22 tato 'tha nāgaṃ dharaṇīdharābhaṃ; madaṃ sravantaṃ jaladaprakāśam / gadāṃ samāvidhya bhṛśaṃ jaghāna; pāñcālarājasya sutas tarasvī // 9.19.23 sa bhinnakumbhaḥ sahasā vinadya; mukhāt prabhūtaṃ kṣatajaṃ vimuñcan / papāta nāgo dharaṇīdharābhaḥ; kṣitiprakampāc calito yathādriḥ // 9.19.24 nipātyamāne tu tadā gajendre; hāhākṛte tava putrasya sainye / sa śālvarājasya śinipravīro; jahāra bhallena śiraḥ śitena // 9.19.25 hṛtottamāṅgo yudhi sātvatena; papāta bhūmau saha nāgarājñā / yathādriśṛṅgaṃ sumahat praṇunnaṃ; vajreṇa devādhipacoditena // 9.19.26 tasmiṃs tu nihate śūre śālve samitiśobhane / tavābhajyad balaṃ vegād vāteneva mahādrumaḥ // 9.20.1 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ / dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ // 9.20.2 saṃnivṛttās tu te śūrā dṛṣṭvā sātvatam āhave / śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi // 9.20.3 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha / nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam // 9.20.4 tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha / yad eko vārayām āsa pāṇḍusenāṃ durāsadām // 9.20.5 teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare / siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt // 9.20.6 tena śabdena vitrastān pāñcālān bharatarṣabha / śiner naptā mahābāhur anvapadyata sātyakiḥ // 9.20.7 sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam / saptabhir niśitair bāṇair anayad yamasādanam // 9.20.8 tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān / javenābhyapatad dhīmān hārdikyaḥ śinipuṃgavam // 9.20.9 tau siṃhāv iva nardantau dhanvinau rathināṃ varau / anyonyam abhyadhāvetāṃ śastrapravaradhāriṇau // 9.20.10 pāṇḍavāḥ saha pāñcālair yodhāś cānye nṛpottamāḥ / prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ // 9.20.11 nārācair vatsadantaiś ca vṛṣṇyandhakamahārathau / abhijaghnatur anyonyaṃ prahṛṣṭāv iva kuñjarau // 9.20.12 carantau vividhān mārgān hārdikyaśinipuṃgavau / muhur antardadhāte tau bāṇavṛṣṭyā parasparam // 9.20.13 cāpavegabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ / ākāśe samapaśyāma pataṃgān iva śīghragān // 9.20.14 tam ekaṃ satyakarmāṇam āsādya hṛdikātmajaḥ / avidhyan niśitair bāṇaiś caturbhiś caturo hayān // 9.20.15 sa dīrghabāhuḥ saṃkruddhas tottrārdita iva dvipaḥ / aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ // 9.20.16 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ / sātyakiṃ tribhir āhatya dhanur ekena cicchide // 9.20.17 nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ / anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ // 9.20.18 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām / āropya ca mahāvīryo mahābuddhir mahābalaḥ // 9.20.19 amṛṣyamāṇo dhanuṣaś chedanaṃ kṛtavarmaṇā / kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt // 9.20.20 tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ / jaghāna sūtam aśvāṃś ca dhvajaṃ ca kṛtavarmaṇaḥ // 9.20.21 tato rājan maheṣvāsaḥ kṛtavarmā mahārathaḥ / hatāśvasūtaṃ saṃprekṣya rathaṃ hemapariṣkṛtam // 9.20.22 roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa / cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam // 9.20.23 tac chūlaṃ sātvato hy ājau nirbhidya niśitaiḥ śaraiḥ / cūrṇitaṃ pātayām āsa mohayann iva mādhavam // 9.20.24 tato 'pareṇa bhallena hṛdy enaṃ samatāḍayat // 9.20.24.2 sa yuddhe yuyudhānena hatāśvo hatasārathiḥ / kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata // 9.20.25 tasmin sātyakinā vīre dvairathe virathīkṛte / samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam // 9.20.26 putrasya tava cātyarthaṃ viṣādaḥ samapadyata / hatasūte hatāśve ca virathe kṛtavarmaṇi // 9.20.27 hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam / abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam // 9.20.28 tam āropya rathopasthe miṣatāṃ sarvadhanvinām / apovāha mahābāhus tūrṇam āyodhanād api // 9.20.29 śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi / duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // 9.20.30 tatpare nāvabudhyanta sainyena rajasāvṛte / tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam // 9.20.31 duryodhanas tu saṃprekṣya bhagnaṃ svabalam antikāt / javenābhyapatat tūrṇaṃ sarvāṃś caiko nyavārayat // 9.20.32 pāṇḍūṃś ca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam / śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ // 9.20.33 kekayān somakāṃś caiva pāñcālāṃś caiva māriṣa / asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat // 9.20.34 atiṣṭhad āhave yattaḥ putras tava mahābalaḥ / yathā yajñe mahān agnir mantrapūtaḥ prakāśayan // 9.20.35 taṃ pare nābhyavartanta martyā mṛtyum ivāhave / athānyaṃ ratham āsthāya hārdikyaḥ samapadyata // 9.20.36 putras tu te mahārāja rathastho rathināṃ varaḥ / durutsaho babhau yuddhe yathā rudraḥ pratāpavān // 9.21.1 tasya bāṇasahasrais tu pracchannā hy abhavan mahī / parāṃś ca siṣice bāṇair dhārābhir iva parvatān // 9.21.2 na ca so 'sti pumān kaś cit pāṇḍavānāṃ mahāhave / hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ // 9.21.3 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate / sa sa bāṇaiś cito 'bhūd vai putreṇa tava bhārata // 9.21.4 yathā sainyena rajasā samuddhūtena vāhinī / pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ // 9.21.5 bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate / duryodhanena prakṛtāṃ kṣiprahastena dhanvinā // 9.21.6 teṣu yodhasahasreṣu tāvakeṣu pareṣu ca / eko duryodhano hy āsīt pumān iti matir mama // 9.21.7 tatrādbhutam apaśyāma tava putrasya vikramam / yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata // 9.21.8 yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha / bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ // 9.21.9 nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ / saptabhir draupadeyāṃś ca tribhir vivyādha sātyakim // 9.21.10 dhanuś ciccheda bhallena sahadevasya māriṣa // 9.21.10.2 tad apāsya dhanuś chinnaṃ mādrīputraḥ pratāpavān / abhyadhāvata rājānaṃ pragṛhyānyan mahad dhanuḥ // 9.21.11 tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ // 9.21.11.2 nakulaś ca tato vīro rājānaṃ navabhiḥ śaraiḥ / ghorarūpair maheṣvāso vivyādha ca nanāda ca // 9.21.12 sātyakiś cāpi rājānaṃ śareṇānataparvaṇā / draupadeyās trisaptatyā dharmarājaś ca saptabhiḥ // 9.21.13 aśītyā bhīmasenaś ca śarai rājānam ārdayat // 9.21.13.2 samantāt kīryamāṇas tu bāṇasaṃghair mahātmabhiḥ / na cacāla mahārāja sarvasainyasya paśyataḥ // 9.21.14 lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ / ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ // 9.21.15 dhārtarāṣṭrās tu rājendra yātvā tu svalpam antaram / apaśyamānā rājānaṃ paryavartanta daṃśitāḥ // 9.21.16 teṣām āpatatāṃ ghoras tumulaḥ samajāyata / kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi // 9.21.17 samāsādya raṇe te tu rājānam aparājitam / pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ // 9.21.18 bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat / tato bāṇair mahārāja pramuktaiḥ sarvatodiśam // 9.21.19 nājñāyanta raṇe vīrā na diśaḥ pradiśas tathā // 9.21.19.2 tāv ubhau krūrakarmāṇāv ubhau bhārata duḥsahau / ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau // 9.21.20 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau // 9.21.20.2 śakunis tu raṇe vīro yudhiṣṭhiram apīḍayat / tasyāśvāṃś caturo hatvā subalasya suto vibhuḥ // 9.21.21 nādaṃ cakāra balavān sarvasainyāni kampayan // 9.21.21.2 etasminn antare vīraṃ rājānam aparājitam / apovāha rathenājau sahadevaḥ pratāpavān // 9.21.22 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ / śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ // 9.21.23 nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām // 9.21.23.2 tad yuddham abhavac citraṃ ghorarūpaṃ ca māriṣa / īkṣitṛprītijananaṃ siddhacāraṇasevitam // 9.21.24 ulūkas tu maheṣvāsaṃ nakulaṃ yuddhadurmadam / abhyadravad ameyātmā śaravarṣaiḥ samantataḥ // 9.21.25 tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe / śaravarṣeṇa mahatā samantāt paryavārayat // 9.21.26 tau tatra samare vīrau kulaputrau mahārathau / yodhayantāv apaśyetāṃ parasparakṛtāgasau // 9.21.27 tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam / yodhayañ śuśubhe rājan balaṃ śakra ivāhave // 9.21.28 duryodhano dhanuś chittvā dhṛṣṭadyumnasya saṃyuge / athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ // 9.21.29 dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham / rājānaṃ yodhayām āsa paśyatāṃ sarvadhanvinām // 9.21.30 tayor yuddhaṃ mahac cāsīt saṃgrāme bharatarṣabha / prabhinnayor yathā saktaṃ mattayor varahastinoḥ // 9.21.31 gautamas tu raṇe kruddho draupadeyān mahābalān / vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ // 9.21.32 tasya tair abhavad yuddham indriyair iva dehinaḥ / ghorarūpam asaṃvāryaṃ nirmaryādam atīva ca // 9.21.33 te ca taṃ pīḍayām āsur indriyāṇīva bāliśam / sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave // 9.21.34 evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata / utthāyotthāya hi yathā dehinām indriyair vibho // 9.21.35 narāś caiva naraiḥ sārdhaṃ dantino dantibhis tathā / hayā hayaiḥ samāsaktā rathino rathibhis tathā // 9.21.36 saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate // 9.21.36.2 idaṃ citram idaṃ ghoram idaṃ raudram iti prabho / yuddhāny āsan mahārāja ghorāṇi ca bahūni ca // 9.21.37 te samāsādya samare parasparam ariṃdamāḥ / vivyadhuś caiva jaghnuś ca samāsādya mahāhave // 9.21.38 teṣāṃ śastrasamudbhūtaṃ rajas tīvram adṛśyata / pravātenoddhataṃ rājan dhāvadbhiś cāśvasādibhiḥ // 9.21.39 rathanemisamudbhūtaṃ niḥśvāsaiś cāpi dantinām / rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau // 9.21.40 rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte / saṃchāditābhavad bhūmis te ca śūrā mahārathāḥ // 9.21.41 muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ / vīraśoṇitasiktāyāṃ bhūmau bharatasattama // 9.21.42 upāśāmyat tatas tīvraṃ tad rajo ghoradarśanam // 9.21.42.2 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata / yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe // 9.21.43 varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ // 9.21.43.2 śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt / mahāveṇuvanasyeva dahyamānasya sarvataḥ // 9.21.44 vartamāne tathā yuddhe ghorarūpe bhayānake / abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ // 9.22.1 tāṃs tu yatnena mahatā saṃnivārya mahārathān / putras te yodhayām āsa pāṇḍavānām anīkinīm // 9.22.2 nivṛttāḥ sahasā yodhās tava putrapriyaiṣiṇaḥ / saṃnivṛtteṣu teṣv evaṃ yuddham āsīt sudāruṇam // 9.22.3 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam / pareṣāṃ tava sainye ca nāsīt kaś cit parāṅmukhaḥ // 9.22.4 anumānena yudhyante saṃjñābhiś ca parasparam / teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram // 9.22.5 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ / jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān // 9.22.6 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ / caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ // 9.22.7 aśvatthāmā tu hārdikyam apovāha yaśasvinam / atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram // 9.22.8 tato duryodhano rājā rathān saptaśatān raṇe / preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ // 9.22.9 te rathā rathibhir yuktā manomārutaraṃhasaḥ / abhyadravanta saṃgrāme kaunteyasya rathaṃ prati // 9.22.10 te samantān mahārāja parivārya yudhiṣṭhiram / adṛśyaṃ sāyakaiś cakrur meghā iva divākaram // 9.22.11 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ / rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ // 9.22.12 ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram // 9.22.12.2 tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ / pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ // 9.22.13 rathān saptaśatān hatvā kurūṇām ātatāyinām / pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan // 9.22.14 tatra yuddhaṃ mahac cāsīt tava putrasya pāṇḍavaiḥ / na ca nas tādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam // 9.22.15 vartamāne tathā yuddhe nirmaryāde samantataḥ / vadhyamāneṣu yodheṣu tāvakeṣv itareṣu ca // 9.22.16 ninadatsu ca yodheṣu śaṅkhavaryaiś ca pūritaiḥ / utkṛṣṭaiḥ siṃhanādaiś ca garjitena ca dhanvinām // 9.22.17 atipravṛddhe yuddhe ca chidyamāneṣu marmasu / dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa // 9.22.18 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave / bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā // 9.22.19 nirmaryāde tathā yuddhe vartamāne sudāruṇe / prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ // 9.22.20 cacāla śabdaṃ kurvāṇā saparvatavanā mahī // 9.22.20.2 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ / ulkāḥ petur divo bhūmāv āhatya ravimaṇḍalam // 9.22.21 viṣvagvātāḥ prādurāsan nīcaiḥ śarkaravarṣiṇaḥ / aśrūṇi mumucur nāgā vepathuś cāspṛśad bhṛśam // 9.22.22 etān ghorān anādṛtya samutpātān sudāruṇān / punar yuddhāya saṃmantrya kṣatriyās tasthur avyathāḥ // 9.22.23 ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ // 9.22.23.2 tato gāndhārarājasya putraḥ śakunir abravīt / yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān // 9.22.24 tato naḥ saṃprayātānāṃ madrayodhās tarasvinaḥ / hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā // 9.22.25 asmāṃs tu punar āsādya labdhalakṣā durāsadāḥ / śarāsanāni dhunvantaḥ śaravarṣair avākiran // 9.22.26 tato hataṃ parais tatra madrarājabalaṃ tadā / duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham // 9.22.27 gāndhārarājas tu punar vākyam āha tato balī / nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // 9.22.28 anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha / āsīd gāndhārarājasya vimalaprāsayodhinām // 9.22.29 balena tena vikramya vartamāne janakṣaye / pṛṣṭhataḥ pāṇḍavānīkam abhyaghnan niśitaiḥ śaraiḥ // 9.22.30 tad abhram iva vātena kṣipyamāṇaṃ samantataḥ / abhajyata mahārāja pāṇḍūnāṃ sumahad balam // 9.22.31 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt / abhyacodayad avyagraḥ sahadevaṃ mahābalam // 9.22.32 asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ / senāṃ nisūdayanty eṣa paśya pāṇḍava durmatim // 9.22.33 gaccha tvaṃ draupadeyāś ca śakuniṃ saubalaṃ jahi / rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha // 9.22.34 gacchantu kuñjarāḥ sarve vājinaś ca saha tvayā / pādātāś ca trisāhasrāḥ śakuniṃ saubalaṃ jahi // 9.22.35 tato gajāḥ saptaśatāś cāpapāṇibhir āsthitāḥ / pañca cāśvasahasrāṇi sahadevaś ca vīryavān // 9.22.36 pādātāś ca trisāhasrā draupadeyāś ca sarvaśaḥ / raṇe hy abhyadravaṃs te tu śakuniṃ yuddhadurmadam // 9.22.37 tatas tu saubalo rājann abhyatikramya pāṇḍavān / jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān // 9.22.38 aśvārohās tu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām / prāviśan saubalānīkam abhyatikramya tān rathān // 9.22.39 te tatra sādinaḥ śūrāḥ saubalasya mahad balam / gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran // 9.22.40 tad udyatagadāprāsam akāpuruṣasevitam / prāvartata mahad yuddhaṃ rājan durmantrite tava // 9.22.41 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan / na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata // 9.22.42 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha / jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ // 9.22.43 ṛṣṭibhir vimalābhiś ca tatra tatra viśāṃ pate / saṃpatantībhir ākāśam āvṛtaṃ bahv aśobhata // 9.22.44 prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ / śalabhānām ivākāśe tadā bharatasattama // 9.22.45 rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ / hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ // 9.22.46 anyonyaparipiṣṭāś ca samāsādya parasparam / avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ // 9.22.47 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte / tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān // 9.22.48 aśvān rājan manuṣyāṃś ca rajasā saṃvṛte sati // 9.22.48.2 bhūmau nipatitāś cānye vamanto rudhiraṃ bahu / keśākeśisamālagnā na śekuś ceṣṭituṃ janāḥ // 9.22.49 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ / mallā iva samāsādya nijaghnur itaretaram // 9.22.50 aśvaiś ca vyapakṛṣyanta bahavo 'tra gatāsavaḥ // 9.22.50.2 bhūmau nipatitāś cānye bahavo vijayaiṣiṇaḥ / tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ // 9.22.51 raktokṣitaiś chinnabhujair apakṛṣṭaśiroruhaiḥ / vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ // 9.22.52 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kena cit / sāśvārohair hatair aśvair āvṛte vasudhātale // 9.22.53 rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ / nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ // 9.22.54 susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ // 9.22.54.2 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate / ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chakunis tataḥ // 9.22.55 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam / ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chrāntavāhanam // 9.22.56 aśvārohās tu pāṇḍūnām abruvan rudhirokṣitāḥ / susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ // 9.22.57 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ / rathān eva rathā yāntu kuñjarāḥ kuñjarān api // 9.22.58 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ / na punaḥ saubalo rājā yuddham abhyāgamiṣyati // 9.22.59 tatas tu draupadeyāś ca te ca mattā mahādvipāḥ / prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ // 9.22.60 sahadevo 'pi kauravya rajomeghe samutthite / ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ // 9.22.61 tatas teṣu prayāteṣu śakuniḥ saubalaḥ punaḥ / pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm // 9.22.62 tat punas tumulaṃ yuddhaṃ prāṇāṃs tyaktvābhyavartata / tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām // 9.22.63 te hy anyonyam avekṣanta tasmin vīrasamāgame / yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ // 9.22.64 asibhiś chidyamānānāṃ śirasāṃ lokasaṃkṣaye / prādurāsīn mahāśabdas tālānāṃ patatām iva // 9.22.65 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi / sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate // 9.22.66 āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ // 9.22.66.2 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api / yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ // 9.22.67 anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam / ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ // 9.22.68 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ / hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ // 9.22.69 sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām / stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate // 9.22.70 śaktyṛṣṭiprāsaśabdaś ca tumulaḥ samajāyata / bhindatāṃ paramarmāṇi rājan durmantrite tava // 9.22.71 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ / vikṣatāś ca śitaiḥ śastrair abhyavartanta tāvakāḥ // 9.22.72 mattā rudhiragandhena bahavo 'tra vicetasaḥ / jaghnuḥ parān svakāṃś caiva prāptān prāptān anantarān // 9.22.73 bahavaś ca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ / bhūmāv abhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ // 9.22.74 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani / āsīd balakṣayo ghoras tava putrasya paśyataḥ // 9.22.75 narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate / rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī // 9.22.76 asibhiḥ paṭṭiśaiḥ śūlais takṣamāṇāḥ punaḥ punaḥ / tāvakāḥ pāṇḍavāś caiva nābhyavartanta bhārata // 9.22.77 praharanto yathāśakti yāvat prāṇasya dhāraṇam / yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ // 9.22.78 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata / udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam // 9.22.79 athotthiteṣu bahuṣu kabandheṣu janādhipa / tathā rudhiragandhena yodhāḥ kaśmalam āviśan // 9.22.80 mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam / alpāvaśiṣṭais turagair abhyavartata saubalaḥ // 9.22.81 tato 'bhyadhāvaṃs tvaritāḥ pāṇḍavā jayagṛddhinaḥ / padātayaś ca nāgāś ca sādinaś codyatāyudhāḥ // 9.22.82 koṣṭakīkṛtya cāpy enaṃ parikṣipya ca sarvaśaḥ / śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ // 9.22.83 tvadīyās tāṃs tu saṃprekṣya sarvataḥ samabhidrutān / sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ // 9.22.84 ke cit padātayaḥ padbhir muṣṭibhiś ca parasparam / nijaghnuḥ samare śūrāḥ kṣīṇaśastrās tato 'patan // 9.22.85 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ / vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā // 9.22.86 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe / pitṝn bhrātṝn vayasyāṃś ca putrān api tathāpare // 9.22.87 evam āsīd amaryādaṃ yuddhaṃ bharatasattama / prāsāsibāṇakalile vartamāne sudāruṇe // 9.22.88 tasmiñ śabde mṛdau jāte pāṇḍavair nihate bale / aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ // 9.23.1 sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi / yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ // 9.23.2 apṛcchat kṣatriyāṃs tatra kva nu rājā mahārathaḥ // 9.23.2.2 śakunes tu vacaḥ śrutvā ta ūcur bharatarṣabha / asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ // 9.23.3 yatraitat sumahac chatraṃ pūrṇacandrasamaprabham / yatraite satalatrāṇā rathās tiṣṭhanti daṃśitāḥ // 9.23.4 yatraiṣa śabdas tumulaḥ parjanyaninadopamaḥ / tatra gaccha drutaṃ rājaṃs tato drakṣyasi kauravam // 9.23.5 evam uktas tu taiḥ śūraiḥ śakuniḥ saubalas tadā / prayayau tatra yatrāsau putras tava narādhipa // 9.23.6 sarvataḥ saṃvṛto vīraiḥ samareṣv anivartibhiḥ // 9.23.6.2 tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam / sarathāṃs tāvakān sarvān harṣayañ śakunis tataḥ // 9.23.7 duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate / kṛtakāryam ivātmānaṃ manyamāno 'bravīn nṛpam // 9.23.8 jahi rājan rathānīkam aśvāḥ sarve jitā mayā / nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ // 9.23.9 hate tasmin rathānīke pāṇḍavenābhipālite / gajān etān haniṣyāmaḥ padātīṃś cetarāṃs tathā // 9.23.10 śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ / javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm // 9.23.11 sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ / śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire // 9.23.12 tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate / prādurāsīc charāṇāṃ ca sumuktānāṃ sudāruṇaḥ // 9.23.13 tān samīpagatān dṛṣṭvā javenodyatakārmukān / uvāca devakīputraṃ kuntīputro dhanaṃjayaḥ // 9.23.14 codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam / antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ // 9.23.15 aṣṭādaśa dināny adya yuddhasyāsya janārdana / vartamānasya mahataḥ samāsādya parasparam // 9.23.16 anantakalpā dhvajinī bhūtvā hy eṣāṃ mahātmanām / kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham // 9.23.17 samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava / asmān āsādya saṃjātaṃ goṣpadopamam acyuta // 9.23.18 hate bhīṣme ca saṃdadhyāc chivaṃ syād iha mādhava / na ca tat kṛtavān mūḍho dhārtarāṣṭraḥ subāliśaḥ // 9.23.19 uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava / tac cāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ // 9.23.20 tasmiṃs tu patite bhīṣme pracyute pṛthivītale / na jāne kāraṇaṃ kiṃ nu yena yuddham avartata // 9.23.21 mūḍhāṃs tu sarvathā manye dhārtarāṣṭrān subāliśān / patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ // 9.23.22 anantaraṃ ca nihate droṇe brahmavidāṃ vare / rādheye ca vikarṇe ca naivāśāmyata vaiśasam // 9.23.23 alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite / saputre vai naravyāghre naivāśāmyata vaiśasam // 9.23.24 śrutāyuṣi hate śūre jalasaṃdhe ca paurave / śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam // 9.23.25 bhūriśravasi śalye ca śālve caiva janārdana / āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam // 9.23.26 jayadrathe ca nihate rākṣase cāpy alāyudhe / bāhlike somadatte ca naivāśāmyata vaiśasam // 9.23.27 bhagadatte hate śūre kāmboje ca sudakṣiṇe / duḥśāsane ca nihate naivāśāmyata vaiśasam // 9.23.28 dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikān nṛpān / balinaś ca raṇe kṛṣṇa naivāśāmyata vaiśasam // 9.23.29 akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān / mohād vā yadi vā lobhān naivāśāmyata vaiśasam // 9.23.30 ko nu rājakule jātaḥ kauraveyo viśeṣataḥ / nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt // 9.23.31 guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā / amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam // 9.23.32 yan na tasya mano hy āsīt tvayoktasya hitaṃ vacaḥ / praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham // 9.23.33 yena śāṃtanavo bhīṣmo droṇo vidura eva ca / pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam // 9.23.34 maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana / tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī // 9.23.35 pratyākhyātā hy asatkṛtya sa kasmai rocayed vacaḥ // 9.23.35.2 kulāntakaraṇo vyaktaṃ jāta eṣa janārdana / tathāsya dṛśyate ceṣṭā nītiś caiva viśāṃ pate // 9.23.36 naiṣa dāsyati no rājyam iti me matir acyuta // 9.23.36.2 ukto 'haṃ bahuśas tāta vidureṇa mahātmanā / na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃ cana // 9.23.37 yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada / tāvad yuṣmāsv apāpeṣu pracariṣyati pātakam // 9.23.38 na sa yukto 'nyathā jetum ṛte yuddhena mādhava / ity abravīt sadā māṃ hi viduraḥ satyadarśanaḥ // 9.23.39 tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ / yad uktaṃ vacanaṃ tena vidureṇa mahātmanā // 9.23.40 yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham / avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ // 9.23.41 uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane / enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati // 9.23.42 tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana / kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam // 9.23.43 so 'dya sarvān raṇe yodhān nihaniṣyāmi mādhava / kṣatriyeṣu hateṣv āśu śūnye ca śibire kṛte // 9.23.44 vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati / tad antaṃ hi bhaved vairam anumānena mādhava // 9.23.45 evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā / vidurasya ca vākyena ceṣṭayā ca durātmanaḥ // 9.23.46 saṃyāhi bhāratīṃ vīra yāvad dhanmi śitaiḥ śaraiḥ / duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge // 9.23.47 kṣemam adya kariṣyāmi dharmarājasya mādhava / hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ // 9.23.48 abhīśuhasto dāśārhas tathoktaḥ savyasācinā / tad balaugham amitrāṇām abhītaḥ prāviśad raṇe // 9.23.49 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam / gadāparighapanthānaṃ rathanāgamahādrumam // 9.23.50 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ / vyacarat tatra govindo rathenātipatākinā // 9.23.51 te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave / dikṣu sarvāsv adṛśyanta dāśārheṇa pracoditāḥ // 9.23.52 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ / kirañ śaraśatāṃs tīkṣṇān vāridhārā ivāmbudaḥ // 9.23.53 prādurāsīn mahāñ śabdaḥ śarāṇāṃ nataparvaṇām / iṣubhiś chādyamānānāṃ samare savyasācinā // 9.23.54 asajjantas tanutreṣu śaraughāḥ prāpatan bhuvi / indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ // 9.23.55 narān nāgān samāhatya hayāṃś cāpi viśāṃ pate / apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ // 9.23.56 āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ / na prājñāyanta samare diśo vā pradiśo 'pi vā // 9.23.57 sarvam āsīj jagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ / rukmapuṅkhais tailadhautaiḥ karmāraparimārjitaiḥ // 9.23.58 te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ / samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ // 9.23.59 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata / dadāha samare yodhān kakṣam agnir iva jvalan // 9.23.60 yathā vanānte vanapair visṛṣṭaḥ; kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ / bhūridrumaṃ śuṣkalatāvitānaṃ; bhṛśaṃ samṛddho jvalanaḥ pratāpī // 9.23.61 evaṃ sa nārācagaṇapratāpī; śarārcir uccāvacatigmatejāḥ / dadāha sarvāṃ tava putrasenām; amṛṣyamāṇas tarasā tarasvī // 9.23.62 tasyeṣavaḥ prāṇaharāḥ sumuktā; nāsajjan vai varmasu rukmapuṅkhāḥ / na ca dvitīyaṃ pramumoca bāṇaṃ; nare haye vā paramadvipe vā // 9.23.63 anekarūpākṛtibhir hi bāṇair; mahārathānīkam anupraviśya / sa eva ekas tava putrasenāṃ; jaghāna daityān iva vajrapāṇiḥ // 9.23.64 asyatāṃ yatamānānāṃ śūrāṇām anivartinām / saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ // 9.24.1 indrāśanisamasparśān aviṣahyān mahaujasaḥ / visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ // 9.24.2 tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā / saṃpradudrāva saṃgrāmāt tava putrasya paśyataḥ // 9.24.3 hatadhuryā rathāḥ ke cid dhatasūtās tathāpare / bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate // 9.24.4 anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ / akṣatā yugapat ke cit prādravan bhayapīḍitāḥ // 9.24.5 ke cit putrān upādāya hatabhūyiṣṭhavāhanāḥ / vicukruśuḥ pitṝn anye sahāyān apare punaḥ // 9.24.6 bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā / dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate // 9.24.7 bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ / niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ // 9.24.8 tān anye ratham āropya samāśvāsya muhūrtakam / viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire // 9.24.9 tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ / kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ // 9.24.10 pānīyam apare pītvā paryāśvāsya ca vāhanam / varmāṇi ca samāropya ke cid bharatasattama // 9.24.11 samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca / putrān anye pitṝn anye punar yuddham arocayan // 9.24.12 sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate / āplutya pāṇḍavānīkaṃ punar yuddham arocayan // 9.24.13 te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire / trailokyavijaye yuktā yathā daiteyadānavāḥ // 9.24.14 āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ / pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan // 9.24.15 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ / nākuliś ca śatānīko rathānīkam ayodhayan // 9.24.16 pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ / abhyadravat susaṃrabdhas tāvakān hantum udyataḥ // 9.24.17 tatas tv āpatatas tasya tava putro janādhipa / bāṇasaṃghān anekān vai preṣayām āsa bhārata // 9.24.18 dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā / nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ // 9.24.19 so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ / tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave // 9.24.20 sāratheś cāsya bhallena śiraḥ kāyād apāharat // 9.24.20.2 tato duryodhano rājā pṛṣṭham āruhya vājinaḥ / apākrāmad dhataratho nātidūram ariṃdamaḥ // 9.24.21 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ / tava putro mahārāja prayayau yatra saubalaḥ // 9.24.22 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ / pāṇḍavān rathinaḥ pañca samantāt paryavārayan // 9.24.23 te vṛtāḥ samare pañca gajānīkena bhārata / aśobhanta naravyāghrā grahā vyāptā ghanair iva // 9.24.24 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ / viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ // 9.24.25 taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ / nārācair vimalais tīkṣṇair gajānīkam apothayat // 9.24.26 tatraikabāṇanihatān apaśyāma mahāgajān / patitān pātyamānāṃś ca vibhinnān savyasācinā // 9.24.27 bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ / kareṇa gṛhya mahatīṃ gadām abhyapatad balī // 9.24.28 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ // 9.24.28.2 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham / vitresus tāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ // 9.24.29 āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare // 9.24.29.2 gadayā bhīmasenena bhinnakumbhān rajasvalān / dhāvamānān apaśyāma kuñjarān parvatopamān // 9.24.30 pradhāvya kuñjarās te tu bhīmasenagadāhatāḥ / petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ // 9.24.31 tān bhinnakumbhān subahūn dravamāṇān itas tataḥ / patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ // 9.24.32 yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau / gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ // 9.24.33 dhṛṣṭadyumnas tu samare parājitya narādhipam / apakrānte tava sute hayapṛṣṭhaṃ samāśrite // 9.24.34 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān / dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ // 9.24.35 putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau // 9.24.35.2 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam / aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ // 9.24.36 apṛcchan kṣatriyāṃs tatra kva nu duryodhano gataḥ // 9.24.36.2 apaśyamānā rājānaṃ vartamāne janakṣaye / manvānā nihataṃ tatra tava putraṃ mahārathāḥ // 9.24.37 viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam // 9.24.37.2 āhuḥ ke cid dhate sūte prayāto yatra saubalaḥ / apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣatāḥ // 9.24.38 duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati / yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati // 9.24.39 te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ / śaraiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan // 9.24.40 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ / ete sarve gajān hatvā upayānti sma pāṇḍavāḥ // 9.24.41 śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ / hitvā pāñcālarājasya tad anīkaṃ durutsaham // 9.24.42 kṛpaś ca kṛtavarmā ca prayayur yatra saubalaḥ / rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ // 9.24.43 tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ / āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān // 9.24.44 dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭān mahārathān / parākrāntāṃs tato vīrān nirāśāñ jīvite tadā // 9.24.45 vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam // 9.24.45.2 parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān / rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ // 9.24.46 ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha / tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ // 9.24.47 saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ / dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān // 9.24.48 jitās tena vayaṃ sarve vyapayāma raṇāt tataḥ // 9.24.48.2 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham / rathaiś catuḥśatair vīro māṃ cābhyadravad āhave // 9.24.49 dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chrāntavāhanaḥ / patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā // 9.24.50 tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam // 9.24.50.2 sātyakis tu mahābāhur mama hatvā paricchadam / jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi // 9.24.51 tato muhūrtād iva tad gajānīkam avadhyata / gadayā bhīmasenena nārācair arjunena ca // 9.24.52 pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ / nātiprasiddheva gatiḥ pāṇḍavānām ajāyata // 9.24.53 rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ / pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān // 9.24.54 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ / apaśyanto rathānīke duryodhanam ariṃdamam // 9.24.55 rājānaṃ mṛgayām āsus tava putraṃ mahāratham // 9.24.55.2 parityajya ca pāñcālaṃ prayātā yatra saubalaḥ / rājño 'darśanasaṃvignā vartamāne janakṣaye // 9.24.56 gajānīke hate tasmin pāṇḍuputreṇa bhārata / vadhyamāne bale caiva bhīmasenena saṃyuge // 9.25.1 carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam / daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam // 9.25.2 sametya samare rājan hataśeṣāḥ sutās tava / adṛśyamāne kauravye putre duryodhane tava // 9.25.3 sodaryāḥ sahitā bhūtvā bhīmasenam upādravan // 9.25.3.2 durmarṣaṇo mahārāja jaitro bhūribalo raviḥ / ity ete sahitā bhūtvā tava putrāḥ samantataḥ // 9.25.4 bhīmasenam abhidrutya rurudhuḥ sarvatodiśam // 9.25.4.2 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ / mumoca niśitān bāṇān putrāṇāṃ tava marmasu // 9.25.5 te kīryamāṇā bhīmena putrās tava mahāraṇe / bhīmasenam apāsedhan pravaṇād iva kuñjaram // 9.25.6 tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha / kṣurapreṇa pramathyāśu pātayām āsa bhūtale // 9.25.7 tato 'pareṇa bhallena sarvāvaraṇabhedinā / śrutāntam avadhīd bhīmas tava putraṃ mahārathaḥ // 9.25.8 jayatsenaṃ tato viddhvā nārācena hasann iva / pātayām āsa kauravyaṃ rathopasthād ariṃdamaḥ // 9.25.9 sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca // 9.25.9.2 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa / śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām // 9.25.10 tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim / trīn etāṃs tribhir ānarchad viṣāgnipratimaiḥ śaraiḥ // 9.25.11 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ / vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ // 9.25.12 tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ / durvimocanam āhatya preṣayām āsa mṛtyave // 9.25.13 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ / gires tu kūṭajo bhagno māruteneva pādapaḥ // 9.25.14 duṣpradharṣaṃ tataś caiva sujātaṃ ca sutau tava / ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe // 9.25.15 tau śilīmukhaviddhāṅgau petatū rathasattamau // 9.25.15.2 tato yatantam aparam abhivīkṣya sutaṃ tava / bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe // 9.25.16 sa papāta hato vāhāt paśyatāṃ sarvadhanvinām // 9.25.16.2 dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge / amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt // 9.25.17 vikṣipan sumahac cāpaṃ kārtasvaravibhūṣitam / visṛjan sāyakāṃś caiva viṣāgnipratimān bahūn // 9.25.18 sa tu rājan dhanuś chittvā pāṇḍavasya mahāmṛdhe / athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat // 9.25.19 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ / avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt // 9.25.20 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam / yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt // 9.25.21 tayos tatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ / samācchannā dharā sarvā khaṃ ca sarvā diśas tathā // 9.25.22 tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ / bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat // 9.25.23 so 'tividdho mahārāja tava putreṇa dhanvinā / bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ // 9.25.24 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa / sārathiṃ caturaś cāśvān bāṇair ninye yamakṣayam // 9.25.25 virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ / avākirad ameyātmā darśayan pāṇilāghavam // 9.25.26 śrutarvā viratho rājann ādade khaḍgacarmaṇī / athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat // 9.25.27 kṣurapreṇa śiraḥ kāyāt pātayām āsa pāṇḍavaḥ // 9.25.27.2 chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ / papāta kāyaḥ sa rathād vasudhām anunādayan // 9.25.28 tasmin nipatite vīre tāvakā bhayamohitāḥ / abhyadravanta saṃgrāme bhīmasenaṃ yuyutsavaḥ // 9.25.29 tān āpatata evāśu hataśeṣād balārṇavāt / daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān // 9.25.30 te tu taṃ vai samāsādya parivavruḥ samantataḥ // 9.25.30.2 tatas tu saṃvṛto bhīmas tāvakair niśitaiḥ śaraiḥ / pīḍayām āsa tān sarvān sahasrākṣa ivāsurān // 9.25.31 tataḥ pañcaśatān hatvā savarūthān mahārathān / jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi // 9.25.32 hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ / vājināṃ ca śatāny aṣṭau pāṇḍavaḥ sma virājate // 9.25.33 bhīmasenas tu kaunteyo hatvā yuddhe sutāṃs tava / mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho // 9.25.34 taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān / īkṣituṃ notsahante sma tava sainyāni bhārata // 9.25.35 vidrāvya tu kurūn sarvāṃs tāṃś ca hatvā padānugān / dorbhyāṃ śabdaṃ tataś cakre trāsayāno mahādvipān // 9.25.36 hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate / kiṃciccheṣā mahārāja kṛpaṇā samapadyata // 9.25.37 duryodhano mahārāja sudarśaś cāpi te sutaḥ / hataśeṣau tadā saṃkhye vājimadhye vyavasthitau // 9.26.1 tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam / uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam // 9.26.2 śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ / gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ // 9.26.3 pariśrāntaś ca nakulaḥ sahadevaś ca bhārata / yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān // 9.26.4 suyodhanam abhityajya traya ete vyavasthitāḥ / kṛpaś ca kṛtavarmā ca drauṇiś caiva mahārathaḥ // 9.26.5 asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ / duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ // 9.26.6 asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ / chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ // 9.26.7 prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ / enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi // 9.26.8 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama / yāvan na vidravanty ete tāvaj jahi suyodhanam // 9.26.9 yātu kaś cit tu pāñcālyaṃ kṣipram āgamyatām iti / pariśrāntabalas tāta naiṣa mucyeta kilbiṣī // 9.26.10 tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ / jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat // 9.26.11 nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ / dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ // 9.26.12 evam uktaḥ phalgunas tu kṛṣṇaṃ vacanam abravīt / dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada // 9.26.13 yāv etāv āsthitau kṛṣṇa tāv adya na bhaviṣyataḥ // 9.26.13.2 hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ / madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ // 9.26.14 hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca / rathānāṃ tu śate śiṣṭe dve eva tu janārdana // 9.26.15 dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ // 9.26.15.2 aśvatthāmā kṛpaś caiva trigartādhipatis tathā / ulūkaḥ śakuniś caiva kṛtavarmā ca sātvataḥ // 9.26.16 etad balam abhūc cheṣaṃ dhārtarāṣṭrasya mādhava / mokṣo na nūnaṃ kālād dhi vidyate bhuvi kasya cit // 9.26.17 tathā vinihate sainye paśya duryodhanaṃ sthitam / adyāhnā hi mahārājo hatāmitro bhaviṣyati // 9.26.18 na hi me mokṣyate kaś cit pareṣām iti cintaye / ye tv adya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ // 9.26.19 tān vai sarvān haniṣyāmi yady api syur amānuṣāḥ // 9.26.19.2 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram / apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ // 9.26.20 nikṛtyā vai durācāro yāni ratnāni saubalaḥ / sabhāyām aharad dyūte punas tāny āharāmy aham // 9.26.21 adya tā api vetsyanti sarvā nāgapurastriyaḥ / śrutvā patīṃś ca putrāṃś ca pāṇḍavair nihatān yudhi // 9.26.22 samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati / adya duryodhano dīptāṃ śriyaṃ prāṇāṃś ca tyakṣyati // 9.26.23 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cen mama / nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam // 9.26.24 mama hy etad aśaktaṃ vai vājivṛndam ariṃdama / soḍhuṃ jyātalanirghoṣaṃ yāhi yāvan nihanmy aham // 9.26.25 evam uktas tu dāśārhaḥ pāṇḍavena yaśasvinā / acodayad dhayān rājan duryodhanabalaṃ prati // 9.26.26 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ / bhīmaseno 'rjunaś caiva sahadevaś ca māriṣa // 9.26.27 prayayuḥ siṃhanādena duryodhanajighāṃsayā // 9.26.27.2 tān prekṣya sahitān sarvāñ javenodyatakārmukān / saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ // 9.26.28 sudarśanas tava suto bhīmasenaṃ samabhyayāt / suśarmā śakuniś caiva yuyudhāte kirīṭinā // 9.26.29 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt // 9.26.29.2 tato hy ayatnataḥ kṣipraṃ tava putro janādhipa / prāsena sahadevasya śirasi prāharad bhṛśam // 9.26.30 sopāviśad rathopasthe tava putreṇa tāḍitaḥ / rudhirāplutasarvāṅga āśīviṣa iva śvasan // 9.26.31 pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate / duryodhanaṃ śarais tīkṣṇaiḥ saṃkruddhaḥ samavākirat // 9.26.32 pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ / śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha // 9.26.33 tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ / pātayitvā hayān sarvāṃs trigartānāṃ rathān yayau // 9.26.34 tatas te sahitā bhūtvā trigartānāṃ mahārathāḥ / arjunaṃ vāsudevaṃ ca śaravarṣair avākiran // 9.26.35 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ / tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ // 9.26.36 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ / śiraś ciccheda prahasaṃs taptakuṇḍalabhūṣaṇam // 9.26.37 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ / yathā siṃho vane rājan mṛgaṃ paribubhukṣitaḥ // 9.26.38 taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ / viddhvā tān ahanat sarvān rathān rukmavibhūṣitān // 9.26.39 tatas tu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam / muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati // 9.26.40 tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha / pūrayitvā tato vāhān nyahanat tasya dhanvinaḥ // 9.26.41 tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam / suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva // 9.26.42 sa śaraḥ preṣitas tena krodhadīptena dhanvinā / suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe // 9.26.43 sa gatāsur mahārāja papāta dharaṇītale / nandayan pāṇḍavān sarvān vyathayaṃś cāpi tāvakān // 9.26.44 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān / sapta cāṣṭau ca triṃśac ca sāyakair anayat kṣayam // 9.26.45 tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān / abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ // 9.26.46 bhīmas tu samare kruddhaḥ putraṃ tava janādhipa / sudarśanam adṛśyaṃ taṃ śaraiś cakre hasann iva // 9.26.47 tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat / kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi // 9.26.48 tasmiṃs tu nihate vīre tatas tasya padānugāḥ / parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān // 9.26.49 tatas tu niśitair bāṇais tad anīkaṃ vṛkodaraḥ / indrāśanisamasparśaiḥ samantāt paryavākirat // 9.26.50 tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha // 9.26.50.2 teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ / bhīmasenaṃ samāsādya tato 'yudhyanta bhārata // 9.26.51 tāṃs tu sarvāñ śarair ghorair avākirata pāṇḍavaḥ // 9.26.51.2 tathaiva tāvakā rājan pāṇḍaveyān mahārathān / śaravarṣeṇa mahatā samantāt paryavārayan // 9.26.52 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha / tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām // 9.26.53 tatra yodhās tadā petuḥ parasparasamāhatāḥ / ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān // 9.26.54 tasmin pravṛtte saṃgrāme naravājigajakṣaye / śakuniḥ saubalo rājan sahadevaṃ samabhyayāt // 9.27.1 tato 'syāpatatas tūrṇaṃ sahadevaḥ pratāpavān / śaraughān preṣayām āsa pataṃgān iva śīghragān // 9.27.2 ulūkaś ca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ // 9.27.2.2 śakunis tu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / sāyakānāṃ navatyā vai sahadevam avākirat // 9.27.3 te śūrāḥ samare rājan samāsādya parasparam / vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ // 9.27.4 svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ // 9.27.4.2 teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate / ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ // 9.27.5 tataḥ kruddho raṇe bhīmaḥ sahadevaś ca bhārata / ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau // 9.27.6 tābhyāṃ śaraśataiś channaṃ tad balaṃ tava bhārata / andhakāram ivākāśam abhavat tatra tatra ha // 9.27.7 aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate / tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn // 9.27.8 nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ / varmabhir vinikṛttaiś ca prāsaiś chinnaiś ca māriṣa // 9.27.9 saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva // 9.27.9.2 yodhās tatra mahārāja samāsādya parasparam / vyacaranta raṇe kruddhā vinighnantaḥ parasparam // 9.27.10 udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ / sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ // 9.27.11 bhujaiś chinnair mahārāja nāgarājakaropamaiḥ / sāṅgadaiḥ satanutraiś ca sāsiprāsaparaśvadhaiḥ // 9.27.12 kabandhair utthitaiś chinnair nṛtyadbhiś cāparair yudhi / kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho // 9.27.13 alpāvaśiṣṭe sainye tu kauraveyān mahāhave / prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam // 9.27.14 etasminn antare śūraḥ saubaleyaḥ pratāpavān / prāsena sahadevasya śirasi prāharad bhṛśam // 9.27.15 sa vihvalo mahārāja rathopastha upāviśat // 9.27.15.2 sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān / sarvasainyāni saṃkruddho vārayām āsa bhārata // 9.27.16 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ / vinirbhidyākaroc caiva siṃhanādam ariṃdama // 9.27.17 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ / prādravan sahasā bhītāḥ śakuneś ca padānugāḥ // 9.27.18 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ // 9.27.19 iha kīrtiṃ samādhāya pretya lokān samaśnute / prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan // 9.27.20 evam uktās tu te rājñā saubalasya padānugāḥ / pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam // 9.27.21 dravadbhis tatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ / kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat // 9.27.22 tāṃs tadāpatato dṛṣṭvā saubalasya padānugān / pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ // 9.27.23 pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate / śakuniṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ // 9.27.24 dhanuś ciccheda ca śaraiḥ saubalasya hasann iva // 9.27.24.2 athānyad dhanur ādāya śakunir yuddhadurmadaḥ / vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ // 9.27.25 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ / sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe // 9.27.26 taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃś ca tribhis tribhiḥ // 9.27.27 te hanyamānā bhīmena nārācais tailapāyitaiḥ / sahadevaṃ raṇe kruddhāś chādayañ śaravṛṣṭibhiḥ // 9.27.28 parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ // 9.27.28.2 tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān / ulūkasya mahārāja bhallenāpāharac chiraḥ // 9.27.29 sa jagāma rathād bhūmiṃ sahadevena pātitaḥ / rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi // 9.27.30 putraṃ tu nihataṃ dṛṣṭvā śakunis tatra bhārata / sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran // 9.27.31 cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan / sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ // 9.27.32 tān apāsya śarān muktāñ śarasaṃghaiḥ pratāpavān / sahadevo mahārāja dhanuś ciccheda saṃyuge // 9.27.33 chinne dhanuṣi rājendra śakuniḥ saubalas tadā / pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot // 9.27.34 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / dvidhā ciccheda samare saubalasya hasann iva // 9.27.35 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / prāhiṇot sahadevāya sā moghā nyapatad bhuvi // 9.27.36 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām / preṣayām āsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ // 9.27.37 tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ / tridhā ciccheda samare sahadevo hasann iva // 9.27.38 sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā / śīryamāṇā yathā dīptā gaganād vai śatahradā // 9.27.39 śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam / dudruvus tāvakāḥ sarve bhaye jāte sasaubalāḥ // 9.27.40 athotkruṣṭaṃ mahad dhy āsīt pāṇḍavair jitakāśibhiḥ / dhārtarāṣṭrās tataḥ sarve prāyaśo vimukhābhavan // 9.27.41 tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / śarair anekasāhasrair vārayām āsa saṃyuge // 9.27.42 tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam / āsasāda raṇe yāntaṃ sahadevo 'tha saubalam // 9.27.43 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / rathena kāñcanāṅgena sahadevaḥ samabhyayāt // 9.27.44 adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ // 9.27.44.2 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ / bhṛśam abhyahanat kruddhas tottrair iva mahādvipam // 9.27.45 uvāca cainaṃ medhāvī nigṛhya smārayann iva / kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava // 9.27.46 yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale / phalam adya prapadyasva karmaṇas tasya durmate // 9.27.47 nihatās te durātmāno ye 'smān avahasan purā / duryodhanaḥ kulāṅgāraḥ śiṣṭas tvaṃ tasya mātulaḥ // 9.27.48 adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ / vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā // 9.27.49 evam uktvā mahārāja sahadevo mahābalaḥ / saṃkruddho naraśārdūlo vegenābhijagāma ha // 9.27.50 abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / vikṛṣya balavac cāpaṃ krodhena prahasann iva // 9.27.51 śakuniṃ daśabhir viddhvā caturbhiś cāsya vājinaḥ / chatraṃ dhvajaṃ dhanuś cāsya chittvā siṃha ivānadat // 9.27.52 chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / tato viddhaś ca bahubhiḥ sarvamarmasu sāyakaiḥ // 9.27.53 tato bhūyo mahārāja sahadevaḥ pratāpavān / śakuneḥ preṣayām āsa śaravṛṣṭiṃ durāsadām // 9.27.54 tatas tu kruddhaḥ subalasya putro; mādrīsutaṃ sahadevaṃ vimarde / prāsena jāmbūnadabhūṣaṇena; jighāṃsur eko 'bhipapāta śīghram // 9.27.55 mādrīsutas tasya samudyataṃ taṃ; prāsaṃ suvṛttau ca bhujau raṇāgre / bhallais tribhir yugapat saṃcakarta; nanāda coccais tarasājimadhye // 9.27.56 tasyāśukārī susamāhitena; suvarṇapuṅkhena dṛḍhāyasena / bhallena sarvāvaraṇātigena; śiraḥ śarīrāt pramamātha bhūyaḥ // 9.27.57 śareṇa kārtasvarabhūṣitena; divākarābhena susaṃśitena / hṛtottamāṅgo yudhi pāṇḍavena; papāta bhūmau subalasya putraḥ // 9.27.58 sa tacchiro vegavatā śareṇa; suvarṇapuṅkhena śilāśitena / prāverayat kupitaḥ pāṇḍuputro; yat tat kurūṇām anayasya mūlam // 9.27.59 hṛtottamāṅgaṃ śakuniṃ samīkṣya; bhūmau śayānaṃ rudhirārdragātram / yodhās tvadīyā bhayanaṣṭasattvā; diśaḥ prajagmuḥ pragṛhītaśastrāḥ // 9.27.60 vipradrutāḥ śuṣkamukhā visaṃjñā; gāṇḍīvaghoṣeṇa samāhatāś ca / bhayārditā bhagnarathāśvanāgāḥ; padātayaś caiva sadhārtarāṣṭrāḥ // 9.27.61 tato rathāc chakuniṃ pātayitvā; mudānvitā bhārata pāṇḍaveyāḥ / śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ; sakeśavāḥ sainikān harṣayantaḥ // 9.27.62 taṃ cāpi sarve pratipūjayanto; hṛṣṭā bruvāṇāḥ sahadevam ājau / diṣṭyā hato naikṛtiko durātmā; sahātmajo vīra raṇe tvayeti // 9.27.63 tataḥ kruddhā mahārāja saubalasya padānugāḥ / tyaktvā jīvitam ākrande pāṇḍavān paryavārayan // 9.28.1 tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ / bhīmasenaś ca tejasvī kruddhāśīviṣadarśanaḥ // 9.28.2 śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām / saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ // 9.28.3 pragṛhītāyudhān bāhūn yodhānām abhidhāvatām / bhallaiś ciccheda bībhatsuḥ śirāṃsy api hayān api // 9.28.4 te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ / tvaritā lokavīreṇa prahatāḥ savyasācinā // 9.28.5 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam / hataśeṣān samānīya kruddho rathaśatān vibho // 9.28.6 kuñjarāṃś ca hayāṃś caiva pādātāṃś ca paraṃtapa / uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ // 9.28.7 samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān / pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata // 9.28.8 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ / pratyudyayū raṇe pārthāṃs tava putrasya śāsanāt // 9.28.9 tān abhyāpatataḥ śīghraṃ hataśeṣān mahāraṇe / śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran // 9.28.10 tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ / avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata // 9.28.11 pratiṣṭhamānaṃ tu bhayān nāvatiṣṭhata daṃśitam // 9.28.11.2 aśvair viparidhāvadbhiḥ sainyena rajasā vṛte / na prājñāyanta samare diśaś ca pradiśas tathā // 9.28.12 tatas tu pāṇḍavānīkān niḥsṛtya bahavo janāḥ / abhyaghnaṃs tāvakān yuddhe muhūrtād iva bhārata // 9.28.13 tato niḥśeṣam abhavat tat sainyaṃ tava bhārata // 9.28.13.2 akṣauhiṇyaḥ sametās tu tava putrasya bhārata / ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ // 9.28.14 teṣu rājasahasreṣu tāvakeṣu mahātmasu / eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ // 9.28.15 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm / vihīnaḥ sarvayodhaiś ca pāṇḍavān vīkṣya saṃyuge // 9.28.16 muditān sarvasiddhārthān nardamānān samantataḥ / bāṇaśabdaravāṃś caiva śrutvā teṣāṃ mahātmanām // 9.28.17 duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ / apayāne manaś cakre vihīnabalavāhanaḥ // 9.28.18 nihate māmake sainye niḥśeṣe śibire kṛte / pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā // 9.28.19 etan me pṛcchato brūhi kuśalo hy asi saṃjaya // 9.28.19.2 yac ca duryodhano mandaḥ kṛtavāṃs tanayo mama / balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ // 9.28.20 rathānāṃ dve sahasre tu sapta nāgaśatāni ca / pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ // 9.28.21 etac cheṣam abhūd rājan pāṇḍavānāṃ mahad balam / parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ // 9.28.22 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ / nāpaśyat samare kaṃ cit sahāyaṃ rathināṃ varaḥ // 9.28.23 nardamānān parāṃś caiva svabalasya ca saṃkṣayam / hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt // 9.28.24 ekādaśacamūbhartā putro duryodhanas tava / gadām ādāya tejasvī padātiḥ prasthito hradam // 9.28.25 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ / sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ // 9.28.26 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā / mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge // 9.28.27 evaṃ vicintayānas tu pravivikṣur hradaṃ nṛpaḥ / duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam // 9.28.28 pāṇḍavāś ca mahārāja dhṛṣṭadyumnapurogamāḥ / abhyadhāvanta saṃkruddhās tava rājan balaṃ prati // 9.28.29 śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām / saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ // 9.28.30 tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ / rathe śvetahaye tiṣṭhann arjuno bahv aśobhata // 9.28.31 subalasya hate putre savājirathakuñjare / mahāvanam iva chinnam abhavat tāvakaṃ balam // 9.28.32 anekaśatasāhasre bale duryodhanasya ha / nānyo mahāratho rājañ jīvamāno vyadṛśyata // 9.28.33 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ / kṛpāc ca gautamād rājan pārthivāc ca tavātmajāt // 9.28.34 dhṛṣṭadyumnas tu māṃ dṛṣṭvā hasan sātyakim abravīt / kim anena gṛhītena nānenārtho 'sti jīvatā // 9.28.35 dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ / udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatas tadā // 9.28.36 tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt / mucyatāṃ saṃjayo jīvan na hantavyaḥ kathaṃ cana // 9.28.37 dvaipāyanavacaḥ śrutvā śiner naptā kṛtāñjaliḥ / tato mām abravīn muktvā svasti saṃjaya sādhaya // 9.28.38 anujñātas tv ahaṃ tena nyastavarmā nirāyudhaḥ / prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ // 9.28.39 krośamātram apakrāntaṃ gadāpāṇim avasthitam / ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam // 9.28.40 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum / upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam // 9.28.41 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave / muhūrtaṃ nāśakaṃ vaktuṃ kiṃ cid duḥkhapariplutaḥ // 9.28.42 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā / dvaipāyanaprasādāc ca jīvato mokṣam āhave // 9.28.43 muhūrtam iva ca dhyātvā pratilabhya ca cetanām / bhrātṝṃś ca sarvasainyāni paryapṛcchata māṃ tataḥ // 9.28.44 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān / bhrātṝṃś ca nihatān sarvān sainyaṃ ca vinipātitam // 9.28.45 trayaḥ kila rathāḥ śiṣṭās tāvakānāṃ narādhipa / iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt // 9.28.46 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ / aṃse māṃ pāṇinā spṛṣṭvā putras te paryabhāṣata // 9.28.47 tvad anyo neha saṃgrāme kaś cij jīvati saṃjaya / dvitīyaṃ neha paśyāmi sasahāyāś ca pāṇḍavāḥ // 9.28.48 brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram / duryodhanas tava sutaḥ praviṣṭo hradam ity uta // 9.28.49 suhṛdbhis tādṛśair hīnaḥ putrair bhrātṛbhir eva ca / pāṇḍavaiś ca hṛte rājye ko nu jīvati mādṛśaḥ // 9.28.50 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt / asmiṃs toyahrade suptaṃ jīvantaṃ bhṛśavikṣatam // 9.28.51 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ / astambhayata toyaṃ ca māyayā manujādhipaḥ // 9.28.52 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān / apaśyaṃ sahitān ekas taṃ deśaṃ samupeyuṣaḥ // 9.28.53 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam / bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān // 9.28.54 te sarve mām abhiprekṣya tūrṇam aśvān acodayan / upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya // 9.28.55 apṛcchaṃś caiva māṃ sarve putraṃ tava janādhipam / kaccid duryodhano rājā sa no jīvati saṃjaya // 9.28.56 ākhyātavān ahaṃ tebhyas tadā kuśalinaṃ nṛpam / tac caiva sarvam ācakṣaṃ yan māṃ duryodhano 'bravīt // 9.28.57 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ // 9.28.57.2 aśvatthāmā tu tad rājan niśamya vacanaṃ mama / taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat // 9.28.58 aho dhiṅ na sa jānāti jīvato 'smān narādhipaḥ / paryāptā hi vayaṃ tena saha yodhayituṃ parān // 9.28.59 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ / prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe // 9.28.60 te tu māṃ ratham āropya kṛpasya supariṣkṛtam / senāniveśam ājagmur hataśeṣās trayo rathāḥ // 9.28.61 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati / sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam // 9.28.62 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ / rājadārān upādāya prayayur nagaraṃ prati // 9.28.63 tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ / prādurāsīn mahāñ śabdaḥ śrutvā tad balasaṃkṣayam // 9.28.64 tatas tā yoṣito rājan krandantyo vai muhur muhuḥ / kurarya iva śabdena nādayantyo mahītalam // 9.28.65 ājaghnuḥ karajaiś cāpi pāṇibhiś ca śirāṃsy uta / luluvuś ca tadā keśān krośantyas tatra tatra ha // 9.28.66 hāhākāravinādinyo vinighnantya urāṃsi ca / krośantyas tatra ruruduḥ krandamānā viśāṃ pate // 9.28.67 tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ / rājadārān upādāya prayayur nagaraṃ prati // 9.28.68 vetrajarjharahastāś ca dvārādhyakṣā viśāṃ pate / śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca // 9.28.69 samādāya yayus tūrṇaṃ nagaraṃ dārarakṣiṇaḥ // 9.28.69.2 āsthāyāśvatarīyuktān syandanān apare janāḥ / svān svān dārān upādāya prayayur nagaraṃ prati // 9.28.70 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu / dadṛśus tā mahārāja janā yāntīḥ puraṃ prati // 9.28.71 tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ / prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ // 9.28.72 ā gopālāvipālebhyo dravanto nagaraṃ prati / yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ // 9.28.73 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam / prekṣamāṇās tadānyonyam ādhāvan nagaraṃ prati // 9.28.74 tasmiṃs tadā vartamāne vidrave bhṛśadāruṇe / yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat // 9.28.75 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ / ekādaśacamūbhartā bhrātaraś cāsya sūditāḥ // 9.28.76 hatāś ca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ // 9.28.76.2 aham eko vimuktas tu bhāgyayogād yadṛcchayā / vidrutāni ca sarvāṇi śibirāṇi samantataḥ // 9.28.77 duryodhanasya sacivā ye ke cid avaśeṣitāḥ / rājadārān upādāya vyadhāvan nagaraṃ prati // 9.28.78 prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho / yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca // 9.28.79 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat / tasya prīto 'bhavad rājā nityaṃ karuṇaveditā // 9.28.80 pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat // 9.28.80.2 tataḥ sa ratham āsthāya drutam aśvān acodayat / asaṃbhāvitavāṃś cāpi rājadārān puraṃ prati // 9.28.81 taiś caiva sahitaḥ kṣipram astaṃ gacchati bhāskare / praviṣṭo hāstinapuraṃ bāṣpakaṇṭho 'śrulocanaḥ // 9.28.82 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam / rājñaḥ samīpān niṣkrāntaṃ śokopahatacetasam // 9.28.83 tam abravīt satyadhṛtiḥ praṇataṃ tv agrataḥ sthitam / asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi // 9.28.84 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ / etan me kāraṇaṃ sarvaṃ vistareṇa nivedaya // 9.28.85 nihate śakunau tāta sajñātisutabāndhave / hataśeṣaparīvāro rājā duryodhanas tataḥ // 9.28.86 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt // 9.28.86.2 apakrānte tu nṛpatau skandhāvāraniveśanāt / bhayavyākulitaṃ sarvaṃ prādravan nagaraṃ prati // 9.28.87 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ / vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt // 9.28.88 tato 'haṃ samanujñāpya rājānaṃ sahakeśavam / praviṣṭo hāstinapuraṃ rakṣaṃl lokād dhi vācyatām // 9.28.89 etac chrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam / prāptakālam iti jñātvā viduraḥ sarvadharmavit // 9.28.90 apūjayad ameyātmā yuyutsuṃ vākyakovidam // 9.28.90.2 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye / adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram // 9.28.91 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit / yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam // 9.28.92 yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā // 9.28.92.2 hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire / mama sainyāvaśiṣṭās te kim akurvata saṃjaya // 9.29.1 kṛtavarmā kṛpaś caiva droṇaputraś ca vīryavān / duryodhanaś ca mandātmā rājā kim akarot tadā // 9.29.2 saṃprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām / vidrute śibire śūnye bhṛśodvignās trayo rathāḥ // 9.29.3 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam / vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ // 9.29.4 sthānaṃ nārocayaṃs tatra tatas te hradam abhyayuḥ // 9.29.4.2 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe / hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā // 9.29.5 mārgamāṇās tu saṃkruddhās tava putraṃ jayaiṣiṇaḥ / yatnato 'nveṣamāṇās tu naivāpaśyañ janādhipam // 9.29.6 sa hi tīvreṇa vegena gadāpāṇir apākramat / taṃ hradaṃ prāviśac cāpi viṣṭabhyāpaḥ svamāyayā // 9.29.7 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ / tataḥ svaśibiraṃ prāpya vyatiṣṭhan sahasainikāḥ // 9.29.8 tataḥ kṛpaś ca drauṇiś ca kṛtavarmā ca sātvataḥ / saṃniviṣṭeṣu pārtheṣu prayātās taṃ hradaṃ śanaiḥ // 9.29.9 te taṃ hradaṃ samāsādya yatra śete janādhipaḥ / abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi // 9.29.10 rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram / jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi // 9.29.11 teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā / pratirabdhāś ca bhūyiṣṭhaṃ ye śiṣṭās tatra sainikāḥ // 9.29.12 na te vegaṃ viṣahituṃ śaktās tava viśāṃ pate / asmābhir abhiguptasya tasmād uttiṣṭha bhārata // 9.29.13 diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt / pāṇḍukauravasaṃmardāj jīvamānān nararṣabhān // 9.29.14 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ / bhavantaś ca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ // 9.29.15 udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye // 9.29.15.2 na tv etad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ / asmāsu ca parā bhaktir na tu kālaḥ parākrame // 9.29.16 viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe / pratiyotsyāmy ahaṃ śatrūñ śvo na me 'sty atra saṃśayaḥ // 9.29.17 evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam / uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān // 9.29.18 iṣṭāpūrtena dānena satyena ca japena ca / śape rājan yathā hy adya nihaniṣyāmi somakān // 9.29.19 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām / yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe // 9.29.20 nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho / iti satyaṃ bravīmy etat tan me śṛṇu janādhipa // 9.29.21 teṣu saṃbhāṣamāṇeṣu vyādhās taṃ deśam āyayuḥ / māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā // 9.29.22 te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ / māṃsabhārān upājahrur bhaktyā paramayā vibho // 9.29.23 te tatra viṣṭhitās teṣāṃ sarvaṃ tad vacanaṃ rahaḥ / duryodhanavacaś caiva śuśruvuḥ saṃgatā mithaḥ // 9.29.24 te 'pi sarve maheṣvāsā ayuddhārthini kaurave / nirbandhaṃ paramaṃ cakrus tadā vai yuddhakāṅkṣiṇaḥ // 9.29.25 tāṃs tathā samudīkṣyātha kauravāṇāṃ mahārathān / ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi // 9.29.26 teṣāṃ śrutvā ca saṃvādaṃ rājñaś ca salile sataḥ / vyādhābhyajānan rājendra salilasthaṃ suyodhanam // 9.29.27 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hy āsan sutaṃ tava / yadṛcchopagatās tatra rājānaṃ parimārgitāḥ // 9.29.28 tatas te pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā / anyonyam abruvan rājan mṛgavyādhāḥ śanair idam // 9.29.29 duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ / suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ // 9.29.30 tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ / ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam // 9.29.31 dhṛtarāṣṭrātmajaṃ tasmai bhīmasenāya dhīmate / śayānaṃ salile sarve kathayāmo dhanurbhṛte // 9.29.32 sa no dāsyati suprīto dhanāni bahulāny uta / kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā // 9.29.33 evam uktvā tato vyādhāḥ saṃprahṛṣṭā dhanārthinaḥ / māṃsabhārān upādāya prayayuḥ śibiraṃ prati // 9.29.34 pāṇḍavāś ca mahārāja labdhalakṣāḥ prahāriṇaḥ / apaśyamānāḥ samare duryodhanam avasthitam // 9.29.35 nikṛtes tasya pāpasya te pāraṃ gamanepsavaḥ / cārān saṃpreṣayām āsuḥ samantāt tad raṇājiram // 9.29.36 āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam / nyavedayanta sahitā dharmarājasya sainikāḥ // 9.29.37 teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha / cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ // 9.29.38 atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha / tasmād deśād apakramya tvaritā lubdhakā vibho // 9.29.39 ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam / vāryamāṇāḥ praviṣṭāś ca bhīmasenasya paśyataḥ // 9.29.40 te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam / tasmai tat sarvam ācakhyur yad vṛttaṃ yac ca vai śrutam // 9.29.41 tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu / dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ // 9.29.42 asau duryodhano rājan vijñāto mama lubdhakaiḥ / saṃstabhya salilaṃ śete yasyārthe paritapyase // 9.29.43 tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate / ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ // 9.29.44 taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam / kṣipram eva tato 'gacchat puraskṛtya janārdanam // 9.29.45 tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate / pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ // 9.29.46 siṃhanādāṃs tataś cakruḥ kṣveḍāṃś ca bharatarṣabha / tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam // 9.29.47 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaś cety asakṛd raṇe / prākrośan somakās tatra hṛṣṭarūpāḥ samantataḥ // 9.29.48 teṣām āśu prayātānāṃ rathānāṃ tatra veginām / babhūva tumulaḥ śabdo divaspṛk pṛthivīpate // 9.29.49 duryodhanaṃ parīpsantas tatra tatra yudhiṣṭhiram / anvayus tvaritās te vai rājānaṃ śrāntavāhanāḥ // 9.29.50 arjuno bhīmasenaś ca mādrīputrau ca pāṇḍavau / dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī cāparājitaḥ // 9.29.51 uttamaujā yudhāmanyuḥ sātyakiś cāparājitaḥ / pāñcālānāṃ ca ye śiṣṭā draupadeyāś ca bhārata // 9.29.52 hayāś ca sarve nāgāś ca śataśaś ca padātayaḥ // 9.29.52.2 tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ / dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat // 9.29.53 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram / māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ // 9.29.54 atyadbhutena vidhinā daivayogena bhārata / salilāntargataḥ śete durdarśaḥ kasya cit prabho // 9.29.55 mānuṣasya manuṣyendra gadāhasto janādhipaḥ // 9.29.55.2 tato duryodhano rājā salitāntargato vasan / śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam // 9.29.56 yudhiṣṭhiras tu rājendra hradaṃ taṃ saha sodaraiḥ / ājagāma mahārāja tava putravadhāya vai // 9.29.57 mahatā śaṅkhanādena rathanemisvanena ca / uddhunvaṃś ca mahāreṇuṃ kampayaṃś cāpi medinīm // 9.29.58 yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ / kṛtavarmā kṛpo drauṇī rājānam idam abruvan // 9.29.59 ime hy āyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ / apayāsyāmahe tāvad anujānātu no bhavān // 9.29.60 duryodhanas tu tac chrutvā teṣāṃ tatra yaśasvinām / tathety uktvā hradaṃ taṃ vai māyayāstambhayat prabho // 9.29.61 te tv anujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ / jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ // 9.29.62 te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa / nyaviśanta bhṛśaṃ śrāntāś cintayanto nṛpaṃ prati // 9.29.63 viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ / pāṇḍavāś cāpi saṃprāptās taṃ deśaṃ yuddham īpsavaḥ // 9.29.64 kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati / kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam // 9.29.65 ity evaṃ cintayantas te rathebhyo 'śvān vimucya ha / tatrāsāṃ cakrire rājan kṛpaprabhṛtayo rathāḥ // 9.29.66 tatas teṣv apayāteṣu ratheṣu triṣu pāṇḍavāḥ / taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat // 9.30.1 āsādya ca kuruśreṣṭha tadā dvaipāyanahradam / stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam // 9.30.2 vāsudevam idaṃ vākyam abravīt kurunandanaḥ // 9.30.2.2 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām / viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam // 9.30.3 daivīṃ māyām imāṃ kṛtvā salilāntargato hy ayam / nikṛtyā nikṛtiprajño na me jīvan vimokṣyate // 9.30.4 yady asya samare sāhyaṃ kurute vajrabhṛt svayam / tathāpy enaṃ hataṃ yuddhe loko drakṣyati mādhava // 9.30.5 māyāvina imāṃ māyāṃ māyayā jahi bhārata / māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira // 9.30.6 kriyābhyupāyair bahulair māyām apsu prayojya ha / jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam // 9.30.7 kriyābhyupāyair indreṇa nihatā daityadānavāḥ / kriyābhyupāyair bahubhir balir baddho mahātmanā // 9.30.8 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ / hiraṇyakaśipuś caiva kriyayaiva niṣūditau // 9.30.9 vṛtraś ca nihato rājan kriyayaiva na saṃśayaḥ // 9.30.9.2 tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ / rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ // 9.30.10 kriyayā yogam āsthāya tathā tvam api vikrama // 9.30.10.2 kriyābhyupāyair nihato mayā rājan purātane / tārakaś ca mahādaityo vipracittiś ca vīryavān // 9.30.11 vātāpir ilvalaś caiva triśirāś ca tathā vibho / sundopasundāv asurau kriyayaiva niṣūditau // 9.30.12 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho / kriyā balavatī rājan nānyat kiṃ cid yudhiṣṭhira // 9.30.13 daityāś ca dānavāś caiva rākṣasāḥ pārthivās tathā / kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara // 9.30.14 ity ukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ / jalasthaṃ taṃ mahārāja tava putraṃ mahābalam // 9.30.15 abhyabhāṣata kaunteyaḥ prahasann iva bhārata // 9.30.15.2 suyodhana kimartho 'yam ārambho 'psu kṛtas tvayā / sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate // 9.30.16 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ / uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana // 9.30.17 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ / yas tvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ // 9.30.18 sarve tvāṃ śūra ity eva janā jalpanti saṃsadi / vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ // 9.30.19 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ / kauraveyo viśeṣeṇa kule janma ca saṃsmara // 9.30.20 sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ / yuddhād bhītas tatas toyaṃ praviśya pratitiṣṭhasi // 9.30.21 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ / anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam // 9.30.22 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ / imān nipatitān dṛṣṭvā putrān bhrātṝn pitṝṃs tathā // 9.30.23 saṃbandhino vayasyāṃś ca mātulān bāndhavāṃs tathā / ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam // 9.30.24 śūramānī na śūras tvaṃ mithyā vadasi bhārata / śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ // 9.30.25 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃ cana / brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram // 9.30.26 sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ / ghātayitvā sarvasainyaṃ bhrātṝṃś caiva suyodhana // 9.30.27 nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā / kṣatradharmam apāśritya tvadvidhena suyodhana // 9.30.28 yat tat karṇam upāśritya śakuniṃ cāpi saubalam / amartya iva saṃmohāt tvam ātmānaṃ na buddhavān // 9.30.29 tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata / kathaṃ hi tvadvidho mohād rocayeta palāyanam // 9.30.30 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana / kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat // 9.30.31 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye / sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata // 9.30.32 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām / atha vā nihato 'smābhir bhūmau svapsyasi bhārata // 9.30.33 eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā / taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha // 9.30.34 naitac citraṃ mahārāja yad bhīḥ prāṇinam āviśet / na ca prāṇabhayād bhīto vyapayāto 'smi bhārata // 9.30.35 arathaś cāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ / ekaś cāpy agaṇaḥ saṃkhye pratyāśvāsam arocayam // 9.30.36 na prāṇahetor na bhayān na viṣādād viśāṃ pate / idam ambhaḥ praviṣṭo 'smi śramāt tv idam anuṣṭhitam // 9.30.37 tvaṃ cāśvasihi kaunteya ye cāpy anugatās tava / aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge // 9.30.38 āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe / tad idānīṃ samuttiṣṭha yudhyasveha suyodhana // 9.30.39 hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi / nihato vā raṇe 'smābhir vīralokam avāpsyasi // 9.30.40 yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana / ta ime nihatāḥ sarve bhrātaro me janeśvara // 9.30.41 kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām / nābhyutsahāmy ahaṃ bhoktuṃ vidhavām iva yoṣitam // 9.30.42 adyāpi tv aham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira / bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha // 9.30.43 na tv idānīm ahaṃ manye kāryaṃ yuddhena karhi cit / droṇe karṇe ca saṃśānte nihate ca pitāmahe // 9.30.44 astv idānīm iyaṃ rājan kevalā pṛthivī tava / asahāyo hi ko rājā rājyam icchet praśāsitum // 9.30.45 suhṛdas tādṛśān hitvā putrān bhrātṝn pitṝn api / bhavadbhiś ca hṛte rājye ko nu jīveta mādṛśaḥ // 9.30.46 ahaṃ vanaṃ gamiṣyāmi hy ajinaiḥ prativāsitaḥ / ratir hi nāsti me rājye hatapakṣasya bhārata // 9.30.47 hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā / eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ // 9.30.48 vanam eva gamiṣyāmi vasāno mṛgacarmaṇī / na hi me nirjitasyāsti jīvite 'dya spṛhā vibho // 9.30.49 gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām / hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham // 9.30.50 ārtapralāpān mā tāta salilasthaḥ prabhāṣathāḥ / naitan manasi me rājan vāśitaṃ śakuner iva // 9.30.51 yadi cāpi samarthaḥ syās tvaṃ dānāya suyodhana / nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum // 9.30.52 adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām / na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ // 9.30.53 tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham / tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām // 9.30.54 anīśvaraś ca pṛthivīṃ kathaṃ tvaṃ dātum icchasi / tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi // 9.30.55 dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ / vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam // 9.30.56 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ / abhiyuktas tu ko rājā dātum icched dhi medinīm // 9.30.57 na tvam adya mahīṃ dātum īśaḥ kauravanandana / ācchettuṃ vā balād rājan sa kathaṃ dātum icchasi // 9.30.58 māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām // 9.30.58.2 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata / tanmātram api no mahyaṃ na dadāti purā bhavān // 9.30.59 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate / sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim // 9.30.60 evam aiśvaryam āsādya praśāsya pṛthivīm imām / ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām // 9.30.61 tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase / pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase // 9.30.62 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām / atha vā nihato 'smābhir vraja lokān anuttamān // 9.30.63 āvayor jīvato rājan mayi ca tvayi ca dhruvam / saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati // 9.30.64 jīvitaṃ tava duṣprajña mayi saṃprati vartate / jīvayeyaṃ tv ahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ // 9.30.65 dahane hi kṛto yatnas tvayāsmāsu viśeṣataḥ / āśīviṣair viṣaiś cāpi jale cāpi praveśanaiḥ // 9.30.66 tvayā vinikṛtā rājan rājyasya haraṇena ca // 9.30.66.2 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate / uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati // 9.30.67 evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ / kīrtayanti sma te vīrās tatra tatra janādhipa // 9.30.68 evaṃ saṃtarjyamānas tu mama putro mahīpatiḥ / prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ // 9.31.1 na hi saṃtarjanā tena śrutapūrvā kadā cana / rājabhāvena mānyaś ca sarvalokasya so 'bhavat // 9.31.2 iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam / prasādād dhriyate yasya pratyakṣaṃ tava saṃjaya // 9.31.3 sa tathā tarjyamānas tu pāṇḍuputrair viśeṣataḥ / vihīnaś ca svakair bhṛtyair nirjane cāvṛto bhṛśam // 9.31.4 śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ / kim abravīt pāṇḍaveyāṃs tan mamācakṣva saṃjaya // 9.31.5 tarjyamānas tadā rājann udakasthas tavātmajaḥ / yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha // 9.31.6 śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ / dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ // 9.31.7 salilāntargato rājā dhunvan hastau punaḥ punaḥ / manaś cakāra yuddhāya rājānaṃ cābhyabhāṣata // 9.31.8 yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ / aham ekaḥ paridyūno viratho hatavāhanaḥ // 9.31.9 āttaśastrai rathagatair bahubhiḥ parivāritaḥ / katham ekaḥ padātiḥ sann aśastro yoddhum utsahe // 9.31.10 ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira / na hy eko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi // 9.31.11 viśeṣato vikavacaḥ śrāntaś cāpaḥ samāśritaḥ / bhṛśaṃ vikṣatagātraś ca śrāntavāhanasainikaḥ // 9.31.12 na me tvatto bhayaṃ rājan na ca pārthād vṛkodarāt / phalgunād vāsudevād vā pāñcālebhyo 'tha vā punaḥ // 9.31.13 yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ / ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe // 9.31.14 dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa / dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmy aham // 9.31.15 aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge / anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā // 9.31.16 adya vaḥ sarathān sāśvān aśastro viratho 'pi san / nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye // 9.31.17 tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ // 9.31.17.2 adyānṛṇyaṃ gamiṣyāmi kṣatriyāṇāṃ yaśasvinām / bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ // 9.31.18 jayadrathasya śūrasya bhagadattasya cobhayoḥ / madrarājasya śalyasya bhūriśravasa eva ca // 9.31.19 putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca / mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca // 9.31.20 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha / etāvad uktvā vacanaṃ virarāma janādhipaḥ // 9.31.21 diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana / diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja // 9.31.22 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram / yas tvam eko hi naḥ sarvān saṃyuge yoddhum icchasi // 9.31.23 eka ekena saṃgamya yat te saṃmatam āyudham / tat tvam ādāya yudhyasva prekṣakās te vayaṃ sthitāḥ // 9.31.24 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmy aham / hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi // 9.31.25 ekaś ced yoddhum ākrande varo 'dya mama dīyate / āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā // 9.31.26 bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate / padātir gadayā saṃkhye sa yudhyatu mayā saha // 9.31.27 vṛttāni rathayuddhāni vicitrāṇi pade pade / idam ekaṃ gadāyuddhaṃ bhavatv adyādbhutaṃ mahat // 9.31.28 annānām api paryāyaṃ kartum icchanti mānavāḥ / yuddhānām api paryāyo bhavatv anumate tava // 9.31.29 gadayā tvāṃ mahābāho vijeṣyāmi sahānujam / pāñcālān sṛñjayāṃś caiva ye cānye tava sainikāḥ // 9.31.30 uttiṣṭhottiṣṭha gāndhāre māṃ yodhaya suyodhana / eka ekena saṃgamya saṃyuge gadayā balī // 9.31.31 puruṣo bhava gāndhāre yudhyasva susamāhitaḥ / adya te jīvitaṃ nāsti yady api tvaṃ manojavaḥ // 9.31.32 etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ / salilāntargataḥ śvabhre mahānāga iva śvasan // 9.31.33 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ / vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva // 9.31.34 saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān / adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām // 9.31.35 antarjalāt samuttasthau nāgendra iva niḥśvasan // 9.31.35.2 sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām / udatiṣṭhata putras te pratapan raśmimān iva // 9.31.36 tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām / gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ // 9.31.37 gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam / prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam // 9.31.38 sagado bhārato bhāti pratapan bhāskaro yathā // 9.31.38.2 tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam / menire sarvabhūtāni daṇḍahastam ivāntakam // 9.31.39 vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram / dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa // 9.31.40 tam uttīrṇaṃ tu saṃprekṣya samahṛṣyanta sarvaśaḥ / pāñcālāḥ pāṇḍaveyāś ca te 'nyonyasya talān daduḥ // 9.31.41 avahāsaṃ tu taṃ matvā putro duryodhanas tava / udvṛtya nayane kruddho didhakṣur iva pāṇḍavān // 9.31.42 triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ / pratyuvāca tatas tān vai pāṇḍavān sahakeśavān // 9.31.43 avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ / gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam // 9.31.44 utthitas tu jalāt tasmāt putro duryodhanas tava / atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ // 9.31.45 tasya śoṇitadigdhasya salilena samukṣitam / śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ // 9.31.46 tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ / vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam // 9.31.47 sa meghaninado harṣān nadann iva ca govṛṣaḥ / ājuhāva tataḥ pārthān gadayā yudhi vīryavān // 9.31.48 ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira / na hy eko bahubhir nyāyyo vīra yodhayituṃ yudhi // 9.31.49 nyastavarmā viśeṣeṇa śrāntaś cāpsu pariplutaḥ / bhṛśaṃ vikṣatagātraś ca hatavāhanasainikaḥ // 9.31.50 nābhūd iyaṃ tava prajñā katham evaṃ suyodhana / yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ // 9.31.51 āmuñca kavacaṃ vīra mūrdhajān yamayasva ca / yac cānyad api te nāsti tad apy ādatsva bhārata // 9.31.52 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmy aham // 9.31.52.2 pañcānāṃ pāṇḍaveyānāṃ yena yoddhum ihecchasi / taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi // 9.31.53 ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam // 9.31.53.2 tatas tava suto rājan varma jagrāha kāñcanam / vicitraṃ ca śirastrāṇaṃ jāmbūnadapariṣkṛtam // 9.31.54 so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt / rarāja rājan putras te kāñcanaḥ śailarāḍ iva // 9.31.55 saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani / abravīt pāṇḍavān sarvān putro duryodhanas tava // 9.31.56 bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā / sahadevena vā yotsye bhīmena nakulena vā // 9.31.57 atha vā phalgunenādya tvayā vā bharatarṣabha / yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire // 9.31.58 aham adya gamiṣyāmi vairasyāntaṃ sudurgamam / gadayā puruṣavyāghra hemapaṭṭavinaddhayā // 9.31.59 gadāyuddhe na me kaś cit sadṛśo 'stīti cintaya / gadayā vo haniṣyāmi sarvān eva samāgatān // 9.31.60 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha // 9.31.60.2 evaṃ duryodhane rājan garjamāne muhur muhuḥ / yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam // 9.32.1 yadi nāma hy ayaṃ yuddhe varayet tvāṃ yudhiṣṭhira / arjunaṃ nakulaṃ vāpi sahadevam athāpi vā // 9.32.2 kim idaṃ sāhasaṃ rājaṃs tvayā vyāhṛtam īdṛśam / ekam eva nihatyājau bhava rājā kuruṣv iti // 9.32.3 etena hi kṛtā yogyā varṣāṇīha trayodaśa / āyase puruṣe rājan bhīmasenajighāṃsayā // 9.32.4 kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha / sāhasaṃ kṛtavāṃs tvaṃ tu hy anukrośān nṛpottama // 9.32.5 nānyam asyānupaśyāmi pratiyoddhāram āhave / ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ // 9.32.6 tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā / viṣamaṃ śakuneś caiva tava caiva viśāṃ pate // 9.32.7 balī bhīmaḥ samarthaś ca kṛtī rājā suyodhanaḥ / balavān vā kṛtī veti kṛtī rājan viśiṣyate // 9.32.8 so 'yaṃ rājaṃs tvayā śatruḥ same pathi niveśitaḥ / nyastaś cātmā suviṣame kṛcchram āpāditā vayam // 9.32.9 ko nu sarvān vinirjitya śatrūn ekena vairiṇā / paṇitvā caikapāṇena rocayed evam āhavam // 9.32.10 na hi paśyāmi taṃ loke gadāhastaṃ narottamam / yudhyed duryodhanaṃ saṃkhye kṛtitvād dhi viśeṣayet // 9.32.11 phalgunaṃ vā bhavantaṃ vā mādrīputrāv athāpi vā / na samarthān ahaṃ manye gadāhastasya saṃyuge // 9.32.12 sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha / ekaṃ ca no nihatyājau bhava rājeti bhārata // 9.32.13 vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ / nyāyato yudhyamānānāṃ kṛtī hy eṣa mahābalaḥ // 9.32.14 madhusūdana mā kārṣīr viṣādaṃ yadunandana / adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam // 9.32.15 ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ / vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate // 9.32.16 adhyardhena guṇeneyaṃ gadā gurutarī mama / na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām // 9.32.17 sāmarān api lokāṃs trīn nānāśastradharān yudhi / yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam // 9.32.18 tathā saṃbhāṣamāṇaṃ tu vāsudevo vṛkodaram / hṛṣṭaḥ saṃpūjayām āsa vacanaṃ cedam abravīt // 9.32.19 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ / nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ // 9.32.20 tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe / rājāno rājaputrāś ca nāgāś ca vinipātitāḥ // 9.32.21 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravas tathā / tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana // 9.32.22 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām / dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ // 9.32.23 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati / tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi // 9.32.24 yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ / kṛtī ca balavāṃś caiva yuddhaśauṇḍaś ca nityadā // 9.32.25 tatas tu sātyakī rājan pūjayām āsa pāṇḍavam / vividhābhiś ca tāṃ vāgbhiḥ pūjayām āsa mādhavaḥ // 9.32.26 pāñcālāḥ pāṇḍaveyāś ca dharmarājapurogamāḥ / tad vaco bhīmasenasya sarva evābhyapūjayan // 9.32.27 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt / sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram // 9.32.28 aham etena saṃgamya saṃyuge yoddhum utsahe / na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ // 9.32.29 adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam / suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ // 9.32.30 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam / nihatya gadayā pāpam adya rājan sukhī bhava // 9.32.31 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha / prāṇāñ śriyaṃ ca rājyaṃ ca mokṣyate 'dya suyodhanaḥ // 9.32.32 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam / smariṣyaty aśubhaṃ karma yat tac chakunibuddhijam // 9.32.33 ity uktvā bharataśreṣṭho gadām udyamya vīryavān / udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan // 9.32.34 tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam / niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ // 9.32.35 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / bhīmasenas tadā rājan duryodhanam athābravīt // 9.32.36 rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam / smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate // 9.32.37 draupadī ca parikliṣṭā sabhāmadhye rajasvalā / dyūte yad vijito rājā śakuner buddhiniścayāt // 9.32.38 yāni cānyāni duṣṭātman pāpāni kṛtavān asi / anāgaḥsu ca pārtheṣu tasya paśya mahat phalam // 9.32.39 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ / gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ // 9.32.40 hato droṇaś ca karṇaś ca hataḥ śalyaḥ pratāpavān / vairasya cādikartāsau śakunir nihato yudhi // 9.32.41 bhrātaras te hatāḥ śūrāḥ putrāś ca sahasainikāḥ / rājānaś ca hatāḥ śūrāḥ samareṣv anivartinaḥ // 9.32.42 ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ / prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ // 9.32.43 avaśiṣṭas tvam evaikaḥ kulaghno 'dhamapūruṣaḥ / tvām apy adya haniṣyāmi gadayā nātra saṃśayaḥ // 9.32.44 adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa / rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam // 9.32.45 kiṃ katthitena bahudhā yudhyasvādya mayā saha / adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara // 9.32.46 kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam / himavacchikharākārāṃ pragṛhya mahatīṃ gadām // 9.32.47 gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ / nyāyato yudhyamānasya deveṣv api puraṃdaraḥ // 9.32.48 mā vṛthā garja kaunteya śāradābhram ivājalam / darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate // 9.32.49 tasya tad vacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ / sarve saṃpūjayām āsus tad vaco vijigīṣavaḥ // 9.32.50 taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ / bhūyaḥ saṃharṣayām āsū rājan duryodhanaṃ nṛpam // 9.32.51 bṛṃhanti kuñjarās tatra hayā heṣanti cāsakṛt / śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām // 9.32.52 tasmin yuddhe mahārāja saṃpravṛtte sudāruṇe / upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu // 9.33.1 tatas tāladhvajo rāmas tayor yuddha upasthite / śrutvā tac chiṣyayo rājann ājagāma halāyudhaḥ // 9.33.2 taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ / śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan // 9.33.3 abravīc ca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam / duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam // 9.33.4 catvāriṃśad ahāny adya dve ca me niḥsṛtasya vai / puṣyeṇa saṃprayāto 'smi śravaṇe punarāgataḥ // 9.33.5 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava // 9.33.5.2 tato yudhiṣṭhiro rājā pariṣvajya halāyudham / svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham // 9.33.6 kṛṣṇau cāpi maheṣvāsāv abhivādya halāyudham / sasvajāte pariprītau priyamāṇau yaśasvinau // 9.33.7 mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ / abhivādya sthitā rājan rauhiṇeyaṃ mahābalam // 9.33.8 bhīmaseno 'tha balavān putras tava janādhipa / tathaiva codyatagadau pūjayām āsatur balam // 9.33.9 svāgatena ca te tatra pratipūjya punaḥ punaḥ / paśya yuddhaṃ mahābāho iti te rāmam abruvan // 9.33.10 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ // 9.33.10.2 pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api / apṛcchat kuśalaṃ sarvān pāṇḍavāṃś cāmitaujasaḥ // 9.33.11 tathaiva te samāsādya papracchus tam anāmayam // 9.33.11.2 pratyabhyarcya halī sarvān kṣatriyāṃś ca mahāmanāḥ / kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ // 9.33.12 janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje / mūrdhni caitāv upāghrāya kuśalaṃ paryapṛcchata // 9.33.13 tau cainaṃ vidhivad rājan pūjayām āsatur gurum / brahmāṇam iva deveśam indropendrau mudā yutau // 9.33.14 tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam / idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata // 9.33.15 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ / nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ // 9.33.16 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ / divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ // 9.33.17 tatas tayoḥ saṃnipātas tumulo romaharṣaṇaḥ / āsīd antakaro rājan vairasya tava putrayoḥ // 9.33.18 pūrvam eva yadā rāmas tasmin yuddha upasthite / āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ // 9.34.1 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava / na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam // 9.34.2 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ / tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi // 9.34.3 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ / kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hy asi sattama // 9.34.4 upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu / preṣito dhṛtarāṣṭrasya samīpaṃ madhusūdanaḥ // 9.34.5 śamaṃ prati mahābāho hitārthaṃ sarvadehinām // 9.34.5.2 sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca / uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ // 9.34.6 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā // 9.34.6.2 anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ / āgacchata mahābāhur upaplavyaṃ janādhipa // 9.34.7 tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ / akriyāyāṃ naravyāghra pāṇḍavān idam abravīt // 9.34.8 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ / nirgacchadhvaṃ pāṇḍaveyāḥ puṣyeṇa sahitā mayā // 9.34.9 tato vibhajyamāneṣu baleṣu balināṃ varaḥ / provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ // 9.34.10 teṣām api mahābāho sāhāyyaṃ madhusūdana / kriyatām iti tat kṛṣṇo nāsya cakre vacas tadā // 9.34.11 tato manyuparītātmā jagāma yadunandanaḥ / tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ // 9.34.12 maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ // 9.34.12.2 āśrayām āsa bhojas tu duryodhanam ariṃdamaḥ / yuyudhānena sahito vāsudevas tu pāṇḍavān // 9.34.13 rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ / pāṇḍaveyān puraskṛtya yayāv abhimukhaḥ kurūn // 9.34.14 gacchann eva pathisthas tu rāmaḥ preṣyān uvāca ha / saṃbhārāṃs tīrthayātrāyāṃ sarvopakaraṇāni ca // 9.34.15 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃs tathā // 9.34.15.2 suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ / kuñjarāṃś ca rathāṃś caiva kharoṣṭraṃ vāhanāni ca // 9.34.16 kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam // 9.34.16.2 pratisrotaḥ sarasvatyā gacchadhvaṃ śīghragāminaḥ / ṛtvijaś cānayadhvaṃ vai śataśaś ca dvijarṣabhān // 9.34.17 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ / tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā // 9.34.18 sarasvatīṃ pratisrotaḥ samudrād abhijagmivān // 9.34.18.2 ṛtvigbhiś ca suhṛdbhiś ca tathānyair dvijasattamaiḥ / rathair gajais tathāśvaiś ca preṣyaiś ca bharatarṣabha // 9.34.19 gokharoṣṭraprayuktaiś ca yānaiś ca bahubhir vṛtaḥ // 9.34.19.2 śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām / tāni yānāni deśeṣu pratīkṣyante sma bhārata // 9.34.20 bubhukṣitānām arthāya kḷptam annaṃ samantataḥ // 9.34.20.2 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā / tasya tasya tu tatraivam upajahrus tadā nṛpa // 9.34.21 tatra sthitā narā rājan rauhiṇeyasya śāsanāt / bhakṣyapeyasya kurvanti rāśīṃs tatra samantataḥ // 9.34.22 vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca / pūjārthaṃ tatra kḷptāni viprāṇāṃ sukham icchatām // 9.34.23 yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata / tatra tatra tu tasyaiva sarvaṃ kḷptam adṛśyata // 9.34.24 yathāsukhaṃ janaḥ sarvas tiṣṭhate yāti vā tadā / yātukāmasya yānāni pānāni tṛṣitasya ca // 9.34.25 bubhukṣitasya cānnāni svādūni bharatarṣabha / upajahrur narās tatra vastrāṇy ābharaṇāni ca // 9.34.26 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ / svargopamas tadā vīra narāṇāṃ tatra gacchatām // 9.34.27 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ / vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ // 9.34.28 nānādrumalatopeto nānāratnavibhūṣitaḥ // 9.34.28.2 tato mahātmā niyame sthitātmā; puṇyeṣu tīrtheṣu vasūni rājan / dadau dvijebhyaḥ kratudakṣiṇāś ca; yadupravīro halabhṛt pratītaḥ // 9.34.29 dogdhrīś ca dhenūś ca sahasraśo vai; suvāsasaḥ kāñcanabaddhaśṛṅgīḥ / hayāṃś ca nānāvidhadeśajātān; yānāni dāsīś ca tathā dvijebhyaḥ // 9.34.30 ratnāni muktāmaṇividrumaṃ ca; śṛṅgīsuvarṇaṃ rajataṃ ca śubhram / ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ; dadau dvijātipravareṣu rāmaḥ // 9.34.31 evaṃ sa vittaṃ pradadau mahātmā; sarasvatītīrthavareṣu bhūri / yayau krameṇāpratimaprabhāvas; tataḥ kurukṣetram udāravṛttaḥ // 9.34.32 sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me / phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca // 9.34.33 yathākramaṃ ca bhagavaṃs tīrthānām anupūrvaśaḥ / brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me // 9.34.34 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ / mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ // 9.34.35 pūrvaṃ mahārāja yadupravīra; ṛtviksuhṛdvipragaṇaiś ca sārdham / puṇyaṃ prabhāsaṃ samupājagāma; yatroḍurāḍ yakṣmaṇā kliśyamānaḥ // 9.34.36 vimuktaśāpaḥ punar āpya tejaḥ; sarvaṃ jagad bhāsayate narendra / evaṃ tu tīrthapravaraṃ pṛthivyāṃ; prabhāsanāt tasya tataḥ prabhāsaḥ // 9.34.37 kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata / kathaṃ ca tīrthapravare tasmiṃś candro nyamajjata // 9.34.38 katham āplutya tasmiṃs tu punar āpyāyitaḥ śaśī / etan me sarvam ācakṣva vistareṇa mahāmune // 9.34.39 dakṣasya tanayā yās tāḥ prādurāsan viśāṃ pate / sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau // 9.34.40 nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata / patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ // 9.34.41 tās tu sarvā viśālākṣyo rūpeṇāpratimā bhuvi / atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā // 9.34.42 tatas tasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ / sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā // 9.34.43 purā hi somo rājendra rohiṇyām avasac ciram / tato 'sya kupitāny āsan nakṣatrāṇi mahātmanaḥ // 9.34.44 tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ / somo vasati nāsmāsu rohiṇīṃ bhajate sadā // 9.34.45 tā vayaṃ sahitāḥ sarvās tvatsakāśe prajeśvara / vatsyāmo niyatāhārās tapaścaraṇatatparāḥ // 9.34.46 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt / samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet // 9.34.47 tāś ca sarvābravīd dakṣo gacchadhvaṃ somam antikāt / samaṃ vatsyati sarvāsu candramā mama śāsanāt // 9.34.48 visṛṣṭās tās tadā jagmuḥ śītāṃśubhavanaṃ tadā / tathāpi somo bhagavān punar eva mahīpate // 9.34.49 rohiṇīṃ nivasaty eva prīyamāṇo muhur muhuḥ // 9.34.49.2 tatas tāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan / tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame // 9.34.50 somo vasati nāsmāsu nākarod vacanaṃ tava // 9.34.50.2 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt / samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana // 9.34.51 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī / rohiṇyā sārdham avasat tatas tāḥ kupitāḥ punaḥ // 9.34.52 gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā / somo vasati nāsmāsu tasmān naḥ śaraṇaṃ bhava // 9.34.53 rohiṇyām eva bhagavan sadā vasati candramāḥ / tasmān nas trāhi sarvā vai yathā naḥ soma āviśet // 9.34.54 tac chrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate / sasarja roṣāt somāya sa coḍupatim āviśat // 9.34.55 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī / yatnaṃ cāpy akarod rājan mokṣārthaṃ tasya yakṣmaṇaḥ // 9.34.56 iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ / na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata // 9.34.57 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire / nirāsvādarasāḥ sarvā hatavīryāś ca sarvaśaḥ // 9.34.58 oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ / kṛśāś cāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare // 9.34.59 tato devāḥ samāgamya somam ūcur mahīpate / kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate // 9.34.60 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam / śrutvā tu vacanaṃ tvatto vidhāsyāmas tato vayam // 9.34.61 evam uktaḥ pratyuvāca sarvāṃs tāñ śaśalakṣaṇaḥ / śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ // 9.34.62 devās tasya vacaḥ śrutvā gatvā dakṣam athābruvan / prasīda bhagavan some śāpaś caiṣa nivartyatām // 9.34.63 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate / kṣayāc caivāsya deveśa prajāś cāpi gatāḥ kṣayam // 9.34.64 vīrudoṣadhayaś caiva bījāni vividhāni ca / tathā vayaṃ lokaguro prasādaṃ kartum arhasi // 9.34.65 evam uktas tadā cintya prāha vākyaṃ prajāpatiḥ / naitac chakyaṃ mama vaco vyāvartayitum anyathā // 9.34.66 hetunā tu mahābhāgā nivartiṣyati kena cit // 9.34.66.2 samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ / sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ // 9.34.67 punar vardhiṣyate devās tad vai satyaṃ vaco mama // 9.34.67.2 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati / māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama // 9.34.68 sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt / prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha // 9.34.69 amāvāsyāṃ mahātejās tatronmajjan mahādyutiḥ / lokān prabhāsayām āsa śītāṃśutvam avāpa ca // 9.34.70 devāś ca sarve rājendra prabhāsaṃ prāpya puṣkalam / somena sahitā bhūtvā dakṣasya pramukhe 'bhavan // 9.34.71 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ / somaṃ ca bhagavān prīto bhūyo vacanam abravīt // 9.34.72 māvamaṃsthāḥ striyaḥ putra mā ca viprān kadā cana / gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama // 9.34.73 sa visṛṣṭo mahārāja jagāmātha svam ālayam / prajāś ca muditā bhūtvā bhojane ca yathā purā // 9.34.74 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ / prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hy abhūt // 9.34.75 amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ / snātvā hy āpyāyate śrīmān prabhāse tīrtha uttame // 9.34.76 ataś cainaṃ prajānanti prabhāsam iti bhūmipa / prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ // 9.34.77 tatas tu camasodbhedam acyutas tv agamad balī / camasodbheda ity evaṃ yaṃ janāḥ kathayanty uta // 9.34.78 tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ / uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā // 9.34.79 udapānam athāgacchat tvarāvān keśavāgrajaḥ / ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam // 9.34.80 snigdhatvād oṣadhīnāṃ ca bhūmeś ca janamejaya / jānanti siddhā rājendra naṣṭām api sarasvatīm // 9.34.81 tasmān nadīgataṃ cāpi udapānaṃ yaśasvinaḥ / tritasya ca mahārāja jagāmātha halāyudhaḥ // 9.35.1 tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān / upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ // 9.35.2 tatra dharmaparo hy āsīt tritaḥ sa sumahātapāḥ / kūpe ca vasatā tena somaḥ pīto mahātmanā // 9.35.3 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān / tatas tau vai śaśāpātha trito brāhmaṇasattamaḥ // 9.35.4 udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ / patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ // 9.35.5 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān / etad ācakṣva me brahman yadi śrāvyaṃ hi manyase // 9.35.6 āsan pūrvayuge rājan munayo bhrātaras trayaḥ / ekataś ca dvitaś caiva tritaś cādityasaṃnibhāḥ // 9.35.7 sarve prajāpatisamāḥ prajāvantas tathaiva ca / brahmalokajitaḥ sarve tapasā brahmavādinaḥ // 9.35.8 teṣāṃ tu tapasā prīto niyamena damena ca / abhavad gautamo nityaṃ pitā dharmarataḥ sadā // 9.35.9 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca / jagāma bhagavān sthānam anurūpam ivātmanaḥ // 9.35.10 rājānas tasya ye pūrve yājyā hy āsan mahātmanaḥ / te sarve svargate tasmiṃs tasya putrān apūjayan // 9.35.11 teṣāṃ tu karmaṇā rājaṃs tathaivādhyayanena ca / tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā // 9.35.12 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ / apūjayan mahābhāgaṃ tathā vidvattayaiva tu // 9.35.13 kadā cid dhi tato rājan bhrātarāv ekatadvitau / yajñārthaṃ cakratuś cittaṃ dhanārthaṃ ca viśeṣataḥ // 9.35.14 tayoś cintā samabhavat tritaṃ gṛhya paraṃtapa / yājyān sarvān upādāya pratigṛhya paśūṃs tataḥ // 9.35.15 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam / cakruś caiva mahārāja bhrātaras traya eva ha // 9.35.16 tathā tu te parikramya yājyān sarvān paśūn prati / yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn // 9.35.17 yājyena karmaṇā tena pratigṛhya vidhānataḥ / prācīṃ diśaṃ mahātmāna ājagmus te maharṣayaḥ // 9.35.18 tritas teṣāṃ mahārāja purastād yāti hṛṣṭavat / ekataś ca dvitaś caiva pṛṣṭhataḥ kālayan paśūn // 9.35.19 tayoś cintā samabhavad dṛṣṭvā paśugaṇaṃ mahat / kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam // 9.35.20 tāv anyonyaṃ samābhāṣya ekataś ca dvitaś ca ha / yad ūcatur mithaḥ pāpau tan nibodha janeśvara // 9.35.21 trito yajñeṣu kuśalas trito vedeṣu niṣṭhitaḥ / anyās trito bahutarā gāvaḥ samupalapsyate // 9.35.22 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe / trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ // 9.35.23 teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat / tathā kūpo 'vidūre 'bhūt sarasvatyās taṭe mahān // 9.35.24 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ / tadbhayād apasarpan vai tasmin kūpe papāta ha // 9.35.25 agādhe sumahāghore sarvabhūtabhayaṃkare // 9.35.25.2 tritas tato mahābhāgaḥ kūpastho munisattamaḥ / ārtanādaṃ tataś cakre tau tu śuśruvatur munī // 9.35.26 taṃ jñātvā patitaṃ kūpe bhrātarāv ekatadvitau / vṛkatrāsāc ca lobhāc ca samutsṛjya prajagmatuḥ // 9.35.27 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ / udapāne mahārāja nirjale pāṃsusaṃvṛte // 9.35.28 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte / nimagnaṃ bharataśreṣṭha pāpakṛn narake yathā // 9.35.29 buddhyā hy agaṇayat prājño mṛtyor bhīto hy asomapaḥ / somaḥ kathaṃ nu pātavya ihasthena mayā bhavet // 9.35.30 sa evam anusaṃcintya tasmin kūpe mahātapāḥ / dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā // 9.35.31 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ / agnīn saṃkalpayām āsa hotre cātmānam eva ca // 9.35.32 tatas tāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ / ṛco yajūṃṣi sāmāni manasā cintayan muniḥ // 9.35.33 grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa // 9.35.33.2 ājyaṃ ca salilaṃ cakre bhāgāṃś ca tridivaukasām / somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim // 9.35.34 sa cāviśad divaṃ rājan svaraḥ śaikṣas tritasya vai / samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ // 9.35.35 vartamāne tathā yajñe tritasya sumahātmanaḥ / āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate // 9.35.36 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ / śrutvā caivābravīd devān sarvān devapurohitaḥ // 9.35.37 tritasya vartate yajñas tatra gacchāmahe surāḥ / sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ // 9.35.38 tac chrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ / prayayus tatra yatrāsau tritayajñaḥ pravartate // 9.35.39 te tatra gatvā vibudhās taṃ kūpaṃ yatra sa tritaḥ / dadṛśus taṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu // 9.35.40 dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam / ūcuś cātha mahābhāgaṃ prāptā bhāgārthino vayam // 9.35.41 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ / asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam // 9.35.42 tatas trito mahārāja bhāgāṃs teṣāṃ yathāvidhi / mantrayuktān samadadāt te ca prītās tadābhavan // 9.35.43 tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ / prītātmāno dadus tasmai varān yān manasecchati // 9.35.44 sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ / yaś cehopaspṛśet kūpe sa somapagatiṃ labhet // 9.35.45 tatra cormimatī rājann utpapāta sarasvatī / tayotkṣiptas tritas tasthau pūjayaṃs tridivaukasaḥ // 9.35.46 tatheti coktvā vibudhā jagmū rājan yathāgatam / tritaś cāpy agamat prītaḥ svam eva nilayaṃ tadā // 9.35.47 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā / uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ // 9.35.48 paśulubdhau yuvāṃ yasmān mām utsṛjya pradhāvitau / tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇām abhitaś carau // 9.35.49 bhavitārau mayā śaptau pāpenānena karmaṇā / prasavaś caiva yuvayor golāṅgūlarkṣavānarāḥ // 9.35.50 ity ukte tu tadā tena kṣaṇād eva viśāṃ pate / tathābhūtāv adṛśyetāṃ vacanāt satyavādinaḥ // 9.35.51 tatrāpy amitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ / dattvā ca vividhān dāyān pūjayitvā ca vai dvijān // 9.35.52 udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ / nadīgatam adīnātmā prāpto vinaśanaṃ tadā // 9.35.53 tato vinaśanaṃ rājann ājagāma halāyudhaḥ / śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī // 9.36.1 yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī / tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha // 9.36.2 tac cāpy upaspṛśya balaḥ sarasvatyāṃ mahābalaḥ / subhūmikaṃ tato 'gacchat sarasvatyās taṭe vare // 9.36.3 tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ / krīḍābhir vimalābhiś ca krīḍanti vimalānanāḥ // 9.36.4 tatra devāḥ sagandharvā māsi māsi janeśvara / abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam // 9.36.5 tatrādṛśyanta gandharvās tathaivāpsarasāṃ gaṇāḥ / sametya sahitā rājan yathāprāptaṃ yathāsukham // 9.36.6 tatra modanti devāś ca pitaraś ca savīrudhaḥ / puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ // 9.36.7 ākrīḍabhūmiḥ sā rājaṃs tāsām apsarasāṃ śubhā / subhūmiketi vikhyātā sarasvatyās taṭe vare // 9.36.8 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ / śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam // 9.36.9 chāyāś ca vipulā dṛṣṭvā devagandharvarakṣasām / gandharvāṇāṃ tatas tīrtham āgacchad rohiṇīsutaḥ // 9.36.10 viśvāvasumukhās tatra gandharvās tapasānvitāḥ / nṛttavāditragītaṃ ca kurvanti sumanoramam // 9.36.11 tatra dattvā haladharo viprebhyo vividhaṃ vasu / ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā // 9.36.12 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ / prayayau sahito vipraiḥ stūyamānaś ca mādhavaḥ // 9.36.13 tasmād gandharvatīrthāc ca mahābāhur ariṃdamaḥ / gargasroto mahātīrtham ājagāmaikakuṇḍalī // 9.36.14 yatra gargeṇa vṛddhena tapasā bhāvitātmanā / kālajñānagatiś caiva jyotiṣāṃ ca vyatikramaḥ // 9.36.15 utpātā dāruṇāś caiva śubhāś ca janamejaya / sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā // 9.36.16 tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam // 9.36.16.2 tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa / upāsāṃ cakrire nityaṃ kālajñānaṃ prati prabho // 9.36.17 tatra gatvā mahārāja balaḥ śvetānulepanaḥ / vidhivad dhi dhanaṃ dattvā munīnāṃ bhāvitātmanām // 9.36.18 uccāvacāṃs tathā bhakṣyān dvijebhyo vipradāya saḥ / nīlavāsās tato 'gacchac chaṅkhatīrthaṃ mahāyaśāḥ // 9.36.19 tatrāpaśyan mahāśaṅkhaṃ mahāmerum ivocchritam / śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam // 9.36.20 sarasvatyās taṭe jātaṃ nagaṃ tāladhvajo balī // 9.36.20.2 yakṣā vidyādharāś caiva rākṣasāś cāmitaujasaḥ / piśācāś cāmitabalā yatra siddhāḥ sahasraśaḥ // 9.36.21 te sarve hy aśanaṃ tyaktvā phalaṃ tasya vanaspateḥ / vrataiś ca niyamaiś caiva kāle kāle sma bhuñjate // 9.36.22 prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak / adṛśyamānā manujair vyacaran puruṣarṣabha // 9.36.23 evaṃ khyāto narapate loke 'smin sa vanaspatiḥ / tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam // 9.36.24 tasmiṃś ca yaduśārdūlo dattvā tīrthe yaśasvinām / tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca // 9.36.25 pūjayitvā dvijāṃś caiva pūjitaś ca tapodhanaiḥ / puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ // 9.36.26 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ / āplutya salile cāpi pūjayām āsa vai dvijān // 9.36.27 tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān / tataḥ prāyād balo rājan dakṣiṇena sarasvatīm // 9.36.28 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ / dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ // 9.36.29 yatra pannagarājasya vāsukeḥ saṃniveśanam / mahādyuter mahārāja bahubhiḥ pannagair vṛtam // 9.36.30 yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa // 9.36.30.2 yatra devāḥ samāgamya vāsukiṃ pannagottamam / sarvapannagarājānam abhyaṣiñcan yathāvidhi // 9.36.31 pannagebhyo bhayaṃ tatra vidyate na sma kaurava // 9.36.31.2 tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān / prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā // 9.36.32 āplutya bahuśo hṛṣṭas teṣu tīrtheṣu lāṅgalī / dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ // 9.36.33 tatrasthān ṛṣisaṃghāṃs tān abhivādya halāyudhaḥ / tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat // 9.36.34 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī / ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām // 9.36.35 nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī / babhūva vismito rājan balaḥ śvetānulepanaḥ // 9.36.36 kasmāt sarasvatī brahman nivṛttā prāṅmukhī tataḥ / vyākhyātum etad icchāmi sarvam adhvaryusattama // 9.36.37 kasmiṃś ca kāraṇe tatra vismito yadunandanaḥ / vinivṛttā saricchreṣṭhā katham etad dvijottama // 9.36.38 pūrvaṃ kṛtayuge rājan naimiṣeyās tapasvinaḥ / vartamāne subahule satre dvādaśavārṣike // 9.36.39 ṛṣayo bahavo rājaṃs tatra saṃpratipedire // 9.36.39.2 uṣitvā ca mahābhāgās tasmin satre yathāvidhi / nivṛtte naimiṣeye vai satre dvādaśavārṣike // 9.36.40 ājagmur ṛṣayas tatra bahavas tīrthakāraṇāt // 9.36.40.2 ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate / tīrthāni nagarāyante kūle vai dakṣiṇe tadā // 9.36.41 samantapañcakaṃ yāvat tāvat te dvijasattamāḥ / tīrthalobhān naravyāghra nadyās tīraṃ samāśritāḥ // 9.36.42 juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām / svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ // 9.36.43 agnihotrais tatas teṣāṃ hūyamānair mahātmanām / aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ // 9.36.44 vālakhilyā mahārāja aśmakuṭṭāś ca tāpasāḥ / dantolūkhalinaś cānye saṃprakṣālās tathāpare // 9.36.45 vāyubhakṣā jalāhārāḥ parṇabhakṣāś ca tāpasāḥ / nānāniyamayuktāś ca tathā sthaṇḍilaśāyinaḥ // 9.36.46 āsan vai munayas tatra sarasvatyāḥ samīpataḥ / śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ // 9.36.47 tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ / te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ // 9.36.48 tato yajñopavītais te tat tīrthaṃ nirmimāya vai / juhuvuś cāgnihotrāṇi cakruś ca vividhāḥ kriyāḥ // 9.36.49 tatas tam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam / darśayām āsa rājendra teṣām arthe sarasvatī // 9.36.50 tataḥ kuñjān bahūn kṛtvā saṃnivṛttā saridvarā / ṛṣīṇāṃ puṇyatapasāṃ kāruṇyāj janamejaya // 9.36.51 tato nivṛtya rājendra teṣām arthe sarasvatī / bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā // 9.36.52 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmy aham / ity adbhutaṃ mahac cakre tato rājan mahānadī // 9.36.53 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ / kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ // 9.36.54 tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm / babhūva vismayas tatra rāmasyātha mahātmanaḥ // 9.36.55 upaspṛśya tu tatrāpi vidhivad yadunandanaḥ / dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca // 9.36.56 bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat // 9.36.56.2 tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ / sarasvatītīrthavaraṃ nānādvijagaṇāyutam // 9.36.57 badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ / panasaiś ca palāśaiś ca karīraiḥ pīlubhis tathā // 9.36.58 sarasvatītīraruhair bandhanaiḥ syandanais tathā / parūṣakavanaiś caiva bilvair āmrātakais tathā // 9.36.59 atimuktakaṣaṇḍaiś ca pārijātaiś ca śobhitam / kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam // 9.36.60 vāyvambuphalaparṇādair dantolūkhalikair api / tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam // 9.36.61 svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam / ahiṃsrair dharmaparamair nṛbhir atyantasevitam // 9.36.62 saptasārasvataṃ tīrtham ājagāma halāyudhaḥ / yatra maṅkaṇakaḥ siddhas tapas tepe mahāmuniḥ // 9.36.63 saptasārasvataṃ kasmāt kaś ca maṅkaṇako muniḥ / kathaṃ siddhaś ca bhagavān kaś cāsya niyamo 'bhavat // 9.37.1 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama / etad icchāmy ahaṃ śrotuṃ vidhivad dvijasattama // 9.37.2 rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat / āhūtā balavadbhir hi tatra tatra sarasvatī // 9.37.3 suprabhā kāñcanākṣī ca viśālā mānasahradā / sarasvatī oghavatī suveṇur vimalodakā // 9.37.4 pitāmahasya mahato vartamāne mahītale / vitate yajñavāṭe vai sameteṣu dvijātiṣu // 9.37.5 puṇyāhaghoṣair vimalair vedānāṃ ninadais tathā / deveṣu caiva vyagreṣu tasmin yajñavidhau tadā // 9.37.6 tatra caiva mahārāja dīkṣite prapitāmahe / yajatas tatra satreṇa sarvakāmasamṛddhinā // 9.37.7 manasā cintitā hy arthā dharmārthakuśalais tadā / upatiṣṭhanti rājendra dvijātīṃs tatra tatra ha // 9.37.8 jaguś ca tatra gandharvā nanṛtuś cāpsarogaṇāḥ / vāditrāṇi ca divyāni vādayām āsur añjasā // 9.37.9 tasya yajñasya saṃpattyā tutuṣur devatā api / vismayaṃ paramaṃ jagmuḥ kim u mānuṣayonayaḥ // 9.37.10 vartamāne tathā yajñe puṣkarasthe pitāmahe / abruvann ṛṣayo rājan nāyaṃ yajño mahāphalaḥ // 9.37.11 na dṛśyate saricchreṣṭhā yasmād iha sarasvatī // 9.37.11.2 tac chrutvā bhagavān prītaḥ sasmārātha sarasvatīm / pitāmahena yajatā āhūtā puṣkareṣu vai // 9.37.12 suprabhā nāma rājendra nāmnā tatra sarasvatī // 9.37.12.2 tāṃ dṛṣṭvā munayas tuṣṭā vegayuktāṃ sarasvatīm / pitāmahaṃ mānayantīṃ kratuṃ te bahu menire // 9.37.13 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī / pitāmahārthaṃ saṃbhūtā tuṣṭyarthaṃ ca manīṣiṇām // 9.37.14 naimiṣe munayo rājan samāgamya samāsate / tatra citrāḥ kathā hy āsan vedaṃ prati janeśvara // 9.37.15 tatra te munayo hy āsan nānāsvādhyāyavedinaḥ / te samāgamya munayaḥ sasmarur vai sarasvatīm // 9.37.16 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ / samāgatānāṃ rājendra sahāyārthaṃ mahātmanām // 9.37.17 ājagāma mahābhāgā tatra puṇyā sarasvatī // 9.37.17.2 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām / āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā // 9.37.18 gayasya yajamānasya gayeṣv eva mahākratum / āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī // 9.37.19 viśālāṃ tu gayeṣv āhur ṛṣayaḥ saṃśitavratāḥ / sarit sā himavatpārśvāt prasūtā śīghragāminī // 9.37.20 auddālakes tathā yajñe yajatas tatra bhārata / samete sarvataḥ sphīte munīnāṃ maṇḍale tadā // 9.37.21 uttare kosalābhāge puṇye rājan mahātmanaḥ / auddālakena yajatā pūrvaṃ dhyātā sarasvatī // 9.37.22 ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt / pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ // 9.37.23 manohradeti vikhyātā sā hi tair manasā hṛtā // 9.37.23.2 suveṇur ṛṣabhadvīpe puṇye rājarṣisevite / kuroś ca yajamānasya kurukṣetre mahātmanaḥ // 9.37.24 ājagāma mahābhāgā saricchreṣṭhā sarasvatī // 9.37.24.2 oghavaty api rājendra vasiṣṭhena mahātmanā / samāhūtā kurukṣetre divyatoyā sarasvatī // 9.37.25 dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī / vimalodā bhagavatī brahmaṇā yajatā punaḥ // 9.37.26 samāhūtā yayau tatra puṇye haimavate girau // 9.37.26.2 ekībhūtās tatas tās tu tasmiṃs tīrthe samāgatāḥ / saptasārasvataṃ tīrthaṃ tatas tat prathitaṃ bhuvi // 9.37.27 iti sapta sarasvatyo nāmataḥ parikīrtitāḥ / saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam // 9.37.28 śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ / āpagām avagāḍhasya rājan prakrīḍitaṃ mahat // 9.37.29 dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata / snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām // 9.37.30 sarasvatyāṃ mahārāja caskande vīryam ambhasi // 9.37.30.2 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ / saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha // 9.37.31 tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ // 9.37.31.2 vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ / vāyujvālo vāyuretā vāyucakraś ca vīryavān // 9.37.32 evam ete samutpannā marutāṃ janayiṣṇavaḥ // 9.37.32.2 idam anyac ca rājendra śṛṇv āścaryataraṃ bhuvi / maharṣeś caritaṃ yādṛk triṣu lokeṣu viśrutam // 9.37.33 purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam / kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat // 9.37.34 sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān // 9.37.34.2 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat / pranṛttam ubhayaṃ vīra tejasā tasya mohitam // 9.37.35 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ / vijñapto vai mahādeva ṛṣer arthe narādhipa // 9.37.36 nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi // 9.37.36.2 tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha / surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata // 9.37.37 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai / harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama // 9.37.38 tapasvino dharmapathe sthitasya dvijasattama // 9.37.38.2 kiṃ na paśyasi me brahman karāc chākarasaṃ srutam / yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho // 9.37.39 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam / ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām // 9.37.40 evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā / aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'bhavat // 9.37.41 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham / tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ // 9.37.42 nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat / surāsurasya jagato gatis tvam asi śūladhṛk // 9.37.43 tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ / tvām eva sarvaṃ viśati punar eva yugakṣaye // 9.37.44 devair api na śakyas tvaṃ parijñātuṃ kuto mayā / tvayi sarve sma dṛśyante surā brahmādayo 'nagha // 9.37.45 sarvas tvam asi devānāṃ kartā kārayitā ca ha / tvatprasādāt surāḥ sarve modantīhākutobhayāḥ // 9.37.46 evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt / bhagavaṃs tvatprasādād vai tapo me na kṣared iti // 9.37.47 tato devaḥ prītamanās tam ṛṣiṃ punar abravīt / tapas te vardhatāṃ vipra matprasādāt sahasradhā // 9.37.48 āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā // 9.37.48.2 saptasārasvate cāsmin yo mām arciṣyate naraḥ / na tasya durlabhaṃ kiṃ cid bhaviteha paratra ca // 9.37.49 sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ // 9.37.49.2 etan maṅkaṇakasyāpi caritaṃ bhūritejasaḥ / sa hi putraḥ sajanyāyām utpanno mātariśvanā // 9.37.50 uṣitvā tatra rāmas tu saṃpūjyāśramavāsinaḥ / tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ // 9.38.1 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca / pūjito munisaṃghaiś ca prātar utthāya lāṅgalī // 9.38.2 anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata / prayayau tvarito rāmas tīrthahetor mahābalaḥ // 9.38.3 tata auśanasaṃ tīrtham ājagāma halāyudhaḥ / kapālamocanaṃ nāma yatra mukto mahāmuniḥ // 9.38.4 mahatā śirasā rājan grastajaṅgho mahodaraḥ / rākṣasasya mahārāja rāmakṣiptasya vai purā // 9.38.5 tatra pūrvaṃ tapas taptaṃ kāvyena sumahātmanā / yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ // 9.38.6 tatrasthaś cintayām āsa daityadānavavigraham // 9.38.6.2 tat prāpya ca balo rājaṃs tīrthapravaram uttamam / vidhivad dhi dadau vittaṃ brāhmaṇānāṃ mahātmanām // 9.38.7 kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ / muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā // 9.38.8 purā vai daṇḍakāraṇye rāghaveṇa mahātmanā / vasatā rājaśārdūla rākṣasās tatra hiṃsitāḥ // 9.38.9 janasthāne śiraś chinnaṃ rākṣasasya durātmanaḥ / kṣureṇa śitadhāreṇa tat papāta mahāvane // 9.38.10 mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā / vane vicarato rājann asthi bhittvāsphurat tadā // 9.38.11 sa tena lagnena tadā dvijātir na śaśāka ha / abhigantuṃ mahāprājñas tīrthāny āyatanāni ca // 9.38.12 sa pūtinā visravatā vedanārto mahāmuniḥ / jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam // 9.38.13 sa gatvā saritaḥ sarvāḥ samudrāṃś ca mahātapāḥ / kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām // 9.38.14 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān / sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat // 9.38.15 sarasvatyās tīrthavaraṃ khyātam auśanasaṃ tadā / sarvapāpapraśamanaṃ siddhakṣetram anuttamam // 9.38.16 sa tu gatvā tatas tatra tīrtham auśanasaṃ dvijaḥ / tata auśanase tīrthe tasyopaspṛśatas tadā // 9.38.17 tacchiraś caraṇaṃ muktvā papātāntarjale tadā // 9.38.17.2 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ / ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ // 9.38.18 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ / kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām // 9.38.19 te śrutvā vacanaṃ tasya tatas tīrthasya mānada / kapālamocanam iti nāma cakruḥ samāgatāḥ // 9.38.20 tatra dattvā bahūn dāyān viprān saṃpūjya mādhavaḥ / jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā // 9.38.21 yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata / brāhmaṇyaṃ labdhavāṃs tatra viśvāmitro mahāmuniḥ // 9.38.22 tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ / jagāma yatra rājendra ruṣaṅgus tanum atyajat // 9.38.23 ruṣaṅgur brāhmaṇo vṛddhas taponityaś ca bhārata / dehanyāse kṛtamanā vicintya bahudhā bahu // 9.38.24 tataḥ sarvān upādāya tanayān vai mahātapāḥ / ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam // 9.38.25 vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ / taṃ vai tīrtham upāninyuḥ sarasvatyās tapodhanam // 9.38.26 sa taiḥ putrais tadā dhīmān ānīto vai sarasvatīm / puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām // 9.38.27 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ / jñātvā tīrthaguṇāṃś caiva prāhedam ṛṣisattamaḥ // 9.38.28 suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ // 9.38.28.2 sarasvaty uttare tīre yas tyajed ātmanas tanum / pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet // 9.38.29 tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ / dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ // 9.38.30 sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ / yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ // 9.38.31 tapasā mahatā rājan prāptavān ṛṣisattamaḥ // 9.38.31.2 sindhudvīpaś ca rājarṣir devāpiś ca mahātapāḥ / brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ // 9.38.32 mahātapasvī bhagavān ugratejā mahātapāḥ // 9.38.32.2 [09.38.33atatrājagāma balavān balabhadraḥ pratāpavān / katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃs tapaḥ / sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃs tadā // 9.39.1 devāpiś ca kathaṃ brahman viśvāmitraś ca sattama / tan mamācakṣva bhagavan paraṃ kautūhalaṃ hi me // 9.39.2 purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ / vasan gurukule nityaṃ nityam adhyayane rataḥ // 9.39.3 tasya rājan gurukule vasato nityam eva ha / samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate // 9.39.4 sa nirviṇṇas tato rājaṃs tapas tepe mahātapāḥ / tato vai tapasā tena prāpya vedān anuttamān // 9.39.5 sa vidvān vedayuktaś ca siddhaś cāpy ṛṣisattamaḥ / tatra tīrthe varān prādāt trīn eva sumahātapāḥ // 9.39.6 asmiṃs tīrthe mahānadyā adyaprabhṛti mānavaḥ / āpluto vājimedhasya phalaṃ prāpnoti puṣkalam // 9.39.7 adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati / api cālpena yatnena phalaṃ prāpsyati puṣkalam // 9.39.8 evam uktvā mahātejā jagāma tridivaṃ muniḥ / evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān // 9.39.9 tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān / devāpiś ca mahārāja brāhmaṇyaṃ prāpatur mahat // 9.39.10 tathā ca kauśikas tāta taponityo jitendriyaḥ / tapasā vai sutaptena brāhmaṇatvam avāptavān // 9.39.11 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi / tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān // 9.39.12 sa rājā kauśikas tāta mahāyogy abhavat kila / sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ // 9.39.13 dehanyāse manaś cakre tam ūcuḥ praṇatāḥ prajāḥ / na gantavyaṃ mahāprājña trāhi cāsmān mahābhayāt // 9.39.14 evam uktaḥ pratyuvāca tato gādhiḥ prajās tadā / viśvasya jagato goptā bhaviṣyati suto mama // 9.39.15 ity uktvā tu tato gādhir viśvāmitraṃ niveśya ca / jagāma tridivaṃ rājan viśvāmitro 'bhavan nṛpaḥ // 9.39.16 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum // 9.39.16.2 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam / niryayau nagarāc cāpi caturaṅgabalānvitaḥ // 9.39.17 sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt / tasya te sainikā rājaṃś cakrus tatrānayān bahūn // 9.39.18 tatas tu bhagavān vipro vasiṣṭho ''śramam abhyayāt / dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam // 9.39.19 tasya kruddho mahārāja vasiṣṭho munisattamaḥ / sṛjasva śabarān ghorān iti svāṃ gām uvāca ha // 9.39.20 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān / te ca tad balam āsādya babhañjuḥ sarvatodiśam // 9.39.21 tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitras tu gādhijaḥ / tapaḥ paraṃ manyamānas tapasy eva mano dadhe // 9.39.22 so 'smiṃs tīrthavare rājan sarasvatyāḥ samāhitaḥ / niyamaiś copavāsaiś ca karśayan deham ātmanaḥ // 9.39.23 jalāhāro vāyubhakṣaḥ parṇāhāraś ca so 'bhavat / tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak // 9.39.24 asakṛt tasya devās tu vratavighnaṃ pracakrire / na cāsya niyamād buddhir apayāti mahātmanaḥ // 9.39.25 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ / tejasā bhāskarākāro gādhijaḥ samapadyata // 9.39.26 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ / amanyata mahātejā varado varam asya tat // 9.39.27 sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇas tv iti / tatheti cābravīd brahmā sarvalokapitāmahaḥ // 9.39.28 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ / vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ // 9.39.29 tasmiṃs tīrthavare rāmaḥ pradāya vividhaṃ vasu / payasvinīs tathā dhenūr yānāni śayanāni ca // 9.39.30 tathā vastrāṇy alaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam / adadān mudito rājan pūjayitvā dvijottamān // 9.39.31 yayau rājaṃs tato rāmo bakasyāśramam antikāt / yatra tepe tapas tīvraṃ dālbhyo baka iti śrutiḥ // 9.39.32 brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ / yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ // 9.40.1 juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ // 9.40.1.2 tapasā ghorarūpeṇa karśayan deham ātmanaḥ / krodhena mahatāviṣṭo dharmātmā vai pratāpavān // 9.40.2 purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike / vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman // 9.40.3 tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ / balānvitān vatsatarān nirvyādhīn ekaviṃśatim // 9.40.4 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti / paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam // 9.40.5 evam uktvā tato rājann ṛṣīn sarvān pratāpavān / jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ // 9.40.6 sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram / ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt // 9.40.7 yadṛcchayā mṛtā dṛṣṭvā gās tadā nṛpasattama / etān paśūn naya kṣipraṃ brahmabandho yadīcchasi // 9.40.8 ṛṣis tv atha vacaḥ śrutvā cintayām āsa dharmavit / aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi // 9.40.9 cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ / matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ // 9.40.10 sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ / juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā // 9.40.11 avakīrṇe sarasvatyās tīrthe prajvālya pāvakam / bako dālbhyo mahārāja niyamaṃ param āsthitaḥ // 9.40.12 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ // 9.40.12.2 tasmiṃs tu vidhivat satre saṃpravṛtte sudāruṇe / akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva // 9.40.13 chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho / babhūvāpahataṃ tac cāpy avakīrṇam acetanam // 9.40.14 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ / babhūva durmanā rājaṃś cintayām āsa ca prabhuḥ // 9.40.15 mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā / athāsau pārthivaḥ khinnas te ca viprās tadā nṛpa // 9.40.16 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa / atha vaiprāśnikāṃs tatra papraccha janamejaya // 9.40.17 tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtas tvayā / māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ // 9.40.18 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān / tasyaitat tapasaḥ karma yena te hy anayo mahān // 9.40.19 apāṃ kuñje sarasvatyās taṃ prasādaya pārthiva // 9.40.19.2 sarasvatīṃ tato gatvā sa rājā bakam abravīt / nipatya śirasā bhūmau prāñjalir bharatarṣabha // 9.40.20 prasādaye tvā bhagavann aparādhaṃ kṣamasva me / mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ // 9.40.21 tvaṃ gatis tvaṃ ca me nāthaḥ prasādaṃ kartum arhasi // 9.40.21.2 taṃ tathā vilapantaṃ tu śokopahatacetasam / dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tac ca vyamocayat // 9.40.22 ṛṣiḥ prasannas tasyābhūt saṃrambhaṃ ca vihāya saḥ / mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim // 9.40.23 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn / hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi // 9.40.24 dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ / svam eva nagaraṃ rājā pratipede maharddhimat // 9.40.25 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ / asurāṇām abhāvāya bhāvāya ca divaukasām // 9.40.26 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ / daivatair api saṃbhagnā jitakāśibhir āhave // 9.40.27 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ / vājinaḥ kuñjarāṃś caiva rathāṃś cāśvatarīyutān // 9.40.28 ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam / yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate // 9.40.29 yatra yajñe yayātes tu mahārāja sarasvatī / sarpiḥ payaś ca susrāva nāhuṣasya mahātmanaḥ // 9.40.30 tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ / ākrāmad ūrdhvaṃ mudito lebhe lokāṃś ca puṣkalān // 9.40.31 yayāter yajamānasya yatra rājan sarasvatī / prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām // 9.40.32 yatra yatra hi yo vipro yān yān kāmān abhīpsati / tatra tatra saricchreṣṭhā sasarja subahūn rasān // 9.40.33 tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā / vismitā mānuṣāś cāsan dṛṣṭvā tāṃ yajñasaṃpadam // 9.40.34 tatas tālaketur mahādharmasetur; mahātmā kṛtātmā mahādānanityaḥ / vasiṣṭhāpavāhaṃ mahābhīmavegaṃ; dhṛtātmā jitātmā samabhyājagāma // 9.40.35 vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ / kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat // 9.41.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho / śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām // 9.41.2 viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata / bhṛśaṃ vairam abhūd rājaṃs tapaḥspardhākṛtaṃ mahat // 9.41.3 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavan mahān / pūrvataḥ paścimaś cāsīd viśvāmitrasya dhīmataḥ // 9.41.4 yatra sthāṇur mahārāja taptavān sumahat tapaḥ / yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ // 9.41.5 yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm / sthāpayām āsa tat tīrthaṃ sthāṇutīrtham iti prabho // 9.41.6 tatra sarve surāḥ skandam abhyaṣiñcan narādhipa / senāpatyena mahatā surārivinibarhaṇam // 9.41.7 tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ / vasiṣṭhaṃ cālayām āsa tapasogreṇa tac chṛṇu // 9.41.8 viśvāmitravasiṣṭhau tāv ahany ahani bhārata / spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratus tau tapodhanau // 9.41.9 tatrāpy adhikasaṃtāpo viśvāmitro mahāmuniḥ / dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha // 9.41.10 tasya buddhir iyaṃ hy āsīd dharmanityasya bhārata // 9.41.10.2 iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam / ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam // 9.41.11 ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ // 9.41.11.2 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ / sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ // 9.41.12 sā dhyātā muninā tena vyākulatvaṃ jagāma ha / jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī // 9.41.13 tata enaṃ vepamānā vivarṇā prāñjalis tadā / upatasthe munivaraṃ viśvāmitraṃ sarasvatī // 9.41.14 hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam / brūhi kiṃ karavāṇīti provāca munisattamam // 9.41.15 tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya / yāvad enaṃ nihanmy adya tac chrutvā vyathitā nadī // 9.41.16 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā / vivyathe suvirūḍheva latā vāyusamīritā // 9.41.17 tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim / viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya // 9.41.18 tato bhītā saricchreṣṭhā cintayām āsa bhārata / ubhayoḥ śāpayor bhītā katham etad bhaviṣyati // 9.41.19 sābhigamya vasiṣṭhaṃ tu imam artham acodayat / yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā // 9.41.20 ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ / cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam // 9.41.21 tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām / uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ // 9.41.22 trāhy ātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī / viśvāmitraḥ śaped dhi tvāṃ mā kṛthās tvaṃ vicāraṇām // 9.41.23 tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit / cintayām āsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet // 9.41.24 tasyāś cintā samutpannā vasiṣṭho mayy atīva hi / kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā // 9.41.25 atha kūle svake rājañ japantam ṛṣisattamam / juhvānaṃ kauśikaṃ prekṣya sarasvaty abhyacintayat // 9.41.26 idam antaram ity eva tataḥ sā saritāṃ varā / kūlāpahāram akarot svena vegena sā sarit // 9.41.27 tena kūlāpahāreṇa maitrāvaruṇir auhyata / uhyamānaś ca tuṣṭāva tadā rājan sarasvatīm // 9.41.28 pitāmahasya sarasaḥ pravṛttāsi sarasvati / vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ // 9.41.29 tvam evākāśagā devi megheṣūtsṛjase payaḥ / sarvāś cāpas tvam eveti tvatto vayam adhīmahe // 9.41.30 puṣṭir dyutis tathā kīrtiḥ siddhir vṛddhir umā tathā / tvam eva vāṇī svāhā tvaṃ tvayy āyattam idaṃ jagat // 9.41.31 tvam eva sarvabhūteṣu vasasīha caturvidhā // 9.41.31.2 evaṃ sarasvatī rājan stūyamānā maharṣiṇā / vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati // 9.41.32 nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim // 9.41.32.2 tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ / athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā // 9.41.33 taṃ tu kruddham abhiprekṣya brahmahatyābhayān nadī / apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā // 9.41.34 ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam // 9.41.34.2 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam / abravīd atha saṃkruddho viśvāmitro hy amarṣaṇaḥ // 9.41.35 yasmān mā tvaṃ saricchreṣṭhe vañcayitvā punar gatā / śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam // 9.41.36 tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā / avahac choṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā // 9.41.37 atharṣayaś ca devāś ca gandharvāpsarasas tathā / sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ // 9.41.38 evaṃ vasiṣṭhāpavāho loke khyāto janādhipa / āgacchac ca punar mārgaṃ svam eva saritāṃ varā // 9.41.39 sā śaptā tena kruddhena viśvāmitreṇa dhīmatā / tasmiṃs tīrthavare śubhre śoṇitaṃ samupāvahat // 9.42.1 athājagmus tato rājan rākṣasās tatra bhārata / tatra te śoṇitaṃ sarve pibantaḥ sukham āsate // 9.42.2 tṛptāś ca subhṛśaṃ tena sukhitā vigatajvarāḥ / nṛtyantaś ca hasantaś ca yathā svargajitas tathā // 9.42.3 kasya cit tv atha kālasya ṛṣayaḥ satapodhanāḥ / tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate // 9.42.4 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ / prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ // 9.42.5 prayayur hi tato rājan yena tīrthaṃ hi tat tathā // 9.42.5.2 athāgamya mahābhāgās tat tīrthaṃ dāruṇaṃ tadā / dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam // 9.42.6 pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama // 9.42.6.2 tān dṛṣṭvā rākṣasān rājan munayaḥ saṃśitavratāḥ / paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire // 9.42.7 te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ / āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan // 9.42.8 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hy ayam / evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam // 9.42.9 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī / duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ // 9.42.10 kāraṇaṃ śrutam asmābhiḥ śāpaś caiva śruto 'naghe / kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ // 9.42.11 evam uktvā saricchreṣṭhām ūcus te 'tha parasparam / vimocayāmahe sarve śāpād etāṃ sarasvatīm // 9.42.12 teṣāṃ tu vacanād eva prakṛtisthā sarasvatī / prasannasalilā jajñe yathā pūrvaṃ tathaiva hi // 9.42.13 vimuktā ca saricchreṣṭhā vibabhau sā yathā purā // 9.42.13.2 dṛṣṭvā toyaṃ sarasvatyā munibhis tais tathā kṛtam / kṛtāñjalīs tato rājan rākṣasāḥ kṣudhayārditāḥ // 9.42.14 ūcus tān vai munīn sarvān kṛpāyuktān punaḥ punaḥ // 9.42.14.2 vayaṃ hi kṣudhitāś caiva dharmād dhīnāś ca śāśvatāt / na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ // 9.42.15 yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā / pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ // 9.42.16 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca / ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ // 9.42.17 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā / prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ // 9.42.18 yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate // 9.42.18.2 tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ / śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe // 9.42.19 teṣāṃ te munayaḥ śrutvā tuṣṭuvus tāṃ mahānadīm / mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ // 9.42.20 kṣutakīṭāvapannaṃ ca yac cocchiṣṭāśitaṃ bhavet / keśāvapannam ādhūtam ārugṇam api yad bhavet // 9.42.21 śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha // 9.42.21.2 tasmāj jñātvā sadā vidvān etāny annāni varjayet / rākṣasānnam asau bhuṅkte yo bhuṅkte hy annam īdṛśam // 9.42.22 śodhayitvā tatas tīrtham ṛṣayas te tapodhanāḥ / mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan // 9.42.23 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā / aruṇām ānayām āsa svāṃ tanuṃ puruṣarṣabha // 9.42.24 tasyāṃ te rākṣasāḥ snātvā tanūs tyaktvā divaṃ gatāḥ / aruṇāyāṃ mahārāja brahmahatyāpahā hi sā // 9.42.25 etam artham abhijñāya devarājaḥ śatakratuḥ / tasmiṃs tīrthavare snātvā vimuktaḥ pāpmanā kila // 9.42.26 kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān / katham asmiṃś ca tīrthe vai āplutyākalmaṣo 'bhavat // 9.42.27 śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara / yathā bibheda samayaṃ namucer vāsavaḥ purā // 9.42.28 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat / tenendraḥ sakhyam akarot samayaṃ cedam abravīt // 9.42.29 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani / vadhiṣyāmy asuraśreṣṭha sakhe satyena te śape // 9.42.30 evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ / cicchedāsya śiro rājann apāṃ phenena vāsavaḥ // 9.42.31 tac chiro namuceś chinnaṃ pṛṣṭhataḥ śakram anvayāt / he mitrahan pāpa iti bruvāṇaṃ śakram antikāt // 9.42.32 evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ / pitāmahāya saṃtapta evam arthaṃ nyavedayat // 9.42.33 tam abravīl lokagurur aruṇāyāṃ yathāvidhi / iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā // 9.42.34 ity uktaḥ sa sarasvatyāḥ kuñje vai janamejaya / iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat // 9.42.35 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha / jagāma saṃhṛṣṭamanās tridivaṃ tridaśeśvaraḥ // 9.42.36 śiras tac cāpi namuces tatraivāplutya bhārata / lokān kāmadughān prāptam akṣayān rājasattama // 9.42.37 tatrāpy upaspṛśya balo mahātmā; dattvā ca dānāni pṛthagvidhāni / avāpya dharmaṃ param āryakarmā; jagāma somasya mahat sa tīrtham // 9.42.38 yatrāyajad rājasūyena somaḥ; sākṣāt purā vidhivat pārthivendra / atrir dhīmān vipramukhyo babhūva; hotā yasmin kratumukhye mahātmā // 9.42.39 yasyānte 'bhūt sumahān dānavānāṃ; daiteyānāṃ rākṣasānāṃ ca devaiḥ / sa saṃgrāmas tārakākhyaḥ sutīvro; yatra skandas tārakākhyaṃ jaghāna // 9.42.40 senāpatyaṃ labdhavān devatānāṃ; mahāseno yatra daityāntakartā / sākṣāc cātra nyavasat kārttikeyaḥ; sadā kumāro yatra sa plakṣarājaḥ // 9.42.41 sarasvatyāḥ prabhāvo 'yam uktas te dvijasattama / kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi // 9.43.1 yasmin kāle ca deśe ca yathā ca vadatāṃ vara / yaiś cābhiṣikto bhagavān vidhinā yena ca prabhuḥ // 9.43.2 skando yathā ca daityānām akarot kadanaṃ mahat / tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me // 9.43.3 kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava / harṣam utpādayaty etad vaco me janamejaya // 9.43.4 hanta te kathayiṣyāmi śṛṇvānasya janādhipa / abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ // 9.43.5 tejo māheśvaraṃ skannam agnau prapatitaṃ purā / tat sarvabhakṣo bhagavān nāśakad dagdhum akṣayam // 9.43.6 tenāsīdati tejasvī dīptimān havyavāhanaḥ / na caiva dhārayām āsa garbhaṃ tejomayaṃ tadā // 9.43.7 sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ / garbham āhitavān divyaṃ bhāskaropamatejasam // 9.43.8 atha gaṅgāpi taṃ garbham asahantī vidhāraṇe / utsasarja girau ramye himavaty amarārcite // 9.43.9 sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ / dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ // 9.43.10 śarastambe mahātmānam analātmajam īśvaram / mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ // 9.43.11 tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ / prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā // 9.43.12 taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ / paraṃ vismayam āpannā devyo divyavapurdharāḥ // 9.43.13 yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani / sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama // 9.43.14 vardhatā caiva garbheṇa pṛthivī tena rañjitā / ataś ca sarve saṃvṛttā girayaḥ kāñcanākarāḥ // 9.43.15 kumāraś ca mahāvīryaḥ kārttikeya iti smṛtaḥ / gāṅgeyaḥ pūrvam abhavan mahāyogabalānvitaḥ // 9.43.16 sa devas tapasā caiva vīryeṇa ca samanvitaḥ / vavṛdhe 'tīva rājendra candravat priyadarśanaḥ // 9.43.17 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ / stūyamānas tadā śete gandharvair munibhis tathā // 9.43.18 tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ / divyavāditranṛttajñāḥ stuvantyaś cārudarśanāḥ // 9.43.19 anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā / dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam // 9.43.20 jātakarmādikās tasya kriyāś cakre bṛhaspatiḥ / vedaś cainaṃ caturmūrtir upatasthe kṛtāñjaliḥ // 9.43.21 dhanurvedaś catuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ / tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā // 9.43.22 sa dadarśa mahāvīryaṃ devadevam umāpatim / śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam // 9.43.23 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ / vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ // 9.43.24 vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ / vṛṣadaṃśamukhāś cānye gajoṣṭravadanās tathā // 9.43.25 ulūkavadanāḥ ke cid gṛdhragomāyudarśanāḥ / krauñcapārāvatanibhair vadanai rāṅkavair api // 9.43.26 śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā / sadṛśāni vapūṃṣy anye tatra tatra vyadhārayan // 9.43.27 ke cic chailāmbudaprakhyāś cakrālātagadāyudhāḥ / ke cid añjanapuñjābhāḥ ke cic chvetācalaprabhāḥ // 9.43.28 saptamātṛgaṇāś caiva samājagmur viśāṃ pate / sādhyā viśve 'tha maruto vasavaḥ pitaras tathā // 9.43.29 rudrādityās tathā siddhā bhujagā dānavāḥ khagāḥ / brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā // 9.43.30 śakras tathābhyayād draṣṭuṃ kumāravaram acyutam / nāradapramukhāś cāpi devagandharvasattamāḥ // 9.43.31 devarṣayaś ca siddhāś ca bṛhaspatipurogamāḥ / ṛbhavo nāma varadā devānām api devatāḥ // 9.43.32 te 'pi tatra samājagmur yāmā dhāmāś ca sarvaśaḥ // 9.43.32.2 sa tu bālo 'pi bhagavān mahāyogabalānvitaḥ / abhyājagāma deveśaṃ śūlahastaṃ pinākinam // 9.43.33 tam āvrajantam ālakṣya śivasyāsīn manogatam / yugapac chailaputryāś ca gaṅgāyāḥ pāvakasya ca // 9.43.34 kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati / api mām iti sarveṣāṃ teṣām āsīn manogatam // 9.43.35 teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ / yugapad yogam āsthāya sasarja vividhās tanūḥ // 9.43.36 tato 'bhavac caturmūrtiḥ kṣaṇena bhagavān prabhuḥ / skandaḥ śākho viśākhaś ca naigameṣaś ca pṛṣṭhataḥ // 9.43.37 evaṃ sa kṛtvā hy ātmānaṃ caturdhā bhagavān prabhuḥ / yato rudras tataḥ skando jagāmādbhutadarśanaḥ // 9.43.38 viśākhas tu yayau yena devī girivarātmajā / śākho yayau ca bhagavān vāyumūrtir vibhāvasum // 9.43.39 naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ // 9.43.39.2 sarve bhāsvaradehās te catvāraḥ samarūpiṇaḥ / tān samabhyayur avyagrās tad adbhutam ivābhavat // 9.43.40 hāhākāro mahān āsīd devadānavarakṣasām / tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam // 9.43.41 tato rudraś ca devī ca pāvakaś ca pitāmaham / gaṅgayā sahitāḥ sarve praṇipetur jagatpatim // 9.43.42 praṇipatya tatas te tu vidhivad rājapuṃgava / idam ūcur vaco rājan kārttikeyapriyepsayā // 9.43.43 asya bālasya bhagavann ādhipatyaṃ yathepsitam / asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi // 9.43.44 tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ / manasā cintayām āsa kim ayaṃ labhatām iti // 9.43.45 aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām / bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ // 9.43.46 pūrvam evādideśāsau nikāyeṣu mahātmanām / samarthaṃ ca tam aiśvarye mahāmatir amanyata // 9.43.47 tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ / senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata // 9.43.48 sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ / tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ // 9.43.49 tataḥ kumāram ādāya devā brahmapurogamāḥ / abhiṣekārtham ājagmuḥ śailendraṃ sahitās tataḥ // 9.43.50 puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm / samantapañcake yā vai triṣu lokeṣu viśrutā // 9.43.51 tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite / niṣedur devagandharvāḥ sarve saṃpūrṇamānasāḥ // 9.43.52 tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ / bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi // 9.44.1 tato himavatā datte maṇipravaraśobhite / divyaratnācite divye niṣaṇṇaḥ paramāsane // 9.44.2 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam / ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ // 9.44.3 indrāviṣṇū mahāvīryau sūryācandramasau tathā / dhātā caiva vidhātā ca tathā caivānilānalau // 9.44.4 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā / rudraś ca sahito dhīmān mitreṇa varuṇena ca // 9.44.5 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ / viśvedevair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha // 9.44.6 gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ / devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ // 9.44.7 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ / bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ // 9.44.8 sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ // 9.44.8.2 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ / aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca // 9.44.9 kratur haraḥ pracetāś ca manur dakṣas tathaiva ca / ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate // 9.44.10 mūrtimatyaś ca sarito vedāś caiva sanātanāḥ / samudrāś ca hradāś caiva tīrthāni vividhāni ca // 9.44.11 pṛthivī dyaur diśaś caiva pādapāś ca janādhipa // 9.44.11.2 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī / umā śacī sinīvālī tathā cānumatiḥ kuhūḥ // 9.44.12 rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām // 9.44.12.2 himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān / airāvataḥ sānucaraḥ kalāḥ kāṣṭhās tathaiva ca // 9.44.13 māsārdhamāsā ṛtavas tathā rātryahanī nṛpa // 9.44.13.2 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ / aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha // 9.44.14 dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ / kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye // 9.44.15 bahulatvāc ca noktā ye vividhā devatāgaṇāḥ / te kumārābhiṣekārthaṃ samājagmus tatas tataḥ // 9.44.16 jagṛhus te tadā rājan sarva eva divaukasaḥ / ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ // 9.44.17 divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa / sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu // 9.44.18 abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ / senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham // 9.44.19 purā yathā mahārāja varuṇaṃ vai jaleśvaram / tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ // 9.44.20 kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ // 9.44.20.2 tasmai brahmā dadau prīto balino vātaraṃhasaḥ / kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ // 9.44.21 nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca saṃmatam / caturtham asyānucaraṃ khyātaṃ kumudamālinam // 9.44.22 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum / māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam // 9.44.23 dadau skandāya rājendra surārivinibarhaṇam // 9.44.23.2 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām / jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa // 9.44.24 tathā devā dadus tasmai senāṃ nairṛtasaṃkulām / devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm // 9.44.25 jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ / gandharvayakṣarakṣāṃsi munayaḥ pitaras tathā // 9.44.26 yamaḥ prādād anucarau yamakālopamāv ubhau / unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī // 9.44.27 subhrājo bhāskaraś caiva yau tau sūryānuyāyinau / tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān // 9.44.28 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau / somo 'py anucarau prādān maṇiṃ sumaṇim eva ca // 9.44.29 jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ / dadāv anucarau śūrau parasainyapramāthinau // 9.44.30 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam / dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau // 9.44.31 aṃśo 'py anucarān pañca dadau skandāya dhīmate // 9.44.31.2 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau / dadāv analaputrāya vāsavaḥ paravīrahā // 9.44.32 tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn // 9.44.32.2 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam / skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ // 9.44.33 vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau / skandāya dadatuḥ prītāv aśvinau bharatarṣabha // 9.44.34 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ / ḍambarāḍambarau caiva dadau dhātā mahātmane // 9.44.35 vakrānuvakrau balinau meṣavaktrau balotkaṭau / dadau tvaṣṭā mahāmāyau skandāyānucarau varau // 9.44.36 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane / kumārāya mahātmānau tapovidyādharau prabhuḥ // 9.44.37 sudarśanīyau varadau triṣu lokeṣu viśrutau / suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca // 9.44.38 kārttikeyāya saṃprādād vidhātā lokaviśrutau // 9.44.38.2 pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau / pūṣā ca pārṣadau prādāt kārttikeyāya bhārata // 9.44.39 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau / pradadau kārttikeyāya vāyur bharatasattama // 9.44.40 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau / pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ // 9.44.41 suvarcasaṃ mahātmānaṃ tathaivāpy ativarcasam / himavān pradadau rājan hutāśanasutāya vai // 9.44.42 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca / dadāv anucarau merur agniputrāya bhārata // 9.44.43 sthiraṃ cātisthiraṃ caiva merur evāparau dadau / mahātmane 'gniputrāya mahābalaparākramau // 9.44.44 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau / pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau // 9.44.45 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau / pradadāv agniputrāya mahāpāriṣadāv ubhau // 9.44.46 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca / pradadāv agniputrāya pārvatī śubhadarśanā // 9.44.47 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave / pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ // 9.44.48 evaṃ sādhyāś ca rudrāś ca vasavaḥ pitaras tathā / sāgarāḥ saritaś caiva girayaś ca mahābalāḥ // 9.44.49 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ / divyapraharaṇopetān nānāveṣavibhūṣitān // 9.44.50 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ / vividhāyudhasaṃpannāś citrābharaṇavarmiṇaḥ // 9.44.51 śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca / ananto dvādaśabhujas tathā kṛṣṇopakṛṣṇakau // 9.44.52 droṇaśravāḥ kapiskandhaḥ kāñcanākṣo jalaṃdhamaḥ / akṣasaṃtarjano rājan kunadīkas tamobhrakṛt // 9.44.53 ekākṣo dvādaśākṣaś ca tathaivaikajaṭaḥ prabhuḥ / sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ // 9.44.54 puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ / pariśrutaḥ kokanadaḥ priyamālyānulepanaḥ // 9.44.55 ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ / jvālājihvaḥ karālaś ca sitakeśo jaṭī hariḥ // 9.44.56 caturdaṃṣṭro 'ṣṭajihvaś ca meghanādaḥ pṛthuśravāḥ / vidyudakṣo dhanurvaktro jaṭharo mārutāśanaḥ // 9.44.57 udarākṣo jhaṣākṣaś ca vajranābho vasuprabhaḥ / samudravego rājendra śailakampī tathaiva ca // 9.44.58 putrameṣaḥ pravāhaś ca tathā nandopanandakau / dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā // 9.44.59 priyakaś caiva nandaś ca gonandaś ca pratāpavān / ānandaś ca pramodaś ca svastiko dhruvakas tathā // 9.44.60 kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata / govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ // 9.44.61 gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān / vaitālī cātitālī ca tathā katikavātikau // 9.44.62 haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha / raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ // 9.44.63 kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ / kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā // 9.44.64 yajñavāhaḥ pravāhaś ca devayājī ca somapaḥ / sajālaś ca mahātejāḥ krathakrāthau ca bhārata // 9.44.65 tuhanaś ca tuhānaś ca citradevaś ca vīryavān / madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ // 9.44.66 vasano madhuvarṇaś ca kalaśodara eva ca / dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān // 9.44.67 śvetavaktraḥ suvaktraś ca cāruvaktraś ca pāṇḍuraḥ / daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā // 9.44.68 acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ / saṃcārakaḥ kokanado gṛdhravaktraś ca jambukaḥ // 9.44.69 lohāśavaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ / madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candrabhāḥ // 9.44.70 pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ / cāṣavaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ // 9.44.71 yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ / paitāmahā mahātmāno mahāpāriṣadāś ca ha // 9.44.72 yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya // 9.44.72.2 sahasraśaḥ pāriṣadāḥ kumāram upatasthire / vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya // 9.44.73 kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā / kharoṣṭravadanāś caiva varāhavadanās tathā // 9.44.74 manuṣyameṣavaktrāś ca sṛgālavadanās tathā / bhīmā makaravaktrāś ca śiṃśumāramukhās tathā // 9.44.75 mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata / nakulolūkavaktrāś ca śvavaktrāś ca tathāpare // 9.44.76 ākhubabhrukavaktrāś ca mayūravadanās tathā / matsyameṣānanāś cānye ajāvimahiṣānanāḥ // 9.44.77 ṛkṣaśārdūlavaktrāś ca dvīpisiṃhānanās tathā / bhīmā gajānanāś caiva tathā nakramukhāḥ pare // 9.44.78 garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā / gokharoṣṭramukhāś cānye vṛṣadaṃśamukhās tathā // 9.44.79 mahājaṭharapādāṅgās tārakākṣāś ca bhārata / pārāvatamukhāś cānye tathā vṛṣamukhāḥ pare // 9.44.80 kokilāvadanāś cānye śyenatittirikānanāḥ / kṛkalāsamukhāś caiva virajombaradhāriṇaḥ // 9.44.81 vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ / āśīviṣāś cīradharā gonāsāvaraṇās tathā // 9.44.82 sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgāś ca kṛśodarāḥ / hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ // 9.44.83 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ / skandhemukhā mahārāja tathā hy udaratomukhāḥ // 9.44.84 pṛṣṭhemukhā hanumukhās tathā jaṅghāmukhā api / pārśvānanāś ca bahavo nānādeśamukhās tathā // 9.44.85 tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ / nānāvyālamukhāś cānye bahubāhuśirodharāḥ // 9.44.86 nānāvṛkṣabhujāḥ ke cit kaṭiśīrṣās tathāpare / bhujaṃgabhogavadanā nānāgulmanivāsinaḥ // 9.44.87 cīrasaṃvṛtagātrāś ca tathā phalakavāsasaḥ / nānāveṣadharāś caiva carmavāsasa eva ca // 9.44.88 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ / kirīṭinaḥ pañcaśikhās tathā kaṭhinamūrdhajāḥ // 9.44.89 triśikhā dviśikhāś caiva tathā saptaśikhāḥ pare / śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā // 9.44.90 citramālyadharāḥ ke cit ke cid romānanās tathā / divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ // 9.44.91 kṛṣṇā nirmāṃsavaktrāś ca dīrghapṛṣṭhā nirūdarāḥ / sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ // 9.44.92 mahābhujā hrasvabhujā hrasvagātrāś ca vāmanāḥ / kubjāś ca dīrghajaṅghāś ca hastikarṇaśirodharāḥ // 9.44.93 hastināsāḥ kūrmanāsā vṛkanāsās tathāpare / dīrghoṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ // 9.44.94 mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare / vāraṇendranibhāś cānye bhīmā rājan sahasraśaḥ // 9.44.95 suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ / piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata // 9.44.96 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ / nānāpādauṣṭhadaṃṣṭrāś ca nānāhastaśirodharāḥ // 9.44.97 nānāvarmabhir ācchannā nānābhāṣāś ca bhārata // 9.44.97.2 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ / hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā // 9.44.98 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ / piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata // 9.44.99 vṛkodaranibhāś caiva ke cid añjanasaṃnibhāḥ / śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare // 9.44.100 kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata // 9.44.100.2 cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ / nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ // 9.44.101 punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu / śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham // 9.44.102 pāśodyatakarāḥ ke cid vyāditāsyāḥ kharānanāḥ / pṛthvakṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ // 9.44.103 śataghnīcakrahastāś ca tathā musalapāṇayaḥ / śūlāsihastāś ca tathā mahākāyā mahābalāḥ // 9.44.104 gadābhuśuṇḍihastāś ca tathā tomarapāṇayaḥ / asimudgarahastāś ca daṇḍahastāś ca bhārata // 9.44.105 āyudhair vividhair ghorair mahātmāno mahājavāḥ / mahābalā mahāvegā mahāpāriṣadās tathā // 9.44.106 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ / ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ // 9.44.107 ete cānye ca bahavo mahāpāriṣadā nṛpa / upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam // 9.44.108 divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ / vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan // 9.44.109 tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca / abhiṣiktaṃ mahātmānaṃ parivāryopatasthire // 9.44.110 śṛṇu mātṛgaṇān rājan kumārānucarān imān / kīrtyamānān mayā vīra sapatnagaṇasūdanān // 9.45.1 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata / yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ // 9.45.2 prabhāvatī viśālākṣī palitā gonasī tathā / śrīmatī bahulā caiva tathaiva bahuputrikā // 9.45.3 apsujātā ca gopālī bṛhadambālikā tathā / jayāvatī mālatikā dhruvaratnā bhayaṃkarī // 9.45.4 vasudāmā sudāmā ca viśokā nandinī tathā / ekacūḍā mahācūḍā cakranemiś ca bhārata // 9.45.5 uttejanī jayatsenā kamalākṣy atha śobhanā / śatruṃjayā tathā caiva krodhanā śalabhī kharī // 9.45.6 mādhavī śubhavaktrā ca tīrthanemiś ca bhārata / gītapriyā ca kalyāṇī kadrulā cāmitāśanā // 9.45.7 meghasvanā bhogavatī subhrūś ca kanakāvatī / alātākṣī vīryavatī vidyujjihvā ca bhārata // 9.45.8 padmāvatī sunakṣatrā kandarā bahuyojanā / saṃtānikā ca kauravya kamalā ca mahābalā // 9.45.9 sudāmā bahudāmā ca suprabhā ca yaśasvinī / nṛtyapriyā ca rājendra śatolūkhalamekhalā // 9.45.10 śataghaṇṭā śatānandā bhaganandā ca bhāminī / vapuṣmatī candraśītā bhadrakālī ca bhārata // 9.45.11 saṃkārikā niṣkuṭikā bhramā catvaravāsinī / sumaṅgalā svastimatī vṛddhikāmā jayapriyā // 9.45.12 dhanadā suprasādā ca bhavadā ca jaleśvarī / eḍī bheḍī sameḍī ca vetālajananī tathā // 9.45.13 kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata // 9.45.13.2 lambasī ketakī caiva citrasenā tathā balā / kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa // 9.45.14 kuṇḍārikā kokalikā kaṇḍarā ca śatodarī / utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā // 9.45.15 manojavā kaṇṭakinī praghasā pūtanā tathā / khaśayā curvyuṭir vāmā krośanātha taḍitprabhā // 9.45.16 maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī / subhagā lambinī lambā vasucūḍā vikatthanī // 9.45.17 ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā / pṛthuvaktrā madhurikā madhukumbhā tathaiva ca // 9.45.18 pakṣālikā manthanikā jarāyur jarjarānanā / khyātā dahadahā caiva tathā dhamadhamā nṛpa // 9.45.19 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā / amocā caiva kauravya tathā lambapayodharā // 9.45.20 veṇuvīṇādharā caiva piṅgākṣī lohamekhalā / śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā // 9.45.21 śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā / jaṭālikā kāmacarī dīrghajihvā balotkaṭā // 9.45.22 kāleḍikā vāmanikā mukuṭā caiva bhārata / lohitākṣī mahākāyā haripiṇḍī ca bhūmipa // 9.45.23 ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata / kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā // 9.45.24 catuṣpathaniketā ca gokarṇī mahiṣānanā / kharakarṇī mahākarṇī bherīsvanamahāsvanā // 9.45.25 śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā / gaṇā ca sugaṇā caiva tathābhīty atha kāmadā // 9.45.26 catuṣpatharatā caiva bhūtitīrthānyagocarā / paśudā vittadā caiva sukhadā ca mahāyaśāḥ // 9.45.27 payodā gomahiṣadā suviṣāṇā ca bhārata // 9.45.27.2 pratiṣṭhā supratiṣṭhā ca rocamānā surocanā / gokarṇī ca sukarṇī ca sasirā stherikā tathā // 9.45.28 ekacakrā megharavā meghamālā virocanā // 9.45.28.2 etāś cānyāś ca bahavo mātaro bharatarṣabha / kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ // 9.45.29 dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata / saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ // 9.45.30 māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā / nirmāṃsagātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ // 9.45.31 kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha / aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ // 9.45.32 ūrdhvaveṇīdharāś caiva piṅgākṣyo lambamekhalāḥ / lambodaryo lambakarṇās tathā lambapayodharāḥ // 9.45.33 tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāparāḥ / varadāḥ kāmacāriṇyo nityapramuditās tathā // 9.45.34 yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ / vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa // 9.45.35 vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabha / rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā // 9.45.36 parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ / śakravīryopamāś caiva dīptyā vahnisamās tathā // 9.45.37 vṛkṣacatvaravāsinyaś catuṣpathaniketanāḥ / guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ // 9.45.38 nānābharaṇadhāriṇyo nānāmālyāmbarās tathā / nānāvicitraveṣāś ca nānābhāṣās tathaiva ca // 9.45.39 ete cānye ca bahavo gaṇāḥ śatrubhayaṃkarāḥ / anujagmur mahātmānaṃ tridaśendrasya saṃmate // 9.45.40 tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ / guhāya rājaśārdūla vināśāya suradviṣām // 9.45.41 mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām / taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha // 9.45.42 dadau paśupatis tasmai sarvabhūtamahācamūm / ugrāṃ nānāpraharaṇāṃ tapovīryabalānvitām // 9.45.43 viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm / umā dadau cārajasī vāsasī sūryasaprabhe // 9.45.44 gaṅgā kamaṇḍaluṃ divyam amṛtodbhavam uttamam / dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ // 9.45.45 garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam / aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham // 9.45.46 pāśaṃ tu varuṇo rājā balavīryasamanvitam / kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ // 9.45.47 samareṣu jayaṃ caiva pradadau lokabhāvanaḥ // 9.45.47.2 senāpatyam anuprāpya skando devagaṇasya ha / śuśubhe jvalito 'rciṣmān dvitīya iva pāvakaḥ // 9.45.48 tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ // 9.45.48.2 sā senā nairṛtī bhīmā saghaṇṭocchritaketanā / sabherīśaṅkhamurajā sāyudhā sapatākinī // 9.45.49 śāradī dyaur ivābhāti jyotirbhir upaśobhitā // 9.45.49.2 tato devanikāyās te bhūtasenāgaṇās tathā / vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān // 9.45.50 paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān / āḍambarān gomukhāṃś ca ḍiṇḍimāṃś ca mahāsvanān // 9.45.51 tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ / jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ // 9.45.52 tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau / ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ // 9.45.53 pratigṛhya varaṃ devās tasmād vibudhasattamāt / prītātmāno mahātmāno menire nihatān ripūn // 9.45.54 sarveṣāṃ bhūtasaṃghānāṃ harṣān nādaḥ samutthitaḥ / apūrayata lokāṃs trīn vare datte mahātmanā // 9.45.55 sa niryayau mahāseno mahatyā senayā vṛtaḥ / vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām // 9.45.56 vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ / mahāsenasya sainyānām agre jagmur narādhipa // 9.45.57 sa tayā bhīmayā devaḥ śūlamudgarahastayā / gadāmusalanārācaśaktitomarahastayā // 9.45.58 dṛptasiṃhaninādinyā vinadya prayayau guhaḥ // 9.45.58.2 taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā / vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ // 9.45.59 abhyadravanta devās tān vividhāyudhapāṇayaḥ // 9.45.59.2 dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ / śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat // 9.45.60 ādadhac cātmanas tejo haviṣeddha ivānalaḥ // 9.45.60.2 abhyasyamāne śaktyastre skandenāmitatejasā / ulkājvālā mahārāja papāta vasudhātale // 9.45.61 saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau / yathāntakālasamaye sughorāḥ syus tathā nṛpa // 9.45.62 kṣiptā hy ekā tathā śaktiḥ sughorānalasūnunā / tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha // 9.45.63 sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ / daityendraṃ tārakaṃ nāma mahābalaparākramam // 9.45.64 vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa // 9.45.64.2 mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān / tripādaṃ cāyutaśatair jaghāna daśabhir vṛtam // 9.45.65 hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ / jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ // 9.45.66 tatrākurvanta vipulaṃ nādaṃ vadhyatsu śatruṣu / kumārānucarā rājan pūrayanto diśo daśa // 9.45.67 śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ / dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare // 9.45.68 patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ / ke cid ghaṇṭāravatrastā nipetur vasudhātale // 9.45.69 ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ // 9.45.69.2 evaṃ suradviṣo 'nekān balavān ātatāyinaḥ / jaghāna samare vīraḥ kārttikeyo mahābalaḥ // 9.45.70 bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ / krauñcaṃ parvatam āsādya devasaṃghān abādhata // 9.45.71 tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ / sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān // 9.45.72 tataḥ krauñcaṃ mahāmanyuḥ krauñcanādanināditam / śaktyā bibheda bhagavān kārttikeyo 'gnidattayā // 9.45.73 saśālaskandhasaralaṃ trastavānaravāraṇam / pulinatrastavihagaṃ viniṣpatitapannagam // 9.45.74 golāṅgūlarkṣasaṃghaiś ca dravadbhir anunāditam / kuraṅgagatinirghoṣam udbhrāntasṛmarācitam // 9.45.75 viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ / śocyām api daśāṃ prāpto rarājaiva sa parvataḥ // 9.45.76 vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ / kiṃnarāś ca samudvignāḥ śaktipātaravoddhatāḥ // 9.45.77 tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ / pradīptāt parvataśreṣṭhād vicitrābharaṇasrajaḥ // 9.45.78 tān nijaghnur atikramya kumārānucarā mṛdhe / bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā // 9.45.79 bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā / śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ // 9.45.80 evaṃprabhāvo bhagavān ato bhūyaś ca pāvakiḥ / krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ // 9.45.81 tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ / sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha // 9.45.82 tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata / mumucur devayoṣāś ca puṣpavarṣam anuttamam // 9.45.83 divyagandham upādāya vavau puṇyaś ca mārutaḥ / gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ // 9.45.84 ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum / sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam // 9.45.85 ke cin maheśvarasutaṃ ke cit putraṃ vibhāvasoḥ / umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta // 9.45.86 ekadhā ca dvidhā caiva caturdhā ca mahābalam / yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ // 9.45.87 etat te kathitaṃ rājan kārttikeyābhiṣecanam / śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām // 9.45.88 babhūva tīrthapravaraṃ hateṣu suraśatruṣu / kumāreṇa mahārāja triviṣṭapam ivāparam // 9.45.89 aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak / tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ // 9.45.90 evaṃ sa bhagavāṃs tasmiṃs tīrthe daityakulāntakaḥ / abhiṣikto mahārāja devasenāpatiḥ suraiḥ // 9.45.91 aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ / abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha // 9.45.92 tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī / brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca // 9.45.93 uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā / pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī // 9.45.94 hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ // 9.45.94.2 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ // 9.45.95 atyadbhutam idaṃ brahmañ śrutavān asmi tattvataḥ / abhiṣekaṃ kumārasya vistareṇa yathāvidhi // 9.46.1 yac chrutvā pūtam ātmānaṃ vijānāmi tapodhana / prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama // 9.46.2 abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā / śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me // 9.46.3 apāṃ patiḥ kathaṃ hy asminn abhiṣiktaḥ surāsuraiḥ / tan me brūhi mahāprājña kuśalo hy asi sattama // 9.46.4 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham / ādau kṛtayuge tasmin vartamāne yathāvidhi // 9.46.5 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan // 9.46.5.2 yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā / tathā tvam api sarvāsāṃ saritāṃ vai patir bhava // 9.46.6 vāsaś ca te sadā deva sāgare makarālaye / samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ // 9.46.7 somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ / evam astv iti tān devān varuṇo vākyam abravīt // 9.46.8 samāgamya tataḥ sarve varuṇaṃ sāgarālayam / apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā // 9.46.9 abhiṣicya tato devā varuṇaṃ yādasāṃ patim / jagmuḥ svāny eva sthānāni pūjayitvā jaleśvaram // 9.46.10 abhiṣiktas tato devair varuṇo 'pi mahāyaśāḥ / saritaḥ sāgarāṃś caiva nadāṃś caiva sarāṃsi ca // 9.46.11 pālayām āsa vidhinā yathā devāñ śatakratuḥ // 9.46.11.2 tatas tatrāpy upaspṛśya dattvā ca vividhaṃ vasu / agnitīrthaṃ mahāprājñaḥ sa jagāma pralambahā // 9.46.12 naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ // 9.46.12.2 lokālokavināśe ca prādurbhūte tadānagha / upatasthur mahātmānaṃ sarvalokapitāmaham // 9.46.13 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe / sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam // 9.46.14 kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ / vijñātaś ca kathaṃ devais tan mamācakṣva tattvataḥ // 9.46.15 bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān / śamīgarbham athāsādya nanāśa bhagavāṃs tataḥ // 9.46.16 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ / anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ // 9.46.17 tato 'gnitīrtham āsādya śamīgarbhastham eva hi / dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi // 9.46.18 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ / jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ // 9.46.19 punar yathāgataṃ jagmuḥ sarvabhakṣaś ca so 'bhavat // 9.46.19.2 bhṛgoḥ śāpān mahīpāla yad uktaṃ brahmavādinā / tatrāpy āplutya matimān brahmayoniṃ jagāma ha // 9.46.20 sasarja bhagavān yatra sarvalokapitāmahaḥ / tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā // 9.46.21 sasarja cānnāni tathā devatānāṃ yathāvidhi // 9.46.21.2 tatra snātvā ca dattvā ca vasūni vividhāni ca / kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ // 9.46.22 dhanādhipatyaṃ saṃprāpto rājann ailabilaḥ prabhuḥ // 9.46.22.2 tatrastham eva taṃ rājan dhanāni nidhayas tathā / upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ // 9.46.23 gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau // 9.46.23.2 dadṛśe tatra tat sthānaṃ kaubere kānanottame / purā yatra tapas taptaṃ vipulaṃ sumahātmanā // 9.46.24 yatra rājñā kubereṇa varā labdhāś ca puṣkalāḥ / dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā // 9.46.25 suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram / yatra lebhe mahābāho dhanādhipatir añjasā // 9.46.26 abhiṣiktaś ca tatraiva samāgamya marudgaṇaiḥ / vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam // 9.46.27 vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca // 9.46.27.2 tatrāplutya balo rājan dattvā dāyāṃś ca puṣkalān / jagāma tvarito rāmas tīrthaṃ śvetānulepanaḥ // 9.46.28 niṣevitaṃ sarvasattvair nāmnā badarapācanam / nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham // 9.46.29 tatas tīrthavaraṃ rāmo yayau badarapācanam / tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā // 9.47.1 bharadvājasya duhitā rūpeṇāpratimā bhuvi / srucāvatī nāma vibho kumārī brahmacāriṇī // 9.47.2 tapaś cacāra sātyugraṃ niyamair bahubhir nṛpa / bhartā me devarājaḥ syād iti niścitya bhāminī // 9.47.3 samās tasyā vyatikrāntā bahvyaḥ kurukulodvaha / carantyā niyamāṃs tāṃs tān strībhis tīvrān suduścarān // 9.47.4 tasyās tu tena vṛttena tapasā ca viśāṃ pate / bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ // 9.47.5 ājagāmāśramaṃ tasyās tridaśādhipatiḥ prabhuḥ / āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ // 9.47.6 sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam / ācārair munibhir dṛṣṭaiḥ pūjayām āsa bhārata // 9.47.7 uvāca niyamajñā ca kalyāṇī sā priyaṃvadā / bhagavan muniśārdūla kim ājñāpayasi prabho // 9.47.8 sarvam adya yathāśakti tava dāsyāmi suvrata / śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃ cana // 9.47.9 vrataiś ca niyamaiś caiva tapasā ca tapodhana / śakras toṣayitavyo vai mayā tribhuvaneśvaraḥ // 9.47.10 ity ukto bhagavān devaḥ smayann iva nirīkṣya tām / uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata // 9.47.11 ugraṃ tapaś carasi vai viditā me 'si suvrate / yadartham ayam ārambhas tava kalyāṇi hṛdgataḥ // 9.47.12 tac ca sarvaṃ yathābhūtaṃ bhaviṣyati varānane / tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati // 9.47.13 yāni sthānāni divyāni vibudhānāṃ śubhānane / tapasā tāni prāpyāni tapomūlaṃ mahat sukham // 9.47.14 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ / devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama // 9.47.15 pacasvaitāni subhage badarāṇi śubhavrate / pacety uktvā sa bhagavāñ jagāma balasūdanaḥ // 9.47.16 āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ / avidūre tatas tasmād āśramāt tīrtha uttame // 9.47.17 indratīrthe mahārāja triṣu lokeṣu viśrute // 9.47.17.2 tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ / badarāṇām apacanaṃ cakāra vibudhādhipaḥ // 9.47.18 tataḥ sa prayatā rājan vāgyatā vigataklamā / tatparā śucisaṃvītā pāvake samadhiśrayat // 9.47.19 apacad rājaśārdūla badarāṇi mahāvratā // 9.47.19.2 tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha / na ca sma tāny apacyanta dinaṃ ca kṣayam abhyagāt // 9.47.20 hutāśanena dagdhaś ca yas tasyāḥ kāṣṭhasaṃcayaḥ / akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat // 9.47.21 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā / dagdhau dagdhau punaḥ pādāv upāvartayatānaghā // 9.47.22 caraṇau dahyamānau ca nācintayad aninditā / duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā // 9.47.23 atha tat karma dṛṣṭvāsyāḥ prītas tribhuvaneśvaraḥ / tataḥ saṃdarśayām āsa kanyāyai rūpam ātmanaḥ // 9.47.24 uvāca ca suraśreṣṭhas tāṃ kanyāṃ sudṛḍhavratām / prīto 'smi te śubhe bhaktyā tapasā niyamena ca // 9.47.25 tasmād yo 'bhimataḥ kāmaḥ sa te saṃpatsyate śubhe / dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi // 9.47.26 idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati / sarvapāpāpahaṃ subhru nāmnā badarapācanam // 9.47.27 vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam // 9.47.27.2 asmin khalu mahābhāge śubhe tīrthavare purā / tyaktvā saptarṣayo jagmur himavantam arundhatīm // 9.47.28 tatas te vai mahābhāgā gatvā tatra susaṃśitāḥ / vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila // 9.47.29 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane / anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī // 9.47.30 te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ / arundhaty api kalyāṇī taponityābhavat tadā // 9.47.31 arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām / athāgamat trinayanaḥ suprīto varadas tadā // 9.47.32 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ / tām abhyetyābravīd devo bhikṣām icchāmy ahaṃ śubhe // 9.47.33 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā / kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya // 9.47.34 tato 'bravīn mahādevaḥ pacasvaitāni suvrate // 9.47.34.2 ity uktā sāpacat tāni brāhmaṇapriyakāmyayā / adhiśritya samiddhe 'gnau badarāṇi yaśasvinī // 9.47.35 divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā / atītā sā tv anāvṛṣṭir ghorā dvādaśavārṣikī // 9.47.36 anaśnantyāḥ pacantyāś ca śṛṇvantyāś ca kathāḥ śubhāḥ / ahaḥsamaḥ sa tasyās tu kālo 'tītaḥ sudāruṇaḥ // 9.47.37 tatas te munayaḥ prāptāḥ phalāny ādāya parvatāt / tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā // 9.47.38 upasarpasva dharmajñe yathāpūrvam imān ṛṣīn / prīto 'smi tava dharmajñe tapasā niyamena ca // 9.47.39 tataḥ saṃdarśayām āsa svarūpaṃ bhagavān haraḥ / tato 'bravīt tadā tebhyas tasyās tac caritaṃ mahat // 9.47.40 bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam / asyāś ca yat tapo viprā na samaṃ tan mataṃ mama // 9.47.41 anayā hi tapasvinyā tapas taptaṃ suduścaram / anaśnantyā pacantyā ca samā dvādaśa pāritāḥ // 9.47.42 tataḥ provāca bhagavāṃs tām evārundhatīṃ punaḥ / varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi // 9.47.43 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi / bhagavān yadi me prītas tīrthaṃ syād idam uttamam // 9.47.44 siddhadevarṣidayitaṃ nāmnā badarapācanam // 9.47.44.2 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ / prāpnuyād upavāsena phalaṃ dvādaśavārṣikam // 9.47.45 evam astv iti tāṃ coktvā haro yātas tadā divam // 9.47.45.2 ṛṣayo vismayaṃ jagmus tāṃ dṛṣṭvā cāpy arundhatīm / aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm // 9.47.46 evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā / yathā tvayā mahābhāge madarthaṃ saṃśitavrate // 9.47.47 viśeṣo hi tvayā bhadre vrate hy asmin samarpitaḥ / tathā cedaṃ dadāmy adya niyamena sutoṣitaḥ // 9.47.48 viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare / arundhatyā varas tasyā yo datto vai mahātmanā // 9.47.49 tasya cāhaṃ prasādena tava kalyāṇi tejasā / pravakṣyāmy aparaṃ bhūyo varam atra yathāvidhi // 9.47.50 yas tv ekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ / sa snātvā prāpsyate lokān dehanyāsāc ca durlabhān // 9.47.51 ity uktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān / srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ // 9.47.52 gate vajradhare rājaṃs tatra varṣaṃ papāta ha / puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām // 9.47.53 nedur dundubhayaś cāpi samantāt sumahāsvanāḥ / mārutaś ca vavau yuktyā puṇyagandho viśāṃ pate // 9.47.54 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām / tapasogreṇa sā labdhvā tena reme sahācyuta // 9.47.55 kā tasyā bhagavan mātā kva saṃvṛddhā ca śobhanā / śrotum icchāmy ahaṃ brahman paraṃ kautūhalaṃ hi me // 9.47.56 bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ / dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām // 9.47.57 sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ / tadāvapat parṇapuṭe tatra sā saṃbhavac chubhā // 9.47.58 tasyās tu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ / nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ // 9.47.59 srucāvatīti dharmātmā tadarṣigaṇasaṃsadi / sa ca tām āśrame nyasya jagāma himavadvanam // 9.47.60 tatrāpy upaspṛśya mahānubhāvo; vasūni dattvā ca mahādvijebhyaḥ / jagāma tīrthaṃ susamāhitātmā; śakrasya vṛṣṇipravaras tadānīm // 9.47.61 indratīrthaṃ tato gatvā yadūnāṃ pravaro balī / viprebhyo dhanaratnāni dadau snātvā yathāvidhi // 9.48.1 tatra hy amararājo 'sāv īje kratuśatena ha / bṛhaspateś ca deveśaḥ pradadau vipulaṃ dhanam // 9.48.2 nirargalān sajārūthyān sarvān vividhadakṣiṇān / ājahāra kratūṃs tatra yathoktān vedapāragaiḥ // 9.48.3 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ / pūrayām āsa vidhivat tataḥ khyātaḥ śatakratuḥ // 9.48.4 tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam / indratīrtham iti khyātaṃ sarvapāpapramocanam // 9.48.5 upaspṛśya ca tatrāpi vidhivan musalāyudhaḥ / brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ // 9.48.6 śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha // 9.48.6.2 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ / asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām // 9.48.7 upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam / ayajad vājapeyena so 'śvamedhaśatena ca // 9.48.8 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām // 9.48.8.2 rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya / upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān // 9.48.9 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ / munīṃś caivābhivādyātha yamunātīrtham āgamat // 9.48.10 yatrānayām āsa tadā rājasūyaṃ mahīpate / putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ // 9.48.11 tatra nirjitya saṃgrāme mānuṣān daivatāṃs tathā / varaṃ kratuṃ samājahre varuṇaḥ paravīrahā // 9.48.12 tasmin kratuvare vṛtte saṃgrāmaḥ samajāyata / devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ // 9.48.13 rājasūye kratuśreṣṭhe nivṛtte janamejaya / jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati // 9.48.14 sīrāyudhas tadā rāmas tasmiṃs tīrthavare tadā / tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ // 9.48.15 vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ / tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ // 9.48.16 yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama / jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata // 9.48.17 tasyā nadyās tu tīre vai sarve devāḥ savāsavāḥ / viśvedevāḥ samaruto gandharvāpsarasaś ca ha // 9.48.18 dvaipāyanaḥ śukaś caiva kṛṣṇaś ca madhusūdanaḥ / yakṣāś ca rākṣasāś caiva piśācāś ca viśāṃ pate // 9.48.19 ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ / tasmiṃs tīrthe sarasvatyāḥ śive puṇye paraṃtapa // 9.48.20 tatra hatvā purā viṣṇur asurau madhukaiṭabhau / āpluto bharataśreṣṭha tīrthapravara uttame // 9.48.21 dvaipāyanaś ca dharmātmā tatraivāplutya bhārata / saṃprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ // 9.48.22 asito devalaś caiva tasminn eva mahātapāḥ / paramaṃ yogam āsthāya ṛṣir yogam avāptavān // 9.48.23 tasminn eva tu dharmātmā vasati sma tapodhanaḥ / gārhasthyaṃ dharmam āsthāya asito devalaḥ purā // 9.49.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ / karmaṇā manasā vācā samaḥ sarveṣu jantuṣu // 9.49.2 akrodhano mahārāja tulyanindāpriyāpriyaḥ / kāñcane loṣṭake caiva samadarśī mahātapāḥ // 9.49.3 devatāḥ pūjayan nityam atithīṃś ca dvijaiḥ saha / brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ // 9.49.4 tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ / jaigīṣavyo munir dhīmāṃs tasmiṃs tīrthe samāhitaḥ // 9.49.5 devalasyāśrame rājan nyavasat sa mahādyutiḥ / yoganityo mahārāja siddhiṃ prāpto mahātapāḥ // 9.49.6 taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim / devalo darśayann eva naivāyuñjata dharmataḥ // 9.49.7 evaṃ tayor mahārāja dīrghakālo vyatikramat / jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ // 9.49.8 āhārakāle matimān parivrāḍ janamejaya / upātiṣṭhata dharmajño bhaikṣakāle sa devalam // 9.49.9 sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim / gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā // 9.49.10 devalas tu yathāśakti pūjayām āsa bhārata / ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ // 9.49.11 kadā cit tasya nṛpate devalasya mahātmanaḥ / cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim // 9.49.12 samās tu samatikrāntā bahvyaḥ pūjayato mama / na cāyam alaso bhikṣur abhyabhāṣata kiṃ cana // 9.49.13 evaṃ vigaṇayann eva sa jagāma mahodadhim / antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ // 9.49.14 gacchann eva sa dharmātmā samudraṃ saritāṃ patim / jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata // 9.49.15 tataḥ savismayaś cintāṃ jagāmāthāsitaḥ prabhuḥ / kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca // 9.49.16 ity evaṃ cintayām āsa maharṣir asitas tadā / snātvā samudre vidhivac chucir japyaṃ jajāpa ha // 9.49.17 kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha / kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya // 9.49.18 tataḥ sa praviśann eva svam āśramapadaṃ muniḥ / āsīnam āśrame tatra jaigīṣavyam apaśyata // 9.49.19 na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃ cana / kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ // 9.49.20 taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam / praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ // 9.49.21 asito devalo rājaṃś cintayām āsa buddhimān / dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam // 9.49.22 cintayām āsa rājendra tadā sa munisattamaḥ / mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tv ayam // 9.49.23 evaṃ vigaṇayann eva sa munir mantrapāragaḥ / utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate // 9.49.24 jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ // 9.49.24.2 so 'ntarikṣacarān siddhān samapaśyat samāhitān / jaigīṣavyaṃ ca taiḥ siddhaiḥ pūjyamānam apaśyata // 9.49.25 tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ / apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ // 9.49.26 tasmāc ca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata / pitṛlokāc ca taṃ yāntaṃ yāmyaṃ lokam apaśyata // 9.49.27 tasmād api samutpatya somalokam abhiṣṭutam / vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim // 9.49.28 lokān samutpatantaṃ ca śubhān ekāntayājinām / tato 'gnihotriṇāṃ lokāṃs tebhyaś cāpy utpapāta ha // 9.49.29 darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ / tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām // 9.49.30 vrajantaṃ lokam amalam apaśyad devapūjitam // 9.49.30.2 cāturmāsyair bahuvidhair yajante ye tapodhanāḥ / teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām // 9.49.31 agniṣṭutena ca tathā ye yajanti tapodhanāḥ / tat sthānam anusaṃprāptam anvapaśyata devalaḥ // 9.49.32 vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam / āharanti mahāprājñās teṣāṃ lokeṣv apaśyata // 9.49.33 yajante puṇḍarīkeṇa rājasūyena caiva ye / teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ // 9.49.34 aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca / āharanti naraśreṣṭhās teṣāṃ lokeṣv apaśyata // 9.49.35 sarvamedhaṃ ca duṣprāpaṃ tathā sautrāmaṇiṃ ca ye / teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ // 9.49.36 dvādaśāhaiś ca satrair ye yajante vividhair nṛpa / teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ // 9.49.37 mitrāvaruṇayor lokān ādityānāṃ tathaiva ca / salokatām anuprāptam apaśyata tato 'sitaḥ // 9.49.38 rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yac ca bṛhaspateḥ / tāni sarvāṇy atītaṃ ca samapaśyat tato 'sitaḥ // 9.49.39 āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām / lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ // 9.49.40 trīṃl lokān aparān vipram utpatantaṃ svatejasā / pativratānāṃ lokāṃś ca vrajantaṃ so 'nvapaśyata // 9.49.41 tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ / nānvapaśyata yogastham antarhitam ariṃdama // 9.49.42 so 'cintayan mahābhāgo jaigīṣavyasya devalaḥ / prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām // 9.49.43 asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān / prayataḥ prāñjalir bhūtvā dhīras tān brahmasatriṇaḥ // 9.49.44 jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam / etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me // 9.49.45 śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata / jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam // 9.49.46 sa śrutvā vacanaṃ teṣāṃ siddhānāṃ brahmasatriṇām / asito devalas tūrṇam utpapāta papāta ca // 9.49.47 tataḥ siddhās ta ūcur hi devalaṃ punar eva ha / na devala gatis tatra tava gantuṃ tapodhana // 9.49.48 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān // 9.49.48.2 teṣāṃ tad vacanaṃ śrutvā siddhānāṃ devalaḥ punaḥ / ānupūrvyeṇa lokāṃs tān sarvān avatatāra ha // 9.49.49 svam āśramapadaṃ puṇyam ājagāma pataṃgavat / praviśann eva cāpaśyaj jaigīṣavyaṃ sa devalaḥ // 9.49.50 tato buddhyā vyagaṇayad devalo dharmayuktayā / dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam // 9.49.51 tato 'bravīn mahātmānaṃ jaigīṣavyaṃ sa devalaḥ / vinayāvanato rājann upasarpya mahāmunim // 9.49.52 mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham // 9.49.52.2 tasya tad vacanaṃ śrutvā upadeśaṃ cakāra saḥ / vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ // 9.49.53 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ / sarvāś cāsya kriyāś cakre vidhidṛṣṭena karmaṇā // 9.49.54 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha / tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati // 9.49.55 devalas tu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā / diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe // 9.49.56 tatas tu phalamūlāni pavitrāṇi ca bhārata / puṣpāṇy oṣadhayaś caiva rorūyante sahasraśaḥ // 9.49.57 punar no devalaḥ kṣudro nūnaṃ chetsyati durmatiḥ / abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate // 9.49.58 tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ / mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet // 9.49.59 iti niścitya manasā devalo rājasattama / tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat // 9.49.60 evamādīni saṃcintya devalo niścayāt tataḥ / prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata // 9.49.61 tato devāḥ samāgamya bṛhaspatipurogamāḥ / jaigīṣavyaṃ tapaś cāsya praśaṃsanti tapasvinaḥ // 9.49.62 athābravīd ṛṣivaro devān vai nāradas tadā / jaigīṣavye tapo nāsti vismāpayati yo 'sitam // 9.49.63 tam evaṃvādinaṃ dhīraṃ pratyūcus te divaukasaḥ / maivam ity eva śaṃsanto jaigīṣavyaṃ mahāmunim // 9.49.64 tatrāpy upaspṛśya tato mahātmā; dattvā ca vittaṃ halabhṛd dvijebhyaḥ / avāpya dharmaṃ param āryakarmā; jagāma somasya mahat sa tīrtham // 9.49.65 yatrejivān uḍupatī rājasūyena bhārata / tasmin vṛtte mahān āsīt saṃgrāmas tārakāmayaḥ // 9.50.1 tatrāpy upaspṛśya balo dattvā dānāni cātmavān / sārasvatasya dharmātmā munes tīrthaṃ jagāma ha // 9.50.2 yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān / vedān adhyāpayām āsa purā sārasvato muniḥ // 9.50.3 kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ / vedān adhyāpayām āsa purā sārasvato muniḥ // 9.50.4 āsīt pūrvaṃ mahārāja munir dhīmān mahātapāḥ / dadhīca iti vikhyāto brahmacārī jitendriyaḥ // 9.50.5 tasyātitapasaḥ śakro bibheti satataṃ vibho / na sa lobhayituṃ śakyaḥ phalair bahuvidhair api // 9.50.6 pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ / divyām apsarasaṃ puṇyāṃ darśanīyām alambusām // 9.50.7 tasya tarpayato devān sarasvatyāṃ mahātmanaḥ / samīpato mahārāja sopātiṣṭhata bhāminī // 9.50.8 tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ / retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā // 9.50.9 kukṣau cāpy adadhad dṛṣṭvā tad retaḥ puruṣarṣabha / sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī // 9.50.10 suṣuve cāpi samaye putraṃ sā saritāṃ varā / jagāma putram ādāya tam ṛṣiṃ prati ca prabho // 9.50.11 ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam / tataḥ provāca rājendra dadatī putram asya tam // 9.50.12 brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā // 9.50.12.2 dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām / tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavaty aham // 9.50.13 na vināśam idaṃ gacchet tvatteja iti niścayāt / pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam // 9.50.14 ity uktaḥ pratijagrāha prītiṃ cāvāpa uttamām / mantravac copajighrat taṃ mūrdhni premṇā dvijottamaḥ // 9.50.15 pariṣvajya ciraṃ kālaṃ tadā bharatasattama / sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ // 9.50.16 viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ / tṛptiṃ yāsyanti subhage tarpyamāṇās tavāmbhasā // 9.50.17 ity uktvā sa tu tuṣṭāva vacobhir vai mahānadīm / prītaḥ paramahṛṣṭātmā yathāvac chṛṇu pārthiva // 9.50.18 prasṛtāsi mahābhāge saraso brahmaṇaḥ purā / jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ // 9.50.19 mama priyakarī cāpi satataṃ priyadarśane / tasmāt sārasvataḥ putro mahāṃs te varavarṇini // 9.50.20 tavaiva nāmnā prathitaḥ putras te lokabhāvanaḥ / sārasvata iti khyāto bhaviṣyati mahātapāḥ // 9.50.21 eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān / sārasvato mahābhāge vedān adhyāpayiṣyati // 9.50.22 puṇyābhyaś ca saridbhyas tvaṃ sadā puṇyatamā śubhe / bhaviṣyasi mahābhāge matprasādāt sarasvati // 9.50.23 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī / putram ādāya muditā jagāma bharatarṣabha // 9.50.24 etasminn eva kāle tu virodhe devadānavaiḥ / śakraḥ praharaṇānveṣī lokāṃs trīn vicacāra ha // 9.50.25 na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā / yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām // 9.50.26 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ / ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ // 9.50.27 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ / dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn // 9.50.28 sa devair yācito 'sthīni yatnād ṛṣivaras tadā / prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan // 9.50.29 sa lokān akṣayān prāpto devapriyakaras tadā // 9.50.29.2 tasyāsthibhir atho śakraḥ saṃprahṛṣṭamanās tadā / kārayām āsa divyāni nānāpraharaṇāny uta // 9.50.30 vajrāṇi cakrāṇi gadā gurudaṇḍāṃś ca puṣkalān // 9.50.30.2 sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā / prajāpatisutenātha bhṛguṇā lokabhāvanaḥ // 9.50.31 atikāyaḥ sa tejasvī lokasāravinirmitaḥ / jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ // 9.50.32 nityam udvijate cāsya tejasā pākaśāsanaḥ // 9.50.32.2 tena vajreṇa bhagavān mantrayuktena bhārata / bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca // 9.50.33 daityadānavavīrāṇāṃ jaghāna navatīr nava // 9.50.33.2 atha kāle vyatikrānte mahaty atibhayaṃkare / anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī // 9.50.34 tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ / vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam // 9.50.35 digbhyas tān pradrutān dṛṣṭvā muniḥ sārasvatas tadā / gamanāya matiṃ cakre taṃ provāca sarasvatī // 9.50.36 na gantavyam itaḥ putra tavāhāram ahaṃ sadā / dāsyāmi matsyapravarān uṣyatām iha bhārata // 9.50.37 ity uktas tarpayām āsa sa pitṝn devatās tathā / āhāram akaron nityaṃ prāṇān vedāṃś ca dhārayan // 9.50.38 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ / anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt // 9.50.39 teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām / sarveṣām eva rājendra na kaś cit pratibhānavān // 9.50.40 atha kaś cid ṛṣis teṣāṃ sārasvatam upeyivān / kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam // 9.50.41 sa gatvācaṣṭa tebhyaś ca sārasvatam atiprabham / svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane // 9.50.42 tataḥ sarve samājagmus tatra rājan maharṣayaḥ / sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ // 9.50.43 asmān adhyāpayasveti tān uvāca tato muniḥ / śiṣyatvam upagacchadhvaṃ vidhivad bho mamety uta // 9.50.44 tato 'bravīd ṛṣigaṇo bālas tvam asi putraka / sa tān āha na me dharmo naśyed iti punar munīn // 9.50.45 yo hy adharmeṇa vibrūyād gṛhṇīyād vāpy adharmataḥ / mriyatāṃ tāv ubhau kṣipraṃ syātāṃ vā vairiṇāv ubhau // 9.50.46 na hāyanair na palitair na vittena na bandhubhiḥ / ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // 9.50.47 etac chrutvā vacas tasya munayas te vidhānataḥ / tasmād vedān anuprāpya punar dharmaṃ pracakrire // 9.50.48 ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire / sārasvatasya viprarṣer vedasvādhyāyakāraṇāt // 9.50.49 muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan / tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ // 9.50.50 tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśavapūrvajo 'tha / jagāma tīrthaṃ muditaḥ krameṇa; khyātaṃ mahad vṛddhakanyā sma yatra // 9.50.51 kathaṃ kumārī bhagavaṃs tapoyuktā hy abhūt purā / kimarthaṃ ca tapas tepe ko vāsyā niyamo 'bhavat // 9.51.1 suduṣkaram idaṃ brahmaṃs tvattaḥ śrutam anuttamam / ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā // 9.51.2 ṛṣir āsīn mahāvīryaḥ kuṇir gārgyo mahāyaśāḥ / sa taptvā vipulaṃ rājaṃs tapo vai tapatāṃ varaḥ // 9.51.3 mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ // 9.51.3.2 tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ / jagāma tridivaṃ rājan saṃtyajyeha kalevaram // 9.51.4 subhrūḥ sā hy atha kalyāṇī puṇḍarīkanibhekṣaṇā / mahatā tapasogreṇa kṛtvāśramam aninditā // 9.51.5 upavāsaiḥ pūjayantī pitṝn devāṃś ca sā purā / tasyās tu tapasogreṇa mahān kālo 'tyagān nṛpa // 9.51.6 sā pitrā dīyamānāpi bhartre naicchad aninditā / ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata // 9.51.7 tataḥ sā tapasogreṇa pīḍayitvātmanas tanum / pitṛdevārcanaratā babhūva vijane vane // 9.51.8 sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā / vārddhakena ca rājendra tapasā caiva karśitā // 9.51.9 sā nāśakad yadā gantuṃ padāt padam api svayam / cakāra gamane buddhiṃ paralokāya vai tadā // 9.51.10 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt / asaṃskṛtāyāḥ kanyāyāḥ kuto lokās tavānaghe // 9.51.11 evaṃ hi śrutam asmābhir devaloke mahāvrate / tapaḥ paramakaṃ prāptaṃ na tu lokās tvayā jitāḥ // 9.51.12 tan nāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi / tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ // 9.51.13 ity ukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ / ṛṣiḥ prāk śṛṅgavān nāma samayaṃ cedam abravīt // 9.51.14 samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane / yady ekarātraṃ vastavyaṃ tvayā saha mayeti ha // 9.51.15 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā / cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ // 9.51.16 sā rātrāv abhavad rājaṃs taruṇī devavarṇinī / divyābharaṇavastrā ca divyasraganulepanā // 9.51.17 tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā / uvāsa ca kṣapām ekāṃ prabhāte sābravīc ca tam // 9.51.18 yas tvayā samayo vipra kṛto me tapatāṃ vara / tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmy aham // 9.51.19 sānujñātābravīd bhūyo yo 'smiṃs tīrthe samāhitaḥ / vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ // 9.51.20 catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret / yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ // 9.51.21 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā // 9.51.21.2 ṛṣir apy abhavad dīnas tasyā rūpaṃ vicintayan / samayena tapo 'rdhaṃ ca kṛcchrāt pratigṛhītavān // 9.51.22 sādhayitvā tadātmānaṃ tasyāḥ sa gatim anvayāt / duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ // 9.51.23 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat // 9.51.23.2 tatrasthaś cāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ / tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa // 9.51.24 śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavais tadā // 9.51.24.2 samantapañcakadvārāt tato niṣkramya mādhavaḥ / papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam // 9.51.25 te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho / samācakhyur mahātmānas tasmai sarvaṃ yathātatham // 9.51.26 prajāpater uttaravedir ucyate; sanātanā rāma samantapañcakam / samījire yatra purā divaukaso; vareṇa satreṇa mahāvarapradāḥ // 9.52.1 purā ca rājarṣivareṇa dhīmatā; bahūni varṣāṇy amitena tejasā / prakṛṣṭam etat kuruṇā mahātmanā; tataḥ kurukṣetram itīha paprathe // 9.52.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etan mahātmanā / etad icchāmy ahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ // 9.52.3 purā kila kuruṃ rāma kṛṣantaṃ satatotthitam / abhyetya śakras tridivāt paryapṛcchata kāraṇam // 9.52.4 kim idaṃ vartate rājan prayatnena pareṇa ca / rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ // 9.52.5 iha ye puruṣāḥ kṣetre mariṣyanti śatakrato / te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān // 9.52.6 avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ / rājarṣir apy anirviṇṇaḥ karṣaty eva vasuṃdharām // 9.52.7 āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca / śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha // 9.52.8 yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ / tataḥ śakro 'bravīd devān rājarṣer yac cikīrṣitam // 9.52.9 tac chrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ / vareṇa cchandyatāṃ śakra rājarṣir yadi śakyate // 9.52.10 yadi hy atra pramītā vai svargaṃ gacchanti mānavāḥ / asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati // 9.52.11 āgamya ca tataḥ śakras tadā rājarṣim abravīt / alaṃ khedena bhavataḥ kriyatāṃ vacanaṃ mama // 9.52.12 mānavā ye nirāhārā dehaṃ tyakṣyanty atandritāḥ / yudhi vā nihatāḥ samyag api tiryaggatā nṛpa // 9.52.13 te svargabhājo rājendra bhavantv iti mahāmate / tathāstv iti tato rājā kuruḥ śakram uvāca ha // 9.52.14 tatas tam abhyanujñāpya prahṛṣṭenāntarātmanā / jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ // 9.52.15 evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā / śakreṇa cāpy anujñātaṃ puṇyaṃ prāṇān vimuñcatām // 9.52.16 api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ / kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha // 9.52.17 pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ / api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim // 9.52.18 surarṣabhā brāhmaṇasattamāś ca; tathā nṛgādyā naradevamukhyāḥ / iṣṭvā mahārhaiḥ kratubhir nṛsiṃha; saṃnyasya dehān sugatiṃ prapannāḥ // 9.52.19 tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya / etat kurukṣetrasamantapañcakaṃ; prajāpater uttaravedir ucyate // 9.52.20 śivaṃ mahat puṇyam idaṃ divaukasāṃ; susaṃmataṃ svargaguṇaiḥ samanvitam / ataś ca sarve 'pi vasuṃdharādhipā; hatā gamiṣyanti mahātmanāṃ gatim // 9.52.21 kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃś ca sātvataḥ / āśramaṃ sumahad divyam agamaj janamejaya // 9.53.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam / ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam // 9.53.2 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam / papraccha tān ṛṣīn sarvān kasyāśramavaras tv ayam // 9.53.3 te tu sarve mahātmānam ūcū rājan halāyudham / śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ // 9.53.4 atra viṣṇuḥ purā devas taptavāṃs tapa uttamam / atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ // 9.53.5 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī / yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī // 9.53.6 babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ / sutā dhṛtavratā sādhvī niyatā brahmacāriṇī // 9.53.7 sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam / bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā // 9.53.8 gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ // 9.53.8.2 abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ / ṛṣīṃs tān abhivādyātha pārśve himavato 'cyutaḥ // 9.53.9 skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam // 9.53.9.2 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī / puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ // 9.53.10 prabhavaṃ ca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ / saṃprāptaḥ kārapacanaṃ tīrthapravaram uttamam // 9.53.11 halāyudhas tatra cāpi dattvā dānaṃ mahābalaḥ / āplutaḥ salile śīte tasmāc cāpi jagāma ha // 9.53.12 āśramaṃ paramaprīto mitrasya varuṇasya ca // 9.53.12.2 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan / taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha // 9.53.13 snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca / ṛṣibhiś caiva siddhaiś ca sahito vai mahābalaḥ // 9.53.14 upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ // 9.53.14.2 tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ / ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ // 9.53.15 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ / hemadaṇḍadharo rājan kamaṇḍaludharas tathā // 9.53.16 kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām / nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ // 9.53.17 prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ / taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ // 9.53.18 pratyutthāya tu te sarve pūjayitvā yatavratam / devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati // 9.53.19 tato 'syākathayad rājan nāradaḥ sarvadharmavit / sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam // 9.53.20 tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā / kim avasthaṃ tu tat kṣatraṃ ye ca tatrābhavan nṛpāḥ // 9.53.21 śrutam etan mayā pūrvaṃ sarvam eva tapodhana / vistaraśravaṇe jātaṃ kautūhalam atīva me // 9.53.22 pūrvam eva hato bhīṣmo droṇaḥ sindhupatis tathā / hato vaikartanaḥ karṇaḥ putrāś cāsya mahārathāḥ // 9.53.23 bhūriśravā rauhiṇeya madrarājaś ca vīryavān / ete cānye ca bahavas tatra tatra mahābalāḥ // 9.53.24 priyān prāṇān parityajya priyārthaṃ kauravasya vai / rājāno rājaputrāś ca samareṣv anivartinaḥ // 9.53.25 ahatāṃs tu mahābāho śṛṇu me tatra mādhava / dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaś ca vīryavān // 9.53.26 aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ // 9.53.26.2 duryodhano hate sainye pradruteṣu kṛpādiṣu / hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ // 9.53.27 śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā / pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan // 9.53.28 sa tudyamāno balavān vāgbhī rāma samantataḥ / utthitaḥ prāg ghradād vīraḥ pragṛhya mahatīṃ gadām // 9.53.29 sa cāpy upagato yuddhaṃ bhīmena saha sāṃpratam / bhaviṣyati ca tat sadyas tayo rāma sudāruṇam // 9.53.30 yadi kautūhalaṃ te 'sti vraja mādhava mā ciram / paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase // 9.53.31 nāradasya vacaḥ śrutvā tān abhyarcya dvijarṣabhān / sarvān visarjayām āsa ye tenābhyāgatāḥ saha // 9.53.32 gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ // 9.53.32.2 so 'vatīryācalaśreṣṭhāt plakṣaprasravaṇāc chubhāt / tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat // 9.53.33 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ // 9.53.33.2 sarasvatīvāsasamā kuto ratiḥ; sarasvatīvāsasamāḥ kuto guṇāḥ / sarasvatīṃ prāpya divaṃ gatā janāḥ; sadā smariṣyanti nadīṃ sarasvatīm // 9.53.34 sarasvatī sarvanadīṣu puṇyā; sarasvatī lokasukhāvahā sadā / sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ; sadā na śocanti paratra ceha ca // 9.53.35 tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm / hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ // 9.53.36 sa śīghragāminā tena rathena yadupuṃgavaḥ / didṛkṣur abhisaṃprāptaḥ śiṣyayuddham upasthitam // 9.53.37 evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya / yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam // 9.54.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite / mama putraḥ kathaṃ bhīmaṃ pratyayudhyata saṃjaya // 9.54.2 rāmasāṃnidhyam āsādya putro duryodhanas tava / yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān // 9.54.3 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata / prītyā paramayā yukto yudhiṣṭhiram athābravīt // 9.54.4 samantapañcakaṃ kṣipram ito yāma viśāṃ pate / prathitottaravedī sā devaloke prajāpateḥ // 9.54.5 tasmin mahāpuṇyatame trailokyasya sanātane / saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati // 9.54.6 tathety uktvā mahārāja kuntīputro yudhiṣṭhiraḥ / samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ // 9.54.7 tato duryodhano rājā pragṛhya mahatīṃ gadām / padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha // 9.54.8 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam / antarikṣagatā devāḥ sādhu sādhv ity apūjayan // 9.54.9 vātikāś ca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ // 9.54.9.2 sa pāṇḍavaiḥ parivṛtaḥ kururājas tavātmajaḥ / mattasyeva gajendrasya gatim āsthāya so 'vrajat // 9.54.10 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ / siṃhanādaiś ca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ // 9.54.11 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te / gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam // 9.54.12 dakṣiṇena sarasvatyāḥ svayanaṃ tīrtham uttamam / tasmin deśe tv aniriṇe tatra yuddham arocayan // 9.54.13 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt / bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ // 9.54.14 avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt / rarāja rājan putras te kāñcanaḥ śailarāḍ iva // 9.54.15 varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāv ubhau / saṃyuge ca prakāśete saṃrabdhāv iva kuñjarau // 9.54.16 raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau / aśobhetāṃ mahārāja candrasūryāv ivoditau // 9.54.17 tāv anyonyaṃ nirīkṣetāṃ kruddhāv iva mahādvipau / dahantau locanai rājan parasparavadhaiṣiṇau // 9.54.18 saṃprahṛṣṭamanā rājan gadām ādāya kauravaḥ / sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan // 9.54.19 tato duryodhano rājā gadām ādāya vīryavān / bhīmasenam abhiprekṣya gajo gajam ivāhvayat // 9.54.20 adrisāramayīṃ bhīmas tathaivādāya vīryavān / āhvayām āsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane // 9.54.21 tāv udyatagadāpāṇī duryodhanavṛkodarau / saṃyuge sma prakāśete girī saśikharāv iva // 9.54.22 tāv ubhāv abhisaṃkruddhāv ubhau bhīmaparākramau / ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ // 9.54.23 ubhau sadṛśakarmāṇau yamavāsavayor iva / tathā sadṛśakarmāṇau varuṇasya mahābalau // 9.54.24 vāsudevasya rāmasya tathā vaiśravaṇasya ca / sadṛśau tau mahārāja madhukaiṭabhayor yudhi // 9.54.25 ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ / tathaiva kālasya samau mṛtyoś caiva paraṃtapau // 9.54.26 anyonyam abhidhāvantau mattāv iva mahādvipau / vāśitāsaṃgame dṛptau śaradīva madotkaṭau // 9.54.27 mattāv iva jigīṣantau mātaṅgau bharatarṣabhau / ubhau krodhaviṣaṃ dīptaṃ vamantāv uragāv iva // 9.54.28 anyonyam abhisaṃrabdhau prekṣamāṇāv ariṃdamau / ubhau bharataśārdūlau vikrameṇa samanvitau // 9.54.29 siṃhāv iva durādharṣau gadāyuddhe paraṃtapau / nakhadaṃṣṭrāyudhau vīrau vyāghrāv iva durutsahau // 9.54.30 prajāsaṃharaṇe kṣubdhau samudrāv iva dustarau / lohitāṅgāv iva kruddhau pratapantau mahārathau // 9.54.31 raśmimantau mahātmānau dīptimantau mahābalau / dadṛśāte kuruśreṣṭhau kālasūryāv ivoditau // 9.54.32 vyāghrāv iva susaṃrabdhau garjantāv iva toyadau / jahṛṣāte mahābāhū siṃhau kesariṇāv iva // 9.54.33 gajāv iva susaṃrabdhau jvalitāv iva pāvakau / dadṛśus tau mahātmānau saśṛṅgāv iva parvatau // 9.54.34 roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam / tau sametau mahātmānau gadāhastau narottamau // 9.54.35 ubhau paramasaṃhṛṣṭāv ubhau paramasaṃmatau / sadaśvāv iva heṣantau bṛṃhantāv iva kuñjarau // 9.54.36 vṛṣabhāv iva garjantau duryodhanavṛkodarau / daityāv iva balonmattau rejatus tau narottamau // 9.54.37 tato duryodhano rājann idam āha yudhiṣṭhiram / sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram // 9.54.38 idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ / upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ // 9.54.39 tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam / virājamānaṃ dadṛśe divīvādityamaṇḍalam // 9.54.40 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ / upaviṣṭo mahārāja pūjyamānaḥ samantataḥ // 9.54.41 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ / nakṣatrair iva saṃpūrṇo vṛto niśi niśākaraḥ // 9.54.42 tau tathā tu mahārāja gadāhastau durāsadau / anyonyaṃ vāgbhir ugrābhis takṣamāṇau vyavasthitau // 9.54.43 apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau / udīkṣantau sthitau vīrau vṛtraśakrāv ivāhave // 9.54.44 tato vāgyuddham abhavat tumulaṃ janamejaya / yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam // 9.55.1 dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī / ekādaśacamūbhartā yatra putro mamābhibhūḥ // 9.55.2 ājñāpya sarvān nṛpatīn bhuktvā cemāṃ vasuṃdharām / gadām ādāya vegena padātiḥ prasthito raṇam // 9.55.3 bhūtvā hi jagato nātho hy anātha iva me sutaḥ / gadām udyamya yo yāti kim anyad bhāgadheyataḥ // 9.55.4 aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya / evam uktvā sa duḥkhārto virarāma janādhipaḥ // 9.55.5 sa meghaninado harṣād vinadann iva govṛṣaḥ / ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān // 9.55.6 bhīmam āhvayamāne tu kururāje mahātmani / prādurāsan sughorāṇi rūpāṇi vividhāny uta // 9.55.7 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca / babhūvuś ca diśaḥ sarvās timireṇa samāvṛtāḥ // 9.55.8 mahāsvanāḥ sanirghātās tumulā romaharṣaṇāḥ / petus tatholkāḥ śataśaḥ sphoṭayantyo nabhastalam // 9.55.9 rāhuś cāgrasad ādityam aparvaṇi viśāṃ pate / cakampe ca mahākampaṃ pṛthivī savanadrumā // 9.55.10 rūkṣāś ca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ / girīṇāṃ śikharāṇy eva nyapatanta mahītale // 9.55.11 mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa / dīptāḥ śivāś cāpy anadan ghorarūpāḥ sudāruṇāḥ // 9.55.12 nirghātāś ca mahāghorā babhūvū romaharṣaṇāḥ / dīptāyāṃ diśi rājendra mṛgāś cāśubhavādinaḥ // 9.55.13 udapānagatāś cāpo vyavardhanta samantataḥ / aśarīrā mahānādāḥ śrūyante sma tadā nṛpa // 9.55.14 evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ / uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram // 9.55.15 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ / adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram // 9.55.16 suyodhane kauravendre khāṇḍave pāvako yathā // 9.55.16.2 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam / nihatya gadayā pāpam imaṃ kurukulādhamam // 9.55.17 adya kīrtimayīṃ mālāṃ pratimokṣyāmy ahaṃ tvayi / hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani // 9.55.18 adyāsya śatadhā dehaṃ bhinadmi gadayānayā / nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam // 9.55.19 sarpotsargasya śayane viṣadānasya bhojane / pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani // 9.55.20 sabhāyām avahāsasya sarvasvaharaṇasya ca / varṣam ajñātavāsasya vanavāsasya cānagha // 9.55.21 adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama / ekāhnā vinihatyemaṃ bhaviṣyāmy ātmano 'nṛṇaḥ // 9.55.22 adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ / samāptaṃ bharataśreṣṭha mātāpitroś ca darśanam // 9.55.23 adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ / prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale // 9.55.24 rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam / smariṣyaty aśubhaṃ karma yat tac chakunibuddhijam // 9.55.25 ity uktvā rājaśārdūla gadām ādāya vīryavān / avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan // 9.55.26 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha // 9.55.27 rājñaś ca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ / smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate // 9.55.28 draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā / dyūte ca vañcito rājā yat tvayā saubalena ca // 9.55.29 vane duḥkhaṃ ca yat prāptam asmābhis tvatkṛtaṃ mahat / virāṭanagare caiva yonyantaragatair iva // 9.55.30 tat sarvaṃ yātayāmy adya diṣṭyā dṛṣṭo 'si durmate // 9.55.30.2 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān / gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā // 9.55.31 hato droṇaś ca karṇaś ca tathā śalyaḥ pratāpavān / vairāgner ādikartā ca śakuniḥ saubalo hataḥ // 9.55.32 prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ / bhrātaras te hatāḥ sarve śūrā vikrāntayodhinaḥ // 9.55.33 ete cānye ca bahavo nihatās tvatkṛte nṛpāḥ / tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ // 9.55.34 ity evam uccai rājendra bhāṣamāṇaṃ vṛkodaram / uvāca vītabhī rājan putras te satyavikramaḥ // 9.55.35 kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara / adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama // 9.55.36 naiva duryodhanaḥ kṣudra kena cit tvadvidhena vai / śakyas trāsayituṃ vācā yathānyaḥ prākṛto naraḥ // 9.55.37 cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama / tvayā saha gadāyuddhaṃ tridaśair upapāditam // 9.55.38 kiṃ vācā bahunoktena katthitena ca durmate / vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ // 9.55.39 tasya tad vacanaṃ śrutvā sarva evābhyapūjayan / rājānaḥ somakāś caiva ye tatrāsan samāgatāḥ // 9.55.40 tataḥ saṃpūjitaḥ sarvaiḥ saṃprahṛṣṭatanūruhaḥ / bhūyo dhīraṃ manaś cakre yuddhāya kurunandanaḥ // 9.55.41 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ / bhūyaḥ saṃharṣayāṃ cakrur duryodhanam amarṣaṇam // 9.55.42 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ / abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ // 9.55.43 bṛṃhanti kuñjarās tatra hayā heṣanti cāsakṛt / śastrāṇi cāpy adīpyanta pāṇḍavānāṃ jayaiṣiṇām // 9.55.44 tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam / pratyudyayāv adīnātmā vegena mahatā nadan // 9.56.1 samāpetatur ānadya śṛṅgiṇau vṛṣabhāv iva / mahānirghātaghoṣaś ca saṃprahāras tayor abhūt // 9.56.2 abhavac ca tayor yuddhaṃ tumulaṃ romaharṣaṇam / jigīṣator yudhānyonyam indraprahrādayor iva // 9.56.3 rudhirokṣitasarvāṅgau gadāhastau manasvinau / dadṛśāte mahātmānau puṣpitāv iva kiṃśukau // 9.56.4 tathā tasmin mahāyuddhe vartamāne sudāruṇe / khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata // 9.56.5 tathā tasmin vartamāne saṃkule tumule bhṛśam / ubhāv api pariśrāntau yudhyamānāv ariṃdamau // 9.56.6 tau muhūrtaṃ samāśvasya punar eva paraṃtapau / abhyahārayatāṃ tatra saṃpragṛhya gade śubhe // 9.56.7 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau / balinau vāraṇau yadvad vāśitārthe madotkaṭau // 9.56.8 apāravīryau saṃprekṣya pragṛhītagadāv ubhau / vismayaṃ paramaṃ jagmur devagandharvadānavāḥ // 9.56.9 pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau / saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata // 9.56.10 samāgamya tato bhūyo bhrātarau balināṃ varau / anyonyasyāntaraprepsū pracakrāte 'ntaraṃ prati // 9.56.11 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām / dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām // 9.56.12 āvidhyato gadāṃ tasya bhīmasenasya saṃyuge / śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata // 9.56.13 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam / gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha // 9.56.14 caraṃś ca vividhān mārgān maṇḍalāni ca bhārata / aśobhata tadā vīro bhūya eva vṛkodaraḥ // 9.56.15 tau parasparam āsādya yat tāv anyonyarakṣaṇe / mārjārāv iva bhakṣārthe tatakṣāte muhur muhuḥ // 9.56.16 acarad bhīmasenas tu mārgān bahuvidhāṃs tathā / maṇḍalāni vicitrāṇi sthānāni vividhāni ca // 9.56.17 gomūtrikāṇi citrāṇi gatapratyāgatāni ca / parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam // 9.56.18 abhidravaṇam ākṣepam avasthānaṃ savigraham / parāvartanasaṃvartam avaplutam athāplutam // 9.56.19 upanyastam apanyastaṃ gadāyuddhaviśāradau // 9.56.19.2 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam / vañcayantau punaś caiva ceratuḥ kurusattamau // 9.56.20 vikrīḍantau subalinau maṇḍalāni praceratuḥ / gadāhastau tatas tau tu maṇḍalāvasthitau balī // 9.56.21 dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata / savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata // 9.56.22 tathā tu caratas tasya bhīmasya raṇamūrdhani / duryodhano mahārāja pārśvadeśe 'bhyatāḍayat // 9.56.23 āhatas tu tadā bhīmas tava putreṇa bhārata / āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan // 9.56.24 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām / dadṛśus te mahārāja bhīmasenasya tāṃ gadām // 9.56.25 āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ / samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ // 9.56.26 gadāmārutavegena tava putrasya bhārata / śabda āsīt sutumulas tejaś ca samajāyata // 9.56.27 sa caran vividhān mārgān maṇḍalāni ca bhāgaśaḥ / samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ // 9.56.28 āviddhā sarvavegena bhīmena mahatī gadā / sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā // 9.56.29 ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ / adrisāramayīṃ gurvīm āvidhyan bahv aśobhata // 9.56.30 gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ / bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān // 9.56.31 tau darśayantau samare yuddhakrīḍāṃ samantataḥ / gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau // 9.56.32 tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā / aśobhetāṃ mahārāja śoṇitena pariplutau // 9.56.33 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam / parivṛtte 'hani krūraṃ vṛtravāsavayor iva // 9.56.34 dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ / caraṃś citratarān mārgān kaunteyam abhidudruve // 9.56.35 tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām / abhikruddhasya kruddhas tu tāḍayām āsa tāṃ gadām // 9.56.36 savisphuliṅgo nirhrādas tayos tatrābhighātajaḥ / prādurāsīn mahārāja sṛṣṭayor vajrayor iva // 9.56.37 vegavatyā tayā tatra bhīmasenapramuktayā / nipatantyā mahārāja pṛthivī samakampata // 9.56.38 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe / matto dvipa iva kruddhaḥ pratikuñjaradarśanāt // 9.56.39 sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ / ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā // 9.56.40 tayā tv abhihato bhīmaḥ putreṇa tava pāṇḍavaḥ / nākampata mahārāja tad adbhutam ivābhavat // 9.56.41 āścaryaṃ cāpi tad rājan sarvasainyāny apūjayan / yad gadābhihato bhīmo nākampata padāt padam // 9.56.42 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām / duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ // 9.56.43 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ / moghaṃ duryodhanaś cakre tatrābhūd vismayo mahān // 9.56.44 sā tu moghā gadā rājan patantī bhīmacoditā / cālayām āsa pṛthivīṃ mahānirghātanisvanā // 9.56.45 āsthāya kauśikān mārgān utpatan sa punaḥ punaḥ / gadānipātaṃ prajñāya bhīmasenam avañcayat // 9.56.46 vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ / tāḍayām āsa saṃkruddho vakṣodeśe mahābalaḥ // 9.56.47 gadayābhihato bhīmo muhyamāno mahāraṇe / nābhyamanyata kartavyaṃ putreṇābhyāhatas tava // 9.56.48 tasmiṃs tathā vartamāne rājan somakapāṇḍavāḥ / bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan // 9.56.49 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ / hastivad dhastisaṃkāśam abhidudrāva te sutam // 9.56.50 tatas tu rabhaso bhīmo gadayā tanayaṃ tava / abhidudrāva vegena siṃho vanagajaṃ yathā // 9.56.51 upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ / āvidhyata gadāṃ rājan samuddiśya sutaṃ tava // 9.56.52 atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā / sa vihvalaḥ prahāreṇa jānubhyām agaman mahīm // 9.56.53 tasmiṃs tu bharataśreṣṭhe jānubhyām avanīṃ gate / udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate // 9.56.54 teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ / amarṣād bharataśreṣṭha putras te samakupyata // 9.56.55 utthāya tu mahābāhuḥ kruddho nāga iva śvasan / didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata // 9.56.56 tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat / pramathiṣyann iva śiro bhīmasenasya saṃyuge // 9.56.57 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ / atāḍayac chaṅkhadeśe sa cacālācalopamaḥ // 9.56.58 sa bhūyaḥ śuśubhe pārthas tāḍito gadayā raṇe / udbhinnarudhiro rājan prabhinna iva kuñjaraḥ // 9.56.59 tato gadāṃ vīrahaṇīm ayasmayīṃ; pragṛhya vajrāśanitulyanisvanām / atāḍayac chatrum amitrakarśano; balena vikramya dhanaṃjayāgrajaḥ // 9.56.60 sa bhīmasenābhihatas tavātmajaḥ; papāta saṃkampitadehabandhanaḥ / supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ // 9.56.61 tataḥ praṇedur jahṛṣuś ca pāṇḍavāḥ; samīkṣya putraṃ patitaṃ kṣitau tava / tataḥ sutas te pratilabhya cetanāṃ; samutpapāta dvirado yathā hradāt // 9.56.62 sa pārthivo nityam amarṣitas tadā; mahārathaḥ śikṣitavat paribhraman / atāḍayat pāṇḍavam agrataḥ sthitaṃ; sa vihvalāṅgo jagatīm upāspṛśat // 9.56.63 sa siṃhanādān vinanāda kauravo; nipātya bhūmau yudhi bhīmam ojasā / bibheda caivāśanitulyatejasā; gadānipātena śarīrarakṣaṇam // 9.56.64 tato 'ntarikṣe ninado mahān abhūd; divaukasām apsarasāṃ ca neduṣām / papāta coccair amarapraveritaṃ; vicitrapuṣpotkaravarṣam uttamam // 9.56.65 tataḥ parān āviśad uttamaṃ bhayaṃ; samīkṣya bhūmau patitaṃ narottamam / ahīyamānaṃ ca balena kauravaṃ; niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ // 9.56.66 tato muhūrtād upalabhya cetanāṃ; pramṛjya vaktraṃ rudhirārdram ātmanaḥ / dhṛtiṃ samālambya vivṛttalocano; balena saṃstabhya vṛkodaraḥ sthitaḥ // 9.56.67 samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ / athābravīd arjunas tu vāsudevaṃ yaśasvinam // 9.57.1 anayor vīrayor yuddhe ko jyāyān bhavato mataḥ / kasya vā ko guṇo bhūyān etad vada janārdana // 9.57.2 upadeśo 'nayos tulyo bhīmas tu balavattaraḥ / kṛtayatnataras tv eṣa dhārtarāṣṭro vṛkodarāt // 9.57.3 bhīmasenas tu dharmeṇa yudhyamāno na jeṣyati / anyāyena tu yudhyan vai hanyād eṣa suyodhanam // 9.57.4 māyayā nirjitā devair asurā iti naḥ śrutam / virocanaś ca śakreṇa māyayā nirjitaḥ sakhe // 9.57.5 māyayā cākṣipat tejo vṛtrasya balasūdanaḥ // 9.57.5.2 pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya / ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam // 9.57.6 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ / māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu // 9.57.7 yady eṣa balam āsthāya nyāyena prahariṣyati / viṣamasthas tato rājā bhaviṣyati yudhiṣṭhiraḥ // 9.57.8 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me / dharmarājāparādhena bhayaṃ naḥ punarāgatam // 9.57.9 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn / jayaḥ prāpto yaśaś cāgryaṃ vairaṃ ca pratiyātitam // 9.57.10 tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ // 9.57.10.2 abuddhir eṣā mahatī dharmarājasya pāṇḍava / yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam // 9.57.11 suyodhanaḥ kṛtī vīra ekāyanagatas tathā // 9.57.11.2 api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ / ślokas tattvārthasahitas tan me nigadataḥ śṛṇu // 9.57.12 punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām / bhetavyam ariśeṣāṇām ekāyanagatā hi te // 9.57.13 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam / parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane // 9.57.14 ko nv eṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet / api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ // 9.57.15 yas trayodaśavarṣāṇi gadayā kṛtaniśramaḥ / caraty ūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā // 9.57.16 evaṃ cen na mahābāhur anyāyena haniṣyati / eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati // 9.57.17 dhanaṃjayas tu śrutvaitat keśavasya mahātmanaḥ / prekṣato bhīmasenasya hastenorum atāḍayat // 9.57.18 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe / maṇḍalāni vicitrāṇi yamakānītarāṇi ca // 9.57.19 dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca / vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva // 9.57.20 tathaiva tava putro 'pi gadāmārgaviśāradaḥ / vyacaral laghu citraṃ ca bhīmasenajighāṃsayā // 9.57.21 ādhunvantau gade ghore candanāgarurūṣite / vairasyāntaṃ parīpsantau raṇe kruddhāv ivāntakau // 9.57.22 anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau / yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau // 9.57.23 maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ / gadāsaṃpātajās tatra prajajñuḥ pāvakārciṣaḥ // 9.57.24 samaṃ praharatos tatra śūrayor balinor mṛdhe / kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ // 9.57.25 tayoḥ praharatos tulyaṃ mattakuñjarayor iva / gadānirghātasaṃhrādaḥ prahārāṇām ajāyata // 9.57.26 tasmiṃs tadā saṃprahāre dāruṇe saṃkule bhṛśam / ubhāv api pariśrāntau yudhyamānāv ariṃdamau // 9.57.27 tau muhūrtaṃ samāśvasya punar eva paraṃtapau / abhyahārayatāṃ kruddhau pragṛhya mahatī gade // 9.57.28 tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam / gadānipātai rājendra takṣator vai parasparam // 9.57.29 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau / anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāv iva // 9.57.30 jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau / dadṛśāte himavati puṣpitāv iva kiṃśukau // 9.57.31 duryodhanena pārthas tu vivare saṃpradarśite / īṣad utsmayamānas tu sahasā prasasāra ha // 9.57.32 tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ / avākṣipad gadāṃ tasmai vegena mahatā balī // 9.57.33 avakṣepaṃ tu taṃ dṛṣṭvā putras tava viśāṃ pate / apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi // 9.57.34 mokṣayitvā prahāraṃ taṃ sutas tava sa saṃbhramāt / bhīmasenaṃ ca gadayā prāharat kurusattamaḥ // 9.57.35 tasya viṣyandamānena rudhireṇāmitaujasaḥ / prahāragurupātāc ca mūrcheva samajāyata // 9.57.36 duryodhanas taṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe / dhārayām āsa bhīmo 'pi śarīram atipīḍitam // 9.57.37 amanyata sthitaṃ hy enaṃ prahariṣyantam āhave / ato na prāharat tasmai punar eva tavātmajaḥ // 9.57.38 tato muhūrtam āśvasya duryodhanam avasthitam / vegenābhyadravad rājan bhīmasenaḥ pratāpavān // 9.57.39 tam āpatantaṃ saṃprekṣya saṃrabdham amitaujasam / mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha // 9.57.40 avasthāne matiṃ kṛtvā putras tava mahāmanāḥ / iyeṣotpatituṃ rājaṃś chalayiṣyan vṛkodaram // 9.57.41 abudhyad bhīmasenas tad rājñas tasya cikīrṣitam / athāsya samabhidrutya samutkramya ca siṃhavat // 9.57.42 sṛtyā vañcayato rājan punar evotpatiṣyataḥ / ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ // 9.57.43 sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā / ūrū duryodhanasyātha babhañja priyadarśanau // 9.57.44 sa papāta naravyāghro vasudhām anunādayan / bhagnorur bhīmasenena putras tava mahīpate // 9.57.45 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca / cacāla pṛthivī cāpi savṛkṣakṣupaparvatā // 9.57.46 tasmin nipatite vīre patyau sarvamahīkṣitām / mahāsvanā punar dīptā sanirghātā bhayaṃkarī // 9.57.47 papāta colkā mahatī patite pṛthivīpatau // 9.57.47.2 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata / vavarṣa maghavāṃs tatra tava putre nipātite // 9.57.48 yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca / antarikṣe mahānādaḥ śrūyate bharatarṣabha // 9.57.49 tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām / jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam // 9.57.50 ye tatra vājinaḥ śeṣā gajāś ca manujaiḥ saha / mumucus te mahānādaṃ tava putre nipātite // 9.57.51 bherīśaṅkhamṛdaṅgānām abhavac ca svano mahān / antarbhūmigataś caiva tava putre nipātite // 9.57.52 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ / nṛtyadbhir bhayadair vyāptā diśas tatrābhavan nṛpa // 9.57.53 dhvajavanto 'stravantaś ca śastravantas tathaiva ca / prākampanta tato rājaṃs tava putre nipātite // 9.57.54 hradāḥ kūpāś ca rudhiram udvemur nṛpasattama / nadyaś ca sumahāvegāḥ pratisrotovahābhavan // 9.57.55 pulliṅgā iva nāryas tu strīliṅgāḥ puruṣābhavan / duryodhane tadā rājan patite tanaye tava // 9.57.56 dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha / āvignamanasaḥ sarve babhūvur bharatarṣabha // 9.57.57 yayur devā yathākāmaṃ gandharvāpsarasas tathā / kathayanto 'dbhutaṃ yuddhaṃ sutayos tava bhārata // 9.57.58 tathaiva siddhā rājendra tathā vātikacāraṇāḥ / narasiṃhau praśaṃsantau viprajagmur yathāgatam // 9.57.59 taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam / prahṛṣṭamanasaḥ sarve babhūvus tatra pāṇḍavāḥ // 9.58.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam / dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ // 9.58.2 tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān / patitaṃ kauravendraṃ tam upagamyedam abravīt // 9.58.3 gaur gaur iti purā manda draupadīm ekavāsasam / yat sabhāyāṃ hasann asmāṃs tadā vadasi durmate // 9.58.4 tasyāvahāsasya phalam adya tvaṃ samavāpnuhi // 9.58.4.2 evam uktvā sa vāmena padā maulim upāspṛśat / śiraś ca rājasiṃhasya pādena samaloḍayat // 9.58.5 tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ / punar evābravīd vākyaṃ yat tac chṛṇu narādhipa // 9.58.6 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti / tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti // 9.58.7 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā / svabāhubalam āśritya prabādhāmo vayaṃ ripūn // 9.58.8 so 'vāpya vairasya parasya pāraṃ; vṛkodaraḥ prāha śanaiḥ prahasya / yudhiṣṭhiraṃ keśavasṛñjayāṃś ca; dhanaṃjayaṃ mādravatīsutau ca // 9.58.9 rajasvalāṃ draupadīm ānayan ye; ye cāpy akurvanta sadasy avastrām / tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān; raṇe hatāṃs tapasā yājñasenyāḥ // 9.58.10 ye naḥ purā ṣaṇḍhatilān avocan; krūrā rājño dhṛtarāṣṭrasya putrāḥ / te no hatāḥ sagaṇāḥ sānubandhāḥ; kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ // 9.58.11 punaś ca rājñaḥ patitasya bhūmau; sa tāṃ gadāṃ skandhagatāṃ nirīkṣya / vāmena pādena śiraḥ pramṛdya; duryodhanaṃ naikṛtikety avocat // 9.58.12 hṛṣṭena rājan kurupārthivasya; kṣudrātmanā bhīmasenena pādam / dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan; dharmātmānaḥ somakānāṃ prabarhāḥ // 9.58.13 tava putraṃ tathā hatvā katthamānaṃ vṛkodaram / nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam // 9.58.14 mā śiro 'sya padā mardīr mā dharmas te 'tyagān mahān / rājā jñātir hataś cāyaṃ naitan nyāyyaṃ tavānagha // 9.58.15 vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ / utsannapiṇḍo bhrātā ca naitan nyāyyaṃ kṛtaṃ tvayā // 9.58.16 dhārmiko bhīmaseno 'sāv ity āhus tvāṃ purā janāḥ / sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi // 9.58.17 dṛṣṭvā duryodhanaṃ rājā kuntīputras tathāgatam / netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt // 9.58.18 nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā / yad vayaṃ tvāṃ jighāṃsāmas tvaṃ cāsmān kurusattama // 9.58.19 ātmano hy aparādhena mahad vyasanam īdṛśam / prāptavān asi yal lobhān madād bālyāc ca bhārata // 9.58.20 ghātayitvā vayasyāṃś ca bhrātṝn atha pitṝṃs tathā / putrān pautrāṃs tathācāryāṃs tato 'si nidhanaṃ gataḥ // 9.58.21 tavāparādhād asmābhir bhrātaras te mahārathāḥ / nihatā jñātayaś cānye diṣṭaṃ manye duratyayam // 9.58.22 snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya vihvalāḥ / garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ // 9.58.23 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ / vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ // 9.58.24 adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ / kim abravīt tadā sūta baladevo mahābalaḥ // 9.59.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ / kṛtavān rauhiṇeyo yat tan mamācakṣva saṃjaya // 9.59.2 śirasy abhihataṃ dṛṣṭvā bhīmasenena te sutam / rāmaḥ praharatāṃ śreṣṭhaś cukrodha balavad balī // 9.59.3 tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ / kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmety uvāca ha // 9.59.4 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame / naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ // 9.59.5 adho nābhyā na hantavyam iti śāstrasya niścayaḥ / ayaṃ tv aśāstravin mūḍhaḥ svacchandāt saṃpravartate // 9.59.6 tasya tat tad bruvāṇasya roṣaḥ samabhavan mahān / tato lāṅgalam udyamya bhīmam abhyadravad balī // 9.59.7 tasyordhvabāhoḥ sadṛśaṃ rūpam āsīn mahātmanaḥ / bahudhātuvicitrasya śvetasyeva mahāgireḥ // 9.59.8 tam utpatantaṃ jagrāha keśavo vinayānataḥ / bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī // 9.59.9 sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ / nabhogatau yathā rājaṃś candrasūryau dinakṣaye // 9.59.10 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ / ātmavṛddhir mitravṛddhir mitramitrodayas tathā // 9.59.11 viparītaṃ dviṣatsv etat ṣaḍvidhā vṛddhir ātmanaḥ // 9.59.11.2 ātmany api ca mitreṣu viparītaṃ yadā bhavet / tadā vidyān manojyānim āśu śāntikaro bhavet // 9.59.12 asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ / svakāḥ pitṛṣvasuḥ putrās te parair nikṛtā bhṛśam // 9.59.13 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha / suyodhanasya gadayā bhaṅktāsmy ūrū mahāhave // 9.59.14 iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale // 9.59.14.2 maitreyeṇābhiśaptaś ca pūrvam eva maharṣiṇā / ūrū bhetsyati te bhīmo gadayeti paraṃtapa // 9.59.15 ato doṣaṃ na paśyāmi mā krudhas tvaṃ pralambahan // 9.59.15.2 yaunair hārdaiś ca saṃbandhaiḥ saṃbaddhāḥ smeha pāṇḍavaiḥ / teṣāṃ vṛddhyābhivṛddhir no mā krudhaḥ puruṣarṣabha // 9.59.16 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati / arthaś cātyarthalubdhasya kāmaś cātiprasaṅginaḥ // 9.59.17 dharmārthau dharmakāmau ca kāmārthau cāpy apīḍayan / dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute // 9.59.18 tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt / bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām // 9.59.19 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ / bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ // 9.59.20 prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca / ānṛṇyaṃ yātu vairasya pratijñāyāś ca pāṇḍavaḥ // 9.59.21 dharmacchalam api śrutvā keśavāt sa viśāṃ pate / naiva prītamanā rāmo vacanaṃ prāha saṃsadi // 9.59.22 hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam / jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ // 9.59.23 duryodhano 'pi dharmātmā gatiṃ yāsyati śāśvatīm / ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ // 9.59.24 yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca / hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ // 9.59.25 ity uktvā ratham āsthāya rauhiṇeyaḥ pratāpavān / śvetābhraśikharākāraḥ prayayau dvārakāṃ prati // 9.59.26 pāñcālāś ca savārṣṇeyāḥ pāṇḍavāś ca viśāṃ pate / rāme dvāravatīṃ yāte nātipramanaso 'bhavan // 9.59.27 tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham / śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam // 9.59.28 dharmarāja kimarthaṃ tvam adharmam anumanyase / hatabandhor yad etasya patitasya vicetasaḥ // 9.59.29 duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā / upaprekṣasi kasmāt tvaṃ dharmajñaḥ san narādhipa // 9.59.30 na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ / padā mūrdhny aspṛśat krodhān na ca hṛṣye kulakṣaye // 9.59.31 nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam / bahūni paruṣāṇy uktvā vanaṃ prasthāpitāḥ sma ha // 9.59.32 bhīmasenasya tad duḥkham atīva hṛdi vartate / iti saṃcintya vārṣṇeya mayaitat samupekṣitam // 9.59.33 tasmād dhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam / labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte // 9.59.34 ity ukte dharmarājena vāsudevo 'bravīd idam / kāmam astv evam iti vai kṛcchrād yadukulodvahaḥ // 9.59.35 ity ukto vāsudevena bhīmapriyahitaiṣiṇā / anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi // 9.59.36 bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ / abhivādyāgrataḥ sthitvā saṃprahṛṣṭaḥ kṛtāñjaliḥ // 9.59.37 provāca sumahātejā dharmarājaṃ yudhiṣṭhiram / harṣād utphullanayano jitakāśī viśāṃ pate // 9.59.38 tavādya pṛthivī rājan kṣemā nihatakaṇṭakā / tāṃ praśādhi mahārāja svadharmam anupālayan // 9.59.39 yas tu kartāsya vairasya nikṛtyā nikṛtipriyaḥ / so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate // 9.59.40 duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ / rādheyaḥ śakuniś cāpi nihatās tava śatravaḥ // 9.59.41 seyaṃ ratnasamākīrṇā mahī savanaparvatā / upāvṛttā mahārāja tvām adya nihatadviṣam // 9.59.42 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ / kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā // 9.59.43 diṣṭyā gatas tvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ / diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ // 9.59.44 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge / pāṇḍavāḥ sṛñjayāś caiva kim akurvata saṃjaya // 9.60.1 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge / siṃheneva mahārāja mattaṃ vanagajaṃ vane // 9.60.2 prahṛṣṭamanasas tatra kṛṣṇena saha pāṇḍavāḥ / pāñcālāḥ sṛñjayāś caiva nihate kurunandane // 9.60.3 āvidhyann uttarīyāṇi siṃhanādāṃś ca nedire / naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā // 9.60.4 dhanūṃṣy anye vyākṣipanta jyāś cāpy anye tathākṣipan / dadhmur anye mahāśaṅkhān anye jaghnuś ca dundubhīḥ // 9.60.5 cikrīḍuś ca tathaivānye jahasuś ca tavāhitāḥ / abruvaṃś cāsakṛd vīrā bhīmasenam idaṃ vacaḥ // 9.60.6 duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam / kauravendraṃ raṇe hatvā gadayātikṛtaśramam // 9.60.7 indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge / tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ // 9.60.8 carantaṃ vividhān mārgān maṇḍalāni ca sarvaśaḥ / duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt // 9.60.9 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam / aśakyam etad anyena saṃpādayitum īdṛśam // 9.60.10 kuñjareṇeva mattena vīra saṃgrāmamūrdhani / duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā // 9.60.11 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam / duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha // 9.60.12 ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram / mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā // 9.60.13 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca / bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ // 9.60.14 evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ / tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata // 9.60.15 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ / adyāpi na vihṛṣyanti tāni tad viddhi bhārata // 9.60.16 ity abruvan bhīmasenaṃ vātikās tatra saṃgatāḥ // 9.60.16.2 tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha / bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ // 9.60.17 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ / asakṛd vāgbhir ugrābhir nihato hy eṣa mandadhīḥ // 9.60.18 tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ / lubdhaḥ pāpasahāyaś ca suhṛdāṃ śāsanātigaḥ // 9.60.19 bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ / pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān // 9.60.20 naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ / kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā // 9.60.21 ratheṣv ārohata kṣipraṃ gacchāmo vasudhādhipāḥ / diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ // 9.60.22 iti śrutvā tv adhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ / amarṣavaśam āpanna udatiṣṭhad viśāṃ pate // 9.60.23 sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm / dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat // 9.60.24 ardhonnataśarīrasya rūpam āsīn nṛpasya tat / kruddhasyāśīviṣasyeva cchinnapucchasya bhārata // 9.60.25 prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan / duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat // 9.60.26 kaṃsadāsasya dāyāda na te lajjāsty anena vai / adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ // 9.60.27 ūrū bhindhīti bhīmasya smṛtiṃ mithyā prayacchatā / kiṃ na vijñātam etan me yad arjunam avocathāḥ // 9.60.28 ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ / jihmair upāyair bahubhir na te lajjā na te ghṛṇā // 9.60.29 ahany ahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat / śikhaṇḍinaṃ puraskṛtya ghātitas te pitāmahaḥ // 9.60.30 aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate / ācāryo nyāsitaḥ śastraṃ kiṃ tan na viditaṃ mama // 9.60.31 sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān / pātyamānas tvayā dṛṣṭo na cainaṃ tvam avārayaḥ // 9.60.32 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca / ghaṭotkace vyaṃsayathāḥ kas tvattaḥ pāpakṛttamaḥ // 9.60.33 chinnabāhuḥ prāyagatas tathā bhūriśravā balī / tvayā nisṛṣṭena hataḥ śaineyena durātmanā // 9.60.34 kurvāṇaś cottamaṃ karma karṇaḥ pārthajigīṣayā / vyaṃsanenāśvasenasya pannagendrasutasya vai // 9.60.35 punaś ca patite cakre vyasanārtaḥ parājitaḥ / pātitaḥ samare karṇaś cakravyagro 'graṇīr nṛṇām // 9.60.36 yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge / ṛjunā pratiyudhyethā na te syād vijayo dhruvam // 9.60.37 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ / svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ // 9.60.38 hatas tvam asi gāndhāre sabhrātṛsutabāndhavaḥ / sagaṇaḥ sasuhṛc caiva pāpamārgam anuṣṭhitaḥ // 9.60.39 tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau / karṇaś ca nihataḥ saṃkhye tava śīlānuvartakaḥ // 9.60.40 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi / pāṇḍavebhyaḥ svarājyārdhaṃ lobhāc chakuniniścayāt // 9.60.41 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ / pradīpitā jatugṛhe mātrā saha sudurmate // 9.60.42 sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā / tadaiva tāvad duṣṭātman vadhyas tvaṃ nirapatrapaḥ // 9.60.43 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā / nikṛtyā yat parājaiṣīs tasmād asi hato raṇe // 9.60.44 jayadrathena pāpena yat kṛṣṇā kleśitā vane / yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame // 9.60.45 abhimanyuś ca yad bāla eko bahubhir āhave / tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe // 9.60.46 adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā / mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā // 9.60.47 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām / tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā // 9.60.48 devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ / aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā // 9.60.49 sasuhṛt sānubandhaś ca svargaṃ gantāham acyuta / yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha // 9.60.50 asya vākyasya nidhane kururājasya bhārata / apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām // 9.60.51 avādayanta gandharvā jaguś cāpsarasāṃ gaṇāḥ / siddhāś ca mumucur vācaḥ sādhu sādhv iti bhārata // 9.60.52 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ / vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham // 9.60.53 atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ / duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman // 9.60.54 hatāṃś cādharmataḥ śrutvā śokārtāḥ śuśucur hi te / bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca // 9.60.55 tāṃs tu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ / provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ // 9.60.56 naiṣa śakyo 'tiśīghrāstras te ca sarve mahārathāḥ / ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave // 9.60.57 upāyā vihitā hy ete mayā tasmān narādhipāḥ / anyathā pāṇḍaveyānāṃ nābhaviṣyaj jayaḥ kva cit // 9.60.58 te hi sarve mahātmānaś catvāro 'tirathā bhuvi / na śakyā dharmato hantuṃ lokapālair api svayam // 9.60.59 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ / na śakyo dharmato hantuṃ kālenāpīha daṇḍinā // 9.60.60 na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ / mithyāvadhyās tathopāyair bahavaḥ śatravo 'dhikāḥ // 9.60.61 pūrvair anugato mārgo devair asuraghātibhiḥ / sadbhiś cānugataḥ panthāḥ sa sarvair anugamyate // 9.60.62 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe / sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ // 9.60.63 vāsudevavacaḥ śrutvā tadānīṃ pāṇḍavaiḥ saha / pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat // 9.60.64 tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ / hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ // 9.60.65 tatas te prayayuḥ sarve nivāsāya mahīkṣitaḥ / śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ // 9.61.1 pāṇḍavān gacchataś cāpi śibiraṃ no viśāṃ pate / maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakis tathā // 9.61.2 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāś ca sarvaśaḥ / sarve cānye maheṣvāsā yayuḥ svaśibirāṇy uta // 9.61.3 tatas te prāviśan pārthā hatatviṭkaṃ hateśvaram / duryodhanasya śibiraṃ raṅgavad visṛte jane // 9.61.4 gatotsavaṃ puram iva hṛtanāgam iva hradam / strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyair adhiṣṭhitam // 9.61.5 tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ / kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ // 9.61.6 śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ / avaterur mahārāja rathebhyo rathasattamāḥ // 9.61.7 tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ / sthitaḥ priyahite nityam atīva bharatarṣabha // 9.61.8 avaropaya gāṇḍīvam akṣayyau ca maheṣudhī / athāham avarokṣyāmi paścād bharatasattama // 9.61.9 svayaṃ caivāvaroha tvam etac chreyas tavānagha / tac cākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ // 9.61.10 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām / avārohata medhāvī rathād gāṇḍīvadhanvanaḥ // 9.61.11 athāvatīrṇe bhūtānām īśvare sumahātmani / kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ // 9.61.12 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ / atha dīpto 'gninā hy āśu prajajvāla mahīpate // 9.61.13 sopāsaṅgaḥ saraśmiś ca sāśvaḥ sayugabandhuraḥ / bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ // 9.61.14 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho / abhavan vismitā rājann arjunaś cedam abravīt // 9.61.15 kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca / govinda kasmād bhagavan ratho dagdho 'yam agninā // 9.61.16 kim etan mahad āścaryam abhavad yadunandana / tan me brūhi mahābāho śrotavyaṃ yadi manyase // 9.61.17 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna / madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa // 9.61.18 idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā / mayā vimuktaḥ kaunteya tvayy adya kṛtakarmaṇi // 9.61.19 īṣad utsmayamānaś ca bhagavān keśavo 'rihā / pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata // 9.61.20 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ / diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ // 9.61.21 tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau / muktā vīrakṣayād asmāt saṃgrāmān nihatadviṣaḥ // 9.61.22 kṣipram uttarakālāni kuru kāryāṇi bhārata // 9.61.22.2 upayātam upaplavyaṃ saha gāṇḍīvadhanvanā / ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ // 9.61.23 eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ / rakṣitavyo mahābāho sarvāsv āpatsv iti prabho // 9.61.24 tava caivaṃ bruvāṇasya tathety evāham abruvam // 9.61.24.2 sa savyasācī guptas te vijayī ca nareśvara / bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ // 9.61.25 mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt // 9.61.25.2 evam uktas tu kṛṣṇena dharmarājo yudhiṣṭhiraḥ / hṛṣṭaromā mahārāja pratyuvāca janārdanam // 9.61.26 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana / kas tvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ // 9.61.27 bhavatas tu prasādena saṃgrāme bahavo jitāḥ / mahāraṇagataḥ pārtho yac ca nāsīt parāṅmukhaḥ // 9.61.28 tathaiva ca mahābāho paryāyair bahubhir mayā / karmaṇām anusaṃtānaṃ tejasaś ca gatiḥ śubhā // 9.61.29 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt / yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ // 9.61.30 ity evam ukte te vīrāḥ śibiraṃ tava bhārata / praviśya pratyapadyanta kośaratnarddhisaṃcayān // 9.61.31 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān / bhūṣaṇāny atha mukhyāni kambalāny ajināni ca // 9.61.32 dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca // 9.61.32.2 te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha / udakrośan maheṣvāsā narendra vijitārayaḥ // 9.61.33 te tu vīrāḥ samāśvasya vāhanāny avamucya ca / atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakis tathā // 9.61.34 athābravīn mahārāja vāsudevo mahāyaśāḥ / asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ // 9.61.35 tathety uktvā ca te sarve pāṇḍavāḥ sātyakis tathā / vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ // 9.61.36 te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa / nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ // 9.61.37 tataḥ saṃpreṣayām āsur yādavaṃ nāgasāhvayam / sa ca prāyāj javenāśu vāsudevaḥ pratāpavān // 9.61.38 dārukaṃ ratham āropya yena rājāmbikāsutaḥ // 9.61.38.2 tam ūcuḥ saṃprayāsyantaṃ sainyasugrīvavāhanam / pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm // 9.61.39 sa prāyāt pāṇḍavair uktas tat puraṃ sātvatāṃ varaḥ / āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām // 9.61.40 kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ / gāndhāryāḥ preṣayām āsa vāsudevaṃ paraṃtapam // 9.62.1 yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati / na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam // 9.62.2 nihateṣu tu yodheṣu hate duryodhane tathā / pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi // 9.62.3 vidrute śibire śūnye prāpte yaśasi cottame / kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ // 9.62.4 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me / yatrāgamad ameyātmā svayam eva janārdanaḥ // 9.62.5 tattvato vai samācakṣva sarvam adhvaryusattama / yac cātra kāraṇaṃ brahman kāryasyāsya viniścaye // 9.62.6 tvadyukto 'yam anupraśno yan māṃ pṛcchasi pārthiva / tat te 'haṃ saṃpravakṣyāmi yathāvad bharatarṣabha // 9.62.7 hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge / vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam // 9.62.8 anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata / yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat // 9.62.9 cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām / ghoreṇa tapasā yuktāṃ trailokyam api sā dahet // 9.62.10 tasya cintayamānasya buddhiḥ samabhavat tadā / gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet // 9.62.11 sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam / mānasenāgninā kruddhā bhasmasān naḥ kariṣyati // 9.62.12 kathaṃ duḥkham idaṃ tīvraṃ gāndhārī prasahiṣyati / śrutvā vinihataṃ putraṃ chalenājihmayodhinam // 9.62.13 evaṃ vicintya bahudhā bhayaśokasamanvitaḥ / vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata // 9.62.14 tava prasādād govinda rājyaṃ nihatakaṇṭakam / aprāpyaṃ manasāpīha prāptam asmābhir acyuta // 9.62.15 pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe / vimardaḥ sumahān prāptas tvayā yādavanandana // 9.62.16 tvayā devāsure yuddhe vadhārtham amaradviṣām / yathā sāhyaṃ purā dattaṃ hatāś ca vibudhadviṣaḥ // 9.62.17 sāhyaṃ tathā mahābāho dattam asmākam acyuta / sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam // 9.62.18 yadi na tvaṃ bhaven nāthaḥ phalgunasya mahāraṇe / kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ // 9.62.19 gadāprahārā vipulāḥ parighaiś cāpi tāḍanam / śaktibhir bhiṇḍipālaiś ca tomaraiḥ saparaśvadhaiḥ // 9.62.20 vācaś ca paruṣāḥ prāptās tvayā hy asmaddhitaiṣiṇā / tāś ca te saphalāḥ sarvā hate duryodhane 'cyuta // 9.62.21 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava / sā hi nityaṃ mahābhāgā tapasogreṇa karśitā // 9.62.22 putrapautravadhaṃ śrutvā dhruvaṃ naḥ saṃpradhakṣyati / tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama // 9.62.23 kaś ca tāṃ krodhadīptākṣīṃ putravyasanakarśitām / vīkṣituṃ puruṣaḥ śaktas tvām ṛte puruṣottama // 9.62.24 tatra me gamanaṃ prāptaṃ rocate tava mādhava / gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama // 9.62.25 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ / hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ // 9.62.26 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi / pitāmahaś ca bhagavān kṛṣṇas tatra bhaviṣyati // 9.62.27 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam / kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā // 9.62.28 dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ / āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām // 9.62.29 keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ / nyavedayad rathaṃ sajjaṃ keśavāya mahātmane // 9.62.30 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ / jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ // 9.62.31 tataḥ prāyān mahārāja mādhavo bhagavān rathī / nāgasāhvayam āsādya praviveśa ca vīryavān // 9.62.32 praviśya nagaraṃ vīro rathaghoṣeṇa nādayan / vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt // 9.62.33 abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam / pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam // 9.62.34 pādau prapīḍya kṛṣṇasya rājñaś cāpi janārdanaḥ / abhyavādayad avyagro gāndhārīṃ cāpi keśavaḥ // 9.62.35 tatas tu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ / pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha // 9.62.36 sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam / prakṣālya vāriṇā netre ācamya ca yathāvidhi // 9.62.37 uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ // 9.62.37.2 na te 'sty aviditaṃ kiṃ cid bhūtabhavyasya bhārata / kālasya ca yathā vṛttaṃ tat te suviditaṃ prabho // 9.62.38 yad idaṃ pāṇḍavaiḥ sarvais tava cittānurodhibhiḥ / kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata // 9.62.39 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ / dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ // 9.62.40 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ / anye ca bahavaḥ kleśās tv aśaktair iva nityadā // 9.62.41 mayā ca svayam āgamya yuddhakāla upasthite / sarvalokasya sāṃnidhye grāmāṃs tvaṃ pañca yācitaḥ // 9.62.42 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ / tavāparādhān nṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam // 9.62.43 bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca / droṇena ca saputreṇa vidureṇa ca dhīmatā // 9.62.44 yācitas tvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi // 9.62.44.2 kālopahatacitto hi sarvo muhyati bhārata / yathā mūḍho bhavān pūrvam asminn arthe samudyate // 9.62.45 kim anyat kālayogād dhi diṣṭam eva parāyaṇam / mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya // 9.62.46 alpo 'py atikramo nāsti pāṇḍavānāṃ mahātmanām / dharmato nyāyataś caiva snehataś ca paraṃtapa // 9.62.47 etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam / asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati // 9.62.48 kulaṃ vaṃśaś ca piṇḍaś ca yac ca putrakṛtaṃ phalam / gāndhāryās tava caivādya pāṇḍaveṣu pratiṣṭhitam // 9.62.49 etat sarvam anudhyātvā ātmanaś ca vyatikramam / śivena pāṇḍavān dhyāhi namas te bharatarṣabha // 9.62.50 jānāsi ca mahābāho dharmarājasya yā tvayi / bhaktir bharataśārdūla snehaś cāpi svabhāvataḥ // 9.62.51 etac ca kadanaṃ kṛtvā śatrūṇām apakāriṇām / dahyate sma divārātraṃ na ca śarmādhigacchati // 9.62.52 tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm / sa śocan bharataśreṣṭha na śāntim adhigacchati // 9.62.53 hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati / putraśokābhisaṃtaptaṃ buddhivyākulitendriyam // 9.62.54 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ / uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām // 9.62.55 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate / tvatsamā nāsti loke 'sminn adya sīmantinī śubhe // 9.62.56 jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau / dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam // 9.62.57 uktavaty asi kalyāṇi na ca te tanayaiḥ śrutam // 9.62.57.2 duryodhanas tvayā cokto jayārthī paruṣaṃ vacaḥ / śṛṇu mūḍha vaco mahyaṃ yato dharmas tato jayaḥ // 9.62.58 tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje / evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ // 9.62.59 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadā cana // 9.62.59.2 śaktā cāsi mahābhāge pṛthivīṃ sacarācarām / cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt // 9.62.60 vāsudevavacaḥ śrutvā gāndhārī vākyam abravīt / evam etan mahābāho yathā vadasi keśava // 9.62.61 ādhibhir dahyamānāyā matiḥ saṃcalitā mama / sā me vyavasthitā śrutvā tava vākyaṃ janārdana // 9.62.62 rājñas tv andhasya vṛddhasya hataputrasya keśava / tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara // 9.62.63 etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā / putraśokābhisaṃtaptā gāndhārī praruroda ha // 9.62.64 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām / hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ // 9.62.65 samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ / drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ // 9.62.66 tatas tvarita utthāya pādau mūrdhnā praṇamya ca / dvaipāyanasya rājendra tataḥ kauravam abravīt // 9.62.67 āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ / drauṇeḥ pāpo 'sty abhiprāyas tenāsmi sahasotthitaḥ // 9.62.68 pāṇḍavānāṃ vadhe rātrau buddhis tena pradarśitā // 9.62.68.2 etac chrutvā tu vacanaṃ gāndhāryā sahito 'bravīt / dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam // 9.62.69 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya / bhūyas tvayā sameṣyāmi kṣipram eva janārdana // 9.62.70 prāyāt tatas tu tvarito dārukeṇa sahācyutaḥ // 9.62.70.2 vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram / āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ // 9.62.71 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha / śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavān nṛpa // 9.62.72 āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān / tac ca tebhyaḥ samākhyāya sahitas taiḥ samāviśat // 9.62.73 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ / śauṭīramānī putro me kāny abhāṣata saṃjaya // 9.63.1 atyarthaṃ kopano rājā jātavairaś ca pāṇḍuṣu / vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave // 9.63.2 śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa / rājñā yad uktaṃ bhagnena tasmin vyasana āgate // 9.63.3 bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ / yamayan mūrdhajāṃs tatra vīkṣya caiva diśo daśa // 9.63.4 keśān niyamya yatnena niḥśvasann urago yathā / saṃrambhāśruparītābhyāṃ netrābhyām abhivīkṣya mām // 9.63.5 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ / prakīrṇān mūrdhajān dhunvan dantair dantān upaspṛśan // 9.63.6 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt // 9.63.6.2 bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare / gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare // 9.63.7 aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi / imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ // 9.63.8 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ / kālaṃ prāpya mahābāho na kaś cid ativartate // 9.63.9 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare / yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ // 9.63.10 bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ / bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati // 9.63.11 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam / yena te satsu nirvedaṃ gamiṣyantīti me matiḥ // 9.63.12 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam / ko vā samayabhettāraṃ budhaḥ saṃmantum arhati // 9.63.13 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ / yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ // 9.63.14 kiṃ nu citram atas tv adya bhagnasakthasya yan mama / kruddhena bhīmasenena pādena mṛditaṃ śiraḥ // 9.63.15 pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu / evaṃ kuryān naro yo hi sa vai saṃjaya pūjitaḥ // 9.63.16 abhijñau kṣatradharmasya mama mātā pitā ca me / tau hi saṃjaya duḥkhārtau vijñāpyau vacanān mama // 9.63.17 iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā / mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya // 9.63.18 dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam / amitrā bādhitāḥ sarve ko nu svantataro mayā // 9.63.19 yātāni pararāṣṭrāṇi nṛpā bhuktāś ca dāsavat / priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā // 9.63.20 mānitā bāndhavāḥ sarve mānyaḥ saṃpūjito janaḥ / tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā // 9.63.21 ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ / ājāneyais tathā yātaṃ ko nu svantataro mayā // 9.63.22 adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam / svadharmeṇa jitā lokāḥ ko nu svantataro mayā // 9.63.23 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ / diṣṭyā me vipulā lakṣmīr mṛte tv anyaṃ gatā vibho // 9.63.24 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām / nidhanaṃ tan mayā prāptaṃ ko nu svantataro mayā // 9.63.25 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavaj jitaḥ / diṣṭyā na vimatiṃ kāṃ cid bhajitvā tu parājitaḥ // 9.63.26 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā / evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ // 9.63.27 aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ / kṛpaḥ śāradvataś caiva vaktavyā vacanān mama // 9.63.28 adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ / viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha // 9.63.29 vātikāṃś cābravīd rājā putras te satyavikramaḥ / adharmād bhīmasenena nihato 'haṃ yathā raṇe // 9.63.30 so 'haṃ droṇaṃ svargagataṃ śalyakarṇāv ubhau tathā / vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam // 9.63.31 jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam / saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham // 9.63.32 duḥśāsanapurogāṃś ca bhrātṝn ātmasamāṃs tathā / dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāv ubhau // 9.63.33 etāṃś cānyāṃś ca subahūn madīyāṃś ca sahasraśaḥ / pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvagaḥ // 9.63.34 kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama / rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati // 9.63.35 snuṣābhiḥ prasnuṣābhiś ca vṛddho rājā pitā mama / gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate // 9.63.36 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā / vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā // 9.63.37 yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ / kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama // 9.63.38 samantapañcake puṇye triṣu lokeṣu viśrute / ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān // 9.63.39 tato janasahasrāṇi bāṣpapūrṇāni māriṣa / pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa // 9.63.40 sasāgaravanā ghorā pṛthivī sacarācarā / cacālātha sanirhrādā diśaś caivāvilābhavan // 9.63.41 te droṇaputram āsādya yathāvṛttaṃ nyavedayan / vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam // 9.63.42 tad ākhyāya tataḥ sarve droṇaputrasya bhārata / dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam // 9.63.43 vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam / hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ // 9.64.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ / aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ // 9.64.2 tvaritā javanair aśvair āyodhanam upāgaman // 9.64.2.2 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam / prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane // 9.64.3 bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam / mahāgajam ivāraṇye vyādhena vinipātitam // 9.64.4 vivartamānaṃ bahuśo rudhiraughapariplutam / yadṛcchayā nipatitaṃ cakram ādityagocaram // 9.64.5 mahāvātasamutthena saṃśuṣkam iva sāgaram / pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam // 9.64.6 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam / vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ // 9.64.7 yathā dhanaṃ lipsamānair bhṛtyair nṛpatisattamam // 9.64.7.2 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam / sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā // 9.64.8 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam / moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ // 9.64.9 avatīrya rathebhyas tu prādravan rājasaṃnidhau / duryodhanaṃ ca saṃprekṣya sarve bhūmāv upāviśan // 9.64.10 tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan / uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram // 9.64.11 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃ cid eva hi / yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ // 9.64.12 bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm / katham eko 'dya rājendra tiṣṭhase nirjane vane // 9.64.13 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham / nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha // 9.64.14 duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃ cana / lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ // 9.64.15 eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ / satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam // 9.64.16 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva / sā ca te mahatī senā kva gatā pārthivottama // 9.64.17 durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare / yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ // 9.64.18 adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate / bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam // 9.64.19 tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ / uvāca rājan putras te prāptakālam idaṃ vacaḥ // 9.64.20 vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan / kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ // 9.64.21 īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate / vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ // 9.64.22 so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ / pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ // 9.64.23 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃ cid āpadi / diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ // 9.64.24 utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā / diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ // 9.64.25 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt / svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam // 9.64.26 mā bhavanto 'nutapyantāṃ sauhṛdān nidhanena me / yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ // 9.64.27 manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ / tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt // 9.64.28 sa mayā samanuprāpto nāsmi śocyaḥ kathaṃ cana / kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ // 9.64.29 yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam // 9.64.29.2 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ / tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam // 9.64.30 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam / drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye // 9.64.31 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca / bāṣpavihvalayā vācā rājānam idam abravīt // 9.64.32 pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā / na tathā tena tapyāmi yathā rājaṃs tvayādya vai // 9.64.33 śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho / iṣṭāpūrtena dānena dharmeṇa sukṛtena ca // 9.64.34 adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ / sarvopāyair hi neṣyāmi pretarājaniveśanam // 9.64.35 anujñāṃ tu mahārāja bhavān me dātum arhati // 9.64.35.2 iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ / manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt // 9.64.36 ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya // 9.64.36.2 sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ / kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat // 9.64.37 tam abravīn mahārāja putras tava viśāṃ pate / mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām // 9.64.38 senāpatyena bhadraṃ te mama ced icchasi priyam // 9.64.38.2 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ / vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ // 9.64.39 rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ / drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat // 9.64.40 so 'bhiṣikto mahārāja pariṣvajya nṛpottamam / prayayau siṃhanādena diśaḥ sarvā vinādayan // 9.64.41 duryodhano 'pi rājendra śoṇitaughapariplutaḥ / tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām // 9.64.42 apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa / śokasaṃvignamanasaś cintādhyānaparābhavan // 9.64.43 tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ / upāstamayavelāyāṃ śibirābhyāśam āgatāḥ // 10.1.1 vimucya vāhāṃs tvaritā bhītāḥ samabhavaṃs tadā / gahanaṃ deśam āsādya pracchannā nyaviśanta te // 10.1.2 senāniveśam abhito nātidūram avasthitāḥ / nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ // 10.1.3 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan / śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām // 10.1.4 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ / te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ // 10.1.5 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ / rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ // 10.1.6 aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya / yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ // 10.1.7 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā / pāṇḍavaiḥ samare putro nihato mama saṃjaya // 10.1.8 na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ / yat sametya raṇe pārthaiḥ putro mama nipātitaḥ // 10.1.9 adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya / hataṃ putraśataṃ śrutvā yan na dīrṇaṃ sahasradhā // 10.1.10 kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati / na hy ahaṃ pāṇḍaveyasya viṣaye vastum utsahe // 10.1.11 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya / preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt // 10.1.12 ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya / katham adya bhaviṣyāmi preṣyabhūto durantakṛt // 10.1.13 kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya / yena putraśataṃ pūrṇam ekena nihataṃ mama // 10.1.14 kṛtaṃ satyaṃ vacas tasya vidurasya mahātmanaḥ / akurvatā vacas tena mama putreṇa saṃjaya // 10.1.15 adharmeṇa hate tāta putre duryodhane mama / kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya // 10.1.16 gatvā tu tāvakā rājan nātidūram avasthitāḥ / apaśyanta vanaṃ ghoraṃ nānādrumalatākulam // 10.1.17 te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ / sūryāstamayavelāyām āseduḥ sumahad vanam // 10.1.18 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam / nānādrumalatācchannaṃ nānāvyālaniṣevitam // 10.1.19 nānātoyasamākīrṇaṃ taḍāgair upaśobhitam / padminīśatasaṃchannaṃ nīlotpalasamāyutam // 10.1.20 praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ / śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśus tataḥ // 10.1.21 upetya tu tadā rājan nyagrodhaṃ te mahārathāḥ / dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim // 10.1.22 te 'vatīrya rathebhyas tu vipramucya ca vājinaḥ / upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho // 10.1.23 tato 'staṃ parvataśreṣṭham anuprāpte divākare / sarvasya jagato dhātrī śarvarī samapadyata // 10.1.24 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam / nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ // 10.1.25 īṣac cāpi pravalganti ye sattvā rātricāriṇaḥ / divācarāś ca ye sattvās te nidrāvaśam āgatāḥ // 10.1.26 rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ / kravyādāś ca pramuditā ghorā prāptā ca śarvarī // 10.1.27 tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ / kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam // 10.1.28 tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ / tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam // 10.1.29 nidrayā ca parītāṅgā niṣedur dharaṇītale / śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ // 10.1.30 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau / sukhocitāv aduḥkhārhau niṣaṇṇau dharaṇītale // 10.1.31 tau tu suptau mahārāja śramaśokasamanvitau // 10.1.31.2 krodhāmarṣavaśaṃ prāpto droṇaputras tu bhārata / naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan // 10.1.32 na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā / vīkṣāṃ cakre mahābāhus tad vanaṃ ghoradarśanam // 10.1.33 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam / apaśyata mahābāhur nyagrodhaṃ vāyasāyutam // 10.1.34 tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan / sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ // 10.1.35 supteṣu teṣu kākeṣu visrabdheṣu samantataḥ / so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam // 10.1.36 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam / sudīrghaghoṇānakharaṃ suparṇam iva veginam // 10.1.37 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ / nyagrodhasya tataḥ śākhāṃ prārthayām āsa bhārata // 10.1.38 saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ / suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ // 10.1.39 keṣāṃ cid acchinat pakṣāñ śirāṃsi ca cakarta ha / caraṇāṃś caiva keṣāṃ cid babhañja caraṇāyudhaḥ // 10.1.40 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ / teṣāṃ śarīrāvayavaiḥ śarīraiś ca viśāṃ pate // 10.1.41 nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat // 10.1.41.2 tāṃs tu hatvā tataḥ kākān kauśiko mudito 'bhavat / pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ // 10.1.42 tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi / tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat // 10.1.43 upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge / śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaś ca me mataḥ // 10.1.44 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ / balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ // 10.1.45 rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā // 10.1.45.2 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm / nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ // 10.1.46 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān // 10.1.46.2 tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet / taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ // 10.1.47 yac cāpy atra bhaved vācyaṃ garhitaṃ lokaninditam / kartavyaṃ tan manuṣyeṇa kṣatradharmeṇa vartatā // 10.1.48 ninditāni ca sarvāṇi kutsitāni pade pade / sopadhāni kṛtāny eva pāṇḍavair akṛtātmabhiḥ // 10.1.49 asminn arthe purā gītau śrūyete dharmacintakaiḥ / ślokau nyāyam avekṣadbhis tattvārthaṃ tattvadarśibhiḥ // 10.1.50 pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ / prasthāne ca praveśe ca prahartavyaṃ ripor balam // 10.1.51 nidrārtam ardharātre ca tathā naṣṭapraṇāyakam / bhinnayodhaṃ balaṃ yac ca dvidhā yuktaṃ ca yad bhavet // 10.1.52 ity evaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe / pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān // 10.1.53 sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ / suptau prābodhayat tau tu mātulaṃ bhojam eva ca // 10.1.54 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ / sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt // 10.1.55 hato duryodhano rājā ekavīro mahābalaḥ / yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha // 10.1.56 ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ / pātito bhīmasenena ekādaśacamūpatiḥ // 10.1.57 vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam / mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā // 10.1.58 vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca / dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn // 10.1.59 vāditraghoṣas tumulo vimiśraḥ śaṅkhanisvanaiḥ / anilenerito ghoro diśaḥ pūrayatīva hi // 10.1.60 aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām / siṃhanādaś ca śūrāṇāṃ śrūyate sumahān ayam // 10.1.61 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam / rathanemisvanāś caiva śrūyante lomaharṣaṇāḥ // 10.1.62 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam / vayam eva trayaḥ śiṣṭās tasmin mahati vaiśase // 10.1.63 ke cin nāgaśataprāṇāḥ ke cit sarvāstrakovidāḥ / nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam // 10.1.64 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ / yathā hy asyedṛśī niṣṭhā kṛte kārye 'pi duṣkare // 10.1.65 bhavatos tu yadi prajñā na mohād apacīyate / vyāpanne 'smin mahaty arthe yan naḥ śreyas tad ucyatām // 10.1.66 śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho / mamāpi tu vacaḥ kiṃ cic chṛṇuṣvādya mahābhuja // 10.2.1 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ / daive puruṣakāre ca paraṃ tābhyāṃ na vidyate // 10.2.2 na hi daivena sidhyanti karmāṇy ekena sattama / na cāpi karmaṇaikena dvābhyāṃ siddhis tu yogataḥ // 10.2.3 tābhyām ubhābhyāṃ sarvārthā nibaddhā hy adhamottamāḥ / pravṛttāś caiva dṛśyante nivṛttāś caiva sarvaśaḥ // 10.2.4 parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam / kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam // 10.2.5 utthānaṃ cāpy adaivasya hy anutthānasya daivatam / vyarthaṃ bhavati sarvatra pūrvaṃ kas tatra niścayaḥ // 10.2.6 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite / bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī // 10.2.7 tayor daivaṃ viniścitya svavaśenaiva vartate / prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ // 10.2.8 tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha / viceṣṭantaś ca dṛśyante nivṛttāś ca tathaiva hi // 10.2.9 kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati / tathāsya karmaṇaḥ kartur abhinirvartate phalam // 10.2.10 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam / aphalaṃ dṛśyate loke samyag apy upapāditam // 10.2.11 tatrālasā manuṣyāṇāṃ ye bhavanty amanasvinaḥ / utthānaṃ te vigarhanti prājñānāṃ tan na rocate // 10.2.12 prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi / akṛtvā ca punar duḥkhaṃ karma dṛśyen mahāphalam // 10.2.13 ceṣṭām akurvaṃl labhate yadi kiṃ cid yadṛcchayā / yo vā na labhate kṛtvā durdaśau tāv ubhāv api // 10.2.14 śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate / dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ // 10.2.15 yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam / nāsya vācyaṃ bhavet kiṃ cit tattvaṃ cāpy adhigacchati // 10.2.16 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ / sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ // 10.2.17 evam etad anādṛtya vartate yas tv ato 'nyathā / sa karoty ātmano 'narthān naiṣa buddhimatāṃ nayaḥ // 10.2.18 hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ / kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet // 10.2.19 hīnaṃ puruṣakāreṇa karma tv iha na sidhyati // 10.2.19.2 daivatebhyo namaskṛtya yas tv arthān samyag īhate / dakṣo dākṣiṇyasaṃpanno na sa moghaṃ vihanyate // 10.2.20 samyag īhā punar iyaṃ yo vṛddhān upasevate / āpṛcchati ca yac chreyaḥ karoti ca hitaṃ vacaḥ // 10.2.21 utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ / te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate // 10.2.22 vṛddhānāṃ vacanaṃ śrutvā yo hy utthānaṃ prayojayet / utthānasya phalaṃ samyak tadā sa labhate 'cirāt // 10.2.23 rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ / anīśaś cāvamānī ca sa śīghraṃ bhraśyate śriyaḥ // 10.2.24 so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā / asamarthya samārabdho mūḍhatvād avicintitaḥ // 10.2.25 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha / vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ // 10.2.26 pūrvam apy atiduḥśīlo na dainyaṃ kartum arhati / tapaty arthe vipanne hi mitrāṇām akṛtaṃ vacaḥ // 10.2.27 anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam / asmān apy anayas tasmāt prāpto 'yaṃ dāruṇo mahān // 10.2.28 anena tu mamādyāpi vyasanenopatāpitā / buddhiś cintayataḥ kiṃ cit svaṃ śreyo nāvabudhyate // 10.2.29 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ / te ca pṛṣṭā yathā brūyus tat kartavyaṃ tathā bhavet // 10.2.30 te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha / upapṛcchāmahe gatvā viduraṃ ca mahāmatim // 10.2.31 te pṛṣṭāś ca vadeyur yac chreyo naḥ samanantaram / tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ // 10.2.32 anārambhāt tu kāryāṇāṃ nārthaḥ saṃpadyate kva cit / kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati // 10.2.33 daivenopahatās te tu nātra kāryā vicāraṇā // 10.2.33.2 kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham / aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ // 10.3.1 dahyamānas tu śokena pradīptenāgninā yathā / krūraṃ manas tataḥ kṛtvā tāv ubhau pratyabhāṣata // 10.3.2 puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā / tuṣyanti ca pṛthak sarve prajñayā te svayā svayā // 10.3.3 sarvo hi manyate loka ātmānaṃ buddhimattaram / sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati // 10.3.4 sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā / parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt // 10.3.5 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ / te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt // 10.3.6 tasyaiva tu manuṣyasya sā sā buddhis tadā tadā / kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate // 10.3.7 acintyatvād dhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ / cittavaikalyam āsādya sā sā buddhiḥ prajāyate // 10.3.8 yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi / bheṣajaṃ kurute yogāt praśamārtham ihābhibho // 10.3.9 evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ / prajñayā hi svayā yuktās tāṃ ca nindanti mānavāḥ // 10.3.10 anyayā yauvane martyo buddhyā bhavati mohitaḥ / madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim // 10.3.11 vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm / avāpya puruṣo bhoja kurute buddhivaikṛtam // 10.3.12 ekasminn eva puruṣe sā sā buddhis tadā tadā / bhavaty anityaprajñatvāt sā tasyaiva na rocate // 10.3.13 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati / tasyāṃ prakurute bhāvaṃ sā tasyodyogakārikā // 10.3.14 sarvo hi puruṣo bhoja sādhv etad iti niścitaḥ / kartum ārabhate prīto maraṇādiṣu karmasu // 10.3.15 sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ / ceṣṭante vividhāś ceṣṭā hitam ity eva jānate // 10.3.16 upajātā vyasanajā yeyam adya matir mama / yuvayos tāṃ pravakṣyāmi mama śokavināśinīm // 10.3.17 prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca / varṇe varṇe samādhatta ekaikaṃ guṇavattaram // 10.3.18 brāhmaṇe damam avyagraṃ kṣatriye teja uttamam / dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām // 10.3.19 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ / adakṣo nindyate vaiśyaḥ śūdraś ca pratikūlavān // 10.3.20 so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite / mandabhāgyatayāsmy etaṃ kṣatradharmam anu ṣṭhitaḥ // 10.3.21 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇy asaṃśritam / prakuryāṃ sumahat karma na me tat sādhu saṃmatam // 10.3.22 dhārayitvā dhanur divyaṃ divyāny astrāṇi cāhave / pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi // 10.3.23 so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam / gantāsmi padavīṃ rājñaḥ pituś cāpi mahādyuteḥ // 10.3.24 adya svapsyanti pāñcālā viśvastā jitakāśinaḥ / vimuktayugyakavacā harṣeṇa ca samanvitāḥ // 10.3.25 vayaṃ jitā matāś caiṣāṃ śrāntā vyāyam anena ca // 10.3.25.2 teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake / avaskandaṃ kariṣyāmi śibirasyādya duṣkaram // 10.3.26 tān avaskandya śibire pretabhūtān vicetasaḥ / sūdayiṣyāmi vikramya maghavān iva dānavān // 10.3.27 adya tān sahitān sarvān dhṛṣṭadyumnapurogamān / sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ // 10.3.28 nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama // 10.3.28.2 pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge / pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣv iva // 10.3.29 adyāhaṃ sarvapāñcālān nihatya ca nikṛtya ca / ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃs tathā // 10.3.30 adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm / prahṛtyaikaikaśas tebhyo bhaviṣyāmy anṛṇaḥ pituḥ // 10.3.31 duryodhanasya karṇasya bhīṣmasaindhavayor api / gamayiṣyāmi pāñcālān padavīm adya durgamām // 10.3.32 adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi / virātre pramathiṣyāmi paśor iva śiro balāt // 10.3.33 adya pāñcālapāṇḍūnāṃ śayitān ātmajān niśi / khaḍgena niśitenājau pramathiṣyāmi gautama // 10.3.34 adya pāñcālasenāṃ tāṃ nihatya niśi sauptike / kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate // 10.3.35 diṣṭyā te pratikartavye matir jāteyam acyuta / na tvā vārayituṃ śakto vajrapāṇir api svayam // 10.4.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāv ubhau / adya rātrau viśramasva vimuktakavacadhvajaḥ // 10.4.2 ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ / parān abhimukhaṃ yāntaṃ rathāv āsthāya daṃśitau // 10.4.3 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame / vikramya rathināṃ śreṣṭha pāñcālān sapadānugān // 10.4.4 śaktas tvam asi vikrāntuṃ viśramasva niśām imām / ciraṃ te jāgratas tāta svapa tāvan niśām imām // 10.4.5 viśrāntaś ca vinidraś ca svasthacittaś ca mānada / sametya samare śatrūn vadhiṣyasi na saṃśayaḥ // 10.4.6 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham / jetum utsahate kaś cid api deveṣu pāvakiḥ // 10.4.7 kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā / ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ // 10.4.8 te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ / prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān // 10.4.9 tava hy astrāṇi divyāni mama caiva na saṃśayaḥ / sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ // 10.4.10 te vayaṃ sahitās tāta sarvāñ śatrūn samāgatān / prasahya samare hatvā prītiṃ prāpsyāma puṣkalām // 10.4.11 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham // 10.4.11.2 ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama / anuyāsyāva sahitau dhanvinau paratāpinau // 10.4.12 rathinaṃ tvarayā yāntaṃ rathāv āsthāya daṃśitau // 10.4.12.2 sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave / tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat // 10.4.13 kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani / viharasva yathā śakraḥ sūdayitvā mahāsurān // 10.4.14 tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm / daityasenām iva kruddhaḥ sarvadānavasūdanaḥ // 10.4.15 mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā / na saheta vibhuḥ sākṣād vajrapāṇir api svayam // 10.4.16 na cāhaṃ samare tāta kṛtavarmā tathaiva ca / anirjitya raṇe pāṇḍūn vyapayāsyāva karhi cit // 10.4.17 hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha / nivartiṣyāmahe sarve hatā vā svargagā vayam // 10.4.18 sarvopāyaiḥ sahāyās te prabhāte vayam eva hi / satyam etan mahābāho prabravīmi tavānagha // 10.4.19 evam uktas tato drauṇir mātulena hitaṃ vacaḥ / abravīn mātulaṃ rājan krodhād udvṛtya locane // 10.4.20 āturasya kuto nidrā narasyāmarṣitasya ca / arthāṃś cintayataś cāpi kāmayānasya vā punaḥ // 10.4.21 tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam / yasya bhāgaś caturtho me svapnam ahnāya nāśayet // 10.4.22 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran / hṛdayaṃ nirdahan me 'dya rātryahāni na śāmyati // 10.4.23 yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ / pratyakṣam api te sarvaṃ tan me marmāṇi kṛntati // 10.4.24 kathaṃ hi mādṛśo loke muhūrtam api jīvati / droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomy aham // 10.4.25 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe / sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ // 10.4.26 vilāpo bhagnasakthasya yas tu rājño mayā śrutaḥ / sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet // 10.4.27 kasya hy akaruṇasyāpi netrābhyām aśru nāvrajet / nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ // 10.4.28 yaś cāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ / śokaṃ me vardhayaty eṣa vārivega ivārṇavam // 10.4.29 ekāgramanaso me 'dya kuto nidrā kutaḥ sukham // 10.4.29.2 vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān / aviṣahyatamān manye mahendreṇāpi mātula // 10.4.30 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃ cana / na taṃ paśyāmi loke 'smin yo māṃ kāryān nivartayet // 10.4.31 iti me niścitā buddhir eṣā sādhumatā ca me // 10.4.31.2 vārttikaiḥ kathyamānas tu mitrāṇāṃ me parābhavaḥ / pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me // 10.4.32 ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike / tato viśramitā caiva svaptā ca vigatajvaraḥ // 10.4.33 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ / nālaṃ vedayituṃ kṛtsnau dharmārthāv iti me matiḥ // 10.5.1 tathaiva tāvan medhāvī vinayaṃ yo na śikṣati / na ca kiṃ cana jānāti so 'pi dharmārthaniścayam // 10.5.2 śuśrūṣus tv eva medhāvī puruṣo niyatendriyaḥ / jānīyād āgamān sarvān grāhyaṃ ca na virodhayet // 10.5.3 aneyas tv avamānī yo durātmā pāpapūruṣaḥ / diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam // 10.5.4 nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt / nivartate tu lakṣmīvān nālakṣmīvān nivartate // 10.5.5 yathā hy uccāvacair vākyaiḥ kṣiptacitto niyamyate / tathaiva suhṛdā śakyo naśakyas tv avasīdati // 10.5.6 tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam / prājñāḥ saṃpratiṣedhante yathāśakti punaḥ punaḥ // 10.5.7 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā / kuru me vacanaṃ tāta yena paścān na tapyase // 10.5.8 na vadhaḥ pūjyate loke suptānām iha dharmataḥ / tathaiva nyastaśastrāṇāṃ vimuktarathavājinām // 10.5.9 ye ca brūyus tavāsmīti ye ca syuḥ śaraṇāgatāḥ / vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ // 10.5.10 adya svapsyanti pāñcālā vimuktakavacā vibho / viśvastā rajanīṃ sarve pretā iva vicetasaḥ // 10.5.11 yas teṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ / vyaktaṃ sa narake majjed agādhe vipule 'plave // 10.5.12 sarvāstraviduṣāṃ loke śreṣṭhas tvam asi viśrutaḥ / na ca te jātu loke 'smin susūkṣmam api kilbiṣam // 10.5.13 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau / prakāśe sarvabhūtānāṃ vijetā yudhi śātravān // 10.5.14 asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam / śukle raktam iva nyastaṃ bhaved iti matir mama // 10.5.15 evam etad yathāttha tvam anuśāsmīha mātula / tais tu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ // 10.5.16 pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau / nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ // 10.5.17 karṇaś ca patite cakre rathasya rathināṃ varaḥ / uttame vyasane sanno hato gāṇḍīvadhanvanā // 10.5.18 tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ / śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā // 10.5.19 bhūriśravā maheṣvāsas tathā prāyagato raṇe / krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ // 10.5.20 duryodhanaś ca bhīmena sametya gadayā mṛdhe / paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ // 10.5.21 ekākī bahubhis tatra parivārya mahārathaiḥ / adharmeṇa naravyāghro bhīmasenena pātitaḥ // 10.5.22 vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ / vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati // 10.5.23 evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ / tān evaṃ bhinnamaryādān kiṃ bhavān na vigarhati // 10.5.24 pitṛhantṝn ahaṃ hatvā pāñcālān niśi sauptike / kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai // 10.5.25 tvare cāham anenādya yad idaṃ me cikīrṣitam / tasya me tvaramāṇasya kuto nidrā kutaḥ sukham // 10.5.26 na sa jātaḥ pumāṃl loke kaś cin na ca bhaviṣyati / yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim // 10.5.27 evam uktvā mahārāja droṇaputraḥ pratāpavān / ekānte yojayitvāśvān prāyād abhimukhaḥ parān // 10.5.28 tam abrūtāṃ mahātmānau bhojaśāradvatāv ubhau / kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam // 10.5.29 ekasārthaṃ prayātau svas tvayā saha nararṣabha / samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi // 10.5.30 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran / tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam // 10.5.31 hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ / nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ // 10.5.32 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai / putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā // 10.5.33 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvan mayā / śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ // 10.5.34 kṣipraṃ saṃnaddhakavacau sakhaḍgāv āttakārmukau / samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau // 10.5.35 ity uktvā ratham āsthāya prāyād abhimukhaḥ parān / tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ // 10.5.36 te prayātā vyarocanta parān abhimukhās trayaḥ / hūyamānā yathā yajñe samiddhā havyavāhanāḥ // 10.5.37 yayuś ca śibiraṃ teṣāṃ saṃprasuptajanaṃ vibho / dvāradeśaṃ tu saṃprāpya drauṇis tasthau rathottame // 10.5.38 dvāradeśe tato drauṇim avasthitam avekṣya tau / akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me // 10.6.1 kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham / drauṇir manyuparītātmā śibiradvāram āsadat // 10.6.2 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim / so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam // 10.6.3 vasānaṃ carma vaiyāghraṃ mahārudhiravisravam / kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam // 10.6.4 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ / baddhāṅgadamahāsarpaṃ jvālāmālākulānanam // 10.6.5 daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham / nayanānāṃ sahasraiś ca vicitrair abhibhūṣitam // 10.6.6 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā / sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ // 10.6.7 tasyāsyān nāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ / tebhyaś cākṣisahasrebhyaḥ prādurāsan mahārciṣaḥ // 10.6.8 tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ / prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ // 10.6.9 tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram / drauṇir avyathito divyair astravarṣair avākirat // 10.6.10 drauṇimuktāñ śarāṃs tāṃs tu tad bhūtaṃ mahad agrasat / udadher iva vāryoghān pāvako vaḍavāmukhaḥ // 10.6.11 aśvatthāmā tu saṃprekṣya tāñ śaraughān nirarthakān / rathaśaktiṃ mumocāsmai dīptām agniśikhām iva // 10.6.12 sā tadāhatya dīptāgrā rathaśaktir aśīryata / yugānte sūryam āhatya maholkeva divaś cyutā // 10.6.13 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam / kośāt samudbabarhāśu bilād dīptam ivoragam // 10.6.14 tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā / sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau // 10.6.15 tataḥ sa kupito drauṇir indraketunibhāṃ gadām / jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat // 10.6.16 tataḥ sarvāyudhābhāve vīkṣamāṇas tatas tataḥ / apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ // 10.6.17 tad adbhutatamaṃ dṛṣṭvā droṇaputro nirāyudhaḥ / abravīd abhisaṃtaptaḥ kṛpavākyam anusmaran // 10.6.18 bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ / sa śocaty āpadaṃ prāpya yathāham ativartya tau // 10.6.19 śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati / sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate // 10.6.20 gobrāhmaṇanṛpastrīṣu sakhyur mātur guros tathā / vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca // 10.6.21 mattonmattapramatteṣu na śastrāṇy upadhārayet / ity evaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā // 10.6.22 so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam / amārgeṇaivam ārabhya ghorām āpadam āgataḥ // 10.6.23 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ / yad udyamya mahat kṛtyaṃ bhayād api nivartate // 10.6.24 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha / na hi daivād garīyo vai mānuṣaṃ karma kathyate // 10.6.25 mānuṣaṃ kurvataḥ karma yadi daivān na sidhyati / sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate // 10.6.26 pratighātaṃ hy avijñātaṃ pravadanti manīṣiṇaḥ / yad ārabhya kriyāṃ kāṃ cid bhayād iha nivartate // 10.6.27 tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam / na hi droṇasutaḥ saṃkhye nivarteta kathaṃ cana // 10.6.28 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam / na caitad abhijānāmi cintayann api sarvathā // 10.6.29 dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ / tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate // 10.6.30 tad idaṃ daivavihitaṃ mama saṃkhye nivartanam / nānyatra daivād udyantum iha śakyaṃ kathaṃ cana // 10.6.31 so 'ham adya mahādevaṃ prapadye śaraṇaṃ prabhum / daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati // 10.6.32 kapardinaṃ prapadyātha devadevam umāpatim / kapālamālinaṃ rudraṃ bhaganetraharaṃ haram // 10.6.33 sa hi devo 'tyagād devāṃs tapasā vikrameṇa ca / tasmāc charaṇam abhyeṣye giriśaṃ śūlapāṇinam // 10.6.34 sa evaṃ cintayitvā tu droṇaputro viśāṃ pate / avatīrya rathopasthād dadhyau saṃprayataḥ sthitaḥ // 10.7.1 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram / giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam // 10.7.2 śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram / viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim // 10.7.3 śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum / khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam // 10.7.4 manasāpy asucintyena duṣkareṇālpacetasā / so 'ham ātmopahāreṇa yakṣye tripuraghātinam // 10.7.5 stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam / vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam // 10.7.6 śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca / vratavantaṃ taponityam anantaṃ tapatāṃ gatim // 10.7.7 bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam / gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham // 10.7.8 kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam / tanuvāsasam atyugram umābhūṣaṇatatparam // 10.7.9 paraṃ parebhyaḥ paramaṃ paraṃ yasmān na vidyate / iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam // 10.7.10 hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam / prapadye śaraṇaṃ devaṃ parameṇa samādhinā // 10.7.11 imāṃ cāpy āpadaṃ ghorāṃ tarāmy adya sudustarām / sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim // 10.7.12 iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ / purastāt kāñcanī vediḥ prādurāsīn mahātmanaḥ // 10.7.13 tasyāṃ vedyāṃ tadā rājaṃś citrabhānur ajāyata / dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan // 10.7.14 dīptāsyanayanāś cātra naikapādaśirobhujāḥ / dvipaśailapratīkāśāḥ prādurāsan mahānanāḥ // 10.7.15 śvavarāhoṣṭrarūpāś ca hayagomāyugomukhāḥ / ṛkṣamārjāravadanā vyāghradvīpimukhās tathā // 10.7.16 kākavaktrāḥ plavamukhāḥ śukavaktrās tathaiva ca / mahājagaravaktrāś ca haṃsavaktrāḥ sitaprabhāḥ // 10.7.17 dārvāghāṭamukhāś caiva cāṣavaktrāś ca bhārata / kūrmanakramukhāś caiva śiśumāramukhās tathā // 10.7.18 mahāmakaravaktrāś ca timivaktrās tathaiva ca / harivaktrāḥ krauñcamukhāḥ kapotebhamukhās tathā // 10.7.19 pārāvatamukhāś caiva madguvaktrās tathaiva ca / pāṇikarṇāḥ sahasrākṣās tathaiva ca śatodarāḥ // 10.7.20 nirmāṃsāḥ kokavaktrāś ca śyenavaktrāś ca bhārata / tathaivāśiraso rājann ṛkṣavaktrāś ca bhīṣaṇāḥ // 10.7.21 pradīptanetrajihvāś ca jvālāvaktrās tathaiva ca / meṣavaktrās tathaivānye tathā chāgamukhā nṛpa // 10.7.22 śaṅkhābhāḥ śaṅkhavaktrāś ca śaṅkhakarṇās tathaiva ca / śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ // 10.7.23 jaṭādharāḥ pañcaśikhās tathā muṇḍāḥ kṛśodarāḥ / caturdaṃṣṭrāś caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ // 10.7.24 maulīdharāś ca rājendra tathākuñcitamūrdhajāḥ / uṣṇīṣiṇo mukuṭinaś cāruvaktrāḥ svalaṃkṛtāḥ // 10.7.25 padmotpalāpīḍadharās tathā kumudadhāriṇaḥ / māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ // 10.7.26 śataghnīcakrahastāś ca tathā musalapāṇayaḥ / bhuśuṇḍīpāśahastāś ca gadāhastāś ca bhārata // 10.7.27 pṛṣṭheṣu baddheṣudhayaś citrabāṇā raṇotkaṭāḥ / sadhvajāḥ sapatākāś ca saghaṇṭāḥ saparaśvadhāḥ // 10.7.28 mahāpāśodyatakarās tathā laguḍapāṇayaḥ / sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ // 10.7.29 mahāsarpāṅgadadharāś citrābharaṇadhāriṇaḥ // 10.7.29.2 rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ / nīlāṅgāḥ kamalāṅgāś ca muṇḍavaktrās tathaiva ca // 10.7.30 bherīśaṅkhamṛdaṅgāṃs te jharjharānakagomukhān / avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ // 10.7.31 gāyamānās tathaivānye nṛtyamānās tathāpare / laṅghayantaḥ plavantaś ca valgantaś ca mahābalāḥ // 10.7.32 dhāvanto javanāś caṇḍāḥ pavanoddhūtamūrdhajāḥ / mattā iva mahānāgā vinadanto muhur muhuḥ // 10.7.33 subhīmā ghorarūpāś ca śūlapaṭṭiśapāṇayaḥ / nānāvirāgavasanāś citramālyānulepanāḥ // 10.7.34 ratnacitrāṅgadadharāḥ samudyatakarās tathā / hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ // 10.7.35 pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ / cūḍālāḥ karṇikālāś ca prakṛśāḥ piṭharodarāḥ // 10.7.36 atihrasvātidīrghāś ca prabalāś cātibhairavāḥ / vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ // 10.7.37 mahārhanānāmukuṭā muṇḍāś ca jaṭilāḥ pare / sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale // 10.7.38 utsaheraṃś ca ye hantuṃ bhūtagrāmaṃ caturvidham / ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ // 10.7.39 kāmakārakarāḥ siddhās trailokyasyeśvareśvarāḥ / nityānandapramuditā vāgīśā vītamatsarāḥ // 10.7.40 prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam / yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ // 10.7.41 manovākkarmabhir bhaktair nityam ārādhitaś ca yaiḥ / manovākkarmabhir bhaktān pāti putrān ivaurasān // 10.7.42 pibanto 'sṛgvasās tv anye kruddhā brahmadviṣāṃ sadā / caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā // 10.7.43 śrutena brahmacaryeṇa tapasā ca damena ca / ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ // 10.7.44 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ / saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ // 10.7.45 nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ / saṃnādayantas te viśvam aśvatthāmānam abhyayuḥ // 10.7.46 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ / vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ // 10.7.47 jijñāsamānās tattejaḥ sauptikaṃ ca didṛkṣavaḥ / bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ // 10.7.48 ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ // 10.7.48.2 janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt / tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ // 10.7.49 atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān / svayam evātmanātmānam upahāram upāharat // 10.7.50 dhanūṃṣi samidhas tatra pavitrāṇi śitāḥ śarāḥ / havir ātmavataś cātmā tasmin bhārata karmaṇi // 10.7.51 tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān / upahāraṃ mahāmanyur athātmānam upāharat // 10.7.52 taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam / abhiṣṭutya mahātmānam ity uvāca kṛtāñjaliḥ // 10.7.53 imam ātmānam adyāhaṃ jātam āṅgirase kule / agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim // 10.7.54 bhavadbhaktyā mahādeva parameṇa samādhinā / asyām āpadi viśvātmann upākurmi tavāgrataḥ // 10.7.55 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai / guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati // 10.7.56 sarvabhūtāśaya vibho havirbhūtam upasthitam / pratigṛhāṇa māṃ deva yady aśakyāḥ pare mayā // 10.7.57 ity uktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām / saṃtyaktātmā samāruhya kṛṣṇavartmany upāviśat // 10.7.58 tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam / abravīd bhagavān sākṣān mahādevo hasann iva // 10.7.59 satyaśaucārjavatyāgais tapasā niyamena ca / kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā // 10.7.60 yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā / tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate // 10.7.61 kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā / pāñcālāḥ sahasā guptā māyāś ca bahuśaḥ kṛtāḥ // 10.7.62 kṛtas tasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā / abhibhūtās tu kālena naiṣām adyāsti jīvitam // 10.7.63 evam uktvā maheṣvāsaṃ bhagavān ātmanas tanum / āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam // 10.7.64 athāviṣṭo bhagavatā bhūyo jajvāla tejasā / varṣmavāṃś cābhavad yuddhe devasṛṣṭena tejasā // 10.7.65 tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan / abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram // 10.7.66 tathā prayāte śibiraṃ droṇaputre mahārathe / kaccit kṛpaś ca bhojaś ca bhayārtau na nyavartatām // 10.8.1 kaccin na vāritau kṣudrai rakṣibhir nopalakṣitau / asahyam iti vā matvā na nivṛttau mahārathau // 10.8.2 kaccit pramathya śibiraṃ hatvā somakapāṇḍavān / duryodhanasya padavīṃ gatau paramikāṃ raṇe // 10.8.3 pāñcālair vā vinihatau kaccin nāsvapatāṃ kṣitau / kaccit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya // 10.8.4 tasmin prayāte śibiraṃ droṇaputre mahātmani / kṛpaś ca kṛtavarmā ca śibiradvāry atiṣṭhatām // 10.8.5 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau / prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt // 10.8.6 yattau bhavantau paryāptau sarvakṣatrasya nāśane / kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ // 10.8.7 ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat / yathā na kaś cid api me jīvan mucyeta mānavaḥ // 10.8.8 ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat / advāreṇābhyavaskandya vihāya bhayam ātmanaḥ // 10.8.9 sa praviśya mahābāhur uddeśajñaś ca tasya ha / dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat // 10.8.10 te tu kṛtvā mahat karma śrāntāś ca balavad raṇe / prasuptā vai suviśvastāḥ svasainyaparivāritāḥ // 10.8.11 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata / pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt // 10.8.12 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte / mālyapravarasaṃyukte dhūpaiś cūrṇaiś ca vāsite // 10.8.13 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam / prābodhayata pādena śayanasthaṃ mahīpate // 10.8.14 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ / abhyajānad ameyātmā droṇaputraṃ mahāratham // 10.8.15 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ / keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahītale // 10.8.16 sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata / nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā // 10.8.17 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ / nadantaṃ visphurantaṃ ca paśumāram amārayat // 10.8.18 tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat / ācāryaputra śastreṇa jahi mā mā ciraṃ kṛthāḥ // 10.8.19 tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara // 10.8.19.2 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt / ācāryaghātināṃ lokā na santi kulapāṃsana // 10.8.20 tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate // 10.8.20.2 evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam / marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ // 10.8.21 tasya vīrasya śabdena māryamāṇasya veśmani / abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ // 10.8.22 te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam / bhūtam eva vyavasyanto na sma pravyāharan bhayāt // 10.8.23 taṃ tu tenābhyupāyena gamayitvā yamakṣayam / adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam // 10.8.24 sa tasya bhavanād rājan niṣkramyānādayan diśaḥ / rathena śibiraṃ prāyāj jighāṃsur dviṣato balī // 10.8.25 apakrānte tatas tasmin droṇaputre mahārathe / saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā // 10.8.26 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ / vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata // 10.8.27 tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ / kṣipraṃ ca samanahyanta kim etad iti cābruvan // 10.8.28 striyas tu rājan vitrastā bhāradvājaṃ nirīkṣya tam / abruvan dīnakaṇṭhena kṣipram ādravateti vai // 10.8.29 rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam / hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati // 10.8.30 tatas te yodhamukhyās taṃ sahasā paryavārayan / sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat // 10.8.31 dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān / apaśyac chayane suptam uttamaujasam antike // 10.8.32 tam apy ākramya pādena kaṇṭhe corasi caujasā / tathaiva mārayām āsa vinardantam ariṃdamam // 10.8.33 yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam / gadām udyamya vegena hṛdi drauṇim atāḍayat // 10.8.34 tam abhidrutya jagrāha kṣitau cainam apātayat / visphurantaṃ ca paśuvat tathaivainam amārayat // 10.8.35 tathā sa vīro hatvā taṃ tato 'nyān samupādravat / saṃsuptān eva rājendra tatra tatra mahārathān // 10.8.36 sphurato vepamānāṃś ca śamiteva paśūn makhe // 10.8.36.2 tato nistriṃśam ādāya jaghānānyān pṛthagjanān / bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ // 10.8.37 tathaiva gulme saṃprekṣya śayānān madhyagaulmikān / śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat // 10.8.38 yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā / rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ // 10.8.39 visphuradbhiś ca tair drauṇir nistriṃśasyodyamena ca / ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat // 10.8.40 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ / amānuṣa ivākāro babhau paramabhīṣaṇaḥ // 10.8.41 ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ / nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ // 10.8.42 tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ / rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan // 10.8.43 sa ghorarūpo vyacarat kālavac chibire tataḥ / apaśyad draupadīputrān avaśiṣṭāṃś ca somakān // 10.8.44 tena śabdena vitrastā dhanurhastā mahārathāḥ / dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate // 10.8.45 avākirañ śaravrātair bhāradvājam abhītavat // 10.8.45.2 tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ / śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan // 10.8.46 bhāradvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ / nanāda balavan nādaṃ jighāṃsus tān sudurjayān // 10.8.47 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran / avaruhya rathopasthāt tvaramāṇo 'bhidudruve // 10.8.48 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge / khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam // 10.8.49 draupadeyān abhidrutya khaḍgena vyacarad balī // 10.8.49.2 tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave / kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi // 10.8.50 prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān / punaś cāsiṃ samudyamya droṇaputram upādravat // 10.8.51 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ / punar abhyahanat pārśve sa bhinnahṛdayo 'patat // 10.8.52 nākulis tu śatānīko rathacakreṇa vīryavān / dorbhyām utkṣipya vegena vakṣasy enam atāḍayat // 10.8.53 atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ / sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ // 10.8.54 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat / abhidrutya tato drauṇiṃ savye sa phalake bhṛśam // 10.8.55 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā / sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ // 10.8.56 tena śabdena vīras tu śrutakīrtir mahādhanuḥ / aśvatthāmānam āsādya śaravarṣair avākirat // 10.8.57 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ / sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat // 10.8.58 tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ / ahanat sarvato vīraṃ nānāpraharaṇair balī // 10.8.59 śilīmukhena cāpy enaṃ bhruvor madhye samārdayat // 10.8.59.2 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ / śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā // 10.8.60 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ / prabhadrakagaṇān sarvān abhidudrāva vegavān // 10.8.61 yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat // 10.8.61.2 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api / cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ // 10.8.62 anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca / nyakṛntad asinā drauṇir asimārgaviśāradaḥ // 10.8.63 kālīṃ raktāsyanayanāṃ raktamālyānulepanām / raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm // 10.8.64 dadṛśuḥ kālarātriṃ te smayamānām avasthitām / narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm // 10.8.65 harantīṃ vividhān pretān pāśabaddhān vimūrdhajān // 10.8.65.2 svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa / dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā // 10.8.66 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ / tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca // 10.8.67 tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat / trāsayan sarvabhūtāni vinadan bhairavān ravān // 10.8.68 tad anusmṛtya te vīrā darśanaṃ paurvakālikam / idaṃ tad ity amanyanta daivenopanipīḍitāḥ // 10.8.69 tatas tena ninādena pratyabudhyanta dhanvinaḥ / śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ // 10.8.70 so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit / kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ // 10.8.71 atyugrapratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ / gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho // 10.8.72 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam / evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata // 10.8.73 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān / prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ varaḥ // 10.8.74 tatas tacchastravitrastā utpatanto bhayāturāḥ / nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire // 10.8.75 ūrustambhagṛhītāś ca kaśmalābhihataujasaḥ / vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam // 10.8.76 tato rathaṃ punar drauṇir āsthito bhīmanisvanam / dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam // 10.8.77 punar utpatataḥ kāṃś cid dūrād api narottamān / śūrān saṃpatataś cānyān kālarātryai nyavedayat // 10.8.78 tathaiva syandanāgreṇa pramathan sa vidhāvati / śaravarṣaiś ca vividhair avarṣac chātravāṃs tataḥ // 10.8.79 punaś ca suvicitreṇa śatacandreṇa carmaṇā / tena cākāśavarṇena tadācarata so 'sinā // 10.8.80 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ / vyakṣobhayata rājendra mahāhradam iva dvipaḥ // 10.8.81 utpetus tena śabdena yodhā rājan vicetasaḥ / nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ // 10.8.82 visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan / na ca sma pratipadyante śastrāṇi vasanāni ca // 10.8.83 vimuktakeśāś cāpy anye nābhyajānan parasparam / utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman // 10.8.84 purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ // 10.8.84.2 bandhanāni ca rājendra saṃchidya turagā dvipāḥ / samaṃ paryapataṃś cānye kurvanto mahad ākulam // 10.8.85 tatra ke cin narā bhītā vyalīyanta mahītale / tathaiva tān nipatitān apiṃṣan gajavājinaḥ // 10.8.86 tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha / tṛptāni vyanadann uccair mudā bharatasattama // 10.8.87 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ / apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ // 10.8.88 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ / muktāḥ paryapatan rājan mṛdnantaḥ śibire janam // 10.8.89 tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ / akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ // 10.8.90 tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ / nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca // 10.8.91 gajā gajān atikramya nirmanuṣyā hayā hayān / atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata // 10.8.92 te bhagnāḥ prapatantaś ca nighnantaś ca parasparam / nyapātayanta ca parān pātayitvā tathāpiṣan // 10.8.93 vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ / jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ // 10.8.94 tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ / prādravanta yathāśakti kāṃdiśīkā vicetasaḥ // 10.8.95 vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho / krośantas tāta putreti daivopahatacetasaḥ // 10.8.96 palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān / gotranāmabhir anyonyam ākrandanta tato janāḥ // 10.8.97 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare / tān buddhvā raṇamatto 'sau droṇaputro vyapothayat // 10.8.98 tatrāpare vadhyamānā muhur muhur acetasaḥ / śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ // 10.8.99 tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ / kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatuḥ // 10.8.100 viśastrayantrakavacān muktakeśān kṛtāñjalīn / vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām // 10.8.101 nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ / kṛpasya ca mahārāja hārdikyasya ca durmateḥ // 10.8.102 bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam / triṣu deśeṣu dadatuḥ śibirasya hutāśanam // 10.8.103 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ / aśvatthāmā mahārāja vyacarat kṛtahastavat // 10.8.104 kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ / vyayojayata khaḍgena prāṇair dvijavaro narān // 10.8.105 kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān / apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat // 10.8.106 vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ / patitair abhavat kīrṇā medinī bharatarṣabha // 10.8.107 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca / udatiṣṭhan kabandhāni bahūny utthāya cāpatan // 10.8.108 sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca / hastihastopamān ūrūn hastān pādāṃś ca bhārata // 10.8.109 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃs tathāparān / samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān // 10.8.110 madhyakāyān narān anyāṃś cicchedānyāṃś ca karṇataḥ / aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ // 10.8.111 evaṃ vicaratas tasya nighnataḥ subahūn narān / tamasā rajanī ghorā babhau dāruṇadarśanā // 10.8.112 kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ / bahunā ca gajāśvena bhūr abhūd bhīmadarśanā // 10.8.113 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe / kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi // 10.8.114 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ / ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe // 10.8.115 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ / asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam // 10.8.116 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ / śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ // 10.8.117 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ / na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim // 10.8.118 dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ // 10.8.118.2 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ / iti lālapyamānāḥ sma śerate bahavo janāḥ // 10.8.119 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām / tato muhūrtāt prāśāmyat sa śabdas tumulo mahān // 10.8.120 śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa / tad rajas tumulaṃ ghoraṃ kṣaṇenāntaradhīyata // 10.8.121 saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ / nyapātayan narān kruddhaḥ paśūn paśupatir yathā // 10.8.122 anyonyaṃ saṃpariṣvajya śayānān dravato 'parān / saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat // 10.8.123 dahyamānā hutāśena vadhyamānāś ca tena te / parasparaṃ tadā yodhā anayan yamasādanam // 10.8.124 tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam / gamayām āsa rājendra drauṇir yamaniveśanam // 10.8.125 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī / āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam // 10.8.126 tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ / khādanto naramāṃsāni pibantaḥ śoṇitāni ca // 10.8.127 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ / jaṭilā dīrghasakthāś ca pañcapādā mahodarāḥ // 10.8.128 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ / ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ // 10.8.129 saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ / vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām // 10.8.130 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare / idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan // 10.8.131 medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ / paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ // 10.8.132 vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ / nānāvaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ // 10.8.133 ayutāni ca tatrāsan prayutāny arbudāni ca / rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām // 10.8.134 muditānāṃ vitṛptānāṃ tasmin mahati vaiśase / sametāni bahūny āsan bhūtāni ca janādhipa // 10.8.135 pratyūṣakāle śibirāt pratigantum iyeṣa saḥ / nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ // 10.8.136 pāṇinā saha saṃśliṣṭa ekībhūta iva prabho // 10.8.136.2 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye / yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ // 10.8.137 yathāpratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho / durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ // 10.8.138 yathaiva saṃsuptajane śibire prāviśan niśi / tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ // 10.8.139 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān / ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho // 10.8.140 tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā / pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ // 10.8.141 prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān // 10.8.141.2 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye / prasuptānāṃ pramattānām āsīt subhṛśadāruṇā // 10.8.142 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ / tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam // 10.8.143 prāg eva sumahat karma drauṇir etan mahārathaḥ / nākarod īdṛśaṃ kasmān matputravijaye dhṛtaḥ // 10.8.144 atha kasmād dhate kṣatre karmedaṃ kṛtavān asau / droṇaputro maheṣvāsas tan me śaṃsitum arhasi // 10.8.145 teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana / asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ // 10.8.146 sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam / na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ // 10.8.147 etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho / tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam // 10.8.148 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ // 10.8.148.2 paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ / idaṃ harṣāc ca sumahad ādade vākyam uttamam // 10.8.149 pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ / somakā matsyaśeṣāś ca sarve vinihatā mayā // 10.8.150 idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram / yadi jīvati no rājā tasmai śaṃsāmahe priyam // 10.8.151 te hatvā sarvapāñcālān draupadeyāṃś ca sarvaśaḥ / agacchan sahitās tatra yatra duryodhano hataḥ // 10.9.1 gatvā cainam apaśyaṃs te kiṃ cit prāṇaṃ narādhipam / tato rathebhyaḥ praskandya parivavrus tavātmajam // 10.9.2 taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam / vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale // 10.9.3 vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ / śālāvṛkagaṇaiś caiva bhakṣayiṣyadbhir antikāt // 10.9.4 nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn / viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam // 10.9.5 taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam / hataśiṣṭās trayo vīrāḥ śokārtāḥ paryavārayan // 10.9.6 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ // 10.9.6.2 tais tribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ / śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ // 10.9.7 te taṃ śayānaṃ saṃprekṣya rājānam atathocitam / aviṣahyena duḥkhena tatas te rurudus trayaḥ // 10.9.8 tatas te rudhiraṃ hastair mukhān nirmṛjya tasya ha / raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan // 10.9.9 na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ / ekādaśacamūbhartā śete duryodhano hataḥ // 10.9.10 paśya cāmīkarābhasya cāmīkaravibhūṣitām / gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi // 10.9.11 iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe / svargāyāpi vrajantaṃ hi na jahāti yaśasvinam // 10.9.12 paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām / śayānāṃ śayane dharme bhāryāṃ prītimatīm iva // 10.9.13 yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ / sa hato grasate pāṃsūn paśya kālasya paryayam // 10.9.14 yenājau nihatā bhūmāv aśerata purā dviṣaḥ / sa bhūmau nihataḥ śete kururājaḥ parair ayam // 10.9.15 bhayān namanti rājāno yasya sma śatasaṃghaśaḥ / sa vīraśayane śete kravyādbhiḥ parivāritaḥ // 10.9.16 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram / dhik sadyo nihataḥ śete paśya kālasya paryayam // 10.9.17 taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama / aśvatthāmā samālokya karuṇaṃ paryadevayat // 10.9.18 āhus tvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām / dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha // 10.9.19 kathaṃ vivaram adrākṣīd bhīmasenas tavānagha / balinaḥ kṛtino nityaṃ sa ca pāpātmavān nṛpa // 10.9.20 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ / paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge // 10.9.21 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ / nikṛtyā hatavān mando nūnaṃ kālo duratyayaḥ // 10.9.22 dharmayuddhe hy adharmeṇa samāhūyaujasā mṛdhe / gadayā bhīmasenena nirbhinne sakthinī tava // 10.9.23 adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ / yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram // 10.9.24 yuddheṣv apavadiṣyanti yodhā nūnaṃ vṛkodaram / yāvat sthāsyanti bhūtāni nikṛtyā hy asi pātitaḥ // 10.9.25 nanu rāmo 'bravīd rājaṃs tvāṃ sadā yadunandanaḥ / duryodhanasamo nāsti gadayā iti vīryavān // 10.9.26 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata / suśiṣyo mama kauravyo gadāyuddha iti prabho // 10.9.27 yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ / hatasyābhimukhasyājau prāptas tvam asi tāṃ gatim // 10.9.28 duryodhana na śocāmi tvām ahaṃ puruṣarṣabha / hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te // 10.9.29 bhikṣukau vicariṣyete śocantau pṛthivīm imām // 10.9.29.2 dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim / dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām // 10.9.30 pāṇḍavāś cāpi te sarve kiṃ vakṣyanti narādhipān / kathaṃ duryodhano 'smābhir hata ity anapatrapāḥ // 10.9.31 dhanyas tvam asi gāndhāre yas tvam āyodhane hataḥ / prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha // 10.9.32 hataputrā hi gāndhārī nihatajñātibāndhavā / prajñācakṣuś ca durdharṣaḥ kāṃ gatiṃ pratipatsyate // 10.9.33 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham / ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam // 10.9.34 dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam / yad vayaṃ nānugacchāmas tvāṃ dhig asmān narādhamān // 10.9.35 kṛpasya tava vīryeṇa mama caiva pituś ca me / sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca // 10.9.36 bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ / avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ // 10.9.37 kutaś cāpīdṛśaṃ sārtham upalapsyāmahe vayam / yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān // 10.9.38 vayam eva trayo rājan gacchantaṃ paramāṃ gatim / yad vai tvāṃ nānugacchāmas tena tapsyāmahe vayam // 10.9.39 tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te / kiṃ nāma tad bhavet karma yena tvānuvrajema vai // 10.9.40 duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām / hīnānāṃ nas tvayā rājan kutaḥ śāntiḥ kutaḥ sukham // 10.9.41 gatvaitāṃs tu mahārāja sametya tvaṃ mahārathān / yathāśreṣṭhaṃ yathājyeṣṭhaṃ pūjayer vacanān mama // 10.9.42 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām / hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa // 10.9.43 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham / saindhavaṃ somadattaṃ ca bhūriśravasam eva ca // 10.9.44 tathā pūrvagatān anyān svargaṃ pārthivasattamān / asmad vākyāt pariṣvajya pṛcchethās tvam anāmayam // 10.9.45 ity evam uktvā rājānaṃ bhagnasaktham acetasam / aśvatthāmā samudvīkṣya punar vacanam abravīt // 10.9.46 duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu / sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās trayo vayam // 10.9.47 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ / ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatas tathā // 10.9.48 draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ / pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata // 10.9.49 kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ / sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam // 10.9.50 mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate / praviśya śibiraṃ rātrau paśumāreṇa māritaḥ // 10.9.51 duryodhanas tu tāṃ vācaṃ niśamya manasaḥ priyām / pratilabhya punaś ceta idaṃ vacanam abravīt // 10.9.52 na me 'karot tad gāṅgeyo na karṇo na ca te pitā / yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam // 10.9.53 sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā / tena manye maghavatā samam ātmānam adya vai // 10.9.54 svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ / ity evam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ // 10.9.55 prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat // 10.9.55.2 tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam / punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān // 10.9.56 ity evaṃ tava putrasya niśamya karuṇāṃ giram / pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati // 10.9.57 tava putre gate svargaṃ śokārtasya mamānagha / ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai // 10.9.58 iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā / niḥśvasya dīrgham uṣṇaṃ ca tataś cintāparo 'bhavat // 10.9.59 tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ / śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam // 10.10.1 draupadeyā mahārāja drupadasyātmajaiḥ saha / pramattā niśi viśvastāḥ svapantaḥ śibire svake // 10.10.2 kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca / aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi // 10.10.3 etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ / sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam // 10.10.4 chidyamānasya mahato vanasyeva paraśvadhaiḥ / śuśruve sumahāñ śabdo balasya tava bhārata // 10.10.5 aham eko 'vaśiṣṭas tu tasmāt sainyān mahīpate / muktaḥ kathaṃ cid dharmātman vyagrasya kṛtavarmaṇaḥ // 10.10.6 tac chrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ / papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ // 10.10.7 taṃ patantam abhikramya parijagrāha sātyakiḥ / bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau // 10.10.8 labdhacetās tu kaunteyaḥ śokavihvalayā girā / jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ // 10.10.9 durvidā gatir arthānām api ye divyacakṣuṣaḥ / jīyamānā jayanty anye jayamānā vayaṃ jitāḥ // 10.10.10 hatvā bhrātṝn vayasyāṃś ca pitṝn putrān suhṛdgaṇān / bandhūn amātyān pautrāṃś ca jitvā sarvāñ jitā vayam // 10.10.11 anartho hy arthasaṃkāśas tathārtho 'narthadarśanaḥ / jayo 'yam ajayākāro jayas tasmāt parājayaḥ // 10.10.12 yaṃ jitvā tapyate paścād āpanna iva durmatiḥ / kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ // 10.10.13 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe / nirjitair apramattair hi vijitā jitakāśinaḥ // 10.10.14 karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge / cāpavyāttasya raudrasya jyātalasvananādinaḥ // 10.10.15 kruddhasya narasiṃhasya saṃgrāmeṣv apalāyinaḥ / ye vyamucyanta karṇasya pramādāt ta ime hatāḥ // 10.10.16 rathahradaṃ śaravarṣormimantaṃ; ratnācitaṃ vāhanarājiyuktam / śaktyṛṣṭimīnadhvajanāganakraṃ; śarāsanāvartamaheṣuphenam // 10.10.17 saṃgrāmacandrodayavegavelaṃ; droṇārṇavaṃ jyātalanemighoṣam / ye terur uccāvacaśastranaubhis; te rājaputrā nihatāḥ pramādāt // 10.10.18 na hi pramādāt paramo 'sti kaś cid; vadho narāṇām iha jīvaloke / pramattam arthā hi naraṃ samantāt; tyajanty anarthāś ca samāviśanti // 10.10.19 dhvajottamāgrocchritadhūmaketuṃ; śarārciṣaṃ kopamahāsamīram / mahādhanurjyātalanemighoṣaṃ; tanutranānāvidhaśastrahomam // 10.10.20 mahācamūkakṣavarābhipannaṃ; mahāhave bhīṣmamahādavāgnim / ye sehur āttāyataśastravegaṃ; te rājaputrā nihatāḥ pramādāt // 10.10.21 na hi pramattena nareṇa labhyā; vidyā tapaḥ śrīr vipulaṃ yaśo vā / paśyāpramādena nihatya śatrūn; sarvān mahendraṃ sukham edhamānam // 10.10.22 indropamān pārthivaputrapautrān; paśyāviśeṣeṇa hatān pramādāt / tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ; sannāḥ kunadyām iva helamānāḥ // 10.10.23 amarṣitair ye nihatāḥ śayānā; niḥsaṃśayaṃ te tridivaṃ prapannāḥ // 10.10.23.2 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ; śokārṇave sādya vinaṅkṣyatīti / bhrātṝṃś ca putrāṃś ca hatān niśamya; pāñcālarājaṃ pitaraṃ ca vṛddham // 10.10.24 dhruvaṃ visaṃjñā patitā pṛthivyāṃ; sā śeṣyate śokakṛśāṅgayaṣṭiḥ // 10.10.24.2 tac chokajaṃ duḥkham apārayantī; kathaṃ bhaviṣyaty ucitā sukhānām / putrakṣayabhrātṛvadhapraṇunnā; pradahyamāneva hutāśanena // 10.10.25 ity evam ārtaḥ paridevayan sa; rājā kurūṇāṃ nakulaṃ babhāṣe / gacchānayainām iha mandabhāgyāṃ; samātṛpakṣām iti rājaputrīm // 10.10.26 mādrīsutas tat parigṛhya vākyaṃ; dharmeṇa dharmapratimasya rājñaḥ / yayau rathenālayam āśu devyāḥ; pāñcālarājasya ca yatra dārāḥ // 10.10.27 prasthāpya mādrīsutam ājamīḍhaḥ; śokārditas taiḥ sahitaḥ suhṛdbhiḥ / rorūyamāṇaḥ prayayau sutānām; āyodhanaṃ bhūtagaṇānukīrṇam // 10.10.28 sa tat praviśyāśivam ugrarūpaṃ; dadarśa putrān suhṛdaḥ sakhīṃś ca / bhūmau śayānān rudhirārdragātrān; vibhinnabhagnāpahṛtottamāṅgān // 10.10.29 sa tāṃs tu dṛṣṭvā bhṛśam ārtarūpo; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / uccaiḥ pracukrośa ca kauravāgryaḥ; papāta corvyāṃ sagaṇo visaṃjñaḥ // 10.10.30 sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃs tathā / mahāduḥkhaparītātmā babhūva janamejaya // 10.11.1 tatas tasya mahāñ śokaḥ prādurāsīn mahātmanaḥ / smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha // 10.11.2 tam aśruparipūrṇākṣaṃ vepamānam acetasam / suhṛdo bhṛśasaṃvignāḥ sāntvayāṃ cakrire tadā // 10.11.3 tatas tasmin kṣaṇe kālye rathenādityavarcasā / nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā // 10.11.4 upaplavyagatā sā tu śrutvā sumahad apriyam / tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat // 10.11.5 kampamāneva kadalī vātenābhisamīritā / kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi // 10.11.6 babhūva vadanaṃ tasyāḥ sahasā śokakarśitam / phullapadmapalāśākṣyās tamodhvasta ivāṃśumān // 10.11.7 tatas tāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ / bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ // 10.11.8 sā samāśvāsitā tena bhīmasenena bhāminī / rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt // 10.11.9 diṣṭyā rājaṃs tvam adyemām akhilāṃ bhokṣyase mahīm / ātmajān kṣatradharmeṇa saṃpradāya yamāya vai // 10.11.10 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam / avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi // 10.11.11 ātmajāṃs tena dharmeṇa śrutvā śūrān nipātitān / upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi // 10.11.12 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā / śokas tapati māṃ pārtha hutāśana ivāśayam // 10.11.13 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe / hriyate sānubandhasya yudhi vikramya jīvitam // 10.11.14 ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ / na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ // 10.11.15 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat / yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī // 10.11.16 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām / pratyuvāca sa dharmātmā draupadīṃ cārudarśanām // 10.11.17 dharmyaṃ dharmeṇa dharmajñe prāptās te nidhanaṃ śubhe / putrās te bhrātaraś caiva tān na śocitum arhasi // 10.11.18 droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ / tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane // 10.11.19 droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ / nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam // 10.11.20 rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ // 10.11.20.2 ity uktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā / bhīmasenam athābhyetya kupitā vākyam abravīt // 10.11.21 trātum arhasi māṃ bhīma kṣatradharmam anusmaran / jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva // 10.11.22 na hi te vikrame tulyaḥ pumān astīha kaś cana // 10.11.22.2 śrutaṃ tat sarvalokeṣu paramavyasane yathā / dvīpo 'bhūs tvaṃ hi pārthānāṃ nagare vāraṇāvate // 10.11.23 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ // 10.11.23.2 tathā virāṭanagare kīcakena bhṛśārditām / mām apy uddhṛtavān kṛcchrāt paulomīṃ maghavān iva // 10.11.24 yathaitāny akṛthāḥ pārtha mahākarmāṇi vai purā / tathā drauṇim amitraghna vinihatya sukhī bhava // 10.11.25 tasyā bahuvidhaṃ duḥkhān niśamya paridevitam / nāmarṣayata kaunteyo bhīmaseno mahābalaḥ // 10.11.26 sa kāñcanavicitrāṅgam āruroha mahāratham / ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ // 10.11.27 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ / visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat // 10.11.28 te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ / vegena tvaritā jagmur harayaḥ śīghragāminaḥ // 10.11.29 śibirāt svād gṛhītvā sa rathasya padam acyutaḥ / droṇaputrarathasyāśu yayau mārgeṇa vīryavān // 10.11.30 tasmin prayāte durdharṣe yadūnām ṛṣabhas tataḥ / abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram // 10.12.1 eṣa pāṇḍava te bhrātā putraśokam apārayan / jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ // 10.12.2 bhīmaḥ priyas te sarvebhyo bhrātṛbhyo bharatarṣabha / taṃ kṛcchragatam adya tvaṃ kasmān nābhyavapadyase // 10.12.3 yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ / astraṃ brahmaśiro nāma dahed yat pṛthivīm api // 10.12.4 tan mahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām / pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam // 10.12.5 tatputro 'syaivam evainam anvayācad amarṣaṇaḥ / tataḥ provāca putrāya nātihṛṣṭamanā iva // 10.12.6 viditaṃ cāpalaṃ hy āsīd ātmajasya mahātmanaḥ / sarvadharmavid ācāryo nānviṣat satataṃ sutam // 10.12.7 paramāpadgatenāpi na sma tāta tvayā raṇe / idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ // 10.12.8 ity uktavān guruḥ putraṃ droṇaḥ paścād athoktavān / na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha // 10.12.9 sa tad ājñāya duṣṭātmā pitur vacanam apriyam / nirāśaḥ sarvakalyāṇaiḥ śocan paryapatan mahīm // 10.12.10 tatas tadā kuruśreṣṭha vanasthe tvayi bhārata / avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ // 10.12.11 sa kadā cit samudrānte vasan drāravatīm anu / eka ekaṃ samāgamya mām uvāca hasann iva // 10.12.12 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ / agastyād bhāratācāryaḥ pratyapadyata me pitā // 10.12.13 astraṃ brahmaśiro nāma devagandharvapūjitam / tad adya mayi dāśārha yathā pitari me tathā // 10.12.14 asmattas tad upādāya divyam astraṃ yadūttama / mamāpy astraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe // 10.12.15 sa rājan prīyamāṇena mayāpy uktaḥ kṛtāñjaliḥ / yācamānaḥ prayatnena matto 'straṃ bharatarṣabha // 10.12.16 devadānavagandharvamanuṣyapatagoragāḥ / na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ // 10.12.17 idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā / yad yad icchasi ced astraṃ mattas tat tad dadāni te // 10.12.18 yac chaknoṣi samudyantuṃ prayoktum api vā raṇe / tad gṛhāṇa vināstreṇa yan me dātum abhīpsasi // 10.12.19 sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam / vavre cakraṃ mahābāho spardhamāno mayā saha // 10.12.20 gṛhāṇa cakram ity ukto mayā tu tadanantaram / jagrāhopetya sahasā cakraṃ savyena pāṇinā // 10.12.21 na caitad aśakat sthānāt saṃcālayitum acyuta // 10.12.21.2 atha tad dakṣiṇenāpi grahītum upacakrame / sarvayatnena tenāpi gṛhṇann etad akalpayat // 10.12.22 tataḥ sarvabalenāpi yac caitan na śaśāka saḥ / uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ // 10.12.23 kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata // 10.12.23.2 nivṛttam atha taṃ tasmād abhiprāyād vicetasam / aham āmantrya susnigdham aśvatthāmānam abruvam // 10.12.24 yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ / gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ // 10.12.25 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim / dvaṃdvayuddhe parājiṣṇus toṣayām āsa śaṃkaram // 10.12.26 yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi / nādeyaṃ yasya me kiṃ cid api dārāḥ sutās tathā // 10.12.27 tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā / noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase // 10.12.28 brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam / himavatpārśvam abhyetya yo mayā tapasārcitaḥ // 10.12.29 samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata / sanatkumāras tejasvī pradyumno nāma me sutaḥ // 10.12.30 tenāpy etan mahad divyaṃ cakram apratimaṃ mama / na prārthitam abhūn mūḍha yad idaṃ prārthitaṃ tvayā // 10.12.31 rāmeṇātibalenaitan noktapūrvaṃ kadā cana / na gadena na sāmbena yad idaṃ prārthitaṃ tvayā // 10.12.32 dvārakāvāsibhiś cānyair vṛṣṇyandhakamahārathaiḥ / noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā // 10.12.33 bhāratācāryaputraḥ san mānitaḥ sarvayādavaiḥ / cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase // 10.12.34 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha / prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayety uta // 10.12.35 tatas te prārthitaṃ cakraṃ devadānavapūjitam / ajeyaḥ syām iti vibho satyam etad bravīmi te // 10.12.36 tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava / pratiyāsyāmi govinda śivenābhivadasva mām // 10.12.37 etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam / cakram apraticakreṇa bhuvi nānyo 'bhipadyate // 10.12.38 etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca / ādāyopayayau bālo ratnāni vividhāni ca // 10.12.39 sa saṃrambhī durātmā ca capalaḥ krūra eva ca / veda cāstraṃ brahmaśiras tasmād rakṣyo vṛkodaraḥ // 10.12.40 evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ / sarvāyudhavaropetam āruroha mahāratham // 10.13.1 yuktaṃ paramakāmbojais turagair hemamālibhiḥ // 10.13.1.2 ādityodayavarṇasya dhuraṃ rathavarasya tu / dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat // 10.13.2 pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau // 10.13.2.2 viśvakarmakṛtā divyā nānāratnavibhūṣitā / ucchriteva rathe māyā dhvajayaṣṭir adṛśyata // 10.13.3 vainateyaḥ sthitas tasyāṃ prabhāmaṇḍalaraśmivān / tasya satyavataḥ ketur bhujagārir adṛśyata // 10.13.4 anvārohad dhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām / arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ // 10.13.5 aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau / rathasthaṃ śārṅgadhanvānam aśvināv iva vāsavam // 10.13.6 tāv upāropya dāśārhaḥ syandanaṃ lokapūjitam / pratodena javopetān paramāśvān acodayat // 10.13.7 te hayāḥ sahasotpetur gṛhītvā syandanottamam / āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca // 10.13.8 vahatāṃ śārṅgadhanvānam aśvānāṃ śīghragāminām / prādurāsīn mahāñ śabdaḥ pakṣiṇāṃ patatām iva // 10.13.9 te samārchan naravyāghrāḥ kṣaṇena bharatarṣabha / bhīmasenaṃ maheṣvāsaṃ samanudrutya vegitāḥ // 10.13.10 krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam / nāśaknuvan vārayituṃ sametyāpi mahārathāḥ // 10.13.11 sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām / yayau bhāgirathīkacchaṃ haribhir bhṛśavegitaiḥ // 10.13.12 yatra sma śrūyate drauṇiḥ putrahantā mahātmanām // 10.13.12.2 sa dadarśa mahātmānam udakānte yaśasvinam / kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha // 10.13.13 taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam / rajasā dhvastakeśāntaṃ dadarśa drauṇim antike // 10.13.14 tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ / bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt // 10.13.15 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam / bhrātarau pṛṣṭhataś cāsya janārdanarathe sthitau // 10.13.16 vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata // 10.13.16.2 sa tad divyam adīnātmā paramāstram acintayat / jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā // 10.13.17 sa tām āpadam āsādya divyam astram udīrayat // 10.13.17.2 amṛṣyamāṇas tāñ śūrān divyāyudhadharān sthitān / apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ // 10.13.18 ity uktvā rājaśārdūla droṇaputraḥ pratāpavān / sarvalokapramohārthaṃ tad astraṃ pramumoca ha // 10.13.19 tatas tasyām iṣīkāyāṃ pāvakaḥ samajāyata / pradhakṣyann iva lokāṃs trīn kālāntakayamopamaḥ // 10.13.20 iṅgitenaiva dāśārhas tam abhiprāyam āditaḥ / drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata // 10.14.1 arjunārjuna yad divyam astraṃ te hṛdi vartate / droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava // 10.14.2 bhrātṝṇām ātmanaś caiva paritrāṇāya bhārata / visṛjaitat tvam apy ājāv astram astranivāraṇam // 10.14.3 keśavenaivam uktas tu pāṇḍavaḥ paravīrahā / avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ // 10.14.4 pūrvam ācāryaputrāya tato 'nantaram ātmane / bhrātṛbhyaś caiva sarvebhyaḥ svastīty uktvā paraṃtapaḥ // 10.14.5 devatābhyo namaskṛtya gurubhyaś caiva sarvaśaḥ / utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām // 10.14.6 tatas tad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā / prajajvāla mahārciṣmad yugāntānalasaṃnibham // 10.14.7 tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ / prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam // 10.14.8 nirghātā bahavaś cāsan petur ulkāḥ sahasraśaḥ / mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata // 10.14.9 saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam / cacāla ca mahī kṛtsnā saparvatavanadrumā // 10.14.10 te astre tejasā lokāṃs tāpayantī vyavasthite / maharṣī sahitau tatra darśayām āsatus tadā // 10.14.11 nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ / ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau // 10.14.12 tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau / dīptayor astrayor madhye sthitau paramatejasau // 10.14.13 tadantaram anādhṛṣyāv upagamya yaśasvinau / āstām ṛṣivarau tatra jvalitāv iva pāvakau // 10.14.14 prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau / astratejaḥ śamayituṃ lokānāṃ hitakāmyayā // 10.14.15 nānāśastravidaḥ pūrve ye 'py atītā mahārathāḥ / naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃ cana // 10.14.16 dṛṣṭvaiva naraśārdūlas tāv agnisamatejasau / saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ // 10.15.1 uvāca vadatāṃ śreṣṭhas tāv ṛṣī prāñjalis tadā / prayuktam astram astreṇa śāmyatām iti vai mayā // 10.15.2 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ / pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyaty astratejasā // 10.15.3 atra yad dhitam asmākaṃ lokānāṃ caiva sarvathā / bhavantau devasaṃkāśau tathā saṃhartum arhataḥ // 10.15.4 ity uktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ / saṃhāro duṣkaras tasya devair api hi saṃyuge // 10.15.5 visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe / na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ // 10.15.6 brahmatejobhavaṃ tad dhi visṛṣṭam akṛtātmanā / na śakyam āvartayituṃ brahmacārivratād ṛte // 10.15.7 acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ / tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati // 10.15.8 brahmacārī vratī cāpi duravāpam avāpya tat / paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata // 10.15.9 satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ / guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ // 10.15.10 drauṇir apy atha saṃprekṣya tāv ṛṣī purataḥ sthitau / na śaśāka punar ghoram astraṃ saṃhartum āhave // 10.15.11 aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge / drauṇir dīnamanā rājan dvaipāyanam abhāṣata // 10.15.12 uttamavyasanārtena prāṇatrāṇam abhīpsunā / mayaitad astram utsṛṣṭaṃ bhīmasenabhayān mune // 10.15.13 adharmaś ca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā / mithyācāreṇa bhagavan bhīmasenena saṃyuge // 10.15.14 ataḥ sṛṣṭam idaṃ brahman mayāstram akṛtātmanā / tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe // 10.15.15 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam / apāṇḍavāyeti mune vahnitejo 'numantrya vai // 10.15.16 tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam / adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati // 10.15.17 kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā / vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe // 10.15.18 astraṃ brahmaśiras tāta vidvān pārtho dhanaṃjayaḥ / utsṛṣṭavān na roṣeṇa na vadhāya tavāhave // 10.15.19 astram astreṇa tu raṇe tava saṃśamayiṣyatā / visṛṣṭam arjunenedaṃ punaś ca pratisaṃhṛtam // 10.15.20 brahmāstram apy avāpyaitad upadeśāt pitus tava / kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ // 10.15.21 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ / sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi // 10.15.22 astraṃ brahmaśiro yatra paramāstreṇa vadhyate / samā dvādaśa parjanyas tad rāṣṭraṃ nābhivarṣati // 10.15.23 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ / na vihanty etad astraṃ te prajāhitacikīrṣayā // 10.15.24 pāṇḍavās tvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ / tasmāt saṃhara divyaṃ tvam astram etan mahābhuja // 10.15.25 aroṣas tava caivāstu pārthāḥ santu nirāmayāḥ / na hy adharmeṇa rājarṣiḥ pāṇḍavo jetum icchati // 10.15.26 maṇiṃ caitaṃ prayacchaibhyo yas te śirasi tiṣṭhati / etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ // 10.15.27 pāṇḍavair yāni ratnāni yac cānyat kauravair dhanam / avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate // 10.15.28 yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam / devebhyo dānavebhyo vā nāgebhyo vā kathaṃ cana // 10.15.29 na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā / evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃ cana // 10.15.30 yat tu me bhagavān āha tan me kāryam anantaram / ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati // 10.15.31 garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam // 10.15.31.2 evaṃ kuru na cānyā te buddhiḥ kāryā kadā cana / garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama // 10.15.32 tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ / dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha // 10.15.33 tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā / hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā // 10.16.1 virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ / upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt // 10.16.2 parikṣīṇeṣu kuruṣu putras tava janiṣyati / etad asya parikṣittvaṃ garbhasthasya bhaviṣyati // 10.16.3 tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati / parikṣid bhavitā hy eṣāṃ punar vaṃśakaraḥ sutaḥ // 10.16.4 evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā / drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram // 10.16.5 naitad evaṃ yathāttha tvaṃ pakṣapātena keśava / vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā // 10.16.6 patiṣyaty etad astraṃ hi garbhe tasyā mayodyatam / virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi // 10.16.7 amoghaḥ paramāstrasya pātas tasya bhaviṣyati / sa tu garbho mṛto jāto dīrgham āyur avāpsyati // 10.16.8 tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ / asakṛt pāpakarmāṇaṃ bālajīvitaghātakam // 10.16.9 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi / trīṇi varṣasahasrāṇi cariṣyasi mahīm imām // 10.16.10 aprāpnuvan kva cit kāṃ cit saṃvidaṃ jātu kena cit // 10.16.10.2 nirjanān asahāyas tvaṃ deśān pravicariṣyasi / bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ // 10.16.11 pūyaśoṇitagandhī ca durgakāntārasaṃśrayaḥ / vicariṣyasi pāpātman sarvavyādhisamanvitaḥ // 10.16.12 vayaḥ prāpya parikṣit tu vedavratam avāpya ca / kṛpāc chāradvatād vīraḥ sarvāstrāṇy upalapsyate // 10.16.13 viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ / ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati // 10.16.14 itaś cordhvaṃ mahābāhuḥ kururājo bhaviṣyati / parikṣin nāma nṛpatir miṣatas te sudurmate // 10.16.15 paśya me tapaso vīryaṃ satyasya ca narādhama // 10.16.15.2 yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam / brāhmaṇasya sataś caiva yasmāt te vṛttam īdṛśam // 10.16.16 tasmād yad devakīputra uktavān uttamaṃ vacaḥ / asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśv itaḥ // 10.16.17 sahaiva bhavatā brahman sthāsyāmi puruṣeṣv aham / satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ // 10.16.18 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām / jagāma vimanās teṣāṃ sarveṣāṃ paśyatāṃ vanam // 10.16.19 pāṇḍavāś cāpi govindaṃ puraskṛtya hatadviṣaḥ / kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim // 10.16.20 droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ / draupadīm abhyadhāvanta prāyopetāṃ manasvinīm // 10.16.21 tatas te puruṣavyāghrāḥ sadaśvair anilopamaiḥ / abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha // 10.16.22 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ / dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam // 10.16.23 tām upetya nirānandāṃ duḥkhaśokasamanvitām / parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ // 10.16.24 tato rājñābhyanujñāto bhīmaseno mahābalaḥ / pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt // 10.16.25 ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te / uttiṣṭha śokam utsṛjya kṣatradharmam anusmara // 10.16.26 prayāṇe vāsudevasya śamārtham asitekṣaṇe / yāny uktāni tvayā bhīru vākyāni madhughātinaḥ // 10.16.27 naiva me patayaḥ santi na putrā bhrātaro na ca / naiva tvam api govinda śamam icchati rājani // 10.16.28 uktavaty asi dhīrāṇi vākyāni puruṣottamam / kṣatradharmānurūpāṇi tāni saṃsmartum arhasi // 10.16.29 hato duryodhanaḥ pāpo rājyasya paripanthakaḥ / duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā // 10.16.30 vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām / jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca // 10.16.31 yaśo 'sya pātitaṃ devi śarīraṃ tv avaśeṣitam / viyojitaś ca maṇinā nyāsitaś cāyudhaṃ bhuvi // 10.16.32 kevalānṛṇyam āptāsmi guruputro gurur mama / śirasy etaṃ maṇiṃ rājā pratibadhnātu bhārata // 10.16.33 taṃ gṛhītvā tato rājā śirasy evākarot tadā / guror ucchiṣṭam ity eva draupadyā vacanād api // 10.16.34 tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ / śuśubhe sa mahārājaḥ sacandra iva parvataḥ // 10.16.35 uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī / kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ // 10.16.36 hateṣu sarvasainyeṣu sauptike tai rathais tribhiḥ / śocan yudhiṣṭhiro rājā dāśārham idam abravīt // 10.17.1 kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā / drauṇinā nihatāḥ sarve mama putrā mahārathāḥ // 10.17.2 tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ / drupadasyātmajāś caiva droṇaputreṇa pātitāḥ // 10.17.3 yasya droṇo maheṣvāso na prādād āhave mukham / taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ // 10.17.4 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha / yad ekaḥ śibiraṃ sarvam avadhīn no guroḥ sutaḥ // 10.17.5 nūnaṃ sa devadevānām īśvareśvaram avyayam / jagāma śaraṇaṃ drauṇir ekas tenāvadhīd bahūn // 10.17.6 prasanno hi mahādevo dadyād amaratām api / vīryaṃ ca giriśo dadyād yenendram api śātayet // 10.17.7 vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha / yāni cāsya purāṇāni karmāṇi vividhāny uta // 10.17.8 ādir eṣa hi bhūtānāṃ madhyam antaś ca bhārata / viceṣṭate jagac cedaṃ sarvam asyaiva karmaṇā // 10.17.9 evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ / pitāmaho 'bravīc cainaṃ bhūtāni sṛja māciram // 10.17.10 harikeśas tathety uktvā bhūtānāṃ doṣadarśivān / dīrghakālaṃ tapas tepe magno 'mbhasi mahātapāḥ // 10.17.11 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ / sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam // 10.17.12 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi / yadi me nāgrajas tv anyas tataḥ srakṣyāmy ahaṃ prajāḥ // 10.17.13 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ / sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim // 10.17.14 sa bhūtāny asṛjat sapta dakṣādīṃs tu prajāpatīn / yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham // 10.17.15 tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim / bibhakṣayiṣavo rājan sahasā prādravaṃs tadā // 10.17.16 sa bhakṣyamāṇas trāṇārthī pitāmaham upādravat / ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām // 10.17.17 tatas tābhyo dadāv annam oṣadhīḥ sthāvarāṇi ca / jaṅgamāni ca bhūtāni durbalāni balīyasām // 10.17.18 vihitānnāḥ prajās tās tu jagmus tuṣṭā yathāgatam / tato vavṛdhire rājan prītimatyaḥ svayoniṣu // 10.17.19 bhūtagrāme vivṛddhe tu tuṣṭe lokagurāv api / udatiṣṭhaj jalāj jyeṣṭhaḥ prajāś cemā dadarśa saḥ // 10.17.20 bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā / cukrodha bhagavān rudro liṅgaṃ svaṃ cāpy avidhyata // 10.17.21 tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata / tam uvācāvyayo brahmā vacobhiḥ śamayann iva // 10.17.22 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te / kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam // 10.17.23 so 'bravīj jātasaṃrambhas tadā lokagurur gurum / prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmy anena vai // 10.17.24 tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha / oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ // 10.17.25 evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ / girer muñjavataḥ pādaṃ tapas taptuṃ mahātapāḥ // 10.17.26 tato devayuge 'tīte devā vai samakalpayan / yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ // 10.18.1 kalpayām āsur avyagrā deśān yajñocitāṃs tataḥ / bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca // 10.18.2 tā vai rudram ajānantyo yāthātathyena devatāḥ / nākalpayanta devasya sthāṇor bhāgaṃ narādhipa // 10.18.3 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ / tarasā bhāgam anvicchan dhanur ādau sasarja ha // 10.18.4 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ / pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ // 10.18.5 lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ / dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ // 10.18.6 vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata / yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan // 10.18.7 tataḥ kruddho mahādevas tad upādāya kārmukam / ājagāmātha tatraiva yatra devāḥ samījire // 10.18.8 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam / vivyathe pṛthivī devī parvatāś ca cakampire // 10.18.9 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ / vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam // 10.18.10 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ / timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam // 10.18.11 abhibhūtās tato devā viṣayān na prajajñire / na pratyabhāc ca yajñas tān vedā babhraṃśire tadā // 10.18.12 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā / apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ // 10.18.13 sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata / anvīyamāno rudreṇa yudhiṣṭhira nabhastale // 10.18.14 apakrānte tato yajñe saṃjñā na pratyabhāt surān / naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃ cana // 10.18.15 tryambakaḥ savitur bāhū bhagasya nayane tathā / pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat // 10.18.16 prādravanta tato devā yajñāṅgāni ca sarvaśaḥ / ke cit tatraiva ghūrṇanto gatāsava ivābhavan // 10.18.17 sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca / avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ // 10.18.18 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'cchinat / atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ // 10.18.19 tato vidhanuṣaṃ devā devaśreṣṭham upāgaman / śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ // 10.18.20 tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye / sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho // 10.18.21 bhagasya nayane caiva bāhū ca savitus tathā / prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava // 10.18.22 tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha / sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan // 10.18.23 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho / prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān // 10.18.24 tatas te nihatāḥ sarve tava putrā mahārathāḥ / anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ // 10.18.25 na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam / mahādevaprasādaḥ sa kuru kāryam anantaram // 10.18.26 hate duryodhane caiva hate sainye ca sarvaśaḥ / dhṛtarāṣṭro mahārājaḥ śrutvā kim akaron mune // 11.1.1 tathaiva kauravo rājā dharmaputro mahāmanāḥ / kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ // 11.1.2 aśvatthāmnaḥ śrutaṃ karma śāpaś cānyonyakāritaḥ / vṛttāntam uttaraṃ brūhi yad abhāṣata saṃjayaḥ // 11.1.3 hate putraśate dīnaṃ chinnaśākham iva drumam / putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim // 11.1.4 dhyānamūkatvam āpannaṃ cintayā samabhiplutam / abhigamya mahāprājñaḥ saṃjayo vākyam abravīt // 11.1.5 kiṃ śocasi mahārāja nāsti śoke sahāyatā / akṣauhiṇyo hatāś cāṣṭau daśa caiva viśāṃ pate // 11.1.6 nirjaneyaṃ vasumatī śūnyā saṃprati kevalā // 11.1.6.2 nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ / sahitās tava putreṇa sarve vai nidhanaṃ gatāḥ // 11.1.7 pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā / gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya // 11.1.8 tac chrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ / papāta bhuvi durdharṣo vātāhata iva drumaḥ // 11.1.9 hataputro hatāmātyo hatasarvasuhṛjjanaḥ / duḥkhaṃ nūnaṃ bhaviṣyāmi vicaran pṛthivīm imām // 11.1.10 kiṃ nu bandhuvihīnasya jīvitena mamādya vai / lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ // 11.1.11 hṛtarājyo hatasuhṛd dhatacakṣuś ca vai tathā / na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān // 11.1.12 na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ / nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca // 11.1.13 sabhāmadhye tu kṛṣṇena yac chreyo 'bhihitaṃ mama / alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti // 11.1.14 tac ca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ / na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam // 11.1.15 duryodhanasya ca tathā vṛṣabhasyeva nardataḥ / duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam // 11.1.16 droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate // 11.1.16.2 na smarāmy ātmanaḥ kiṃ cit purā saṃjaya duṣkṛtam / yasyedaṃ phalam adyeha mayā mūḍhena bhujyate // 11.1.17 nūnaṃ hy apakṛtaṃ kiṃ cin mayā pūrveṣu janmasu / yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān // 11.1.18 pariṇāmaś ca vayasaḥ sarvabandhukṣayaś ca me / suhṛnmitravināśaś ca daivayogād upāgataḥ // 11.1.19 ko 'nyo 'sti duḥkhitataro mayā loke pumān iha // 11.1.19.2 tan mām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam / vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam // 11.1.20 tasya lālapyamānasya bahuśokaṃ vicinvataḥ / śokāpahaṃ narendrasya saṃjayo vākyam abravīt // 11.1.21 śokaṃ rājan vyapanuda śrutās te vedaniścayāḥ / śāstrāgamāś ca vividhā vṛddhebhyo nṛpasattama // 11.1.22 sṛñjaye putraśokārte yad ūcur munayaḥ purā // 11.1.22.2 tathā yauvanajaṃ darpam āsthite te sute nṛpa / na tvayā suhṛdāṃ vākyaṃ bruvatām avadhāritam // 11.1.23 svārthaś ca na kṛtaḥ kaś cil lubdhena phalagṛddhinā // 11.1.23.2 tava duḥśāsano mantrī rādheyaś ca durātmavān / śakuniś caiva duṣṭātmā citrasenaś ca durmatiḥ // 11.1.24 śalyaś ca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat // 11.1.24.2 kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca / na kṛtaṃ vacanaṃ tena tava putreṇa bhārata // 11.1.25 na dharmaḥ satkṛtaḥ kaś cin nityaṃ yuddham iti bruvan / kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ // 11.1.26 madhyastho hi tvam apy āsīr na kṣamaṃ kiṃ cid uktavān / dhūr dhareṇa tvayā bhāras tulayā na samaṃ dhṛtaḥ // 11.1.27 ādāv eva manuṣyeṇa vartitavyaṃ yathā kṣamam / yathā nātītam arthaṃ vai paścāttāpena yujyate // 11.1.28 putragṛddhyā tvayā rājan priyaṃ tasya cikīrṣatā / paścāttāpam idaṃ prāptaṃ na tvaṃ śocitum arhasi // 11.1.29 madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati / sa bhraṣṭo madhulobhena śocaty eva yathā bhavān // 11.1.30 arthān na śocan prāpnoti na śocan vindate sukham / na śocañ śriyam āpnoti na śocan vindate param // 11.1.31 svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet / dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ // 11.1.32 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ / lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ // 11.1.33 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ / tān keśavārcir nirdagdhān na tvaṃ śocitum arhasi // 11.1.34 yac cāśrupātakalilaṃ vadanaṃ vahase nṛpa / aśāstradṛṣṭam etad dhi na praśaṃsanti paṇḍitāḥ // 11.1.35 visphuliṅgā iva hy etān dahanti kila mānavān / jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā // 11.1.36 evam āśvāsitas tena saṃjayena mahātmanā / viduro bhūya evāha buddhipūrvaṃ paraṃtapa // 11.1.37 tato 'mṛtasamair vākyair hlādayan puruṣarṣabham / vaicitravīryaṃ viduro yad uvāca nibodha tat // 11.2.1 uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā / sthirajaṅgamamartyānāṃ sarveṣām eṣa nirṇayaḥ // 11.2.2 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // 11.2.3 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata / tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha // 11.2.4 ayudhyamāno mriyate yudhyamānaś ca jīvati / kālaṃ prāpya mahārāja na kaś cid ativartate // 11.2.5 na cāpy etān hatān yuddhe rājañ śocitum arhasi / pramāṇaṃ yadi śāstrāṇi gatās te paramāṃ gatim // 11.2.6 sarve svādhyāyavanto hi sarve ca caritavratāḥ / sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā // 11.2.7 adarśanād āpatitāḥ punaś cādarśanaṃ gatāḥ / na te tava na teṣāṃ tvaṃ tatra kā paridevanā // 11.2.8 hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ / ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe // 11.2.9 teṣāṃ kāmadughāṃl lokān indraḥ saṃkalpayiṣyati / indrasyātithayo hy ete bhavanti puruṣarṣabha // 11.2.10 na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā / svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ // 11.2.11 mātāpitṛsahasrāṇi putradāraśatāni ca / saṃsāreṣv anubhūtāni kasya te kasya vā vayam // 11.2.12 śokasthānasahasrāṇi bhayasthānaśatāni ca / divase divase mūḍham āviśanti na paṇḍitam // 11.2.13 na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama / na madhyasthaḥ kva cit kālaḥ sarvaṃ kālaḥ prakarṣati // 11.2.14 anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ / ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ // 11.2.15 na jānapadikaṃ duḥkham ekaḥ śocitum arhasi / apy abhāvena yujyeta tac cāsya na nivartate // 11.2.16 aśocan pratikurvīta yadi paśyet parākramam / bhaiṣajyam etad duḥkhasya yad etan nānucintayet // 11.2.17 cintyamānaṃ hi na vyeti bhūyaś cāpi vivardhate // 11.2.17.2 aniṣṭasaṃprayogāc ca viprayogāt priyasya ca / manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ // 11.2.18 nārtho na dharmo na sukhaṃ yad etad anuśocasi / na ca nāpaiti kāryārthāt trivargāc caiva bhraśyate // 11.2.19 anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ / asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ // 11.2.20 prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ / etaj jñānasya sāmarthyaṃ na bālaiḥ samatām iyāt // 11.2.21 śayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati / anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram // 11.2.22 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham / tasyāṃ tasyām avasthāyāṃ tat tat phalam upāśnute // 11.2.23 subhāṣitair mahāprājña śoko 'yaṃ vigato mama / bhuya eva tu vākyāni śrotum icchāmi tattvataḥ // 11.3.1 aniṣṭānāṃ ca saṃsargād iṣṭānāṃ ca vivarjanāt / kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ // 11.3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate / tatas tataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ // 11.3.3 aśāśvatam idaṃ sarvaṃ cintyamānaṃ nararṣabha / kadalīsaṃnibho lokaḥ sāro hy asya na vidyate // 11.3.4 gṛhāṇy eva hi martyānām āhur dehāni paṇḍitāḥ / kālena viniyujyante sattvam ekaṃ tu śobhanam // 11.3.5 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ / anyad rocayate vastram evaṃ dehāḥ śarīriṇām // 11.3.6 vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi vā sukham / prāpnuvantīha bhūtāni svakṛtenaiva karmaṇā // 11.3.7 karmaṇā prāpyate svargaṃ sukhaṃ duḥkhaṃ ca bhārata / tato vahati taṃ bhāram avaśaḥ svavaśo 'pi vā // 11.3.8 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate / kiṃ cit prakriyamāṇaṃ vā kṛtamātram athāpi vā // 11.3.9 chinnaṃ vāpy avaropyantam avatīrṇam athāpi vā / ārdraṃ vāpy atha vā śuṣkaṃ pacyamānam athāpi vā // 11.3.10 avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata / atha vā paribhujyantam evaṃ dehāḥ śarīriṇām // 11.3.11 garbhastho vā prasūto vāpy atha vā divasāntaraḥ / ardhamāsagato vāpi māsamātragato 'pi vā // 11.3.12 saṃvatsaragato vāpi dvisaṃvatsara eva vā / yauvanastho 'pi madhyastho vṛddho vāpi vipadyate // 11.3.13 prākkarmabhis tu bhūtāni bhavanti na bhavanti ca / evaṃ sāṃsiddhike loke kimartham anutapyase // 11.3.14 yathā ca salile rājan krīḍārtham anusaṃcaran / unmajjec ca nimajjec ca kiṃ cit sattvaṃ narādhipa // 11.3.15 evaṃ saṃsāragahanād unmajjananimajjanāt / karmabhogena badhyantaḥ kliśyante ye 'lpabuddhayaḥ // 11.3.16 ye tu prājñāḥ sthitāḥ satye saṃsārāntagaveṣiṇaḥ / samāgamajñā bhūtānāṃ te yānti paramāṃ gatim // 11.3.17 kathaṃ saṃsāragahanaṃ vijñeyaṃ vadatāṃ vara / etad icchāmy ahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ // 11.4.1 janmaprabhṛti bhūtānāṃ kriyāḥ sarvāḥ śṛṇu prabho / pūrvam eveha kalale vasate kiṃ cid antaram // 11.4.2 tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet / tataḥ sarvāṅgasaṃpūrṇo garbho māse prajāyate // 11.4.3 amedhyamadhye vasati māṃsaśoṇitalepane / tatas tu vāyuvegena ūrdhvapādo hy adhaḥśirāḥ // 11.4.4 yonidvāram upāgamya bahūn kleśān samṛcchati / yonisaṃpīḍanāc caiva pūrvakarmabhir anvitaḥ // 11.4.5 tasmān muktaḥ sa saṃsārād anyān paśyaty upadravān / grahās tam upasarpanti sārameyā ivāmiṣam // 11.4.6 tataḥ prāptottare kāle vyādhayaś cāpi taṃ tathā / upasarpanti jīvantaṃ badhyamānaṃ svakarmabhiḥ // 11.4.7 baddham indriyapāśais taṃ saṅgasvādubhir āturam / vyasanāny upavartante vividhāni narādhipa // 11.4.8 badhyamānaś ca tair bhūyo naiva tṛptim upaiti saḥ // 11.4.8.2 ayaṃ na budhyate tāvad yamalokam athāgatam / yamadūtair vikṛṣyaṃś ca mṛtyuṃ kālena gacchati // 11.4.9 vāgghīnasya ca yanmātram iṣṭāniṣṭaṃ kṛtaṃ mukhe / bhūya evātmanātmānaṃ badhyamānam upekṣate // 11.4.10 aho vinikṛto loko lobhena ca vaśīkṛtaḥ / lobhakrodhamadonmatto nātmānam avabudhyate // 11.4.11 kulīnatvena ramate duṣkulīnān vikutsayan / dhanadarpeṇa dṛptaś ca daridrān parikutsayan // 11.4.12 mūrkhān iti parān āha nātmānaṃ samavekṣate / śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati // 11.4.13 adhruve jīvaloke 'smin yo dharmam anupālayan / janmaprabhṛti varteta prāpnuyāt paramāṃ gatim // 11.4.14 evaṃ sarvaṃ viditvā vai yas tattvam anuvartate / sa pramokṣāya labhate panthānaṃ manujādhipa // 11.4.15 yad idaṃ dharmagahanaṃ buddhyā samanugamyate / etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me // 11.5.1 atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve / yathā saṃsāragahanaṃ vadanti paramarṣayaḥ // 11.5.2 kaś cin mahati saṃsāre vartamāno dvijaḥ kila / vanaṃ durgam anuprāpto mahat kravyādasaṃkulam // 11.5.3 siṃhavyāghragajākārair atighorair mahāśanaiḥ / samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam // 11.5.4 tad asya dṛṣṭvā hṛdayam udvegam agamat param / abhyucchrayaś ca romṇāṃ vai vikriyāś ca paraṃtapa // 11.5.5 sa tad vanaṃ vyanusaran vipradhāvan itas tataḥ / vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti // 11.5.6 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ / na ca niryāti vai dūraṃ na ca tair viprayujyate // 11.5.7 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam / bāhubhyāṃ saṃpariṣvaktaṃ striyā paramaghorayā // 11.5.8 pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ / nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam // 11.5.9 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ / vallībhis tṛṇachannābhir gūḍhābhir abhisaṃvṛtaḥ // 11.5.10 papāta sa dvijas tatra nigūḍhe salilāśaye / vilagnaś cābhavat tasmiṃl latāsaṃtānasaṃkaṭe // 11.5.11 panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam / sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ // 11.5.12 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ / kūpavīnāhavelāyām apaśyata mahāgajam // 11.5.13 ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam / krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam // 11.5.14 tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ / nānārūpā madhukarā ghorarūpā bhayāvahāḥ // 11.5.15 āsate madhu saṃbhṛtya pūrvam eva niketajāḥ // 11.5.15.2 bhūyo bhūyaḥ samīhante madhūni bharatarṣabha / svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate // 11.5.16 teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā / tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā // 11.5.17 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe // 11.5.17.2 abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ / na cāsya jīvite rājan nirvedaḥ samajāyata // 11.5.18 tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā / kṛṣṇāḥ śvetāś ca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ // 11.5.19 vyālaiś ca vanadurgānte striyā ca paramograyā / kūpādhastāc ca nāgena vīnāhe kuñjareṇa ca // 11.5.20 vṛkṣaprapātāc ca bhayaṃ mūṣakebhyaś ca pañcamam / madhulobhān madhukaraiḥ ṣaṣṭham āhur mahad bhayam // 11.5.21 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare / na caiva jīvitāśāyāṃ nirvedam upagacchati // 11.5.22 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasaty asau / kathaṃ tasya ratis tatra tuṣṭir vā vadatāṃ vara // 11.6.1 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe / kathaṃ vā sa vimucyeta naras tasmān mahābhayāt // 11.6.2 etan me sarvam ācakṣva sādhu ceṣṭāmahe tathā / kṛpā me mahatī jātā tasyābhyuddharaṇena hi // 11.6.3 upamānam idaṃ rājan mokṣavidbhir udāhṛtam / sugatiṃ vindate yena paralokeṣu mānavaḥ // 11.6.4 yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ / vanaṃ durgaṃ hi yat tv etat saṃsāragahanaṃ hi tat // 11.6.5 ye ca te kathitā vyālā vyādhayas te prakīrtitāḥ / yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai // 11.6.6 tām āhus tu jarāṃ prājñā varṇarūpavināśinīm // 11.6.6.2 yas tatra kūpo nṛpate sa tu dehaḥ śarīriṇām / yas tatra vasate 'dhastān mahāhiḥ kāla eva saḥ // 11.6.7 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāry asau // 11.6.7.2 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ / pratāne lambate sā tu jīvitāśā śarīriṇām // 11.6.8 sa yas tu kūpavīnāhe taṃ vṛkṣaṃ parisarpati / ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ // 11.6.9 mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ // 11.6.9.2 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ / rātryahāni tu tāny āhur bhūtānāṃ paricintakāḥ // 11.6.10 ye te madhukarās tatra kāmās te parikīrtitāḥ // 11.6.10.2 yās tu tā bahuśo dhārāḥ sravanti madhunisravam / tāṃs tu kāmarasān vidyād yatra majjanti mānavāḥ // 11.6.11 evaṃ saṃsāracakrasya parivṛttiṃ sma ye viduḥ / te vai saṃsāracakrasya pāśāṃś chindanti vai budhāḥ // 11.6.12 aho 'bhihitam ākhyānaṃ bhavatā tattvadarśinā / bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava // 11.7.1 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram / yac chrutvā vipramucyante saṃsārebhyo vicakṣaṇāḥ // 11.7.2 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ / kva cit kva cic chramāt sthātā kurute vāsam eva vā // 11.7.3 evaṃ saṃsāraparyāye garbhavāseṣu bhārata / kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ // 11.7.4 tasmād adhvānam evaitam āhuḥ śāstravido janāḥ / yat tu saṃsāragahanaṃ vanam āhur manīṣiṇaḥ // 11.7.5 so 'yaṃ lokasamāvarto martyānāṃ bharatarṣabha / carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ // 11.7.6 śārīrā mānasāś caiva martyānāṃ ye tu vyādhayaḥ / pratyakṣāś ca parokṣāś ca te vyālāḥ kathitā budhaiḥ // 11.7.7 kliśyamānāś ca tair nityaṃ hanyamānāś ca bhārata / svakarmabhir mahāvyālair nodvijanty alpabuddhayaḥ // 11.7.8 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa / āvṛṇoty eva taṃ paścāj jarā rūpavināśinī // 11.7.9 śabdarūparasasparśair gandhaiś ca vividhair api / majjamānaṃ mahāpaṅke nirālambe samantataḥ // 11.7.10 saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ / krameṇāsya pralumpanti rūpam āyus tathaiva ca // 11.7.11 ete kālasya nidhayo naitāñ jānanti durbudhāḥ / atrābhilikhitāny āhuḥ sarvabhūtāni karmaṇā // 11.7.12 rathaṃ śarīraṃ bhūtānāṃ sattvam āhus tu sārathim / indriyāṇi hayān āhuḥ karma buddhiś ca raśmayaḥ // 11.7.13 teṣāṃ hayānāṃ yo vegaṃ dhāvatām anudhāvati / sa tu saṃsāracakre 'smiṃś cakravat parivartate // 11.7.14 yas tān yamayate buddhyā sa yantā na nivartate / yāmyam āhū rathaṃ hy enaṃ muhyante yena durbudhāḥ // 11.7.15 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa / rājyanāśaṃ suhṛnnāśaṃ sutanāśaṃ ca bhārata // 11.7.16 anutarṣulam evaitad duḥkhaṃ bhavati bhārata / sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret // 11.7.17 na vikramo na cāpy artho na mitraṃ na suhṛjjanaḥ / tathonmocayate duḥkhād yathātmā sthirasaṃyamaḥ // 11.7.18 tasmān maitraṃ samāsthāya śīlam āpadya bhārata / damas tyāgo 'pramādaś ca te trayo brahmaṇo hayāḥ // 11.7.19 śīlaraśmisamāyukte sthito yo mānase rathe / tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati // 11.7.20 vidurasya tu tad vākyaṃ niśamya kurusattamaḥ / putraśokābhisaṃtaptaḥ papāta bhuvi mūrchitaḥ // 11.8.1 taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ / kṛṣṇadvaipāyanaś caiva kṣattā ca viduras tathā // 11.8.2 saṃjayaḥ suhṛdaś cānye dvāḥsthā ye cāsya saṃmatāḥ / jalena sukhaśītena tālavṛntaiś ca bhārata // 11.8.3 paspṛśuś ca karair gātraṃ vījamānāś ca yatnataḥ / anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam // 11.8.4 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ / vilalāpa ciraṃ kālaṃ putrādhibhir abhiplutaḥ // 11.8.5 dhig astu khalu mānuṣyaṃ mānuṣye ca parigraham / yatomūlāni duḥkhāni saṃbhavanti muhur muhuḥ // 11.8.6 putranāśe 'rthanāśe ca jñātisaṃbandhinām api / prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho // 11.8.7 yena dahyanti gātrāṇi yena prajñā vinaśyati / yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate // 11.8.8 tad idaṃ vyasanaṃ prāptaṃ mayā bhāgyaviparyayāt / tac caivāhaṃ kariṣyāmi adyaiva dvijasattama // 11.8.9 ity uktvā tu mahātmānaṃ pitaraṃ brahmavittamam / dhṛtarāṣṭro 'bhavan mūḍhaḥ śokaṃ ca paramaṃ gataḥ // 11.8.10 abhūc ca tūṣṇīṃ rājāsau dhyāyamāno mahīpate // 11.8.10.2 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanaḥ prabhuḥ / putraśokābhisaṃtaptaṃ putraṃ vacanam abravīt // 11.8.11 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tac chṛṇu / śrutavān asi medhāvī dharmārthakuśalas tathā // 11.8.12 na te 'sty aviditaṃ kiṃ cid veditavyaṃ paraṃtapa / anityatāṃ hi martyānāṃ vijānāsi na saṃśayaḥ // 11.8.13 adhruve jīvaloke ca sthāne vāśāśvate sati / jīvite maraṇānte ca kasmāc chocasi bhārata // 11.8.14 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ / putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ // 11.8.15 avaśyaṃ bhavitavye ca kurūṇāṃ vaiśase nṛpa / kasmāc chocasi tāñ śūrān gatān paramikāṃ gatim // 11.8.16 jānatā ca mahābāho vidureṇa mahātmanā / yatitaṃ sarvayatnena śamaṃ prati janeśvara // 11.8.17 na ca daivakṛto mārgaḥ śakyo bhūtena kena cit / ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ // 11.8.18 devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam / tat te 'haṃ saṃpravakṣyāmi kathaṃ sthairyaṃ bhavet tava // 11.8.19 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ / apaśyaṃ tatra ca tadā samavetān divaukasaḥ // 11.8.20 nāradapramukhāṃś cāpi sarvān devaṛṣīṃs tathā // 11.8.20.2 tatra cāpi mayā dṛṣṭā pṛthivī pṛthivīpate / kāryārtham upasaṃprāptā devatānāṃ samīpataḥ // 11.8.21 upagamya tadā dhātrī devān āha samāgatān / yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā // 11.8.22 pratijñātaṃ mahābhāgās tac chīghraṃ saṃvidhīyatām // 11.8.22.2 tasyās tad vacanaṃ śrutvā viṣṇur lokanamaskṛtaḥ / uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi // 11.8.23 dhṛtarāṣṭrasya putrāṇāṃ yas tu jyeṣṭhaḥ śatasya vai / duryodhana iti khyātaḥ sa te kāryaṃ kariṣyati // 11.8.24 taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi // 11.8.24.2 tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ / anyonyaṃ ghātayiṣyanti dṛḍhaiḥ śastraiḥ prahāriṇaḥ // 11.8.25 tatas te bhavitā devi bhārasya yudhi nāśanam / gaccha śīghraṃ svakaṃ sthānaṃ lokān dhāraya śobhane // 11.8.26 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt / kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa // 11.8.27 amarṣī capalaś cāpi krodhano duṣprasādhanaḥ / daivayogāt samutpannā bhrātaraś cāsya tādṛśāḥ // 11.8.28 śakunir mātulaś caiva karṇaś ca paramaḥ sakhā / samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ // 11.8.29 etam arthaṃ mahābāho nārado veda tattvataḥ // 11.8.29.2 ātmāparādhāt putrās te vinaṣṭāḥ pṛthivīpate / mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam // 11.8.30 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata / putrās tava durātmāno yair iyaṃ ghātitā mahī // 11.8.31 nāradena ca bhadraṃ te pūrvam eva na saṃśayaḥ / yudhiṣṭhirasya samitau rājasūye niveditam // 11.8.32 pāṇḍavāḥ kauravāś caiva samāsādya parasparam / na bhaviṣyanti kaunteya yat te kṛtyaṃ tad ācara // 11.8.33 nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ / etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam // 11.8.34 kathaṃ te śokanāśaḥ syāt prāṇeṣu ca dayā prabho / snehaś ca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim // 11.8.35 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ / kathito dharmarājasya rājasūye kratūttame // 11.8.36 yatitaṃ dharmaputreṇa mayā guhye nivedite / avigrahe kauravāṇāṃ daivaṃ tu balavattaram // 11.8.37 anatikramaṇīyo hi vidhī rājan kathaṃ cana / kṛtāntasya hi bhūtena sthāvareṇa trasena ca // 11.8.38 bhavān karmaparo yatra buddhiśreṣṭhaś ca bhārata / muhyate prāṇināṃ jñātvā gatiṃ cāgatim eva ca // 11.8.39 tvāṃ tu śokena saṃtaptaṃ muhyamānaṃ muhur muhuḥ / jñātvā yudhiṣṭhiro rājā prāṇān api parityajet // 11.8.40 kṛpālur nityaśo vīras tiryagyonigateṣv api / sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati // 11.8.41 mama caiva niyogena vidheś cāpy anivartanāt / pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata // 11.8.42 evaṃ te vartamānasya loke kīrtir bhaviṣyati / dharmaś ca sumahāṃs tāta taptaṃ syāc ca tapaś cirāt // 11.8.43 putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā / prajñāmbhasā mahārāja nirvāpaya sadā sadā // 11.8.44 etac chrutvā tu vacanaṃ vyāsasyāmitatejasaḥ / muhūrtaṃ samanudhyāya dhṛtarāṣṭro 'bhyabhāṣata // 11.8.45 mahatā śokajālena praṇunno 'smi dvijottama / nātmānam avabudhyāmi muhyamāno muhur muhuḥ // 11.8.46 idaṃ tu vacanaṃ śrutvā tava daivaniyogajam / dhārayiṣyāmy ahaṃ prāṇān yatiṣye ca naśocitum // 11.8.47 etac chrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ / dhṛtarāṣṭrasya rājendra tatraivāntaradhīyata // 11.8.48 gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ / kim aceṣṭata viprarṣe tan me vyākhyātum arhasi // 11.9.1 etac chrutvā naraśreṣṭha ciraṃ dhyātvā tv acetanaḥ / saṃjayaṃ yojayety uktvā viduraṃ pratyabhāṣata // 11.9.2 kṣipram ānaya gāndhārīṃ sarvāś ca bharatastriyaḥ / vadhūṃ kuntīm upādāya yāś cānyās tatra yoṣitaḥ // 11.9.3 evam uktvā sa dharmātmā viduraṃ dharmavittamam / śokaviprahatajñāno yānam evānvapadyata // 11.9.4 gāndhārī caiva śokārtā bhartur vacanacoditā / saha kuntyā yato rājā saha strībhir upādravat // 11.9.5 tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ / āmantryānyonyam īyuḥ sma bhṛśam uccukruśus tataḥ // 11.9.6 tāḥ samāśvāsayat kṣattā tābhyaś cārtataraḥ svayam / aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt // 11.9.7 tataḥ praṇādaḥ saṃjajñe sarveṣu kuruveśmasu / ākumāraṃ puraṃ sarvam abhavac chokakarśitam // 11.9.8 adṛṣṭapūrvā yā nāryaḥ purā devagaṇair api / pṛthagjanena dṛśyanta tās tadā nihateśvarāḥ // 11.9.9 prakīrya keśān suśubhān bhūṣaṇāny avamucya ca / ekavastradharā nāryaḥ paripetur anāthavat // 11.9.10 śvetaparvatarūpebhyo gṛhebhyas tās tv apākraman / guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ // 11.9.11 tāny udīrṇāni nārīṇāṃ tadā vṛndāny anekaśaḥ / śokārtāny adravan rājan kiśorīṇām ivāṅgane // 11.9.12 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api / darśayantīva tā ha sma yugānte lokasaṃkṣayam // 11.9.13 vilapantyo rudantyaś ca dhāvamānās tatas tataḥ / śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire // 11.9.14 vrīḍāṃ jagmuḥ purā yāḥ sma sakhīnām api yoṣitaḥ / tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan // 11.9.15 parasparaṃ susūkṣmeṣu śokeṣv āśvāsayan sma yāḥ / tāḥ śokavihvalā rājann upaikṣanta parasparam // 11.9.16 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ / niryayau nagarād dīnas tūrṇam āyodhanaṃ prati // 11.9.17 śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ / te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ // 11.9.18 tāsāṃ vikrośamānānām ārtānāṃ kurusaṃkṣaye / prādurāsīn mahāñ śabdo vyathayan bhuvanāny uta // 11.9.19 yugāntakāle saṃprāpte bhūtānāṃ dahyatām iva / abhāvaḥ syād ayaṃ prāpta iti bhūtāni menire // 11.9.20 bhṛśam udvignamanasas te paurāḥ kurusaṃkṣaye / prākrośanta mahārāja svanuraktās tadā bhṛśam // 11.9.21 krośamātraṃ tato gatvā dadṛśus tān mahārathān / śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca // 11.10.1 te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram / aśrukaṇṭhā viniḥśvasya rudantam idam abruvan // 11.10.2 putras tava mahārāja kṛtvā karma suduṣkaram / gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ // 11.10.3 duryodhanabalān muktā vayam eva trayo rathāḥ / sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha // 11.10.4 ity evam uktvā rājānaṃ kṛpaḥ śāradvatas tadā / gāndhārīṃ putraśokārtām idaṃ vacanam abravīt // 11.10.5 abhītā yudhyamānās te ghnantaḥ śatrugaṇān bahūn / vīrakarmāṇi kurvāṇāḥ putrās te nidhanaṃ gatāḥ // 11.10.6 dhruvaṃ saṃprāpya lokāṃs te nirmalāñ śastranirjitān / bhāsvaraṃ deham āsthāya viharanty amarā iva // 11.10.7 na hi kaś cid dhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ / śastreṇa nidhanaṃ prāpto na ca kaś cit kṛtāñjaliḥ // 11.10.8 etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim / śastreṇa nidhanaṃ saṃkhye tān na śocitum arhasi // 11.10.9 na cāpi śatravas teṣām ṛdhyante rājñi pāṇḍavāḥ / śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ // 11.10.10 adharmeṇa hataṃ śrutvā bhīmasenena te sutam / suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam // 11.10.11 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ / drupadasyātmajāś caiva draupadeyāś ca pātitāḥ // 11.10.12 tathā viśasanaṃ kṛtvā putraśatrugaṇasya te / prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ // 11.10.13 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ / amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ // 11.10.14 nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ / ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini // 11.10.15 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe / anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ // 11.10.16 rājaṃs tvam anujānīhi dhairyam ātiṣṭha cottamam / niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam // 11.10.17 ity evam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam / kṛpaś ca kṛtavarmā ca droṇaputraś ca bhārata // 11.10.18 avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / gaṅgām anu mahātmānas tūrṇam aśvān acodayan // 11.10.19 apakramya tu te rājan sarva eva mahārathāḥ / āmantryānyonyam udvignās tridhā te prayayus tataḥ // 11.10.20 jagāma hāstinapuraṃ kṛpaḥ śāradvatas tadā / svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau // 11.10.21 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam / bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām // 11.10.22 sametya vīrā rājānaṃ tadā tv anudite ravau / viprajagmur mahārāja yathecchakam ariṃdamāḥ // 11.10.23 hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ / śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt // 11.11.1 so 'bhyayāt putraśokārtaḥ putraśokapariplutam / śocamāno mahārāja bhrātṛbhiḥ sahitas tadā // 11.11.2 anvīyamāno vīreṇa dāśārheṇa mahātmanā / yuyudhānena ca tathā tathaiva ca yuyutsunā // 11.11.3 tam anvagāt suduḥkhārtā draupadī śokakarśitā / saha pāñcālayoṣidbhir yās tatrāsan samāgatāḥ // 11.11.4 sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama / kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha // 11.11.5 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ / ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye // 11.11.6 kva nu dharmajñatā rājñaḥ kva nu sādyānṛśaṃsatā / yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api // 11.11.7 ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham / manas te 'bhūn mahābāho hatvā cāpi jayadratham // 11.11.8 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ / abhimanyuṃ ca durdharṣaṃ draupadeyāṃś ca bhārata // 11.11.9 atītya tā mahābāhuḥ krośantīḥ kurarīr iva / vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ // 11.11.10 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ / nyavedayanta nāmāni pāṇḍavās te 'pi sarvaśaḥ // 11.11.11 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ / aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje // 11.11.12 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata / duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ // 11.11.13 sa kopapāvakas tasya śokavāyusamīritaḥ / bhīmasenamayaṃ dāvaṃ didhakṣur iva dṛśyate // 11.11.14 tasya saṃkalpam ājñāya bhīmaṃ praty aśubhaṃ hariḥ / bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam // 11.11.15 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ / saṃvidhānaṃ mahāprājñas tatra cakre janārdanaḥ // 11.11.16 taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam / babhañja balavān rājā manyamāno vṛkodaram // 11.11.17 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam / bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt // 11.11.18 tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ / prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ // 11.11.19 paryagṛhṇata taṃ vidvān sūto gāvalgaṇis tadā / maivam ity abravīc cainaṃ śamayan sāntvayann iva // 11.11.20 sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ / hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ // 11.11.21 taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam / vāsudevo varaḥ puṃsām idaṃ vacanam abravīt // 11.11.22 mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmas tvayā hataḥ / āyasī pratimā hy eṣā tvayā rājan nipātitā // 11.11.23 tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha / mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gataḥ // 11.11.24 na hi te rājaśārdūla bale tulyo 'sti kaś cana / kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ // 11.11.25 yathāntakam anuprāpya jīvan kaś cin na mucyate / evaṃ bāhvantaraṃ prāpya tava jīven na kaś cana // 11.11.26 tasmāt putreṇa yā sā te pratimā kāritāyasī / bhīmasya seyaṃ kauravya tavaivopahṛtā mayā // 11.11.27 putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ / tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi // 11.11.28 na ca te tat kṣamaṃ rājan hanyās tvaṃ yad vṛkodaram / na hi putrā mahārāja jīveyus te kathaṃ cana // 11.11.29 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati / anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ // 11.11.30 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ / kṛtaśaucaṃ punaś cainaṃ provāca madhusūdanaḥ // 11.12.1 rājann adhītā vedās te śāstrāṇi vividhāni ca / śrutāni ca purāṇāni rājadharmāś ca kevalāḥ // 11.12.2 evaṃ vidvān mahāprājña nākārṣīr vacanaṃ tadā / pāṇḍavān adhikāñ jānan bale śaurye ca kaurava // 11.12.3 rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate / deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati // 11.12.4 ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite / āpadaṃ samanuprāpya sa śocaty anaye sthitaḥ // 11.12.5 tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata / rājaṃs tvaṃ hy avidheyātmā duryodhanavaśe sthitaḥ // 11.12.6 ātmāparādhād āyastas tat kiṃ bhīmaṃ jighāṃsasi / tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam // 11.12.7 yas tu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām / sa hato bhīmasenena vairaṃ praticikīrṣatā // 11.12.8 ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ / yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa // 11.12.9 evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa / uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ // 11.12.10 evam etan mahābāho yathā vadasi mādhava / putrasnehas tu dharmātman dhairyān māṃ samacālayat // 11.12.11 diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ / tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama // 11.12.12 idānīṃ tv aham ekāgro gatamanyur gatajvaraḥ / madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava // 11.12.13 hateṣu pārthivendreṣu putreṣu nihateṣu ca / pāṇḍuputreṣu me śarma prītiś cāpy avatiṣṭhate // 11.12.14 tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca; mādryāś ca putrau puruṣapravīrau / pasparśa gātraiḥ prarudan sugātrān; āśvāsya kalyāṇam uvāca cainān // 11.12.15 dhṛtarāṣṭrābhyanujñātās tatas te kurupuṃgavāḥ / abhyayur bhrātaraḥ sarve gāndhārīṃ sahakeśavāḥ // 11.13.1 tato jñātvā hatāmitraṃ dharmarājaṃ yudhiṣṭhiram / gāndhārī putraśokārtā śaptum aicchad aninditā // 11.13.2 tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati / ṛṣiḥ satyavatīputraḥ prāg eva samabudhyata // 11.13.3 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci / taṃ deśam upasaṃpede paramarṣir manojavaḥ // 11.13.4 divyena cakṣuṣā paśyan manasānuddhatena ca / sarvaprāṇabhṛtāṃ bhāvaṃ sa tatra samabudhyata // 11.13.5 sa snuṣām abravīt kāle kalyavādī mahātapāḥ / śāpakālam avākṣipya śamakālam udīrayan // 11.13.6 na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi / rajo nigṛhyatām etac chṛṇu cedaṃ vaco mama // 11.13.7 uktāsy aṣṭādaśāhāni putreṇa jayam icchatā / śivam āśāssva me mātar yudhyamānasya śatrubhiḥ // 11.13.8 sā tathā yācyamānā tvaṃ kāle kāle jayaiṣiṇā / uktavaty asi gāndhāri yato dharmas tato jayaḥ // 11.13.9 na cāpy atītāṃ gāndhāri vācaṃ te vitathām aham / smarāmi bhāṣamāṇāyās tathā praṇihitā hy asi // 11.13.10 sā tvaṃ dharmaṃ parismṛtya vācā coktvā manasvini / kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini // 11.13.11 bhagavan nābhyasūyāmi naitān icchāmi naśyataḥ / putraśokena tu balān mano vihvalatīva me // 11.13.12 yathaiva kuntyā kaunteyā rakṣitavyās tathā mayā / yathaiva dhṛtarāṣṭreṇa rakṣitavyās tathā mayā // 11.13.13 duryodhanāparādhena śakuneḥ saubalasya ca / karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ // 11.13.14 nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ / nakulaḥ sahadevo vā naiva jātu yudhiṣṭhiraḥ // 11.13.15 yudhyamānā hi kauravyāḥ kṛntamānāḥ parasparam / nihatāḥ sahitāś cānyais tatra nāsty apriyaṃ mama // 11.13.16 yat tu karmākarod bhīmo vāsudevasya paśyataḥ / duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ // 11.13.17 śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe / adho nābhyāṃ prahṛtavāṃs tan me kopam avardhayat // 11.13.18 kathaṃ nu dharmaṃ dharmajñaiḥ samuddiṣṭaṃ mahātmabhiḥ / tyajeyur āhave śūrāḥ prāṇahetoḥ kathaṃ cana // 11.13.19 tac chrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat / gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā // 11.14.1 adharmo yadi vā dharmas trāsāt tatra mayā kṛtaḥ / ātmānaṃ trātukāmena tan me tvaṃ kṣantum arhasi // 11.14.2 na hi yuddhena putras te dharmeṇa sa mahābalaḥ / śakyaḥ kena cid udyantum ato viṣamam ācaram // 11.14.3 sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān / māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā // 11.14.4 rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām / bhavatyā viditaṃ sarvam uktavān yat sutas tava // 11.14.5 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā / kevalā bhoktum asmābhir ataś caitat kṛtaṃ mayā // 11.14.6 tac cāpy apriyam asmākaṃ putras te samupācarat / draupadyā yat sabhāmadhye savyam ūrum adarśayat // 11.14.7 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ / dharmarājājñayā caiva sthitāḥ sma samaye tadā // 11.14.8 vairam uddhukṣitaṃ rājñi putreṇa tava tan mahat / kleśitāś ca vane nityaṃ tata etat kṛtaṃ mayā // 11.14.9 vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe / rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ // 11.14.10 na tasyaiṣa vadhas tāta yat praśaṃsasi me sutam / kṛtavāṃś cāpi tat sarvaṃ yad idaṃ bhāṣase mayi // 11.14.11 hatāśve nakule yat tad vṛṣasenena bhārata / apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam // 11.14.12 sadbhir vigarhitaṃ ghoram anāryajanasevitam / krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara // 11.14.13 anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam / yathaivātmā tathā bhrātā viśeṣo nāsti kaś cana // 11.14.14 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ / vaivasvatas tu tad veda hastau me rudhirokṣitau // 11.14.15 hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge / bhrātṝṇāṃ saṃprahṛṣṭānāṃ trāsaḥ saṃjanito mayā // 11.14.16 keśapakṣaparāmarśe draupadyā dyūtakārite / krodhād yad abruvaṃ cāhaṃ tac ca me hṛdi vartate // 11.14.17 kṣatradharmāc cyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ / pratijñāṃ tām anistīrya tatas tat kṛtavān aham // 11.14.18 na mām arhasi gāndhāri doṣeṇa pariśaṅkitum / anigṛhya purā putrān asmāsv anapakāriṣu // 11.14.19 vṛddhasyāsya śataṃ putrān nighnaṃs tvam aparājitaḥ / kasmān na śeṣayaḥ kaṃ cid yenālpam aparādhitam // 11.14.20 saṃtānam āvayos tāta vṛddhayor hṛtarājyayoḥ / katham andhadvayasyāsya yaṣṭir ekā na varjitā // 11.14.21 śeṣe hy avasthite tāta putrāṇām antake tvayi / na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ // 11.14.22 evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata / kva sa rājeti sakrodhā putrapautravadhārditā // 11.15.1 tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ / yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt // 11.15.2 putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ / śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām // 11.15.3 na hi me jīvitenārtho na rājyena dhanena vā / tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ // 11.15.4 tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā / novāca kiṃ cid gāndhārī niḥśvāsaparamā bhṛśam // 11.15.5 tasyāvanatadehasya pādayor nipatiṣyataḥ / yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī // 11.15.6 aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā // 11.15.6.2 tataḥ sa kunakībhūto darśanīyanakho nṛpaḥ / taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ // 11.15.7 evaṃ saṃceṣṭamānāṃs tān itaś cetaś ca bhārata / gāndhārī vigatakrodhā sāntvayām āsa mātṛvat // 11.15.8 tayā te samanujñātā mātaraṃ vīramātaram / abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ // 11.15.9 cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā / bāṣpam āhārayad devī vastreṇāvṛtya vai mukham // 11.15.10 tato bāṣpaṃ samutsṛjya saha putrais tathā pṛthā / apaśyad etāñ śastraughair bahudhā parivikṣatān // 11.15.11 sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ / anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām // 11.15.12 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi // 11.15.12.2 ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ / na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm // 11.15.13 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama // 11.15.13.2 tāṃ samāśvāsayām āsa pṛthā pṛthulalocanā / utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām // 11.15.14 tayaiva sahitā cāpi putrair anugatā pṛthā / abhyagacchata gāndhārīm ārtām ārtatarā svayam // 11.15.15 tām uvācātha gāndhārī saha vadhvā yaśasvinīm / maivaṃ putrīti śokārtā paśya mām api duḥkhitām // 11.15.16 manye lokavināśo 'yaṃ kālaparyāyacoditaḥ / avaśyabhāvī saṃprāptaḥ svabhāvāl lomaharṣaṇaḥ // 11.15.17 idaṃ tat samanuprāptaṃ vidurasya vaco mahat / asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ // 11.15.18 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ / mā śuco na hi śocyās te saṃgrāme nidhanaṃ gatāḥ // 11.15.19 yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati / mamaiva hy aparādhena kulam agryaṃ vināśitam // 11.15.20 evam uktvā tu gāndhārī kurūṇām āvikartanam / apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā // 11.16.1 pativratā mahābhāgā samānavratacāriṇī / ugreṇa tapasā yuktā satataṃ satyavādinī // 11.16.2 varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ / divyajñānabalopetā vividhaṃ paryadevayat // 11.16.3 dadarśa sā buddhimatī dūrād api yathāntike / raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam // 11.16.4 asthikeśaparistīrṇaṃ śoṇitaughapariplutam / śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ // 11.16.5 gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ / śarīrair aśiraskaiś ca videhaiś ca śirogaṇaiḥ // 11.16.6 gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam / sṛgālabaḍakākolakaṅkakākaniṣevitam // 11.16.7 rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam / aśivābhiḥ śivābhiś ca nāditaṃ gṛdhrasevitam // 11.16.8 tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ / pāṇḍuputrāś ca te sarve yudhiṣṭhirapurogamāḥ // 11.16.9 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam / kurustriyaḥ samāsādya jagmur āyodhanaṃ prati // 11.16.10 samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ / apaśyanta hatāṃs tatra putrān bhrātṝn pitṝn patīn // 11.16.11 kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ / bhūtaiḥ piśācai rakṣobhir vividhaiś ca niśācaraiḥ // 11.16.12 rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ / mahārhebhyo 'tha yānebhyo vikrośantyo nipetire // 11.16.13 adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ / śarīreṣv askhalann anyā nyapataṃś cāparā bhuvi // 11.16.14 śrāntānāṃ cāpy anāthānāṃ nāsīt kā cana cetanā / pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūn mahat // 11.16.15 duḥkhopahatacittābhiḥ samantād anunāditam / dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā // 11.16.16 tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam / kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt // 11.16.17 paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ / prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava // 11.16.18 amūs tv abhisamāgamya smarantyo bharatarṣabhān / pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn // 11.16.19 vīrasūbhir mahābāho hataputrābhir āvṛtam / kva cic ca vīrapatnībhir hatavīrābhir ākulam // 11.16.20 śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ / droṇadrupadaśalyaiś ca jvaladbhir iva pāvakaiḥ // 11.16.21 kāñcanaiḥ kavacair niṣkair maṇibhiś ca mahātmanām / aṅgadair hastakeyūraiḥ sragbhiś ca samalaṃkṛtam // 11.16.22 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api / khaḍgaiś ca vimalais tīkṣṇaiḥ saśaraiś ca śarāsanaiḥ // 11.16.23 kravyādasaṃghair muditais tiṣṭhadbhiḥ sahitaiḥ kva cit / kva cid ākrīḍamānaiś ca śayānair aparaiḥ kva cit // 11.16.24 etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho / paśyamānā ca dahyāmi śokenāhaṃ janārdana // 11.16.25 pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana / pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam // 11.16.26 tān suparṇāś ca gṛdhrāś ca niṣkarṣanty asṛgukṣitān / nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ // 11.16.27 jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ / abhimanyor vināśaṃ ca kaś cintayitum arhati // 11.16.28 avadhyakalpān nihatān dṛṣṭvāhaṃ madhusūdana / gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān // 11.16.29 amarṣavaśam āpannān duryodhanavaśe sthitān / paśyemān puruṣavyāghrān saṃśāntān pāvakān iva // 11.16.30 śayanāny ucitāḥ sarve mṛdūni vimalāni ca / vipannās te 'dya vasudhāṃ vivṛtām adhiśerate // 11.16.31 bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ / śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ // 11.16.32 ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ / candanāgurudigdhāṅgās te 'dya pāṃsuṣu śerate // 11.16.33 teṣām ābharaṇāny ete gṛdhragomāyuvāyasāḥ / ākṣipanty aśivā ghorā vinadantaḥ punaḥ punaḥ // 11.16.34 cāpāni viśikhān pītān nistriṃśān vimalā gadāḥ / yuddhābhimāninaḥ prītā jīvanta iva bibhrati // 11.16.35 surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ / ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ // 11.16.36 apare punar āliṅgya gadāḥ parighabāhavaḥ / śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ // 11.16.37 bibhrataḥ kavacāny anye vimalāny āyudhāni ca / na dharṣayanti kravyādā jīvantīti janārdana // 11.16.38 kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām / śātakaumbhyaḥ srajaś citrā viprakīrṇāḥ samantataḥ // 11.16.39 ete gomāyavo bhīmā nihatānāṃ yaśasvinām / kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ // 11.16.40 sarveṣv apararātreṣu yān anandanta bandinaḥ / stutibhiś ca parārdhyābhir upacāraiś ca śikṣitāḥ // 11.16.41 tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ / kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam // 11.16.42 raktotpalavanānīva vibhānti rucirāṇi vai / mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava // 11.16.43 ruditoparatā hy etā dhyāyantyaḥ saṃpariplutāḥ / kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ // 11.16.44 etāny ādityavarṇāni tapanīyanibhāni ca / roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām // 11.16.45 āsām aparipūrṇārthaṃ niśamya paridevitam / itaretarasaṃkrandān na vijānanti yoṣitaḥ // 11.16.46 etā dīrgham ivocchvasya vikruśya ca vilapya ca / vispandamānā duḥkhena vīrā jahati jīvitam // 11.16.47 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca / pāṇibhiś cāparā ghnanti śirāṃsi mṛdupāṇayaḥ // 11.16.48 śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ / itaretarasaṃpṛktair ākīrṇā bhāti medinī // 11.16.49 viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ / muhyanty anucitā nāryo videhāni śirāṃsi ca // 11.16.50 śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ / apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ // 11.16.51 bāhūrucaraṇān anyān viśikhonmathitān pṛthak / saṃdadhatyo 'sukhāviṣṭā mūrchanty etāḥ punaḥ punaḥ // 11.16.52 utkṛttaśirasaś cānyān vijagdhān mṛgapakṣibhiḥ / dṛṣṭvā kāś cin na jānanti bhartṝn bharatayoṣitaḥ // 11.16.53 pāṇibhiś cāparā ghnanti śirāṃsi madhusūdana / prekṣya bhrātṝn pitṝn putrān patīṃś ca nihatān paraiḥ // 11.16.54 bāhubhiś ca sakhaḍgaiś ca śirobhiś ca sakuṇḍalaiḥ / agamyakalpā pṛthivī māṃsaśoṇitakardamā // 11.16.55 na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhanty aninditāḥ / bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām // 11.16.56 yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana / snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndāny anekaśaḥ // 11.16.57 ato duḥkhataraṃ kiṃ nu keśava pratibhāti me / yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ // 11.16.58 nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu / yā paśyāmi hatān putrān pautrān bhrātṝṃś ca keśava // 11.16.59 evam ārtā vilapatī dadarśa nihataṃ sutam // 11.16.59.2 tato duryodhanaṃ dṛṣṭvā gāndhārī śokakarśitā / sahasā nyapatad bhūmau chinneva kadalī vane // 11.17.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ / duryodhanam abhiprekṣya śayānaṃ rudhirokṣitam // 11.17.2 pariṣvajya ca gāndhārī kṛpaṇaṃ paryadevayat / hā hā putreti śokārtā vilalāpākulendriyā // 11.17.3 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam / vāriṇā netrajenoraḥ siñcantī śokatāpitā // 11.17.4 samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt // 11.17.4.2 upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho / mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ // 11.17.5 asmiñ jñātisamuddharṣe jayam ambā bravītu me // 11.17.5.2 ity ukte jānatī sarvam ahaṃ svaṃ vyasanāgamam / abruvaṃ puruṣavyāghra yato dharmas tato jayaḥ // 11.17.6 yathā na yudhyamānas tvaṃ saṃpramuhyasi putraka / dhruvaṃ śastrajitāṃl lokān prāptāsy amaravad vibho // 11.17.7 ity evam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho / dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam // 11.17.8 amarṣaṇaṃ yudhāṃ śreṣṭhaṃ kṛtāstraṃ yuddhadurmadam / śayānaṃ vīraśayane paśya mādhava me sutam // 11.17.9 yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ / so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam // 11.17.10 dhruvaṃ duryodhano vīro gatiṃ nasulabhāṃ gataḥ / tathā hy abhimukhaḥ śete śayane vīrasevite // 11.17.11 yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ / mahītalasthaṃ nihataṃ gṛdhrās taṃ paryupāsate // 11.17.12 yaṃ purā vyajanair agryair upavījanti yoṣitaḥ / tam adya pakṣavyajanair upavījanti pakṣiṇaḥ // 11.17.13 eṣa śete mahābāhur balavān satyavikramaḥ / siṃheneva dvipaḥ saṃkhye bhīmasenena pātitaḥ // 11.17.14 paśya duryodhanaṃ kṛṣṇa śayānaṃ rudhirokṣitam / nihataṃ bhīmasenena gadām udyamya bhārata // 11.17.15 akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava / anayad yaḥ purā saṃkhye so 'nayān nidhanaṃ gataḥ // 11.17.16 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ / śārdūla iva siṃhena bhīmasenena pātitaḥ // 11.17.17 viduraṃ hy avamanyaiṣa pitaraṃ caiva mandabhāk / bālo vṛddhāvamānena mando mṛtyuvaśaṃ gataḥ // 11.17.18 niḥsapatnā mahī yasya trayodaśa samāḥ sthitā / sa śete nihato bhūmau putro me pṛthivīpatiḥ // 11.17.19 apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt / pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tac ciram // 11.17.20 tām evādya mahābāho paśyāmy anyānuśāsanāt / hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava // 11.17.21 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhān mama / yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ // 11.17.22 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām / rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram // 11.17.23 nūnam eṣā purā bālā jīvamāne mahābhuje / bhujāv āśritya ramate subhujasya manasvinī // 11.17.24 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate / paśyantyā nihataṃ putraṃ putreṇa sahitaṃ raṇe // 11.17.25 putraṃ rudhirasaṃsiktam upajighraty aninditā / duryodhanaṃ tu vāmorūḥ pāṇinā parimārjati // 11.17.26 kiṃ nu śocati bhartāraṃ putraṃ caiṣā manasvinī / tathā hy avasthitā bhāti putraṃ cāpy abhivīkṣya sā // 11.17.27 svaśiraḥ pañcaśākhābhyām abhihatyāyatekṣaṇā / pataty urasi vīrasya kururājasya mādhava // 11.17.28 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā / mukhaṃ vimṛjya putrasya bhartuś caiva tapasvinī // 11.17.29 yadi cāpy āgamāḥ santi yadi vā śrutayas tathā / dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān // 11.17.30 paśya mādhava putrān me śatasaṃkhyāñ jitaklamān / gadayā bhīmasenena bhūyiṣṭhaṃ nihatān raṇe // 11.18.1 idaṃ duḥkhataraṃ me 'dya yad imā muktamūrdhajāḥ / hataputrā raṇe bālāḥ paridhāvanti me snuṣāḥ // 11.18.2 prāsādatalacāriṇyaś caraṇair bhūṣaṇānvitaiḥ / āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām // 11.18.3 gṛdhrān utsārayantyaś ca gomāyūn vāyasāṃs tathā / śokenārtā vighūrṇantyo mattā iva caranty uta // 11.18.4 eṣānyā tv anavadyāṅgī karasaṃmitamadhyamā / ghoraṃ tad vaiśasaṃ dṛṣṭvā nipataty atiduḥkhitā // 11.18.5 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram / rājaputrīṃ mahābāho mano na vyupaśāmyati // 11.18.6 bhrātṝṃś cānyāḥ patīṃś cānyāḥ putrāṃś ca nihatān bhuvi / dṛṣṭvā paripatanty etāḥ pragṛhya subhujā bhujān // 11.18.7 madhyamānāṃ tu nārīṇāṃ vṛddhānāṃ cāparājita / ākrandaṃ hatabandhūnāṃ dāruṇe vaiśase śṛṇu // 11.18.8 rathanīḍāni dehāṃś ca hatānāṃ gajavājinām / āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala // 11.18.9 anyā cāpahṛtaṃ kāyāc cārukuṇḍalam unnasam / svasya bandhoḥ śiraḥ kṛṣṇa gṛhītvā paśya tiṣṭhati // 11.18.10 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha / etābhir anavadyābhir mayā caivālpamedhayā // 11.18.11 tad idaṃ dharmarājena yātitaṃ no janārdana / na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ // 11.18.12 pratyagravayasaḥ paśya darśanīyakucodarāḥ / kuleṣu jātā hrīmatyaḥ kṛṣṇapakṣākṣimūrdhajāḥ // 11.18.13 haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ / sārasya iva vāśantyaḥ patitāḥ paśya mādhava // 11.18.14 phullapadmaprakāśāni puṇḍarīkākṣa yoṣitām / anavadyāni vaktrāṇi tapaty asukharaśmivān // 11.18.15 īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam / mattamātaṅgadarpāṇāṃ paśyanty adya pṛthagjanāḥ // 11.18.16 śatacandrāṇi carmāṇi dhvajāṃś cādityasaṃnibhān / raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān // 11.18.17 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale / paśya dīptāni govinda pāvakān suhutān iva // 11.18.18 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā / pītaśoṇitasarvāṅgo bhīmasenena pātitaḥ // 11.18.19 gadayā vīraghātinyā paśya mādhava me sutam / dyūtakleśān anusmṛtya draupadyā coditena ca // 11.18.20 uktā hy anena pāñcālī sabhāyāṃ dyūtanirjitā / priyaṃ cikīrṣatā bhrātuḥ karṇasya ca janārdana // 11.18.21 sahaiva sahadevena nakulenārjunena ca / dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān // 11.18.22 tato 'ham abruvaṃ kṛṣṇa tadā duryodhanaṃ nṛpam / mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya // 11.18.23 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam / kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ // 11.18.24 na budhyase tvaṃ durbuddhe bhīmasenam amarṣaṇam / vāṅnārācais tudaṃs tīkṣṇair ulkābhir iva kuñjaram // 11.18.25 tān eṣa rabhasaḥ krūro vākśalyān avadhārayan / utsasarja viṣaṃ teṣu sarpo govṛṣabheṣv iva // 11.18.26 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau / nihato bhīmasenena siṃheneva maharṣabhaḥ // 11.18.27 atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ / duḥśāsanasya yat kruddho 'pibac choṇitam āhave // 11.18.28 eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ / bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ // 11.19.1 gajamadhyagataḥ śete vikarṇo madhusūdana / nīlameghaparikṣiptaḥ śaradīva divākaraḥ // 11.19.2 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān / kathaṃ cic chidyate gṛdhrair attukāmais talatravān // 11.19.3 asya bhāryāmiṣaprepsūn gṛdhrān etāṃs tapasvinī / vārayaty aniśaṃ bālā na ca śaknoti mādhava // 11.19.4 yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha / sukhocitaḥ sukhārhaś ca śete pāṃsuṣu mādhava // 11.19.5 karṇinālīkanārācair bhinnamarmāṇam āhave / adyāpi na jahāty enaṃ lakṣmīr bharatasattamam // 11.19.6 eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā / durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe // 11.19.7 tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam / vibhāty abhyadhikaṃ tāta saptamyām iva candramāḥ // 11.19.8 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam / sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ // 11.19.9 yasyāhavamukhe saumya sthātā naivopapadyate / sa kathaṃ durmukho 'mitrair hato vibudhalokajit // 11.19.10 citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana / dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām // 11.19.11 taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ / kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate // 11.19.12 strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam / citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me // 11.19.13 yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ / viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava // 11.19.14 śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam / parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim // 11.19.15 praviśya samare vīraḥ pāṇḍavānām anīkinīm / āviśya śayane śete punaḥ satpuruṣocitam // 11.19.16 smitopapannaṃ sunasaṃ subhru tārādhipopamam / atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ // 11.19.17 yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ / krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ // 11.19.18 hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam / nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ // 11.19.19 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ / girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ // 11.19.20 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā / agnineva giriḥ śveto gatāsur api duḥsahaḥ // 11.19.21 adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava / pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam // 11.20.1 yo bibheda camūm eko mama putrasya durbhidām / sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ // 11.20.2 tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ / abhimanyor hatasyāpi prabhā naivopaśāmyati // 11.20.3 eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ / ārtā bālā patiṃ vīraṃ śocyā śocaty aninditā // 11.20.4 tam eṣā hi samāsādya bhāryā bhartāram antike / virāṭaduhitā kṛṣṇa pāṇinā parimārjati // 11.20.5 tasya vaktram upāghrāya saubhadrasya yaśasvinī / vibuddhakamalākāraṃ kambuvṛttaśirodharam // 11.20.6 kāmyarūpavatī caiṣā pariṣvajati bhāminī / lajjamānā purevainaṃ mādhvīkamadamūrchitā // 11.20.7 tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam / vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate // 11.20.8 avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate / ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ // 11.20.9 bale vīrye ca sadṛśas tejasā caiva te 'nagha / rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ // 11.20.10 atyantasukumārasya rāṅkavājinaśāyinaḥ / kaccid adya śarīraṃ te bhūmau na paritapyate // 11.20.11 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau / kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau // 11.20.12 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva / evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase // 11.20.13 āryām ārya subhadrāṃ tvam imāṃś ca tridaśopamān / pitṝn māṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi // 11.20.14 tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā / utsaṅge vaktram ādhāya jīvantam iva pṛcchati // 11.20.15 svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ // 11.20.15.2 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ / dhig astu krūrakartṝṃs tān kṛpakarṇajayadrathān // 11.20.16 droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ / ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ // 11.20.17 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām / kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām // 11.20.18 tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat // 11.20.18.2 dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat / vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ // 11.20.19 na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ / prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa // 11.20.20 tava śastrajitāṃl lokān dharmeṇa ca damena ca / kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya // 11.20.21 durmaraṃ punar aprāpte kāle bhavati kena cit / yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā // 11.20.22 kām idānīṃ naravyāghra ślakṣṇayā smitayā girā / pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi // 11.20.23 nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi / parameṇa ca rūpeṇa girā ca smitapūrvayā // 11.20.24 prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān / saubhadra viharan kāle smarethāḥ sukṛtāni me // 11.20.25 etāvān iha saṃvāso vihitas te mayā saha / ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ // 11.20.26 ity uktavacanām etām apakarṣanti duḥkhitām / uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ // 11.20.27 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam / virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca // 11.20.28 droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam / virāṭaṃ vitudanty ete gṛdhragomāyuvāyasāḥ // 11.20.29 vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ / na śaknuvanti vivaśā nivartayitum āturāḥ // 11.20.30 āsām ātapataptānām āyāsena ca yoṣitām / śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ // 11.20.31 uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam / śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam // 11.20.32 āyodhanaśiromadhye śayānaṃ paśya mādhava // 11.20.32.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ / jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā // 11.21.1 paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn / śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi // 11.21.2 amarṣī dīrgharoṣaś ca maheṣvāso mahārathaḥ / raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā // 11.21.3 yaṃ sma pāṇḍavasaṃtrāsān mama putrā mahārathāḥ / prāyudhyanta puraskṛtya mātaṅgā iva yūthapam // 11.21.4 śārdūlam iva siṃhena samare savyasācinā / mātaṅgam iva mattena mātaṅgena nipātitam // 11.21.5 sametāḥ puruṣavyāghra nihataṃ śūram āhave / prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate // 11.21.6 udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ / trayodaśa samā nidrāṃ cintayann nādhyagacchata // 11.21.7 anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva / yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ // 11.21.8 sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava / bhūmau vinihataḥ śete vātarugṇa iva drumaḥ // 11.21.9 paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram / lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi // 11.21.10 ācāryaśāpo 'nugato dhruvaṃ tvāṃ; yad agrasac cakram iyaṃ dharā te / tataḥ śareṇāpahṛtaṃ śiras te; dhanaṃjayenāhave śatrumadhye // 11.21.11 aho dhig eṣā patitā visaṃjñā; samīkṣya jāmbūnadabaddhaniṣkam / karṇaṃ mahābāhum adīnasattvaṃ; suṣeṇamātā rudatī bhṛśārtā // 11.21.12 alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ / draṣṭuṃ na saṃprītikaraḥ śaśīva; kṛṣṇaśya pakṣasya caturdaśāhe // 11.21.13 sāvartamānā patitā pṛthivyām; utthāya dīnā punar eva caiṣā / karṇasya vaktraṃ parijighramāṇā; rorūyate putravadhābhitaptā // 11.21.14 āvantyaṃ bhīmasenena bhakṣayanti nipātitam / gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat // 11.22.1 taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana / śayānaṃ vīraśayane rudhireṇa samukṣitam // 11.22.2 taṃ sṛgālāś ca kaṅkāś ca kravyādāś ca pṛthagvidhāḥ / tena tena vikarṣanti paśya kālasya paryayam // 11.22.3 śayānaṃ vīraśayane vīram ākrandasāriṇam / āvantyam abhito nāryo rudatyaḥ paryupāsate // 11.22.4 prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam / prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam // 11.22.5 atīva mukhavarṇo 'sya nihatasyāpi śobhate / somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ // 11.22.6 putraśokābhitaptena pratijñāṃ parirakṣatā / pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ // 11.22.7 ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā / satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham // 11.22.8 sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam / bhakṣayanti śivā gṛdhrā janārdana jayadratham // 11.22.9 saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta / bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt // 11.22.10 tam etāḥ paryupāsante rakṣamāṇā mahābhujam / sindhusauvīragāndhārakāmbojayavanastriyaḥ // 11.22.11 yadā kṛṣṇām upādāya prādravat kekayaiḥ saha / tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ // 11.22.12 duḥśalāṃ mānayadbhis tu yadā mukto jayadrathaḥ / katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ // 11.22.13 saiṣā mama sutā bālā vilapantī suduḥkhitā / pramāpayati cātmānam ākrośati ca pāṇḍavān // 11.22.14 kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati / yat sutā vidhavā bālā snuṣāś ca nihateśvarāḥ // 11.22.15 aho dhig duḥśalāṃ paśya vītaśokabhayām iva / śiro bhartur anāsādya dhāvamānām itas tataḥ // 11.22.16 vārayām āsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ / sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ // 11.22.17 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam / parivārya rudanty etāḥ striyaś candropamānanāḥ // 11.22.18 eṣa śalyo hataḥ śete sākṣān nakulamātulaḥ / dharmajñena satā tāta dharmarājena saṃyuge // 11.23.1 yas tvayā spardhate nityaṃ sarvatra puruṣarṣabha / sa eṣa nihataḥ śete madrarājo mahārathaḥ // 11.23.2 yena saṃgṛhṇatā tāta ratham ādhirather yudhi / jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ // 11.23.3 aho dhik paśya śalyasya pūrṇacandrasudarśanam / mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam // 11.23.4 eṣā cāmīkarābhasya taptakāñcanasaprabhā / āsyād viniḥsṛtā jihvā bhakṣyate kṛṣṇa pakṣibhiḥ // 11.23.5 yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam / rudantyaḥ paryupāsante madrarājakulastriyaḥ // 11.23.6 etāḥ susūkṣmavasanā madrarājaṃ nararṣabham / krośanty abhisamāsādya kṣatriyāḥ kṣatriyarṣabham // 11.23.7 śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ / vāśitā gṛṣṭayaḥ paṅke parimagnam ivarṣabham // 11.23.8 śalyaṃ śaraṇadaṃ śūraṃ paśyainaṃ rathasattamam / śayānaṃ vīraśayane śarair viśakalīkṛtam // 11.23.9 eṣa śailālayo rājā bhagadattaḥ pratāpavān / gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ // 11.23.10 yasya rukmamayī mālā śirasy eṣā virājate / śvāpadair bhakṣyamāṇasya śobhayantīva mūrdhajān // 11.23.11 etena kila pārthasya yuddham āsīt sudāruṇam / lomaharṣaṇam atyugraṃ śakrasya balinā yathā // 11.23.12 yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam / saṃśayaṃ gamayitvā ca kuntīputreṇa pātitaḥ // 11.23.13 yasya nāsti samo loke śaurye vīrye ca kaś cana / sa eṣa nihataḥ śete bhīṣmo bhīṣmakṛd āhave // 11.23.14 paśya śāṃtanavaṃ kṛṣṇa śayānaṃ sūryavarcasam / yugānta iva kālena pātitaṃ sūryam ambarāt // 11.23.15 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān / narasūryo 'stam abhyeti sūryo 'stam iva keśava // 11.23.16 śaratalpagataṃ vīraṃ dharme devāpinā samam / śayānaṃ vīraśayane paśya śūraniṣevite // 11.23.17 karṇinālīkanārācair āstīrya śayanottamam / āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā // 11.23.18 atūlapūrṇaṃ gāṅgeyas tribhir bāṇaiḥ samanvitam / upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā // 11.23.19 pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ / eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi // 11.23.20 dharmātmā tāta dharmajñaḥ pāraṃparyeṇa nirṇaye / amartya iva martyaḥ sann eṣa prāṇān adhārayat // 11.23.21 nāsti yuddhe kṛtī kaś cin na vidvān na parākramī / yatra śāṃtanavo bhīṣmaḥ śete 'dya nihataḥ paraiḥ // 11.23.22 svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ / dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā // 11.23.23 pranaṣṭaḥ kuruvaṃśaś ca punar yena samuddhṛtaḥ / sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam // 11.23.24 dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava / gate devavrate svargaṃ devakalpe nararṣabhe // 11.23.25 arjunasya vinetāram ācāryaṃ sātyakes tathā / taṃ paśya patitaṃ droṇaṃ kurūṇāṃ gurusattamam // 11.23.26 astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ / bhārgavo vā mahāvīryas tathā droṇo 'pi mādhava // 11.23.27 yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram / cakāra sa hataḥ śete nainam astrāṇy apālayan // 11.23.28 yaṃ purodhāya kurava āhvayanti sma pāṇḍavān / so 'yaṃ śastrabhṛtāṃ śreṣṭho droṇaḥ śastraiḥ pṛthak kṛtaḥ // 11.23.29 yasya nirdahataḥ senāṃ gatir agner ivābhavat / sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ // 11.23.30 dhanur muṣṭir aśīrṇaś ca hastāvāpaś ca mādhava / droṇasya nihatasyāpi dṛśyate jīvato yathā // 11.23.31 vedā yasmāc ca catvāraḥ sarvāstrāṇi ca keśava / anapetāni vai śūrād yathaivādau prajāpateḥ // 11.23.32 vandanārhāv imau tasya bandibhir vanditau śubhau / gomāyavo vikarṣanti pādau śiṣyaśatārcitau // 11.23.33 droṇaṃ drupadaputreṇa nihataṃ madhusūdana / kṛpī kṛpaṇam anvāste duḥkhopahatacetanā // 11.23.34 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm / hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam // 11.23.35 bāṇair bhinnatanutrāṇaṃ dhṛṣṭadyumnena keśava / upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī // 11.23.36 pretakṛtye ca yatate kṛpī kṛpaṇam āturā / hatasya samare bhartuḥ sukumārī yaśasvinī // 11.23.37 agnīn āhṛtya vidhivac citāṃ prajvālya sarvaśaḥ / droṇam ādhāya gāyanti trīṇi sāmāni sāmagāḥ // 11.23.38 kiranti ca citām ete jaṭilā brahmacāriṇaḥ / dhanurbhiḥ śaktibhiś caiva rathanīḍaiś ca mādhava // 11.23.39 śastraiś ca vividhair anyair dhakṣyante bhūritejasam / ta ete droṇam ādhāya śaṃsanti ca rudanti ca // 11.23.40 sāmabhis tribhir antaḥsthair anuśaṃsanti cāpare / agnāv agnim ivādhāya droṇaṃ hutvā hutāśane // 11.23.41 gacchanty abhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ / apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā // 11.23.42 somadattasutaṃ paśya yuyudhānena pātitam / vitudyamānaṃ vihagair bahubhir mādhavāntike // 11.24.1 putraśokābhisaṃtaptaḥ somadatto janārdana / yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate // 11.24.2 asau tu bhūriśravaso mātā śokapariplutā / āśvāsayati bhartāraṃ somadattam aninditā // 11.24.3 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam / kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi // 11.24.4 diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam / anekakratuyajvānaṃ nihataṃ nādya paśyasi // 11.24.5 diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu / na śṛṇoṣi mahārāja sārasīnām ivārṇave // 11.24.6 ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ / snuṣās te paridhāvanti hatāpatyā hateśvarāḥ // 11.24.7 śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi / chinnabāhuṃ naravyāghram arjunena nipātitam // 11.24.8 śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca / snuṣāś ca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi // 11.24.9 diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ / vinikīrṇaṃ rathopasthe saumadatter na paśyasi // 11.24.10 amūs tu bhūriśravaso bhāryāḥ sātyakinā hatam / parivāryānuśocanti bhartāram asitekṣaṇāḥ // 11.24.11 etā vilapya bahulaṃ bhartṛśokena karśitāḥ / patanty abhimukhā bhūmau kṛpaṇaṃ bata keśava // 11.24.12 bībhatsur atibībhatsaṃ karmedam akarot katham / pramattasya yad acchaitsīd bāhuṃ śūrasya yajvanaḥ // 11.24.13 tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ / yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ // 11.24.14 eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ / iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava // 11.24.15 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā / kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat // 11.24.16 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ / nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ // 11.24.17 vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā / yudhyataḥ samare 'nyena pramattasya nipātitaḥ // 11.24.18 kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana / arjunasya mahat karma svayaṃ vā sa kirīṭavān // 11.24.19 ity evaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā / tām etām anuśocanti sapatnyaḥ svām iva snuṣām // 11.24.20 gāndhārarājaḥ śakunir balavān satyavikramaḥ / nihataḥ sahadevena bhāgineyena mātulaḥ // 11.24.21 yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate / sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate // 11.24.22 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ / tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā // 11.24.23 māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram / sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ // 11.24.24 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate / kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam // 11.24.25 etenaitan mahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha / vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca // 11.24.26 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho / evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ // 11.24.27 kathaṃ ca nāyaṃ tatrāpi putrān me bhrātṛbhiḥ saha / virodhayed ṛjuprajñān anṛjur madhusūdana // 11.24.28 kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam / śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuśu mādhava // 11.25.1 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau / avekṣya kṛpaṇaṃ bhāryā vilapaty atiduḥkhitā // 11.25.2 imau tau parighaprakhyau bāhū śubhatalāṅgulī / yayor vivaram āpannāṃ na ratir māṃ purājahat // 11.25.3 kāṃ gatiṃ nu gamiṣyāmi tvayā hīnā janeśvara / dūrabandhur anātheva atīva madhurasvarā // 11.25.4 ātape klāmyamānānāṃ vividhānām iva srajām / klāntānām api nārīṇāṃ na śrīr jahati vai tanum // 11.25.5 śayānam abhitaḥ śūraṃ kāliṅgaṃ madhusūdana / paśya dīptāṅgadayugapratibaddhamahābhujam // 11.25.6 māgadhānām adhipatiṃ jayatsenaṃ janārdana / parivārya praruditā māgadhyaḥ paśya yoṣitaḥ // 11.25.7 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana / manaḥśrutiharo nādo mano mohayatīva me // 11.25.8 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ / svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi // 11.25.9 kosalānām adhipatiṃ rājaputraṃ bṛhadbalam / bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ // 11.25.10 asya gātragatān bāṇān kārṣṇibāhubalārpitān / uddharanty asukhāviṣṭā mūrchamānāḥ punaḥ punaḥ // 11.25.11 āsāṃ sarvānavadyānām ātapena pariśramāt / pramlānanalinābhāni bhānti vaktrāṇi mādhava // 11.25.12 droṇena nihatāḥ śūrāḥ śerate rucirāṅgadāḥ / droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ // 11.25.13 taptakāñcanavarmāṇas tāmradhvajarathasrajaḥ / bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ // 11.25.14 droṇena drupadaṃ saṃkhye paśya mādhava pātitam / mahādvipam ivāraṇye siṃhena mahatā hatam // 11.25.15 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram / ātapatraṃ samābhāti śaradīva divākaraḥ // 11.25.16 etās tu drupadaṃ vṛddhaṃ snuṣā bhāryāś ca duḥkhitāḥ / dagdhvā gacchanti pāñcālyaṃ rājānam apasavyataḥ // 11.25.17 dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ / droṇena nihataṃ śūraṃ haranti hṛtacetasaḥ // 11.25.18 droṇāstram abhihatyaiṣa vimarde madhusūdana / maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ // 11.25.19 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ / śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ // 11.25.20 vitudyamānaṃ vihagais taṃ bhāryāḥ pratyupasthitāḥ / cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam // 11.25.21 dāśārhīputrajaṃ vīraṃ śayānaṃ satyavikramam / āropyāṅke rudanty etāś cedirājavarāṅganāḥ // 11.25.22 asya putraṃ hṛṣīkeśa suvaktraṃ cārukuṇḍalam / droṇena samare paśya nikṛttaṃ bahudhā śaraiḥ // 11.25.23 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha / nājahāt pṛṣṭhato vīram adyāpi madhusūdana // 11.25.24 evaṃ mamāpi putrasya putraḥ pitaram anvagāt / duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā // 11.25.25 vindānuvindāv āvantyau patitau paśya mādhava / himānte puṣpitau śālau marutā galitāv iva // 11.25.26 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau / ṛṣabhapratirūpākṣau śayānau vimalasrajau // 11.25.27 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha / ye muktā droṇabhīṣmābhyāṃ karṇād vaikartanāt kṛpāt // 11.25.28 duryodhanād droṇasutāt saindhavāc ca mahārathāt / somadattād vikarṇāc ca śūrāc ca kṛtavarmaṇaḥ // 11.25.29 ye hanyuḥ śastravegena devān api nararṣabhāḥ // 11.25.29.2 ta ime nihatāḥ saṃkhye paśya kālasya paryayam / nātibhāro 'sti daivasya dhruvaṃ mādhava kaś cana // 11.25.30 yad ime nihatāḥ śūrāḥ kṣatriyaiḥ kṣatriyarṣabhāḥ // 11.25.30.2 tadaiva nihatāḥ kṛṣṇa mama putrās tarasvinaḥ / yadaivākṛtakāmas tvam upaplavyaṃ gataḥ punaḥ // 11.25.31 śaṃtanoś caiva putreṇa prājñena vidureṇa ca / tadaivoktāsmi mā snehaṃ kuruṣvātmasuteṣv iti // 11.25.32 tayor na darśanaṃ tāta mithyā bhavitum arhati / acireṇaiva me putrā bhasmībhūtā janārdana // 11.25.33 ity uktvā nyapatad bhūmau gāndhārī śokakarśitā / duḥkhopahatavijñānā dhairyam utsṛjya bhārata // 11.25.34 tataḥ kopaparītāṅgī putraśokapariplutā / jagāma śauriṃ doṣeṇa gāndhārī vyathitendriyā // 11.25.35 pāṇḍavā dhārtarāṣṭrāś ca drugdhāḥ kṛṣṇa parasparam / upekṣitā vinaśyantas tvayā kasmāj janārdana // 11.25.36 śaktena bahubhṛtyena vipule tiṣṭhatā bale / ubhayatra samarthena śrutavākyena caiva ha // 11.25.37 icchatopekṣito nāśaḥ kurūṇāṃ madhusūdana / yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi // 11.25.38 patiśuśrūṣayā yan me tapaḥ kiṃ cid upārjitam / tena tvāṃ duravāpātmañ śapsye cakragadādhara // 11.25.39 yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ / upekṣitās te govinda tasmāj jñātīn vadhiṣyasi // 11.25.40 tvam apy upasthite varṣe ṣaṭtriṃśe madhusūdana / hatajñātir hatāmātyo hataputro vanecaraḥ // 11.25.41 kutsitenābhyupāyena nidhanaṃ samavāpsyasi // 11.25.41.2 tavāpy evaṃ hatasutā nihatajñātibāndhavāḥ / striyaḥ paripatiṣyanti yathaitā bharatastriyaḥ // 11.25.42 tac chrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ / uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva // 11.25.43 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe / jāne 'ham etad apy evaṃ cīrṇaṃ carasi kṣatriye // 11.25.44 avadhyās te narair anyair api vā devadānavaiḥ / parasparakṛtaṃ nāśam ataḥ prāpsyanti yādavāḥ // 11.25.45 ity uktavati dāśārhe pāṇḍavās trastacetasaḥ / babhūvur bhṛśasaṃvignā nirāśāś cāpi jīvite // 11.25.46 uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ / tavaiva hy aparādhena kuravo nidhanaṃ gatāḥ // 11.26.1 yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam / duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase // 11.26.2 niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam / katham ātmakṛtaṃ doṣaṃ mayy ādhātum ihecchasi // 11.26.3 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati / duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate // 11.26.4 taporthīyaṃ brāhmaṇī dhatta garbhaṃ; gaur voḍhāraṃ dhāvitāraṃ turaṃgī / śūdrā dāsaṃ paśupālaṃ tu vaiśyā; vadhārthīyaṃ tvadvidhā rājaputrī // 11.26.5 tac chrutvā vāsudevasya punaruktaṃ vaco 'priyam / tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā // 11.26.6 dhṛtarāṣṭras tu rājarṣir nigṛhyābuddhijaṃ tamaḥ / paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram // 11.26.7 jīvatāṃ parimāṇajñaḥ sainyānām asi pāṇḍava / hatānāṃ yadi jānīṣe parimāṇaṃ vadasva me // 11.26.8 daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ / koṭyaḥ ṣaṣṭiś ca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ // 11.26.9 alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa / daśa cānyāni rājendra śataṃ ṣaṣṭiś ca pañca ca // 11.26.10 yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ / ācakṣva me mahābāho sarvajño hy asi me mataḥ // 11.26.11 yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge / devarājasamāṃl lokān gatās te satyavikramāḥ // 11.26.12 ye tv ahṛṣṭena manasā martavyam iti bhārata / yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ // 11.26.13 ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ / śastreṇa nidhanaṃ prāptā gatās te guhyakān prati // 11.26.14 pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ / hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe // 11.26.15 chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ / gatās te brahmasadanaṃ hatā vīrāḥ suvarcasaḥ // 11.26.16 ye tatra nihatā rājann antar āyodhanaṃ prati / yathā kathaṃ cit te rājan saṃprāptā uttarān kurūn // 11.26.17 kena jñānabalenaivaṃ putra paśyasi siddhavat / tan me vada mahābāho śrotavyaṃ yadi vai mayā // 11.26.18 nideśād bhavataḥ pūrvaṃ vane vicaratā mayā / tīrthayātrāprasaṅgena saṃprāpto 'yam anugrahaḥ // 11.26.19 devarṣir lomaśo dṛṣṭas tataḥ prāpto 'smy anusmṛtim / divyaṃ cakṣur api prāptaṃ jñānayogena vai purā // 11.26.20 ye 'trānāthā janasyāsya sanāthā ye ca bhārata / kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam // 11.26.21 na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ / vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ // 11.26.22 yān suparṇāś ca gṛdhrāś ca vikarṣanti tatas tataḥ / teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira // 11.26.23 evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ / ādideśa sudharmāṇaṃ dhaumyaṃ sūtaṃ ca saṃjayam // 11.26.24 viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam / indrasenamukhāṃś caiva bhṛtyān sūtāṃś ca sarvaśaḥ // 11.26.25 bhavantaḥ kārayantv eṣāṃ pretakāryāṇi sarvaśaḥ / yathā cānāthavat kiṃ cic charīraṃ na vinaśyati // 11.26.26 śāsanād dharmarājasya kṣattā sūtaś ca saṃjayaḥ / sudharmā dhaumyasahita indrasenādayas tathā // 11.26.27 candanāgurukāṣṭhāni tathā kālīyakāny uta / ghṛtaṃ tailaṃ ca gandhāṃś ca kṣaumāṇi vasanāni ca // 11.26.28 samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān / rathāṃś ca mṛditāṃs tatra nānāpraharaṇāni ca // 11.26.29 citāḥ kṛtvā prayatnena yathāmukhyān narādhipān / dāhayām āsur avyagrā vidhidṛṣṭena karmaṇā // 11.26.30 duryodhanaṃ ca rājānaṃ bhrātṝṃś cāsya śatādhikān / śalyaṃ śalaṃ ca rājānaṃ bhūriśravasam eva ca // 11.26.31 jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata / dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam // 11.26.32 bṛhantaṃ somadattaṃ ca sṛñjayāṃś ca śatādhikān / rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā // 11.26.33 śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam / yudhāmanyuṃ ca vikrāntam uttamaujasam eva ca // 11.26.34 kausalyaṃ draupadeyāṃś ca śakuniṃ cāpi saubalam / acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam // 11.26.35 karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam / kekayāṃś ca maheṣvāsāṃs trigartāṃś ca mahārathān // 11.26.36 ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca / alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam // 11.26.37 anyāṃś ca pārthivān rājañ śataśo 'tha sahasraśaḥ / ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan // 11.26.38 pitṛmedhāś ca keṣāṃ cid avartanta mahātmanām / sāmabhiś cāpy agāyanta te 'nvaśocyanta cāparaiḥ // 11.26.39 sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ / kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata // 11.26.40 te vidhūmāḥ pradīptāś ca dīpyamānāś ca pāvakāḥ / nabhasīvānvadṛśyanta grahās tanvabhrasaṃvṛtāḥ // 11.26.41 ye cāpy anāthās tatrāsan nānādeśasamāgatāḥ / tāṃś ca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ // 11.26.42 citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ / dāhayām āsa viduro dharmarājasya śāsanāt // 11.26.43 kārayitvā kriyās teṣāṃ kururājo yudhiṣṭhiraḥ / dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat // 11.26.44 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām / hradinīṃ vaprasaṃpannāṃ mahānūpāṃ mahāvanām // 11.27.1 bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca / tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca // 11.27.2 putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ / udakaṃ cakrire sarvā rudantyo bhṛśaduḥkhitāḥ // 11.27.3 suhṛdāṃ cāpi dharmajñāḥ pracakruḥ salilakriyāḥ // 11.27.3.2 udake kriyamāṇe tu vīrāṇāṃ vīrapatnibhiḥ / sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca // 11.27.4 tan mahodadhisaṃkāśaṃ nirānandam anutsavam / vīrapatnībhir ākīrṇaṃ gaṅgātīram aśobhata // 11.27.5 tataḥ kuntī mahārāja sahasā śokakarśitā / rudatī mandayā vācā putrān vacanam abravīt // 11.27.6 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ / arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ // 11.27.7 yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ / yo vyarājac camūmadhye divākara iva prabhuḥ // 11.27.8 pratyayudhyata yaḥ sarvān purā vaḥ sapadānugān / duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata // 11.27.9 yasya nāsti samo vīrye pṛthivyām api kaś cana / satyasaṃdhasya śūrasya saṃgrāmeṣv apalāyinaḥ // 11.27.10 kurudhvam udakaṃ tasya bhrātur akliṣṭakarmaṇaḥ / sa hi vaḥ pūrvajo bhrātā bhāskarān mayy ajāyata // 11.27.11 kuṇḍalī kavacī śūro divākarasamaprabhaḥ // 11.27.11.2 śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam / karṇam evānuśocanta bhūyaś cārtatarābhavan // 11.27.12 tataḥ sa puruṣavyāghraḥ kuntīputro yudhiṣṭhiraḥ / uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ // 11.27.13 yasyeṣupātam āsādya nānyas tiṣṭhed dhanaṃjayāt / kathaṃ putro bhavatyāṃ sa devagarbhaḥ purābhavat // 11.27.14 yasya bāhupratāpena tāpitāḥ sarvato vayam / tam agnim iva vastreṇa kathaṃ chāditavaty asi // 11.27.15 yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam // 11.27.15.2 nānyaḥ kuntīsutāt karṇād agṛhṇād rathināṃ rathī / sa naḥ prathamajo bhrātā sarvaśastrabhṛtāṃ varaḥ // 11.27.16 asūta taṃ bhavaty agre katham adbhutavikramam // 11.27.16.2 aho bhavatyā mantrasya pidhānena vayaṃ hatāḥ / nidhanena hi karṇasya pīḍitāḥ sma sabāndhavāḥ // 11.27.17 abhimanyor vināśena draupadeyavadhena ca / pāñcālānāṃ ca nāśena kurūṇāṃ patanena ca // 11.27.18 tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam / karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ // 11.27.19 na hi sma kiṃ cid aprāpyaṃ bhaved api divi sthitam / na ca sma vaiśasaṃ ghoraṃ kauravāntakaraṃ bhavet // 11.27.20 evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ / vinadañ śanakai rājaṃś cakārāsyodakaṃ prabhuḥ // 11.27.21 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ / abhito ye sthitās tatra tasminn udakakarmaṇi // 11.27.22 tata ānāyayām āsa karṇasya saparicchadam / striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ // 11.27.23 sa tābhiḥ saha dharmātmā pretakṛtyam anantaram / kṛtvottatāra gaṅgāyāḥ salilād ākulendriyaḥ // 11.27.24 kṛtodakās te suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ / viduro dhṛtarāṣṭraś ca sarvāś ca bharatastriyaḥ // 12.1.1 tatra te sumahātmāno nyavasan kurunandanāḥ / śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt // 12.1.2 kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram / abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ // 12.1.3 dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ / devasthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ // 12.1.4 anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ / gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam // 12.1.5 abhigamya mahātmānaḥ pūjitāś ca yathāvidhi / āsaneṣu mahārheṣu viviśus te maharṣayaḥ // 12.1.6 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā / paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram // 12.1.7 puṇye bhāgīrathītīre śokavyākulacetasam / āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ // 12.1.8 nāradas tv abravīt kāle dharmātmānaṃ yudhiṣṭhiram / vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ // 12.1.9 bhavato bāhuvīryeṇa prasādān mādhavasya ca / jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira // 12.1.10 diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt / kṣatradharmarataś cāpi kaccin modasi pāṇḍava // 12.1.11 kaccic ca nihatāmitraḥ prīṇāsi suhṛdo nṛpa / kaccic chriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate // 12.1.12 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt / brāhmaṇānāṃ prasādena bhīmārjunabalena ca // 12.1.13 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā / kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam // 12.1.14 saubhadraṃ draupadeyāṃś ca ghātayitvā priyān sutān / jayo 'yam ajayākāro bhagavan pratibhāti me // 12.1.15 kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam / dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim // 12.1.16 draupadī hataputreyaṃ kṛpaṇā hatabāndhavā / asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām // 12.1.17 idam anyac ca bhagavan yat tvāṃ vakṣyāmi nārada / mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ // 12.1.18 yo 'sau nāgāyutabalo loke 'pratiratho raṇe / siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ // 12.1.19 āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ / amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe // 12.1.20 śīghrāstraś citrayodhī ca kṛtī cādbhutavikramaḥ / gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ // 12.1.21 toyakarmaṇi yaṃ kuntī kathayām āsa sūryajam / putraṃ sarvaguṇopetam avakīrṇaṃ jale purā // 12.1.22 yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpy amanyata / sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ // 12.1.23 ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ / tan me dahati gātrāṇi tūlarāśim ivānalaḥ // 12.1.24 na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ / nāhaṃ na bhīmo na yamau sa tv asmān veda suvrataḥ // 12.1.25 gatā kila pṛthā tasya sakāśam iti naḥ śrutam / asmākaṃ śamakāmā vai tvaṃ ca putro mamety atha // 12.1.26 pṛthāyā na kṛtaḥ kāmas tena cāpi mahātmanā / atipaścād idaṃ mātary avocad iti naḥ śrutam // 12.1.27 na hi śakṣyāmy ahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe / anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet // 12.1.28 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava / bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ // 12.1.29 so 'haṃ nirjitya samare vijayaṃ sahakeśavam / saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt // 12.1.30 tam avocat kila pṛthā punaḥ pṛthulavakṣasam / caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam // 12.1.31 so 'bravīn mātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ / prāptān viṣahyāṃś caturo na haniṣyāmi te sutān // 12.1.32 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam / sakarṇā vā hate pārthe sārjunā vā hate mayi // 12.1.33 taṃ putragṛddhinī bhūyo mātā putram athābravīt / bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi // 12.1.34 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān / so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ // 12.1.35 na caiva vivṛto mantraḥ pṛthāyās tasya vā mune / atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ // 12.1.36 ahaṃ tv ajñāsiṣaṃ paścāt svasodaryaṃ dvijottama / pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho // 12.1.37 tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ / karṇārjunasahāyo 'haṃ jayeyam api vāsavam // 12.1.38 sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ / sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati // 12.1.39 yadā hy asya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ / sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ // 12.1.40 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha / kuntyā hi sadṛśau pādau karṇasyeti matir mama // 12.1.41 sādṛśyahetum anvicchan pṛthāyās tava caiva ha / kāraṇaṃ nādhigacchāmi kathaṃ cid api cintayan // 12.1.42 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat / kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi // 12.1.43 śrotum icchāmi bhagavaṃs tvattaḥ sarvaṃ yathātatham / bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam // 12.1.44 sa evam uktas tu munir nārado vadatāṃ varaḥ / kathayām āsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ // 12.2.1 evam etan mahābāho yathā vadasi bhārata / na karṇārjunayoḥ kiṃ cid aviṣahyaṃ bhaved raṇe // 12.2.2 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa / tan nibodha mahārāja yathā vṛttam idaṃ purā // 12.2.3 kṣatraṃ svargaṃ kathaṃ gacchec chastrapūtam iti prabho / saṃgharṣajananas tasmāt kanyāgarbho vinirmitaḥ // 12.2.4 sa bālas tejasā yuktaḥ sūtaputratvam āgataḥ / cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava // 12.2.5 sa balaṃ bhīmasenasya phalgunasya ca lāghavam / buddhiṃ ca tava rājendra yamayor vinayaṃ tathā // 12.2.6 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ / prajānām anurāgaṃ ca cintayāno vyadahyata // 12.2.7 sa sakhyam agamad bālye rājñā duryodhanena vai / yuṣmābhir nityasaṃdviṣṭo daivāc cāpi svabhāvataḥ // 12.2.8 vidyādhikam athālakṣya dhanurvede dhanaṃjayam / droṇaṃ rahasy upāgamya karṇo vacanam abravīt // 12.2.9 brahmāstraṃ vettum icchāmi sarahasyanivartanam / arjunena samo yuddhe bhaveyam iti me matiḥ // 12.2.10 samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam / tvatprasādān na māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ // 12.2.11 droṇas tathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati / daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha // 12.2.12 brahmāstraṃ brāhmaṇo vidyād yathāvac caritavrataḥ / kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃ cana // 12.2.13 ity ukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca / jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati // 12.2.14 sa tu rāmam upāgamya śirasābhipraṇamya ca / brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata // 12.2.15 rāmas taṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ / uṣyatāṃ svāgataṃ ceti prītimāṃś cābhavad bhṛśam // 12.2.16 tatra karṇasya vasato mahendre parvatottame / gandharvai rākṣasair yakṣair devaiś cāsīt samāgamaḥ // 12.2.17 sa tatreṣv astram akarod bhṛguśreṣṭhād yathāvidhi / priyaś cābhavad atyarthaṃ devagandharvarakṣasām // 12.2.18 sa kadā cit samudrānte vicarann āśramāntike / ekaḥ khaḍgadhanuṣpāṇiḥ paricakrāma sūtajaḥ // 12.2.19 so 'gnihotraprasaktasya kasya cid brahmavādinaḥ / jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā // 12.2.20 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat / karṇaḥ prasādayaṃś cainam idam ity abravīd vacaḥ // 12.2.21 abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava / mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ // 12.2.22 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva / durācāra vadhārhas tvaṃ phalaṃ prāpnuhi durmate // 12.2.23 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam / yudhyatas tena te pāpa bhūmiś cakraṃ grasiṣyati // 12.2.24 tataś cakre mahīgraste mūrdhānaṃ te vicetasaḥ / pātayiṣyati vikramya śatrur gaccha narādhama // 12.2.25 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama / pramattasyaivam evānyaḥ śiras te pātayiṣyati // 12.2.26 tataḥ prasādayām āsa punas taṃ dvijasattamam / gobhir dhanaiś ca ratnaiś ca sa cainaṃ punar abravīt // 12.2.27 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā / gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara // 12.2.28 ity ukto brāhmaṇenātha karṇo dainyād adhomukhaḥ / rāmam abhyāgamad bhītas tad eva manasā smaran // 12.2.29 karṇasya bāhuvīryeṇa praśrayeṇa damena ca / tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā // 12.3.1 tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sanivartanam / provācākhilam avyagraṃ tapasvī sutapasvine // 12.3.2 viditāstras tataḥ karṇo ramamāṇo ''śrame bhṛgoḥ / cakāra vai dhanurvede yatnam adbhutavikramaḥ // 12.3.3 tataḥ kadā cid rāmas tu carann āśramam antikāt / karṇena sahito dhīmān upavāsena karśitaḥ // 12.3.4 suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ / karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ // 12.3.5 atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ / dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat // 12.3.6 sa tasyorum athāsādya bibheda rudhirāśanaḥ / na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt // 12.3.7 saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata / guruprabodhaśaṅkī ca tam upaikṣata sūtajaḥ // 12.3.8 karṇas tu vedanāṃ dhairyād asahyāṃ vinigṛhya tām / akampann avyathaṃś caiva dhārayām āsa bhārgavam // 12.3.9 yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ / tadābudhyata tejasvī saṃtaptaś cedam abravīt // 12.3.10 aho 'smy aśucitāṃ prāptaḥ kim idaṃ kriyate tvayā / kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama // 12.3.11 tasya karṇas tadācaṣṭa kṛmiṇā paribhakṣaṇam / dadarśa rāmas taṃ cāpi kṛmiṃ sūkarasaṃnibham // 12.3.12 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam / romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ // 12.3.13 sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat / tasminn evāsṛksaṃklinne tad adbhutam ivābhavat // 12.3.14 tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān / rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ // 12.3.15 sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ / svasti te bhṛguśārdūla gamiṣyāmi yathāgatam // 12.3.16 mokṣito narakād asmi bhavatā munisattama / bhadraṃ ca te 'stu nandiś ca priyaṃ me bhavatā kṛtam // 12.3.17 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān / kas tvaṃ kasmāc ca narakaṃ pratipanno bravīhi tat // 12.3.18 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ / purā devayuge tāta bhṛgos tulyavayā iva // 12.3.19 so 'haṃ bhṛgoḥ sudayitāṃ bhāryām apaharaṃ balāt / maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi // 12.3.20 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ / mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase // 12.3.21 śāpasyānto bhaved brahmann ity evaṃ tam athābruvam / bhavitā bhārgave rāma iti mām abravīd bhṛguḥ // 12.3.22 so 'ham etāṃ gatiṃ prāpto yathā nakuśalaṃ tathā / tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ // 12.3.23 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ / rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt // 12.3.24 atiduḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet / kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām // 12.3.25 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan / brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava // 12.3.26 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi / prasādaṃ kuru me brahmann astralubdhasya bhārgava // 12.3.27 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ / ato bhārgava ity uktaṃ mayā gotraṃ tavāntike // 12.3.28 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva / bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim // 12.3.29 yasmān mithyopacarito astralobhād iha tvayā / tasmād etad dhi te mūḍha brahmāstraṃ pratibhāsyati // 12.3.30 anyatra vadhakālāt te sadṛśena sameyuṣaḥ / abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadā cana // 12.3.31 gacchedānīṃ na te sthānam anṛtasyeha vidyate / na tvayā sadṛśo yuddhe bhavitā kśatriyo bhuvi // 12.3.32 evam uktas tu rāmeṇa nyāyenopajagāma saḥ / duryodhanam upāgamya kṛtāstro 'smīti cābravīt // 12.3.33 karṇas tu samavāpyaitad astraṃ bhārgavanandanāt / duryodhanena sahito mumude bharatarṣabha // 12.4.1 tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare / kaliṅgaviṣaye rājan rājñaś citrāṅgadasya ca // 12.4.2 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata / rājānaḥ śataśas tatra kanyārthaṃ samupāgaman // 12.4.3 śrutvā duryodhanas tatra sametān sarvapārthivān / rathena kāñcanāṅgena karṇena sahito yayau // 12.4.4 tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave / samāpetur nṛpatayaḥ kanyārthe nṛpasattama // 12.4.5 śiśupālo jarāsaṃdho bhīṣmako vakra eva ca / kapotaromā nīlaś ca rukmī ca dṛḍhavikramaḥ // 12.4.6 sṛgālaś ca mahārāja strīrājyādhipatiś ca yaḥ / aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ // 12.4.7 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ / mlecchācāryāś ca rājānaḥ prācyodīcyāś ca bhārata // 12.4.8 kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ / sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ // 12.4.9 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata / viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā // 12.4.10 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata / atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī // 12.4.11 duryodhanas tu kauravyo nāmarṣayata laṅghanam / pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān // 12.4.12 sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ / ratham āropya tāṃ kanyām ājuhāva narādhipān // 12.4.13 tam anvayād rathī khaḍgī bhaddhagodhāṅgulitravān / karṇaḥ śastrabhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha // 12.4.14 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira / saṃnahyatāṃ tanutrāṇi rathān yojayatām api // 12.4.15 te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau / śaravarṣāṇi muñcanto meghāḥ parvatayor iva // 12.4.16 karṇas teṣām āpatatām ekaikena kṣureṇa ha / dhanūṃṣi saśarāvāpāny apātayata bhūtale // 12.4.17 tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān / kāṃś cid udvahato bāṇān rathaśaktigadās tathā // 12.4.18 lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ / hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān // 12.4.19 te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ / vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ // 12.4.20 duryodhanas tu karṇena pālyamāno 'bhyayāt tadā / hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam // 12.4.21 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ / āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ // 12.5.1 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ / yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ // 12.5.2 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau / bāhubhiḥ samasajjetām ubhāv api balānvitau // 12.5.3 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ / bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha // 12.5.4 sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ / prīto 'smīty abravīt karṇaṃ vairam utsṛjya bhārata // 12.5.5 prītyā dadau sa karṇāya mālinīṃ nagarīm atha / aṅgeṣu naraśārdūla sa rājāsīt sapatnajit // 12.5.6 pālayām āsa campāṃ tu karṇaḥ parabalārdanaḥ / duryodhanasyānumate tavāpi viditaṃ tathā // 12.5.7 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau / tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale // 12.5.8 sa divye sahaje prādāt kuṇḍale paramārcite / sahajaṃ kavacaṃ caiva mohito devamāyayā // 12.5.9 vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā / nihato vijayenājau vāsudevasya paśyataḥ // 12.5.10 brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ / kuntyāś ca varadānena māyayā ca śatakratoḥ // 12.5.11 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt / śalyāt tejovadhāc cāpi vāsudevanayena ca // 12.5.12 rudrasya devarājasya yamasya varuṇasya ca / kuberadroṇayoś caiva kṛpasya ca mahātmanaḥ // 12.5.13 astrāṇi divyāny ādāya yudhi gāṇḍīvadhanvanā / hato vaikartanaḥ karṇo divākarasamadyutiḥ // 12.5.14 evaṃ śaptas tava bhrātā bahubhiś cāpi vañcitaḥ / na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ // 12.5.15 etāvad uktvā devarṣir virarāma sa nāradaḥ / yudhiṣṭhiras tu rājarṣir dadhyau śokapariplutaḥ // 12.6.1 taṃ dīnamanasaṃ vīram adhovadanam āturam / niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā // 12.6.2 kuntī śokaparītāṅgī duḥkhopahatacetanā / abravīn madhurābhāṣā kāle vacanam arthavat // 12.6.3 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi / jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama // 12.6.4 yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava / bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara // 12.6.5 yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā / tathā divākareṇoktaḥ svapnānte mama cāgrataḥ // 12.6.6 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ / purā pratyanunetuṃ vā netuṃ vāpy ekatāṃ tvayā // 12.6.7 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ / pratīpakārī yuṣmākam iti copekṣito mayā // 12.6.8 ity ukto dharmarājas tu mātrā bāṣpākulekṣaṇaḥ / uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ // 12.6.9 bhavatyā gūḍhamantratvāt pīḍito 'smīty uvāca tām / śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ // 12.6.10 na guhyaṃ dhārayiṣyantīty atiduḥkhasamanvitaḥ // 12.6.10.2 sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā / smarann udvignahṛdayo babhūvāsvasthacetanaḥ // 12.6.11 tataḥ śokaparītātmā sadhūma iva pāvakaḥ / nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ // 12.6.12 yudhiṣṭhiras tu dharmātmā śokavyākulacetanaḥ / śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham // 12.7.1 āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃś ca punaḥ punaḥ / dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ // 12.7.2 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam / jñātīn niṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim // 12.7.3 amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila / ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ // 12.7.4 dhig astu kṣātram ācāraṃ dhig astu balam aurasam / dhig astv amarṣaṃ yenemām āpadaṃ gamitā vayam // 12.7.5 sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ / ahiṃsā satyavacanaṃ nityāni vanacāriṇām // 12.7.6 vayaṃ tu lobhān mohāc ca stambhaṃ mānaṃ ca saṃśritāḥ / imām avasthām āpannā rājyaleśabubhukṣayā // 12.7.7 trailokyasyāpi rājyena nāsmān kaś cit praharṣayet / bāndhavān nihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ // 12.7.8 te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān / saṃparityajya jīvāmo hīnārthā hatabāndhavāḥ // 12.7.9 āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva / āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ // 12.7.10 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ / na gavāśvena sarveṇa te tyājyā ya ime hatāḥ // 12.7.11 saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ / mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam // 12.7.12 bahu kalyāṇam icchanta īhante pitaraḥ sutān / tapasā brahmacaryeṇa vandanena titikṣayā // 12.7.13 upavāsais tathejyābhir vratakautukamaṅgalaiḥ / labhante mātaro garbhāṃs tān māsān daśa bibhrati // 12.7.14 yadi svasti prajāyante jātā jīvanti vā yadi / saṃbhāvitā jātabalās te dadyur yadi naḥ sukham // 12.7.15 iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ // 12.7.15.2 tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ / yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ // 12.7.16 abhuktvā pārthivān bhogān ṛṇāny anavadāya ca / pitṛbhyo devatābhyaś ca gatā vaivasvatakṣayam // 12.7.17 yadaiṣām aṅga pitarau jātau kāmamayāv iva / saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ // 12.7.18 saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ / na te janmaphalaṃ kiṃ cid bhoktāro jātu karhi cit // 12.7.19 pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ / te vayaṃ tv adhamāṃl lokān prapadyema svakarmabhiḥ // 12.7.20 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ / dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi // 12.7.21 sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ / mithyāvṛttaḥ sa satatam asmāsv anapakāriṣu // 12.7.22 aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam / na tair bhukteyam avanir na nāryo gītavāditam // 12.7.23 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam / na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ // 12.7.24 ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ / dhṛtarāṣṭrasya nṛpateḥ saubalena niveditaḥ // 12.7.25 taṃ pitā putragṛddhitvād anumene 'naye sthitam / anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā // 12.7.26 asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ // 12.7.26.2 aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam / patito yaśaso dīptād ghātayitvā sahodarān // 12.7.27 imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ / asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi // 12.7.28 ko hi bandhuḥ kulīnaḥ saṃs tathā brūyāt suhṛjjane / yathāsāv uktavān kṣudro yuyutsur vṛṣṇisaṃnidhau // 12.7.29 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ / pradahanto diśaḥ sarvās tejasā bhāskarā iva // 12.7.30 so 'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ / duryodhanakṛte hy etat kulaṃ no vinipātitam // 12.7.31 avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām // 12.7.31.2 kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam / rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati // 12.7.32 hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ / hatvā no vigato manyuḥ śoko māṃ rundhayaty ayam // 12.7.33 dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate / tyāgavāṃś ca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ // 12.7.34 tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā / prāptavartmā kṛtamatir brahma saṃpadyate tadā // 12.7.35 sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ / vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa // 12.7.36 na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ / parigrahavatā tan me pratyakṣam arisūdana // 12.7.37 mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā / janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ // 12.7.38 sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca / gamiṣyāmi vinirmukto viśoko vijvaras tathā // 12.7.39 praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām / na mamārtho 'sti rājyena na bhogair vā kurūttama // 12.7.40 etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ / vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata // 12.7.41 athārjuna uvācedam adhikṣipta ivākṣamī / abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ // 12.8.1 darśayann aindrir ātmānam ugram ugraparākramaḥ / smayamāno mahātejāḥ sṛkkiṇī saṃlihan muhuḥ // 12.8.2 aho duḥkham aho kṛcchram aho vaiklavyam uttamam / yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām // 12.8.3 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām / hatāmitraḥ kathaṃ sarvaṃ tyajethā buddhilāghavāt // 12.8.4 klībasya hi kuto rājyaṃ dīrghasūtrasya vā punaḥ / kimarthaṃ ca mahīpālān avadhīḥ krodhamūrchitaḥ // 12.8.5 yo hy ājijīviṣed bhaikṣyaṃ karmaṇā naiva kena cit / samārambhān bubhūṣeta hatasvastir akiṃcanaḥ // 12.8.6 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ // 12.8.6.2 kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ / saṃtyajya rājyam ṛddhaṃ te loko 'yaṃ kiṃ vadiṣyati // 12.8.7 sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ / kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho // 12.8.8 asmin rājakule jāto jitvā kṛtsnāṃ vasuṃdharām / dharmārthāv akhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase // 12.8.9 yadīmāni havīṃṣīha vimathiṣyanty asādhavaḥ / bhavatā viprahīṇāni prāptaṃ tvām eva kilbiṣam // 12.8.10 ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt / kṛtyā nṛśaṃsā hy adhane dhig astv adhanatām iha // 12.8.11 aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān / yaṃ tv imaṃ dharmam ity āhur dhanād eṣa pravartate // 12.8.12 dharmaṃ saṃharate tasya dhanaṃ harati yasya yaḥ / hriyamāṇe dhane rājan vayaṃ kasya kṣamemahi // 12.8.13 abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam / dāridryaṃ pātakaṃ loke kas tac chaṃsitum arhati // 12.8.14 patitaḥ śocyate rājan nirdhanaś cāpi śocyate / viśeṣaṃ nādhigacchāmi patitasyādhanasya ca // 12.8.15 arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyas tatas tataḥ / kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // 12.8.16 ardhād dharmaś ca kāmaś ca svargaś caiva narādhipa / prāṇayātrā hi lokasya vinārthaṃ na prasidhyati // 12.8.17 arthena hi vihīnasya puruṣasyālpamedhasaḥ / vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // 12.8.18 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavāḥ / yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ // 12.8.19 adhanenārthakāmena nārthaḥ śakyo vivitsatā / arthair arthā nibadhyante gajair iva mahāgajāḥ // 12.8.20 dharmaḥ kāmaś ca svargaś ca harṣaḥ krodhaḥ śrutaṃ damaḥ / arthād etāni sarvāṇi pravartante narādhipa // 12.8.21 dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate / nādhanasyāsty ayaṃ loko na paraḥ puruṣottama // 12.8.22 nādhano dharmakṛtyāni yathāvad anutiṣṭhati / dhanād dhi dharmaḥ sravati śailād girinadī yathā // 12.8.23 yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ / sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ // 12.8.24 avekṣasva yathānyāyaṃ paśya devāsuraṃ yathā / rājan kim anyaj jñātīnāṃ vadhād ṛdhyanti devatāḥ // 12.8.25 na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet / etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ // 12.8.26 adhyetavyā trayī vidyā bhavitavyaṃ vipaścitā / sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ // 12.8.27 drohād devair avāptāni divi sthānāni sarvaśaḥ / iti devā vyavasitā vedavādāś ca śāśvatāḥ // 12.8.28 adhīyante tapasyanti yajante yājayanti ca / kṛtsnaṃ tad eva ca śreyo yad apy ādadate 'nyataḥ // 12.8.29 na paśyāmo 'napahṛtaṃ dhanaṃ kiṃ cit kva cid vayam / evam eva hi rājāno jayanti pṛthivīm imām // 12.8.30 jitvā mamatvaṃ bruvate putrā iva pitur dhane / rājarṣayo jitasvargā dharmo hy eṣāṃ nigadyate // 12.8.31 yathaiva pūrṇād udadheḥ syandanty āpo diśo daśa / evaṃ rājakulād vittaṃ pṛthivīṃ pratitiṣṭhati // 12.8.32 āsīd iyaṃ dilīpasya nṛgasya nahuṣasya ca / ambarīṣasya māndhātuḥ pṛthivī sā tvayi sthitā // 12.8.33 sa tvāṃ dravyamayo yajñaḥ saṃprāptaḥ sarvadakṣiṇaḥ / taṃ cen na yajase rājan prāptas tvaṃ devakilbiṣam // 12.8.34 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā / upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te // 12.8.35 viśvarūpo mahādevaḥ sarvamedhe mahāmakhe / juhāva sarvabhūtāni tathaivātmānam ātmanā // 12.8.36 śāśvato 'yaṃ bhūtipatho nāsyāntam anuśuśruma / mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ // 12.8.37 muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani / dhārayitvāpi te śrutvā rocatāṃ vacanaṃ mama // 12.9.1 sārthagamyam ahaṃ mārgaṃ na jātu tvatkṛte punaḥ / gaccheyaṃ tad gamiṣyāmi hitvā grāmyasukhāny uta // 12.9.2 kṣemyaś caikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām / atha vā necchasi praṣṭum apṛcchann api me śṛṇu // 12.9.3 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ / araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha // 12.9.4 juhvāno 'gniṃ yathākālam ubhau kālāv upaspṛśan / kṛśaḥ parimitāhāraś carmacīrajaṭādharaḥ // 12.9.5 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ / tapasā vidhidṛṣṭena śarīram upaśoṣayan // 12.9.6 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ / muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām // 12.9.7 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām / nānārūpān vane paśyan ramaṇīyān vanaukasaḥ // 12.9.8 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ / nāpriyāṇy ācariṣyāmi kiṃ punar grāmavāsinām // 12.9.9 ekāntaśīlī vimṛśan pakvāpakvena vartayan / pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan // 12.9.10 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim / sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam // 12.9.11 atha vaiko 'ham ekāham ekaikasmin vanaspatau / caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram // 12.9.12 pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ / vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ // 12.9.13 na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ / nirāśīr nirmamo bhūtvā nirdvaṃdvo niṣparigrahaḥ // 12.9.14 ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ / akurvāṇaḥ paraiḥ kāṃ cit saṃvidaṃ jātu kena cit // 12.9.15 jaṅgamājaṅgamān sarvān navihiṃsaṃś caturvidhān / prajāḥ sarvāḥ svadharmasthāḥ samaḥ prāṇabhṛtaḥ prati // 12.9.16 na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit / prasannavadano nityaṃ sarvendriyasusaṃyataḥ // 12.9.17 apṛcchan kasya cin mārgaṃ vrajan yenaiva kena cit / na deśaṃ na diśaṃ kāṃ cid gantum icchan viśeṣataḥ // 12.9.18 gamane nirapekṣaś ca paścād anavalokayan / ṛjuḥ praṇihito gacchaṃs trasasthāvaravarjakaḥ // 12.9.19 svabhāvas tu prayāty agre prabhavanty aśanāny api / dvaṃdvāni ca viruddhāni tāni sarvāṇy acintayan // 12.9.20 alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātu cit / anyeṣv api caraṃl lābham alābhe sapta pūrayan // 12.9.21 vidhūme nyastamusale vyaṅgāre bhuktavaj jane / atītapātrasaṃcāre kāle vigatabhikṣuke // 12.9.22 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca / spṛhāpāśān vimucyāhaṃ cariṣyāmi mahīm imām // 12.9.23 na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran / jīvitaṃ maraṇaṃ caiva nābhinandan na ca dviṣan // 12.9.24 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / nākalyāṇaṃ na kalyāṇaṃ cintayann ubhayos tayoḥ // 12.9.25 yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ / sarvās tāḥ samabhityajya nimeṣādivyavasthitaḥ // 12.9.26 teṣu nityam asaktaś ca tyaktasarvendriyakriyaḥ / suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ // 12.9.27 vimuktaḥ sarvasaṅgebhyo vyatītaḥ sarvavāgurāḥ / na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ // 12.9.28 vītarāgaś carann evaṃ tuṣṭiṃ prāpsyāmi śāśvatīm / tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ // 12.9.29 kuśalākuśalāny eke kṛtvā karmāṇi mānavāḥ / kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati // 12.9.30 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram / pratigṛhṇāti tat pāpaṃ kartuḥ karmaphalaṃ hi tat // 12.9.31 evaṃ saṃsāracakre 'smin vyāviddhe rathacakravat / sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān // 12.9.32 janmamṛtyujarāvyādhivedanābhir upadrutam / asāram imam asvantaṃ saṃsāraṃ tyajataḥ sukham // 12.9.33 divaḥ patatsu deveṣu sthānebhyaś ca maharṣiṣu / ko hi nāma bhavenārthī bhavet kāraṇatattvavit // 12.9.34 kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam / pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate // 12.9.35 tasmāt prajñāmṛtam idaṃ cirān māṃ pratyupasthitam / tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam // 12.9.36 etayā satataṃ vṛttyā carann evaṃprakārayā / dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ // 12.9.37 śrotriyasyeva te rājan mandakasyāvipaścitaḥ / anuvākahatābuddhir naiṣā tattvārthadarśinī // 12.10.1 ālasye kṛtacittasya rājadharmānasūyataḥ / vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha // 12.10.2 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate / kṣātram ācarato mārgam api bandhos tvadantare // 12.10.3 yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm / śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃ cana // 12.10.4 bhaikṣyam evācariṣyāma śarīrasyā vimokṣaṇāt / na cedaṃ dāruṇaṃ yuddham abhaviṣyan mahīkṣitām // 12.10.5 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ / sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam // 12.10.6 ādadānasya ced rājyaṃ ye ke cit paripanthinaḥ / hantavyās ta iti prājñāḥ kṣatradharmavido viduḥ // 12.10.7 te sadoṣā hatāsmābhī rājyasya paripanthinaḥ / tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām // 12.10.8 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam / paṅkadigdho nivarteta karmedaṃ nas tathopamam // 12.10.9 yathāruhya mahāvṛkṣam apahṛtya tato madhu / aprāśya nidhanaṃ gacchet karmedaṃ nas tathopamam // 12.10.10 yathā mahāntam adhvānam āśayā puruṣaḥ patan / sa nirāśo nivarteta karmedaṃ nas tathopamam // 12.10.11 yathā śatrūn ghātayitvā puruṣaḥ kurusattama / ātmānaṃ ghātayet paścāt karmedaṃ nas tathāvidham // 12.10.12 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā / kāmī ca kāminīṃ labdhvā karmedaṃ nas tathāvidham // 12.10.13 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ / tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata // 12.10.14 vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ / klībasya vākye tiṣṭhāmo yathaivāśaktayas tathā // 12.10.15 agatīn kāgatīn asmān naṣṭārthān arthasiddhaye / kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam // 12.10.16 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate / jarayābhiparītena śatrubhir vyaṃsitena ca // 12.10.17 tasmād iha kṛtaprajñās tyāgaṃ na paricakṣate / dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśinaḥ // 12.10.18 kathaṃ tasmāt samutpannas tanniṣṭhas tad upāśrayaḥ / tad eva nindann āsīta śraddhā vānyatra gṛhyate // 12.10.19 śriyā vihīnair adhanair nāstikaiḥ saṃpravartitam / vedavādasya vijñānaṃ satyābhāsam ivānṛtam // 12.10.20 śakyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā / dharmacchadma samāsthāya āsituṃ na tu jīvitum // 12.10.21 śakyaṃ punar araṇyeṣu sukham ekena jīvitum / abibhratā putrapautrān devarṣīn atithīn pitṝn // 12.10.22 neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ / athaitena prakāreṇa puṇyam āhur na tāñ janāḥ // 12.10.23 yadi saṃnyāsataḥ siddhiṃ rājan kaś cid avāpnuyāt / parvatāś ca drumāś caiva kṣipraṃ siddhim avāpnuyuḥ // 12.10.24 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ / aparigrahavantaś ca satataṃ cātmacāriṇaḥ // 12.10.25 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute / tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ // 12.10.26 audakāḥ sṛṣṭayaś caiva jantavaḥ siddhim āpnuyuḥ / yeṣām ātmaiva bhartavyo nānyaḥ kaś cana vidyate // 12.10.27 avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat / tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ // 12.10.28 atraivodāharantīmam itihāsaṃ purātanam / tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha // 12.11.1 ke cid gṛhān parityajya vanam abhyagaman dvijāḥ / ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ // 12.11.2 dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ / tyaktvā gṛhān pitṝṃś caiva tān indro 'nvakṛpāyata // 12.11.3 tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ / suduṣkaraṃ manuṣyaiś ca yat kṛtaṃ vighasāśibhiḥ // 12.11.4 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam / saṃsiddhās te gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ // 12.11.5 aho batāyaṃ śakunir vighasāśān praśaṃsati / asmān nūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ // 12.11.6 nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān / ucchiṣṭabhojino mandān anye vai vighasāśinaḥ // 12.11.7 idaṃ śreyaḥ param iti vayam evābhyupāsmahe / śakune brūhi yac chreyo bhṛśaṃ vai śraddadhāma te // 12.11.8 yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā / tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ // 12.11.9 śṛṇumas te vacas tāta panthāno viditās tava / niyoge caiva dharmātman sthātum icchāma śādhi naḥ // 12.11.10 catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam / śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ // 12.11.11 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate / jīvato yo yathākālaṃ śmaśānanidhanād iti // 12.11.12 karmāṇi vaidikāny asya svargyaḥ panthās tv anuttamaḥ / atha sarvāṇi karmāṇi mantrasiddhāni cakṣate // 12.11.13 āmnāyadṛḍhavādīni tathā siddhir iheṣyate / māsārdhamāsā ṛtava ādityaśaśitārakam // 12.11.14 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām / siddhikṣetram idaṃ puṇyam ayam evāśramo mahān // 12.11.15 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ / mūḍhānām arthahīnānāṃ teṣām enas tu vidyate // 12.11.16 devavaṃśān pitṛvaṃśān brahmavaṃśāṃś ca śāśvatān / saṃtyajya mūḍhā vartante tato yānty aśrutīpatham // 12.11.17 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam / tasmāt tad adhyavasatas tapasvi tapa ucyate // 12.11.18 devavaṃśān pitṛvaṃśān brahmavaṃśāṃś ca śāśvatān / saṃvibhajya guroś caryāṃ tad vai duṣkaram ucyate // 12.11.19 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ / tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ // 12.11.20 tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etan na saṃśayaḥ / kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam // 12.11.21 etad vidus tapo viprā dvaṃdvātītā vimatsarāḥ / tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate // 12.11.22 durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ / sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi // 12.11.23 dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca / avaśiṣṭāni ye 'śnanti tān āhur vighasāśinaḥ // 12.11.24 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ / lokasya guravo bhūtvā te bhavanty anupaskṛtāḥ // 12.11.25 tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ / vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ // 12.11.26 tatas te tad vacaḥ śrutvā tasya dharmārthasaṃhitam / utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ // 12.11.27 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam / praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama // 12.11.28 arjunasya vacaḥ śrutvā nakulo vākyam abravīt / rājānam abhisaṃprekṣya sarvadharmabhṛtāṃ varam // 12.12.1 anurudhya mahāprājño bhrātuś cittam ariṃdamaḥ / vyūḍhorasko mahābāhus tāmrāsyo mitabhāṣitā // 12.12.2 viśākhayūpe devānāṃ sarveṣām agnayaś citāḥ / tasmād viddhi mahārāja devān karmapathi sthitān // 12.12.3 anāstikān āstikānāṃ prāṇadāḥ pitaraś ca ye / te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva // 12.12.4 vedavādāpaviddhāṃs tu tān viddhi bhṛśanāstikān // 12.12.4.2 na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu / devayānena nākasya pṛṣṭham āpnoti bhārata // 12.12.5 atyāśramān ayaṃ sarvān ity āhur vedaniścayāḥ / brāhmaṇāḥ śrutisaṃpannās tān nibodha janādhipa // 12.12.6 vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan / kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ // 12.12.7 anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ / ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho // 12.12.8 aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ / apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ // 12.12.9 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate / vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ // 12.12.10 āśramāṃs tulayā sarvān dhṛtān āhur manīṣiṇaḥ / ekatas te trayo rājan gṛhasthāśrama ekataḥ // 12.12.11 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata / ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ // 12.12.12 iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha / na yaḥ parityajya gṛhān vanam eti vimūḍhavat // 12.12.13 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ / athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ // 12.12.14 abhimānakṛtaṃ karma naitat phalavad ucyate / tyāgayuktaṃ mahārāja sarvam eva mahāphalam // 12.12.15 śamo damas tapo dānaṃ satyaṃ śaucam athārjavam / yajño dhṛtiś ca dharmaś ca nityam ārṣo vidhiḥ smṛtaḥ // 12.12.16 pitṛdevātithikṛte samārambho 'tra śasyate / atraiva hi mahārāja trivargaḥ kevalaṃ phalam // 12.12.17 etasmin vartamānasya vidhau vipraniṣevite / tyāginaḥ prasṛtasyeha nocchittir vidyate kva cit // 12.12.18 asṛjad dhi prajā rājan prajāpatir akalmaṣaḥ / māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ // 12.12.19 vīrudhaś caiva vṛkṣāṃś ca yajñārthaṃ ca tathauṣadhīḥ / paśūṃś caiva tathā medhyān yajñārthāni havīṃṣi ca // 12.12.20 gṛhasthāśramiṇas tac ca yajñakarma virodhakam / tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā // 12.12.21 tat saṃprāpya gṛhasthā ye paśudhānyasamanvitāḥ / na yajante mahārāja śāśvataṃ teṣu kilbiṣam // 12.12.22 svādhyāyayajñā ṛṣayo jñānayajñās tathāpare / athāpare mahāyajñān manasaiva vitanvate // 12.12.23 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa / dvijāter brahmabhūtasya spṛhayanti divaukasaḥ // 12.12.24 sa ratnāni vicitrāṇi saṃbhṛtāni tatas tataḥ / makheṣv anabhisaṃtyajya nāstikyam abhijalpasi // 12.12.25 kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa // 12.12.25.2 rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ / ya cānye kratavas tāta brāhmaṇair abhipūjitāḥ // 12.12.26 tair yajasva mahārāja śakro devapatir yathā // 12.12.26.2 rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām / aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate // 12.12.27 aśvān gāś caiva dāsīś ca kareṇūś ca svalaṃkṛtāḥ / grāmāñ janapadāṃś caiva kṣetrāṇi ca gṛhāṇi ca // 12.12.28 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ / vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate // 12.12.29 adātāro 'śaraṇyāś ca rājakilbiṣabhāginaḥ / duḥkhānām eva bhoktāro na sukhānāṃ kadā cana // 12.12.30 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām / tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha // 12.12.31 chinnābhram iva gantāsi vilayaṃ māruteritam / lokayor ubhayor bhraṣṭo hy antarāle vyavasthitaḥ // 12.12.32 antar bahiś ca yat kiṃ cin manovyāsaṅgakārakam / parityajya bhavet tyāgī na yo hitvā pratiṣṭhate // 12.12.33 etasmin vartamānasya vidhau vipraniṣevite / brāhmaṇasya mahārāja nocchittir vidyate kva cit // 12.12.34 nihatya śatrūṃs tarasā samṛddhān; śakro yathā daityabalāni saṃkhye / kaḥ pārtha śocen nirataḥ svadharme; pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe // 12.12.35 kṣātreṇa dharmeṇa parākrameṇa; jitvā mahīṃ mantravidbhyaḥ pradāya / nākasya pṛṣṭhe 'si narendra gantā; na śocitavyaṃ bhavatādya pārtha // 12.12.36 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata / śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā // 12.13.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ / yo dharmo yat sukhaṃ vā syād dviṣatāṃ tat tathāstu naḥ // 12.13.2 śārīraṃ dravyam utsṛjya pṛthivīm anuśāsataḥ / yo dharmo yat sukhaṃ vā syāt suhṛdāṃ tat tathāstu naḥ // 12.13.3 dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam / mameti ca bhaven mṛtyur na mameti ca śāśvatam // 12.13.4 brahmamṛtyū ca tau rājann ātmany eva samāśritau / adṛśyamānau bhūtāni yodhayetām asaṃśayam // 12.13.5 avināśo 'sya sattvasya niyato yadi bhārata / bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate // 12.13.6 athāpi ca sahotpattiḥ sattvasya pralayas tathā / naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ // 12.13.7 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiś ca yaḥ / panthā niṣevitaḥ sadbhiḥ sa niṣevyo vijānatā // 12.13.8 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām / na bhuṅkte yo nṛpaḥ samyaṅ niṣphalaṃ tasya jīvitam // 12.13.9 atha vā vasato rājan vane vanyena jīvataḥ / dravyeṣu yasya mamatā mṛtyor āsye sa vartate // 12.13.10 bāhyābhyantarabhūtānāṃ svabhāvaṃ paśya bhārata / ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt // 12.13.11 bhavān pitā bhavān mātā bhavān bhrātā bhavān guruḥ / duḥkhapralāpān ārtasya tasmān me kṣantum arhasi // 12.13.12 tathyaṃ vā yadi vātathyaṃ yan mayaitat prabhāṣitam / tad viddhi pṛthivīpāla bhaktyā bharatasattama // 12.13.13 avyāharati kaunteye dharmarāje yudhiṣṭhire / bhrātṝṇāṃ bruvatāṃ tāṃs tān vividhān vedaniścayān // 12.14.1 mahābhijanasaṃpannā śrīmaty āyatalocanā / abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā // 12.14.2 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam / siṃhaśārdūlasadṛśair vāraṇair iva yūthapam // 12.14.3 abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire / lālitā satataṃ rājñā dharmajñā dharmadarśinī // 12.14.4 āmantrya vipulaśroṇī sāmnā paramavalgunā / bhartāram abhisaṃprekṣya tato vacanam abravīt // 12.14.5 ime te bhrātaraḥ pārtha śuṣyanta stokakā iva / vāvāśyamānās tiṣṭhanti na cainān abhinandase // 12.14.6 nandayaitān mahārāja mattān iva mahādvipān / upapannena vākyena satataṃ duḥkhabhāginaḥ // 12.14.7 kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ / bhrātṝn etān sma sahitāñ śītavātātapārditān // 12.14.8 vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm / saṃpūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ // 12.14.9 virathāṃś ca rathān kṛtvā nihatya ca mahāgajān / saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ // 12.14.10 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ / vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ // 12.14.11 ity etān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara / katham adya punar vīra vinihaṃsi manāṃsy uta // 12.14.12 na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute / na klībasya gṛhe putrā matsyāḥ paṅka ivāsate // 12.14.13 nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute / nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata // 12.14.14 mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ / brāhmaṇasyaiṣa dharmaḥ syān na rājño rājasattama // 12.14.15 asatāṃ pratiṣedhaś ca satāṃ ca paripālanam / eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam // 12.14.16 yasmin kṣamā ca krodhaś ca dānādāne bhayābhaye / nigrahānugrahau cobhau sa vai dharmavid ucyate // 12.14.17 na śrutena na dānena na sāntvena na cejyayā / tvayeyaṃ pṛthivī labdhā notkocena tathāpy uta // 12.14.18 yat tad balam amitrāṇāṃ tathā vīrasamudyatam / hastyaśvarathasaṃpannaṃ tribhir aṅgair mahattaram // 12.14.19 rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca / tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām // 12.14.20 jambūdvīpo mahārāja nānājanapadāyutaḥ / tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho // 12.14.21 jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa / apareṇa mahāmeror daṇḍena mṛditas tvayā // 12.14.22 krauñcadvīpena sadṛśaḥ śākadvīpo narādhipa / pūrveṇa tu mahāmeror daṇḍena mṛditas tvayā // 12.14.23 uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ / bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditas tvayā // 12.14.24 dvīpāś ca sāntaradvīpā nānājanapadālayāḥ / vigāhya sāgaraṃ vīra daṇḍena mṛditās tvayā // 12.14.25 etāny apratimāni tvaṃ kṛtvā karmāṇi bhārata / na prīyase mahārāja pūjyamāno dvijātibhiḥ // 12.14.26 sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata / ṛṣabhān iva saṃmattān gajendrān ūrjitān iva // 12.14.27 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ / eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ // 12.14.28 kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ / samastānīndriyāṇīva śarīrasya viceṣṭane // 12.14.29 anṛtaṃ mābravīc chvaśrūḥ sarvajñā sarvadarśinī / yudhiṣṭhiras tvāṃ pāñcāli sukhe dhāsyaty anuttame // 12.14.30 hatvā rājasahasrāṇi bahūny āśuparākramaḥ / tad vyarthaṃ saṃprapaśyāmi mohāt tava janādhipa // 12.14.31 yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ / tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ // 12.14.32 yadi hi syur anunmattā bhrātaras te janādhipa / baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām // 12.14.33 kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati / dhūpair añjanayogaiś ca nasyakarmabhir eva ca // 12.14.34 bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati // 12.14.34.2 sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama / tathā vinikṛtāmitrair yāham icchāmi jīvitum // 12.14.35 eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ / tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam // 12.14.36 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau / māndhātā cāmbarīṣaś ca tathā rājan virājase // 12.14.37 praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan / saparvatavanadvīpāṃ mā rājan vimanā bhava // 12.14.38 yajasva vividhair yajñair juhvann agnīn prayaccha ca / purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama // 12.14.39 yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt / anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram // 12.15.1 daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati / daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ // 12.15.2 dharmaṃ saṃrakṣate daṇḍas tathaivārthaṃ narādhipa / kāmaṃ saṃrakṣate daṇḍas trivargo daṇḍa ucyate // 12.15.3 daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate / etad vidvann upādatsva svabhāvaṃ paśya laukikam // 12.15.4 rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate / yamadaṇḍabhayād eke paralokabhayād api // 12.15.5 parasparabhayād eke pāpāḥ pāpaṃ na kurvate / evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam // 12.15.6 daṇḍasyaiva bhayād eke na khādanti parasparam / andhe tamasi majjeyur yadi daṇḍo na pālayet // 12.15.7 yasmād adāntān damayaty aśiṣṭān daṇḍayaty api / damanād daṇḍanāc caiva tasmād daṇḍaṃ vidur budhāḥ // 12.15.8 vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam / dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate // 12.15.9 asaṃmohāya martyānām arthasaṃrakṣaṇāya ca / maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate // 12.15.10 yatra śyāmo lohitākṣo daṇḍaś carati sūnṛtaḥ / prajās tatra na muhyanti netā cet sādhu paśyati // 12.15.11 brahmacārī gṛhasthaś ca vānaprastho 'tha bhikṣukaḥ / daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ // 12.15.12 nābhīto yajate rājan nābhīto dātum icchati / nābhītaḥ puruṣaḥ kaś cit samaye sthātum icchati // 12.15.13 nācchittvā paramarmāṇi nākṛtvā karma dāruṇam / nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam // 12.15.14 nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ / indro vṛtravadhenaiva mahendraḥ samapadyata // 12.15.15 ya eva devā hantāras tāṃl loko 'rcayate bhṛśam / hantā rudras tathā skandaḥ śakro 'gnir varuṇo yamaḥ // 12.15.16 hantā kālas tathā vāyur mṛtyur vaiśravaṇo raviḥ / vasavo marutaḥ sādhyā viśvedevāś ca bhārata // 12.15.17 etān devān namasyanti pratāpapraṇatā janāḥ / na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃ cana // 12.15.18 madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān / yajante mānavāḥ ke cit praśāntāḥ sarvakarmasu // 12.15.19 na hi paśyāmi jīvantaṃ loke kaṃ cid ahiṃsayā / sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ // 12.15.20 nakulo mūṣakān atti biḍālo nakulaṃ tathā / biḍālam atti śvā rājañ śvānaṃ vyālamṛgas tathā // 12.15.21 tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ / prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat // 12.15.22 vidhānaṃ devavihitaṃ tatra vidvān na muhyati / yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi // 12.15.23 vinītakrodhaharṣā hi mandā vanam upāśritāḥ / vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam // 12.15.24 udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca / na ca kaś cin na tān hanti kim anyat prāṇayāpanāt // 12.15.25 sūkṣmayonīni bhūtāni tarkagamyāni kāni cit / pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ // 12.15.26 grāmān niṣkramya munayo vigatakrodhamatsarāḥ / vane kuṭumbadharmāṇo dṛśyante parimohitāḥ // 12.15.27 bhūmiṃ bhittvauṣadhīś chittvā vṛkṣādīn aṇḍajān paśūn / manuṣyās tanvate yajñāṃs te svargaṃ prāpnuvanti ca // 12.15.28 daṇḍanītyāṃ praṇītāyāṃ sarve sidhyanty upakramāḥ / kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ // 12.15.29 daṇḍaś cen na bhavel loke vyanaśiṣyann imāḥ prajāḥ / śūle matsyān ivāpakṣyan durbalān balavattarāḥ // 12.15.30 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ; daṇḍaḥ prajā rakṣati sādhu nītaḥ / paśyāgnayaś ca pratiśāmyanty abhītāḥ; saṃtarjitā daṇḍabhayāj jvalanti // 12.15.31 andhaṃ tama ivedaṃ syān na prajñāyeta kiṃ cana / daṇḍaś cen na bhavel loke vibhajan sādhvasādhunī // 12.15.32 ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ / te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ // 12.15.33 sarvo daṇḍajito loko durlabho hi śucir naraḥ / daṇḍasya hi bhayād bhīto bhogāyeha prakalpate // 12.15.34 cāturvarṇyāpramohāya sunītanayanāya ca / daṇḍo vidhātrā vihito dharmārthāv abhirakṣitum // 12.15.35 yadi daṇḍān na bibhyeyur vayāṃsi śvāpadāni ca / adyuḥ paśūn manuṣyāṃś ca yajñārthāni havīṃṣi ca // 12.15.36 na brahmacāry adhīyīta kalyāṇī gaur na duhyate / na kanyodvahanaṃ gacched yadi daṇḍo na pālayet // 12.15.37 viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ / mamatvaṃ na prajānīyur yadi daṇḍo na pālayet // 12.15.38 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ / vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet // 12.15.39 careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ / na vidyāṃ prāpnuyāt kaś cid yadi daṇḍo na pālayet // 12.15.40 na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ / yuktā vaheyur yānāni yadi daṇḍo na pālayet // 12.15.41 na preṣyā vacanaṃ kuryur na bālo jātu karhi cit / tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet // 12.15.42 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ / daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ // 12.15.43 na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛṣyate / yatra daṇḍaḥ suvihitaś caraty arivināśanaḥ // 12.15.44 haviḥ śvā prapibed dhṛṣṭo daṇḍaś cen nodyato bhavet / haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet // 12.15.45 yad idaṃ dharmato rājyaṃ vihitaṃ yady adharmataḥ / kāryas tatra na śoko vai bhuṅkṣva bhogān yajasva ca // 12.15.46 sukhena dharmaṃ śrīmantaś caranti śucivāsasaḥ / saṃvasantaḥ priyair dārair bhuñjānāś cānnam uttamam // 12.15.47 arthe sarve samārambhāḥ samāyattā na saṃśayaḥ / sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam // 12.15.48 lokayātrārtham eveha dharmapravacanaṃ kṛtam / ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ // 12.15.49 nātyantaguṇavān kaś cin na cāpy atyantanirguṇaḥ / ubhayaṃ sarvakāryeṣu dṛśyate sādhv asādhu ca // 12.15.50 paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān / kṛṣanti bahavo bhārān badhnanti damayanti ca // 12.15.51 evaṃ paryākule loke vipathe jarjarīkṛte / tais tair nyāyair mahārāja purāṇaṃ dharmam ācara // 12.15.52 yaja dehi prajā rakṣa dharmaṃ samanupālaya / amitrāñ jahi kaunteya mitrāṇi paripālaya // 12.15.53 mā ca te nighnataḥ śatrūn manyur bhavatu bhārata / na tatra kilbiṣaṃ kiṃ cit kartur bhavati bhārata // 12.15.54 ātatāyī hi yo hanyād ātatāyinam āgatam / na tena bhrūṇahā sa syān manyus taṃ manyum ṛcchati // 12.15.55 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ / avadhye cātmani kathaṃ vadhyo bhavati kena cit // 12.15.56 yathā hi puruṣaḥ śālāṃ punaḥ saṃpraviśen navām / evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate // 12.15.57 dehān purāṇān utsṛjya navān saṃpratipadyate / evaṃ mṛtyumukhaṃ prāhur ye janās tattvadarśinaḥ // 12.15.58 arjunasya vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ / dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt // 12.16.1 rājan viditadharmo 'si na te 'sty aviditaṃ bhuvi / upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ // 12.16.2 na vakṣyāmi na vakṣyāmīty evaṃ me manasi sthitam / atiduḥkhāt tu vakṣyāmi tan nibodha janādhipa // 12.16.3 bhavatas tu pramohena sarvaṃ saṃśayitaṃ kṛtam / viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca // 12.16.4 kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ / moham āpadyate dainyād yathā kupuruṣas tathā // 12.16.5 āgatiś ca gatiś caiva lokasya viditā tava / āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho // 12.16.6 evaṃ gate mahārāja rājyaṃ prati janādhipa / hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu // 12.16.7 dvividho jāyate vyādhiḥ śārīro mānasas tathā / parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate // 12.16.8 śārīrāj jāyate vyādhir mānaso nātra saṃśayaḥ / mānasāj jāyate vyādhiḥ śārīra iti niścayaḥ // 12.16.9 śārīramānase duḥkhe yo 'tīte anuśocati / duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate // 12.16.10 śītoṣṇe caiva vāyuś ca trayaḥ śārīrajā guṇāḥ / teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam // 12.16.11 teṣām anyatamotseke vidhānam upadiṣyate / uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate // 12.16.12 sattvaṃ rajas tamaś caiva mānasāḥ syus trayo guṇāḥ / harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate // 12.16.13 kaś cit sukhe vartamāno duḥkhasya smartum icchati / kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati // 12.16.14 sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca / na duḥkhī sukhajātasya na sukhī duḥkhajasya vā // 12.16.15 smartum arhasi kauravya diṣṭaṃ tu balavattaram / atha vā te svabhāvo 'yaṃ yena pārthiva kṛṣyase // 12.16.16 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām / miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi // 12.16.17 pravrājanaṃ ca nagarād ajinaiś ca nivāsanam / mahāraṇyanivāsaś ca na tasya smartum arhasi // 12.16.18 jaṭāsurāt parikleśaṃ citrasenena cāhavam / saindhavāc ca parikleśaṃ kathaṃ vismṛtavān asi // 12.16.19 punar ajñātacaryāyāṃ kīcakena padā vadham // 12.16.19.2 yac ca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama / manasaikena te yuddham idaṃ ghoram upasthitam // 12.16.20 yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ / ātmanaikena yoddhavyaṃ tat te yuddham upasthitam // 12.16.21 tasminn anirjite yuddhe prāṇān yadi ha mokṣyase / anyaṃ dehaṃ samāsthāya punas tenaiva yotsyase // 12.16.22 tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha / etaj jitvā mahārāja kṛtakṛtyo bhaviṣyasi // 12.16.23 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim / pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam // 12.16.24 diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi / draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ // 12.16.25 yajasva vājimedhena vidhivad dakṣiṇāvatā / vayaṃ te kiṃkarāḥ pārtha vāsudevaś ca vīryavān // 12.16.26 asaṃtoṣaḥ pramādaś ca mado rāgo 'praśāntatā / balaṃ moho 'bhimānaś ca udvegaś cāpi sarvaśaḥ // 12.17.1 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi / nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava // 12.17.2 ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ / tasyāpy udaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi // 12.17.3 nāhnā pūrayituṃ śakyā na māsena nararṣabha / apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt // 12.17.4 yatheddhaḥ prajvalaty agnir asamiddhaḥ praśāmyati / alpāhāratayā tv agniṃ śamayaudaryam utthitam // 12.17.5 jayodaraṃ pṛthivyā te śreyo nirjitayā jitam // 12.17.5.2 mānuṣān kāmabhogāṃs tvam aiśvaryaṃ ca praśaṃsasi / abhogino 'balāś caiva yānti sthānam anuttamam // 12.17.6 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau / mucyasva mahato bhārāt tyāgam evābhisaṃśraya // 12.17.7 ekodarakṛte vyāghraḥ karoti vighasaṃ bahu / tam anye 'py upajīvanti mandavegaṃcarā mṛgāḥ // 12.17.8 viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ / na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā // 12.17.9 patrāhārair aśmakuṭṭair dantolūkhalikais tathā / abbhakṣair vāyubhakṣaiś ca tair ayaṃ narako jitaḥ // 12.17.10 yaś cemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ / tulyāśmakāñcano yaś ca sa kṛtārtho na pārthivaḥ // 12.17.11 saṃkalpeṣu nirārambho nirāśo nirmamo bhava / viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam // 12.17.12 nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam / parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase // 12.17.13 panthānau pitṛyānaś ca devayānaś ca viśrutau / ījānāḥ pitṛyānena devayānena mokṣiṇaḥ // 12.17.14 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ / vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ // 12.17.15 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam / tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam // 12.17.16 api gāthām imāṃ gītāṃ janakena vadanty uta / nirdvaṃdvena vimuktena mokṣaṃ samanupaśyatā // 12.17.17 anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana / mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana // 12.17.18 prajñāprāsādam āruhya naśocyāñ śocato janān / jagatīsthān ivādristho mandabuddhīn avekṣate // 12.17.19 dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān / ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate // 12.17.20 yas tu vācaṃ vijānāti bahumānam iyāt sa vai / brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām // 12.17.21 yadā bhūtapṛthagbhāvam ekastham anupaśyati / tata eva ca vistāraṃ brahma saṃpadyate tadā // 12.17.22 te janās tāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ / nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam // 12.17.23 tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt / saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ // 12.18.1 kathayanti purāvṛttam itihāsam imaṃ janāḥ / videharājñaḥ saṃvādaṃ bhāryayā saha bhārata // 12.18.2 utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram / videharājaṃ mahiṣī duḥkhitā pratyabhāṣata // 12.18.3 dhanāny apatyaṃ mitrāṇi ratnāni vividhāni ca / panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ // 12.18.4 taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam / dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram // 12.18.5 tam uvāca samāgamya bhartāram akutobhayam / kruddhā manasvinī bhāryā vivikte hetumad vacaḥ // 12.18.6 katham utsṛjya rājyaṃ svaṃ dhanadhānyasamācitam / kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ // 12.18.7 pratijñā te 'nyathā rājan viceṣṭā cānyathā tava / yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva // 12.18.8 naitenātithayo rājan devarṣipitaras tathā / śakyam adya tvayā bhartuṃ moghas te 'yaṃ pariśramaḥ // 12.18.9 devatātithibhiś caiva pitṛbhiś caiva pārthiva / sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ // 12.18.10 yas tvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ / bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi // 12.18.11 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase / aputrā jananī te 'dya kausalyā cāpatis tvayā // 12.18.12 aśītir dharmakāmās tvāṃ kṣatriyāḥ paryupāsate / tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ // 12.18.13 tāś ca tvaṃ viphalāḥ kurvan kāṃl lokān nu gamiṣyasi / rājan saṃśayite mokṣe paratantreṣu dehiṣu // 12.18.14 naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ / dharmyān dārān parityajya yas tvam icchasi jīvitum // 12.18.15 srajo gandhān alaṃkārān vāsāṃsi vividhāni ca / kimartham abhisaṃtyajya parivrajasi niṣkriyaḥ // 12.18.16 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat / āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase // 12.18.17 khādanti hastinaṃ nyāse kravyādā bahavo 'py uta / bahavaḥ kṛmayaś caiva kiṃ punas tvām anarthakam // 12.18.18 ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret / vāsaś cāpaharet tasmin kathaṃ te mānasaṃ bhavet // 12.18.19 yas tv ayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ / yadānena samaṃ sarvaṃ kim idaṃ mama dīyate // 12.18.20 dhānāmuṣṭir ihārthaś cet pratijñā te vinaśyati // 12.18.20.2 kā vāhaṃ tava ko me tvaṃ ko 'dya te mayy anugrahaḥ / praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet // 12.18.21 prāsādaṃ śayanaṃ yānaṃ vāsāṃsy ābharaṇāni ca // 12.18.21.2 śriyā nirāśair adhanais tyaktamitrair akiṃcanaiḥ / saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat // 12.18.22 yo 'tyantaṃ pratigṛhṇīyād yaś ca dadyāt sadaiva hi / tayos tvam antaraṃ viddhi śreyāṃs tābhyāṃ ka ucyate // 12.18.23 sadaiva yācamāneṣu satsu dambhavivarjiṣu / eteṣu dakṣiṇā dattā dāvāgnāv iva durhutam // 12.18.24 jātavedā yathā rājann ādagdhvaivopaśāmyati / sadaiva yācamāno vai tathā śāmyati na dvijaḥ // 12.18.25 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā / na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ // 12.18.26 annād gṛhasthā loke 'smin bhikṣavas tata eva ca / annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet // 12.18.27 gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ / prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate // 12.18.28 tyāgān na bhikṣukaṃ vidyān na mauṇḍyān na ca yācanāt / ṛjus tu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam // 12.18.29 asaktaḥ saktavad gacchan niḥsaṅgo muktabandhanaḥ / samaḥ śatrau ca mitre ca sa vai mukto mahīpate // 12.18.30 parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ / sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam // 12.18.31 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃs tyajanti ye / triviṣṭabdhaṃ ca vāsaś ca pratigṛhṇanty abuddhayaḥ // 12.18.32 aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat / dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ // 12.18.33 kāṣāyair ajinaiś cīrair nagnān muṇḍāñ jaṭādharān / bibhrat sādhūn mahārāja jaya lokāñ jitendriyaḥ // 12.18.34 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān / dadāty aharahaḥ pūrvaṃ ko nu dharmataras tataḥ // 12.18.35 tattvajño janako rājā loke 'sminn iti gīyate / so 'py āsīn mohasaṃpanno mā mohavaśam anvagāḥ // 12.18.36 evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ / ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ // 12.18.37 pālayantaḥ prajāś caiva dānam uttamam āsthitāḥ / iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ // 12.18.38 vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca / ubhayaṃ vedavacanaṃ kuru karma tyajeti ca // 12.19.1 ākulāni ca śāstrāṇi hetubhiś citritāni ca / niścayaś caiva yanmātro vedāhaṃ taṃ yathāvidhi // 12.19.2 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ / śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃ cana // 12.19.3 śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ / tenāpy evaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi // 12.19.4 bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā / nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna // 12.19.5 yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca / na tvayā sadṛśaḥ kaś cit triṣu lokeṣu vidyate // 12.19.6 dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā / dhanaṃjaya na me buddhim abhiśaṅkitum arhasi // 12.19.7 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitās tvayā / samāsavistaravidāṃ na teṣāṃ vetsi niścayam // 12.19.8 tapas tyāgo vidhir iti niścayas tāta dhīmatām / paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ // 12.19.9 na tv etan manyase pārtha na jyāyo 'sti dhanād iti / atra te vartayiṣyāmi yathā naitat pradhānataḥ // 12.19.10 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ / ṛṣayas tapasā yuktā yeṣāṃ lokāḥ sanātanāḥ // 12.19.11 ajātaśmaśravo dhīrās tathānye vanavāsinaḥ / anantā adhanā eva svādhyāyena divaṃ gatāḥ // 12.19.12 uttareṇa tu panthānam āryā viṣayanigrahāt / abuddhijaṃ tamas tyaktvā lokāṃs tyāgavatāṃ gatāḥ // 12.19.13 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi / ete kriyāvatāṃ lokā ye śmaśānāni bhejire // 12.19.14 anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ / tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum // 12.19.15 anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ / apīha syād apīha syāt sārāsāradidṛkṣayā // 12.19.16 vedavādān atikramya śāstrāṇy āraṇyakāni ca / vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te // 12.19.17 athaikāntavyudāsena śarīre pañcabhautike / icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ // 12.19.18 agrāhyaś cakṣuṣā so 'pi anirdeśyaṃ ca tad girā / karmahetupuraskāraṃ bhūteṣu parivartate // 12.19.19 kalyāṇagocaraṃ kṛtvā manas tṛṣṇāṃ nigṛhya ca / karmasaṃtatim utsṛjya syān nirālambanaḥ sukhī // 12.19.20 asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite / katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi // 12.19.21 pūrvaśāstravido hy evaṃ janāḥ paśyanti bhārata / kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi // 12.19.22 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ / dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ // 12.19.23 amṛtasyāvamantāro vaktāro janasaṃsadi / caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ // 12.19.24 yān vayaṃ nābhijānīmaḥ kas tāñ jñātum ihārhati / evaṃ prājñān sataś cāpi mahataḥ śāstravittamān // 12.19.25 tapasā mahad āpnoti buddhyā vai vindate mahat / tyāgena sukham āpnoti sadā kaunteya dharmavit // 12.19.26 tasmin vākyāntare vaktā devasthāno mahātapāḥ / abhinītataraṃ vākyam ity uvāca yudhiṣṭhiram // 12.20.1 yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti / atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu // 12.20.2 ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā / tāṃ jitvā na vṛthā rājaṃs tvaṃ parityaktum arhasi // 12.20.3 catuṣpadī hi niḥśreṇī karmaṇy eṣā pratiṣṭhitā / tāṃ krameṇa mahābāho yathāvaj jaya pārthiva // 12.20.4 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ / svādhyāyayajñā ṛṣayo jñānayajñās tathāpare // 12.20.5 karmaniṣṭhāṃs tu budhyethās taponiṣṭhāṃś ca bhārata / vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā // 12.20.6 īhate dhanahetor yas tasyānīhā garīyasī / bhūyān doṣaḥ pravardheta yas taṃ dhanam apāśrayet // 12.20.7 kṛcchrāc ca dravyasaṃhāraṃ kurvanti dhanakāraṇāt / dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate // 12.20.8 anarhate yad dadāti na dadāti yad arhate / anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ // 12.20.9 yajñāya sṛṣṭāni dhanāni dhātrā; yaṣṭādiṣṭaḥ puruṣo rakṣitā ca / tasmāt sarvaṃ yajña evopayojyaṃ; dhanaṃ tato 'nantara eva kāmaḥ // 12.20.10 yajñair indro vividhair annavadbhir; devān sarvān abhyayān mahaujāḥ / tenendratvaṃ prāpya vibhrājate 'sau; tasmād yajñe sarvam evopayojyam // 12.20.11 mahādevaḥ sarvamedhe mahātmā; hutvātmānaṃ devadevo vibhūtaḥ / viśvāṃl lokān vyāpya viṣṭabhya kīrtyā; virocate dyutimān kṛttivāsāḥ // 12.20.12 āvikṣitaḥ pārthivo vai maruttaḥ; svṛddhyā martyo yo 'jayad devarājam / yajñe yasya śrīḥ svayaṃ saṃniviṣṭā; yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt // 12.20.13 hariścandraḥ pārthivendraḥ śrutas te; yajñair iṣṭvā puṇyakṛd vītaśokaḥ / ṛddhyā śakraṃ yo 'jayan mānuṣaḥ saṃs; tasmād yajñe sarvam evopayojyam // 12.20.14 atraivodāharantīmam itihāsaṃ purātanam / indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ // 12.21.1 saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham / tuṣṭer na kiṃ cit parataḥ susamyak paritiṣṭhati // 12.21.2 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ / tadātmajyotir ātmaiva svātmanaiva prasīdati // 12.21.3 na bibheti yadā cāyaṃ yadā cāsmān na bibhyati / kāmadveṣau ca jayati tadātmānaṃ prapaśyati // 12.21.4 yadāsau sarvabhūtānāṃ na krudhyati na duṣyati / karmaṇā manasā vācā brahma saṃpadyate tadā // 12.21.5 evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā / tadā tadā prapaśyanti tasmād budhyasva bhārata // 12.21.6 anye śamaṃ praśaṃsanti vyāyāmam apare tathā / naikaṃ na cāparaṃ ke cid ubhayaṃ ca tathāpare // 12.21.7 yajñam eke praśaṃsanti saṃnyāsam apare janāḥ / dānam eke praśaṃsanti ke cid eva pratigraham // 12.21.8 ke cit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate // 12.21.8.2 rājyam eke praśaṃsanti sarveṣāṃ paripālanam / hatvā bhittvā ca chittvā ca ke cid ekāntaśīlinaḥ // 12.21.9 etat sarvaṃ samālokya budhānām eṣa niścayaḥ / adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ // 12.21.10 adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā / prajanaḥ sveṣu dāreṣu mārdavaṃ hrīr acāpalam // 12.21.11 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt / tasmād evaṃ prayatnena kaunteya paripālaya // 12.21.12 yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ / kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit // 12.21.13 asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ / dharme vartmani saṃsthāpya prajā varteta dharmavit // 12.21.14 putrasaṃkrāmitaśrīs tu vane vanyena vartayan / vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ // 12.21.15 ya evaṃ vartate rājā rājadharmaviniścitaḥ / tasyāyaṃ ca paraś caiva lokaḥ syāt saphalo nṛpa // 12.21.16 nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam // 12.21.16.2 evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ / ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ // 12.21.17 prajānāṃ pālane yuktā damam uttamam āsthitāḥ / gobrāhmaṇārthaṃ yuddhena saṃprāptā gatim uttamām // 12.21.18 evaṃ rudrāḥ savasavas tathādityāḥ paraṃtapa / sādhyā rājarṣisaṃghāś ca dharmam etaṃ samāśritāḥ // 12.21.19 apramattās tataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ // 12.21.19.2 tasmin vākyāntare vākyaṃ punar evārjuno 'bravīt / viṣaṇṇamanasaṃ jyeṣṭham idaṃ bhrātaram īśvaram // 12.22.1 kṣatradharmeṇa dharmajña prāpya rājyam anuttamam / jitvā cārīn naraśreṣṭha tapyate kiṃ bhavān bhṛśam // 12.22.2 kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam / viśiṣṭaṃ bahubhir yajñaiḥ kṣatradharmam anusmara // 12.22.3 brāhmaṇānāṃ tapas tyāgaḥ pretyadharmavidhiḥ smṛtaḥ / kṣatriyāṇāṃ ca vihitaṃ saṃgrāme nidhanaṃ vibho // 12.22.4 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ / vadhaś ca bharataśreṣṭha kāle śastreṇa saṃyuge // 12.22.5 brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ / praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam // 12.22.6 na tyāgo na punar yācñā na tapo manujeśvara / kṣatriyasya vidhīyante na parasvopajīvanam // 12.22.7 sa bhavān sarvadharmajñaḥ sarvātmā bharatarṣabha / rājā manīṣī nipuṇo loke dṛṣṭaparāvaraḥ // 12.22.8 tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi / kṣatriyasya viśeṣeṇa hṛdayaṃ vajrasaṃhatam // 12.22.9 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam / vijitātmā manuṣyendra yajñadānaparo bhava // 12.22.10 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat / jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava // 12.22.11 tac cāsya karma pūjyaṃ hi praśasyaṃ ca viśāṃ pate / tena cendratvam āpede devānām iti naḥ śrutam // 12.22.12 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ / yathaivendro manuṣyendra cirāya vigatajvaraḥ // 12.22.13 mā tvam evaṃgate kiṃ cit kṣatriyarṣabha śocithāḥ / gatās te kṣatradharmeṇa śastrapūtāḥ parāṃ gatim // 12.22.14 bhavitavyaṃ tathā tac ca yad vṛttaṃ bharatarṣabha / diṣṭaṃ hi rājaśārdūla na śakyam ativartitum // 12.22.15 evam uktas tu kaunteyo guḍākeśena bhārata / novāca kiṃ cit kauravyas tato dvaipāyano 'bravīt // 12.23.1 bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira / śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ // 12.23.2 svadharmaṃ cara dharmajña yathāśāstraṃ yathāvidhi / na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate // 12.23.3 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayas tathā / bhṛtyāś caivopajīvanti tān bhajasva mahīpate // 12.23.4 vayāṃsi paśavaś caiva bhūtāni ca mahīpate / gṛhasthair eva dhāryante tasmāj jyeṣṭhāśramo gṛhī // 12.23.5 so 'yaṃ caturṇām eteṣām āśramāṇāṃ durācaraḥ / taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ // 12.23.6 vedajñānaṃ ca te kṛtsnaṃ tapaś ca caritaṃ mahat / pitṛpaitāmahe rājye dhuram udvoḍhum arhasi // 12.23.7 tapo yajñas tathā vidyā bhaikṣam indriyanigrahaḥ / dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ // 12.23.8 brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ / kṣatriyāṇāṃ ca vakṣyāmi tavāpi viditaṃ punaḥ // 12.23.9 yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati / daṇḍadhāraṇam atyugraṃ prajānāṃ paripālanam // 12.23.10 vedajñānaṃ tathā kṛtsnaṃ tapaḥ sucaritaṃ tathā / draviṇopārjanaṃ bhūri pātreṣu pratipādanam // 12.23.11 etāni rājñāṃ karmāṇi sukṛtāni viśāṃ pate / imaṃ lokam amuṃ lokaṃ sādhayantīti naḥ śrutam // 12.23.12 teṣāṃ jyāyas tu kaunteya daṇḍadhāraṇam ucyate / balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ // 12.23.13 etāś ceṣṭāḥ kṣatriyāṇāṃ rājan saṃsiddhikārikāḥ / api gāthām imāṃ cāpi bṛhaspatir abhāṣata // 12.23.14 bhūmir etau nigirati sarpo bilaśayān iva / rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // 12.23.15 sudyumnaś cāpi rājarṣiḥ śrūyate daṇḍadhāraṇāt / prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā // 12.23.16 bhagavan karmaṇā kena sudyumno vasudhādhipaḥ / saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam // 12.24.1 atrāpy udāharantīmam itihāsaṃ purātanam / śaṅkhaś ca likhitaś cāstāṃ bhrātarau saṃyatavratau // 12.24.2 tayor āvasathāv āstāṃ ramaṇīyau pṛthak pṛthak / nityapuṣpaphalair vṛkṣair upetau bāhudām anu // 12.24.3 tataḥ kadā cil likhitaḥ śaṅkhasyāśramam āgamat / yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt // 12.24.4 so 'bhigamyāśramaṃ bhrātuḥ śaṅkhasya likhitas tadā / phalāni śātayām āsa samyak pariṇatāny uta // 12.24.5 tāny upādāya visrabdho bhakṣayām āsa sa dvijaḥ / tasmiṃś ca bhakṣayaty eva śaṅkho 'py āśramam āgamat // 12.24.6 bhakṣayantaṃ tu taṃ dṛṣṭvā śaṅkho bhrātaram abravīt / kutaḥ phalāny avāptāni hetunā kena khādasi // 12.24.7 so 'bravīd bhrātaraṃ jyeṣṭham upaspṛśyābhivādya ca / ita eva gṛhītāni mayeti prahasann iva // 12.24.8 tam abravīt tadā śaṅkhas tīvrakopasamanvitaḥ / steyaṃ tvayā kṛtam idaṃ phalāny ādadatā svayam // 12.24.9 gaccha rājānam āsādya svakarma prathayasva vai // 12.24.9.2 adattādānam evedaṃ kṛtaṃ pārthivasattama / stenaṃ māṃ tvaṃ viditvā ca svadharmam anupālaya // 12.24.10 śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa // 12.24.10.2 ity uktas tasya vacanāt sudyumnaṃ vasudhādhipam / abhyagacchan mahābāho likhitaḥ saṃśitavrataḥ // 12.24.11 sudyumnas tv antapālebhyaḥ śrutvā likhitam āgatam / abhyagacchat sahāmātyaḥ padbhyām eva nareśvaraḥ // 12.24.12 tam abravīt samāgatya sa rājā brahmavittamam / kim āgamanam ācakṣva bhagavan kṛtam eva tat // 12.24.13 evam uktaḥ sa viprarṣiḥ sudyumnam idam abravīt / pratiśrauṣi kariṣyeti śrutvā tat kartum arhasi // 12.24.14 anisṛṣṭāni guruṇā phalāni puruṣarṣabha / bhakṣitāni mayā rājaṃs tatra māṃ śādhi māciram // 12.24.15 pramāṇaṃ cen mato rājā bhavato daṇḍadhāraṇe / anujñāyām api tathā hetuḥ syād brāhmaṇarṣabha // 12.24.16 sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ / brūhi kāmān ato 'nyāṃs tvaṃ kariṣyāmi hi te vacaḥ // 12.24.17 chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā / nānyaṃ vai varayām āsa tasmād daṇḍād ṛte varam // 12.24.18 tataḥ sa pṛthivīpālo likhitasya mahātmanaḥ / karau pracchedayām āsa dhṛtadaṇḍo jagāma saḥ // 12.24.19 sa gatvā bhrātaraṃ śaṅkham ārtarūpo 'bravīd idam / dhṛtadaṇḍasya durbhuddher bhagavan kṣantum arhasi // 12.24.20 na kupye tava dharmajña na ca dūṣayase mama / dharmas tu te vyatikrāntas tatas te niṣkṛtiḥ kṛtā // 12.24.21 sa gatvā bāhudāṃ śīghraṃ tarpayasva yathāvidhi / devān pitṝn ṛṣīṃś caiva mā cādharme manaḥ kṛthāḥ // 12.24.22 tasya tad vacanaṃ śrutvā śaṅkhasya likhitas tadā / avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame // 12.24.23 prādurāstāṃ tatas tasya karau jalajasaṃnibhau / tataḥ sa vismito bhrātur darśayām āsa tau karau // 12.24.24 tatas tam abravīc chaṅkhas tapasedaṃ kṛtaṃ mayā / mā ca te 'tra viśaṅkā bhūd daivam eva vidhīyate // 12.24.25 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute / yasya te tapaso vīryam īdṛśaṃ dvijasattama // 12.24.26 evam etan mayā kāryaṃ nāhaṃ daṇḍadharas tava / sa ca pūto narapatis tvaṃ cāpi pitṛbhiḥ saha // 12.24.27 sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā / prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā // 12.24.28 eṣa dharmaḥ kṣatriyāṇāṃ prajānāṃ paripālanam / utpathe 'smin mahārāja mā ca śoke manaḥ kṛthāḥ // 12.24.29 bhrātur asya hitaṃ vākyaṃ śṛṇu dharmajñasattama / daṇḍa eva hi rājendra kṣatradharmo na muṇḍanam // 12.24.30 punar eva maharṣis taṃ kṛṣṇadvaipāyano 'bravīt / ajātaśatruṃ kaunteyam idaṃ vacanam arthavat // 12.25.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām / manorathā mahārāja ye tatrāsan yudhiṣṭhira // 12.25.2 tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ / praśādhi pṛthivīṃ pārtha yayātir iva nāhuṣaḥ // 12.25.3 araṇye duḥkhavasatir anubhūtā tapasvibhiḥ / duḥkhasyānte naravyāghrāḥ sukhaṃ tv anubhavantv ime // 12.25.4 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata / anubhūya tataḥ paścāt prasthātāsi viśāṃ pate // 12.25.5 atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata / ānṛṇyaṃ gaccha kaunteya tataḥ svargaṃ gamiṣyasi // 12.25.6 sarvamedhāśvamedhābhyāṃ yajasva kurunandana / tataḥ paścān mahārāja gamiṣyasi parāṃ gatim // 12.25.7 bhrātṝṃś ca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ / saṃprāptaḥ kīrtim atulāṃ pāṇḍaveya bhaviṣyasi // 12.25.8 vidma te puruṣavyāghra vacanaṃ kurunandana / śṛṇu mac ca yathā kurvan dharmān na cyavate nṛpaḥ // 12.25.9 ādadānasya ca dhanaṃ nigrahaṃ ca yudhiṣṭhira / samānaṃ dharmakuśalāḥ sthāpayanti nareśvara // 12.25.10 deśakālapratīkṣe yo dasyor darśayate nṛpaḥ / śāstrajāṃ buddhim āsthāya nainasā sa hi yujyate // 12.25.11 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati / pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ // 12.25.12 nibodha ca yathātiṣṭhan dharmān na cyavate nṛpaḥ / nigrahād dharmaśāstrāṇām anurudhyann apetabhīḥ // 12.25.13 kāmakrodhāv anādṛtya piteva samadarśanaḥ // 12.25.13.2 daivenopahate rājā karmakāle mahādyute / pramādayati tat karma na tatrāhur atikramam // 12.25.14 tarasā buddhipūrvaṃ vā nigrāhyā eva śatravaḥ / pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet // 12.25.15 śūrāś cāryāś ca satkāryā vidvāṃsaś ca yudhiṣṭhira / gomato dhaninaś caiva paripālyā viśeṣataḥ // 12.25.16 vyavahāreṣu dharmyeṣu niyojyāś ca bahuśrutāḥ / guṇayukte 'pi naikasmin viśvasyāc ca vicakṣaṇaḥ // 12.25.17 arakṣitā durvinīto mānī stabdho 'bhyasūyakaḥ / enasā yujyate rājā durdānta iti cocyate // 12.25.18 ye 'rakṣyamāṇā hīyante daivenopahate nṛpe / taskaraiś cāpi hanyante sarvaṃ tad rājakilbiṣam // 12.25.19 sumantrite sunīte ca vidhivac copapādite / pauruṣe karmaṇi kṛte nāsty adharmo yudhiṣṭhira // 12.25.20 vipadyante samārambhāḥ sidhyanty api ca daivataḥ / kṛte puruṣakāre tu nainaḥ spṛśati pārthivam // 12.25.21 atra te rājaśārdūla vartayiṣye kathām imām / yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva // 12.25.22 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ / asahāyasya dhīrasya nirjitasya yudhiṣṭhira // 12.25.23 yat karma vai nigrahe śātravāṇāṃ; yogaś cāgryaḥ pālane mānavānām / kṛtvā karma prāpya kīrtiṃ suyuddhe; vājigrīvo modate devaloke // 12.25.24 saṃtyaktātmā samareṣv ātatāyī; śastraiś chinno dasyubhir ardyamānaḥ / aśvagrīvaḥ karmaśīlo mahātmā; saṃsiddhātmā modate devaloke // 12.25.25 dhanur yūpo raśanā jyā śaraḥ sruk; sruvaḥ khaḍgo rudhiraṃ yatra cājyam / ratho vedī kāmago yuddham agniś; cāturhotraṃ caturo vājimukhyāḥ // 12.25.26 hutvā tasmin yajñavahnāv athārīn; pāpān mukto rājasiṃhas tarasvī / prāṇān hutvā cāvabhṛthe raṇe sa; vājigrīvo modate devaloke // 12.25.27 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā / sarvāṃl lokān vyāpya kīrtyā manasvī; vājigrīvo modate devaloke // 12.25.28 daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ; yoganyāyaiḥ pālayitvā mahīṃ ca / tasmād rājā dharmaśīlo mahātmā; hayagrīvo modate svargaloke // 12.25.29 vidvāṃs tyāgī śraddadhānaḥ kṛtajñas; tyaktvā lokaṃ mānuṣaṃ karma kṛtvā / medhāvināṃ viduṣāṃ saṃmatānāṃ; tanutyajāṃ lokam ākramya rājā // 12.25.30 samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā mahātmā / cāturvarṇyaṃ sthāpayitvā svadharme; vājigrīvo modate devaloke // 12.25.31 jitvā saṃgrāmān pālayitvā prajāś ca; somaṃ pītvā tarpayitvā dvijāgryān / yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke // 12.25.32 vṛttaṃ yasya ślāghanīyaṃ manuṣyāḥ; santo vidvāṃsaś cārhayanty arhaṇīyāḥ / svargaṃ jitvā vīralokāṃś ca gatvā; siddhiṃ prāptaḥ puṇyakīrtir mahātmā // 12.25.33 dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye / vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ // 12.26.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ / prīṇayanti mano me 'dya śoko māṃ nardayaty ayam // 12.26.2 śrutvā ca vīrahīnānām aputrāṇāṃ ca yoṣitām / paridevayamānānāṃ śāntiṃ nopalabhe mune // 12.26.3 ity uktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ / yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ // 12.26.4 na karmaṇā labhyate cintayā vā; nāpy asya dātā puruṣasya kaś cit / paryāyayogād vihitaṃ vidhātrā; kālena sarvaṃ labhate manuṣyaḥ // 12.26.5 na buddhiśāstrādhyayanena śakyaṃ; prāptuṃ viśeṣair manujair akāle / mūrkho 'pi prāpnoti kadā cid arthān; kālo hi kāryaṃ prati nirviśeṣaḥ // 12.26.6 nābhūtikāle ca phalaṃ dadāti; śilpaṃ na mantrāś ca tathauṣadhāni / tāny eva kālena samāhitāni; sidhyanti cedhyanti ca bhūtikāle // 12.26.7 kālena śīghrāḥ pravivānti vātāḥ; kālena vṛṣṭir jaladān upaiti / kālena padmotpalavaj jalaṃ ca; kālena puṣyanti nagā vaneṣu // 12.26.8 kālena kṛṣṇāś ca sitāś ca rātryaḥ; kālena candraḥ paripūrṇabimbaḥ / nākālataḥ puṣpaphalaṃ nagānāṃ; nākālavegāḥ sarito vahanti // 12.26.9 nākālamattāḥ khagapannagāś ca; mṛgadvipāḥ śailamahāgrahāś ca / nākālataḥ strīṣu bhavanti garbhā; nāyānty akāle śiśiroṣṇavarṣāḥ // 12.26.10 nākālato mriyate jāyate vā; nākālato vyāharate ca bālaḥ / nākālato yauvanam abhyupaiti; nākālato rohati bījam uptam // 12.26.11 nākālato bhānur upaiti yogaṃ; nākālato 'staṃ girim abhyupaiti / nākālato vardhate hīyate ca; candraḥ samudraś ca mahormimālī // 12.26.12 atrāpy udāharantīmam itihāsaṃ purātanam / gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira // 12.26.13 sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ / kālena paripakvā hi mriyante sarvamānavāḥ // 12.26.14 ghnanti cānyān narā rājaṃs tān apy anye narās tathā / saṃjñaiṣā laukikī rājan na hinasti na hanyate // 12.26.15 hantīti manyate kaś cin na hantīty api cāpare / svabhāvatas tu niyatau bhūtānāṃ prabhavāpyayau // 12.26.16 naṣṭe dhane vā dāre vā putre pitari vā mṛte / aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret // 12.26.17 sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi / paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayāny api // 12.26.18 ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama / yathā mama tathānyeṣām iti paśyan na muhyati // 12.26.19 śokasthānasahasrāṇi harṣasthānaśatāni ca / divase divase mūḍham āviśanti na paṇḍitam // 12.26.20 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ / jīveṣu parivartante duḥkhāni ca sukhāni ca // 12.26.21 duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate / tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham // 12.26.22 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham // 12.26.23 sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca / tasmād etad dvayaṃ jahyād ya icchec chāśvataṃ sukham // 12.26.24 yan nimittaṃ bhavec chokas tāpo vā duḥkhamūrchitaḥ / āyāso vāpi yan mūlas tad ekāṅgam api tyajet // 12.26.25 sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam / prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ // 12.26.26 īṣad apy aṅga dārāṇāṃ putrāṇāṃ vā carāpriyam / tato jñāsyasi kaḥ kasya kena vā katham eva vā // 12.26.27 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ / ta eva sukham edhante madhyaḥ kleśena yujyate // 12.26.28 ity abravīn mahāprājño yudhiṣṭhira sa senajit / parāvarajño lokasya dharmavit sukhaduḥkhavit // 12.26.29 sukhī parasya yo duḥkhe na jātu sa sukhī bhavet / duḥkhānāṃ hi kṣayo nāsti jāyate hy aparāt param // 12.26.30 sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca / paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na kupyet // 12.26.31 dīkṣāṃ yajñe pālanaṃ yuddham āhur; yogaṃ rāṣṭre daṇḍanītyā ca samyak / vittatyāgaṃ dakṣiṇānāṃ ca yajñe; samyag jñānaṃ pāvanānīti vidyāt // 12.26.32 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā / sarvāṃl lokān dharmamūrtyā caraṃś cāpy; ūrdhvaṃ dehān modate devaloke // 12.26.33 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ; somaṃ pītvā vardhayitvā prajāś ca / yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke // 12.26.34 samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā ca rājā / cāturvarṇyaṃ sthāpayitvā svadharme; pūtātmā vai modate devaloke // 12.26.35 yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ / paurajānapadāmātyāḥ sa rājā rājasattamaḥ // 12.26.36 abhimanyau hate bāle draupadyās tanayeṣu ca / dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau // 12.27.1 vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive / tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge // 12.27.2 na vimuñcati māṃ śoko jñātighātinam āturam / rājyakāmukam aty ugraṃ svavaṃśocchedakārakam // 12.27.3 yasyāṅke krīḍamānena mayā vai parivartitam / sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ // 12.27.4 yadā hy enaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ / kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam // 12.27.5 jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham / kīryamāṇaṃ śarais tīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ // 12.27.6 prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ / ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat // 12.27.7 yaḥ sa bāṇadhanuṣpāṇir yodhayām āsa bhārgavam / bahūny ahāni kauravyaḥ kurukṣetre mahāmṛdhe // 12.27.8 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ / kanyārtham āhvayad vīro rathenaikena saṃyuge // 12.27.9 yena cogrāyudho rājā cakravartī durāsadaḥ / dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ // 12.27.10 svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam / na bāṇaiḥ pātayām āsa so 'rjunena nipātitaḥ // 12.27.11 yadainaṃ patitaṃ bhūmāv apaśyaṃ rudhirokṣitam / tadaivāviśad aty ugro jvaro me munisattama // 12.27.12 yena saṃvardhitā bālā yena sma parirakṣitāḥ // 12.27.12.2 sa mayā rājyalubdhena pāpena gurughātinā / alpakālasya rājyasya kṛte mūḍhena ghātitaḥ // 12.27.13 ācāryaś ca maheṣvāsaḥ sarvapārthivapūjitaḥ / abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati // 12.27.14 tan me dahati gātrāṇi yan māṃ gurur abhāṣata / satyavākyo hi rājaṃs tvaṃ yadi jīvati me sutaḥ // 12.27.15 satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān // 12.27.15.2 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā / subhṛśaṃ rājyalubdhena pāpena gurughātinā // 12.27.16 satyakañcukam āsthāya mayokto gurur āhave / aśvatthāmā hata iti kuñjare vinipātite // 12.27.17 kān nu lokān gamiṣyāmi kṛtvā tat karma dāruṇam // 12.27.17.2 aghātayaṃ ca yat karṇaṃ samareṣv apalāyinam / jyeṣṭhaṃ bhrātaram aty ugraṃ ko mattaḥ pāpakṛttamaḥ // 12.27.18 abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu / prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām // 12.27.19 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum / kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā // 12.27.20 draupadīṃ cāpy aduḥkhārhāṃ pañcaputravinākṛtām / śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva // 12.27.21 so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ / āsīna evam evedaṃ śoṣayiṣye kalevaram // 12.27.22 prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam / jātiṣv anyāsv api yathā na bhaveyaṃ kulāntakṛt // 12.27.23 na bhokṣye na ca pānīyam upayokṣye kathaṃ cana / śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana // 12.27.24 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ / sarve mām anujānīta tyakṣyāmīdaṃ kalevaram // 12.27.25 tam evaṃvādinaṃ pārthaṃ bandhuśokena vihvalam / maivam ity abravīd vyāso nigṛhya munisattamaḥ // 12.27.26 ativelaṃ mahārāja na śokaṃ kartum arhasi / punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho // 12.27.27 saṃyogā viprayogāś ca jātānāṃ prāṇināṃ dhruvam / budbudā iva toyeṣu bhavanti na bhavanti ca // 12.27.28 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // 12.27.29 sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam / bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasanty uta // 12.27.30 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ / na ca prajñālam arthebhyo na sukhebhyo 'py alaṃ dhanam // 12.27.31 yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru / ata eva hi siddhis te neśas tvam ātmanā nṛpa // 12.27.32 jñātiśokābhitaptasya prāṇān abhyutsisṛkṣataḥ / jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat // 12.28.1 atrāpy udāharantīmam itihāsaṃ purātanam / aśmagītaṃ naravyāghra tan nibodha yudhiṣṭhira // 12.28.2 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ / saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ // 12.28.3 āgame yadi vāpāye jñātīnāṃ draviṇasya ca / nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā // 12.28.4 utpannam imam ātmānaṃ narasyānantaraṃ tataḥ / tāni tāny abhivartante duḥkhāni ca sukhāni ca // 12.28.5 teṣām anyatarāpattau yad yad evopasevate / tat tad dhi cetanām asya haraty abhram ivānilaḥ // 12.28.6 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ / ity evaṃ hetubhis tasya tribhiś cittaṃ prasicyati // 12.28.7 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān / parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate // 12.28.8 tam atikrāntamaryādam ādadānam asāṃpratam / pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ // 12.28.9 ye ca viṃśativarṣā vā triṃśadvarṣāś ca mānavāḥ / pareṇa te varṣaśatān na bhaviṣyanti pārthiva // 12.28.10 teṣāṃ paramaduḥkhānāṃ buddhyā bheṣajam ādiśet / sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇas tatas tataḥ // 12.28.11 mānasānāṃ punar yonir duḥkhānāṃ cittavibhramaḥ / aniṣṭopanipāto vā tṛtīyaṃ nopapadyate // 12.28.12 evam etāni duḥkhāni tāni tānīha mānavam / vividhāny upavartante tathā sāṃsparśakāni ca // 12.28.13 jarāmṛtyū ha bhūtāni khāditārau vṛkāv iva / balināṃ durbalānāṃ ca hrasvānāṃ mahatām api // 12.28.14 na kaś cij jātv atikrāmej jarāmṛtyū ha mānavaḥ / api sāgaraparyantāṃ vijityemāṃ vasuṃdharām // 12.28.15 sukhaṃ vā yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam / prāptavyam avaśaiḥ sarvaṃ parihāro na vidyate // 12.28.16 pūrve vayasi madhye vāpy uttame vā narādhipa / avarjanīyās te 'rthā vai kāṅkṣitāś ca tato 'nyathā // 12.28.17 supriyair viprayogaś ca saṃprayogas tathāpriyaiḥ / arthānarthau sukhaṃ duḥkhaṃ vidhānam anuvartate // 12.28.18 prādurbhāvaś ca bhūtānāṃ dehanyāsas tathaiva ca / prāptivyāyāmayogaś ca sarvam etat pratiṣṭhitam // 12.28.19 gandhavarṇarasasparśā nivartante svabhāvataḥ / tathaiva sukhaduḥkhāni vidhānam anuvartate // 12.28.20 āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam / niyataṃ sarvabhūtānāṃ kālenaiva bhavanty uta // 12.28.21 vaidyāś cāpy āturāḥ santi balavantaḥ sudurbalāḥ / strīmantaś ca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ // 12.28.22 kule janma tathā vīryam ārogyaṃ dhairyam eva ca / saubhāgyam upabhogaś ca bhavitavyena labhyate // 12.28.23 santi putrāḥ subahavo daridrāṇām anicchatām / bahūnām icchatāṃ nāsti samṛddhānāṃ viceṣṭatām // 12.28.24 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam / rajjvā ca maraṇaṃ jantor uccācca patanaṃ tathā // 12.28.25 niryāṇaṃ yasya yad diṣṭaṃ tena gacchati hetunā / dṛśyate nābhyatikrāmann atikrānto na vā punaḥ // 12.28.26 dṛśyate hi yuvaiveha vinaśyan vasumān naraḥ / daridraś ca parikliṣṭaḥ śatavarṣo janādhipa // 12.28.27 akiṃcanāś ca dṛśyante puruṣāś cirajīvinaḥ / samṛddhe ca kule jātā vinaśyanti pataṃgavat // 12.28.28 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate / kāṣṭhāny api hi jīryante daridrāṇāṃ narādhipa // 12.28.29 aham etat karomīti manyate kālacoditaḥ / yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran // 12.28.30 striyo 'kṣā mṛgayā pānaṃ prasaṅgān ninditā budhaiḥ / dṛśyante cāpi bahavaḥ saṃprasaktā bahuśrutāḥ // 12.28.31 iti kālena sarvārthānīpsitānīpsitāni ca / spṛśanti sarvabhūtāni nimittaṃ nopalabhyate // 12.28.32 vāyum ākāśam agniṃ ca candrādityāv ahaḥkṣape / jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti vā // 12.28.33 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate / evam eva manuṣyāṇāṃ sukhaduḥkhe nararṣabha // 12.28.34 nauṣadhāni na śāstrāṇi na homā na punar japāḥ / trāyante mṛtyunopetaṃ jarayā vāpi mānavam // 12.28.35 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau / sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ // 12.28.36 ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ / ye cānāthāḥ parānnādāḥ kālas teṣu samakriyaḥ // 12.28.37 mātṛpitṛsahasrāṇi putradāraśatāni ca / saṃsāreṣv anubhūtāni kasya te kasya vā vayam // 12.28.38 naivāsya kaś cid bhavitā nāyaṃ bhavati kasya cit / pathi saṃgatam evedaṃ dārabandhusuhṛdgaṇaiḥ // 12.28.39 kvāsaṃ kvāsmi gamiṣyāmi ko nv ahaṃ kim ihāsthitaḥ / kasmāt kam anuśoceyam ity evaṃ sthāpayen manaḥ // 12.28.40 anitye priyasaṃvāse saṃsāre cakravad gatau // 12.28.40.2 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ / āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā // 12.28.41 kurvīta pitṛdaivatyaṃ dharmāṇi ca samācaret / yajec ca vidvān vidhivat trivargaṃ cāpy anuvrajet // 12.28.42 saṃnimajjaj jagad idaṃ gambhīre kālasāgare / jarāmṛtyumahāgrāhe na kaś cid avabudhyate // 12.28.43 āyurvedam adhīyānāḥ kevalaṃ saparigraham / dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ // 12.28.44 te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca / na mṛtyum ativartante velām iva mahodadhiḥ // 12.28.45 rasāyanavidaś caiva suprayuktarasāyanāḥ / dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ // 12.28.46 tathaiva tapasopetāḥ svādhyāyābhyasane ratāḥ / dātāro yajñaśīlāś ca na taranti jarāntakau // 12.28.47 na hy ahāni nivartante na māsā na punaḥ samāḥ / jātānāṃ sarvabhūtānāṃ na pakṣā na punaḥ kṣapāḥ // 12.28.48 so 'yaṃ vipulam adhvānaṃ kālena dhruvam adhruvaḥ / naro 'vaśaḥ samabhyeti sarvabhūtaniṣevitam // 12.28.49 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ / pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ // 12.28.50 nāyam atyantasaṃvāso labhyate jātu kena cit / api svena śarīreṇa kim utānyena kena cit // 12.28.51 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ / na tvaṃ paśyasi tān adya na tvāṃ paśyanti te 'pi ca // 12.28.52 na hy eva puruṣo draṣṭā svargasya narakasya vā / āgamas tu satāṃ cakṣur nṛpate tam ihācara // 12.28.53 caritabrahmacaryo hi prajāyeta yajeta ca / pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ // 12.28.54 sa yajñaśīlaḥ prajane niviṣṭaḥ; prāg brahmacārī pravibhaktapakṣaḥ / ārādhayan svargam imaṃ ca lokaṃ; paraṃ ca muktvā hṛdayavyalīkam // 12.28.55 samyag ghi dharmaṃ carato nṛpasya; dravyāṇi cāpy āharato yathāvat / pravṛttacakrasya yaśo 'bhivardhate; sarveṣu lokeṣu carācareṣu // 12.28.56 ity evam ājñāya videharājo; vākyaṃ samagraṃ paripūrṇahetuḥ / aśmānam āmantrya viśuddhabuddhir; yayau gṛhaṃ svaṃ prati śāntaśokaḥ // 12.28.57 tathā tvam apy acyuta muñca śokam; uttiṣṭha śakropama harṣam ehi / kṣātreṇa dharmeṇa mahī jitā te; tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ // 12.28.58 avyāharati kaunteye dharmaputre yudhiṣṭhire / guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ // 12.29.1 jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ / eṣa śokārṇave magnas tam āśvāsaya mādhava // 12.29.2 sarve sma te saṃśayitāḥ punar eva janārdana / asya śokaṃ mahābāho praṇāśayitum arhasi // 12.29.3 evam uktas tu govindo vijayena mahātmanā / paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ // 12.29.4 anatikramaṇīyo hi dharmarājasya keśavaḥ / bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt // 12.29.5 saṃpragṛhya mahābāhur bhujaṃ candanabhūṣitam / śailastambhopamaṃ śaurir uvācābhivinodayan // 12.29.6 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam / vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam // 12.29.7 mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam / na hi te sulabhā bhūyo ye hatāsmin raṇājire // 12.29.8 svapnalabdhā yathā lābhā vitathāḥ pratibodhane / evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe // 12.29.9 sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ / naiṣāṃ kaś cit pṛṣṭhato vā palāyan vāpi pātitaḥ // 12.29.10 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave / śastrapūtā divaṃ prāptā na tāñ śocitum arhasi // 12.29.11 atraivodāharantīmam itihāsaṃ purātanam / sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ // 12.29.12 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāś ca sṛñjaya / avimuktaṃ cariṣyāmas tatra kā paridevanā // 12.29.13 mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu / gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi // 12.29.14 mṛtān mahānubhāvāṃs tvaṃ śrutvaiva tu mahīpatīn / śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaś ca me // 12.29.15 āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi / yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ // 12.29.16 devā viśvasṛjo rājño yajñam īyur mahātmanaḥ // 12.29.16.2 yaḥ spardhām anayac chakraṃ devarājaṃ śatakratum / śakrapriyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ // 12.29.17 saṃvarto yājayām āsa yaṃ pīḍārthaṃ bṛhaspateḥ // 12.29.17.2 yasmin praśāsati satāṃ nṛpatau nṛpasattama / akṛṣṭapacyā pṛthivī vibabhau caityamālinī // 12.29.18 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ / marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmanaḥ // 12.29.19 marudgaṇā maruttasya yat somam apibanta te / devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ // 12.29.20 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.21 suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma / yasmai hiraṇyaṃ vavṛṣe magahvān parivatsaram // 12.29.22 satyanāmā vasumatī yaṃ prāpyāsīj janādhipa / hiraṇyam avahan nadyas tasmiñ janapadeśvare // 12.29.23 kūrmān karkaṭakān nakrān makarāñ śiṃśukān api / nadīṣv apātayad rājan maghavā lokapūjitaḥ // 12.29.24 hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān / sahasraśo 'tha śataśas tato 'smayata vaitithiḥ // 12.29.25 tad dhiraṇyam aparyantam āvṛttaṃ kurujāṅgale / ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ // 12.29.26 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.27 adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ // 12.29.27.2 aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya / yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat // 12.29.28 sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ / ījāno vitate yajñe dakṣiṇām atyakālayat // 12.29.29 śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām / gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat // 12.29.30 aṅgasya yajamānasya tadā viṣṇupade girau / amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ // 12.29.31 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ / devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ // 12.29.32 na jāto janitā cānyaḥ pumān yas tat pradāsyati / yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu // 12.29.33 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.34 śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya / ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat // 12.29.35 mahatā rathaghoṣeṇa pṛthivīm anunādayan / ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ // 12.29.36 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha / tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare // 12.29.37 nodyantāraṃ dhuraṃ tasya kaṃ cin mene prajāpatiḥ / na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata // 12.29.38 anyatrauśīnarāc chaibyād rājarṣer indravikramāt // 12.29.38.2 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.39 adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ // 12.29.39.2 bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma / śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam // 12.29.40 yo baddhvā triṃśato hy aśvān devebhyo yamunām anu / sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa // 12.29.41 aśvamedhasahasreṇa rājasūyaśatena ca / iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā // 12.29.42 bharatasya mahat karma sarvarājasu pārthivāḥ / khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan // 12.29.43 paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca / sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau // 12.29.44 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.45 rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya / yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān // 12.29.46 vidhavā yasya viṣaye nānāthāḥ kāś canābhavan / sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt // 12.29.47 kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca / nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati // 12.29.48 prāṇino nāpsu majjanti nānarthe pāvako 'dahat / na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati // 12.29.49 āsan varṣasahasrāṇi tathā putrasahasrikāḥ / arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati // 12.29.50 nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām / dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati // 12.29.51 nityapuṣpaphalāś caiva pādapā nirupadravāḥ / sarvā droṇadughā gāvo rāme rājyaṃ praśāsati // 12.29.52 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ / daśāśvamedhāñ jārūthyān ājahāra nirargalān // 12.29.53 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ / daśa varṣasahasrāṇi rāmo rājyam akārayat // 12.29.54 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.55 bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya / yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ // 12.29.56 asurāṇāṃ sahasrāṇi bahūni surasattamaḥ / ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ // 12.29.57 yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ / ījāno vitate yajñe dakṣiṇām atyakālayat // 12.29.58 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ / rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ // 12.29.59 sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ / gavāṃ sahasram aśve 'śve sahasraṃ gavy ajāvikam // 12.29.60 upahvare nivasato yasyāṅke niṣasāda ha / gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā // 12.29.61 bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham / trilokapathagā gaṅgā duhitṛtvam upeyuṣī // 12.29.62 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.63 dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya / yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ // 12.29.64 imāṃ vai vasusaṃpannāṃ vasudhāṃ vasudhādhipaḥ / dadau tasmin mahāyajñe brāhmaṇebhyaḥ samāhitaḥ // 12.29.65 tasyeha yajamānasya yajñe yajñe purohitaḥ / sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat // 12.29.66 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ / taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan // 12.29.67 caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye / nanṛtur devagandharvāḥ ṣaṭsahasrāṇi saptadhā // 12.29.68 avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam / sarvabhūtāny amanyanta mama vādayatīty ayam // 12.29.69 etad rājño dilīpasya rājāno nānucakrire / yat striyo hemasaṃpannāḥ pathi mattāḥ sma śerate // 12.29.70 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam / ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ // 12.29.71 trayaḥ śabdā na jīryante dilīpasya niveśane / svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi // 12.29.72 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.73 māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya / yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan // 12.29.74 saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ / pṛṣad ājyodbhavaḥ śrīmāṃs trilokavijayī nṛpaḥ // 12.29.75 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam / anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai // 12.29.76 mām eva dhāsyatīty evam indro abhyavapadyata / māndhāteti tatas tasya nāma cakre śatakratuḥ // 12.29.77 tatas tu payaso dhārāṃ puṣṭihetor mahātmanaḥ / tasyāsye yauvanāśvasya pāṇir indrasya cāsravat // 12.29.78 taṃ piban pāṇim indrasya samām ahnā vyavardhata / sa āsīd dvādaśasamo dvādaśāhena pārthiva // 12.29.79 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata / dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi // 12.29.80 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam / aṅgaṃ bṛhadrathaṃ caiva māndhātā samare 'jayat // 12.29.81 yauvanāśvo yadāṅgāraṃ samare samayodhayat / visphārair dhanuṣo devā dyaur abhedīti menire // 12.29.82 yataḥ sūrya udeti sma yatra ca pratitiṣṭhati / sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate // 12.29.83 aśvamedhaśateneṣṭvā rājasūyaśatena ca / adadād rohitān matsyān brāhmaṇebhyo mahīpatiḥ // 12.29.84 hairaṇyān yojanotsedhān āyatān daśayojanam / atiriktān dvijātibhyo vyabhajann itare janāḥ // 12.29.85 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.86 yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya / ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām // 12.29.87 śamyāpātenābhyatīyād vedībhiś citrayan nṛpa / ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām // 12.29.88 iṣṭvā kratusahasreṇa vājimedhaśatena ca / tarpayām āsa devendraṃ tribhiḥ kāñcanaparvataiḥ // 12.29.89 vyūḍhe devāsure yuddhe hatvā daiteyadānavān / vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ // 12.29.90 anteṣu putrān nikṣipya yadudruhyupurogamān / pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam // 12.29.91 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.92 ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya / yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama // 12.29.93 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayuta yājinām / ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ // 12.29.94 naitat pūrve janāś cakrur na kariṣyanti cāpare / ity ambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ // 12.29.95 śataṃ rājasahasrāṇi śataṃ rājaśatāni ca / sarve 'śvamedhair ījānās te 'bhyayur dakṣiṇāyanam // 12.29.96 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.97 śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya / yasya bhāryāsahasrāṇāṃ śatam āsīn mahātmanaḥ // 12.29.98 sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ / hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ // 12.29.99 śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ / kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ // 12.29.100 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ / aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam // 12.29.101 etad dhanam aparyantam aśvamedhe mahāmakhe / śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat // 12.29.102 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.103 gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya / yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat // 12.29.104 yasmai vahnir varān prādāt tato vavre varān gayaḥ / dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām // 12.29.105 mano me ramatāṃ satye tvatprasādād dhutāśana / lebhe ca kāmāṃs tān sarvān pāvakād iti naḥ śrutam // 12.29.106 darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ / ayajat sa mahātejāḥ sahasraṃ parivatsarān // 12.29.107 śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca / utthāyotthāya vai prādāt sahasraṃ parivatsarān // 12.29.108 tarpayām āsa somena devān vittair dvijān api / pitṝn svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha // 12.29.109 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām / dakṣiṇām adadad rājā vājimedhamahāmakhe // 12.29.110 yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha / tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ // 12.29.111 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.112 rantidevaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya / samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ // 12.29.113 annaṃ ca no bahu bhaved atithīṃś ca labhemahi / śraddhā ca no mā vyagaman mā ca yāciṣma kaṃ cana // 12.29.114 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam / grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam // 12.29.115 mahānadī carmarāśer utkledāt susruve yataḥ / tataś carmaṇvatīty evaṃ vikhyātā sā mahānadī // 12.29.116 brāhmaṇebhyo dadau niṣkān sadasi pratate nṛpaḥ / tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ // 12.29.117 sahasraṃ tubhyam ity uktvā brāhmaṇān sma prapadyate // 12.29.117.2 anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat / ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api // 12.29.118 na tat kiṃ cid asauvarṇaṃ rantidevasya dhīmataḥ // 12.29.118.2 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe / ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ // 12.29.119 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ / sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā // 12.29.120 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.121 sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya / aikṣvākaṃ puruṣavyāghram atimānuṣavikramam // 12.29.122 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ / nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva // 12.29.123 ekacchatrā mahī yasya praṇatā hy abhavat purā / yo 'śvamedhasahasreṇa tarpayām āsa devatāḥ // 12.29.124 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam / pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam // 12.29.125 dvijātibhyo 'nurūpebhyaḥ kāmān uccāvacāṃs tathā / yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ // 12.29.126 khānayām āsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām / yasya nāmnā samudraś ca sāgaratvam upāgataḥ // 12.29.127 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.128 rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya / yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣayaḥ // 12.29.129 prathayiṣyati vai lokān pṛthur ity eva śabditaḥ / kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ // 12.29.130 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan / tato rājeti nāmāsya anurāgād ajāyata // 12.29.131 akṛṣṭapacyā pṛthivī puṭake puṭake madhu / sarvā droṇadughā gāvo vainyasyāsan praśāsataḥ // 12.29.132 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ / yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca // 12.29.133 āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ / saritaś cānudīryanta dhvajasaṅgaś ca nābhavat // 12.29.134 hairaṇyāṃs trinalotsedhān parvatān ekaviṃśatim / brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe // 12.29.135 sa cen mamāra sṛñjaya caturbhadrataras tvayā / putrāt puṇyataraś caiva mā putram anutapyathāḥ // 12.29.136 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ; na me rājan vācam imāṃ śṛṇoṣi / na cen moghaṃ vipralaptaṃ mayedaṃ; pathyaṃ mumūrṣor iva samyag uktam // 12.29.137 śṛṇomi te nārada vācam etāṃ; vicitrārthāṃ srajam iva puṇyagandhām / rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ; kīrtyā yuktāṃ śokanirṇāśanārtham // 12.29.138 na te moghaṃ vipralaptaṃ maharṣe; dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ / śuśrūṣe te vacanaṃ brahmavādin; na te tṛpyāmy amṛtasyeva pānāt // 12.29.139 amoghadarśin mama cet prasādaṃ; sutāghadagdhasya vibho prakuryāḥ / mṛtasya saṃjīvanam adya me syāt; tava prasādāt sutasaṃgamaś ca // 12.29.140 yas te putro dayito 'yaṃ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te / punas te taṃ putram ahaṃ dadāmi; hiraṇyanābhaṃ varṣasahasriṇaṃ ca // 12.29.141 sa kathaṃ kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat / parvatena kimarthaṃ ca dattaḥ kena mamāra ca // 12.30.1 yadā varṣasahasrāyus tadā bhavati mānavaḥ / katham aprāptakaumāraḥ sṛñjayasya suto mṛtaḥ // 12.30.2 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat / tathyaṃ vā kāñcanaṣṭhīvīty etad icchāmi veditum // 12.30.3 atra te kathayiṣyāmi yathā vṛttaṃ janeśvara / nāradaḥ parvataś caiva prāg ṛṣī lokapūjitau // 12.30.4 mātulo bhāgineyaś ca devalokād ihāgatau / vihartukāmau saṃprītyā mānuṣyeṣu purā prabhū // 12.30.5 haviḥpavitrabhojyena devabhojyena caiva ha / nārado mātulaś caiva bhāgineyaś ca parvataḥ // 12.30.6 tāv ubhau tapasopetāv avanītalacāriṇau / bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām // 12.30.7 prītimantau mudā yuktau samayaṃ tatra cakratuḥ / yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ // 12.30.8 anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet // 12.30.8.2 tau tatheti pratijñāya maharṣī lokapūjitau / sṛñjayaṃ śvaityam abhyetya rājānam idam ūcatuḥ // 12.30.9 āvāṃ bhavati vatsyāvaḥ kaṃ cit kālaṃ hitāya te / yathāvat pṛthivīpāla āvayoḥ praguṇībhava // 12.30.10 tatheti kṛtvā tau rājā satkṛtyopacacāra ha // 12.30.10.2 tataḥ kadā cit tau rājā mahātmānau tathāgatau / abravīt paramaprītaḥ suteyaṃ varavarṇinī // 12.30.11 ekaiva mama kanyaiṣā yuvāṃ paricariṣyati / darśanīyānavadyāṅgī śīlavṛttasamanvitā // 12.30.12 sukumārī kumārī ca padmakiñjalkasaṃnibhā // 12.30.12.2 paramaṃ saumya ity uktas tābhyāṃ rājā śaśāsa tām / kanye viprāv upacara devavat pitṛvac ca ha // 12.30.13 sā tu kanyā tathety uktvā pitaraṃ dharmacāriṇī / yathānideśaṃ rājñas tau satkṛtyopacacāra ha // 12.30.14 tasyās tathopacāreṇa rūpeṇāpratimena ca / nāradaṃ hṛcchayas tūrṇaṃ sahasaivānvapadyata // 12.30.15 vavṛdhe ca tatas tasya hṛdi kāmo mahātmanaḥ / yathā śuklasya pakṣasya pravṛttāv uḍurāṭ chanaiḥ // 12.30.16 na ca taṃ bhāgineyāya parvatāya mahātmane / śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit // 12.30.17 tapasā ceṅgitenātha parvato 'tha bubodha tat / kāmārtaṃ nāradaṃ kruddhaḥ śaśāpainaṃ tato bhṛśam // 12.30.18 kṛtvā samayam avyagro bhavān vai sahito mayā / yo bhaved dhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ // 12.30.19 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam / bhavatā vacanaṃ brahmaṃs tasmād etad vadāmy aham // 12.30.20 na hi kāmaṃ pravartantaṃ bhavān ācaṣṭa me purā / sukumāryāṃ kumāryāṃ te tasmād eṣa śapāmy aham // 12.30.21 brahmavādī gurur yasmāt tapasvī brāhmaṇaś ca san / akārṣīḥ samayabhraṃśam āvābhyāṃ yaḥ kṛto mithaḥ // 12.30.22 śapsye tasmāt susaṃkruddho bhavantaṃ taṃ nibodha me / sukumārī ca te bhāryā bhaviṣyati na saṃśayaḥ // 12.30.23 vānaraṃ caiva kanyā tvāṃ vivāhāt prabhṛti prabho / saṃdrakṣyanti narāś cānye svarūpeṇa vinākṛtam // 12.30.24 sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā / aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ // 12.30.25 tapasā brahmacaryeṇa satyena ca damena ca / yukto 'pi dharmanityaś ca na svargavāsam āpsyasi // 12.30.26 tau tu śaptvā bhṛśaṃ kruddhau parasparam amarṣaṇau / pratijagmatur anyonyaṃ kruddhāv iva gajottamau // 12.30.27 parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ / pūjyamāno yathānyāyaṃ tejasā svena bhārata // 12.30.28 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām / dharmeṇa dharmapravaraḥ sukumārīm aninditām // 12.30.29 sā tu kanyā yathāśāpaṃ nāradaṃ taṃ dadarśa ha / pāṇigrahaṇamantrāṇāṃ prayogād eva vānaram // 12.30.30 sukumārī ca devarṣiṃ vānarapratimānanam / naivāvamanyata tadā prītimaty eva cābhavat // 12.30.31 upatasthe ca bhartāraṃ na cānyaṃ manasāpy agāt / devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā // 12.30.32 tataḥ kadā cid bhagavān parvato 'nusasāra ha / vanaṃ virahitaṃ kiṃ cit tatrāpaśyat sa nāradam // 12.30.33 tato 'bhivādya provāca nāradaṃ parvatas tadā / bhavān prasādaṃ kurutāṃ svargādeśāya me prabho // 12.30.34 tam uvāca tato dṛṣṭvā parvataṃ nāradas tadā / kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam // 12.30.35 tvayāhaṃ prathamaṃ śapto vānaras tvaṃ bhaviṣyasi / ity uktena mayā paścāc chaptas tvam api matsarāt // 12.30.36 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha // 12.30.36.2 tava naitad dhi sadṛśaṃ putrasthāne hi me bhavān / nivartayetāṃ tau śāpam anyo 'nyena tadā munī // 12.30.37 śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam / sukumārī pradudrāva parapaty abhiśaṅkayā // 12.30.38 tāṃ parvatas tato dṛṣṭvā pradravantīm aninditām / abravīt tava bhartaiṣa nātra kāryā vicāraṇā // 12.30.39 ṛṣiḥ paramadharmātmā nārado bhagavān prabhuḥ / tavaivābhedyahṛdayo mā te bhūd atra saṃśayaḥ // 12.30.40 sānunītā bahuvidhaṃ parvatena mahātmanā / śāpadoṣaṃ ca taṃ bhartuḥ śrutvā svāṃ prakṛtiṃ gatā // 12.30.41 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān // 12.30.41.2 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ / eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama // 12.30.42 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata / bhagavañ śrotum icchāmi suvarṇaṣṭhīvisaṃbhavam // 12.31.1 evam uktaḥ sa ca munir dharmarājena nāradaḥ / ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati // 12.31.2 evam etan mahārāja yathāyaṃ keśavo 'bravīt / kāryasyāsya tu yac cheṣaṃ tat te vakṣyāmi pṛcchataḥ // 12.31.3 ahaṃ ca parvataś caiva svasrīyo me mahāmuniḥ / vastukāmāv abhigatau sṛñjayaṃ jayatāṃ varam // 12.31.4 tatra saṃpūjitau tena vidhidṛṣṭena karmaṇā / sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani // 12.31.5 vyatikrāntāsu varṣāsu samaye gamanasya ca / parvato mām uvācedaṃ kāle vacanam arthavat // 12.31.6 āvām asya narendrasya gṛhe paramapūjitau / uṣitau samaye brahmaṃś cintyatām atra sāṃpratam // 12.31.7 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam / sarvam etat tvayi vibho bhāgineyopapadyate // 12.31.8 vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati / āvayos tapasā siddhiṃ prāpnotu yadi manyase // 12.31.9 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam / parvato 'numataṃ vākyam uvāca munipuṃgavaḥ // 12.31.10 prītau svo nṛpa satkārais tava hy ārjavasaṃbhṛtaiḥ / āvābhyām abhyanujñāto varaṃ nṛvara cintaya // 12.31.11 devānām avihiṃsāyāṃ yad bhaven mānuṣakṣamam / tad gṛhāṇa mahārāja pūjārho nau mato bhavān // 12.31.12 prītau bhavantau yadi me kṛtam etāvatā mama / eṣa eva paro lābho nirvṛtto me mahāphalaḥ // 12.31.13 tam evaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata / vṛṇīṣva rājan saṃkalpo yas te hṛdi ciraṃ sthitaḥ // 12.31.14 abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam / āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim // 12.31.15 bhaviṣyaty eṣa te kāmo na tv āyuṣmān bhaviṣyati / devarājābhibhūtyarthaṃ saṃkalpo hy eṣa te hṛdi // 12.31.16 suvarṇaṣṭhīvanāc caiva svarṇaṣṭhīvī bhaviṣyati / rakṣyaś ca devarājāt sa devarājasamadyutiḥ // 12.31.17 tac chrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ / prasādayām āsa tadā naitad evaṃ bhaved iti // 12.31.18 āyuṣmān me bhavet putro bhavatas tapasā mune / na ca taṃ parvataḥ kiṃ cid uvācendravyapekṣayā // 12.31.19 tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu / smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ // 12.31.20 ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam / punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate // 12.31.21 evam uktvā tu nṛpatiṃ prayātau svo yathepsitam / sṛñjayaś ca yathākāmaṃ praviveśa svamandiram // 12.31.22 sṛñjayasyātha rājarṣeḥ kasmiṃś cit kālaparyaye / jajñe putro mahāvīryas tejasā prajvalann iva // 12.31.23 vavṛdhe sa yathākālaṃ sarasīva mahotpalam / babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat // 12.31.24 tad adbhutatamaṃ loke paprathe kurusattama / bubudhe tac ca devendro varadānaṃ mahātmanoḥ // 12.31.25 tatas tv abhibhavād bhīto bṛhaspatimate sthitaḥ / kumārasyāntaraprekṣī babhūva balavṛtrahā // 12.31.26 codayām āsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam / vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho // 12.31.27 vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati / sṛñjayasya suto vajra yathainaṃ parvato dadau // 12.31.28 evam uktas tu śakreṇa vajraḥ parapuraṃjayaḥ / kumārasyāntaraprekṣī nityam evānvapadyata // 12.31.29 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim / hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā // 12.31.30 tato bhāgīrathītīre kadā cid vananirjhare / dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata // 12.31.31 pañcavarṣakadeśīyo bālo nāgendravikramaḥ / sahasotpatitaṃ vyāghram āsasāda mahābalaḥ // 12.31.32 tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ / vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe // 12.31.33 hatvā tu rājaputraṃ sa tatraivāntaradhīyata / śārdūlo devarājasya māyayāntarhitas tadā // 12.31.34 dhātryās tu ninadaṃ śrutvā rudatyāḥ paramārtavat / abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ // 12.31.35 sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam / kumāraṃ vigatānandaṃ niśākaram iva cyutam // 12.31.36 sa tam utsaṅgam āropya paripīḍitavakṣasam / putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ // 12.31.37 tatas tā mātaras tasya rudantyaḥ śokakarśitāḥ / abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ // 12.31.38 tataḥ sa rājā sasmāra mām antargatamānasaḥ / tac cāhaṃ cintitaṃ jñātvā gatavāṃs tasya darśanam // 12.31.39 sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ / yāni te yaduvīreṇa kathitāni mahīpate // 12.31.40 saṃjīvitaś cāpi mayā vāsavānumate tadā / bhavitavyaṃ tathā tac ca na tac chakyam ato 'nyathā // 12.31.41 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ / cittaṃ prasādayām āsa pitur mātuś ca vīryavān // 12.31.42 kārayām āsa rājyaṃ sa pitari svargate vibhuḥ / varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ // 12.31.43 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ / tarpayām āsa devāṃś ca pitṝṃś caiva mahādyutiḥ // 12.31.44 utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ / kālena mahatā rājan kāladharmam upeyivān // 12.31.45 sa tvaṃ rājendra saṃjātaṃ śokam etan nivartaya / yathā tvāṃ keśavaḥ prāha vyāsaś ca sumahātapāḥ // 12.31.46 pitṛpaitāmahaṃ rājyam āsthāya duram udvaha / iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi // 12.31.47 tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram / tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt // 12.32.1 prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana / dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam // 12.32.2 anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam / brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ // 12.32.3 tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha / tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā // 12.32.4 tathā yaḥ pratihanty asya śāsanaṃ viṣaye naraḥ / sa bāhubhyāṃ vinigrāhyo lokayātrāvighātakaḥ // 12.32.5 pramāṇam apramāṇaṃ yaḥ kuryān mohavaśaṃ gataḥ / bhṛtyo vā yadi vā putras tapasvī vāpi kaś cana // 12.32.6 pāpān sarvair upāyais tān niyacched ghātayeta vā // 12.32.6.2 ato 'nyathā vartamāno rājā prāpnoti kilbiṣam / dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā // 12.32.7 te tvayā dharmahantāro nihatāḥ sapadānugāḥ / svadharme vartamānas tvaṃ kiṃ nu śocasi pāṇḍava // 12.32.8 rājā hi hanyād dadyāc ca prajā rakṣec ca dharmataḥ // 12.32.8.2 na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana / aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara // 12.32.9 mayā hy avadhyā bahavo ghātitā rājyakāraṇāt / tāny akāryāṇi me brahman dahanti ca tapanti ca // 12.32.10 īśvaro vā bhavet kartā puruṣo vāpi bhārata / haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam // 12.32.11 īśvareṇa niyuktā hi sādhv asādhu ca pārthiva / kurvanti puruṣāḥ karma phalam īśvaragāmi tat // 12.32.12 yathā hi puruṣaś chindyād vṛkṣaṃ paraśunā vane / chettur eva bhavet pāpaṃ paraśor na kathaṃ cana // 12.32.13 atha vā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam / daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate // 12.32.14 na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam / prāpnuyād iti tasmāc ca īśvare tan niveśaya // 12.32.15 atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ / na paraṃ vidyate tasmād evam anyac chubhaṃ kuru // 12.32.16 na hi kaś cit kva cid rājan diṣṭāt pratinivartate / daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate // 12.32.17 yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam / evam apy aśubhaṃ karma na bhūtaṃ na bhaviṣyati // 12.32.18 athābhipattir lokasya kartavyā śubhapāpayoḥ / abhipannatamaṃ loke rājñām udyatadaṇḍanam // 12.32.19 athāpi loke karmāṇi samāvartanta bhārata / śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ // 12.32.20 evaṃ satyaṃ śubhādeśaṃ karmaṇas tat phalaṃ dhruvam / tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ // 12.32.21 svadharme vartamānasya sāpavāde 'pi bhārata / evam ātmaparityāgas tava rājan na śobhanaḥ // 12.32.22 vihitānīha kaunteya prāyaścittāni karmiṇām / śarīravāṃs tāni kuryād aśarīraḥ parābhavet // 12.32.23 tad rājañ jīvamānas tvaṃ prāyaścittaṃ cariṣyasi / prāyaścittam akṛtvā tu pretya taptāsi bhārata // 12.32.24 hatāḥ putrāś ca pautrāś ca bhrātaraḥ pitaras tathā / śvaśurā guravaś caiva mātulāḥ sapitāmahāḥ // 12.33.1 kṣatriyāś ca mahātmānaḥ saṃbandhisuhṛdas tathā / vayasyā jñātayaś caiva bhrātaraś ca pitāmaha // 12.33.2 bahavaś ca manuṣyendrā nānādeśasamāgatāḥ / ghātitā rājyalubdhena mayaikena pitāmaha // 12.33.3 tāṃs tādṛśān ahaṃ hatvā dharmanityān mahīkṣitaḥ / asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana // 12.33.4 dahyāmy aniśam adyāhaṃ cintayānaḥ punaḥ punaḥ / hīnāṃ pārthivasiṃhais taiḥ śrīmadbhiḥ pṛthivīm imām // 12.33.5 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃś ca śataśaḥ parān / koṭiśaś ca narān anyān paritapye pitāmaha // 12.33.6 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati / vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhis tathā // 12.33.7 asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān / ākrośantyaḥ kṛśā dīnā nipatantyaś ca bhūtale // 12.33.8 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃś ca yoṣitaḥ / tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam // 12.33.9 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ / vyaktaṃ saukṣmyāc ca dharmasya prāpsyāmaḥ strīvadhaṃ vayam // 12.33.10 te vayaṃ suhṛdo hatvā kṛtvā pāpam anantakam / narake nipatiṣyāmo hy adhaḥśirasa eva ca // 12.33.11 śarīrāṇi vimokṣyāmas tapasogreṇa sattama / āśramāṃś ca viśeṣāṃs tvaṃ mamācakṣva pitāmaha // 12.33.12 yudhiṣṭhirasya tad vākyaṃ śrutvā dvaipāyanas tadā / samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam // 12.34.1 mā viṣādaṃ kṛthā rājan kṣatradharmam anusmara / svadharmeṇa hatā hy ete kṣatriyāḥ kṣatriyarṣabha // 12.34.2 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ / kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ // 12.34.3 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāv api / kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām // 12.34.4 na yasya mātāpitarau nānugrāhyo 'sti kaś cana / karmasākṣī prajānāṃ yas tena kālena saṃhṛtāḥ // 12.34.5 hetumātram idaṃ tasya kālasya puruṣarṣabha / yad dhanti bhūtair bhūtāni tad asmai rūpam aiśvaram // 12.34.6 karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ / sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam // 12.34.7 teṣām api mahābāho karmāṇi paricintaya / vināśahetukāritve yais te kālavaśaṃ gatāḥ // 12.34.8 ātmanaś ca vijānīhi niyamavrataśīlatām / yadā tvam īdṛśaṃ karma vidhinākramya kāritaḥ // 12.34.9 tvaṣṭreva vihitaṃ yantraṃ yathā sthāpayitur vaśe / karmaṇā kālayuktena tathedaṃ bhrāmyate jagat // 12.34.10 puruṣasya hi dṛṣṭvemām utpattim animittataḥ / yadṛcchayā vināśaṃ ca śokaharṣāv anarthakau // 12.34.11 vyalīkaṃ cāpi yat tv atra cittavaitaṃsikaṃ tava / tadartham iṣyate rājan prāyaścittaṃ tad ācara // 12.34.12 idaṃ ca śrūyate pārtha yuddhe devāsure purā / asurā bhrātaro jyeṣṭhā devāś cāpi yavīyasaḥ // 12.34.13 teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ / yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila // 12.34.14 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām / jaghnur daityāṃs tadā devās tridivaṃ caiva lebhire // 12.34.15 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ / saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ // 12.34.16 śālāvṛkā iti khyātās triṣu lokeṣu bhārata / aṣṭāśītisahasrāṇi te cāpi vibudhair hatāḥ // 12.34.17 dharmavyucchittim icchanto ye 'dharmasya pravartakāḥ / hantavyās te durātmāno devair daityā ivolbaṇāḥ // 12.34.18 ekaṃ hatvā yadi kule śiṣṭānāṃ syād anāmayam / kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam // 12.34.19 adharmarūpo dharmo hi kaś cid asti narādhipa / dharmaś cādharmarūpo 'sti tac ca jñeyaṃ vipaścitā // 12.34.20 tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava / devaiḥ pūrvagataṃ mārgam anuyāto 'si bhārata // 12.34.21 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha / bhrātṝn āśvāsayaitāṃs tvaṃ suhṛdaś ca paraṃtapa // 12.34.22 yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ / kurvann api tathaiva syāt kṛtvā ca nirapatrapaḥ // 12.34.23 tasmiṃs tat kaluṣaṃ sarvaṃ samāptam iti śabditam / prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ // 12.34.24 tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ / anicchamānaḥ karmedaṃ kṛtvā ca paritapyase // 12.34.25 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam / tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi // 12.34.26 marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ / ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ // 12.34.27 pūtapāpmā jitasvargo lokān prāpya sukhodayān / marudgaṇavṛtaḥ śakraḥ śuśubhe bhāsayan diśaḥ // 12.34.28 svargaloke mahīyantam apsarobhiḥ śacīpatim / ṛṣayaḥ paryupāsante devāś ca vibudheśvaram // 12.34.29 so 'yaṃ tvam iha saṃkrānto vikrameṇa vasuṃdharām / nirjitāś ca mahīpālā vikrameṇa tvayānagha // 12.34.30 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ / bhrātṝn putrāṃś ca pautrāṃś ca sve sve rājye 'bhiṣecaya // 12.34.31 bālān api ca garbhasthān sāntvāni samudācaran / rañjayan prakṛtīḥ sarvāḥ paripāhi vasuṃdharām // 12.34.32 kumāro nāsti yeṣāṃ ca kanyās tatrābhiṣecaya / kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati // 12.34.33 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata / yajasva vājimedhena yathendro vijayī purā // 12.34.34 aśocyās te mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha / svakarmabhir gatā nāśaṃ kṛtāntabalamohitāḥ // 12.34.35 avāptaḥ kṣatradharmas te rājyaṃ prāptam akalmaṣam / carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ // 12.34.36 kāni kṛtveha karmāṇi prāyaścittīyate naraḥ / kiṃ kṛtvā caiva mucyeta tan me brūhi pitāmaha // 12.35.1 akurvan vihitaṃ karma pratiṣiddhāni cācaran / prāyaścittīyate hy evaṃ naro mithyā ca vartayan // 12.35.2 sūryeṇābhyudito yaś ca brahmacārī bhavaty uta / tathā sūryābhinirmuktaḥ kunakhī śyāvadann api // 12.35.3 parivittiḥ parivettā brahmojjho yaś ca kutsakaḥ / didhiṣūpatis tathā yaḥ syād agredidhiṣur eva ca // 12.35.4 avakīrṇī bhaved yaś ca dvijātivadhakas tathā / atīrthe brahmaṇas tyāgī tīrthe cāpratipādakaḥ // 12.35.5 grāmayājī ca kaunteya rājñaś ca parivikrayī / śūdrastrīvadhako yaś ca pūrvaḥ pūrvas tu garhitaḥ // 12.35.6 vṛthāpaśusamālambhī vanadāhasya kārakaḥ / anṛtenopacartā ca pratiroddhā guros tathā // 12.35.7 yaś cāgnīn apavidhyeta tathaiva brahmavikrayī / etāny enāṃsi sarvāṇi vyutkrāntasamayaś ca yaḥ // 12.35.8 akāryāṇy api vakṣyāmi yāni tāni nibodha me / lokavedaviruddhāni tāny ekāgramanāḥ śṛṇu // 12.35.9 svadharmasya parityāgaḥ paradharmasya ca kriyā / ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam // 12.35.10 śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā / rasānāṃ vikrayaś cāpi tiryagyonivadhas tathā // 12.35.11 ādhānādīni karmāṇi śaktimān na karoti yaḥ / aprayacchaṃś ca sarvāṇi nityaṃ deyāni bhārata // 12.35.12 dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam / sarvāṇy etāny akāryāṇi prāhur dharmavido janāḥ // 12.35.13 pitrā vibhajate putro yaś ca syād gurutalpagaḥ / aprajāyann adharmeṇa bhavaty ādharmiko janaḥ // 12.35.14 uktāny etāni karmāṇi vistareṇetareṇa ca / yāni kurvann akurvaṃś ca prāyaścittīyate janaḥ // 12.35.15 etāny eva tu karmāṇi kriyamāṇāni mānavān / yeṣu yeṣu nimitteṣu na limpanty atha tac chṛṇu // 12.35.16 pragṛhya śastram āyāntam api vedāntagaṃ raṇe / jighāṃsantaṃ nihatyājau na tena brahmahā bhavet // 12.35.17 api cāpy atra kaunteya mantro vedeṣu paṭhyate / vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te // 12.35.18 apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam / na tena brahmahā sa syān manyus taṃ manyum ṛcchati // 12.35.19 prāṇātyaye tathājñānād ācaran madirām api / acodito dharmaparaḥ punaḥ saṃskāram arhati // 12.35.20 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam / prāyaścittavidhānena sarvam etena śudhyati // 12.35.21 gurutalpaṃ hi gurvarthe na dūṣayati mānavam / uddālakaḥ śvetaketuṃ janayām āsa śiṣyataḥ // 12.35.22 steyaṃ kurvaṃs tu gurvartham āpatsu na nibadhyate / bahuśaḥ kāmakāreṇa na ced yaḥ saṃpravartate // 12.35.23 anyatra brāhmaṇasvebhya ādadāno na duṣyati / svayam aprāśitā yaś ca na sa pāpena lipyate // 12.35.24 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā / gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca // 12.35.25 nāvartate vrataṃ svapne śukramokṣe kathaṃ cana / ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate // 12.35.26 pārivittyaṃ ca patite nāsti pravrajite tathā / bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam // 12.35.27 vṛthāpaśusamālambhaṃ naiva kuryān na kārayet / anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ // 12.35.28 anarhe brāhmaṇe dattam ajñānāt tan na dūṣakam / sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam // 12.35.29 striyas tathāpacāriṇyo niṣkṛtiḥ syād adūṣikā / api sā pūyate tena na tu bhartā praduṣyate // 12.35.30 tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ / asamarthasya bhṛtyasya visargaḥ syād adoṣavān // 12.35.31 vanadāho gavām arthe kriyamāṇo na dūṣakaḥ // 12.35.31.2 uktāny etāni karmāṇi yāni kurvan na duṣyati / prāyaścittāni vakṣyāmi vistareṇaiva bhārata // 12.35.32 tapasā karmabhiś caiva pradānena ca bhārata / punāti pāpaṃ puruṣaḥ pūtaś cen na pravartate // 12.36.1 ekakālaṃ tu bhuñjānaś caran bhaikṣaṃ svakarmakṛt / kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ // 12.36.2 anasūyur adhaḥśāyī karma loke prakāśayan / pūrṇair dvādaśabhir varṣair brahmahā vipramucyate // 12.36.3 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ / māse māse samaśnaṃs tu tribhir varṣaiḥ pramucyate // 12.36.4 saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ / tathaivoparaman rājan svalpenāpi pramucyate // 12.36.5 kratunā cāśvamedhena pūyate nātra saṃśayaḥ / ya cāsyāvabhṛthe snānti ke cid evaṃvidhā narāḥ // 12.36.6 te sarve pūtapāpmāno bhavantīti parā śrutiḥ / brāhmaṇārthe hato yuddhe mucyate brahmahatyayā // 12.36.7 gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan / brahmahā vipramucyeta sarvapāpebhya eva ca // 12.36.8 kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim / dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate // 12.36.9 gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye / sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt // 12.36.10 śataṃ tai yas tu kāmbojān brāhmaṇebhyaḥ prayacchati / niyatebhyo mahīpāla sa ca pāpāt pramucyate // 12.36.11 manorathaṃ tu yo dadyād ekasmā api bhārata / na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate // 12.36.12 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ / sa pāvayaty athātmānam iha loke paratra ca // 12.36.13 meruprapātaṃ prapatañ jvalanaṃ vā samāviśan / mahāprasthānam ātiṣṭhan mucyate sarvakilbiṣaiḥ // 12.36.14 bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ / samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ // 12.36.15 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ / punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ // 12.36.16 gurutalpī śilāṃ taptām āyasīm adhisaṃviśet / pāṇāv ādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ // 12.36.17 śarīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt / karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ // 12.36.18 mahāvrataṃ cared yas tu dadyāt sarvasvam eva tu / gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt // 12.36.19 anṛtenopacartā ca pratiroddhā guros tathā / upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate // 12.36.20 avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret / kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt // 12.36.21 paradārāpahārī ca parasyāpaharan vasu / saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt // 12.36.22 steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu / vividhenābhyupāyena tena mucyeta kilbiṣāt // 12.36.23 kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram / parivettā bhavet pūtaḥ parivittiś ca bhārata // 12.36.24 niveśyaṃ tu bhavet tena sadā tārayitā pitṝn / na tu striyā bhaved doṣo na tu sā tena lipyate // 12.36.25 bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate / striyas tena viśudhyanti iti dharmavido viduḥ // 12.36.26 striyas tv āśaṅkitāḥ pāpair nopagamyā hi jānatā / rajasā tā viśudhyante bhasmanā bhājanaṃ yathā // 12.36.27 catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate / pādāvakṛṣṭo rājanye tathā dharmo vidhīyate // 12.36.28 tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate / vidyād evaṃvidhenaiṣāṃ gurulāghavaniścayam // 12.36.29 tiryagyonivadhaṃ kṛtvā drumāṃś chittvetarān bahūn / trirātraṃ vāyubhakṣaḥ syāt karma ca prathayen naraḥ // 12.36.30 agamyāgamane rājan prāyaścittaṃ vidhīyate / ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā // 12.36.31 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet / brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ // 12.36.32 sāvitrīm apy adhīyānaḥ śucau deśe mitāśanaḥ / ahiṃsro 'mandako 'jalpan mucyate sarvakilbiṣaiḥ // 12.36.33 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet / trir ahnas trir niśāyāś ca savāsā jalam āviśet // 12.36.34 strīśūdrapatitāṃś cāpi nābhibhāṣed vratānvitaḥ / pāpāny ajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ // 12.36.35 śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ / atiricyet tayor yat tu tat kartā labhate phalam // 12.36.36 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam / vardhayed aśubhaṃ kṛtvā yathā syād atirekavān // 12.36.37 kuryāc chubhāni karmāṇi nimitte pāpakarmaṇām / dadyān nityaṃ ca vittāni tathā mucyeta kilbiṣāt // 12.36.38 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam / mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate // 12.36.39 bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca / ajñānajñānayo rājan vihitāny anujānate // 12.36.40 jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavaty uta / ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate // 12.36.41 śakyate vidhinā pāpaṃ yathoktena vyapohitum / āstike śraddadhāne tu vidhir eṣa vidhīyate // 12.36.42 nāstikāśraddadhāneṣu puruṣeṣu kadā cana / dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate // 12.36.43 śiṣṭācāraś ca śiṣṭaś ca dharmo dharmabhṛtāṃ vara / sevitavyo naravyāghra pretya ceha sukhārthinā // 12.36.44 sa rājan mokṣyase pāpāt tena pūrveṇa hetunā / trāṇārthaṃ vā vadhenaiṣām atha vā nṛpakarmaṇā // 12.36.45 atha vā te ghṛṇā kā cit prāyaścittaṃ cariṣyasi / mā tv evānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ // 12.36.46 evam ukto bhagavatā dharmarājo yudhiṣṭhiraḥ / cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam // 12.37.1 kiṃ bhakṣyaṃ kim abhakṣyaṃ ca kiṃ ca deyaṃ praśasyate / kiṃ ca pātram apātraṃ vā tan me brūhi pitāmaha // 12.37.2 atrāpy udāharantīmam itihāsaṃ purātanam / siddhānāṃ caiva saṃvādaṃ manoś caiva prajāpateḥ // 12.37.3 siddhās tapovrataparāḥ samāgamya purā vibhum / dharmaṃ papracchur āsīnam ādikāle prajāpatim // 12.37.4 katham annaṃ kathaṃ dānaṃ katham adhyayanaṃ tapaḥ / kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate // 12.37.5 tair evam ukto bhagavān manuḥ svāyaṃbhuvo 'bravīt / śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ // 12.37.6 adattasyānupādānaṃ dānam adhyayanaṃ tapaḥ / ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam // 12.37.7 ya eva dharmaḥ so 'dharmo 'deśe 'kāle pratiṣṭhitaḥ / ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ // 12.37.8 dvividhau cāpy ubhāv etau dharmādharmau vijānatām / apravṛttiḥ pravṛttiś ca dvaividhyaṃ lokavedayoḥ // 12.37.9 apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam / aśubhasyāśubhaṃ vidyāc chubhasya śubham eva ca // 12.37.10 etayoś cobhayoḥ syātāṃ śubhāśubhatayā tathā / daivaṃ ca daivayuktaṃ ca prāṇaś ca pralayaś ca ha // 12.37.11 aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam / ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva vā // 12.37.12 aprekṣāpūrvakaraṇāt prāyaścittaṃ vidhīyate // 12.37.12.2 krodhamohakṛte caiva dṛṣṭāntāgamahetubhiḥ / śarīrāṇām upakleśo manasaś ca priyāpriye // 12.37.13 tad auṣadhaiś ca mantraiś ca prāyaścittaiś ca śāmyati // 12.37.13.2 jātiśreṇyadhivāsānāṃ kuladharmāṃś ca sarvataḥ / varjayen na hi taṃ dharmaṃ yeṣāṃ dharmo na vidyate // 12.37.14 daśa vā vedaśāstrajñās trayo vā dharmapāṭhakāḥ / yad brūyuḥ kārya utpanne sa dharmo dharmasaṃśaye // 12.37.15 aruṇā mṛttikā caiva tathā caiva pipīlakāḥ / śleṣmātakas tathā viprair abhakṣyaṃ viṣam eva ca // 12.37.16 abhakṣyā brāhmaṇair matsyāḥ śakalair ye vivarjitāḥ / catuṣpāt kacchapād anyo maṇḍūkā jalajāś ca ye // 12.37.17 bhāsā haṃsāḥ suparṇāś ca cakravākā bakāḥ plavāḥ / kaṅko madguś ca gṛdhrāś ca kākolūkaṃ tathaiva ca // 12.37.18 kravyādāḥ pakṣiṇaḥ sarve catuṣpādāś ca daṃṣṭriṇaḥ / yeṣāṃ cobhayato dantāś caturdaṃṣṭrāś ca sarvaśaḥ // 12.37.19 eḍakāśvakharoṣṭrīṇāṃ sūtikānāṃ gavām api / mānuṣīṇāṃ mṛgīṇāṃ ca na pibed brāhmaṇaḥ payaḥ // 12.37.20 pretānnaṃ sūtikānnaṃ ca yac ca kiṃ cid anirdaśam / abhojyaṃ cāpy apeyaṃ ca dhenvā dugdham anirdaśam // 12.37.21 takṣṇaś carmāvakartuś ca puṃś calyā rajakasya ca / cikitsakasya yac cānnam abhojyaṃ rakṣiṇas tathā // 12.37.22 gaṇagrāmābhiśastānāṃ raṅgastrījīvinaś ca ye / parivittinapuṃṣāṃ ca bandidyūtavidāṃ tathā // 12.37.23 vāryamāṇāhṛtaṃ cānnaṃ śuktaṃ paryuṣitaṃ ca yat / surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat // 12.37.24 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasas tathā / saktudhānākarambhāś ca nopabhojyāś cirasthitāḥ // 12.37.25 pāyasaṃ kṛsaraṃ māṃsam apūpāś ca vṛthā kṛtāḥ / abhojyāś cāpy abhakṣyāś ca brāhmaṇair gṛhamedhibhiḥ // 12.37.26 devān pitṝn manuṣyāṃś ca munīn gṛhyāś ca devatāḥ / pūjayitvā tataḥ paścād gṛhastho bhoktum arhati // 12.37.27 yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset / evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt // 12.37.28 na dadyād yaśase dānaṃ na bhayān nopakāriṇe / na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ // 12.37.29 na matte naiva conmatte na stene na cikitsake / na vāgghīne vivarṇe vā nāṅgahīne na vāmane // 12.37.30 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ / aśrotriye mṛtaṃ dānaṃ brāhmaṇe 'brahmavādini // 12.37.31 asamyak caiva yad dattam asamyak ca pratigrahaḥ / ubhayoḥ syād anarthāya dātur ādātur eva ca // 12.37.32 yathā khadiram ālambya śilāṃ vāpy arṇavaṃ taran / majjate majjate tadvad dātā yaś ca pratīcchakaḥ // 12.37.33 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate / tapaḥsvādhyāyacāritrair evaṃ hīnaḥ pratigrahī // 12.37.34 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ / āśrayasthānadoṣeṇa vṛttahīne tathā śrutam // 12.37.35 nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ / anukrośāt pradātavyaṃ dīneṣv evaṃ nareṣv api // 12.37.36 na vai deyam anukrośād dīnāyāpy apakāriṇe / āptācaritam ity eva dharma ity eva vā punaḥ // 12.37.37 niṣkāraṇaṃ sma tad dattaṃ brāhmaṇe dharmavarjite / bhaved apātradoṣeṇa na me 'trāsti vicāraṇā // 12.37.38 yathā dārumayo hastī yathā carmamayo mṛgaḥ / brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ // 12.37.39 yathā ṣaṇḍho 'phalaḥ strīṣu yathā gaur gavi cāphalā / śakunir vāpy apakṣaḥ syān nirmantro brāhmaṇas tathā // 12.37.40 grāmadhānyaṃ yathā śūnyaṃ yathā kūpaś ca nirjalaḥ / yathā hutam anagnau ca tathaiva syān nirākṛtau // 12.37.41 devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ / śatrur arthaharo mūrkho na lokān prāptum arhati // 12.37.42 etat te kathitaṃ sarvaṃ yathā vṛttaṃ yudhiṣṭhira / samāsena mahad dhy etac chrotavyaṃ bharatarṣabha // 12.37.43 śrotum icchāmi bhagavan vistareṇa mahāmune / rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān // 12.38.1 āpatsu ca yathā nītir vidhātavyā mahīkṣitā / dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm // 12.38.2 prāyaścittakathā hy eṣā bhakṣyābhakṣyavivardhitā / kautūhalānupravaṇā harṣaṃ janayatīva me // 12.38.3 dharmacaryā ca rājyaṃ ca nityam eva virudhyate / yena muhyati me cetaś cintayānasya nityaśaḥ // 12.38.4 tam uvāca mahātejā vyāso vedavidāṃ varaḥ / nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam // 12.38.5 śrotum icchasi ced dharmān akhilena yudhiṣṭhira / praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham // 12.38.6 sa te sarvarahasyeṣu saṃśayān manasi sthitān / chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit // 12.38.7 janayām āsa yaṃ devī divyā tripathagā nadī / sākṣād dadarśa yo devān sarvāñ śakrapurogamān // 12.38.8 bṛhaspatipurogāṃś ca devarṣīn asakṛt prabhuḥ / toṣayitvopacāreṇa rājanītim adhītavān // 12.38.9 uśanā veda yac chāstraṃ devāsuragurur dvijaḥ / tac ca sarvaṃ savaiyākhyaṃ prāptavān kurusattamaḥ // 12.38.10 bhārgavāc cyavanāc cāpi vedān aṅgopabṛṃhitān / pratipede mahābuddhir vasiṣṭhāc ca yatavratāt // 12.38.11 pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam / adhyātmagatitattvajñam upāśikṣata yaḥ purā // 12.38.12 mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān / rāmād astrāṇi śakrāc ca prāptavān bharatarṣabha // 12.38.13 mṛtyur ātmecchayā yasya jātasya manujeṣv api / tathānapatyasya sataḥ puṇyalokā divi śrutāḥ // 12.38.14 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ / yasya nāviditaṃ kiṃ cij jñānajñeyeṣu vidyate // 12.38.15 sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit / tam abhyehi purā prāṇān sa vimuñcati dharmavit // 12.38.16 evam uktas tu kaunteyo dīrghaprajño mahādyutiḥ / uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam // 12.38.17 vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam / āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ // 12.38.18 ghātayitvā tam evājau chalenājihmayodhinam / upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā // 12.38.19 tatas taṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā / punar āha mahābāhur yaduśreṣṭho mahādyutiḥ // 12.38.20 nedānīm atinirbandhaṃ śoke kartum ihārhasi / yad āha bhagavān vyāsas tat kuruṣva nṛpottama // 12.38.21 brāhmaṇās tvāṃ mahābāho bhrātaraś ca mahaujasaḥ / parjanyam iva gharmārtā āśaṃsānā upāsate // 12.38.22 hataśiṣṭāś ca rājānaḥ kṛtsnaṃ caiva samāgatam / cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam // 12.38.23 priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām / niyogād asya ca guror vyāsasyāmitatejasaḥ // 12.38.24 suhṛdāṃ cāsmad ādīnāṃ draupadyāś ca paraṃtapa / kuru priyam amitraghna lokasya ca hitaṃ kuru // 12.38.25 evam uktas tu kṛṣṇena rājā rājīvalocanaḥ / hitārthaṃ sarvalokasya samuttasthau mahātapāḥ // 12.38.26 so 'nunīto naravyāghro viṣṭaraśravasā svayam / dvaipāyanena ca tathā devasthānena jiṣṇunā // 12.38.27 etaiś cānyaiś ca bahubhir anunīto yudhiṣṭhiraḥ / vyajahān mānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ // 12.38.28 śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ / vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ // 12.38.29 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ / dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha // 12.38.30 pravivikṣuḥ sa dharmajñaḥ kuntīputro yudhiṣṭhiraḥ / arcayām āsa devāṃś ca brāhmaṇāṃś ca sahasraśaḥ // 12.38.31 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam / yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ // 12.38.32 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ / āruroha yathā devaḥ somo 'mṛtamayaṃ ratham // 12.38.33 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ / arjunaḥ pāṇḍuraṃ chatraṃ dhārayām āsa bhānumat // 12.38.34 dhriyamāṇaṃ tu tac chatraṃ pāṇḍuraṃ tasya mūrdhani / śuśubhe tārakārājasitam abhram ivāmbare // 12.38.35 cāmaravyajane cāsya vīrau jagṛhatus tadā / candraraśmiprabhe śubhre mādrīputrāv alaṃkṛte // 12.38.36 te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ / bhūtānīva samastāni rājan dadṛśire tadā // 12.38.37 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ / anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam // 12.38.38 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam / saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn // 12.38.39 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata / agrato dharmarājasya gāndhārīsahito yayau // 12.38.40 kurustriyaś ca tāḥ sarvāḥ kuntī kṛṣṇā ca draupadī / yānair uccāvacair jagmur vidureṇa puraskṛtāḥ // 12.38.41 tato rathāś ca bahulā nāgāś ca samalaṃkṛtāḥ / pādātāś ca hayāś caiva pṛṣṭhataḥ samanuvrajan // 12.38.42 tato vaitālikaiḥ sūtair māgadhaiś ca subhāṣitaiḥ / stūyamāno yayau rājā nagaraṃ nāgasāhvayam // 12.38.43 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi / ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam // 12.38.44 abhiyāne tu pārthasya narair nagaravāsibhiḥ / nagaraṃ rājamārgaś ca yathāvat samalaṃkṛtam // 12.38.45 pāṇḍureṇa ca mālyena patākābhiś ca vedibhiḥ / saṃvṛto rājamārgaś ca dhūpanaiś ca sudhūpitaḥ // 12.38.46 atha cūrṇaiś ca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ / mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam // 12.38.47 kumbhāś ca nagaradvāri vāripūrṇā dṛḍhā navāḥ / kanyāḥ sumanasaś chāgāḥ sthāpitās tatra tatra ha // 12.38.48 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ / stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ // 12.38.49 praveśane tu pārthānāṃ janasya puravāsinaḥ / didṛkṣūṇāṃ sahasrāṇi samājagmur bahūny atha // 12.39.1 sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ / yathā candrodaye rājan vardhamāno mahodadhiḥ // 12.39.2 gṛhāṇi rājamārge tu ratnavanti bṛhanti ca / prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata // 12.39.3 tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram / bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau // 12.39.4 dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān / upatiṣṭhasi kalyāṇi maharṣīn iva gautamī // 12.39.5 tava karmāṇy amoghāni vratacaryā ca bhāmini / iti kṛṣṇāṃ mahārāja praśaśaṃsus tadā striyaḥ // 12.39.6 praśaṃsāvacanais tāsāṃ mithaḥśabdaiś ca bhārata / prītijaiś ca tadā śabdaiḥ puram āsīt samākulam // 12.39.7 tam atītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ / alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha // 12.39.8 tataḥ prakṛtayaḥ sarvāḥ paurajānapadās tathā / ūcuḥ kathāḥ karṇasukhāḥ samupetya tatas tataḥ // 12.39.9 diṣṭyā jayasi rājendra śatrūñ śatrunisūdana / diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca // 12.39.10 bhava nas tvaṃ mahārāja rājeha śaradāṃ śatam / prajāḥ pālaya dharmeṇa yathendras tridivaṃ nṛpa // 12.39.11 evaṃ rājakuladvāri maṅgalair abhipūjitaḥ / āśīrvādān dvijair uktān pratigṛhya samantataḥ // 12.39.12 praviśya bhavanaṃ rājā devarājagṛhopamam / śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat // 12.39.13 praviśyābhyantaraṃ śrīmān daivatāny abhigamya ca / pūjayām āsa ratnaiś ca gandhair mālyaiś ca sarvaśaḥ // 12.39.14 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ / dadarśa brāhmaṇāṃś caiva so 'bhirūpān upasthitān // 12.39.15 sa saṃvṛtas tadā viprair āśīrvādavivakṣubhiḥ / śuśubhe vimalaś candras tārāgaṇavṛto yathā // 12.39.16 tān sa saṃpūjayām āsa kaunteyo vidhivad dvijān / dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca // 12.39.17 sumanomodakai ratnair hiraṇyena ca bhūriṇā / gobhir vastraiś ca rājendra vividhaiś ca kim icchakaiḥ // 12.39.18 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata / suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ // 12.39.19 haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī / śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā // 12.39.20 tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ / jayaṃ pravadatāṃ tatra svanaḥ prādurabhūn nṛpa // 12.39.21 niḥśabde ca sthite tatra tato viprajane punaḥ / rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt // 12.39.22 tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ / sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ // 12.39.23 vṛtaḥ sarvais tadā viprair āśīrvādavivakṣubhiḥ / paraṃsahasrai rājendra taponiyamasaṃsthitaiḥ // 12.39.24 sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām / anāmantryaiva tān viprāṃs tam uvāca mahīpatim // 12.39.25 ime prāhur dvijāḥ sarve samāropya vaco mayi / dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai // 12.39.26 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam / ghātayitvā gurūṃś caiva mṛtaṃ śreyo na jīvitam // 12.39.27 iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ / vivyathuś cukruśuś caiva tasya vākyapradharṣitāḥ // 12.39.28 tatas te brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ / vrīḍitāḥ paramodvignās tūṣṇīm āsan viśāṃ pate // 12.39.29 prasīdantu bhavanto me praṇatasyābhiyācataḥ / pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha // 12.39.30 tato rājan brāhmaṇās te sarva eva viśāṃ pate / ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva // 12.39.31 jajñuś caiva mahātmānas tatas taṃ jñānacakṣuṣā / brāhmaṇā vedavidvāṃsas tapobhir vimalīkṛtāḥ // 12.39.32 eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ / parivrājakarūpeṇa hitaṃ tasya cikīrṣati // 12.39.33 na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam / upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha // 12.39.34 tatas te brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ / nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam // 12.39.35 sa papāta vinirdagdhas tejasā brahmavādinām / mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva // 12.39.36 pūjitāś ca yayur viprā rājānam abhinandya tam / rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ // 12.39.37 brāhmaṇās tāta loke 'sminn arcanīyāḥ sadā mama / ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ // 12.39.38 purā kṛtayuge tāta cārvāko nāma rākṣasaḥ / tapas tepe mahābāho badaryāṃ bahuvatsaram // 12.39.39 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ / abhayaṃ sarvabhūtebhyo varayām āsa bhārata // 12.39.40 dvijāvamānād anyatra prādād varam anuttamam / abhayaṃ sarvabhūtebhyas tatas tasmai jagatprabhuḥ // 12.39.41 sa tu labdhavaraḥ pāpo devān amitavikramaḥ / rākṣasas tāpayām āsa tīvrakarmā mahābalaḥ // 12.39.42 tato devāḥ sametyātha brahmāṇam idam abruvan / vadhāya rakṣasas tasya balaviprakṛtās tadā // 12.39.43 tān uvācāvyayo devo vihitaṃ tatra vai mayā / yathāsya bhavitā mṛtyur acireṇaiva bhārata // 12.39.44 rājā duryodhano nāma sakhāsya bhavitā nṛpa / tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate // 12.39.45 tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ / dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati // 12.39.46 sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ / cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha // 12.39.47 hatās te kṣatradharmeṇa jñātayas tava pārthiva / svargatāś ca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ // 12.39.48 sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta / śatrūñ jahi prajā rakṣa dvijāṃś ca pratipālaya // 12.39.49 tataḥ kuntīsuto rājā gatamanyur gatajvaraḥ / kāñcane prāṅmukho hṛṣṭo nyaṣīdat paramāsane // 12.40.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte / sātyakir vāsudevaś ca niṣīdatur ariṃdamau // 12.40.2 madhye kṛtvā tu rājānaṃ bhīmasenārjunāv ubhau / niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ // 12.40.3 dānte śayyāsane śubhre jāmbūnadavibhūṣite / pṛthāpi sahadevena sahāste nakulena ca // 12.40.4 sudharmā viduro dhaumyo dhṛtarāṣṭraś ca kauravaḥ / niṣedur jvalanākāreṣv āsaneṣu pṛthak pṛthak // 12.40.5 yuyutsuḥ saṃjayaś caiva gāndhārī ca yaśasvinī / dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan // 12.40.6 tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat / svastikān akṣatān bhūmiṃ suvarṇaṃ rajataṃ maṇīn // 12.40.7 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam / dadṛśur dharmarājānam ādāya bahu maṅgalam // 12.40.8 pṛthivīṃ ca suvarṇaṃ ca ratnāni vividhāni ca / ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam // 12.40.9 kāñcanaudumbarās tatra rājatāḥ pṛthivīmayāḥ / pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ // 12.40.10 śamīpalāśapuṃnāgāḥ samidho madhusarpiṣī / sruva audumbaraḥ śaṅkhās tathā hemavibhūṣitāḥ // 12.40.11 dāśārheṇābhyanujñātas tatra dhaumyaḥ purohitaḥ / prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha // 12.40.12 vyāghracarmottare ślakṣṇe sarvatobhadra āsane / dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi // 12.40.13 upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām / juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam // 12.40.14 abhyaṣiñcat patiṃ pṛthvyāḥ kuntīputraṃ yudhiṣṭhiram / dhṛtarāṣṭraś ca rājarṣiḥ sarvāḥ prakṛtayas tathā // 12.40.15 tato 'nuvādayām āsuḥ paṇavānakadundubhīḥ / dharmarājo 'pi tat sarvaṃ pratijagrāha dharmataḥ // 12.40.16 pūjayām āsa tāṃś cāpi vidhivad bhūridakṣiṇaḥ / tato niṣkasahasreṇa brāhmaṇān svasti vācayat // 12.40.17 vedādhyayanasaṃpannāñ śīlavṛttasamanvitān // 12.40.17.2 te prītā brāhmaṇā rājan svasty ūcur jayam eva ca / haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram // 12.40.18 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava / diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute // 12.40.19 diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ / tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau // 12.40.20 muktā vīrakṣayād asmāt saṃgrāmān nihatadviṣaḥ / kṣipram uttarakālāni kuru kāryāṇi pāṇḍava // 12.40.21 tataḥ pratyarcitaḥ sadbhir dharmarājo yudhiṣṭhiraḥ / pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata // 12.40.22 prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam / śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata // 12.41.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ / tathyān vāpy atha vātathyān guṇān āhuḥ samāgatāḥ // 12.41.2 anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ / yatraivaṃ guṇasaṃpannān asmān brūtha vimatsarāḥ // 12.41.3 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param / sāśane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ // 12.41.4 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat / asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā // 12.41.5 yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ / dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha // 12.41.6 eṣa nātho hi jagato bhavatāṃ ca mayā saha / asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca // 12.41.7 etan manasi kartavyaṃ bhavadbhir vacanaṃ mama // 12.41.7.2 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti / paurajānapadān sarvān visṛjya kurunandanaḥ // 12.41.8 yauvarājyena kauravyo bhīmasenam ayojayat // 12.41.8.2 mantre ca niścaye caiva ṣāḍguṇyasya ca cintane / viduraṃ buddhisaṃpannaṃ prītimān vai samādiśat // 12.41.9 kṛtākṛtaparijñāne tathāyavyayacintane / saṃjayaṃ yojayām āsa ṛddham ṛddhair guṇair yutam // 12.41.10 balasya parimāṇe ca bhaktavetanayos tathā / nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe // 12.41.11 paracakroparodhe ca dṛptānāṃ cāvamardane / yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha // 12.41.12 dvijānāṃ vedakāryeṣu kāryeṣv anyeṣu caiva hi / dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ // 12.41.13 sahadevaṃ samīpasthaṃ nityam eva samādiśat / tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate // 12.41.14 yān yān amanyad yogyāṃś ca yeṣu yeṣv iha karmasu / tāṃs tāṃs teṣv eva yuyuje prīyamāṇo mahīpatiḥ // 12.41.15 viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim / abravīt paravīraghno dharmātmā dharmavatsalaḥ // 12.41.16 utthāyotthāya yat kāryam asya rājñaḥ pitur mama / sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham // 12.41.17 paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ / rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ // 12.41.18 tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā mṛdhe / śrāddhāni kārayām āsa teṣāṃ pṛthag udāradhīḥ // 12.42.1 dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam / sarvakāmaguṇopetam annaṃ gāś ca dhanāni ca // 12.42.2 ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ // 12.42.2.2 yudhiṣṭhiras tu karṇasya droṇasya ca mahātmanaḥ / dhṛṣṭadyumnābhimanyubhyāṃ haiḍimbasya ca rakṣasaḥ // 12.42.3 virāṭaprabhṛtīnāṃ ca suhṛdām upakāriṇām / drupadadraupadeyānāṃ draupadyā sahito dadau // 12.42.4 brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan / dhanaiś ca vastrai ratnaiś ca gobhiś ca samatarpayat // 12.42.5 ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ / uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadaihikam // 12.42.6 sabhāḥ prapāś ca vividhās taḍāgāni ca pāṇḍavaḥ / suhṛdāṃ kārayām āsa sarveṣām aurdhvadaihikam // 12.42.7 sa teṣām anṛṇo bhūtvā gatvā lokeṣv avācyatām / kṛtakṛtyo 'bhavad rājā prajā dharmeṇa pālayan // 12.42.8 dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā / sarvāṃś ca kauravāmātyān bhṛtyāṃś ca samapūjayat // 12.42.9 yāś ca tatra striyaḥ kāś cid dhatavīrā hatātmajāḥ / sarvās tāḥ kauravo rājā saṃpūjyāpālayad ghṛṇī // 12.42.10 dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ / ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ // 12.42.11 sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu / niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ // 12.42.12 abhiṣikto mahāprājño rājyaṃ prāpya yudhiṣṭhiraḥ / dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ // 12.43.1 tava kṛṣṇa prasādena nayena ca balena ca / buddhyā ca yaduśārdūla tathā vikramaṇena ca // 12.43.2 punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā / namas te puṇḍarīkākṣa punaḥ punar ariṃdama // 12.43.3 tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim / nāmabhis tvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ // 12.43.4 viśvakarman namas te 'stu viśvātman viśvasaṃbhava / viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama // 12.43.5 adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ / pṛśnigarbhas tvam evaikas triyugaṃ tvāṃ vadanty api // 12.43.6 śuciśravā hṛṣīkeśo ghṛtārcir haṃsa ucyase / tricakṣuḥ śambhur ekas tvaṃ vibhur dāmodaro 'pi ca // 12.43.7 varāho 'gnir bṛhadbhānur vṛṣaṇas tārkṣyalakṣaṇaḥ / anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ // 12.43.8 vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ / acyutaś cyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ // 12.43.9 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ / sindhukṣid ūrmis trikakut tridhāmā trivṛd acyutaḥ // 12.43.10 samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ / vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca // 12.43.11 sviṣṭakṛd bhiṣagāvartaḥ kapilas tvaṃ ca vāmanaḥ / yajño dhruvaḥ pataṃgaś ca jayatsenas tvam ucyase // 12.43.12 śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ / subabhrur ukṣo rukmas tvaṃ suṣeṇo dundubhis tathā // 12.43.13 gabhastinemiḥ śrīpadmaṃ puṣkaraṃ puṣpadhāraṇaḥ / ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase // 12.43.14 ambhonidhis tvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca / hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava // 12.43.15 yonis tvam asya pralayaś ca kṛṣṇa; tvam evedaṃ sṛjasi viśvam agre / viśvaṃ cedaṃ tvadvaśe viśvayone; namo 'stu te śārṅgacakrāsipāṇe // 12.43.16 evaṃ stuto dharmarājena kṛṣṇaḥ; sabhāmadhye prītimān puṣkarākṣaḥ / tam abhyanandad bhārataṃ puṣkalābhir; vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ // 12.43.17 tato visarjayām āsa sarvāḥ prakṛtayo nṛpaḥ / viviśuś cābhyanujñātā yathāsvāni gṛhāṇi ca // 12.44.1 tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam / sāntvayann abravīd dhīmān arjunaṃ yamajau tathā // 12.44.2 śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe / śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhiḥ // 12.44.3 araṇye duḥkhavasatīr matkṛte puruṣottamāḥ / bhavadbhir anubhūtāś ca yathā kupuruṣais tathā // 12.44.4 yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām / viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ // 12.44.5 tato duryodhanagṛhaṃ prāsādair upaśobhitam / bahuratnasamākīrṇaṃ dāsīdāsasamākulam // 12.44.6 dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ / pratipede mahābāhur mandaraṃ maghavān iva // 12.44.7 yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca / prāsādamālāsaṃyuktaṃ hematoraṇabhūṣitam // 12.44.8 dāsīdāsasusaṃpūrṇaṃ prabhūtadhanadhānyavat / pratipede mahābāhur arjuno rājaśāsanāt // 12.44.9 durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam / kuberabhavanaprakhyaṃ maṇihemavibhūṣitam // 12.44.10 nakulāya varārhāya karśitāya mahāvane / dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ // 12.44.11 durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam / pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam // 12.44.12 pradadau sahadevāya satataṃ priyakāriṇe / mumude tac ca labdhvā sa kailāsaṃ dhanado yathā // 12.44.13 yuyutsur viduraś caiva saṃjayaś ca mahādyutiḥ / sudharmā caiva dhaumyaś ca yathāsvaṃ jagmur ālayān // 12.44.14 saha sātyakinā śaurir arjunasya niveśanam / viveśa puruṣavyāghro vyāghro giriguhām iva // 12.44.15 tatra bhakṣānnapānais te samupetāḥ sukhoṣitāḥ / sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram // 12.44.16 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ / yad anyad akarod vipra tan me vaktum ihārhasi // 12.45.1 bhagavān vā hṛṣīkeśas trailokyasya paro guruḥ / ṛṣe yad akarod vīras tac ca vyākhyātum arhasi // 12.45.2 śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha / vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ // 12.45.3 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ / cāturvarṇyaṃ yathāyogaṃ sve sve dharme nyaveśayat // 12.45.4 brāhmaṇānāṃ sahasraṃ ca snātakānāṃ mahātmanām / sahasraniṣkam ekaikaṃ vācayām āsa pāṇḍavaḥ // 12.45.5 tathānujīvino bhṛtyān saṃśritān atithīn api / kāmaiḥ saṃtarpayām āsa kṛpaṇāṃs tarkakān api // 12.45.6 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ / dhanaṃ suvarṇaṃ rajataṃ vāsāṃsi vividhāni ca // 12.45.7 kṛpāya ca mahārāja guruvṛttim avartata / vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ // 12.45.8 bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ / sarvān saṃtoṣayām āsa saṃśritān dadatāṃ varaḥ // 12.45.9 labdhapraśamanaṃ kṛtvā sa rājā rājasattama / yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ // 12.45.10 dhṛtarāṣṭrāya tad rājyaṃ gāndhāryai vidurāya ca / nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ // 12.45.11 tathā sarvaṃ sa nagaraṃ prasādya janamejaya / vāsudevaṃ mahātmānam abhyagacchat kṛtāñjaliḥ // 12.45.12 tato mahati paryaṅke maṇikāñcanabhūṣite / dadarśa kṛṣṇam āsīnaṃ nīlaṃ merāv ivāmbudam // 12.45.13 jājvalyamānaṃ vapuṣā divyābharaṇabhūṣitam / pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim // 12.45.14 kaustubhena uraḥsthena maṇinābhivirājitam / udyatevodayaṃ śailaṃ sūryeṇāptakirīṭinam // 12.45.15 naupamyaṃ vidyate yasya triṣu lokeṣu kiṃ cana // 12.45.15.2 so 'bhigamya mahātmānaṃ viṣṇuṃ puruṣavigraham / uvāca madhurābhāṣaḥ smitapūrvam idaṃ tadā // 12.45.16 sukhena te niśā kaccid vyuṣṭā buddhimatāṃ vara / kaccij jñānāni sarvāṇi prasannāni tavācyuta // 12.45.17 tava hy āśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara / vayaṃ rājyam anuprāptāḥ pṛthivī ca vaśe sthitā // 12.45.18 bhavatprasādād bhagavaṃs trilokagativikrama / jayaḥ prāpto yaśaś cāgryaṃ na ca dharmāc cyutā vayam // 12.45.19 taṃ tathā bhāṣamāṇaṃ tu dharmarājaṃ yudhiṣṭhiram / novāca bhagavān kiṃ cid dhyānam evānvapadyata // 12.45.20 kim idaṃ paramāścaryaṃ dhyāyasy amitavikrama / kaccil lokatrayasyāsya svasti lokaparāyaṇa // 12.46.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama / apakrānto yato deva tena me vismitaṃ manaḥ // 12.46.2 nigṛhīto hi vāyus te pañcakarmā śarīragaḥ / indriyāṇi ca sarvāṇi manasi sthāpitāni te // 12.46.3 indriyāṇi manaś caiva buddhau saṃveśitāni te / sarvaś caiva gaṇo deva kṣetrajñe te niveśitaḥ // 12.46.4 neṅganti tava romāṇi sthirā buddhis tathā manaḥ / sthāṇukuḍyaśilābhūto nirīhaś cāsi mādhava // 12.46.5 yathā dīpo nivātastho niriṅgo jvalate 'cyuta / tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ // 12.46.6 yadi śrotum ihārhāmi na rahasyaṃ ca te yadi / chindhi me saṃśayaṃ deva prapannāyābhiyācate // 12.46.7 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi / anādinidhanaś cādyas tvam eva puruṣottama // 12.46.8 tvatprapannāya bhaktāya śirasā praṇatāya ca / dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara // 12.46.9 tataḥ svagocare nyasya mano buddhīndriyāṇi ca / smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ // 12.46.10 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ / māṃ dhyāti puruṣavyāghras tato me tadgataṃ manaḥ // 12.46.11 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ / na sahed devarājo 'pi tam asmi manasā gataḥ // 12.46.12 yenābhidrutya tarasā samastaṃ rājamaṇḍalam / ūḍhās tisraḥ purā kanyās tam asmi manasā gataḥ // 12.46.13 trayoviṃśatirātraṃ yo yodhayām āsa bhārgavam / na ca rāmeṇa nistīrṇas tam asmi manasā gataḥ // 12.46.14 yaṃ gaṅgā garbhavidhinā dhārayām āsa pārthivam / vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa // 12.46.15 divyāstrāṇi mahātejā yo dhārayati buddhimān / sāṅgāṃś ca caturo vedāṃs tam asmi manasā gataḥ // 12.46.16 rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava / ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ // 12.46.17 ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā / śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ // 12.46.18 sa hi bhūtaṃ ca bhavyaṃ ca bhavac ca puruṣarṣabha / vetti dharmabhṛtāṃ śreṣṭhas tato me tadgataṃ manaḥ // 12.46.19 tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate / bhaviṣyati mahī pārtha naṣṭacandreva śarvarī // 12.46.20 tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam / abhigamyopasaṃgṛhya pṛccha yat te manogatam // 12.46.21 cāturvedyaṃ cāturhotraṃ cāturāśramyam eva ca / cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate // 12.46.22 tasminn astamite bhīṣme kauravāṇāṃ dhuraṃdhare / jñānāny alpībhaviṣyanti tasmāt tvāṃ codayāmy aham // 12.46.23 tac chrutvā vāsudevasya tathyaṃ vacanam uttamam / sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha // 12.46.24 yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava / tathā tan nātra saṃdeho vidyate mama mānada // 12.46.25 mahābhāgyaṃ hi bhīṣmasya prabhāvaś ca mahātmanaḥ / śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām // 12.46.26 bhavāṃś ca kartā lokānāṃ yad bravīty arisūdana / tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana // 12.46.27 yatas tv anugrahakṛtā buddhis te mayi mādhava / tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam // 12.46.28 āvṛtte bhagavaty arke sa hi lokān gamiṣyati / tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ // 12.46.29 tava hy ādyasya devasya kṣarasyaivākṣarasya ca / darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ // 12.46.30 śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ / pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti // 12.46.31 sātyakis tūpaniṣkramya keśavasya samīpataḥ / dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ity uta // 12.46.32 sa sātyaker āśu vaco niśamya; rathottamaṃ kāñcanabhūṣitāṅgam / masāragalvarkamayair vibhaṅgair; vibhūṣitaṃ hemapinaddhacakram // 12.46.33 divākarāṃśuprabham āśugāminaṃ; vicitranānāmaṇiratnabhūṣitam / navoditaṃ sūryam iva pratāpinaṃ; vicitratārkṣyadhvajinaṃ patākinam // 12.46.34 sugrīvasainyapramukhair varāśvair; manojavaiḥ kāñcanabhūṣitāṅgaiḥ / suyuktam āvedayad acyutāya; kṛtāñjalir dāruko rājasiṃha // 12.46.35 śaratalpe śayānas tu bharatānāṃ pitāmahaḥ / katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat // 12.47.1 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ / bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ // 12.47.2 nivṛttamātre tv ayana uttare vai divākare / samāveśayad ātmānam ātmany eva samāhitaḥ // 12.47.3 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiś citaḥ / śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ // 12.47.4 vyāsena vedaśravasā nāradena surarṣiṇā / devasthānena vātsyena tathāśmakasumantunā // 12.47.5 etaiś cānyair munigaṇair mahābhāgair mahātmabhiḥ / śraddhādamapuraskārair vṛtaś candra iva grahaiḥ // 12.47.6 bhīṣmas tu puruṣavyāghraḥ karmaṇā manasā girā / śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ // 12.47.7 svareṇa puṣṭanādena tuṣṭāva madhusūdanam / yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim // 12.47.8 kṛtāñjaliḥ śucir bhūtvā vāgvidāṃ pravaraḥ prabhum / bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat // 12.47.9 ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām / tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ // 12.47.10 śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam / yuktvā sarvātmanātmānaṃ taṃ prapadye prajāpatim // 12.47.11 yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca / guṇabhūtāni bhūteśe sūtre maṇigaṇā iva // 12.47.12 yasmin nitye tate tantau dṛḍhe srag iva tiṣṭhati / sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi // 12.47.13 hariṃ sahasraśirasaṃ sahasracaraṇekṣaṇam / prāhur nārāyaṇaṃ devaṃ yaṃ viśvasya parāyaṇam // 12.47.14 aṇīyasām aṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām / garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api // 12.47.15 yaṃ vākeṣv anuvākeṣu niṣatsūpaniṣatsu ca / gṛṇanti satyakarmāṇaṃ satyaṃ satyeṣu sāmasu // 12.47.16 caturbhiś caturātmānaṃ sattvasthaṃ sātvatāṃ patim / yaṃ divyair devam arcanti guhyaiḥ paramanāmabhiḥ // 12.47.17 yaṃ devaṃ devakī devī vasudevād ajījanat / bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ // 12.47.18 yam ananyo vyapetāśīr ātmānaṃ vītakalmaṣam / iṣṭvānantyāya govindaṃ paśyaty ātmany avasthitam // 12.47.19 purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu / kṣaye saṃkarṣaṇaḥ proktas tam upāsyam upāsmahe // 12.47.20 ativāyvindrakarmāṇam atisūryāgnitejasam / atibuddhīndriyātmānaṃ taṃ prapadye prajāpatim // 12.47.21 yaṃ vai viśvasya kartāraṃ jagatas tasthuṣāṃ patim / vadanti jagato 'dhyakṣam akṣaraṃ paramaṃ padam // 12.47.22 hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam / ekaṃ dvādaśadhā jajñe tasmai sūryātmane namaḥ // 12.47.23 śukle devān pitṝn kṛṣṇe tarpayaty amṛtena yaḥ / yaś ca rājā dvijātīnāṃ tasmai somātmane namaḥ // 12.47.24 mahatas tamasaḥ pāre puruṣaṃ jvalanadyutim / yaṃ jñātvā mṛtyum atyeti tasmai jñeyātmane namaḥ // 12.47.25 yaṃ bṛhantaṃ bṛhaty ukthe yam agnau yaṃ mahādhvare / yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ // 12.47.26 ṛgyajuḥsāmadhāmānaṃ daśārdhahavirākṛtim / yaṃ saptatantuṃ tanvanti tasmai yajñātmane namaḥ // 12.47.27 yaḥ suparṇo yajur nāma chandogātras trivṛcchirāḥ / rathaṃtarabṛhatyakṣas tasmai stotrātmane namaḥ // 12.47.28 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ / hiraṇyavarṇaḥ śakunis tasmai haṃsātmane namaḥ // 12.47.29 padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam / yam āhur akṣaraṃ nityaṃ tasmai vāgātmane namaḥ // 12.47.30 yaś cinoti satāṃ setum ṛtenāmṛtayoninā / dharmārthavyavahārāṅgais tasmai satyātmane namaḥ // 12.47.31 yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ / pṛthagdharmaiḥ samarcanti tasmai dharmātmane namaḥ // 12.47.32 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ / kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ // 12.47.33 yaṃ dṛgātmānam ātmasthaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ / prāhuḥ saptadaśaṃ sāṃkhyās tasmai sāṃkhyātmane namaḥ // 12.47.34 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ / jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ // 12.47.35 apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ / śāntāḥ saṃnyāsino yānti tasmai mokṣātmane namaḥ // 12.47.36 yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ / saṃbhakṣayati bhūtāni tasmai ghorātmane namaḥ // 12.47.37 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat / bālaḥ svapiti yaś caikas tasmai māyātmane namaḥ // 12.47.38 sahasraśirase tasmai puruṣāyāmitātmane / catuḥsamudraparyāyayoganidrātmane namaḥ // 12.47.39 ajasya nābhāv adhyekaṃ yasmin viśvaṃ pratiṣṭhitam / puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ // 12.47.40 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu / kukṣau samudrāś catvāras tasmai toyātmane namaḥ // 12.47.41 yugeṣv āvartate yo 'ṃśair dinartvanayahāyanaiḥ / sargapralayayoḥ kartā tasmai kālātmane namaḥ // 12.47.42 brahma vaktraṃ bhujau kṣatraṃ kṛtsnam ūrūdaraṃ viśaḥ / pādau yasyāśritāḥ śūdrās tasmai varṇātmane namaḥ // 12.47.43 yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiś caraṇau kṣitiḥ / sūryaś cakṣur diśaḥ śrotre tasmai lokātmane namaḥ // 12.47.44 viṣaye vartamānānāṃ yaṃ taṃ vaiśeṣikair guṇaiḥ / prāhur viṣayagoptāraṃ tasmai goptrātmane namaḥ // 12.47.45 annapānendhanamayo rasaprāṇavivardhanaḥ / yo dhārayati bhūtāni tasmai prāṇātmane namaḥ // 12.47.46 paraḥ kālāt paro yajñāt paraḥ sadasatoś ca yaḥ / anādir ādir viśvasya tasmai viśvātmane namaḥ // 12.47.47 yo mohayati bhūtāni sneharāgānubandhanaiḥ / sargasya rakṣaṇārthāya tasmai mohātmane namaḥ // 12.47.48 ātmajñānam idaṃ jñānaṃ jñātvā pañcasv avasthitam / yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ // 12.47.49 aprameyaśarīrāya sarvato 'nantacakṣuṣe / apāraparimeyāya tasmai cintyātmane namaḥ // 12.47.50 jaṭine daṇḍine nityaṃ lambodaraśarīriṇe / kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ // 12.47.51 śūline tridaśeśāya tryambakāya mahātmane / bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ // 12.47.52 pañcabhūtātmabhūtāya bhūtādinidhanātmane / akrodhadrohamohāya tasmai śāntātmane namaḥ // 12.47.53 yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataś ca yaḥ / yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ // 12.47.54 viśvakarman namas te 'stu viśvātman viśvasaṃbhava / apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ // 12.47.55 namas te triṣu lokeṣu namas te paratastriṣu / namas te dikṣu sarvāsu tvaṃ hi sarvaparāyaṇam // 12.47.56 namas te bhagavan viṣṇo lokānāṃ prabhavāpyaya / tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ // 12.47.57 tena paśyāmi te divyān bhāvān hi triṣu vartmasu / tac ca paśyāmi tattvena yat te rūpaṃ sanātanam // 12.47.58 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā / vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ // 12.47.59 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam / ye namasyanti govindaṃ na teṣāṃ vidyate bhayam // 12.47.60 yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ haviḥ / yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā // 12.47.61 tvāṃ prapannāya bhaktāya gatim iṣṭāṃ jigīṣave / yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama // 12.47.62 iti vidyātapoyonir ayonir viṣṇur īḍitaḥ / vāgyajñenārcito devaḥ prīyatāṃ me janārdanaḥ // 12.47.63 etāvad uktvā vacanaṃ bhīṣmas tadgatamānasaḥ / nama ity eva kṛṣṇāya praṇāmam akarot tadā // 12.47.64 abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ / traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ // 12.47.65 tasminn uparate śabde tatas te brahmavādinaḥ / bhīṣmaṃ vāgbhir bāṣpakaṇṭhās tam ānarcur mahāmatim // 12.47.66 te stuvantaś ca viprāgryāḥ keśavaṃ puruṣottamam / bhīṣmaṃ ca śanakaiḥ sarve praśaśaṃsuḥ punaḥ punaḥ // 12.47.67 viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ / sahasotthāya saṃhṛṣṭo yānam evānvapadyata // 12.47.68 keśavaḥ sātyakiś caiva rathenaikena jagmatuḥ / apareṇa mahātmānau yudhiṣṭhiradhanaṃjayau // 12.47.69 bhīmaseno yamau cobhau ratham ekaṃ samāsthitau / kṛpo yuyutsuḥ sūtaś ca saṃjayaś cāparaṃ ratham // 12.47.70 te rathair nagarākāraiḥ prayātāḥ puruṣarṣabhāḥ / nemighoṣeṇa mahatā kampayanto vasuṃdharām // 12.47.71 tato giraḥ puruṣavaras tavānvitā; dvijeritāḥ pathi sumanāḥ sa śuśruve / kṛtāñjaliṃ praṇatam athāparaṃ janaṃ; sa keśihā muditamanābhyanandata // 12.47.72 tataḥ sa ca hṛṣīkeśaḥ sa ca rājā yudhiṣṭhiraḥ / kṛpādayaś ca te sarve catvāraḥ pāṇḍavāś ca ha // 12.48.1 rathais te nagarākāraiḥ patākādhvajaśobhitaiḥ / yayur āśu kurukṣetraṃ vājibhiḥ śīghragāmibhiḥ // 12.48.2 te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam / dehanyāsaḥ kṛto yatra kṣatriyais tair mahātmabhiḥ // 12.48.3 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam / naraśīrṣakapālaiś ca śaṅkhair iva samācitam // 12.48.4 citāsahasrair nicitaṃ varmaśastrasamākulam / āpānabhūmiṃ kālasya tadā bhuktojjhitām iva // 12.48.5 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam / paśyantas te kurukṣetraṃ yayur āśu mahārathāḥ // 12.48.6 gacchann eva mahābāhuḥ sarvayādavanandanaḥ / yudhiṣṭhirāya provāca jāmadagnyasya vikramam // 12.48.7 amī rāmahradāḥ pañca dṛśyante pārtha dūrataḥ / yeṣu saṃtarpayām āsa pūrvān kṣatriyaśoṇitaiḥ // 12.48.8 triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / ihedānīṃ tato rāmaḥ karmaṇo virarāma ha // 12.48.9 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā / rāmeṇeti yad āttha tvam atra me saṃśayo mahān // 12.48.10 kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava / kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama // 12.48.11 mahātmanā bhagavatā rāmeṇa yadupuṃgava / katham utsāditaṃ kṣatraṃ kathaṃ vṛddhiṃ punar gatam // 12.48.12 mahābhāratayuddhe hi koṭiśaḥ kṣatriyā hatāḥ / tathābhūc ca mahī kīrṇā kṣatriyair vadatāṃ vara // 12.48.13 evaṃ me chindhi vārṣṇeya saṃśayaṃ tārkṣyaketana / āgamo hi paraḥ kṛṣṇa tvatto no vāsavānuja // 12.48.14 tato vrajann eva gadāgrajaḥ prabhuḥ; śaśaṃsa tasmai nikhilena tattvataḥ / yudhiṣṭhirāyāpratimaujase tadā; yathābhavat kṣatriyasaṃkulā mahī // 12.48.15 śṛṇu kaunteya rāmasya mayā yāvat pariśrutam / maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca // 12.49.1 yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ / udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ // 12.49.2 jahnor ajahnus tanayo ballavas tasya cātmajaḥ / kuśiko nāma dharmajñas tasya putro mahīpatiḥ // 12.49.3 ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi / putraṃ labheyam ajitaṃ trilokeśvaram ity uta // 12.49.4 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ / samarthaḥ putrajanane svayam evaitya bhārata // 12.49.5 putratvam agamad rājaṃs tasya lokeśvareśvaraḥ / gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ // 12.49.6 tasya kanyābhavad rājan nāmnā satyavatī prabho / tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ // 12.49.7 tataḥ prītas tu kaunteya bhārgavaḥ kurunandana / putrārthe śrapayām āsa caruṃ gādhes tathaiva ca // 12.49.8 āhūya cāha tāṃ bhāryām ṛcīko bhārgavas tadā / upayojyaś carur ayaṃ tvayā mātrāpy ayaṃ tava // 12.49.9 tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ / ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ // 12.49.10 tavāpi putraṃ kalyāṇi dhṛtimantaṃ taponvitam / śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati // 12.49.11 ity evam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ / tapasy abhirato dhīmāñ jagāmāraṇyam eva ha // 12.49.12 etasminn eva kāle tu tīrthayātrāparo nṛpaḥ / gādhiḥ sadāraḥ saṃprāpta ṛcīkasyāśramaṃ prati // 12.49.13 carudvayaṃ gṛhītvā tu rājan satyavatī tadā / bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat // 12.49.14 mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau / tasyāś carum athājñātam ātmasaṃsthaṃ cakāra ha // 12.49.15 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā / dhārayām āsa dīptena vapuṣā ghoradarśanam // 12.49.16 tām ṛcīkas tadā dṛṣṭvā dhyānayogena vai tataḥ / abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm // 12.49.17 mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā / janiṣyate hi te putraḥ krūrakarmā mahābalaḥ // 12.49.18 janiṣyate hi te bhrātā brahmabhūtas tapodhanaḥ / viśvaṃ hi brahma tapasā mayā tatra samarpitam // 12.49.19 saivam uktā mahābhāgā bhartrā satyavatī tadā / papāta śirasā tasmai vepantī cābravīd idam // 12.49.20 nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ / brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune // 12.49.21 naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi / ugrakarmā bhavet putraś carur mātā ca kāraṇam // 12.49.22 icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama / śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara // 12.49.23 noktapūrvaṃ mayā bhadre svaireṣv apy anṛtaṃ vacaḥ / kim utāgniṃ samādhāya mantravac carusādhane // 12.49.24 kāmam evaṃ bhavet pautro mameha tava caiva ha / śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara // 12.49.25 putre nāsti viśeṣo me pautre vā varavarṇini / yathā tvayoktaṃ tu vacas tathā bhadre bhaviṣyati // 12.49.26 tataḥ satyavatī putraṃ janayām āsa bhārgavam / tapasy abhirataṃ śāntaṃ jamadagniṃ śamātmakam // 12.49.27 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ / prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam // 12.49.28 ārcīko janayām āsa jamadagniḥ sudāruṇam / sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam // 12.49.29 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam // 12.49.29.2 etasminn eva kāle tu kṛtavīryātmajo balī / arjuno nāma tejasvī kṣatriyo haihayānvayaḥ // 12.49.30 dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām / svabāhvastrabalenājau dharmeṇa parameṇa ca // 12.49.31 tṛṣitena sa kauravya bhikṣitaś citrabhānunā / sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye // 12.49.32 grāmān purāṇi ghoṣāṃś ca pattanāni ca vīryavān / jajvāla tasya bāṇais tu citrabhānur didhakṣayā // 12.49.33 sa tasya puruṣendrasya prabhāvena mahātapāḥ / dadāha kārtavīryasya śailān atha vanāni ca // 12.49.34 sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat / dadāha pavaneneddhaś citrabhānuḥ sahaihayaḥ // 12.49.35 āpavas taṃ tato roṣāc chaśāpārjunam acyuta / dagdhe ''śrame mahārāja kārtavīryeṇa vīryavān // 12.49.36 tvayā na varjitaṃ mohād yasmād vanam idaṃ mama / dagdhaṃ tasmād raṇe rāmo bāhūṃs te chetsyate 'rjuna // 12.49.37 arjunas tu mahārāja balī nityaṃ śamātmakaḥ / brahmaṇyaś ca śaraṇyaś ca dātā śūraś ca bhārata // 12.49.38 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe / nimittam avaliptā vai nṛśaṃsāś caiva nityadā // 12.49.39 jamadagnidhenvās te vatsam āninyur bharatarṣabha / ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ // 12.49.40 tato 'rjunasya bāhūṃs tu chittvā vai pauruṣānvitaḥ / taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam // 12.49.41 pratyānayata rājendra teṣām antaḥpurāt prabhuḥ // 12.49.41.2 arjunasya sutās te tu saṃbhūyābuddhayas tadā / gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ // 12.49.42 apātayanta bhallāgraiḥ śiraḥ kāyān narādhipa / samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ // 12.49.43 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān / niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata // 12.49.44 tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān / vikramya nijaghānāśu putrān pautrāṃś ca sarvaśaḥ // 12.49.45 sa haihayasahasrāṇi hatvā paramamanyumān / cakāra bhārgavo rājan mahīṃ śoṇitakardamām // 12.49.46 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm / kṛpayā parayāviṣṭo vanam eva jagāma ha // 12.49.47 tato varṣasahasreṣu samatīteṣu keṣu cit / kṣobhaṃ saṃprāptavāṃs tīvraṃ prakṛtyā kopanaḥ prabhuḥ // 12.49.48 viśvāmitrasya pautras tu raibhyaputro mahātapāḥ / parāvasur mahārāja kṣiptvāha janasaṃsadi // 12.49.49 ye te yayātipatane yajñe santaḥ samāgatāḥ / pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te // 12.49.50 mithyāpratijño rāma tvaṃ katthase janasaṃsadi / bhayāt kṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ // 12.49.51 sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām / parāvasos tadā śrutvā śastraṃ jagrāha bhārgavaḥ // 12.49.52 tato ye kṣatriyā rājañ śataśas tena jīvitāḥ / te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan // 12.49.53 sa punas tāñ jaghānāśu bālān api narādhipa / garbhasthais tu mahī vyāptā punar evābhavat tadā // 12.49.54 jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha / arakṣaṃś ca sutān kāṃś cit tadā kṣatriyayoṣitaḥ // 12.49.55 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ / dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ // 12.49.56 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ / srukpragrahavatā rājañ śrīmān vākyam athābravīt // 12.49.57 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune / na te madviṣaye rāma vastavyam iha karhi cit // 12.49.58 tataḥ śūrpārakaṃ deśaṃ sāgaras tasya nirmame / saṃtrāsāj jāmadagnyasya so 'parāntaṃ mahītalam // 12.49.59 kaśyapas tu mahārāja pratigṛhya mahīm imām / kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam // 12.49.60 tataḥ śūdrāś ca vaiśyāś ca yathāsvairapracāriṇaḥ / avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha // 12.49.61 arājake jīvaloke durbalā balavattaraiḥ / bādhyante na ca vitteṣu prabhutvam iha kasya cit // 12.49.62 tataḥ kālena pṛthivī praviveśa rasātalam / arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ // 12.49.63 ūruṇā dhārayām āsa kaśyapaḥ pṛthivīṃ tataḥ / nimajjantīṃ tadā rājaṃs tenorvīti mahī smṛtā // 12.49.64 rakṣiṇaś ca samuddiśya prāyācat pṛthivī tadā / prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ // 12.49.65 santi brahman mayā guptā nṛṣu kṣatriyapuṃgavāḥ / haihayānāṃ kule jātās te saṃrakṣantu māṃ mune // 12.49.66 asti pauravadāyādo viḍūrathasutaḥ prabho / ṛkṣaiḥ saṃvardhito vipra ṛkṣavaty eva parvate // 12.49.67 tathānukampamānena yajvanāthāmitaujasā / parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ // 12.49.68 sarvakarmāṇi kurute tasyarṣeḥ śūdravad dhi saḥ / sarvakarmety abhikhyātaḥ sa māṃ rakṣatu pārthivaḥ // 12.49.69 śibeḥ putro mahātejā gopatir nāma nāmataḥ / vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune // 12.49.70 pratardanasya putras tu vatso nāma mahāyaśāḥ / vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ // 12.49.71 dadhivāhanapautras tu putro divirathasya ha / aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ // 12.49.72 bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ / golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ // 12.49.73 maruttasyānvavāye tu kṣatriyās turvasos trayaḥ / marutpatisamā vīrye samudreṇābhirakṣitāḥ // 12.49.74 ete kṣatriyadāyādās tatra tatra pariśrutāḥ / samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā // 12.49.75 eteṣāṃ pitaraś caiva tathaiva ca pitāmahāḥ / madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā // 12.49.76 teṣām apacitiś caiva mayā kāryā na saṃśayaḥ / na hy ahaṃ kāmaye nityam avikrāntena rakṣaṇam // 12.49.77 tataḥ pṛthivyā nirdiṣṭāṃs tān samānīya kaśyapaḥ / abhyaṣiñcan mahīpālān kṣatriyān vīryasaṃmatān // 12.49.78 teṣāṃ putrāś ca pautrāś ca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ / evam etat purā vṛttaṃ yan māṃ pṛcchasi pāṇḍava // 12.49.79 evaṃ bruvann eva yadupravīro; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham / rathena tenāśu yayau yathārko; viśan prabhābhir bhagavāṃs trilokam // 12.49.80 tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ / vismayaṃ paramaṃ gatvā pratyuvāca janārdanam // 12.50.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ / vikramo yena vasudhā krodhān niḥkṣatriyā kṛtā // 12.50.2 gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ / guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ // 12.50.3 aho dhanyo hi loko 'yaṃ sabhāgyāś ca narā bhuvi / yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta // 12.50.4 tathā yāntau tadā tāta tāv acyutayudhiṣṭhirau / jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ // 12.50.5 tatas te dadṛśur bhīṣmaṃ śaraprastaraśāyinam / svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam // 12.50.6 upāsyamānaṃ munibhir devair iva śatakratum / deśe paramadharmiṣṭhe nadīmoghavatīm anu // 12.50.7 dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ / catvāraḥ pāṇḍavāś caiva te ca śāradvatādayaḥ // 12.50.8 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ / ekīkṛtyendriyagrāmam upatasthur mahāmunīn // 12.50.9 abhivādya ca govindaḥ sātyakis te ca kauravāḥ / vyāsādīṃs tān ṛṣīn paścād gāṅgeyam upatasthire // 12.50.10 tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ / parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ // 12.50.11 tato niśamya gāṅgeyaṃ śāmyamānam ivānalam / kiṃ cid dīnamanā bhīṣmam iti hovāca keśavaḥ // 12.50.12 kaccij jñānāni te rājan prasannāni yathā purā / kaccid avyākulā caiva buddhis te vadatāṃ vara // 12.50.13 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate / mānasād api duḥkhād dhi śārīraṃ balavattaram // 12.50.14 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho / śaṃtanor dharmaśīlasya na tv etac chamakāraṇam // 12.50.15 susūkṣmo 'pīha dehe vai śalyo janayate rujam / kiṃ punaḥ śarasaṃghātaiś citasya tava bhārata // 12.50.16 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau / bhavān hy upadiśec chreyo devānām api bhārata // 12.50.17 yad dhi bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha / sarvaṃ taj jñānavṛddhasya tava pāṇāv ivāhitam // 12.50.18 saṃsāraś caiva bhūtānāṃ dharmasya ca phalodayaḥ / viditas te mahāprājña tvaṃ hi brahmamayo nidhiḥ // 12.50.19 tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam / strīsahasraiḥ parivṛtaṃ paśyāmīhordhvaretasam // 12.50.20 ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva / satyasaṃdhān mahāvīryāc chūrād dharmaikatatparāt // 12.50.21 mṛtyum āvārya tarasā śaraprastaraśāyinaḥ / nisargaprabhavaṃ kiṃ cin na ca tātānuśuśruma // 12.50.22 satye tapasi dāne ca yajñādhikaraṇe tathā / dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe // 12.50.23 anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam / mahārathaṃ tvatsadṛśaṃ na kaṃ cid anuśuśruma // 12.50.24 tvaṃ hi devān sagandharvān sasurāsurarākṣasān / śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ // 12.50.25 tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ / nityaṃ vipraiḥ samākhyāto navamo 'navamo guṇaiḥ // 12.50.26 ahaṃ hi tvābhijānāmi yas tvaṃ puruṣasattama / tridaśeṣv api vikhyātaḥ svaśaktyā sumahābalaḥ // 12.50.27 manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ / bhavato yo guṇais tulyaḥ pṛthivyāṃ puruṣaḥ kva cit // 12.50.28 tvaṃ hi sarvair guṇai rājan devān apy atiricyase / tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃś carācarān // 12.50.29 tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai / jyeṣṭhasya pāṇḍuputrasya śokaṃ bhīṣma vyapānuda // 12.50.30 ye hi dharmāḥ samākhyātāś cāturvarṇyasya bhārata / cāturāśramyasaṃsṛṣṭās te sarve viditās tava // 12.50.31 cāturvedye ca ye proktāś cāturhotre ca bhārata / sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ // 12.50.32 cāturvarṇyena yaś caiko dharmo na sma virudhyate / sevyamānaḥ sa caivādyo gāṅgeya viditas tava // 12.50.33 itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava / dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam // 12.50.34 ye ca ke cana loke 'sminn arthāḥ saṃśayakārakāḥ / teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha // 12.50.35 sa pāṇḍaveyasya manaḥsamutthitaṃ; narendra śokaṃ vyapakarṣa medhayā / bhavadvidhā hy uttamabuddhivistarā; vimuhyamānasya janasya śāntaye // 12.50.36 śrutvā tu vacanaṃ bhīṣmo vāsudevasya dhīmataḥ / kiṃ cid unnāmya vadanaṃ prāñjalir vākyam abravīt // 12.51.1 namas te bhagavan viṣṇo lokānāṃ nidhanodbhava / tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ // 12.51.2 viśvakarman namas te 'stu viśvātman viśvasaṃbhava / apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ // 12.51.3 namas te triṣu lokeṣu namas te paratas triṣu / yogeśvara namas te 'stu tvaṃ hi sarvaparāyaṇam // 12.51.4 matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama / tena paśyāmi te divyān bhāvān hi triṣu vartmasu // 12.51.5 tac ca paśyāmi tattvena yat te rūpaṃ sanātanam / sapta mārgā niruddhās te vāyor amitatejasaḥ // 12.51.6 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā / diśo bhujau raviś cakṣur vīrye śakraḥ pratiṣṭhitaḥ // 12.51.7 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam / vapur hy anumimīmas te meghasyeva savidyutaḥ // 12.51.8 tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave / yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama // 12.51.9 yataḥ khalu parā bhaktir mayi te puruṣarṣabha / tato vapur mayā divyaṃ tava rājan pradarśitam // 12.51.10 na hy abhaktāya rājendra bhaktāyānṛjave na ca / darśayāmy aham ātmānaṃ na cādāntāya bhārata // 12.51.11 bhavāṃs tu mama bhaktaś ca nityaṃ cārjavam āsthitaḥ / dame tapasi satye ca dāne ca nirataḥ śuciḥ // 12.51.12 arhas tvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva / tava hy upasthitā lokā yebhyo nāvartate punaḥ // 12.51.13 pañcāśataṃ ṣaṭ ca kurupravīra; śeṣaṃ dinānāṃ tava jīvitasya / tataḥ śubhaiḥ karmaphalodayais tvaṃ; sameṣyase bhīṣma vimucya deham // 12.51.14 ete hi devā vasavo vimānāny; āsthāya sarve jvalitāgnikalpāḥ / antarhitās tvāṃ pratipālayanti; kāṣṭhāṃ prapadyantam udak pataṃgam // 12.51.15 vyāvṛttamātre bhagavaty udīcīṃ; sūrye diśaṃ kālavaśāt prapanne / gantāsi lokān puruṣapravīra; nāvartate yān upalabhya vidvān // 12.51.16 amuṃ ca lokaṃ tvayi bhīṣma yāte; jñānāni naṅkṣyanty akhilena vīra / ataḥ sma sarve tvayi saṃnikarṣaṃ; samāgatā dharmavivecanāya // 12.51.17 tajjñātiśokopahataśrutāya; satyābhisaṃdhāya yudhiṣṭhirāya / prabrūhi dharmārthasamādhiyuktam; arthyaṃ vaco 'syāpanudāsya śokam // 12.51.18 tataḥ kṛṣṇasya tad vākyaṃ dharmārthasahitaṃ hitam / śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ // 12.52.1 lokanātha mahābāho śiva nārāyaṇācyuta / tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ // 12.52.2 kiṃ cāham abhidhāsyāmi vākpate tava saṃnidhau / yadā vācogataṃ sarvaṃ tava vāci samāhitam // 12.52.3 yad dhi kiṃ cit kṛtaṃ loke kartavyaṃ kriyate ca yat / tvattas tan niḥsṛtaṃ deva lokā buddhimayā hi te // 12.52.4 kathayed devalokaṃ yo devarājasamīpataḥ / dharmakāmārthaśāstrāṇāṃ so 'rthān brūyāt tavāgrataḥ // 12.52.5 śarābhighātād vyathitaṃ mano me madhusūdana / gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati // 12.52.6 na ca me pratibhā kā cid asti kiṃ cit prabhāṣitum / pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ // 12.52.7 balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca / marmāṇi paritapyante bhrāntaṃ cetas tathaiva ca // 12.52.8 daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe / sādhu me tvaṃ prasīdasva dāśārhakulanandana // 12.52.9 tat kṣamasva mahābāho na brūyāṃ kiṃ cid acyuta / tvatsaṃnidhau ca sīdeta vācaspatir api bruvan // 12.52.10 na diśaḥ saṃprajānāmi nākāśaṃ na ca medinīm / kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana // 12.52.11 svayam eva prabho tasmād dharmarājasya yad dhitam / tad bravīhy āśu sarveṣām āgamānāṃ tvam āgamaḥ // 12.52.12 kathaṃ tvayi sthite loke śāśvate lokakartari / prabrūyān madvidhaḥ kaś cid gurau śiṣya iva sthite // 12.52.13 upapannam idaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare / mahāvīrye mahāsattve sthite sarvārthadarśini // 12.52.14 yac ca mām āttha gāṅgeya bāṇaghātarujaṃ prati / gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho // 12.52.15 na te glānir na te mūrchā na dāho na ca te rujā / prabhaviṣyanti gāṅgeya kṣutpipāse na cāpy uta // 12.52.16 jñānāni ca samagrāṇi pratibhāsyanti te 'nagha / na ca te kva cid āsaktir buddheḥ prādurbhaviṣyati // 12.52.17 sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati / rajas tamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ // 12.52.18 yad yac ca dharmasaṃyuktam arthayuktam athāpi vā / cintayiṣyasi tatrāgryā buddhis tava bhaviṣyati // 12.52.19 imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham / cakṣur divyaṃ samāśritya drakṣyasy amitavikrama // 12.52.20 caturvidhaṃ prajājālaṃ saṃyukto jñānacakṣuṣā / bhīṣma drakṣyasi tattvena jale mīna ivāmale // 12.52.21 tatas te vyāsasahitāḥ sarva eva maharṣayaḥ / ṛgyajuḥsāmasaṃyuktair vacobhiḥ kṛṣṇam arcayan // 12.52.22 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt / papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ // 12.52.23 vāditrāṇi ca divyāni jaguś cāpsarasāṃ gaṇāḥ / na cāhitam aniṣṭaṃ vā kiṃ cit tatra vyadṛśyata // 12.52.24 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ / śāntāyāṃ diśi śāntāś ca prāvadan mṛgapakṣiṇaḥ // 12.52.25 tato muhūrtād bhagavān sahasrāṃśur divākaraḥ / dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata // 12.52.26 tato maharṣayaḥ sarve samutthāya janārdanam / bhīṣmam āmantrayāṃ cakrū rājānaṃ ca yudhiṣṭhiram // 12.52.27 tataḥ praṇāmam akarot keśavaḥ pāṇḍavas tathā / sātyakiḥ saṃjayaś caiva sa ca śāradvataḥ kṛpaḥ // 12.52.28 tatas te dharmaniratāḥ samyak tair abhipūjitāḥ / śvaḥ sameṣyāma ity uktvā yatheṣṭaṃ tvaritā yayuḥ // 12.52.29 tathaivāmantrya gāṅgeyaṃ keśavas te ca pāṇḍavāḥ / pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān // 12.52.30 tato rathaiḥ kāñcanadantakūbarair; mahīdharābhaiḥ samadaiś ca dantibhiḥ / hayaiḥ suparṇair iva cāśugāmibhiḥ; padātibhiś cāttaśarāsanādibhiḥ // 12.52.31 yayau rathānāṃ purato hi sā camūs; tathaiva paścād atimātrasāriṇī / puraś ca paścāc ca yathā mahānadī; purarkṣavantaṃ girim etya narmadā // 12.52.32 tataḥ purastād bhagavān niśākaraḥ; samutthitas tām abhiharṣayaṃś camūm / divākarāpītarasās tathauṣadhīḥ; punaḥ svakenaiva guṇena yojayan // 12.52.33 tataḥ puraṃ surapurasaṃnibhadyuti; praviśya te yaduvṛṣapāṇḍavās tadā / yathocitān bhavanavarān samāviśañ; śramānvitā mṛgapatayo guhā iva // 12.52.34 tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ / yāmamātrāvaśeṣāyāṃ yāminyāṃ pratyabudhyata // 12.53.1 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ / avalokya tataḥ paścād dadhyau brahma sanātanam // 12.53.2 tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ / astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim // 12.53.3 paṭhanti pāṇisvanikās tathā gāyanti gāyanāḥ / śaṅkhānakamṛdaṅgāṃś ca pravādyanta sahasraśaḥ // 12.53.4 vīṇāpaṇavaveṇūnāṃ svanaś cātimanoramaḥ / prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ // 12.53.5 tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ / uccerur madhurā vāco gītavāditrasaṃhitāḥ // 12.53.6 tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ / japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān // 12.53.7 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā / gavāṃ sahasreṇaikaikaṃ vācayām āsa mādhavaḥ // 12.53.8 maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca / ādarśe vimale kṛṣṇas tataḥ sātyakim abravīt // 12.53.9 gaccha śaineya jānīhi gatvā rājaniveśanam / api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yuthiṣṭhiraḥ // 12.53.10 tataḥ kṛṣṇasya vacanāt sātyakis tvarito yayau / upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha // 12.53.11 yukto rathavaro rājan vāsudevasya dhīmataḥ / samīpam āpageyasya prayāsyati janārdanaḥ // 12.53.12 bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute / yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati // 12.53.13 yujyatāṃ me rathavaraḥ phalgunāpratimadyute / na sainikaiś ca yātavyaṃ yāsyāmo vayam eva hi // 12.53.14 na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ / ataḥ puraḥsarāś cāpi nivartantu dhanaṃjaya // 12.53.15 adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati / tato necchāmi kaunteya pṛthagjanasamāgamam // 12.53.16 tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ / yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha // 12.53.17 tato yudhiṣṭhiro rājā yamau bhīmārjunāv api / bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam // 12.53.18 āgacchatsv atha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu / śaineyasahito dhīmān ratham evānvapadyata // 12.53.19 rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm / meghaghoṣai rathavaraiḥ prayayus te mahārathāḥ // 12.53.20 meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca / dārukaś codayām āsa vāsudevasya vājinaḥ // 12.53.21 te hayā vāsudevasya dārukeṇa pracoditāḥ / gāṃ khurāgrais tathā rājaṃl likhantaḥ prayayus tadā // 12.53.22 te grasanta ivākāśaṃ vegavanto mahābalāḥ / kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran // 12.53.23 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ / āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā // 12.53.24 tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ / bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca // 12.53.25 ṛṣīn abhyarcayām āsuḥ karān udyamya dakṣiṇān // 12.53.25.2 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ / abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ // 12.53.26 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā / dadarśa sa mahābāhur bhayād āgatasādhvasaḥ // 12.53.27 dharmātmani mahāsattve satyasaṃdhe jitātmani / devavrate mahābhāge śaratalpagate 'cyute // 12.54.1 śayāne vīraśayane bhīṣme śaṃtanunandane / gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite // 12.54.2 kāḥ kathāḥ samavartanta tasmin vīrasamāgame / hateṣu sarvasainyeṣu tan me śaṃsa mahāmune // 12.54.3 śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare / ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa // 12.54.4 hataśiṣṭāś ca rājāno yudhiṣṭhirapurogamāḥ / dhṛtarāṣṭraś ca kṛṣṇaś ca bhīmārjunayamās tathā // 12.54.5 te 'bhigamya mahātmāno bharatānāṃ pitāmaham / anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā // 12.54.6 muhūrtam iva ca dhyātvā nārado devadarśanaḥ / uvāca pāṇḍavān sarvān hataśiṣṭāṃś ca pārthivān // 12.54.7 prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām / astam eti hi gāṅgeyo bhānumān iva bhārata // 12.54.8 ayaṃ prāṇān utsisṛkṣus taṃ sarve 'bhyetya pṛcchata / kṛtsnān hi vividhān dharmāṃś cāturvarṇyasya vetty ayam // 12.54.9 eṣa vṛddhaḥ purā lokān saṃprāpnoti tanutyajām / taṃ śīghram anuyuñjadhvaṃ saṃśayān manasi sthitān // 12.54.10 evam uktā nāradena bhīṣmam īyur narādhipāḥ / praṣṭuṃ cāśaknuvantas te vīkṣāṃ cakruḥ parasparam // 12.54.11 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ / nānyas tvad devakīputra śaktaḥ praṣṭuṃ pitāmaham // 12.54.12 pravyāhāraya durdharṣa tvam agre madhusūdana / tvaṃ hi nas tāta sarveṣāṃ sarvadharmavid uttamaḥ // 12.54.13 evam uktaḥ pāṇḍavena bhagavān keśavas tadā / abhigamya durādharṣaṃ pravyāhārayad acyutaḥ // 12.54.14 kaccit sukhena rajanī vyuṣṭā te rājasattama / vispaṣṭalakṣaṇā buddhiḥ kaccic copasthitā tava // 12.54.15 kaccij jñānāni sarvāṇi pratibhānti ca te 'nagha / na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ // 12.54.16 dāho mohaḥ śramaś caiva klamo glānis tathā rujā / tava prasādād govinda sadyo vyapagatānagha // 12.54.17 yac ca bhūtaṃ bhaviṣyac ca bhavac ca paramadyute / tat sarvam anupaśyāmi pāṇau phalam ivāhitam // 12.54.18 vedoktāś caiva ye dharmā vedāntanihitāś ca ye / tān sarvān saṃprapaśyāmi varadānāt tavācyuta // 12.54.19 śiṣṭaiś ca dharmo yaḥ proktaḥ sa ca me hṛdi vartate / deśajātikulānāṃ ca dharmajño 'smi janārdana // 12.54.20 caturṣv āśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ / rājadharmāṃś ca sakalān avagacchāmi keśava // 12.54.21 yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana / tava prasādād dhi śubhā mano me buddhir āviśat // 12.54.22 yuveva cāsmi saṃvṛttas tvadanudhyānabṛṃhitaḥ / vaktuṃ śreyaḥ samartho 'smi tvatprasādāj janārdana // 12.54.23 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam / kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava // 12.54.24 yaśasaḥ śreyasaś caiva mūlaṃ māṃ viddhi kaurava / mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasadātmakāḥ // 12.54.25 śītāṃśuś candra ity ukte ko loke vismayiṣyati / tathaiva yaśasā pūrṇe mayi ko vismayiṣyati // 12.54.26 ādheyaṃ tu mayā bhūyo yaśas tava mahādyute / tato me vipulā buddhis tvayi bhīṣma samāhitā // 12.54.27 yāvad dhi pṛthivīpāla pṛthivī sthāsyate dhruvā / tāvat tavākṣayā kīrtir lokān anu cariṣyati // 12.54.28 yac ca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate / vedapravādā iva te sthāsyanti vasudhātale // 12.54.29 yaś caitena pramāṇena yokṣyaty ātmānam ātmanā / sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati // 12.54.30 etasmāt kāraṇād bhīṣma matir divyā mayā hi te / dattā yaśo vipratheta kathaṃ bhūyas taveti ha // 12.54.31 yāvad dhi prathate loke puruṣasya yaśo bhuvi / tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam // 12.54.32 rājāno hataśiṣṭās tvāṃ rājann abhita āsate / dharmān anuyuyukṣantas tebhyaḥ prabrūhi bhārata // 12.54.33 bhavān hi vayasā vṛddhaḥ śrutācārasamanvitaḥ / kuśalo rājadharmāṇāṃ pūrveṣām aparāś ca ye // 12.54.34 janmaprabhṛti te kaś cid vṛjinaṃ na dadarśa ha / jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ // 12.54.35 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam / ṛṣayaś ca hi devāś ca tvayā nityam upāsitāḥ // 12.54.36 tasmād vaktavyam eveha tvayā paśyāmy aśeṣataḥ / dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ // 12.54.37 vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ / apratibruvataḥ kaṣṭo doṣo hi bhavati prabho // 12.54.38 tasmāt putraiś ca pautraiś ca dharmān pṛṣṭaḥ sanātanān / vidvāñ jijñāsamānais tvaṃ prabrūhi bharatarṣabha // 12.54.39 athābravīn mahātejā vākyaṃ kauravanandanaḥ / hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama // 12.55.1 tava prasādād govinda bhūtātmā hy asi śāśvataḥ // 12.55.1.2 yudhiṣṭhiras tu māṃ rājā dharmān samanupṛcchatu / evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha // 12.55.2 yasmin rājarṣabhe jāte dharmātmani mahātmani / ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.3 sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām / yasya nāsti samaḥ kaś cit sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.4 dhṛtir damo brahmacaryaṃ kṣamā dharmaś ca nityadā / yasminn ojaś ca tejaś ca sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.5 satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ / yasminn etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.6 yo na kāmān na saṃrambhān na bhayān nārthakāraṇāt / kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.7 saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃś ca yaḥ / saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.8 satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ / yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.9 ijyādhyayananityaś ca dharme ca nirataḥ sadā / śāntaḥ śrutarahasyaś ca sa māṃ pṛcchatu pāṇḍavaḥ // 12.55.10 lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ / abhiśāpabhayād bhīto bhavantaṃ nopasarpati // 12.55.11 lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate / abhiśāpabhayād bhīto bhavantaṃ nopasarpati // 12.55.12 pūjyān mānyāṃś ca bhaktāṃś ca gurūn saṃbandhibāndhavān / arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati // 12.55.13 brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ / kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam // 12.55.14 pitṝn pitāmahān putrān gurūn saṃbandhibāndhavān / mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ // 12.55.15 samayatyāgino lubdhān gurūn api ca keśava / nihanti samare pāpān kṣatriyo yaḥ sa dharmavit // 12.55.16 āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā / dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt // 12.55.17 evam uktas tu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ / vinītavad upāgamya tasthau saṃdarśane 'grataḥ // 12.55.18 athāsya pādau jagrāha bhīṣmaś cābhinananda tam / mūrdhni cainam upāghrāya niṣīdety abravīt tadā // 12.55.19 tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām / pṛccha māṃ tāta visrabdhaṃ mā bhais tvaṃ kurusattama // 12.55.20 praṇipatya hṛṣīkeśam abhivādya pitāmaham / anumānya gurūn sarvān paryapṛcchad yudhiṣṭhiraḥ // 12.56.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ / mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva // 12.56.2 rājadharmān viśeṣeṇa kathayasva pitāmaha / sarvasya jīvalokasya rājadharmāḥ parāyaṇam // 12.56.3 trivargo 'tra samāsakto rājadharmeṣu kaurava / mokṣadharmaś ca vispaṣṭaḥ sakalo 'tra samāhitaḥ // 12.56.4 yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā / narendradharmo lokasya tathā pragrahaṇaṃ smṛtam // 12.56.5 atra vai saṃpramūḍhe tu dharme rājarṣisevite / lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet // 12.56.6 udayan hi yathā sūryo nāśayaty āsuraṃ tamaḥ / rājadharmās tathālokyām ākṣipanty aśubhāṃ gatim // 12.56.7 tad agre rājadharmāṇām arthatattvaṃ pitāmaha / prabrūhi bharataśreṣṭha tvaṃ hi buddhimatāṃ varaḥ // 12.56.8 āgamaś ca paras tvattaḥ sarveṣāṃ naḥ paraṃtapa / bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate // 12.56.9 namo dharmāya mahate namaḥ kṛṣṇāya vedhase / brāhmaṇebhyo namaskṛtya dharmān vakṣyāmi śāśvatān // 12.56.10 śṛṇu kārtsnyena mattas tvaṃ rājadharmān yudhiṣṭhira / nirucyamānān niyato yac cānyad abhivāñchasi // 12.56.11 ādāv eva kuruśreṣṭha rājñā rañjanakāmyayā / devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi // 12.56.12 daivatāny arcayitvā hi brāhmaṇāṃś ca kurūdvaha / ānṛṇyaṃ yāti dharmasya lokena ca sa mānyate // 12.56.13 utthāne ca sadā putra prayatethā yudhiṣṭhira / na hy utthānam ṛte daivaṃ rājñām arthaprasiddhaye // 12.56.14 sādhāraṇaṃ dvayaṃ hy etad daivam utthānam eva ca / pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate // 12.56.15 vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ / ghaṭate vinayas tāta rājñām eṣa nayaḥ paraḥ // 12.56.16 na hi satyād ṛte kiṃ cid rājñāṃ vai siddhikāraṇam / satye hi rājā nirataḥ pretya ceha ca nandati // 12.56.17 ṛṣīṇām api rājendra satyam eva paraṃ dhanam / tathā rājñaḥ paraṃ satyān nānyad viśvāsakāraṇam // 12.56.18 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ / sudarśaḥ sthūlalakṣyaś ca na bhraśyeta sadā śriyaḥ // 12.56.19 ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana / punar nayavicāreṇa trayīsaṃvaraṇena ca // 12.56.20 mṛdur hi rājā satataṃ laṅghyo bhavati sarvaśaḥ / tīkṣṇāc codvijate lokas tasmād ubhayam ācara // 12.56.21 adaṇḍyāś caiva te nityaṃ viprāḥ syur dadatāṃ vara / bhūtam etat paraṃ loke brāhmaṇā nāma bhārata // 12.56.22 manunā cāpi rājendra gītau ślokau mahātmanā / dharmeṣu sveṣu kauravya hṛdi tau kartum arhasi // 12.56.23 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // 12.56.24 ayo hanti yadāśmānam agniś cāpo 'bhipadyate / brahma ca kṣatriyo dveṣṭi tadā sīdanti te trayaḥ // 12.56.25 etaj jñātvā mahārāja namasyā eva te dvijāḥ / bhaumaṃ brahma dvijaśreṣṭhā dhārayanti śamānvitāḥ // 12.56.26 evaṃ caiva naravyāghra lokatantravighātakāḥ / nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ // 12.56.27 ślokau cośanasā gītau purā tāta maharṣiṇā / tau nibodha mahāprājña tvam ekāgramanā nṛpa // 12.56.28 udyamya śastram āyāntam api vedāntagaṃ raṇe / nigṛhṇīyāt svadharmeṇa dharmāpekṣī nareśvaraḥ // 12.56.29 vinaśyamānaṃ dharmaṃ hi yo rakṣati sa dharmavit / na tena bhrūṇahā sa syān manyus taṃ manum ṛcchati // 12.56.30 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ / svaparāddhān api hi tān viṣayānte samutsṛjet // 12.56.31 abhiśastam api hy eṣāṃ kṛpāyīta viśāṃ pate / brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca // 12.56.32 rājadviṣṭe ca viprasya viṣayānte visarjanam / vidhīyate na śārīraṃ bhayam eṣāṃ kadā cana // 12.56.33 dayitāś ca narās te syur nityaṃ puruṣasattama / na kośaḥ paramo hy anyo rājñāṃ puruṣasaṃcayāt // 12.56.34 durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ / sarveṣu teṣu manyante naradurgaṃ sudustaram // 12.56.35 tasmān nityaṃ dayā kāryā cāturvarṇye vipaścitā / dharmātmā satyavāk caiva rājā rañjayati prajāḥ // 12.56.36 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama / adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ // 12.56.37 bārhaspatye ca śāstre vai ślokā viniyatāḥ purā / asminn arthe mahārāja tan me nigadataḥ śṛṇu // 12.56.38 kṣamamāṇaṃ nṛpaṃ nityaṃ nīcaḥ paribhavej janaḥ / hastiyantā gajasyeva śira evārurukṣati // 12.56.39 tasmān naiva mṛdur nityaṃ tīkṣṇo vāpi bhaven nṛpaḥ / vasante 'rka iva śrīmān na śīto na ca gharmadaḥ // 12.56.40 pratyakṣeṇānumānena tathaupamyopadeśataḥ / parīkṣyās te mahārāja sve pare caiva sarvadā // 12.56.41 vyasanāni ca sarvāṇi tyajethā bhūridakṣiṇa / na caiva na prayuñjīta saṅgaṃ tu parivarjayet // 12.56.42 nityaṃ hi vyasanī loke paribhūto bhavaty uta / udvejayati lokaṃ cāpy atidveṣī mahīpatiḥ // 12.56.43 bhavitavyaṃ sadā rājñā garbhiṇīsahadharmiṇā / kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate // 12.56.44 yathā hi garbhiṇī hitvā svaṃ priyaṃ manaso 'nugam / garbhasya hitam ādhatte tathā rājñāpy asaṃśayam // 12.56.45 vartitavyaṃ kuruśreṣṭha nityaṃ dharmānuvartinā / svaṃ priyaṃ samabhityajya yad yal lokahitaṃ bhavet // 12.56.46 na saṃtyājyaṃ ca te dhairyaṃ kadā cid api pāṇḍava / dhīrasya spaṣṭadaṇḍasya na hy ājñā pratihanyate // 12.56.47 parihāsaś ca bhṛtyais te na nityaṃ vadatāṃ vara / kartavyo rājaśārdūla doṣam atra hi me śṛṇu // 12.56.48 avamanyanti bhartāraṃ saṃharṣād upajīvinaḥ / sve sthāne na ca tiṣṭhanti laṅghayanti hi tad vacaḥ // 12.56.49 preṣyamāṇā vikalpante guhyaṃ cāpy anuyuñjate / ayācyaṃ caiva yācante 'bhojyāny āhārayanti ca // 12.56.50 krudhyanti paridīpyanti bhūmim adhyāsate 'sya ca / utkocair vañcanābhiś ca kāryāṇy anuvihanti ca // 12.56.51 jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ / strīr akṣibhiś ca sajjante tulyaveṣā bhavanti ca // 12.56.52 vātaṃ ca ṣṭhīvanaṃ caiva kurvate cāsya saṃnidhau / nirlajjā naraśārdūla vyāharanti ca tadvacaḥ // 12.56.53 hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam / adhirohanty anādṛtya harṣule pārthive mṛdau // 12.56.54 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam / ity evaṃ suhṛdo nāma bruvanti pariṣadgatāḥ // 12.56.55 kruddhe cāsmin hasanty eva na ca hṛṣyanti pūjitāḥ / saṃgharṣaśīlāś ca sadā bhavanty anyonyakāraṇāt // 12.56.56 visraṃsayanti mantraṃ ca vivṛṇvanti ca duṣkṛtam / līlayā caiva kurvanti sāvajñās tasya śāsanam // 12.56.57 alaṃkaraṇabhojyaṃ ca tathā snānānulepanam // 12.56.57.2 helamānā naravyāghra svasthās tasyopaśṛṇvate / nindanti svān adhīkārān saṃtyajanti ca bhārata // 12.56.58 na vṛttyā parituṣyanti rājadeyaṃ haranti ca / krīḍituṃ tena cecchanti sasūtreṇeva pakṣiṇā // 12.56.59 asmatpraṇeyo rājeti loke caiva vadanty uta // 12.56.59.2 ete caivāpare caiva doṣāḥ prādurbhavanty uta / nṛpatau mārdavopete harṣule ca yudhiṣṭhira // 12.56.60 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira / praśāmyate ca rājā hi nārīvodyamavarjitaḥ // 12.57.1 bhagavān uśanā cāha ślokam atra viśāṃ pate / tam ihaikamanā rājan gadatas tvaṃ nibodha me // 12.57.2 dvāv etau grasate bhūmiḥ sarpo bilaśayān iva / rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam // 12.57.3 tad etan naraśārdūla hṛdi tvaṃ kartum arhasi / saṃdheyān api saṃdhatsva virodhyāṃś ca virodhaya // 12.57.4 saptāṅge yaś ca te rājye vaiparītyaṃ samācaret / gurur vā yadi vā mitraṃ pratihantavya eva saḥ // 12.57.5 maruttena hi rājñāyaṃ gītaḥ ślokaḥ purātanaḥ / rājyādhikāre rājendra bṛhaspatimataḥ purā // 12.57.6 guror apy avaliptasya kāryākāryam ajānataḥ / utpathapratipannasya parityāgo vidhīyate // 12.57.7 bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā / asamañjāḥ suto jyeṣṭhas tyaktaḥ paurahitaiṣiṇā // 12.57.8 asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakān nṛpa / nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ // 12.57.9 ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ / mithyā viprān upacaran saṃtyakto dayitaḥ sutaḥ // 12.57.10 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ / satyasya rakṣaṇaṃ caiva vyavahārasya cārjavam // 12.57.11 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet / vikrāntaḥ satyavāk kṣānto nṛpo na calate pathaḥ // 12.57.12 guptamantro jitakrodho śāstrārthagataniścayaḥ / dharme cārthe ca kāme ca mokṣe ca satataṃ rataḥ // 12.57.13 trayyā saṃvṛtarandhraś ca rājā bhavitum arhati / vṛjinasya narendrāṇāṃ nānyat saṃvaraṇāt param // 12.57.14 cāturvarṇyasya dharmāś ca rakṣitavyā mahīkṣitā / dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ // 12.57.15 na viśvasec ca nṛpatir na cātyarthaṃ na viśvaset / ṣāḍguṇyaguṇadoṣāṃś ca nityaṃ buddhyāvalokayet // 12.57.16 dviṭchidradarśī nṛpatir nityam eva praśasyate / trivargaviditārthaś ca yuktacāropadhiś ca yaḥ // 12.57.17 kośasyopārjanaratir yamavaiśravaṇopamaḥ / vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ // 12.57.18 abhṛtānāṃ bhaved bhartā bhṛtānāṃ cānvavekṣakaḥ / nṛpatiḥ sumukhaś ca syāt smitapūrvābhibhāṣitā // 12.57.19 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ / satāṃ vṛtte sthitamatiḥ santo hy ācāradarśinaḥ // 12.57.20 na cādadīta vittāni satāṃ hastāt kadā cana / asadbhyas tu samādadyāt sadbhyaḥ saṃpratipādayet // 12.57.21 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ / kāle dātā ca bhoktā ca śuddhācāras tathaiva ca // 12.57.22 śūrān bhaktān asaṃhāryān kule jātān arogiṇaḥ / śiṣṭāñ śiṣṭābhisaṃbandhān mānino nāvamāninaḥ // 12.57.23 vidyāvido lokavidaḥ paralokānvavekṣakān / dharmeṣu niratān sādhūn acalān acalān iva // 12.57.24 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ / tais tulyaś ca bhaved bhogaiś chatramātrājñayādhikaḥ // 12.57.25 pratyakṣā ca parokṣā ca vṛttiś cāsya bhavet sadā / evaṃ kṛtvā narendro hi na khedam iha vindati // 12.57.26 sarvātiśaṅkī nṛpatir yaś ca sarvaharo bhavet / sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate // 12.57.27 śucis tu pṛthivīpālo lokacittagrahe rataḥ / na pataty aribhir grastaḥ patitaś cāvatiṣṭhate // 12.57.28 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ / rājā bhavati bhūtānāṃ viśvāsyo himavān iva // 12.57.29 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ / sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā // 12.57.30 kṣiprakārī jitakrodhaḥ suprasādo mahāmanāḥ / arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ // 12.57.31 ārabdhāny eva kāryāṇi na paryavasitāni ca / yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ // 12.57.32 putrā iva pitur gehe viṣaye yasya mānavāḥ / nirbhayā vicariṣyanti sa rājā rājasattamaḥ // 12.57.33 agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ / nayāpanayavettāraḥ sa rājā rājasattamaḥ // 12.57.34 svakarmaniratā yasya janā viṣayavāsinaḥ / asaṃghātaratā dāntāḥ pālyamānā yathāvidhi // 12.57.35 vaśyā neyā vinītāś ca na ca saṃgharṣaśīlinaḥ / viṣaye dānarucayo narā yasya sa pārthivaḥ // 12.57.36 na yasya kūṭakapaṭaṃ na māyā na ca matsaraḥ / viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ // 12.57.37 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ / satāṃ dharmānugas tyāgī sa rājā rājyam arhati // 12.57.38 yasya cāraś ca mantraś ca nityaṃ caiva kṛtākṛte / na jñāyate hi ripubhiḥ sa rājā rājyam arhati // 12.57.39 ślokaś cāyaṃ purā gīto bhārgaveṇa mahātmanā / ākhyāte rāmacarite nṛpatiṃ prati bhārata // 12.57.40 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / rājany asati lokasya kuto bhāryā kuto dhanam // 12.57.41 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ / ṛte rakṣāṃ suvispaṣṭāṃ rakṣā lokasya dhāraṇam // 12.57.42 prācetasena manunā ślokau cemāv udāhṛtau / rājadharmeṣu rājendra tāv ihaikamanāḥ śṛṇu // 12.57.43 ṣaḍ etān puruṣo jahyād bhinnāṃ nāvam ivārṇave / apravaktāram ācāryam anadhīyānam ṛtvijam // 12.57.44 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriyavādinīm / grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam // 12.57.45 etat te rājadharmāṇāṃ navanītaṃ yudhiṣṭhira / bṛhaspatir hi bhagavān nānyaṃ dharmaṃ praśaṃsati // 12.58.1 viśālākṣaś ca bhagavān kāvyaś caiva mahātapāḥ / sahasrākṣo mahendraś ca tathā prācetaso manuḥ // 12.58.2 bharadvājaś ca bhagavāṃs tathā gauraśirā muniḥ / rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ // 12.58.3 rakṣām eva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara / rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu // 12.58.4 cāraś ca praṇidhiś caiva kāle dānam amatsaraḥ / yuktyādānaṃ na cādānam ayogena yudhiṣṭhira // 12.58.5 satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam / anārjavair ārjavaiś ca śatrupakṣasya bhedanam // 12.58.6 sādhūnām aparityāgaḥ kulīnānāṃ ca dhāraṇam / nicayaś ca niceyānāṃ sevā buddhimatām api // 12.58.7 balānāṃ harṣaṇaṃ nityaṃ prajānām anvavekṣaṇam / kāryeṣv akhedaḥ kośasya tathaiva ca vivardhanam // 12.58.8 puraguptir aviśvāsaḥ paurasaṃghātabhedanam / ketanānāṃ ca jīrṇānām avekṣā caiva sīdatām // 12.58.9 dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ / arimadhyasthamitrāṇāṃ yathāvac cānvavekṣaṇam // 12.58.10 upajāpaś ca bhṛtyānām ātmanaḥ paradarśanāt / aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā // 12.58.11 nītidharmānusaraṇaṃ nityam utthānam eva ca / ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam // 12.58.12 utthānaṃ hi narendrāṇāṃ bṛhaspatir abhāṣata / rājadharmasya yan mūlaṃ ślokāṃś cātra nibodha me // 12.58.13 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ / utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca // 12.58.14 utthānadhīraḥ puruṣo vāgdhīrān adhitiṣṭhati / utthānadhīraṃ vāgdhīrā ramayanta upāsate // 12.58.15 utthānahīno rājā hi buddhimān api nityaśaḥ / dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ // 12.58.16 na ca śatrur avajñeyo durbalo 'pi balīyasā / alpo 'pi hi dahaty agnir viṣam alpaṃ hinasti ca // 12.58.17 ekāśvenāpi saṃbhūtaḥ śatrur durgasamāśritaḥ / taṃ taṃ tāpayate deśam api rājñaḥ samṛddhinaḥ // 12.58.18 rājño rahasyaṃ yad vākyaṃ jayārthaṃ lokasaṃgrahaḥ / hṛdi yac cāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet // 12.58.19 yac cāsya kāryaṃ vṛjinam ārjavenaiva dhāryate / dambhanārthāya lokasya dharmiṣṭhām ācaret kriyām // 12.58.20 rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ / na śakyaṃ mṛdunā voḍhum āghātasthānam uttamam // 12.58.21 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate / tasmān miśreṇa satataṃ vartitavyaṃ yudhiṣṭhira // 12.58.22 yady apy asya vipattiḥ syād rakṣamāṇasya vai prajāḥ / so 'py asya vipulo dharma evaṃvṛttā hi bhūmipāḥ // 12.58.23 eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ / bhūyas te yatra saṃdehas tad brūhi vadatāṃ vara // 12.58.24 tato vyāsaś ca bhagavān devasthāno 'śmanā saha / vāsudevaḥ kṛpaś caiva sātyakiḥ saṃjayas tathā // 12.58.25 sādhu sādhv iti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ / astuvaṃs te naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam // 12.58.26 tato dīnamanā bhīṣmam uvāca kurusattamaḥ / netrābhyām aśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan // 12.58.27 śva idānīṃ svasaṃdehaṃ prakṣyāmi tvaṃ pitāmaha / upaiti savitāpy astaṃ rasam āpīya pārthivam // 12.58.28 tato dvijātīn abhivādya keśavaḥ; kṛpaś ca te caiva yudhiṣṭhirādayaḥ / pradakṣiṇīkṛtya mahānadīsutaṃ; tato rathān āruruhur mudā yutāḥ // 12.58.29 dṛṣadvatīṃ cāpy avagāhya suvratāḥ; kṛtodakāryāḥ kṛtajapyamaṅgalāḥ / upāsya saṃdhyāṃ vidhivat paraṃtapās; tataḥ puraṃ te viviśur gajāhvayam // 12.58.30 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ / yayus te nagarākārai rathaiḥ pāṇḍavayādavāḥ // 12.59.1 prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham / sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam // 12.59.2 vyāsādīn abhivādyarṣīn sarvais taiś cābhinanditāḥ / niṣedur abhito bhīṣmaṃ parivārya samantataḥ // 12.59.3 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ / abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca // 12.59.4 ya eṣa rājārājeti śabdaś carati bhārata / katham eṣa samutpannas tan me brūhi pitāmaha // 12.59.5 tulyapāṇiśirogrīvas tulyabuddhīndriyātmakaḥ / tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ // 12.59.6 tulyaśukrāsthimajjaś ca tulyamāṃsāsṛg eva ca / niḥśvāsocchvāsatulyaś ca tulyaprāṇaśarīravān // 12.59.7 samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām / viśiṣṭabuddhīñ śūrāṃś ca katham eko 'dhitiṣṭhati // 12.59.8 katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām / rakṣaty api ca loko 'sya prasādam abhivāñchati // 12.59.9 ekasya ca prasādena kṛtsno lokaḥ prasīdati / vyākulenākulaḥ sarvo bhavatīti viniścayaḥ // 12.59.10 etad icchāmy ahaṃ sarvaṃ tattvena bharatarṣabha / śrotuṃ tan me yathātattvaṃ prabrūhi vadatāṃ vara // 12.59.11 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate / yad ekasmiñ jagat sarvaṃ devavad yāti saṃnatim // 12.59.12 niyatas tvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ / yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat // 12.59.13 naiva rājyaṃ na rājāsīn na daṇḍo na ca dāṇḍikaḥ / dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam // 12.59.14 pālayānās tathānyonyaṃ narā dharmeṇa bhārata / khedaṃ paramam ājagmus tatas tān moha āviśat // 12.59.15 te mohavaśam āpannā mānavā manujarṣabha / pratipattivimohāc ca dharmas teṣām anīnaśat // 12.59.16 naṣṭāyāṃ pratipattau tu mohavaśyā narās tadā / lobhasya vaśam āpannāḥ sarve bhāratasattama // 12.59.17 aprāptasyābhimarśaṃ tu kurvanto manujās tataḥ / kāmo nāmāparas tatra samapadyata vai prabho // 12.59.18 tāṃs tu kāmavaśaṃ prāptān rāgo nāma samaspṛśat / raktāś ca nābhyajānanta kāryākāryaṃ yudhiṣṭhira // 12.59.19 agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca / bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan // 12.59.20 viplute naraloke 'smiṃs tato brahma nanāśa ha / nāśāc ca brahmaṇo rājan dharmo nāśam athāgamat // 12.59.21 naṣṭe brahmaṇi dharme ca devās trāsam athāgaman / te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ // 12.59.22 prapadya bhagavantaṃ te devā lokapitāmaham / ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ // 12.59.23 bhagavan naralokasthaṃ naṣṭaṃ brahma sanātanam / lobhamohādibhir bhāvais tato no bhayam āviśat // 12.59.24 brahmaṇaś ca praṇāśena dharmo 'py anaśad īśvara / tataḥ sma samatāṃ yātā martyais tribhuvaneśvara // 12.59.25 adho hi varṣam asmākaṃ martyās tūrdhvapravarṣiṇaḥ / kriyāvyuparamāt teṣāṃ tato 'gacchāma saṃśayam // 12.59.26 atra niḥśreyasaṃ yan nas tad dhyāyasva pitāmaha / tvatprabhāvasamuttho 'sau prabhāvo no vinaśyati // 12.59.27 tān uvāca surān sarvān svayaṃbhūr bhagavāṃs tataḥ / śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ // 12.59.28 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam / yatra dharmas tathaivārthaḥ kāmaś caivānuvarṇitaḥ // 12.59.29 trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā / caturtho mokṣa ity eva pṛthagarthaḥ pṛthaggaṇaḥ // 12.59.30 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajas tamaḥ / sthānaṃ vṛddhiḥ kṣayaś caiva trivargaś caiva daṇḍajaḥ // 12.59.31 ātmā deśaś ca kālaś cāpy upāyāḥ kṛtyam eva ca / sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ // 12.59.32 trayī cānvīkṣikī caiva vārtā ca bharatarṣabha / daṇḍanītiś ca vipulā vidyās tatra nidarśitāḥ // 12.59.33 amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam / cāraś ca vividhopāyaḥ praṇidhiś ca pṛthagvidhaḥ // 12.59.34 sāma copapradānaṃ ca bhedo daṇḍaś ca pāṇḍava / upekṣā pañcamī cātra kārtsnyena samudāhṛtā // 12.59.35 mantraś ca varṇitaḥ kṛtsnas tathā bhedārtha eva ca / vibhraṃśaś caiva mantrasya siddhyasiddhyoś ca yat phalam // 12.59.36 saṃdhiś ca vividhābhikhyo hīno madhyas tathottamaḥ / bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ // 12.59.37 yātrākālāś ca catvāras trivargasya ca vistaraḥ / vijayo dharmayuktaś ca tathārthavijayaś ca ha // 12.59.38 āsuraś caiva vijayas tathā kārtsnyena varṇitaḥ / lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam // 12.59.39 prakāśaś cāprakāśaś ca daṇḍo 'tha pariśabditaḥ / prakāśo 'ṣṭavidhas tatra guhyas tu bahuvistaraḥ // 12.59.40 rathā nāgā hayāś caiva pādātāś caiva pāṇḍava / viṣṭir nāvaś carāś caiva deśikāḥ pathi cāṣṭakam // 12.59.41 aṅgāny etāni kauravya prakāśāni balasya tu / jaṅgamājaṅgamāś coktāś cūrṇayogā viṣādayaḥ // 12.59.42 sparśe cābhyavahārye cāpy upāṃśur vividhaḥ smṛtaḥ / arir mitram udāsīna ity ete 'py anuvarṇitāḥ // 12.59.43 kṛtsnā mārgaguṇāś caiva tathā bhūmiguṇāś ca ha / ātmarakṣaṇam āśvāsaḥ spaśānāṃ cānvavekṣaṇam // 12.59.44 kalpanā vividhāś cāpi nṛnāgarathavājinām / vyūhāś ca vividhābhikhyā vicitraṃ yuddhakauśalam // 12.59.45 utpātāś ca nipātāś ca suyuddhaṃ supalāyanam / śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha // 12.59.46 balavyasanamuktaṃ ca tathaiva balaharṣaṇam / pīḍanāskandakālaś ca bhayakālaś ca pāṇḍava // 12.59.47 tathā khātavidhānaṃ ca yogasaṃcāra eva ca / caurāṭavyabalaiś cograiḥ pararāṣṭrasya pīḍanam // 12.59.48 agnidair garadaiś caiva pratirūpakacārakaiḥ / śreṇimukhyopajāpena vīrudhaś chedanena ca // 12.59.49 dūṣaṇena ca nāgānām āśaṅkājananena ca / ārodhanena bhaktasya pathaś copārjanena ca // 12.59.50 saptāṅgasya ca rājyasya hrāsavṛddhisamañjasam / dūtasāmarthyayogaś ca rāṣṭrasya ca vivardhanam // 12.59.51 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam / avamardaḥ pratīghātas tathaiva ca balīyasām // 12.59.52 vyavahāraḥ susūkṣmaś ca tathā kaṇṭakaśodhanam / śamo vyāyāmayogaś ca yogo dravyasya saṃcayaḥ // 12.59.53 abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam / arthakāle pradānaṃ ca vyasaneṣv aprasaṅgitā // 12.59.54 tathā rājaguṇāś caiva senāpatiguṇāś ca ye / kāraṇasya ca kartuś ca guṇadoṣās tathaiva ca // 12.59.55 duṣṭeṅgitaṃ ca vividhaṃ vṛttiś caivānujīvinām / śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam // 12.59.56 alabdhalipsā labdhasya tathaiva ca vivardhanam / pradānaṃ ca vivṛddhasya pātrebhyo vidhivat tathā // 12.59.57 visargo 'rthasya dharmārtham arthārthaṃ kāmahetunā / caturtho vyasanāghāte tathaivātrānuvarṇitaḥ // 12.59.58 krodhajāni tathogrāṇi kāmajāni tathaiva ca / daśoktāni kuruśreṣṭha vyasanāny atra caiva ha // 12.59.59 mṛgayākṣās tathā pānaṃ striyaś ca bharatarṣabha / kāmajāny āhur ācāryāḥ proktānīha svayaṃbhuvā // 12.59.60 vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyam eva ca / ātmano nigrahas tyāgo 'thārthadūṣaṇam eva ca // 12.59.61 yantrāṇi vividhāny eva kriyās teṣāṃ ca varṇitāḥ / avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam // 12.59.62 caityadrumāṇām āmardo rodhaḥkarmāntanāśanam / apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā // 12.59.63 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara / upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ // 12.59.64 labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam / vidvadbhir ekībhāvaś ca prātarhomavidhijñatā // 12.59.65 maṅgalālambhanaṃ caiva śarīrasya pratikriyā / āhārayojanaṃ caiva nityam āstikyam eva ca // 12.59.66 ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ / utsavānāṃ samājānāṃ kriyāḥ ketanajās tathā // 12.59.67 pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca / vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam // 12.59.68 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam / anujīvisvajātibhyo guṇeṣu parirakṣaṇam // 12.59.69 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam / maṇḍalasthā ca yā cintā rājan dvādaśarājikā // 12.59.70 dvāsaptatimatiś caiva proktā yā ca svayaṃbhuvā / deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ // 12.59.71 dharmaś cārthaś ca kāmaś ca mokṣaś cātrānuvarṇitaḥ / upāyaś cārthalipsā ca vividhā bhūridakṣiṇāḥ // 12.59.72 mūlakarmakriyā cātra māyā yogaś ca varṇitaḥ / dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām // 12.59.73 yair yair upāyair lokaś ca na caled āryavartmanaḥ / tat sarvaṃ rājaśārdūla nītiśāstre 'nuvarṇitam // 12.59.74 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ / devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān // 12.59.75 upakārāya lokasya trivargasthāpanāya ca / navanītaṃ sarasvatyā buddhir eṣā prabhāvitā // 12.59.76 daṇḍena sahitā hy eṣā lokarakṣaṇakārikā / nigrahānugraharatā lokān anu cariṣyati // 12.59.77 daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpy uta / daṇḍanītir iti proktā trīṃl lokān anuvartate // 12.59.78 ṣāḍguṇyaguṇasāraiṣā sthāsyaty agre mahātmasu / mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā // 12.59.79 nayacāraś ca vipulo yena sarvam idaṃ tatam / āgamaś ca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ // 12.59.80 tīrthavaṃśaś ca vaṃśaś ca nakṣatrāṇāṃ yudhiṣṭhira / sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca // 12.59.81 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam / itihāsopavedāś ca nyāyaḥ kṛtsnaś ca varṇitaḥ // 12.59.82 tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ / vṛddhopasevā dānaṃ ca śaucam utthānam eva ca // 12.59.83 sarvabhūtānukampā ca sarvam atropavarṇitam / bhuvi vācogataṃ yac ca tac ca sarvaṃ samarpitam // 12.59.84 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam / dharmārthakāmamokṣāś ca sakalā hy atra śabditāḥ // 12.59.85 tatas tāṃ bhagavān nītiṃ pūrvaṃ jagrāha śaṃkaraḥ / bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ // 12.59.86 yugānām āyuṣo hrāsaṃ vijñāya bhagavāñ śivaḥ / saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam // 12.59.87 vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata / daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ // 12.59.88 bhagavān api tac chāstraṃ saṃcikṣepa puraṃdaraḥ / sahasraiḥ pañcabhis tāta yad uktaṃ bāhudantakam // 12.59.89 adhyāyānāṃ sahasrais tu tribhir eva bṛhaspatiḥ / saṃcikṣepeśvaro buddhyā bārhaspatyaṃ tad ucyate // 12.59.90 adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepam abravīt / tac chāstram amitaprajño yogācāryo mahātapāḥ // 12.59.91 evaṃ lokānurodhena śāstram etan maharṣibhiḥ / saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava // 12.59.92 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim / eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa // 12.59.93 tataḥ saṃcintya bhagavān devo nārāyaṇaḥ prabhuḥ / taijasaṃ vai virajasaṃ so 'sṛjan mānasaṃ sutam // 12.59.94 virajās tu mahābhāga vibhutvaṃ bhuvi naicchata / nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava // 12.59.95 kīrtimāṃs tasya putro 'bhūt so 'pi pañcātigo 'bhavat / kardamas tasya ca sutaḥ so 'py atapyan mahat tapaḥ // 12.59.96 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ / prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ // 12.59.97 anaṅgaputro 'tibalo nītimān adhigamya vai / abhipede mahīrājyam athendriyavaśo 'bhavat // 12.59.98 mṛtyos tu duhitā rājan sunīthā nāma mānasī / prakhyātā triṣu lokeṣu yā sā venam ajījanat // 12.59.99 taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam / mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ // 12.59.100 mamanthur dakṣiṇaṃ corum ṛṣayas tasya mantrataḥ / tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi // 12.59.101 dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ / niṣīdety evam ūcus tam ṛṣayo brahmavādinaḥ // 12.59.102 tasmān niṣādāḥ saṃbhūtāḥ krūrāḥ śailavanāśrayāḥ / ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ // 12.59.103 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthus te maharṣayaḥ / tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ // 12.59.104 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ / vedavedāṅgavic caiva dhanurvede ca pāragaḥ // 12.59.105 taṃ daṇḍanītiḥ sakalā śritā rājan narottamam / tataḥ sa prāñjalir vainyo maharṣīṃs tān uvāca ha // 12.59.106 susūkṣmā me samutpannā buddhir dharmārthadarśinī / anayā kiṃ mayā kāryaṃ tan me tattvena śaṃsata // 12.59.107 yan māṃ bhavanto vakṣyanti kāryam arthasamanvitam / tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā // 12.59.108 tam ūcur atha devās te te caiva paramarṣayaḥ / niyato yatra dharmo vai tam aśaṅkaḥ samācara // 12.59.109 priyāpriye parityajya samaḥ sarveṣu jantuṣu / kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ // 12.59.110 yaś ca dharmāt pravicalel loke kaś cana mānavaḥ / nigrāhyas te sa bāhubhyāṃ śaśvad dharmam avekṣataḥ // 12.59.111 pratijñāṃ cādhirohasva manasā karmaṇā girā / pālayiṣyāmy ahaṃ bhaumaṃ brahma ity eva cāsakṛt // 12.59.112 yaś cātra dharmanīty ukto daṇḍanītivyapāśrayaḥ / tam aśaṅkaḥ kariṣyāmi svavaśo na kadā cana // 12.59.113 adaṇḍyā me dvijāś ceti pratijānīṣva cābhibho / lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa // 12.59.114 vainyas tatas tān uvāca devān ṛṣipurogamān / brāhmaṇā me sahāyāś ced evam astu surarṣabhāḥ // 12.59.115 evam astv iti vainyas tu tair ukto brahmavādibhiḥ / purodhāś cābhavat tasya śukro brahmamayo nidhiḥ // 12.59.116 mantriṇo vālakhilyās tu sārasvatyo gaṇo hy abhūt / maharṣir bhagavān gargas tasya sāṃvatsaro 'bhavat // 12.59.117 ātmanāṣṭama ity eva śrutir eṣā parā nṛṣu / utpannau bandinau cāsya tatpūrvau sūtamāgadhau // 12.59.118 samatāṃ vasudhāyāś ca sa samyag upapādayat / vaiṣamyaṃ hi paraṃ bhūmer āsīd iti ha naḥ śrutam // 12.59.119 sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha / ṛṣibhiś ca prajāpālye brahmaṇā cābhiṣecitaḥ // 12.59.120 taṃ sākṣāt pṛthivī bheje ratnāny ādāya pāṇḍava / sāgaraḥ saritāṃ bhartā himavāṃś cācalottamaḥ // 12.59.121 śakraś ca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira / rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ // 12.59.122 yakṣarākṣasabhartā ca bhagavān naravāhanaḥ / dharme cārthe ca kāme ca samarthaṃ pradadau dhanam // 12.59.123 hayā rathāś ca nāgāś ca koṭiśaḥ puruṣās tathā / prādurbabhūvur vainyasya cintanād eva pāṇḍava // 12.59.124 na jarā na ca durbhikṣaṃ nādhayo vyādhayas tathā // 12.59.124.2 sarīsṛpebhyaḥ stenebhyo na cānyonyāt kadā cana / bhayam utpadyate tatra tasya rājño 'bhirakṣaṇāt // 12.59.125 teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca / yakṣarākṣasanāgaiś cāpīpsitaṃ yasya yasya yat // 12.59.126 tena dharmottaraś cāyaṃ kṛto loko mahātmanā / rañjitāś ca prajāḥ sarvās tena rājeti śabdyate // 12.59.127 brāhmaṇānāṃ kṣatatrāṇāt tataḥ kṣatriya ucyate / prathitā dhanataś ceyaṃ pṛthivī sādhubhiḥ smṛtā // 12.59.128 sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ / nātivartiṣyate kaś cid rājaṃs tvām iti pārthiva // 12.59.129 tapasā bhagavān viṣṇur āviveśa ca bhūmipam / devavan naradevānāṃ namate yaj jagan nṛpa // 12.59.130 daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara / nādharṣayat tataḥ kaś cic cāranityāc ca darśanāt // 12.59.131 ātmanā karaṇaiś caiva samasyeha mahīkṣitaḥ / ko hetur yad vaśe tiṣṭhel loko daivād ṛte guṇāt // 12.59.132 viṣṇor lalāṭāt kamalaṃ sauvarṇam abhavat tadā / śrīḥ saṃbhūtā yato devī patnī dharmasya dhīmataḥ // 12.59.133 śriyaḥ sakāśād arthaś ca jāto dharmeṇa pāṇḍava / atha dharmas tathaivārthaḥ śrīś ca rājye pratiṣṭhitā // 12.59.134 sukṛtasya kṣayāc caiva svarlokād etya medinīm / pārthivo jāyate tāta daṇḍanītivaśānugaḥ // 12.59.135 mahattvena ca saṃyukto vaiṣṇavena naro bhuvi / buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati // 12.59.136 sthāpanām atha devānāṃ na kaś cid ativartate / tiṣṭhaty ekasya ca vaśe taṃ ced anuvidhīyate // 12.59.137 śubhaṃ hi karma rājendra śubhatvāyopakalpate / tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati // 12.59.138 yo hy asya mukham adrākṣīt somya so 'sya vaśānugaḥ / subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati // 12.59.139 tato jagati rājendra satataṃ śabditaṃ budhaiḥ / devāś ca naradevāś ca tulyā iti viśāṃ pate // 12.59.140 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu / kārtsnyena bharataśreṣṭha kim anyad iha vartatām // 12.59.141 tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham / prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ // 12.60.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak / caturṇām āśramāṇāṃ ca rājadharmāś ca ke matāḥ // 12.60.2 kena svid vardhate rāṣṭraṃ rājā kena vivardhate / kena paurāś ca bhṛtyāś ca vardhante bharatarṣabha // 12.60.3 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyān mantriṇas tathā / ṛtvikpurohitācāryān kīdṛśān varjayen nṛpaḥ // 12.60.4 keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃ cid āpadi / kuto vātmā dṛḍho rakṣyas tan me brūhi pitāmaha // 12.60.5 namo dharmāya mahate namaḥ kṛṣṇāya vedhase / brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān // 12.60.6 akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā / prajanaḥ sveṣu dāreṣu śaucam adroha eva ca // 12.60.7 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ / brāhmaṇasya tu yo dharmas taṃ te vakṣyāmi kevalam // 12.60.8 damam eva mahārāja dharmam āhuḥ purātanam / svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate // 12.60.9 taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi / akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam // 12.60.10 kurvītāpatyasaṃtānam atho dadyād yajeta ca / saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate // 12.60.11 pariniṣṭhitakāryas tu svādhyāyenaiva brāhmaṇaḥ / kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // 12.60.12 kṣatriyasyāpi yo dharmas taṃ te vakṣyāmi bhārata / dadyād rājā na yāceta yajeta na tu yājayet // 12.60.13 nādhyāpayed adhīyīta prajāś ca paripālayet / nityodyukto dasyuvadhe raṇe kuryāt parākramam // 12.60.14 ye ca kratubhir ījānāḥ śrutavantaś ca bhūmipāḥ / ya evāhavajetāras ta eṣāṃ lokajittamāḥ // 12.60.15 avikṣatena dehena samarād yo nivartate / kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ // 12.60.16 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ / nāsya kṛtyatamaṃ kiṃ cid anyad dasyunibarhaṇāt // 12.60.17 dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate / tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā // 12.60.18 sveṣu dharmeṣv avasthāpya prajāḥ sarvā mahīpatiḥ / dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet // 12.60.19 pariniṣṭhitakāryaḥ syān nṛpatiḥ paripālanāt / kuryād anyan na vā kuryād aindro rājanya ucyate // 12.60.20 vaiśyasyāpīha yo dharmas taṃ te vakṣyāmi bhārata / dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ // 12.60.21 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha / vikarma tad bhaved anyat karma yad yat samācaret // 12.60.22 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt // 12.60.22.2 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn / brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // 12.60.23 tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam / ṣaṇṇām ekāṃ pibed dhenuṃ śatāc ca mithunaṃ haret // 12.60.24 laye ca saptamo bhāgas tathā śṛṅge kalā khure / sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ // 12.60.25 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti / vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana // 12.60.26 śūdrasyāpi hi yo dharmas taṃ te vakṣyāmi bhārata / prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat // 12.60.27 tasmāc chūdrasya varṇānāṃ paricaryā vidhīyate / teṣāṃ śuśrūṣaṇāc caiva mahat sukham avāpnuyāt // 12.60.28 śūdra etān paricaret trīn varṇān anasūyakaḥ / saṃcayāṃś ca na kurvīta jātu śūdraḥ kathaṃ cana // 12.60.29 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ / rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ // 12.60.30 tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam / avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate // 12.60.31 chatraṃ veṣṭanam auśīram upānad vyajanāni ca / yātayāmāni deyāni śūdrāya paricāriṇe // 12.60.32 adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ / śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat // 12.60.33 yaś ca kaś cid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet / kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ // 12.60.34 deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau // 12.60.34.2 śūdreṇa ca na hātavyo bhartā kasyāṃ cid āpadi / atirekeṇa bhartavyo bhartā dravyaparikṣaye // 12.60.35 na hi svam asti śūdrasya bhartṛhāryadhano hy asau // 12.60.35.2 uktas trayāṇāṃ varṇānāṃ yajñas trayyaiva bhārata / svāhākāranamaskārau mantraḥ śūdre vidhīyate // 12.60.36 tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam / pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām // 12.60.37 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau / aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam // 12.60.38 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate / daivataṃ hi mahac chraddhā pavitraṃ yajatāṃ ca yat // 12.60.39 daivataṃ paramaṃ viprāḥ svena svena parasparam / ayajann iha satrais te tais taiḥ kāmaiḥ sanātanaiḥ // 12.60.40 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ / devānām api ye devā yad brūyus te paraṃ hi tat // 12.60.41 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā // 12.60.41.2 ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ / anṛgyajur asāmā tu prājāpatya upadravaḥ // 12.60.42 yajño manīṣayā tāta sarvavarṇeṣu bhārata / nāsya yajñahano devā īhante netare janāḥ // 12.60.43 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate // 12.60.43.2 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ; parān varṇān ayajann evam āsīt / ārocitā naḥ sumahān sa dharmaḥ; sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ // 12.60.44 tasmād varṇā ṛjavo jātidharmāḥ; saṃsṛjyante tasya vipāka eṣaḥ / ekaṃ sāma yajur ekam ṛg ekā; vipraś caiko 'niścayas teṣu dṛṣṭaḥ // 12.60.45 atra gāthā yajñagītāḥ kīrtayanti purāvidaḥ / vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām // 12.60.46 udite 'nudite vāpi śraddadhāno jitendriyaḥ / vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat // 12.60.47 yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram / bahūni yajñarūpāṇi nānākarmaphalāni ca // 12.60.48 tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ / dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati // 12.60.49 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ / yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam // 12.60.50 ṛṣayas taṃ praśaṃsanti sādhu caitad asaṃśayam / sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ // 12.60.51 na hi yajñasamaṃ kiṃ cit triṣu lokeṣu vidyate // 12.60.51.2 tasmād yaṣṭavyam ity āhuḥ puruṣeṇānasūyatā / śraddhāpavitram āśritya yathāśakti prayacchatā // 12.60.52 āśramāṇāṃ mahābāho śṛṇu satyaparākrama / caturṇām iha varṇānāṃ karmāṇi ca yudhiṣṭhira // 12.61.1 vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam / brahmacaryāśramaṃ prāhuś caturthaṃ brāhmaṇair vṛtam // 12.61.2 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca / ādhānādīni karmāṇi prāpya vedam adhītya ca // 12.61.3 sadāro vāpy adāro vā ātmavān saṃyatendriyaḥ / vānaprasthāśramaṃ gacchet kṛtakṛtyo gṛhāśramāt // 12.61.4 tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit / ūrdhvaretāḥ prajāyitvā gacchaty akṣarasātmatām // 12.61.5 etāny eva nimittāni munīnām ūrdhvaretasām / kartavyānīha vipreṇa rājann ādau vipaścitā // 12.61.6 caritabrahmacaryasya brāhmaṇasya viśāṃ pate / bhaikṣacaryāsv adhīkāraḥ praśasta iha mokṣiṇaḥ // 12.61.7 yatrāstamitaśāyī syān niragnir aniketanaḥ / yathopalabdhajīvī syān munir dānto jitendriyaḥ // 12.61.8 nirāśīḥ syāt sarvasamo nirbhogo nirvikāravān / vipraḥ kṣemāśramaṃ prāpto gacchaty akṣarasātmatām // 12.61.9 adhītya vedān kṛtasarvakṛtyaḥ; saṃtānam utpādya sukhāni bhuktvā / samāhitaḥ pracared duścaraṃ taṃ; gārhasthyadharmaṃ munidharmadṛṣṭam // 12.61.10 svadāratuṣṭa ṛtukālagāmī; niyogasevī naśaṭho najihmaḥ / mitāśano devaparaḥ kṛtajñaḥ; satyo mṛduś cānṛśaṃsaḥ kṣamāvān // 12.61.11 dānto vidheyo havyakavye 'pramatto; annasya dātā satataṃ dvijebhyaḥ / amatsarī sarvaliṅgipradātā; vaitānanityaś ca gṛhāśramī syāt // 12.61.12 athātra nārāyaṇagītam āhur; maharṣayas tāta mahānubhāvāḥ / mahārtham atyarthatapaḥprayuktaṃ; tad ucyamānaṃ hi mayā nibodha // 12.61.13 satyārjavaṃ cātithipūjanaṃ ca; dharmas tathārthaś ca ratiś ca dāre / niṣevitavyāni sukhāni loke; hy asmin pare caiva mataṃ mamaitat // 12.61.14 bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā / satāṃ tam āśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ // 12.61.15 evaṃ hi yo brāhmaṇo yajñaśīlo; gārhasthyam adhyāvasate yathāvat / gṛhasthavṛttiṃ praviśodhya samyak; svarge viṣuddhaṃ phalam āpnute saḥ // 12.61.16 tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ / ānantyāyopatiṣṭhanti sarvatokṣiśiromukhāḥ // 12.61.17 khādann eko japann ekaḥ sarpann eko yudhiṣṭhira / ekasminn eva ācārye śuśrūṣur malapaṅkavān // 12.61.18 brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī / avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā // 12.61.19 śuśrūṣāṃ satataṃ kurvan guroḥ saṃpraṇameta ca / ṣaṭkarmasv anivṛttaś ca napravṛttaś ca sarvaśaḥ // 12.61.20 na caraty adhikāreṇa sevitaṃ dviṣato na ca / eṣo ''śramapadas tāta brahmacāriṇa iṣyate // 12.61.21 śivān sukhān mahodarkān ahiṃsrāṃl lokasaṃmatān / brūhi dharmān sukhopāyān madvidhānāṃ sukhāvahān // 12.62.1 brāhmaṇasyeha catvāra āśramā vihitāḥ prabho / varṇās tān anuvartante trayo bharatasattama // 12.62.2 uktāni karmāṇi bahūni rājan; svargyāṇi rājanyaparāyaṇāni / nemāni dṛṣṭāntavidhau smṛtāni; kṣātre hi sarvaṃ vihitaṃ yathāvat // 12.62.3 kṣātrāṇi vaiśyāni ca sevamānaḥ; śaudrāṇi karmāṇi ca brāhmaṇaḥ san / asmiṃl loke nindito mandacetāḥ; pare ca loke nirayaṃ prayāti // 12.62.4 yā saṃjñā vihitā loke dāse śuni vṛke paśau / vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava // 12.62.5 ṣaṭkarmasaṃpravṛttasya āśrameṣu caturṣv api / sarvadharmopapannasya saṃbhūtasya kṛtātmanaḥ // 12.62.6 brāhmaṇasya viśuddhasya tapasy abhiratasya ca / nirāśiṣo vadānyasya lokā hy akṣarasaṃjñitāḥ // 12.62.7 yo yasmin kurute karma yādṛśaṃ yena yatra ca / tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate // 12.62.8 vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca / vettum arhasi rājendra svādhyāyagaṇitaṃ mahat // 12.62.9 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ / uttamādhamamadhyāni karmāṇi kurute 'vaśaḥ // 12.62.10 antavanti pradānāni purā śreyaskarāṇi ca / svakarmanirato loko hy akṣaraḥ sarvatomukhaḥ // 12.62.11 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca; kṛṣir vaṇijyā paśupālanaṃ ca / śuśrūṣaṇaṃ cāpi tathārthahetor; akāryam etat paramaṃ dvijasya // 12.63.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā / kṛtakṛtyasya cāraṇye vāso viprasya śasyate // 12.63.2 rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā / kauṭilyaṃ kaulaṭeyaṃ ca kusīdaṃ ca vivarjayet // 12.63.3 śūdro rājan bhavati brahmabandhur; duścāritryo yaś ca dharmād apetaḥ / vṛṣalīpatiḥ piśuno nartakaś ca; grāmapraiṣyo yaś ca bhaved vikarmā // 12.63.4 japan vedān ajapaṃś cāpi rājan; samaḥ śūdrair dāsavac cāpi bhojyaḥ / ete sarve śūdrasamā bhavanti; rājann etān varjayed devakṛtye // 12.63.5 nirmaryāde cāśane krūravṛttau; hiṃsātmake tyaktadharmasvavṛtte / havyaṃ kavyaṃ yāni cānyāni rājan; deyāny adeyāni bhavanti tasmin // 12.63.6 tasmād dharmo vihito brāhmaṇasya; damaḥ śaucaṃ cārjavaṃ cāpi rājan / tathā viprasyāśramāḥ sarva eva; purā rājan brahmaṇā vai nisṛṣṭāḥ // 12.63.7 yaḥ syād dāntaḥ somapa āryaśīlaḥ; sānukrośaḥ sarvasaho nirāśīḥ / ṛjur mṛdur anṛśaṃsaḥ kṣamāvān; sa vai vipro netaraḥ pāpakarmā // 12.63.8 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl; lokāḥ sarve saṃśritā dharmakāmāḥ / tasmād varṇāñ jātidharmeṣu saktān; matvā viṣṇur necchati pāṇḍuputra // 12.63.9 loke cedaṃ sarvalokasya na syāc; cāturvarṇyaṃ vedavādāś ca na syuḥ / sarvāś cejyāḥ sarvalokakriyāś ca; sadyaḥ sarve cāśramasthā na vai syuḥ // 12.63.10 yaś ca trayāṇāṃ varṇānām icched āśramasevanam / kartum āśramadṛṣṭāṃś ca dharmāṃs tāñ śṛṇu pāṇḍava // 12.63.11 śuśrūṣākṛtakṛtyasya kṛtasaṃtānakarmaṇaḥ / abhyanujñāpya rājānaṃ śūdrasya jagatīpate // 12.63.12 alpāntaragatasyāpi daśadharmagatasya vā / āśramā vihitāḥ sarve varjayitvā nirāśiṣam // 12.63.13 bhaikṣacaryāṃ na tu prāhus tasya tad dharmacāriṇaḥ / tathā vaiśyasya rājendra rājaputrasya caiva hi // 12.63.14 kṛtakṛtyo vayotīto rājñaḥ kṛtapariśramaḥ / vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam // 12.63.15 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha / saṃtānādīni karmāṇi kṛtvā somaṃ niṣevya ca // 12.63.16 pālayitvā prajāḥ sarvā dharmeṇa vadatāṃ vara / rājasūyāśvamedhādīn makhān anyāṃs tathaiva ca // 12.63.17 samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ / saṃgrāme vijayaṃ prāpya tathālpaṃ yadi vā bahu // 12.63.18 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava / anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha // 12.63.19 arcayitvā pitṝn samyak pitṛyajñair yathāvidhi / devān yajñair ṛṣīn vedair arcitvā caiva yatnataḥ // 12.63.20 antakāle ca saṃprāpte ya icched āśramāntaram / ānupūrvyāśramān rājan gatvā siddhim avāpnuyāt // 12.63.21 rājarṣitvena rājendra bhaikṣacaryādhvasevayā / apetagṛhadharmo 'pi carej jīvitakāmyayā // 12.63.22 na caitan naiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha / caturṇāṃ rājaśārdūla prāhur āśramavāsinām // 12.63.23 bahv āyattaṃ kṣatriyair mānavānāṃ; lokaśreṣṭhaṃ dharmam āsevamānaiḥ / sarve dharmāḥ sopadharmās trayāṇāṃ; rājño dharmād iti vedāc chṛṇomi // 12.63.24 yathā rājan hastipade padāni; saṃlīyante sarvasattvodbhavāni / evaṃ dharmān rājadharmeṣu sarvān; sarvāvasthaṃ saṃpralīnān nibodha // 12.63.25 alpāśrayān alpaphalān vadanti; dharmān anyān dharmavido manuṣyāḥ / mahāśrayaṃ bahukalyāṇarūpaṃ; kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ // 12.63.26 sarve dharmā rājadharmapradhānāḥ; sarve dharmāḥ pālyamānā bhavanti / sarvatyāgo rājadharmeṣu rājaṃs; tyāge cāhur dharmam agryaṃ purāṇam // 12.63.27 majjet trayī daṇḍanītau hatāyāṃ; sarve dharmā na bhaveyur viruddhāḥ / sarve dharmāś cāśramāṇāṃ gatāḥ syuḥ; kṣātre tyakte rājadharme purāṇe // 12.63.28 sarve tyāgā rājadharmeṣu dṛṣṭāḥ; sarvā dīkṣā rājadharmeṣu coktāḥ / sarve yogā rājadharmeṣu coktāḥ; sarve lokā rājadharmān praviṣṭāḥ // 12.63.29 yathā jīvāḥ prakṛtau vadhyamānā; dharmāśritānām upapīḍanāya / evaṃ dharmā rājadharmair viyuktāḥ; sarvāvasthaṃ nādriyante svadharmam // 12.63.30 cāturāśramyadharmāś ca jātidharmāś ca pāṇḍava / lokapālottarāś caiva kṣātre dharme vyavasthitāḥ // 12.64.1 sarvāṇy etāni dharmāṇi kṣātre bharatasattama / nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ // 12.64.2 apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām / prarūpayanti tadbhāvam āgamair eva śāśvatam // 12.64.3 apare vacanaiḥ puṇyair vādino lokaniścayam / aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ // 12.64.4 pratyakṣasukhabhūyiṣṭham ātmasākṣikam acchalam / sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam // 12.64.5 dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira / yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā // 12.64.6 rājadharmeṣv anupamā lokyā sucaritair iha // 12.64.6.2 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam / sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā // 12.64.7 jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye // 12.64.7.2 ekaikam ātmanaḥ karma tulayitvāśrame purā / rājānaḥ paryupātiṣṭhan dṛṣṭāntavacane sthitāḥ // 12.64.8 sādhyā devā vasavaś cāśvinau ca; rudrāś ca viśve marutāṃ gaṇāś ca / sṛṣṭāḥ purā ādidevena devā; kṣātre dharme vartayante ca siddhāḥ // 12.64.9 atra te vartayiṣyāmi dharmam arthaviniścayam / nirmaryāde vartamāne dānavaikāyane kṛte // 12.64.10 babhūva rājā rājendra māndhātā nāma vīryavān // 12.64.10.2 purā vasumatīpālo yajñaṃ cakre didṛkṣayā / anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati // 12.64.11 sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ / jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ // 12.64.12 darśayām āsa taṃ viṣṇū rūpam āsthāya vāsavam / sa pārthivair vṛtaḥ sadbhir arcayām āsa taṃ prabhum // 12.64.13 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ / saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute // 12.64.14 kim iṣyate dharmabhṛtāṃ variṣṭha; yad draṣṭukāmo 'si tam aprameyam / anantamāyāmitasattvavīryaṃ; nārāyaṇaṃ hy ādidevaṃ purāṇam // 12.64.15 nāsau devo viśvarūpo mayāpi; śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt / ye 'nye kāmās tava rājan hṛdisthā; dāsyāmi tāṃs tvaṃ hi martyeṣu rājā // 12.64.16 satye sthito dharmaparo jitendriyaḥ; śūro dṛḍhaṃ prītirataḥ surāṇām / buddhyā bhaktyā cottamaśraddhayā ca; tatas te 'haṃ dadmi varaṃ yatheṣṭam // 12.64.17 asaṃśayaṃ bhagavann ādidevaṃ; drakṣyāmy ahaṃ śirasāhaṃ prasādya / tyaktvā bhogān dharmakāmo hy araṇyam; icche gantuṃ satpathaṃ lokajuṣṭam // 12.64.18 kṣātrād dharmād vipulād aprameyāl; lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaś ca / dharmo yo 'sāv ādidevāt pravṛtto; lokajyeṣṭhas taṃ na jānāmi kartum // 12.64.19 asainiko 'dharmaparaś carethāḥ; parāṃ gatiṃ lapsyase cāpramattaḥ / kṣātro dharmo hy ādidevāt pravṛttaḥ; paścād anye śeṣabhūtāś ca dharmāḥ // 12.64.20 śeṣāḥ sṛṣṭā hy antavanto hy anantāḥ; suprasthānāḥ kṣatradharmāviśiṣṭāḥ / asmin dharme sarvadharmāḥ praviṣṭās; tasmād dharmaṃ śreṣṭham imaṃ vadanti // 12.64.21 karmaṇā vai purā devā ṛṣayaś cāmitaujasaḥ / trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā // 12.64.22 yadi hy asau bhagavān nāhaniṣyad; ripūn sarvān vasumān aprameyaḥ / na brāhmaṇā na ca lokādikartā; na saddharmā nādidharmā bhaveyuḥ // 12.64.23 imām urvīṃ na jayed vikrameṇa; devaśreṣṭho 'sau purā ced ameyaḥ / cāturvarṇyaṃ cāturāśramyadharmāḥ; sarve na syur brahmaṇo vai vināśāt // 12.64.24 dṛṣṭā dharmāḥ śatadhā śāśvatena; kṣātreṇa dharmeṇa punaḥ pravṛttāḥ / yuge yuge hy ādidharmāḥ pravṛttā; lokajyeṣṭhaṃ kṣatradharmaṃ vadanti // 12.64.25 ātmatyāgaḥ sarvabhūtānukampā; lokajñānaṃ mokṣaṇaṃ pālanaṃ ca / viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ; kṣātre dharme vidyate pārthivānām // 12.64.26 nirmaryādāḥ kāmamanyupravṛttā; bhītā rājño nādhigacchanti pāpam / śiṣṭāś cānye sarvadharmopapannāḥ; sādhvācārāḥ sādhu dharmaṃ caranti // 12.64.27 putravat paripālyāni liṅgadharmeṇa pārthivaiḥ / loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ // 12.64.28 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam / śaśvad akṣaraparyantam akṣaraṃ sarvatomukham // 12.64.29 evaṃvīryaḥ sarvadharmopapannaḥ; kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ / pālyo yuṣmābhir lokasiṃhair udārair; viparyaye syād abhāvaḥ prajānām // 12.65.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam; abhaikṣacaryāṃ pālanaṃ ca prajānām / vidyād rājā sarvabhūtānukampāṃ; dehatyāgaṃ cāhave dharmam agryam // 12.65.2 tyāgaṃ śreṣṭhaṃ munayo vai vadanti; sarvaśreṣṭho yaḥ śarīraṃ tyajeta / nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ; pratyakṣaṃ te bhūmipālāḥ sadaite // 12.65.3 bahuśrutyā guruśuśrūṣayā vā; parasya vā saṃhananād vadanti / nityaṃ dharmaṃ kṣatriyo brahmacārī; cared eko hy āśramaṃ dharmakāmaḥ // 12.65.4 sāmānyārthe vyavahāre pravṛtte; priyāpriye varjayann eva yatnāt / cāturvarṇyasthāpanāt pālanāc ca; tais tair yogair niyamair aurasaiś ca // 12.65.5 sarvodyogair āśramaṃ dharmam āhuḥ; kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam / svaṃ svaṃ dharmaṃ ye na caranti varṇās; tāṃs tān dharmān ayathāvad vadanti // 12.65.6 nirmaryāde nityam arthe vinaṣṭān; āhus tān vai paśubhūtān manuṣyān / yathā nītiṃ gamayaty arthalobhāc; chreyāṃs tasmād āśramaḥ kṣatradharmaḥ // 12.65.7 traividyānāṃ yā gatir brāhmaṇānāṃ; yaś caivokto 'thāśramo brāhmaṇānām / etat karma brāhmaṇasyāhur agryam; anyat kurvañ śūdravac chastravadhyaḥ // 12.65.8 cāturāśramyadharmāś ca vedadharmāś ca pārthiva / brāhmaṇenānugantavyā nānyo vidyāt kathaṃ cana // 12.65.9 anyathā vartamānasya na sā vṛttiḥ prakalpyate / karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ // 12.65.10 yo vikarmasthito vipro na sa sanmānam arhati / karmasv anupayuñjānam aviśvāsyaṃ hi taṃ viduḥ // 12.65.11 ete dharmāḥ sarvavarṇāś ca vīrair; utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ / tasmāj jyeṣṭhā rājadharmā na cānye; vīryajyeṣṭhā vīradharmā matā me // 12.65.12 yavanāḥ kirātā gāndhārāś cīnāḥ śabarabarbarāḥ / śakās tuṣārāḥ kahvāś ca pahlavāś cāndhramadrakāḥ // 12.65.13 oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāś ca sarvaśaḥ / brahmakṣatraprasūtāś ca vaiśyāḥ śūdrāś ca mānavāḥ // 12.65.14 kathaṃ dharmaṃ careyus te sarve viṣayavāsinaḥ / madvidhaiś ca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ // 12.65.15 etad icchāmy ahaṃ śrotuṃ bhagavaṃs tad bravīhi me / tvaṃ bandhubhūto hy asmākaṃ kṣatriyāṇāṃ sureśvara // 12.65.16 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ / ācāryaguruśuśrūṣā tathaivāśramavāsinām // 12.65.17 bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ / vedadharmakriyāś caiva teṣāṃ dharmo vidhīyate // 12.65.18 pitṛyajñās tathā kūpāḥ prapāś ca śayanāni ca / dānāni ca yathākālaṃ dvijeṣu dadyur eva te // 12.65.19 ahiṃsā satyam akrodho vṛttidāyānupālanam / bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca // 12.65.20 dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā / pākayajñā mahārhāś ca kartavyāḥ sarvadasyubhiḥ // 12.65.21 etāny evaṃprakārāṇi vihitāni purānagha / sarvalokasya karmāṇi kartavyānīha pārthiva // 12.65.22 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ / liṅgāntare vartamānā āśrameṣu caturṣv api // 12.65.23 vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte / saṃpramuhyanti bhūtāni rājadaurātmyato nṛpa // 12.65.24 asaṃkhyātā bhaviṣyanti bhikṣavo liṅginas tathā / āśramāṇāṃ vikalpāś ca nivṛtte 'smin kṛte yuge // 12.65.25 aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ / utpathaṃ pratipatsyante kāmamanyusamīritāḥ // 12.65.26 yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ / tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ // 12.65.27 paralokaguruṃ caiva rājānaṃ yo 'vamanyate / na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kva cit // 12.65.28 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam / devāś ca bahu manyante dharmakāmaṃ nareśvaram // 12.65.29 prajāpatir hi bhagavān yaḥ sarvam asṛjaj jagat / sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati // 12.65.30 pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim / sa me mānyaś ca pūjyaś ca tatra kṣatraṃ pratiṣṭhitam // 12.65.31 evam uktvā sa bhagavān marudgaṇavṛtaḥ prabhuḥ / jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam // 12.65.32 evaṃ pravartite dharme purā sucarite 'nagha / kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ // 12.65.33 anyāyena pravṛttāni nivṛttāni tathaiva ca / antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ // 12.65.34 ādau pravartite cakre tathaivādiparāyaṇe / vartasva puruṣavyāghra saṃvijānāmi te 'nagha // 12.65.35 śrutā me kathitāḥ pūrvaiś catvāro mānavāśramāḥ / vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha // 12.66.1 viditāḥ sarva eveha dharmās tava yudhiṣṭhira / yathā mama mahābāho viditāḥ sādhusaṃmatāḥ // 12.66.2 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira / dharmaṃ dharmabhṛtāṃ śreṣṭha tan nibodha narādhipa // 12.66.3 sarvāṇy etāni kaunteya vidyante manujarṣabha / sādhvācārapravṛttānāṃ cāturāśramyakarmaṇām // 12.66.4 akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira / samekṣiṇaś ca bhūteṣu bhaikṣāśramapadaṃ bhavet // 12.66.5 vetty ādānavisargaṃ yo nigrahānugrahau tathā / yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet // 12.66.6 jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira / samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet // 12.66.7 āhnikaṃ bhūtayajñāṃś ca pitṛyajñāṃś ca mānuṣān / kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet // 12.66.8 pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt / dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet // 12.66.9 vedādhyayananityatvaṃ kṣamāthācāryapūjanam / tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet // 12.66.10 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata / sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet // 12.66.11 vānaprastheṣu vipreṣu traividyeṣu ca bhārata / prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet // 12.66.12 sarvabhūteṣv anukrośaṃ kurvatas tasya bhārata / ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet // 12.66.13 bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira / anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet // 12.66.14 balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha / śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset // 12.66.15 carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ / yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset // 12.66.16 jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām / nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ // 12.66.17 sādhūnām arcanīyānāṃ prajāsu viditātmanām / pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet // 12.66.18 āśramasthāni sarvāṇi yas tu veśmani bhārata / ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira // 12.66.19 yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat / āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnoty anuttamam // 12.66.20 yasmin na naśyanti guṇāḥ kaunteya puruṣe sadā / āśramasthaṃ tam apy āhur naraśreṣṭhaṃ yudhiṣṭhira // 12.66.21 sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca / kurvan vasati sarveṣu hy āśrameṣu yudhiṣṭhira // 12.66.22 deśadharmāṃś ca kaunteya kuladharmāṃs tathaiva ca / pālayan puruṣavyāghra rājā sarvāśramī bhavet // 12.66.23 kāle vibhūtiṃ bhūtānām upahārāṃs tathaiva ca / arhayan puruṣavyāghra sādhūnām āśrame vaset // 12.66.24 daśadharmagataś cāpi yo dharmaṃ pratyavekṣate / sarvalokasya kaunteya rājā bhavati so ''śramī // 12.66.25 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ / pālitā yasya viṣaye pādo 'ṃśas tasya bhūpateḥ // 12.66.26 dharmārāmān dharmaparān ye na rakṣanti mānavān / pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te // 12.66.27 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira / te caivāṃśaharāḥ sarve dharme parakṛte 'nagha // 12.66.28 sarvāśramapade hy āhur gārhasthyaṃ dīptanirṇayam / pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe // 12.66.29 ātmopamas tu bhūteṣu yo vai bhavati mānavaḥ / nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham // 12.66.30 dharmotthitā sattvavīryā dharmasetuvaṭākarā / tyāgavātādhvagā śīghrā naus tvā saṃtārayiṣyati // 12.66.31 yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ / tadā bhavati sattvasthas tato brahma samaśnute // 12.66.32 suprasannas tu bhāvena yogena ca narādhipa / dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ // 12.66.33 vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām / pālane yatnam ātiṣṭha sarvalokasya cānagha // 12.66.34 vane carati yo dharmam āśrameṣu ca bhārata / rakṣayā tac chataguṇaṃ dharmaṃ prāpnoti pārthivaḥ // 12.66.35 eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ / anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam // 12.66.36 cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava / dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ // 12.66.37 cāturāśramya ukto 'tra cāturvarṇyas tathaiva ca / rāṣṭrasya yat kṛtyatamaṃ tan me brūhi pitāmaha // 12.67.1 rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam / anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca // 12.67.2 arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate / parasparaṃ ca khādanti sarvathā dhig arājakam // 12.67.3 indram enaṃ pravṛṇute yad rājānam iti śrutiḥ / yathaivendras tathā rājā saṃpūjyo bhūtim icchatā // 12.67.4 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam / nārājakeṣu rāṣṭreṣu havyam agnir vahaty api // 12.67.5 atha ced abhivarteta rājyārthī balavattaraḥ / arājakāni rāṣṭrāṇi hatarājāni vā punaḥ // 12.67.6 pratyudgamyābhipūjyaḥ syād etad atra sumantritam / na hi pāpāt pāpataram asti kiṃ cid arājakāt // 12.67.7 sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet / balavān hi prakupitaḥ kuryān niḥśeṣatām api // 12.67.8 bhūyāṃsaṃ labhate kleśaṃ yā gaur bhavati durduhā / suduhā yā tu bhavati naiva tāṃ kleśayanty uta // 12.67.9 yad ataptaṃ praṇamati na tat saṃtāpayanty uta / yac ca svayaṃ nataṃ dāru na tat saṃnāmayanty api // 12.67.10 etayopamayā dhīraḥ saṃnameta balīyase / indrāya sa praṇamate namate yo balīyase // 12.67.11 tasmād rājaiva kartavyaḥ satataṃ bhūtim icchatā / na dhanārtho na dārārthas teṣāṃ yeṣām arājakam // 12.67.12 prīyate hi haran pāpaḥ paravittam arājake / yadāsya uddharanty anye tadā rājānam icchati // 12.67.13 pāpā api tadā kṣemaṃ na labhante kadā cana / ekasya hi dvau harato dvayoś ca bahavo 'pare // 12.67.14 adāsaḥ kriyate dāso hriyante ca balāt striyaḥ / etasmāt kāraṇād devāḥ prajāpālān pracakrire // 12.67.15 rājā cen na bhavel loke pṛthivyāṃ daṇḍadhārakaḥ / śūle matsyān ivāpakṣyan durbalān balavattarāḥ // 12.67.16 arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam / parasparaṃ bhakṣayanto matsyā iva jale kṛśān // 12.67.17 tāḥ sametya tataś cakruḥ samayān iti naḥ śrutam / vākkrūro daṇḍapuruṣo yaś ca syāt pāradārikaḥ // 12.67.18 yaś ca na svam athādadyāt tyājyā nas tādṛśā iti // 12.67.18.2 viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ / tās tathā samayaṃ kṛtvā samaye nāvatasthire // 12.67.19 sahitās tās tadā jagmur asukhārtāḥ pitāmaham / anīśvarā vinaśyāmo bhagavann īśvaraṃ diśa // 12.67.20 yaṃ pūjayema saṃbhūya yaś ca naḥ paripālayet / tābhyo manuṃ vyādideśa manur nābhinananda tāḥ // 12.67.21 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram / viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā // 12.67.22 tam abruvan prajā mā bhaiḥ karmaṇaino gamiṣyati / paśūnām adhipañcāśad dhiraṇyasya tathaiva ca // 12.67.23 dhānyasya daśamaṃ bhāgaṃ dāsyāmaḥ kośavardhanam // 12.67.23.2 mukhyena śastrapatreṇa ye manuṣyāḥ pradhānataḥ / bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ // 12.67.24 sa tvaṃ jātabalo rājan duṣpradharṣaḥ pratāpavān / sukhe dhāsyasi naḥ sarvān kubera iva nairṛtān // 12.67.25 yaṃ ca dharmaṃ cariṣyanti prajā rājñā surakṣitāḥ / caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati // 12.67.26 tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ / pāhy asmān sarvato rājan devān iva śatakratuḥ // 12.67.27 vijayāyāśu niryāhi pratapan raśmimān iva / mānaṃ vidhama śatrūṇāṃ dharmo jayatu naḥ sadā // 12.67.28 sa niryayau mahātejā balena mahatā vṛtaḥ / mahābhijanasaṃpannas tejasā prajvalann iva // 12.67.29 tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ / apatatrasire sarve svadharme ca dadhur manaḥ // 12.67.30 tato mahīṃ pariyayau parjanya iva vṛṣṭimān / śamayan sarvataḥ pāpān svakarmasu ca yojayan // 12.67.31 evaṃ ye bhūtim iccheyuḥ pṛthivyāṃ mānavāḥ kva cit / kuryū rājānam evāgre prajānugrahakāraṇāt // 12.67.32 namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā / devā iva sahasrākṣaṃ prajā rājānam antike // 12.67.33 satkṛtaṃ svajaneneha paro 'pi bahu manyate / svajanena tv avajñātaṃ pare paribhavanty uta // 12.67.34 rājñaḥ paraiḥ paribhavaḥ sarveṣām asukhāvahaḥ / tasmāc chatraṃ ca patraṃ ca vāsāṃsy ābharaṇāni ca // 12.67.35 bhojanāny atha pānāni rājñe dadyur gṛhāṇi ca / āsanāni ca śayyāś ca sarvopakaraṇāni ca // 12.67.36 guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā / ābhāṣitaś ca madhuraṃ pratibhāṣeta mānavān // 12.67.37 kṛtajño dṛḍhabhaktiḥ syāt saṃvibhāgī jitendriyaḥ / īkṣitaḥ prativīkṣeta mṛdu carju ca valgu ca // 12.67.38 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha / manuṣyāṇām adhipatiṃ tan me brūhi pitāmaha // 12.68.1 atrāpy udāharantīmam itihāsaṃ purātanam / bṛhaspatiṃ vasumanā yathā papraccha bhārata // 12.68.2 rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ / maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim // 12.68.3 sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ / dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam // 12.68.4 vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ / prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate // 12.68.5 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca / kam arcanto mahāprājña sukham atyantam āpnuyuḥ // 12.68.6 iti pṛṣṭo mahārājñā kausalyenāmitaujasā / rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ // 12.68.7 rājamūlo mahārāja dharmo lokasya lakṣyate / prajā rājabhayād eva na khādanti parasparam // 12.68.8 rājā hy evākhilaṃ lokaṃ samudīrṇaṃ samutsukam / prasādayati dharmeṇa prasādya ca virājate // 12.68.9 yathā hy anudaye rājan bhūtāni śaśisūryayoḥ / andhe tamasi majjeyur apaśyantaḥ parasparam // 12.68.10 yathā hy anudake matsyā nirākrande vihaṃgamāḥ / vihareyur yathākāmam abhisṛtya punaḥ punaḥ // 12.68.11 vimathyātikrameraṃś ca viṣahyāpi parasparam / abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ // 12.68.12 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ / andhe tamasi majjeyur agopāḥ paśavo yathā // 12.68.13 hareyur balavanto hi durbalānāṃ parigrahān / hanyur vyāyacchamānāṃś ca yadi rājā na pālayet // 12.68.14 yānaṃ vastram alaṃkārān ratnāni vividhāni ca / hareyuḥ sahasā pāpā yadi rājā na pālayet // 12.68.15 mamedam iti loke 'smin na bhavet saṃparigrahaḥ / viśvalopaḥ pravarteta yadi rājā na pālayet // 12.68.16 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum / kliśnīyur api hiṃsyur vā yadi rājā na pālayet // 12.68.17 pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu / adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet // 12.68.18 vadhabandhaparikleśo nityam arthavatāṃ bhavet / mamatvaṃ ca na vindeyur yadi rājā na pālayet // 12.68.19 antaś cākāśam eva syāl loko 'yaṃ dasyusād bhavet / patec ca narakaṃ ghoraṃ yadi rājā na pālayet // 12.68.20 na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ / majjed dharmas trayī na syād yadi rājā na pālayet // 12.68.21 na yajñāḥ saṃpravarteran vidhivat svāptadakṣiṇāḥ / na vivāhāḥ samājā vā yadi rājā na pālayet // 12.68.22 na vṛṣāḥ saṃpravarteran na mathyeraṃś ca gargarāḥ / ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet // 12.68.23 trastam udvignahṛdayaṃ hāhābhūtam acetanam / kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet // 12.68.24 na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ / vidhivad dakṣiṇāvanti yadi rājā na pālayet // 12.68.25 brāhmaṇāś caturo vedān nādhīyeraṃs tapasvinaḥ / vidyāsnātās tapaḥsnātā yadi rājā na pālayet // 12.68.26 hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ / bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet // 12.68.27 na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ / kartā svecchendriyo gacched yadi rājā na pālayet // 12.68.28 anayāḥ saṃpravarteran bhaved vai varṇasaṃkaraḥ / durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet // 12.68.29 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate / manuṣyā rakṣitā rājñā samantād akutobhayāḥ // 12.68.30 nākruṣṭaṃ sahate kaś cit kuto hastasya laṅghanam / yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ // 12.68.31 striyaś cāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ / nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ // 12.68.32 dharmam eva prapadyante na hiṃsanti parasparam / anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ // 12.68.33 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ / yuktāś cādhīyate śāstraṃ yadā rakṣati bhūmipaḥ // 12.68.34 vārtāmūlo hy ayaṃ lokas trayyā vai dhāryate sadā / tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ // 12.68.35 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ / mahatā balayogena tadā lokaḥ prasīdati // 12.68.36 yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ / bhāve ca bhāvo nityaḥ syāt kas taṃ na pratipūjayet // 12.68.37 tasya yo vahate bhāraṃ sarvalokasukhāvaham / tiṣṭhet priyahite rājña ubhau lokau hi yo jayet // 12.68.38 yas tasya puruṣaḥ pāpaṃ manasāpy anucintayet / asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet // 12.68.39 na hi jātv avamantavyo manuṣya iti bhūmipaḥ / mahatī devatā hy eṣā nararūpeṇa tiṣṭhati // 12.68.40 kurute pañca rūpāṇi kālayuktāni yaḥ sadā / bhavaty agnis tathādityo mṛtyur vaiśravaṇo yamaḥ // 12.68.41 yadā hy āsīd ataḥ pāpān dahaty ugreṇa tejasā / mithyopacarito rājā tadā bhavati pāvakaḥ // 12.68.42 yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ / kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ // 12.68.43 aśucīṃś ca yadā kruddhaḥ kṣiṇoti śataśo narān / saputrapautrān sāmātyāṃs tadā bhavati so 'ntakaḥ // 12.68.44 yadā tv adhārmikān sarvāṃs tīkṣṇair daṇḍair niyacchati / dhārmikāṃś cānugṛhṇāti bhavaty atha yamas tadā // 12.68.45 yadā tu dhanadhārābhis tarpayaty upakāriṇaḥ / ācchinatti ca ratnāni vividhāny apakāriṇām // 12.68.46 śriyaṃ dadāti kasmai cit kasmāc cid apakarṣati / tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ // 12.68.47 nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā / dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā // 12.68.48 na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt / putro bhrātā vayasyo vā yady apy ātmasamo bhavet // 12.68.49 kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ / na tu rājñābhipannasya śeṣaṃ kva cana vidyate // 12.68.50 tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet / mṛtyor iva jugupseta rājasvaharaṇān naraḥ // 12.68.51 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan / ātmasvam iva saṃrakṣed rājasvam iha buddhimān // 12.68.52 mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ / patanti cirarātrāya rājavittāpahāriṇaḥ // 12.68.53 rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ / ya evaṃ stūyate śabdaiḥ kas taṃ nārcitum icchati // 12.68.54 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ / medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim // 12.68.55 kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam / dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayen nṛpaḥ // 12.68.56 dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam / śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet // 12.68.57 rājā pragalbhaṃ puruṣaṃ karoti; rājā kṛśaṃ bṛṃhayate manuṣyam / rājābhipannasya kutaḥ sukhāni; rājābhyupetaṃ sukhinaṃ karoti // 12.68.58 rājā prajānāṃ hṛdayaṃ garīyo; gatiḥ pratiṣṭhā sukham uttamaṃ ca / yam āśritā lokam imaṃ paraṃ ca; jayanti samyak puruṣā narendram // 12.68.59 narādhipaś cāpy anuśiṣya medinīṃ; damena satyena ca sauhṛdena / mahadbhir iṣṭvā kratubhir mahāyaśās; triviṣṭape sthānam upaiti satkṛtam // 12.68.60 sa evam ukto guruṇā kausalyo rājasattamaḥ / prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam // 12.68.61 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate / kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāś ca śatravaḥ // 12.69.1 kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham / kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃś ca bhārata // 12.69.2 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam / yat kāryaṃ pārthivenādau pārthivaprakṛtena vā // 12.69.3 ātmā jeyaḥ sadā rājñā tato jeyāś ca śatravaḥ / ajitātmā narapatir vijayeta kathaṃ ripūn // 12.69.4 etāvān ātmavijayaḥ pañcavargavinigrahaḥ / jitendriyo narapatir bādhituṃ śaknuyād arīn // 12.69.5 nyaseta gulmān durgeṣu saṃdhau ca kurunandana / nagaropavane caiva purodyāneṣu caiva ha // 12.69.6 saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca / madhye ca naraśārdūla tathā rājaniveśane // 12.69.7 praṇidhīṃś ca tataḥ kuryāj jaḍāndhabadhirākṛtīn / puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān // 12.69.8 amātyeṣu ca sarveṣu mitreṣu trividheṣu ca / putreṣu ca mahārāja praṇidadhyāt samāhitaḥ // 12.69.9 pure janapade caiva tathā sāmantarājasu / yathā na vidyur anyonyaṃ praṇidheyās tathā hi te // 12.69.10 cārāṃś ca vidyāt prahitān pareṇa bharatarṣabha / āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu // 12.69.11 ārāmeṣu tathodyāne paṇḍitānāṃ samāgame / veśeṣu catvare caiva sabhāsv āvasatheṣu ca // 12.69.12 evaṃ vihanyāc cāreṇa paracāraṃ vicakṣaṇaḥ / cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava // 12.69.13 yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā / amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā // 12.69.14 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai / lipsur vā kaṃ cid evārthaṃ tvaramāṇo vicakṣaṇaḥ // 12.69.15 guṇavanto mahotsāhā dharmajñāḥ sādhavaś ca ye / saṃdadhīta nṛpas taiś ca rāṣṭraṃ dharmeṇa pālayan // 12.69.16 ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ / pūrvāpakāriṇo hanyāl lokadviṣṭāṃś ca sarvaśaḥ // 12.69.17 yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ / aśakyarūpaś coddhartum upekṣyas tādṛśo bhavet // 12.69.18 yātrāṃ yāyād avijñātam anākrandam anantaram / vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ // 12.69.19 yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī / pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā // 12.69.20 na ca vaśyo bhaved asya nṛpo yady api vīryavān / hīnaś ca balavīryābhyāṃ karśayaṃs taṃ parāvaset // 12.69.21 rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ / amātyavallabhānāṃ ca vivādāṃs tasya kārayet // 12.69.22 varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā // 12.69.22.2 upāyais tribhir ādānam arthasyāha bṛhaspatiḥ / sāntvenānupradānena bhedena ca narādhipa // 12.69.23 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyed dhi paṇḍitaḥ // 12.69.23.2 ādadīta baliṃ caiva prajābhyaḥ kurunandana / ṣaḍbhāgam amitaprajñas tāsām evābhiguptaye // 12.69.24 daśadharmagatebhyo yad vasu bahv alpam eva ca / tan nādadīta sahasā paurāṇāṃ rakṣaṇāya vai // 12.69.25 yathā putrās tathā paurā draṣṭavyās te na saṃśayaḥ / bhaktiś caiṣāṃ prakartavyā vyavahāre pradarśite // 12.69.26 sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam / vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam // 12.69.27 ākare lavaṇe śulke tare nāgavane tathā / nyased amātyān nṛpatiḥ svāptān vā puruṣān hitān // 12.69.28 samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt / nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate // 12.69.29 vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet / dānaśīlaś ca satataṃ yajñaśīlaś ca bhārata // 12.69.30 ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ / kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ // 12.69.31 yadā tu pīḍito rājā bhaved rājñā balīyasā / tridhā tv ākrandya mitrāṇi vidhānam upakalpayet // 12.69.32 ghoṣān nyaseta mārgeṣu grāmān utthāpayed api / praveśayec ca tān sarvāñ śākhānagarakeṣv api // 12.69.33 ye guptāś caiva durgāś ca deśās teṣu praveśayet / dhanino balamukhyāṃś ca sāntvayitvā punaḥ punaḥ // 12.69.34 sasyābhihāraṃ kuryāc ca svayam eva narādhipaḥ / asaṃbhave praveśasya dāhayed agninā bhṛśam // 12.69.35 kṣetrastheṣu ca sasyeṣu śatror upajapen narān / vināśayed vā sarvasvaṃ balenātha svakena vai // 12.69.36 nadīṣu mārgeṣu sadā saṃkramān avasādayet / jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet // 12.69.37 tadātvenāyatībhiś ca vivadan bhūmyanantaram / pratīghātaḥ parasyājau mitrakāle 'py upasthite // 12.69.38 durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet / sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet // 12.69.39 pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā / caityānāṃ sarvathā varjyam api patrasya pātanam // 12.69.40 prakaṇṭhīḥ kārayet samyag ākāśajananīs tathā / āpūrayec ca parikhāḥ sthāṇunakrajhaṣākulāḥ // 12.69.41 kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha / teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet // 12.69.42 dvāreṣu ca gurūṇy eva yantrāṇi sthāpayet sadā / āropayec chataghnīś ca svādhīnāni ca kārayet // 12.69.43 kāṣṭhāni cābhihāryāṇi tathā kūpāṃś ca khānayet / saṃśodhayet tathā kūpān kṛtān pūrvaṃ payorthibhiḥ // 12.69.44 tṛṇacchannāni veśmāni paṅkenāpi pralepayet / nirharec ca tṛṇaṃ māse caitre vahnibhayāt puraḥ // 12.69.45 naktam eva ca bhaktāni pācayeta narādhipaḥ / na divāgnir jvaled gehe varjayitvāgnihotrikam // 12.69.46 karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ / gṛhāṇi ca praviśyātha vidheyaḥ syād dhutāśanaḥ // 12.69.47 mahādaṇḍaś ca tasya syād yasyāgnir vai divā bhavet / praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai // 12.69.48 bhikṣukāṃś cākrikāṃś caiva kṣībonmattān kuśīlavān / bāhyān kuryān naraśreṣṭha doṣāya syur hi te 'nyathā // 12.69.49 catvareṣu ca tīrtheṣu sabhāsv āvasatheṣu ca / yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ // 12.69.50 viśālān rājamārgāṃś ca kārayeta narādhipaḥ / prapāś ca vipaṇīś caiva yathoddeśaṃ samādiśet // 12.69.51 bhāṇḍāgārāyudhāgārān dhānyāgārāṃś ca sarvaśaḥ / aśvāgārān gajāgārān balādhikaraṇāni ca // 12.69.52 parikhāś caiva kauravya pratolīḥ saṃkaṭāni ca / na jātu kaś cit paśyet tu guhyam etad yudhiṣṭhira // 12.69.53 atha saṃnicayaṃ kuryād rājā parabalārditaḥ / tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ // 12.69.54 aṅgārakuśamuñjānāṃ palāśaśaraparṇinām / yavasendhanadigdhānāṃ kārayeta ca saṃcayān // 12.69.55 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām / saṃcayān evamādīnāṃ kārayeta narādhipaḥ // 12.69.56 auṣadhāni ca sarvāṇi mūlāni ca phalāni ca / caturvidhāṃś ca vaidyān vai saṃgṛhṇīyād viśeṣataḥ // 12.69.57 naṭāś ca nartakāś caiva mallā māyāvinas tathā / śobhayeyuḥ puravaraṃ modayeyuś ca sarvaśaḥ // 12.69.58 yataḥ śaṅkā bhavec cāpi bhṛtyato vāpi mantritaḥ / paurebhyo nṛpater vāpi svādhīnān kārayeta tān // 12.69.59 kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ / mānena ca yathārheṇa sāntvena vividhena ca // 12.69.60 nirvedayitvā tu paraṃ hatvā vā kurunandana / gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam // 12.69.61 rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me / ātmāmātyaś ca kośaś ca daṇḍo mitrāṇi caiva hi // 12.69.62 tathā janapadaś caiva puraṃ ca kurunandana / etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ // 12.69.63 ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā / yo vetti puruṣavyāghra sa bhunakti mahīm imām // 12.69.64 ṣāḍguṇyam iti yat proktaṃ tan nibodha yudhiṣṭhira / saṃdhāyāsanam ity eva yātrāsaṃdhānam eva ca // 12.69.65 vigṛhyāsanam ity eva yātrāṃ saṃparigṛhya ca / dvaidhībhāvas tathānyeṣāṃ saṃśrayo 'tha parasya ca // 12.69.66 trivargaś cāpi yaḥ proktas tam ihaikamanāḥ śṛṇu / kṣayaḥ sthānaṃ ca vṛddhiś ca trivargam aparaṃ tathā // 12.69.67 dharmaś cārthaś ca kāmaś ca sevitavyo 'tha kālataḥ / dharmeṇa hi mahīpālaś ciraṃ pālayate mahīm // 12.69.68 asminn arthe ca yau ślokau gītāv aṅgirasā svayam / yādavīputra bhadraṃ te śrotum arhasi tāv api // 12.69.69 kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm / pālayitvā tathā paurān paratra sukham edhate // 12.69.70 kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api / apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ // 12.69.71 daṇḍanītiś ca rājā ca samastau tāv ubhāv api / kasya kiṃ kurvataḥ siddhyai tan me brūhi pitāmaha // 12.70.1 mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ / śṛṇu me śaṃsato rājan yathāvad iha bhārata // 12.70.2 daṇḍanītiḥ svadharmebhyaś cāturvarṇyaṃ niyacchati / prayuktā svāminā samyag adharmebhyaś ca yacchati // 12.70.3 cāturvarṇye svadharmasthe maryādānām asaṃkare / daṇḍanītikṛte kṣeme prajānām akutobhaye // 12.70.4 some prayatnaṃ kurvanti trayo varṇā yathāvidhi / tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam // 12.70.5 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam / iti te saṃśayo mā bhūd rājā kālasya kāraṇam // 12.70.6 daṇḍanītyā yadā rājā samyak kārtsnyena vartate / tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate // 12.70.7 bhavet kṛtayuge dharmo nādharmo vidyate kva cit / sarveṣām eva varṇānāṃ nādharme ramate manaḥ // 12.70.8 yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ / vaidikāni ca karmāṇi bhavanty aviguṇāny uta // 12.70.9 ṛtavaś ca sukhāḥ sarve bhavanty uta nirāmayāḥ / prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca // 12.70.10 vyādhayo na bhavanty atra nālpāyur dṛśyate naraḥ / vidhavā na bhavanty atra nṛśaṃso nābhijāyate // 12.70.11 akṛṣṭapacyā pṛthivī bhavanty oṣadhayas tathā / tvakpatraphalamūlāni vīryavanti bhavanti ca // 12.70.12 nādharmo vidyate tatra dharma eva tu kevalaḥ / iti kārtayugān etān guṇān viddhi yudhiṣṭhira // 12.70.13 daṇḍanītyā yadā rājā trīn aṃśān anuvartate / caturtham aṃśam utsṛjya tadā tretā pravartate // 12.70.14 aśubhasya caturthāṃśas trīn aṃśān anuvartate / kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayas tathā // 12.70.15 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate / tatas tu dvāparaṃ nāma sa kālaḥ saṃpravartate // 12.70.16 aśubhasya tadā ardhaṃ dvāv aṃśāv anuvartate / kṛṣṭapacyaiva pṛthivī bhavaty alpaphalā tathā // 12.70.17 daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ / prajāḥ kliśnāty ayogena praviśyati tadā kaliḥ // 12.70.18 kalāv adharmo bhūyiṣṭhaṃ dharmo bhavati tu kva cit / sarveṣām eva varṇānāṃ svadharmāc cyavate manaḥ // 12.70.19 śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā / yogakṣemasya nāśaś ca vartate varṇasaṃkaraḥ // 12.70.20 vaidikāni ca karmāṇi bhavanti viguṇāny uta / ṛtavo nasukhāḥ sarve bhavanty āmayinas tathā // 12.70.21 hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsy uta / vyādhayaś ca bhavanty atra mriyante cāgatāyuṣaḥ // 12.70.22 vidhavāś ca bhavanty atra nṛśaṃsā jāyate prajā / kva cid varṣati parjanyaḥ kva cit sasyaṃ prarohati // 12.70.23 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ / prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ // 12.70.24 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca / yugasya ca caturthasya rājā bhavati kāraṇam // 12.70.25 kṛtasya karaṇād rājā svargam atyantam aśnute / tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute // 12.70.26 pravartanād dvāparasya yathābhāgam upāśnute / kaleḥ pravartanād rājā pāpam atyantam aśnute // 12.70.27 tato vasati duṣkarmā narake śāśvatīḥ samāḥ / prajānāṃ kalmaṣe magno 'kīrtiṃ pāpaṃ ca vindati // 12.70.28 daṇḍanītiṃ puraskṛtya vijānan kṣatriyaḥ sadā / anavāptaṃ ca lipseta labdhaṃ ca paripālayet // 12.70.29 lokasya sīmantakarī maryādā lokabhāvanī / samyaṅ nītā daṇḍanītir yathā mātā yathā pitā // 12.70.30 yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha / eṣa eva paro dharmo yad rājā daṇḍanītimān // 12.70.31 tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān / evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam // 12.70.32 kena vṛttena vṛttajña vartamāno mahīpatiḥ / sukhenārthān sukhodarkān iha ca pretya cāpnuyāt // 12.71.1 iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā / yān guṇāṃs tu guṇopetaḥ kurvan guṇam avāpnuyāt // 12.71.2 cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ / anṛśaṃsaś cared arthaṃ caret kāmam anuddhataḥ // 12.71.3 priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ / dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ // 12.71.4 saṃdadhīta na cānāryair vigṛhṇīyān na bandhubhiḥ / nānāptaiḥ kārayec cāraṃ kuryāt kāryam apīḍayā // 12.71.5 arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ / ādadyān na ca sādhubhyo nāsatpuruṣam āśrayet // 12.71.6 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet / visṛjen na ca lubdhebhyo viśvasen nāpakāriṣu // 12.71.7 anīrṣur guptadāraḥ syāc cokṣaḥ syād aghṛṇī nṛpaḥ / striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam // 12.71.8 astabdhaḥ pūjayen mānyān gurūn seved amāyayā / arced devān na dambhena śriyam icched akutsitām // 12.71.9 seveta praṇayaṃ hitvā dakṣaḥ syān na tv akālavit / sāntvayen na ca bhogārtham anugṛhṇan na cākṣipet // 12.71.10 praharen na tv avijñāya hatvā śatrūn na śeṣayet / krodhaṃ kuryān na cākasmān mṛduḥ syān nāpakāriṣu // 12.71.11 evaṃ carasva rājyastho yadi śreya ihecchasi / ato 'nyathā narapatir bhayam ṛcchaty anuttamam // 12.71.12 iti sarvān guṇān etān yathoktān yo 'nuvartate / anubhūyeha bhadrāṇi pretya svarge mahīyate // 12.71.13 idaṃ vacaḥ śāṃtanavasya śuśruvān; yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ / tadā vavande ca pitāmahaṃ nṛpo; yathoktam etac ca cakāra buddhimān // 12.71.14 kathaṃ rājā prajā rakṣan nādhibandhena yujyate / dharme ca nāparādhnoti tan me brūhi pitāmaha // 12.72.1 samāsenaiva te tāta dharmān vakṣyāmi niścitān / vistareṇa hi dharmāṇāṃ na jātv antam avāpnuyāt // 12.72.2 dharmaniṣṭhāñ śrutavato vedavratasamāhitān / arcitān vāsayethās tvaṃ gṛhe guṇavato dvijān // 12.72.3 pratyutthāyopasaṃgṛhya caraṇāv abhivādya ca / atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ // 12.72.4 dharmakāryāṇi nirvartya maṅgalāni prayujya ca / brāhmaṇān vācayethās tvam arthasiddhijayāśiṣaḥ // 12.72.5 ārjavena ca saṃpanno dhṛtyā buddhyā ca bhārata / arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet // 12.72.6 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati / na sa dharmaṃ na cāpy arthaṃ parigṛhṇāti bāliśaḥ // 12.72.7 mā sma lubdhāṃś ca mūrkhāṃś ca kāme cārtheṣu yūyujaḥ / alubdhān buddhisaṃpannān sarvakarmasu yojayet // 12.72.8 mūrkho hy adhikṛto 'rtheṣu kāryāṇām aviśāradaḥ / prajāḥ kliśnāty ayogena kāmadveṣasamanvitaḥ // 12.72.9 baliṣaṣṭhena śulkena daṇḍenāthāparādhinām / śāstranītena lipsethā vetanena dhanāgamam // 12.72.10 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi / aśeṣān kalpayed rājā yogakṣemān atandritaḥ // 12.72.11 gopāyitāraṃ dātāraṃ dharmanityam atandritam / akāmadveṣasaṃyuktam anurajyanti mānavāḥ // 12.72.12 mā smādharmeṇa lābhena lipsethās tvaṃ dhanāgamam / dharmārthāv adhruvau tasya yo 'paśāstraparo bhavet // 12.72.13 apaśāstraparo rājā saṃcayān nādhigacchati / asthāne cāsya tad vittaṃ sarvam eva vinaśyati // 12.72.14 arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ / karair aśāstradṛṣṭair hi mohāt saṃpīḍayan prajāḥ // 12.72.15 ūdhaś chindyād dhi yo dhenvāḥ kṣīrārthī na labhet payaḥ / evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate // 12.72.16 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ / evaṃ rāṣṭram upāyena bhuñjāno labhate phalam // 12.72.17 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam / janayaty atulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira // 12.72.18 dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā / nityaṃ svebhyaḥ parebhyaś ca tṛptā mātā yathā payaḥ // 12.72.19 mālākāropamo rājan bhava māṅgārikopamaḥ / tathā yuktaś ciraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan // 12.72.20 paracakrābhiyānena yadi te syād dhanakṣayaḥ / atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat // 12.72.21 mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalen manaḥ / antyāyām apy avasthāyāṃ kim u sphītasya bhārata // 12.72.22 dhanāni tebhyo dadyās tvaṃ yathāśakti yathārhataḥ / sāntvayan parirakṣaṃś ca svargam āpsyasi durjayam // 12.72.23 evaṃ dharmeṇa vṛttena prajās tvaṃ paripālayan / svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana // 12.72.24 dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava / yudhiṣṭhira tathā yukto nādhibandhena yokṣyase // 12.72.25 eṣa eva paro dharmo yad rājā rakṣate prajāḥ / bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā // 12.72.26 tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ / yad rājā rakṣaṇe yukto bhūteṣu kurute dayām // 12.72.27 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ / rājā varṣasahasreṇa tasyāntam adhigacchati // 12.72.28 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan / daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi // 12.72.29 sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ / kṣaṇena tān avāpnoti prajā dharmeṇa pālayan // 12.72.30 evaṃ dharmaṃ prayatnena kaunteya paripālayan / iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase // 12.72.31 svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava / asaṃbhavaś ca dharmāṇām īdṛśānām arājasu // 12.72.32 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt // 12.72.32.2 sa rājyam ṛddhimat prāpya dharmeṇa paripālayan / indraṃ tarpaya somena kāmaiś ca suhṛdo janān // 12.72.33 ya eva tu sato rakṣed asataś ca nibarhayet / sa eva rājñā kartavyo rājan rājapurohitaḥ // 12.73.1 atrāpy udāharantīmam itihāsaṃ purātanam / purūravasa ailasya saṃvādaṃ mātariśvanaḥ // 12.73.2 kutaḥ svid brāhmaṇo jāto varṇāś cāpi kutas trayaḥ / kasmāc ca bhavati śreyān etad vāyo vicakṣva me // 12.73.3 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama / bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate // 12.73.4 varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha / varṇaś caturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ // 12.73.5 brāhmaṇo jātamātras tu pṛthivīm anvajāyata / īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye // 12.73.6 tataḥ pṛthivyā goptāraṃ kṣatriyaṃ daṇḍadhāriṇam / dvitīyaṃ varṇam akarot prajānām anuguptaye // 12.73.7 vaiśyas tu dhanadhānyena trīn varṇān bibhṛyād imān / śūdro hy enān paricared iti brahmānuśāsanam // 12.73.8 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet / dharmataḥ saha vittena samyag vāyo pracakṣva me // 12.73.9 viprasya sarvam evaitad yat kiṃ cij jagatīgatam / jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ // 12.73.10 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaś ca vai dvijaḥ // 12.73.11 patyabhāve yathā strī hi devaraṃ kurute patim / ānantaryāt tathā kṣatraṃ pṛthivī kurute patim // 12.73.12 eṣa te prathamaḥ kalpa āpady anyo bhaved ataḥ / yadi svarge paraṃ sthānaṃ dharmataḥ parimārgasi // 12.73.13 yaḥ kaś cid vijayed bhūmiṃ brāhmaṇāya nivedayet / śrutavṛttopapannāya dharmajñāya tapasvine // 12.73.14 svadharmaparitṛptāya yo na vittaparo bhavet / yo rājānaṃ nayed buddhyā sarvataḥ paripūrṇayā // 12.73.15 brāhmaṇo hi kule jātaḥ kṛtaprajño vinītavāk / śreyo nayati rājānaṃ bruvaṃś citrāṃ sarasvatīm // 12.73.16 rājā carati yaṃ dharmaṃ brāhmaṇena nidarśitam / śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ // 12.73.17 tāvatā sa kṛtaprajñaś ciraṃ yaśasi tiṣṭhati / tasya dharmasya sarvasya bhāgī rājapurohitaḥ // 12.73.18 evam eva prajāḥ sarvā rājānam abhisaṃśritāḥ / samyagvṛttāḥ svadharmasthā na kutaś cid bhayānvitāḥ // 12.73.19 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhv abhirakṣitāḥ / caturthaṃ tasya dharmasya rājā bhāgaṃ sa vindati // 12.73.20 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ / yajñam evopajīvanti nāsti ceṣṭam arājake // 12.73.21 ito dattena jīvanti devatāḥ pitaras tathā / rājany evāsya dharmasya yogakṣemaḥ pratiṣṭhitaḥ // 12.73.22 chāyāyām apsu vāyau ca sukham uṣṇe 'dhigacchati / agnau vāsasi sūrye ca sukhaṃ śīte 'dhigacchati // 12.73.23 śabde sparśe rase rūpe gandhe ca ramate manaḥ / teṣu bhogeṣu sarveṣu nabhīto labhate sukham // 12.73.24 abhayasyaiva yo dātā tasyaiva sumahat phalam / na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate // 12.73.25 indro rājā yamo rājā dharmo rājā tathaiva ca / rājā bibharti rūpāṇi rājñā sarvam idaṃ dhṛtam // 12.73.26 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ / ubhau samīkṣya dharmārthāv aprameyāv anantaram // 12.74.1 dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ / rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ // 12.74.2 ubhau prajā vardhayato devān pūrvān parān pitṝn / yau sameyāsthitau dharme śraddheyau sutapasvinau // 12.74.3 parasparasya suhṛdau saṃmatau samacetasau / brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ // 12.74.4 vimānanāt tayor eva prajā naśyeyur eva ha / brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate // 12.74.5 atrāpy udāharantīmam itihāsaṃ purātanam / ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira // 12.74.6 yadā hi brahma prajahāti kṣatraṃ; kṣatraṃ yadā vā prajahāti brahma / anvag balaṃ katame 'smin bhajante; tathābalyaṃ katame 'smin viyanti // 12.74.7 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya; brahma kṣatraṃ yatra virudhyate ha / anvag balaṃ dasyavas tad bhajante; 'balyaṃ tathā tatra viyanti santaḥ // 12.74.8 naiṣām ukṣā vardhate nota usrā; na gargaro mathyate no yajante / naiṣāṃ putrā vedam adhīyate ca; yadā brahma kṣatriyāḥ saṃtyajanti // 12.74.9 naiṣām ukṣā vardhate jātu gehe; nādhīyate saprajā no yajante / apadhvastā dasyubhūtā bhavanti; ye brāhmaṇāḥ kṣatriyān saṃtyajanti // 12.74.10 etau hi nityasaṃyuktāv itaretaradhāraṇe / kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ // 12.74.11 ubhāv etau nityam abhiprapannau; saṃprāpatur mahatīṃ śrīpratiṣṭhām / tayoḥ saṃdhir bhidyate cet purāṇas; tataḥ sarvaṃ bhavati hi saṃpramūḍham // 12.74.12 nātra plavaṃ labhate pāragāmī; mahāgādhe naur iva saṃpraṇunnā / cāturvarṇyaṃ bhavati ca saṃpramūḍhaṃ; tataḥ prajāḥ kṣayasaṃsthā bhavanti // 12.74.13 brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati / arakṣyamāṇaḥ satatam aśru pāpaṃ ca varṣati // 12.74.14 abrahmacārī caraṇād apeto; yadā brahmā brahmaṇi trāṇam icchet / āścaryaśo varṣati tatra devas; tatrābhīkṣṇaṃ duḥsahāś cāviśanti // 12.74.15 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ; sabhāyāṃ yatra labhate 'nuvādam / rājñaḥ sakāśe na bibheti cāpi; tato bhayaṃ jāyate kṣatriyasya // 12.74.16 pāpaiḥ pāpe kriyamāṇe 'tivelaṃ; tato rudro jāyate deva eṣaḥ / pāpaiḥ pāpāḥ saṃjanayanti rudraṃ; tataḥ sarvān sādhvasādhūn hinasti // 12.74.17 kuto rudraḥ kīdṛśo vāpi rudraḥ; sattvaiḥ sattvaṃ dṛśyate vadhyamānam / etad vidvan kaśyapa me pracakṣva; yato rudro jāyate deva eṣaḥ // 12.74.18 ātmā rudro hṛdaye mānavānāṃ; svaṃ svaṃ dehaṃ paradehaṃ ca hanti / vātotpātaiḥ sadṛśaṃ rudram āhur; dāvair jīmūtaiḥ sadṛśaṃ rūpam asya // 12.74.19 na vai vātaṃ parivṛnoti kaś cin; na jīmūto varṣati naiva dāvaḥ / tathāyukto dṛśyate mānaveṣu; kāmadveṣād badhyate mucyate ca // 12.74.20 yathaikagehe jātavedāḥ pradīptaḥ; kṛtsnaṃ grāmaṃ pradahet sa tvarāvān / vimohanaṃ kurute deva eṣa; tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ // 12.74.21 yadi daṇḍaḥ spṛśate puṇyabhājaṃ; pāpaiḥ pāpe kriyamāṇe 'viśeṣāt / kasya hetoḥ sukṛtaṃ nāma kuryād; duṣkṛtaṃ vā kasya hetor na kuryāt // 12.74.22 asaṃtyāgāt pāpakṛtām apāpāṃs; tulyo daṇḍaḥ spṛśate miśrabhāvāt / śuṣkeṇārdraṃ dahyate miśrabhāvān; na miśraḥ syāt pāpakṛdbhiḥ kathaṃ cit // 12.74.23 sādhvasādhūn dhārayatīha bhūmiḥ; sādhvasādhūṃs tāpayatīha sūryaḥ / sādhvasādhūn vātayatīha vāyur; āpas tathā sādhvasādhūn vahanti // 12.74.24 evam asmin vartate loka eva; nāmutraivaṃ vartate rājaputra / pretyaitayor antaravān viśeṣo; yo vai puṇyaṃ carate yaś ca pāpam // 12.74.25 puṇyasya loko madhumān ghṛtārcir; hiraṇyajyotir amṛtasya nābhiḥ / tatra pretya modate brahmacārī; na tatra mṛtyur na jarā nota duḥkham // 12.74.26 pāpasya loko nirayo 'prakāśo; nityaṃ duḥkhaḥ śokabhūyiṣṭha eva / tatrātmānaṃ śocate pāpakarmā; bahvīḥ samāḥ prapatann apratiṣṭhaḥ // 12.74.27 mitho bhedād brāhmaṇakṣatriyāṇāṃ; prajā duḥkhaṃ duḥsahaṃ cāviśanti / evaṃ jñātvā kārya eveha vidvān; purohito naikavidyo nṛpeṇa // 12.74.28 taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate / agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ // 12.74.29 pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ / jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram // 12.74.30 tasmān mānyaś ca pūjyaś ca brāhmaṇaḥ prasṛtāgrabhuk / sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ // 12.74.31 avaśyam etat kartavyaṃ rājñā balavatāpi hi / brahma vardhayati kṣatraṃ kṣatrato brahma vardhate // 12.74.32 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate / yogakṣemaś ca rājño 'pi samāyattaḥ purohite // 12.75.1 yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayaty uta / dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate // 12.75.2 atrāpy udāharantīmam itihāsaṃ purātanam / mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca // 12.75.3 mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ / jijñāsamānaḥ svabalam abhyayād alakādhipam // 12.75.4 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat / te balāny avamṛdnantaḥ prācaraṃs tasya nairṛtāḥ // 12.75.5 sa hanyamāne sainye sve mucukundo narādhipaḥ / garhayām āsa vidvāṃsaṃ purohitam ariṃdamaḥ // 12.75.6 tata ugraṃ tapas taptvā vasiṣṭho brahmavittamaḥ / rakṣāṃsy apāvadhīt tatra panthānaṃ cāpy avindata // 12.75.7 tato vaiśravaṇo rājā mucukundam adarśayat / vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt // 12.75.8 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ / na caivaṃ samavartaṃs te yathā tvam iha vartase // 12.75.9 te khalv api kṛtāstrāś ca balavantaś ca bhūmipāḥ / āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ // 12.75.10 yady asti bāhuvīryaṃ te tad darśayitum arhasi / kiṃ brāhmaṇabalena tvam atimātraṃ pravartase // 12.75.11 mucukundas tataḥ kruddhaḥ pratyuvāca dhaneśvaram / nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ // 12.75.12 brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā / pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati // 12.75.13 tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam / astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam // 12.75.14 tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam / tathā ca māṃ pravartantaṃ garhayasy alakādhipa // 12.75.15 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam / nāhaṃ rājyam anirdiṣṭaṃ kasmai cid vidadhāmy uta // 12.75.16 nācchinde cāpi nirdiṣṭam iti jānīhi pārthiva / praśādhi pṛthivīṃ vīra maddattām akhilām imām // 12.75.17 nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva / bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye // 12.75.18 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau / kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam // 12.75.19 tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām / bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ // 12.75.20 evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate / jayaty avijitām urvīṃ yaśaś ca mahad aśnute // 12.75.21 nityodako brāhmaṇaḥ syān nityaśastraś ca kṣatriyaḥ / tayor hi sarvam āyattaṃ yat kiṃ cij jagatīgatam // 12.75.22 yayā vṛttyā mahīpālo vivardhayati mānavān / puṇyāṃś ca lokāñ jayati tan me brūhi pitāmaha // 12.76.1 dānaśīlo bhaved rājā yajñaśīlaś ca bhārata / upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ // 12.76.2 sarvāś caiva prajā nityaṃ rājā dharmeṇa pālayet / utthānenāpramādena pūjayec caiva dhārmikān // 12.76.3 rājñā hi pūjito dharmas tataḥ sarvatra pūjyate / yad yad ācarate rājā tat prajānāṃ hi rocate // 12.76.4 nityam udyatadaṇḍaś ca bhaven mṛtyur ivāriṣu / nihanyāt sarvato dasyūn na kāmāt kasya cit kṣamet // 12.76.5 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ / caturthaṃ tasya dharmasya rājā bhārata vindati // 12.76.6 yad adhīte yad yajate yad dadāti yad arcati / rājā caturthabhāk tasya prajā dharmeṇa pālayan // 12.76.7 yad rāṣṭre 'kuśalaṃ kiṃ cid rājño 'rakṣayataḥ prajāḥ / caturthaṃ tasya pāpasya rājā bhārata vindati // 12.76.8 apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ / karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api // 12.76.9 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate // 12.76.9.2 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi / svakośāt tat pradeyaṃ syād aśaktenopajīvatā // 12.76.10 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇās tathā / na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu // 12.76.11 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam / teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhaven nṛpaḥ // 12.76.12 parjanyam iva bhūtāni mahādrumam iva dvijāḥ / narās tam upajīvanti nṛpaṃ sarvārthasādhakam // 12.76.13 na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā / nṛśaṃsenātilubdhena śakyāḥ pālayituṃ prajāḥ // 12.76.14 nāhaṃ rājyasukhānveṣī rājyam icchāmy api kṣaṇam / dharmārthaṃ rocaye rājyaṃ dharmaś cātra na vidyate // 12.76.15 tad alaṃ mama rājyena yatra dharmo na vidyate / vanam eva gamiṣyāmi tasmād dharmacikīrṣayā // 12.76.16 tatra medhyeṣv araṇyeṣu nyastadaṇḍo jitendriyaḥ / dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ // 12.76.17 vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā / na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum // 12.76.18 api tu tvā mṛduṃ dāntam atyāryam atidhārmikam / klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate // 12.76.19 rājadharmān avekṣasva pitṛpaitāmahocitān / naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi // 12.76.20 na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ / prajāpālanasaṃbhūtaṃ prāptā dharmaphalaṃ hy asi // 12.76.21 na hy etām āśiṣaṃ pāṇḍur na ca kunty anvayācata / na caitāṃ prājñatāṃ tāta yayā carasi medhayā // 12.76.22 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt / māhātmyaṃ balam audāryaṃ tava kunty anvayācata // 12.76.23 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate / putreṣv āśāsate nityaṃ pitaro daivatāni ca // 12.76.24 dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam / dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ // 12.76.25 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite / sīdatām api kaunteya na kīrtir avasīdati // 12.76.26 samantato viniyato vahaty askhalito hi yaḥ / nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā // 12.76.27 naikāntavinipātena vicacāreha kaś cana / dharmī gṛhī vā rājā vā brahmacāry atha vā punaḥ // 12.76.28 alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat / kṛtam evākṛtāc chreyo na pāpīyo 'sty akarmaṇaḥ // 12.76.29 yadā kulīno dharmajñaḥ prāpnoty aiśvaryam uttamam / yogakṣemas tadā rājan kuśalāyaiva kalpate // 12.76.30 dānenānyaṃ balenānyam anyaṃ sūnṛtayā girā / sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ // 12.76.31 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ / prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikas tataḥ // 12.76.32 kiṃ nv ataḥ paramaṃ svargyaṃ kā nv ataḥ prītir uttamā / kiṃ nv ataḥ paramaiśvaryaṃ brūhi me yadi manyase // 12.76.33 yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam / sa svargajittamo 'smākaṃ satyam etad bravīmi te // 12.76.34 tvam eva prītimāṃs tasmāt kurūṇāṃ kurusattama / bhava rājā jaya svargaṃ sato rakṣāsato jahi // 12.76.35 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha / parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ // 12.76.36 dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam / vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ // 12.76.37 svakarmaṇy apare yuktās tathaivānye vikarmaṇi / teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha // 12.77.1 vidyālakṣaṇasaṃpannāḥ sarvatrāmnāyadarśinaḥ / ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ // 12.77.2 ṛtvigācāryasaṃpannāḥ sveṣu karmasv avasthitāḥ / ete devasamā rājan brāhmaṇānāṃ bhavanty uta // 12.77.3 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ / ete kṣatrasamā rājan brāhmaṇānāṃ bhavanty uta // 12.77.4 aśvārohā gajārohā rathino 'tha padātayaḥ / ete vaiśyasamā rājan brāhmaṇānāṃ bhavanty uta // 12.77.5 janmakarmavihīnā ye kadaryā brahmabandhavaḥ / ete śūdrasamā rājan brāhmaṇānāṃ bhavanty uta // 12.77.6 aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ / tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet // 12.77.7 āhvāyakā devalakā nakṣatragrāmayājakāḥ / ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ // 12.77.8 etebhyo balim ādadyād dhīnakośo mahīpatiḥ / ṛte brahmasamebhyaś ca devakalpebhya eva ca // 12.77.9 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam / brāhmaṇānāṃ ca ye ke cid vikarmasthā bhavanty uta // 12.77.10 vikarmasthās tu nopekṣyā jātu rājñā kathaṃ cana / niyamyāḥ saṃvibhajyāś ca dharmānugrahakāmyayā // 12.77.11 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ / rājña evāparādhaṃ taṃ manyante tadvido janāḥ // 12.77.12 avṛttyā yo bhavet steno vedavit snātakas tathā / rājan sa rājñā bhartavya iti dharmavido viduḥ // 12.77.13 sa cen no parivarteta kṛtavṛttiḥ paraṃtapa / tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ // 12.77.14 keṣāṃ rājā prabhavati vittasya bharatarṣabha / kayā ca vṛttyā varteta tan me brūhi pitāmaha // 12.78.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam / brāhmaṇānāṃ ca ye ke cid vikarmasthā bhavanty uta // 12.78.2 vikarmasthāś ca nopekṣyā viprā rājñā kathaṃ cana / iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ // 12.78.3 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ / rājña evāparādhaṃ taṃ manyante kilbiṣaṃ nṛpa // 12.78.4 abhiśastam ivātmānaṃ manyante tena karmaṇā / tasmād rājarṣayaḥ sarve brāhmaṇān anvapālayan // 12.78.5 atrāpy udāharantīmam itihāsaṃ purātanam / gītaṃ kekayarājena hriyamāṇena rakṣasā // 12.78.6 kekayānām adhipatiṃ rakṣo jagrāha dāruṇam / svādhyāyenānvitaṃ rājann araṇye saṃśitavratam // 12.78.7 na me steno janapade na kadaryo na madyapaḥ / nānāhitāgnir nāyajvā māmakāntaram āviśaḥ // 12.78.8 na ca me brāhmaṇo 'vidvān nāvratī nāpy asomapaḥ / nānāhitāgnir viṣaye māmakāntaram āviśaḥ // 12.78.9 nānāptadakṣiṇair yajñair yajante viṣaye mama / adhīte nāvratī kaś cin māmakāntaram āviśaḥ // 12.78.10 adhīyate 'dhyāpayanti yajante yājayanti ca / dadati pratigṛhṇanti ṣaṭsu karmasv avasthitāḥ // 12.78.11 pūjitāḥ saṃvibhaktāś ca mṛdavaḥ satyavādinaḥ / brāhmaṇā me svakarmasthā māmakāntaram āviśaḥ // 12.78.12 na yācante prayacchanti satyadharmaviśāradāḥ / nādhyāpayanty adhīyante yajante na ca yājakāḥ // 12.78.13 brāhmaṇān parirakṣanti saṃgrāmeṣv apalāyinaḥ / kṣatriyā me svakarmasthā māmakāntaram āviśaḥ // 12.78.14 kṛṣigorakṣavāṇijyam upajīvanty amāyayā / apramattāḥ kriyāvantaḥ suvratāḥ satyavādinaḥ // 12.78.15 saṃvibhāgaṃ damaṃ śaucaṃ sauhṛdaṃ ca vyapāśritāḥ / mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ // 12.78.16 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ / mama śūdrāḥ svakarmasthā māmakāntaram āviśaḥ // 12.78.17 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām / saṃvibhaktāsmi sarveṣāṃ māmakāntaram āviśaḥ // 12.78.18 kuladeśādidharmāṇāṃ prathitānāṃ yathāvidhi / avyucchettāsmi sarveṣāṃ māmakāntaram āviśaḥ // 12.78.19 tapasvino me viṣaye pūjitāḥ paripālitāḥ / saṃvibhaktāś ca satkṛtya māmakāntaram āviśaḥ // 12.78.20 nāsaṃvibhajya bhoktāsmi na viśāmi parastriyam / svatantro jātu na krīḍe māmakāntaram āviśaḥ // 12.78.21 nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ / anṛtvijaṃ hutaṃ nāsti māmakāntaram āviśaḥ // 12.78.22 nāvajānāmy ahaṃ vṛddhān na vaidyān na tapasvinaḥ / rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ // 12.78.23 vedādhyayanasaṃpannas tapasvī sarvadharmavit / svāmī sarvasya rājyasya śrīmān mama purohitaḥ // 12.78.24 dānena divyān abhivāñchāmi lokān; satyenātho brāhmaṇānāṃ ca guptyā / śuśrūṣayā cāpi gurūn upaimi; na me bhayaṃ vidyate rākṣasebhyaḥ // 12.78.25 na me rāṣṭre vidhavā brahmabandhur; na brāhmaṇaḥ kṛpaṇo nota coraḥ / na pārajāyī na ca pāpakarmā; na me bhayaṃ vidyate rākṣasebhyaḥ // 12.78.26 na me śastrair anirbhinnam aṅge dvyaṅgulam antaram / dharmārthaṃ yudhyamānasya māmakāntaram āviśaḥ // 12.78.27 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama / āśāsate janā rāṣṭre māmakāntaram āviśaḥ // 12.78.28 yasmāt sarvāsv avasthāsu dharmam evānvavekṣase / tasmāt prāpnuhi kaikeya gṛhān svasti vrajāmy aham // 12.78.29 yeṣāṃ gobrāhmaṇā rakṣyāḥ prajā rakṣyāś ca kekaya / na rakṣobhyo bhayaṃ teṣāṃ kuta eva tu mānuṣāt // 12.78.30 yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam / priyātithyās tathā dārās te vai svargajito narāḥ // 12.78.31 tasmād dvijātīn rakṣeta te hi rakṣanti rakṣitāḥ / āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate // 12.78.32 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ / niyamyāḥ saṃvibhajyāś ca prajānugrahakāraṇāt // 12.78.33 ya evaṃ vartate rājā paurajānapadeṣv iha / anubhūyeha bhadrāṇi prāpnotīndrasalokatām // 12.78.34 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata / kathaṃ cid vaiśyadharmeṇa jīved vā brāhmaṇo na vā // 12.79.1 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet / kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye // 12.79.2 kāni paṇyāni vikrīṇan svargalokān na hīyate / brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha // 12.79.3 surā lavaṇam ity eva tilān kesariṇaḥ paśūn / ṛṣabhān madhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira // 12.79.4 sarvāsv avasthāsv etāni brāhmaṇaḥ parivarjayet / eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet // 12.79.5 ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ / dhenur yajñaś ca somaś ca na vikreyāḥ kathaṃ cana // 12.79.6 pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ / nimayet pakvam āmena bhojanārthāya bhārata // 12.79.7 vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam / evaṃ samīkṣya nimayan nādharmo 'sti kadā cana // 12.79.8 atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ / vyavahārapravṛttānāṃ tan nibodha yudhiṣṭhira // 12.79.9 bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu / rucite vartate dharmo na balāt saṃpravartate // 12.79.10 ity evaṃ saṃpravartanta vyavahārāḥ purātanāḥ / ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam // 12.79.11 atha tāta yadā sarvāḥ śastram ādadate prajāḥ / vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam // 12.79.12 rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam / etan me saṃśayaṃ brūhi vistareṇa pitāmaha // 12.79.13 dānena tapasā yajñair adroheṇa damena ca / brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ // 12.79.14 teṣāṃ ye vedabalinas ta utthāya samantataḥ / rājño balaṃ vardhayeyur mahendrasyeva devatāḥ // 12.79.15 rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam / tasmād brahmabalenaiva samuttheyaṃ vijānatā // 12.79.16 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet / tadā varṇā yathādharmam āviśeyuḥ svakarmasu // 12.79.17 unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte / sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira // 12.79.18 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati / kas tasya brāhmaṇas trātā ko dharmaḥ kiṃ parāyaṇam // 12.79.19 tapasā brahmacaryeṇa śastreṇa ca balena ca / amāyayā māyayā ca niyantavyaṃ tadā bhavet // 12.79.20 kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ / brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam // 12.79.21 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // 12.79.22 yadā chinatty ayo 'śmānam agniś cāpo 'bhipadyate / kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ // 12.79.23 tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira / samudīrṇāny ajeyāni tejāṃsi ca balāni ca // 12.79.24 brahmavīrye mṛdūbhūte kṣatravīrye ca durbale / duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ // 12.79.25 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ / brāhmaṇān parirakṣanto dharmam ātmānam eva ca // 12.79.26 manasvino manyumantaḥ puṇyalokā bhavanti te / brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate // 12.79.27 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām / anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim // 12.79.28 evam evātmanas tyāgān nānyaṃ dharmaṃ vidur janāḥ // 12.79.28.2 tebhyo namaś ca bhadraṃ ca ye śarīrāṇi juhvati / brahmadviṣo niyacchantas teṣāṃ no 'stu salokatā // 12.79.29 brahmalokajitaḥ svargyān vīrāṃs tān manur abravīt // 12.79.29.2 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavanty uta / duṣkṛtaḥ sukṛtaś caiva tathā śastrahatā raṇe // 12.79.30 bhavaty adharmo dharmo hi dharmādharmāv ubhāv api / kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ // 12.79.31 maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam / dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim // 12.79.32 brāhmaṇas triṣu kāleṣu śastraṃ gṛhṇan na duṣyati / ātmatrāṇe varṇadoṣe durgasya niyameṣu ca // 12.79.33 abhyutthite dasyubale kṣatrārthe varṇasaṃkare / saṃpramūḍheṣu varṇeṣu yady anyo 'bhibhaved balī // 12.79.34 brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama / dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan // 12.79.35 kāryaṃ kuryān na vā kuryāt saṃvāryo vā bhaven na vā / na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ // 12.79.36 apāre yo bhavet pāram aplave yaḥ plavo bhavet / śūdro vā yadi vāpy anyaḥ sarvathā mānam arhati // 12.79.37 yam āśritya narā rājan vartayeyur yathāsukham / anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ // 12.79.38 tam eva pūjayeraṃs te prītyā svam iva bāndhavam / mahad dhy abhīkṣṇaṃ kauravya kartā sanmānam arhati // 12.79.39 kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpy adugdhayā / vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpy arakṣatā // 12.79.40 yathā dārumayo hastī yathā carmamayo mṛgaḥ / yathā hy anetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram // 12.79.41 evaṃ brahmānadhīyānaṃ rājā yaś ca na rakṣitā / na varṣati ca yo meghaḥ sarva ete nirarthakāḥ // 12.79.42 nityaṃ yas tu sato rakṣed asataś ca nibarhayet / sa eva rājā kartavyas tena sarvam idaṃ dhṛtam // 12.79.43 kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha / kathaṃvidhāś ca rājendra tad brūhi vadatāṃ vara // 12.80.1 pratikarma purācāra ṛtvijāṃ sma vidhīyate / ādau chandāṃsi vijñāya dvijānāṃ śrutam eva ca // 12.80.2 ye tv ekaratayo nityaṃ dhīrā nāpriyavādinaḥ / parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ // 12.80.3 yeṣv ānṛśaṃsyaṃ satyaṃ cāpy ahiṃsā tapa ārjavam / adroho nābhimānaś ca hrīs titikṣā damaḥ śamaḥ // 12.80.4 hrīmān satyadhṛtir dānto bhūtānām avihiṃsakaḥ / akāmadveṣasaṃyuktas tribhiḥ śuklaiḥ samanvitaḥ // 12.80.5 ahiṃsako jñānatṛptaḥ sa brahmāsanam arhati / ete mahartvijas tāta sarve mānyā yathātatham // 12.80.6 yad idaṃ vedavacanaṃ dakṣiṇāsu vidhīyate / idaṃ deyam idaṃ deyaṃ na kva cid vyavatiṣṭhate // 12.80.7 nedaṃ prati dhanaṃ śāstram āpaddharmam aśāstrataḥ / ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate // 12.80.8 śraddhām ārabhya yaṣṭavyam ity eṣā vaidikī śrutiḥ / mithyopetasya yajñasya kim u śraddhā kariṣyati // 12.80.9 na vedānāṃ paribhavān na śāṭhyena na māyayā / kaś cin mahad avāpnoti mā te bhūd buddhir īdṛśī // 12.80.10 yajñāṅgaṃ dakṣiṇās tāta vedānāṃ paribṛṃhaṇam / na mantrā dakṣiṇāhīnās tārayanti kathaṃ cana // 12.80.11 śaktis tu pūrṇapātreṇa saṃmitānavamā bhavet / avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi // 12.80.12 somo rājā brāhmaṇānām ity eṣā vaidikī śrutiḥ / taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate // 12.80.13 tena krītena dharmeṇa tato yajñaḥ pratāyate // 12.80.13.2 ity evaṃ dharmataḥ khyātam ṛṣibhir dharmavādibhiḥ / pumān yajñaś ca somaś ca nyāyavṛtto yathā bhavet // 12.80.14 anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ // 12.80.14.2 śarīraṃ yajñapātrāṇi ity eṣā śrūyate śrutiḥ / tāni samyak praṇītāni brāhmaṇānāṃ mahātmanām // 12.80.15 tapo yajñād api śreṣṭham ity eṣā paramā śrutiḥ / tat te tapaḥ pravakṣyāmi vidvaṃs tad api me śṛṇu // 12.80.16 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā / etat tapo vidur dhīrā na śarīrasya śoṣaṇam // 12.80.17 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam / avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ // 12.80.18 nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam / cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam // 12.80.19 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam / etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati // 12.80.20 yad apy alpataraṃ karma tad apy ekena duṣkaram / puruṣeṇāsahāyena kim u rājyaṃ pitāmaha // 12.81.1 kiṃśīlaḥ kiṃsamācāro rājño 'rthasacivo bhavet / kīdṛśe viśvased rājā kīdṛśe nāpi viśvaset // 12.81.2 caturvidhāni mitrāṇi rājñāṃ rājan bhavanty uta / sahārtho bhajamānaś ca sahajaḥ kṛtrimas tathā // 12.81.3 dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ / yato dharmas tato vā syān madhyastho vā tato bhavet // 12.81.4 yas tasyārtho na roceta na taṃ tasya prakāśayet / dharmādharmeṇa rājānaś caranti vijigīṣavaḥ // 12.81.5 caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau / sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryam ātmanaḥ // 12.81.6 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe / pramādinaṃ hi rājānaṃ lokāḥ paribhavanty uta // 12.81.7 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ / ariś ca mitraṃ bhavati mitraṃ cāpi praduṣyati // 12.81.8 anityacittaḥ puruṣas tasmin ko jātu viśvaset / tasmāt pradhānaṃ yat kāryaṃ pratyakṣaṃ tat samācaret // 12.81.9 ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ / aviśvāsaś ca sarvatra mṛtyunā na viśiṣyate // 12.81.10 akālamṛtyur viśvāso viśvasan hi vipadyate / yasmin karoti viśvāsam icchatas tasya jīvati // 12.81.11 tasmād viśvasitavyaṃ ca śaṅkitavyaṃ ca keṣu cit / eṣā nītigatis tāta lakṣmīś caiva sanātanī // 12.81.12 yaṃ manyeta mamābhāvād imam arthāgamaḥ spṛśet / nityaṃ tasmāc chaṅkitavyam amitraṃ taṃ vidur budhāḥ // 12.81.13 yasya kṣetrād apy udakaṃ kṣetram anyasya gacchati / na tatrānicchatas tasya bhidyeran sarvasetavaḥ // 12.81.14 tathaivāty udakād bhītas tasya bhedanam icchati / yam evaṃlakṣaṇaṃ vidyāt tam amitraṃ vinirdiśet // 12.81.15 yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet / etad uttamamitrasya nimittam abhicakṣate // 12.81.16 yaṃ manyeta mamābhāvād asyābhāvo bhaved iti / tasmin kurvīta viśvāsaṃ yathā pitari vai tathā // 12.81.17 taṃ śaktyā vardhamānaś ca sarvataḥ paribṛṃhayet / nityaṃ kṣatād vārayati yo dharmeṣv api karmasu // 12.81.18 kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam / ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ // 12.81.19 vyasanān nityabhīto 'sau samṛddhyām eva tṛpyate / yat syād evaṃvidhaṃ mitraṃ tad ātmasamam ucyate // 12.81.20 rūpavarṇasvaropetas titikṣur anasūyakaḥ / kulīnaḥ śīlasaṃpannaḥ sa te syāt pratyanantaraḥ // 12.81.21 medhāvī smṛtimān dakṣaḥ prakṛtyā cānṛśaṃsavān / yo mānito 'mānito vā na saṃdūṣyet kadā cana // 12.81.22 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ / gṛhe vased amātyas te yaḥ syāt paramapūjitaḥ // 12.81.23 sa te vidyāt paraṃ mantraṃ prakṛtiṃ cārthadharmayoḥ / viśvāsas te bhavet tatra yathā pitari vai tathā // 12.81.24 naiva dvau na trayaḥ kāryā na mṛṣyeran parasparam / ekārthād eva bhūtānāṃ bhedo bhavati sarvadā // 12.81.25 kīrtipradhāno yaś ca syād yaś ca syāt samaye sthitaḥ / samarthān yaś ca na dveṣṭi samarthān kurute ca yaḥ // 12.81.26 yo na kāmād bhayāl lobhāt krodhād vā dharmam utsṛjet / dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ // 12.81.27 śūraś cāryaś ca vidvāṃś ca pratipattiviśāradaḥ / kulīnaḥ śīlasaṃpannas titikṣur anasūyakaḥ // 12.81.28 ete hy amātyāḥ kartavyāḥ sarvakarmasv avasthitāḥ / pūjitāḥ saṃvibhaktāś ca susahāyāḥ svanuṣṭhitāḥ // 12.81.29 kṛtsnam ete vinikṣiptāḥ pratirūpeṣu karmasu / yuktā mahatsu kāryeṣu śreyāṃsy utpādayanti ca // 12.81.30 ete karmāṇi kurvanti spardhamānā mithaḥ sadā / anutiṣṭhanti caivārthān ācakṣāṇāḥ parasparam // 12.81.31 jñātibhyaś caiva bibhyethā mṛtyor iva yataḥ sadā / uparājeva rājardhiṃ jñātir na sahate sadā // 12.81.32 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ / nānyo jñāter mahābāho vināśam abhinandati // 12.81.33 ajñātitā nātisukhā nāvajñeyās tv ataḥ param / ajñātimantaṃ puruṣaṃ pare paribhavanty uta // 12.81.34 nikṛtasya narair anyair jñātir eva parāyaṇam / nānyair nikāraṃ sahate jñāter jñātiḥ kadā cana // 12.81.35 ātmānam eva jānāti nikṛtaṃ bāndhavair api / teṣu santi guṇāś caiva nairguṇyaṃ teṣu lakṣyate // 12.81.36 nājñātir anugṛhṇāti nājñātir digdham asyati / ubhayaṃ jñātilokeṣu dṛśyate sādhv asādhu ca // 12.81.37 tān mānayet pūjayec ca nityaṃ vācā ca karmaṇā / kuryāc ca priyam etebhyo nāpriyaṃ kiṃ cid ācaret // 12.81.38 viśvastavad aviśvastas teṣu varteta sarvadā / na hi doṣo guṇo veti nispṛktas teṣu dṛśyate // 12.81.39 tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ / amitrāḥ saṃprasīdanti tathā mitrībhavanty api // 12.81.40 ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale / mitreṣv amitreṣv aiśvarye ciraṃ yaśasi tiṣṭhati // 12.81.41 evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale / mitreṣv amitreṣv api ca kathaṃ bhāvo vibhāvyate // 12.82.1 atrāpy udāharantīmam itihāsaṃ purātanam / vāsudevasya saṃvādaṃ surarṣer nāradasya ca // 12.82.2 nāsuhṛt paramaṃ mantraṃ nāradārhati veditum / apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān // 12.82.3 sa te sauhṛdam āsthāya kiṃ cid vakṣyāmi nārada / kṛtsnāṃ ca buddhiṃ saṃprekṣya saṃpṛcche tridivaṃgama // 12.82.4 dāsyam aiśvaryavādena jñātīnāṃ vai karomy aham / ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame // 12.82.5 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama / vācā duruktaṃ devarṣe tan me dahati nityadā // 12.82.6 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade / rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada // 12.82.7 anye hi sumahābhāgā balavanto durāsadāḥ / nityotthānena saṃpannā nāradāndhakavṛṣṇayaḥ // 12.82.8 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat / dvābhyāṃ nivārito nityaṃ vṛṇomy ekataraṃ na ca // 12.82.9 syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ / yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ // 12.82.10 so 'haṃ kitavamāteva dvayor api mahāmune / ekasya jayam āśaṃse dvitīyasyāparājayam // 12.82.11 mamaivaṃ kliśyamānasya nāradobhayataḥ sadā / vaktum arhasi yac chreyo jñātīnām ātmanas tathā // 12.82.12 āpado dvividhāḥ kṛṣṇa bāhyāś cābhyantarāś ca ha / prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ // 12.82.13 seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā / akrūrabhojaprabhavāḥ sarve hy ete tadanvayāḥ // 12.82.14 arthahetor hi kāmād vādvārā bībhatsayāpi vā / ātmanā prāptam aiśvaryam anyatra pratipāditam // 12.82.15 kṛtamūlam idānīṃ taj jātaśabdaṃ sahāyavat / na śakyaṃ punar ādātuṃ vāntam annam iva tvayā // 12.82.16 babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃ cana / jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ // 12.82.17 tac cet sidhyet prayatnena kṛtvā karma suduṣkaram / mahākṣayavyayaṃ vā syād vināśo vā punar bhavet // 12.82.18 anāyasena śastreṇa mṛdunā hṛdayacchidā / jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca // 12.82.19 anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham / yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca // 12.82.20 śaktyānnadānaṃ satataṃ titikṣā dama ārjavam / yathārhapratipūjā ca śastram etad anāyasam // 12.82.21 jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca / girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca // 12.82.22 nāmahāpuruṣaḥ kaś cin nānātmā nāsahāyavān / mahatīṃ dhuram ādatte tām udyamyorasā vaha // 12.82.23 sarva eva guruṃ bhāram anaḍvān vahate same / durge pratīkaḥ sugavo bhāraṃ vahati durvaham // 12.82.24 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava / yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru // 12.82.25 nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt / nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate // 12.82.26 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham / jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru // 12.82.27 āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho / ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā // 12.82.28 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ / tvayy āsaktā mahābāho lokā lokeśvarāś ca ye // 12.82.29 upāsate hi tvadbuddhim ṛṣayaś cāpi mādhava / tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam // 12.82.30 tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham // 12.82.30.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata / yaḥ kaś cij janayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ // 12.83.1 hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ / yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira // 12.83.2 śrotavyaṃ tasya ca raho rakṣyaś cāmātyato bhavet / amātyā hy upahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata // 12.83.3 rājakośasya goptāraṃ rājakośavilopakāḥ / sametya sarve bādhante sa vinaśyaty arakṣitaḥ // 12.83.4 atrāpy udāharantīmam itihāsaṃ purātanam / muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha // 12.83.5 kosalānām ādhipatyaṃ saṃprāpte kṣemadarśini / muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam // 12.83.6 sa kākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ / pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ // 12.83.7 adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ / anāgatam atītaṃ ca yac ca saṃprati vartate // 12.83.8 iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha / sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān // 12.83.9 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ / rājayuktāpacārāṃś ca sarvān buddhvā tatas tataḥ // 12.83.10 tam eva kākam ādāya rājānaṃ draṣṭum āgamat / sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ // 12.83.11 sa sma kausalyam āgamya rājāmātyam alaṃkṛtam / prāha kākasya vacanād amutredaṃ tvayā kṛtam // 12.83.12 asau cāsau ca jānīte rājakośas tvayā hṛtaḥ / evam ākhyāti kāko 'yaṃ tac chīghram anugamyatām // 12.83.13 tathānyān api sa prāha rājakośaharān sadā / na cāsya vacanaṃ kiṃ cid akṛtaṃ śrūyate kva cit // 12.83.14 tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha / tam atikramya suptasya niśi kākam apothayan // 12.83.15 vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare / pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt // 12.83.16 rājaṃs tvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram / anujñātas tvayā brūyāṃ vacanaṃ tvatpuro hitam // 12.83.17 mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ / ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ // 12.83.18 saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ / atimanyuprasakto hi prasajya hitakāraṇam // 12.83.19 tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā / aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā // 12.83.20 taṃ rājā pratyuvācedaṃ yan mā kiṃ cid bhavān vadet / kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam // 12.83.21 brāhmaṇa pratijānīhi prabrūhi yadi cecchasi / kariṣyāmi hi te vākyaṃ yad yan māṃ vipra vakṣyasi // 12.83.22 jñātvā nayān apāyāṃś ca bhṛtyatas te bhayāni ca / bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam // 12.83.23 prāg evoktaś ca doṣo 'yam ācāryair nṛpasevinām / agatīkagatir hy eṣā yā rājñā saha jīvikā // 12.83.24 āśīviṣaiś ca tasyāhuḥ saṃgataṃ yasya rājabhiḥ / bahumitrāś ca rājāno bahvamitrās tathaiva ca // 12.83.25 tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām / athaiṣām ekato rājan muhūrtād eva bhīr bhavet // 12.83.26 naikāntenāpramādo hi kartuṃ śakyo mahīpatau / na tu pramādaḥ kartavyaḥ kathaṃ cid bhūtim icchatā // 12.83.27 pramādād dhi skhaled rājā skhalite nāsti jīvitam / agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ // 12.83.28 āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram / yatnenopacaren nityaṃ nāham asmīti mānavaḥ // 12.83.29 durvyāhṛtāc chaṅkamāno duṣkṛtād duradhiṣṭhitāt / durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt // 12.83.30 devateva hi sarvārthān kuryād rājā prasāditaḥ / vaiśvānara iva kruddhaḥ samūlam api nirdahet // 12.83.31 iti rājan mayaḥ prāha vartate ca tathaiva tat // 12.83.31.2 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ / dadāty asmadvidho 'mātyo buddhisāhāyyam āpadi // 12.83.32 vāyasaś caiva me rājann antakāyābhisaṃhitaḥ / na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ // 12.83.33 hitāhitāṃs tu budhyethā mā parokṣamatir bhava // 12.83.33.2 ye tv ādānaparā eva vasanti bhavato gṛhe / abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam // 12.83.34 ye vā bhavadvināśena rājyam icchanty anantaram / antarair abhisaṃdhāya rājan sidhyanti nānyathā // 12.83.35 teṣām ahaṃ bhayād rājan gamiṣyāmy anyam āśramam / tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho // 12.83.36 chadmanā mama kākaś ca gamito yamasādanam / dṛṣṭaṃ hy etan mayā rājaṃs tapodīrgheṇa cakṣuṣā // 12.83.37 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām / kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm // 12.83.38 sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām / durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva // 12.83.39 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate / rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ // 12.83.40 gahanaṃ bhavato rājyam andhakāratamovṛtam / neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā // 12.83.41 ato nāyaṃ śubho vāsas tulye sadasatī iha / vadho hy evātra sukṛte duṣkṛte na ca saṃśayaḥ // 12.83.42 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ / neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ // 12.83.43 sītā nāma nadī rājan plavo yasyāṃ nimajjati / tathopamām imāṃ manye vāgurāṃ sarvaghātinīm // 12.83.44 madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam / asatām iva te bhāvo vartate na satām iva // 12.83.45 āśīviṣaiḥ parivṛtaḥ kūpas tvam iva pārthiva // 12.83.45.2 durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā / nadī madhurapānīyā yathā rājaṃs tathā bhavān // 12.83.46 śvagṛdhragomāyuyuto rājahaṃsasamo hy asi // 12.83.46.2 yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān / tatas taṃ saṃvṛṇoty eva tam atītya ca vardhate // 12.83.47 tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ / tathopamā hy amātyās te rājaṃs tān pariśodhaya // 12.83.48 bhavataiva kṛtā rājan bhavatā paripālitāḥ / bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam // 12.83.49 uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā / antaḥsarpa ivāgāre vīrapatnyā ivālaye // 12.83.50 śīlaṃ jijñāsamānena rājñaś ca sahajīvinā // 12.83.50.2 kaccij jitendriyo rājā kaccid abhyantarā jitāḥ / kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ // 12.83.51 jijñāsur iha saṃprāptas tavāhaṃ rājasattama / tasya me rocase rājan kṣudhitasyeva bhojanam // 12.83.52 amātyā me na rocante vitṛṣṇasya yathodakam / bhavato 'rthakṛd ity eva mayi doṣo hi taiḥ kṛtaḥ // 12.83.53 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ // 12.83.53.2 na hi teṣām ahaṃ drugdhas tat teṣāṃ doṣavad gatam / arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt // 12.83.54 bhūyasā paribarheṇa satkāreṇa ca bhūyasā / pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama // 12.83.55 ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe / bhavataiva hi taj jñeyaṃ yad idānīm anantaram // 12.83.56 yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam / tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām // 12.83.57 adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru / tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi // 12.83.58 ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān / mantrabhedabhayād rājaṃs tasmād etad bravīmi te // 12.83.59 vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ / svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ // 12.83.60 rājann ātmānam ācakṣe saṃbandhī bhavato hy aham / muniḥ kālakavṛkṣīya ity evam abhisaṃjñitaḥ // 12.83.61 pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ / vyāpanne bhavato rājye rājan pitari saṃsthite // 12.83.62 sarvakāmān parityajya tapas taptaṃ tadā mayā / snehāt tvāṃ prabravīmy etan mā bhūyo vibhramed iti // 12.83.63 ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā / rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi // 12.83.64 tato rājakule nāndī saṃjajñe bhūyasī punaḥ / purohitakule caiva saṃprāpte brāhmaṇarṣabhe // 12.83.65 ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine / muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ // 12.83.66 hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣan mahīm / tathā ca kṛtavān rājā yathoktaṃ tena bhārata // 12.83.67 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ / śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ // 12.84.1 atyāḍhyāṃś cātiśūrāṃś ca brāhmaṇāṃś ca bahuśrutān / susaṃtuṣṭāṃś ca kaunteya mahotsāhāṃś ca karmasu // 12.84.2 etān sahāyāṃl lipsethāḥ sarvāsv āpatsu bhārata / kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati // 12.84.3 prasannaṃ hy aprasannaṃ vā pīḍitaṃ hṛtam eva vā / āvartayati bhūyiṣṭhaṃ tad eko hy anupālitaḥ // 12.84.4 kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ / pragalbhāś cānuraktāś ca te tava syuḥ paricchadāḥ // 12.84.5 dauṣkuleyāś ca lubdhāś ca nṛśaṃsā nirapatrapāḥ / te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ // 12.84.6 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān / yān arthabhājo manyethās te te syuḥ sukhabhāginaḥ // 12.84.7 abhinnavṛttā vidvāṃsaḥ sadvṛttāś caritavratāḥ / na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ // 12.84.8 anāryā ye na jānanti samayaṃ mandacetasaḥ / tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān // 12.84.9 naikam icched gaṇaṃ hitvā syāc ced anyataragrahaḥ / yas tv eko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet // 12.84.10 śreyaso lakṣaṇaṃ hy etad vikramo yasya dṛśyate / kīrtipradhāno yaś ca syāt samaye yaś ca tiṣṭhati // 12.84.11 samarthān pūjayed yaś ca nāspardhyaiḥ spardhate ca yaḥ / na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet // 12.84.12 amānī satyavāk śakto jitātmā mānyamānitā / sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ // 12.84.13 kulīnaḥ satyasaṃpannas titikṣur dakṣa ātmavān / śūraḥ kṛtajñaḥ satyaś ca śreyasaḥ pārtha lakṣaṇam // 12.84.14 tasyaivaṃ vartamānasya puruṣasya vijānataḥ / amitrāḥ saṃprasīdanti tato mitrībhavanty api // 12.84.15 ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān / saṃyatātmā kṛtaprajño bhūtikāmaś ca bhūmipaḥ // 12.84.16 saṃbaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ / ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ // 12.84.17 yodhāḥ srauvās tathā maulās tathaivānye 'py avaskṛtāḥ / kartavyā bhūtikāmena puruṣeṇa bubhūṣatā // 12.84.18 yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā / tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ // 12.84.19 parīkṣitaguṇān nityaṃ prauḍhabhāvān dhuraṃdharān / pañcopadhāvyatītāṃś ca kuryād rājārthakāriṇaḥ // 12.84.20 paryāptavacanān vīrān pratipattiviśāradān / kulīnān satyasaṃpannān iṅgitajñān aniṣṭhurān // 12.84.21 deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ / nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ // 12.84.22 hīnatejā hy asaṃhṛṣṭo naiva jātu vyavasyati / avaśyaṃ janayaty eva sarvakarmasu saṃśayān // 12.84.23 evam alpaśruto mantrī kalyāṇābhijano 'py uta / dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum // 12.84.24 tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ / anāyaka ivācakṣur muhyaty ūhyeṣu karmasu // 12.84.25 yo vā hy asthirasaṃkalpo buddhimān āgatāgamaḥ / upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram // 12.84.26 kevalāt punar ācārāt karmaṇo nopapadyate / parimarśo viśeṣāṇām aśrutasyeha durmateḥ // 12.84.27 mantriṇy ananurakte tu viśvāso na hi vidyate / tasmād ananuraktāya naiva mantraṃ prakāśayet // 12.84.28 vyathayed dhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ / mārutopahatacchidraiḥ praviśyāgnir iva drumam // 12.84.29 saṃkrudhyaty ekadā svāmī sthānāc caivāpakarṣati / vācā kṣipati saṃrabdhas tataḥ paścāt prasīdati // 12.84.30 tāni tāny anuraktena śakyāny anutitikṣitum / mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ // 12.84.31 yas tu saṃharate tāni bhartuḥ priyacikīrṣayā / samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam // 12.84.32 anṛjus tv anurakto 'pi saṃpannaś cetarair guṇaiḥ / rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati // 12.84.33 yo 'mitraiḥ saha saṃbaddho na paurān bahu manyate / sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati // 12.84.34 avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ / sa suhṛt krodhano lubdho na mantraṃ śrotum arhati // 12.84.35 āgantuś cānurakto 'pi kāmam astu bahuśrutaḥ / satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati // 12.84.36 yas tv alpenāpi kāryeṇa sakṛd ākṣārito bhavet / punar anyair guṇair yukto na mantraṃ śrotum arhati // 12.84.37 kṛtaprajñaś ca medhāvī budho jānapadaḥ śuciḥ / sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati // 12.84.38 jñānavijñānasaṃpannaḥ prakṛtijñaḥ parātmanoḥ / suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati // 12.84.39 satyavāk śīlasaṃpanno gambhīraḥ satrapo mṛduḥ / pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati // 12.84.40 saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ / mantravit kālavic chūraḥ sa mantraṃ śrotum arhati // 12.84.41 sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe / tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa // 12.84.42 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ / yoddhā nayavipaścic ca sa mantraṃ śrotum arhati // 12.84.43 tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ / mantriṇaḥ prakṛtijñāḥ syus tryavarā mahad īpsavaḥ // 12.84.44 svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca / mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate // 12.84.45 nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt / gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // 12.84.46 mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ / mantrasaṃhanano rājā mantrāṅgānītaro janaḥ // 12.84.47 rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate / svāminaṃ tv anuvartanti vṛttyartham iha mantriṇaḥ // 12.84.48 sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ / nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ // 12.84.49 teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ; budhyeta cittaṃ viniveśya tatra / svaniścayaṃ taṃ paraniścayaṃ ca; nivedayed uttaramantrakāle // 12.84.50 dharmārthakāmajñam upetya pṛcched; yukto guruṃ brāhmaṇam uttamārtham / niṣṭhā kṛtā tena yadā saha syāt; taṃ tatra mārgaṃ praṇayed asaktam // 12.84.51 evaṃ sadā mantrayitavyam āhur; ye mantratattvārthaviniścayajñāḥ / tasmāt tvam evaṃ praṇayeḥ sadaiva; mantraṃ prajāsaṃgrahaṇe samartham // 12.84.52 na vāmanāḥ kubjakṛśā na khañjā; nāndhā jaḍāḥ strī na napuṃsakaṃ ca / na cātra tiryaṅ na puro na paścān; nordhvaṃ na cādhaḥ pracareta kaś cit // 12.84.53 āruhya vātāyanam eva śūnyaṃ; sthalaṃ prakāśaṃ kuśakāśahīnam / vāgaṅgadoṣān parihṛtya mantraṃ; saṃmantrayet kāryam ahīnakālam // 12.84.54 atrāpy udāharantīmam itihāsaṃ purātanam / bṛhaspateś ca saṃvādaṃ śakrasya ca yudhiṣṭhira // 12.85.1 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran / pramāṇaṃ sarvabhūtānāṃ yaśaś caivāpnuyān mahat // 12.85.2 sāntvam ekapadaṃ śakra puruṣaḥ samyag ācaran / pramāṇaṃ sarvabhūtānāṃ yaśaś caivāpnuyān mahat // 12.85.3 etad ekapadaṃ śakra sarvalokasukhāvaham / ācaran sarvabhūteṣu priyo bhavati sarvadā // 12.85.4 yo hi nābhāṣate kiṃ cit satataṃ bhrukuṭīmukhaḥ / dveṣyo bhavati bhūtānāṃ sa sāntvam iha nācaran // 12.85.5 yas tu pūrvam abhiprekṣya pūrvam evābhibhāṣate / smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati // 12.85.6 dānam eva hi sarvatra sāntvenānabhijalpitam / na prīṇayati bhūtāni nirvyañjanam ivāśanam // 12.85.7 adātā hy api bhūtānāṃ madhurām īrayan giram / sarvalokam imaṃ śakra sāntvena kurute vaśe // 12.85.8 tasmāt sāntvaṃ prakartavyaṃ daṇḍam ādhitsatām iha / phalaṃ ca janayaty evaṃ na cāsyodvijate janaḥ // 12.85.9 sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca / samyag āsevyamānasya tulyaṃ jātu na vidyate // 12.85.10 ity uktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā / tathā tvam api kaunteya samyag etat samācara // 12.85.11 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ / prati dharmaṃ viśeṣeṇa kīrtim āpnoti śāśvatīm // 12.86.1 vyavahāreṇa śuddhena prajāpālanatatparaḥ / prāpya dharmaṃ ca kīrtiṃ ca lokāv āpnoty ubhau śuciḥ // 12.86.2 kīdṛśaṃ vyavahāraṃ tu kaiś ca vyavaharen nṛpaḥ / etat pṛṣṭo mahāprājña yathāvad vaktum arhasi // 12.86.3 ye caite pūrvakathitā guṇās te puruṣaṃ prati / naikasmin puruṣe hy ete vidyanta iti me matiḥ // 12.86.4 evam etan mahāprājña yathā vadasi buddhimān / durlabhaḥ puruṣaḥ kaś cid ebhir guṇaguṇair yutaḥ // 12.86.5 kiṃ tu saṃkṣepataḥ śīlaṃ prayatne neha durlabham / vakṣyāmi tu yathāmātyān yādṛśāṃś ca kariṣyasi // 12.86.6 caturo brāhmaṇān vaidyān pragalbhān sāttvikāñ śucīn / trīṃś ca śūdrān vinītāṃś ca śucīn karmaṇi pūrvake // 12.86.7 aṣṭābhiś ca guṇair yuktaṃ sūtaṃ paurāṇikaṃ caret / pañcāśadvarṣavayasaṃ pragalbham anasūyakam // 12.86.8 matismṛtisamāyuktaṃ vinītaṃ samadarśanam / kārye vivadamānānāṃ śaktam artheṣv alolupam // 12.86.9 vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhir bhṛśam / aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet // 12.86.10 tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet / anena vyavahāreṇa draṣṭavyās te prajāḥ sadā // 12.86.11 na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam / kārye khalu vipanne tvāṃ so 'dharmas tāṃś ca pīḍayet // 12.86.12 vidravec caiva rāṣṭraṃ te śyenāt pakṣigaṇā iva / parisravec ca satataṃ naur viśīrṇeva sāgare // 12.86.13 prajāḥ pālayato 'samyag adharmeṇeha bhūpateḥ / hārdaṃ bhayaṃ saṃbhavati svargaś cāsya virudhyate // 12.86.14 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ / dharmāsane niyuktaḥ san dharmamūlaṃ nararṣabha // 12.86.15 kāryeṣv adhikṛtāḥ samyag akurvanto nṛpānugāḥ / ātmānaṃ purataḥ kṛtvā yānty adhaḥ sahapārthivāḥ // 12.86.16 balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām / nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet // 12.86.17 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet / asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ // 12.86.18 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet / udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ // 12.86.19 vinayair api durvṛttān prahārair api pārthivaḥ / sāntvenopapradānena śiṣṭāṃś ca paripālayet // 12.86.20 rājño vadhaṃ cikīrṣed yas tasya citro vadho bhavet / ājīvakasya stenasya varṇasaṃkarakasya ca // 12.86.21 samyak praṇayato daṇḍaṃ bhūmipasya viśāṃ pate / yuktasya vā nāsty adharmo dharma eveha śāśvataḥ // 12.86.22 kāmakāreṇa daṇḍaṃ tu yaḥ kuryād avicakṣaṇaḥ / sa ihākīrtisaṃyukto mṛto narakam āpnuyāt // 12.86.23 na parasya śravād eva pareṣāṃ daṇḍam arpayet / āgamānugamaṃ kṛtvā badhnīyān mokṣayeta vā // 12.86.24 na tu hanyān nṛpo jātu dūtaṃ kasyāṃ cid āpadi / dūtasya hantā nirayam āviśet sacivaiḥ saha // 12.86.25 yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ / yo hanyāt pitaras tasya bhrūṇahatyām avāpnuyuḥ // 12.86.26 kulīnaḥ śīlasaṃpanno vāgmī dakṣaḥ priyaṃvadaḥ / yathoktavādī smṛtimān dūtaḥ syāt saptabhir guṇaiḥ // 12.86.27 etair eva guṇair yuktaḥ pratīhāro 'sya rakṣitā / śirorakṣaś ca bhavati guṇair etaiḥ samanvitaḥ // 12.86.28 dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet / matimān dhṛtimān dhīmān rahasyavinigūhitā // 12.86.29 kulīnaḥ satyasaṃpannaḥ śakto 'mātyaḥ praśaṃsitaḥ / etair eva guṇair yuktas tathā senāpatir bhavet // 12.86.30 vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ / varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit // 12.86.31 viśvāsayet parāṃś caiva viśvasen na tu kasya cit / putreṣv api hi rājendra viśvāso na praśasyate // 12.86.32 etac chāstrārthatattvaṃ tu tavākhyātaṃ mayānagha / aviśvāso narendrāṇāṃ guhyaṃ paramam ucyate // 12.86.33 kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati / kṛtaṃ vā kārayitvā vā tan me brūhi pitāmaha // 12.87.1 yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā / nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata // 12.87.2 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ / śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ // 12.87.3 ṣaḍvidhaṃ durgam āsthāya purāṇy atha niveśayet / sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi saṃbhavet // 12.87.4 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca / manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ // 12.87.5 yat puraṃ durgasaṃpannaṃ dhānyāyudhasamanvitam / dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam // 12.87.6 vidvāṃsaḥ śilpino yatra nicayāś ca susaṃcitāḥ / dhārmikaś ca jano yatra dākṣyam uttamam āsthitaḥ // 12.87.7 ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam / prasiddhavyavahāraṃ ca praśāntam akutobhayam // 12.87.8 suprabhaṃ sānunādaṃ ca supraśastaniveśanam / śūrāḍhyajanasaṃpannaṃ brahmaghoṣānunāditam // 12.87.9 samājotsavasaṃpannaṃ sadāpūjitadaivatam / vaśyāmātyabalo rājā tat puraṃ svayam āvaset // 12.87.10 tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet / pure janapade caiva sarvadoṣān nivartayet // 12.87.11 bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet / nicayān vardhayet sarvāṃs tathā yantragadāgadān // 12.87.12 kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān / majjāsnehavasākṣaudram auṣadhagrāmam eva ca // 12.87.13 śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃs tathā / carma snāyu tathā vetraṃ muñjabalbajadhanvanān // 12.87.14 āśayāś codapānāś ca prabhūtasalilā varāḥ / niroddhavyāḥ sadā rājñā kṣīriṇaś ca mahīruhāḥ // 12.87.15 satkṛtāś ca prayatnena ācāryartvikpurohitāḥ / maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ // 12.87.16 prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ / kulīnāḥ sattvasaṃpannā yuktāḥ sarveṣu karmasu // 12.87.17 pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān / niyuñjyāc ca prayatnena sarvavarṇān svakarmasu // 12.87.18 bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam / cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet // 12.87.19 cārān mantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ / anutiṣṭhet svayaṃ rājā sarvaṃ hy atra pratiṣṭhitam // 12.87.20 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam / pure janapade caiva jñātavyaṃ cāracakṣuṣā // 12.87.21 tatas tathā vidhātavyaṃ sarvam evāpramādataḥ / bhaktān pujayatā nityaṃ dviṣataś ca nigṛhṇatā // 12.87.22 yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpy apīḍayā / prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam // 12.87.23 kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām / yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet // 12.87.24 āśrameṣu yathākālaṃ celabhājanabhojanam / sadaivopahared rājā satkṛtyānavamanya ca // 12.87.25 ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca / nivedayet prayatnena tiṣṭhet prahvaś ca sarvadā // 12.87.26 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam / pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ // 12.87.27 tasmin kurvīta viśvāsaṃ rājā kasyāṃ cid āpadi / tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ // 12.87.28 tasmin nidhīn ādadhīta prajñāṃ paryādadīta ca / na cāpy abhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet // 12.87.29 anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ / aṭavīṣv aparaḥ kāryaḥ sāmantanagareṣu ca // 12.87.30 teṣu satkārasaṃskārān saṃvibhāgāṃś ca kārayet / pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā // 12.87.31 te kasyāṃ cid avasthāyāṃ śaraṇaṃ śaraṇārthine / rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ // 12.87.32 eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ / yādṛśaṃ nagaraṃ rājā svayam āvastum arhati // 12.87.33 rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham / samyag jijñāsamānāya prabrūhi bharatarṣabha // 12.88.1 rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham / hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu // 12.88.2 grāmasyādhipatiḥ kāryo daśagrāmyas tathāparaḥ / dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet // 12.88.3 grāme yān grāmadoṣāṃś ca grāmikaḥ paripālayet / tān brūyād daśapāyāsau sa tu viṃśatipāya vai // 12.88.4 so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane / grāmāṇāṃ śatapālāya sarvam eva nivedayet // 12.88.5 yāni grāmīṇabhojyāni grāmikas tāny upāśnuyāt / daśapas tena bhartavyas tenāpi dviguṇādhipaḥ // 12.88.6 grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ / mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam // 12.88.7 tatra hy anekam āyattaṃ rājño bhavati bhārata // 12.88.7.2 śākhānagaram arhas tu sahasrapatir uttamam / dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ // 12.88.8 tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam / dharmajñaḥ sacivaḥ kaś cit tat prapaśyed atandritaḥ // 12.88.9 nagare nagare ca syād ekaḥ sarvārthacintakaḥ / uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ // 12.88.10 bhavet sa tān parikrāmet sarvān eva sadā svayam // 12.88.10.2 vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam / yogakṣemaṃ ca saṃprekṣya vaṇijaḥ kārayet karān // 12.88.11 utpattiṃ dānavṛttiṃ ca śilpaṃ saṃprekṣya cāsakṛt / śilpapratikarān eva śilpinaḥ prati kārayet // 12.88.12 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira / yathā yathā na hīyeraṃs tathā kuryān mahīpatiḥ // 12.88.13 phalaṃ karma ca saṃprekṣya tataḥ sarvaṃ prakalpayet / phalaṃ karma ca nirhetu na kaś cit saṃpravartayet // 12.88.14 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau / samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ // 12.88.15 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā / īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ // 12.88.16 pradviṣanti parikhyātaṃ rājānam atikhādinam / pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam // 12.88.17 vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā / bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata // 12.88.18 na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira / rāṣṭram apy atidugdhaṃ hi na karma kurute mahat // 12.88.19 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ / saṃjātam upajīvan sa labhate sumahat phalam // 12.88.20 āpadarthaṃ hi nicayān rājāna iha cinvate / rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatas tathā // 12.88.21 paurajānapadān sarvān saṃśritopāśritāṃs tathā / yathāśakty anukampeta sarvān abhyantarān api // 12.88.22 bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham / evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ // 12.88.23 prāg eva tu karādānam anubhāṣya punaḥ punaḥ / saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet // 12.88.24 iyam āpat samutpannā paracakrabhayaṃ mahat / api nāntāya kalpeta veṇor iva phalāgamaḥ // 12.88.25 arayo me samutthāya bahubhir dasyubhiḥ saha / idam ātmavadhāyaiva rāṣṭram icchanti bādhitum // 12.88.26 asyām āpadi ghorāyāṃ saṃprāpte dāruṇe bhaye / paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ // 12.88.27 pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye / nārayaḥ pratidāsyanti yad dhareyur balād itaḥ // 12.88.28 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi / api cet putradārārtham arthasaṃcaya iṣyate // 12.88.29 nandāmi vaḥ prabhāvena putrāṇām iva codaye / yathāśakty anugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ // 12.88.30 āpatsv eva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva / na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃ cid āpadi // 12.88.31 iti vācā madhurayā ślakṣṇayā sopacārayā / svaraśmīn abhyavasṛjed yugam ādāya kālavit // 12.88.32 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam / yogakṣemaṃ ca saṃprekṣya gominaḥ kārayet karān // 12.88.33 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ / tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret // 12.88.34 sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpy abhīkṣṇaśaḥ / gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca // 12.88.35 ajasram upayoktavyaṃ phalaṃ gomiṣu sarvataḥ / prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā // 12.88.36 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ / dayāvān apramattaś ca karān saṃpraṇayan mṛdūn // 12.88.37 sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ / na hy ataḥ sadṛśaṃ kiṃ cid dhanam asti yudhiṣṭhira // 12.88.38 yadā rājā samartho 'pi kośārthī syān mahāmate / kathaṃ pravarteta tadā tan me brūhi pitāmaha // 12.89.1 yathādeśaṃ yathākālam api caiva yathābalam / anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ // 12.89.2 yathā tāsāṃ ca manyeta śreya ātmana eva ca / tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet // 12.89.3 madhudohaṃ duhed rāṣṭraṃ bhramarān na vipātayet / vatsāpekṣī duhec caiva stanāṃś ca na vikuṭṭayet // 12.89.4 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa / vyāghrīva ca haret putram adaṣṭvā mā pated iti // 12.89.5 alpenālpena deyena vardhamānaṃ pradāpayet / tato bhūyas tato bhūyaḥ kāmaṃ vṛddhiṃ samācaret // 12.89.6 damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet / mṛdupūrvaṃ prayatnena pāśān abhyavahārayet // 12.89.7 sakṛt pāśāvakīrṇās te na bhaviṣyanti durdamāḥ / ucitenaiva bhoktavyās te bhaviṣyanti yatnataḥ // 12.89.8 tasmāt sarvasamārambho durlabhaḥ puruṣavrajaḥ / yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ // 12.89.9 tatas tān bhedayitvātha parasparavivakṣitān / bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ // 12.89.10 na cāsthāne na cākāle karān ebhyo 'nupātayet / ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi // 12.89.11 upāyān prabravīmy etān na me māyā vivakṣitā / anupāyena damayan prakopayati vājinaḥ // 12.89.12 pānāgārāṇi veśāś ca veśaprāpaṇikās tathā / kuśīlavāḥ sakitavā ye cānye ke cid īdṛśāḥ // 12.89.13 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ / ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ // 12.89.14 na kena cid yācitavyaḥ kaś cit kiṃ cid anāpadi / iti vyavasthā bhūtānāṃ purastān manunā kṛtā // 12.89.15 sarve tathā na jīveyur na kuryuḥ karma ced iha / sarva eva trayo lokā na bhaveyur asaṃśayam // 12.89.16 prabhur niyamane rājā ya etān na niyacchati / bhuṅkte sa tasya pāpasya caturbhāgam iti śrutiḥ // 12.89.17 tathā kṛtasya dharmasya caturbhāgam upāśnute // 12.89.17.2 sthānāny etāni saṃgamya prasaṅge bhūtināśanaḥ / kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet // 12.89.18 āpady eva tu yāceran yeṣāṃ nāsti parigrahaḥ / dātavyaṃ dharmatas tebhyas tv anukrośād dayārthinā // 12.89.19 mā te rāṣṭre yācanakā mā te bhūyuś ca dasyavaḥ / iṣṭādātāra evaite naite bhūtasya bhāvakāḥ // 12.89.20 ye bhūtāny anugṛhṇanti vardhayanti ca ye prajāḥ / te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ // 12.89.21 daṇḍyās te ca mahārāja dhanādānaprayojanāḥ / prayogaṃ kārayeyus tān yathā balikarāṃs tathā // 12.89.22 kṛṣigorakṣyavāṇijyaṃ yac cānyat kiṃ cid īdṛśam / puruṣaiḥ kārayet karma bahubhiḥ saha karmibhiḥ // 12.89.23 naraś cet kṛṣigorakṣyaṃ vāṇijyaṃ cāpy anuṣṭhitaḥ / saṃśayaṃ labhate kiṃ cit tena rājā vigarhyate // 12.89.24 dhaninaḥ pūjayen nityaṃ yānācchādanabhojanaiḥ / vaktavyāś cānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha // 12.89.25 aṅgam etan mahad rājñāṃ dhanino nāma bhārata / kakudaṃ sarvabhūtānāṃ dhanastho nātra saṃśayaḥ // 12.89.26 prājñaḥ śūro dhanasthaś ca svām dhārmika eva ca / tapasvī satyavādī ca buddhimāṃś cābhirakṣati // 12.89.27 tasmād eteṣu sarveṣu prītimān bhava pārthiva / satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya // 12.89.28 evaṃ daṇḍaṃ ca kośaṃ ca mitraṃ bhūmiṃ ca lapsyase / satyārjavaparo rājan mitrakośasamanvitaḥ // 12.89.29 vanaspatīn bhakṣyaphalān na chindyur viṣaye tava / brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ // 12.90.1 brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ / na brāhmaṇoparodhena hared anyaḥ kathaṃ cana // 12.90.2 vipraś cet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ / parikalpyāsya vṛttiḥ syāt sadārasya narādhipa // 12.90.3 sa cen nopanivarteta vācyo brāhmaṇasaṃsadi / kasminn idānīṃ maryādām ayaṃ lokaḥ kariṣyati // 12.90.4 asaṃśayaṃ nivarteta na ced vakṣyaty ataḥ param / pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam // 12.90.5 āhur etaj janā brahman na caitac chraddadhāmy aham / nimantryaś ca bhaved bhogair avṛttyā cet tadācaret // 12.90.6 kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam / ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayaty uta // 12.90.7 tasyāṃ prayatamānāyāṃ ye syus tatparipanthinaḥ / dasyavas tadvadhāyeha brahmā kṣatram athāsṛjat // 12.90.8 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa / yudhyasva samare vīro bhūtvā kauravanandana // 12.90.9 saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ / ye ke cit tān na rakṣanti tair artho nāsti kaś cana // 12.90.10 sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira / tasmād dhetor hi bhuñjīta manuṣyān eva mānavaḥ // 12.90.11 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān / parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā // 12.90.12 ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm / ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ // 12.90.13 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāsty avinipātitam / kuto mām āsraved doṣa iti nityaṃ vicintayet // 12.90.14 guptaiś cārair anumataiḥ pṛthivīm anucārayet / sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ // 12.90.15 kaccid rocej janapade kaccid rāṣṭre ca me yaśaḥ // 12.90.15.2 dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣv apalāyinām / rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ // 12.90.16 amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ / ye ca tvābhipraśaṃseyur nindeyur atha vā punaḥ // 12.90.17 sarvān supariṇītāṃs tān kārayeta yudhiṣṭhira // 12.90.17.2 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum / mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata // 12.90.18 tulyabāhubalānāṃ ca guṇair api niṣevinām / kathaṃ syād adhikaḥ kaś cit sa tu bhuñjīta mānavān // 12.90.19 ye carā hy acarān adyur adaṃṣṭrān daṃṣṭriṇas tathā / āśīviṣā iva kruddhā bhujagā bhujagān iva // 12.90.20 etebhyaś cāpramattaḥ syāt sadā yatto yudhiṣṭhira / bhāruṇḍasadṛśā hy ete nipatanti pramādyataḥ // 12.90.21 kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ / krīṇanto bahu vālpena kāntārakṛtaniśramāḥ // 12.90.22 kaccit kṛṣikarā rāṣṭraṃ na jahaty atipīḍitāḥ / ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api // 12.90.23 ito dattena jīvanti devāḥ pitṛgaṇās tathā / manuṣyoragarakṣāṃsi vayāṃsi paśavas tathā // 12.90.24 eṣā te rāṣṭravṛttiś ca rāṣṭraguptiś ca bhārata / etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava // 12.90.25 yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ / māndhātre yauvanāśvāya prītimān abhyabhāṣata // 12.91.1 sa yathānuśaśāsainam utathyo brahmavittamaḥ / tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira // 12.91.2 dharmāya rājā bhavati na kāmakaraṇāya tu / māndhātar evaṃ jānīhi rājā lokasya rakṣitā // 12.91.3 rājā carati vai dharmaṃ devatvāyaiva gacchati / na ced dharmaṃ sa carati narakāyaiva gacchati // 12.91.4 dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati / taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ // 12.91.5 rājā paramadharmātmā lakṣmīvān pāpa ucyate / devāś ca garhāṃ gacchanti dharmo nāstīti cocyate // 12.91.6 adharme vartamānānām arthasiddhiḥ pradṛśyate / tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate // 12.91.7 ucchidyate dharmavṛttam adharmo vartate mahān / bhayam āhur divārātraṃ yadā pāpo na vāryate // 12.91.8 na vedān anuvartanti vratavanto dvijātayaḥ / na yajñāṃs tanvate viprā yadā pāpo na vāryate // 12.91.9 vadhyānām iva sarveṣāṃ mano bhavati vihvalam / manuṣyāṇāṃ mahārāja yadā pāpo na vāryate // 12.91.10 ubhau lokāv abhiprekṣya rājānam ṛṣayaḥ svayam / asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati // 12.91.11 yasmin dharmo virājeta taṃ rājānaṃ pracakṣate / yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ // 12.91.12 vṛṣo hi bhagavān dharmo yas tasya kurute hy alam / vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet // 12.91.13 dharme vardhati vardhanti sarvabhūtāni sarvadā / tasmin hrasati hīyante tasmād dharmaṃ pravardhayet // 12.91.14 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ / akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ // 12.91.15 prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā / tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt // 12.91.16 tasmād dhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ / sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ // 12.91.17 kāmakrodhāv anādṛtya dharmam evānupālayet / dharmaḥ śreyaskaratamo rājñāṃ bharatasattama // 12.91.18 dharmasya brāhmaṇā yonis tasmāt tān pūjayet sadā / brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī // 12.91.19 teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam / mitrāṇi ca na vardhante tathāmitrībhavanty api // 12.91.20 brāhmaṇān vai tadāsūyād yadā vairocano baliḥ / athāsmāc chrīr apākrāmad yāsminn āsīt pratāpinī // 12.91.21 tatas tasmād apakramya sāgacchat pākaśāsanam / atha so 'nvatapat paścāc chriyaṃ dṛṣṭvā puraṃdare // 12.91.22 etat phalam asūyāyā abhimānasya cābhibho / tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī // 12.91.23 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ / tena devāsurā rājan nītāḥ subahuśo vaśam // 12.91.24 rājarṣayaś ca bahavas tasmād budhyasva pārthiva / rājā bhavati taṃ jitvā dāsas tena parājitaḥ // 12.91.25 sa yathā darpasahitam adharmaṃ nānusevase / tathā vartasva māndhātaś ciraṃ cet sthātum icchasi // 12.91.26 mattāt pramattāt pogaṇḍād unmattāc ca viśeṣataḥ / tadabhyāsād upāvartād ahitānāṃ ca sevanāt // 12.91.27 nigṛhītād amātyāc ca strībhyaś caiva viśeṣataḥ / parvatād viṣamād durgād dhastino 'śvāt sarīsṛpāt // 12.91.28 etebhyo nityayattaḥ syān naktaṃcaryāṃ ca varjayet / atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet // 12.91.29 avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca / parabhāryāsu kanyāsu nācaren maithunaṃ nṛpaḥ // 12.91.30 kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt / apumāṃso 'ṅgahīnāś ca sthūlajihvā vicetasaḥ // 12.91.31 ete cānye ca jāyante yadā rājā pramādyati / tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite // 12.91.32 kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān / adharmāḥ saṃpravartante prajāsaṃkarakārakāḥ // 12.91.33 aśīte vidyate śītaṃ śīte śītaṃ na vidyate / avṛṣṭir ativṛṣṭiś ca vyādhiś cāviśati prajāḥ // 12.91.34 nakṣatrāṇy upatiṣṭhanti grahā ghorās tathāpare / utpātāś cātra dṛśyante bahavo rājanāśanāḥ // 12.91.35 arakṣitātmā yo rājā prajāś cāpi na rakṣati / prajāś ca tasya kṣīyante tāś ca so 'nu vinaśyati // 12.91.36 dvāv ādadāte hy ekasya dvayoś ca bahavo 'pare / kumāryaḥ saṃpralupyante tadāhur nṛpadūṣaṇam // 12.91.37 mamaitad iti naikasya manuṣyeṣv avatiṣṭhate / tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati // 12.91.38 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ / saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ // 12.92.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam / raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ // 12.92.2 evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api / śūdrāś caturṇāṃ varṇānāṃ nānākarmasv avasthitāḥ // 12.92.3 karma śūdre kṛṣir vaiśye daṇḍanītiś ca rājani / brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu // 12.92.4 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam / śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ // 12.92.5 kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha / rājavṛttāni sarvāṇi rājaiva yugam ucyate // 12.92.6 cāturvarṇyaṃ tathā vedāś cāturāśramyam eva ca / sarvaṃ pramuhyate hy etad yadā rājā pramādyati // 12.92.7 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ / dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ // 12.92.8 rājño bhāryāś ca putrāś ca bāndhavāḥ suhṛdas tathā / sametya sarve śocanti yadā rājā pramādyati // 12.92.9 hastino 'śvāś ca gāvaś cāpy uṣṭrāśvataragardabhāḥ / adharmavṛtte nṛpatau sarve sīdanti pārthiva // 12.92.10 durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate / abalaṃ tan mahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam // 12.92.11 yac ca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ / adharmasthe hi nṛpatau sarve sīdanti pārthiva // 12.92.12 durbalasya hi yac cakṣur muner āśīviṣasya ca / aviṣahyatamaṃ manye mā sma durbalam āsadaḥ // 12.92.13 durbalāṃs tāta budhyethā nityam evāvimānitān / mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam // 12.92.14 na hi durbaladagdhasya kule kiṃ cit prarohati / āmūlaṃ nirdahaty eva mā sma durbalam āsadaḥ // 12.92.15 abalaṃ vai balāc chreyo yac cātibalavad balam / balasyābaladagdhasya na kiṃ cid avaśiṣyate // 12.92.16 vimānito hatotkruṣṭas trātāraṃ cen na vindati / amānuṣakṛtas tatra daṇḍo hanti narādhipam // 12.92.17 mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam / mā tvā durbalacakṣūṃṣi dhakṣyanty agnir ivāśrayam // 12.92.18 yāni mithyābhiśastānāṃ patanty aśrūṇi rodatām / tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām // 12.92.19 yadi nātmani putreṣu na cet pautreṣu naptṛṣu / na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva // 12.92.20 yatrābalo vadhyamānas trātāraṃ nādhigacchati / mahān daivakṛtas tatra daṇḍaḥ patati dāruṇaḥ // 12.92.21 yuktā yadā jānapadā bhikṣante brāhmaṇā iva / abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ // 12.92.22 rājño yadā janapade bahavo rājapūruṣāḥ / anayenopavartante tad rājñaḥ kilbiṣaṃ mahat // 12.92.23 yadā yuktā nayanty arthān kāmād arthavaśena vā / kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat // 12.92.24 mahāvṛkṣo jāyate vardhate ca; taṃ caiva bhūtāni samāśrayanti / yadā vṛkṣaś chidyate dahyate vā; tadāśrayā aniketā bhavanti // 12.92.25 yadā rāṣṭre dharmam agryaṃ caranti; saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ / tair evādharmaś carito dharmamohāt; tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca // 12.92.26 yatra pāpā jñāyamānāś caranti; satāṃ kalir vindati tatra rājñaḥ / yadā rājā śāsti narān naśiṣyān; na tad rājyaṃ vardhate bhūmipāla // 12.92.27 yaś cāmātyaṃ mānayitvā yathārhaṃ; mantre ca yuddhe ca nṛpo niyuñjyāt / pravardhate tasya rāṣṭraṃ nṛpasya; bhuṅkte mahīṃ cāpy akhilāṃ cirāya // 12.92.28 atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām / samīkṣya pūjayan rājā dharmaṃ prāpnoty anuttamam // 12.92.29 saṃvibhajya yadā bhuṅkte na cānyān avamanyate / nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate // 12.92.30 trāyate hi yadā sarvaṃ vācā kāyena karmaṇā / putrasyāpi na mṛṣyec ca sa rājño dharma ucyate // 12.92.31 yadā śāraṇikān rājā putravat parirakṣati / bhinatti na ca maryādāṃ sa rājño dharma ucyate // 12.92.32 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ / kāmadveṣāv anādṛtya sa rājño dharma ucyate // 12.92.33 kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai / harṣaṃ saṃjanayan nṝṇāṃ sa rājño dharma ucyate // 12.92.34 vivardhayati mitrāṇi tathārīṃś cāpakarṣati / saṃpūjayati sādhūṃś ca sa rājño dharma ucyate // 12.92.35 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati / pūjayaty atithīn bhṛtyān sa rājño dharma ucyate // 12.92.36 nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau / asmiṃl loke pare caiva rājā tat prāpnute phalam // 12.92.37 yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ / saṃyacchan bhavati prāṇān nasaṃyacchaṃs tu pāpakaḥ // 12.92.38 ṛtvikpurohitācāryān satkṛtyānavamanya ca / yadā samyak pragṛhṇāti sa rājño dharma ucyate // 12.92.39 yamo yacchati bhūtāni sarvāṇy evāviśeṣataḥ / tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ // 12.92.40 sahasrākṣeṇa rājā hi sarva evopamīyate / sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha // 12.92.41 apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim / bhūtānāṃ sattvajijñāsāṃ sādhv asādhu ca sarvadā // 12.92.42 saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk / paurajānapadāś caiva goptavyāḥ svā yathā prajāḥ // 12.92.43 na jātv adakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum / bhāro hi sumahāṃs tāta rājyaṃ nāma suduṣkaram // 12.92.44 tad daṇḍavin nṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum / na hi śakyam adaṇḍena klībenābuddhināpi vā // 12.92.45 abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ / sarvā buddhīḥ parīkṣethās tāpasāśramiṇām api // 12.92.46 tatas tvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param / svadeśe paradeśe vā na te dharmo vinaśyati // 12.92.47 dharmaś cārthaś ca kāmaś ca dharma evottaro bhavet / asmiṃl loke pare caiva dharmavit sukham edhate // 12.92.48 tyajanti dārān prāṇāṃś ca manuṣyāḥ pratipūjitāḥ / saṃgrahaś caiva bhūtānāṃ dānaṃ ca madhurā ca vāk // 12.92.49 apramādaś ca śaucaṃ ca tāta bhūtikaraṃ mahat / etebhyaś caiva māndhātaḥ satataṃ mā pramādithāḥ // 12.92.50 apramatto bhaved rājā chidradarśī parātmanoḥ / nāsya chidraṃ paraḥ paśyec chidreṣu param anviyāt // 12.92.51 etad vṛttaṃ vāsavasya yamasya varuṇasya ca / rājarṣīṇāṃ ca sarveṣāṃ tat tvam apy anupālaya // 12.92.52 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam / ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha // 12.92.53 dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata / devarṣipitṛgandharvāḥ kīrtayanty amitaujasaḥ // 12.92.54 sa evam ukto māndhātā tenotathyena bhārata / kṛtavān aviśaṅkas tad ekaḥ prāpa ca medinīm // 12.92.55 bhavān api tathā samyaṅ māndhāteva mahīpatiḥ / dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi // 12.92.56 kathaṃ dharme sthātum icchan rājā varteta dhārmikaḥ / pṛcchāmi tvā kuruśreṣṭha tan me brūhi pitāmaha // 12.93.1 atrāpy udāharantīmam itihāsaṃ purātanam / gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā // 12.93.2 rājā vasumanā nāma kausalyo balavāñ śuciḥ / maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam // 12.93.3 dharmārthasahitaṃ vākyaṃ bhagavann anuśādhi mām / yena vṛttena vai tiṣṭhan na cyaveyaṃ svadharmataḥ // 12.93.4 tam abravīd vāmadevas tapasvī japatāṃ varaḥ / hemavarṇam upāsīnaṃ yayātim iva nāhuṣam // 12.93.5 dharmam evānuvartasva na dharmād vidyate param / dharme sthitā hi rājāno jayanti pṛthivīm imām // 12.93.6 arthasiddheḥ paraṃ dharmaṃ manyate yo mahīpatiḥ / ṛtāṃ ca kurute buddhiṃ sa dharmeṇa virocate // 12.93.7 adharmadarśī yo rājā balād eva pravartate / kṣipram evāpayāto 'smād ubhau prathamamadhyamau // 12.93.8 asatpāpiṣṭhasacivo vadhyo lokasya dharmahā / sahaiva parivāreṇa kṣipram evāvasīdati // 12.93.9 arthānām ananuṣṭhātā kāmacārī vikatthanaḥ / api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati // 12.93.10 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ / vardhate matimān rājā srotobhir iva sāgaraḥ // 12.93.11 na pūrṇo 'smīti manyeta dharmataḥ kāmato 'rthataḥ / buddhito mitrataś cāpi satataṃ vasudhādhipaḥ // 12.93.12 eteṣv eva hi sarveṣu lokayātrā pratiṣṭhitā / etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ // 12.93.13 evaṃ yo dharmasaṃrambhī dharmārthaparicintakaḥ / arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute // 12.93.14 adātā hy anatisneho daṇḍenāvartayan prajāḥ / sāhasaprakṛtī rājā kṣipram eva vinaśyati // 12.93.15 atha pāpaṃ kṛtaṃ buddhyā na ca paśyaty abuddhimān / akīrtyāpi samāyukto mṛto narakam aśnute // 12.93.16 atha mānayitur dātuḥ śuklasya rasavedinaḥ / vyasanaṃ svam ivotpannaṃ vijighāṃsanti mānavāḥ // 12.93.17 yasya nāsti gurur dharme na cānyān anupṛcchati / sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute // 12.93.18 gurupradhāno dharmeṣu svayam arthānvavekṣitā / dharmapradhāno lokeṣu suciraṃ mahad aśnute // 12.93.19 yatrādharmaṃ praṇayate durbale balavattaraḥ / tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ // 12.94.1 rājānam anuvartante taṃ pāpābhipravartakam / avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati // 12.94.2 yad vṛttim upajīvanti prakṛtisthasya mānavāḥ / tad eva viṣamasthasya svajano 'pi na mṛṣyate // 12.94.3 sāhasaprakṛtir yatra kurute kiṃ cid ulbaṇam / aśāstralakṣaṇo rājā kṣipram eva vinaśyati // 12.94.4 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate / jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ // 12.94.5 dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe / yo na mānayate dveṣāt kṣatradharmād apaiti saḥ // 12.94.6 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi / priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ // 12.94.7 apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret / nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret // 12.94.8 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ / na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet // 12.94.9 nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet / na tvareta na cāsūyet tathā saṃgṛhyate paraḥ // 12.94.10 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret / na muhyed arthakṛcchreṣu prajāhitam anusmaran // 12.94.11 yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ / tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā // 12.94.12 nivṛttaṃ pratikūlebhyo vartamānam anupriye / bhaktaṃ bhajeta nṛpatis tad vai vṛttaṃ satām iha // 12.94.13 aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim / śaktaṃ caivānuraktaṃ ca yuñjyān mahati karmaṇi // 12.94.14 evam eva guṇair yukto yo na rajyati bhūmipam / bhartur artheṣv asūyantaṃ na taṃ yuñjīta karmaṇi // 12.94.15 mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham / anatītopadhaṃ hiṃsraṃ durbuddhim abahuśrutam // 12.94.16 tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam / kārye mahati yo yuñjyād dhīyate sa nṛpaḥ śriyaḥ // 12.94.17 rakṣitātmā tu yo rājā rakṣyān yaś cānurakṣati / prajāś ca tasya vardhante dhruvaṃ ca mahad aśnute // 12.94.18 ye ke cid bhūmipatayas tān sarvān anvavekṣayet / suhṛdbhir anabhikhyātais tena rājā na riṣyate // 12.94.19 apakṛtya balasthasya dūrastho 'smīti nāśvaset / śyenānucaritair hy ete nipatanti pramādyataḥ // 12.94.20 dṛḍhamūlas tv aduṣṭātmā viditvā balam ātmanaḥ / abalān abhiyuñjīta na tu ye balavattarāḥ // 12.94.21 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan / āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ // 12.94.22 maraṇāntam idaṃ sarvaṃ neha kiṃ cid anāmayam / tasmād dharme sthito rājā prajā dharmeṇa pālayet // 12.94.23 rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam / mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī // 12.94.24 etāni yasya guptāni sa rājā rājasattama / satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām // 12.94.25 naitāny ekena śakyāni sātatyenānvavekṣitum / eteṣv āptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram // 12.94.26 dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim / asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam // 12.94.27 yas tu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate / ātmano matam utsṛjya taṃ loko 'nuvidhīyate // 12.94.28 yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate / śṛṇoti pratikūlāni vimanā nacirād iva // 12.94.29 agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate / jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ // 12.94.30 mukhyān amātyān yo hitvā nihīnān kurute priyān / sa vai vyasanam āsādya gādham ārto na vindati // 12.94.31 yaḥ kalyāṇaguṇāñ jñātīn dveṣān naivābhimanyate / adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike // 12.94.32 atha yo guṇasaṃpannān hṛdayasyāpriyān api / priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati // 12.94.33 nākāle praṇayed arthān nāpriye jātu saṃjvaret / priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi // 12.94.34 ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ / madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet // 12.94.35 na jātu balavān bhūtvā durbale viśvaset kva cit / bhāruṇḍasadṛśā hy ete nipatanti pramādyataḥ // 12.94.36 api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam / abhidruhyati pāpātmā tasmād dhi vibhiṣej janāt // 12.94.37 etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ / manuṣyavijaye yukto hanti śatrūn anuttamān // 12.94.38 ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ / jaghanyam āhur vijayaṃ yo yuddhena narādhipa // 12.95.1 na cāpy alabdhaṃ lipseta mūle nātidṛḍhe sati / na hi durbalamūlasya rājño lābho vidhīyate // 12.95.2 yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ / saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ // 12.95.3 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ / alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ // 12.95.4 paurajānapadā yasya svanuraktāḥ supūjitāḥ / sadhanā dhānyavantaś ca dṛḍhamūlaḥ sa pārthivaḥ // 12.95.5 prabhāvakālāv adhikau yadā manyeta cātmanaḥ / tadā lipseta medhāvī parabhūmiṃ dhanāny uta // 12.95.6 bhogeṣv adayamānasya bhūteṣu ca dayāvataḥ / vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ // 12.95.7 takṣaty ātmānam evaiṣa vanaṃ paraśunā yathā / yaḥ samyag vartamāneṣu sveṣu mithyā pravartate // 12.95.8 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ / krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate // 12.95.9 yad āryajanavidviṣṭaṃ karma tan nācared budhaḥ / yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet // 12.95.10 nainam anye 'vajānanti nātmanā paritapyate / kṛtyaśeṣeṇa yo rājā sukhāny anububhūṣati // 12.95.11 idaṃvṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ / ubhau lokau vinirjitya vijaye saṃpratiṣṭhate // 12.95.12 ity ukto vāmadevena sarvaṃ tat kṛtavān nṛpaḥ / tathā kurvaṃs tvam apy etau lokau jetā na saṃśayaḥ // 12.95.13 atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi / kas tasya dharmyo vijaya etat pṛṣṭo bravīhi me // 12.96.1 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ / brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā // 12.96.2 mama dharmyaṃ baliṃ datta kiṃ vā māṃ pratipatsyatha / te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet // 12.96.3 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃ cana / sarvopāyair niyantavyā vikarmasthā narādhipa // 12.96.4 aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇāty athāparaḥ / trāṇāyāpy asamarthaṃ taṃ manyamānam atīva ca // 12.96.5 atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet / kathaṃ sa pratiyoddhavyas tan me brūhi pitāmaha // 12.96.6 nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe / eka ekena vācyaś ca visṛjasva kṣipāmi ca // 12.96.7 sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet / sa cet sasainya āgacchet sasainyas tam athāhvayet // 12.96.8 sa cen nikṛtyā yudhyeta nikṛtyā taṃ prayodhayet / atha ced dharmato yudhyed dharmeṇaiva nivārayet // 12.96.9 nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī / vyasane na prahartavyaṃ na bhītāya jitāya ca // 12.96.10 neṣur lipto na karṇī syād asatām etad āyudham / jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ // 12.96.11 sādhūnāṃ tu mithobhedāt sādhuś ced vyasanī bhavet / savraṇo nābhihantavyo nānapatyaḥ kathaṃ cana // 12.96.12 bhagnaśastro vipannāśvaś chinnajyo hatavāhanaḥ / cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet // 12.96.13 nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ // 12.96.13.2 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt / satsu nityaṃ satāṃ dharmas tam āsthāya na nāśayet // 12.96.14 yo vai jayaty adharmeṇa kṣatriyo vardhamānakaḥ / ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ // 12.96.15 karma caitad asādhūnām asādhuṃ sādhunā jayet / dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā // 12.96.16 nādharmaś carito rājan sadyaḥ phalati gaur iva / mūlāny asya praśākhāś ca dahan samanugacchati // 12.96.17 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati / sa vardhamānaḥ steyena pāpaḥ pāpe prasajjati // 12.96.18 na dharmo 'stīti manvānaḥ śucīn avahasann iva / aśraddadhānabhāvāc ca vināśam upagacchati // 12.96.19 sa baddho vāruṇaiḥ pāśair amartya iva manyate / mahādṛtir ivādhmātaḥ svakṛtena vivardhate // 12.96.20 tataḥ samūlo hriyate nadīkūlād iva drumaḥ / athainam abhinindanti bhinnaṃ kumbham ivāśmani // 12.96.21 tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ // 12.96.21.2 nādharmeṇa mahīṃ jetuṃ lipseta jagatīpatiḥ / adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ // 12.97.1 adharmayukto vijayo hy adhruvo 'svargya eva ca / sādayaty eṣa rājānaṃ mahīṃ ca bharatarṣabha // 12.97.2 viśīrṇakavacaṃ caiva tavāsmīti ca vādinam / kṛtāñjaliṃ nyastaśastraṃ gṛhītvā na vihiṃsayet // 12.97.3 balenāvajito yaś ca na taṃ yudhyeta bhūmipaḥ / saṃvatsaraṃ vipraṇayet tasmāj jātaḥ punar bhavet // 12.97.4 nārvāk saṃvatsarāt kanyā spraṣṭavyā vikramāhṛtā / evam eva dhanaṃ sarvaṃ yac cānyat sahasāhṛtam // 12.97.5 na tu vandhyaṃ dhanaṃ tiṣṭhet pibeyur brāhmaṇāḥ payaḥ / yuñjīran vāpy anaḍuhaḥ kṣantavyaṃ vā tadā bhavet // 12.97.6 rājñā rājaiva yoddhavyas tathā dharmo vidhīyate / nānyo rājānam abhyased arājanyaḥ kathaṃ cana // 12.97.7 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā / śāntim icchann ubhayato na yoddhavyaṃ tadā bhavet // 12.97.8 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet // 12.97.8.2 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ / apraśasyas tad ūrdhvaṃ syād anādeyaś ca saṃsadi // 12.97.9 yā tu dharmavilopena maryādābhedanena ca / tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ // 12.97.10 dharmalabdhād dhi vijayāt ko lābho 'bhyadhiko bhavet // 12.97.10.2 sahasā nāmya bhūtāni kṣipram eva prasādayet / sāntvena bhogadānena sa rājñāṃ paramo nayaḥ // 12.97.11 bhujyamānā hy ayogena svarāṣṭrād abhitāpitāḥ / amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ // 12.97.12 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi / saṃduṣṭāḥ sarvato rājan rājavyasanakāṅkṣiṇaḥ // 12.97.13 nāmitro vinikartavyo nāticchedyaḥ kathaṃ cana / jīvitaṃ hy apy aticchinnaḥ saṃtyajaty ekadā naraḥ // 12.97.14 alpenāpi hi saṃyuktas tuṣyaty evāparādhikaḥ / śuddhaṃ jīvitam evāpi tādṛśo bahu manyate // 12.97.15 yasya sphīto janapadaḥ saṃpannaḥ priyarājakaḥ / saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ // 12.97.16 ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ / pūjārhāḥ pūjitā yasya sa vai lokajid ucyate // 12.97.17 etenaiva ca vṛttena mahīṃ prāpa surottamaḥ / anv eva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ // 12.97.18 bhūmivarjaṃ puraṃ rājā jitvā rājānam āhave / amṛtāś cauṣadhīḥ śaśvad ājahāra pratardanaḥ // 12.97.19 agnihotrāṇy agniśeṣaṃ havir bhājanam eva ca / ājahāra divodāsas tato viprakṛto 'bhavat // 12.97.20 sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau / anyatra śrotriyasvāc ca tāpasasvāc ca bhārata // 12.97.21 uccāvacāni vṛttāni dharmajñānāṃ yudhiṣṭhira / āsan rājñāṃ purāṇānāṃ sarvaṃ tan mama rocate // 12.97.22 sarvavidyātirekād vā jayam icchen mahīpatiḥ / na māyayā na dambhena ya icched bhūtim ātmanaḥ // 12.97.23 kṣatradharmān na pāpīyān dharmo 'sti bharatarṣabha / abhiyāne ca yuddhe ca rājā hanti mahājanam // 12.98.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ / vidvañ jijñāsamānāya prabrūhi bharatarṣabha // 12.98.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca / yajñair dānaiś ca rājāno bhavanti śucayo 'malāḥ // 12.98.3 uparundhanti rājāno bhūtāni vijayārthinaḥ / ta eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ // 12.98.4 apavidhyanti pāpāni dānayajñatapobalaiḥ / anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate // 12.98.5 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā / hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati // 12.98.6 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā / tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṃ bhāvanaṃ punaḥ // 12.98.7 yo bhūtāni dhanajyānād vadhāt kleśāc ca rakṣati / dasyubhyaḥ prāṇadānāt sa dhanadaḥ sukhado virāṭ // 12.98.8 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ / anubhūyeha bhadrāṇi prāpnotīndrasalokatām // 12.98.9 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate / ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ // 12.98.10 abhīto vikirañ śatrūn pratigṛhṇañ śarāṃs tathā / na tasmāt tridaśāḥ śreyo bhuvi paśyanti kiṃ cana // 12.98.11 tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge / tāvataḥ so 'śnute lokān sarvakāmaduho 'kṣayān // 12.98.12 na tasya rudhiraṃ gātrād āvedhebhyaḥ pravartate / sa ha tenaiva raktena sarvapāpaiḥ pramucyate // 12.98.13 yāni duḥkhāni sahate vraṇānām abhitāpane / na tato 'sti tapo bhūya iti dharmavido viduḥ // 12.98.14 pṛṣṭhato bhīravaḥ saṃkhye vartante 'dhamapūruṣāḥ / śūrāc charaṇam icchantaḥ parjanyād iva jīvanam // 12.98.15 yadi śūras tathā kṣeme pratirakṣet tathā bhaye / pratirūpaṃ janāḥ kuryur na ca tad vartate tathā // 12.98.16 yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam / yuktaṃ nyāyyaṃ ca kuryus te na ca tad vartate tathā // 12.98.17 puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram / saṃgrāme 'nīkavelāyām utkruṣṭe 'bhipatatsu ca // 12.98.18 pataty abhimukhaḥ śūraḥ parān bhīruḥ palāyate / āsthāyāsvargyam adhvānaṃ sahāyān viṣame tyajan // 12.98.19 mā sma tāṃs tādṛśāṃs tāta janiṣṭhāḥ puruṣādhamān / ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ // 12.98.20 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ / tyāgena yaḥ sahāyānāṃ svān prāṇāṃs trātum icchati // 12.98.21 taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur vā kaṭāgninā / paśuvan mārayeyur vā kṣatriyā ye syur īdṛśāḥ // 12.98.22 adharmaḥ kṣatriyasyaiṣa yac chayyāmaraṇaṃ bhavet / visṛjañ śleṣmapittāni kṛpaṇaṃ paridevayan // 12.98.23 avikṣatena dehena pralayaṃ yo 'dhigacchati / kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ // 12.98.24 na gṛhe maraṇaṃ tāta kṣatriyāṇāṃ praśasyate / śauṭīrāṇām aśauṭīram adharmyaṃ kṛpaṇaṃ ca tat // 12.98.25 idaṃ duḥkham aho kaṣṭaṃ pāpīya iti niṣṭanan / pratidhvastamukhaḥ pūtir amātyān bahu śocayan // 12.98.26 arogāṇāṃ spṛhayate muhur mṛtyum apīcchati / vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati // 12.98.27 raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ / tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati // 12.98.28 śūro hi satyamanyubhyām āviṣṭo yudhyate bhṛśam / kṛtyamānāni gātrāṇi parair naivāvabudhyate // 12.98.29 sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam / svadharmaṃ vipulaṃ prāpya śakrasyaiti salokatām // 12.98.30 sarvo yodhaḥ paraṃ tyaktum āviṣṭas tyaktajīvitaḥ / prāpnotīndrasya sālokyaṃ śūraḥ pṛṣṭham adarśayan // 12.98.31 ke lokā yudhyamānānāṃ śūrāṇām anivartinām / bhavanti nidhanaṃ prāpya tan me brūhi pitāmaha // 12.99.1 atrāpy udāharantīmam itihāsaṃ purātanam / ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira // 12.99.2 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham / dadarśa suralokasthaṃ śakreṇa sacivaṃ saha // 12.99.3 sarvatejomayaṃ divyaṃ vimānavaram āsthitam / upary upari gacchantaṃ svaṃ vai senāpatiṃ prabhum // 12.99.4 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ / ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam // 12.99.5 sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi / cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā // 12.99.6 brahmacaryeṇa ghoreṇa ācāryakulasevayā / vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam // 12.99.7 atithīn annapānena pitṝṃś ca svadhayā tathā / ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ // 12.99.8 kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi / udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava // 12.99.9 devarāja sudevo 'yaṃ mama senāpatiḥ purā / āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām // 12.99.10 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ / tarpitā vidhivac chakra so 'yaṃ kasmād atīva mām // 12.99.11 etasya vitatas tāta sudevasya babhūva ha / saṃgrāmayajñaḥ sumahān yaś cānyo yudhyate naraḥ // 12.99.12 saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham / yuddhayajñādhikārastho bhavatīti viniścayaḥ // 12.99.13 kāni yajñe havīṃṣy atra kim ājyaṃ kā ca dakṣiṇā / ṛtvijaś cātra ke proktās tan me brūhi śatakrato // 12.99.14 ṛtvijaḥ kuñjarās tatra vājino 'dhvaryavas tathā / havīṃṣi paramāṃsāni rudhiraṃ tv ājyam eva ca // 12.99.15 sṛgālagṛdhrakākolāḥ sadasyās tatra satriṇaḥ / ājyaśeṣaṃ pibanty ete haviḥ prāśnanti cādhvare // 12.99.16 prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ / jvalanto niśitāḥ pītāḥ srucas tasyātha satriṇaḥ // 12.99.17 cāpavegāyatas tīkṣṇaḥ parakāyāvadāraṇaḥ / ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān // 12.99.18 dvīpicarmāvanaddhaś ca nāgadantakṛtatsaruḥ / hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge // 12.99.19 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ / śaikyāyasamayais tīkṣṇair abhighāto bhaved vasu // 12.99.20 āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi / sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk // 12.99.21 chindhi bhindhīti yasyaitac chrūyate vāhinīmukhe / sāmāni sāmagās tasya gāyanti yamasādane // 12.99.22 havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham / kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ // 12.99.23 agniḥ śyenacito nāma tasya yajñe vidhīyate // 12.99.23.2 uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ / sa yūpas tasya śūrasya khādiro 'ṣṭāśrir ucyate // 12.99.24 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ / vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva // 12.99.25 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ // 12.99.25.2 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet / ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ // 12.99.26 bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe / bhayān na ca nivarteta tasya lokā yathā mama // 12.99.27 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ / yasya vedir upastīrṇā tasya lokā yathā mama // 12.99.28 yas tu nāvekṣate kaṃ cit sahāyaṃ vijaye sthitaḥ / vigāhya vāhinīmadhyaṃ tasya lokā yathā mama // 12.99.29 yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā / vīrāsthiśarkarā durgā māṃsaśoṇitakardamā // 12.99.30 asicarmaplavā sindhuḥ keśaśaivalaśādvalā / aśvanāgarathaiś caiva saṃbhinnaiḥ kṛtasaṃkramā // 12.99.31 patākādhvajavānīrā hatavāhanavāhinī / śoṇitodā susaṃpūrṇā dustarā pāragair naraiḥ // 12.99.32 hatanāgamahānakrā paralokavahāśivā / ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā // 12.99.33 puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā / nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam // 12.99.34 vedī yasya tv amitrāṇāṃ śirobhir avakīryate / aśvaskandhair gajaskandhais tasya lokā yathā mama // 12.99.35 patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham / havirdhānaṃ svavāhinyas tad asyāhur manīṣiṇaḥ // 12.99.36 sadaś cāntarayodhāgnir āgnīdhraś cottarāṃ diśam / śatrusenākalatrasya sarvalokān adūrataḥ // 12.99.37 yadā tūbhayato vyūho bhavaty ākāśam agrataḥ / sāsya vedī tathā yajñe nityaṃ vedās trayo 'gnayaḥ // 12.99.38 yas tu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ / apratiṣṭhaṃ sa narakaṃ yāti nāsty atra saṃśayaḥ // 12.99.39 yasya śoṇitavegena nadī syāt samabhiplutā / keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim // 12.99.40 yas tu senāpatiṃ hatvā tadyānam adhirohati / sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ // 12.99.41 nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ / jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama // 12.99.42 āhave nihataṃ śūraṃ na śoceta kadā cana / aśocyo hi hataḥ śūraḥ svargaloke mahīyate // 12.99.43 na hy annaṃ nodakaṃ tasya na snānaṃ nāpy aśaucakam / hatasya kartum icchanti tasya lokāñ śṛṇuṣva me // 12.99.44 varāpsaraḥsahasrāṇi śūram āyodhane hatam / tvaramāṇā hi dhāvanti mama bhartā bhaved iti // 12.99.45 etat tapaś ca puṇyaṃ ca dharmaś caiva sanātanaḥ / catvāraś cāśramās tasya yo yuddhe na palāyate // 12.99.46 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ / tṛṇapūrṇamukhaś caiva tavāsmīti ca yo vadet // 12.99.47 ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam / durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram // 12.99.48 vipracittiṃ ca daiteyaṃ danoḥ putrāṃś ca sarvaśaḥ / prahrādaṃ ca nihatyājau tato devādhipo 'bhavam // 12.99.49 ity etac chakravacanaṃ niśamya pratigṛhya ca / yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān // 12.99.50 atrāpy udāharantīmam itihāsaṃ purātanam / pratardano maithilaś ca saṃgrāmaṃ yatra cakratuḥ // 12.100.1 yajñopavītī saṃgrāme janako maithilo yathā / yodhān uddharṣayām āsa tan nibodha yudhiṣṭhira // 12.100.2 janako maithilo rājā mahātmā sarvatattvavit / yodhān svān darśayām āsa svargaṃ narakam eva ca // 12.100.3 abhītānām ime lokā bhāsvanto hanta paśyata / pūrṇā gandharvakanyābhiḥ sarvakāmaduho 'kṣayāḥ // 12.100.4 ime palāyamānānāṃ narakāḥ pratyupasthitāḥ / akīrtiḥ śāśvatī caiva patitavyam anantaram // 12.100.5 tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ / narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ // 12.100.6 tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam / ity uktās te nṛpatinā yodhāḥ parapuraṃjaya // 12.100.7 vyajayanta raṇe śatrūn harṣayanto janeśvaram / tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani // 12.100.8 gajānāṃ rathino madhye rathānām anu sādinaḥ / sādinām antarā sthāpyaṃ pādātam iha daṃśitam // 12.100.9 ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ / tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira // 12.100.10 sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ / kṣobhayeyur anīkāni sāgaraṃ makarā iva // 12.100.11 harṣayeyur viṣaṇṇāṃś ca vyavasthāpya parasparam / jitāṃ ca bhūmiṃ rakṣeta bhagnān nātyanusārayet // 12.100.12 punarāvartamānānāṃ nirāśānāṃ ca jīvite / na vegaḥ susaho rājaṃs tasmān nātyanusārayet // 12.100.13 na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt / tasmāt palāyamānānāṃ kuryān nātyanusāraṇam // 12.100.14 carāṇām acarā hy annam adaṃṣṭrā daṃṣṭriṇām api / apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ // 12.100.15 samānapṛṣṭhodarapāṇipādāḥ; paścāc chūraṃ bhīravo 'nuvrajanti / ato bhayārtāḥ praṇipatya bhūyaḥ; kṛtvāñjalīn upatiṣṭhanti śūrān // 12.100.16 śūrabāhuṣu loko 'yaṃ lambate putravat sadā / tasmāt sarvāsv avasthāsu śūraḥ saṃmānam arhati // 12.100.17 na hi śauryāt paraṃ kiṃ cit triṣu lokeṣu vidyate / śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam // 12.100.18 yathā jayārthinaḥ senāṃ nayanti bharatarṣabha / īṣad dharmaṃ prapīḍyāpi tan me brūhi pitāmaha // 12.101.1 satyena hi sthitā dharmā upapattyā tathāpare / sādhvācāratayā ke cit tathaivaupayikā api // 12.101.2 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ // 12.101.2.2 nirmaryādā dasyavas tu bhavanti paripanthinaḥ / teṣāṃ prativighātārthaṃ pravakṣyāmy atha naigamam // 12.101.3 kāryāṇāṃ saṃprasiddhyarthaṃ tān upāyān nibodha me // 12.101.3.2 ubhe prajñe veditavye ṛjvī vakrā ca bhārata / jānan vakrāṃ na seveta pratibādheta cāgatām // 12.101.4 amitrā eva rājānaṃ bhedenopacaranty uta / tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate // 12.101.5 gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca / śalyakaṅkaṭalohāni tanutrāṇi matāni ca // 12.101.6 śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ / nānārañjanaraktāḥ syuḥ patākāḥ ketavaś ca te // 12.101.7 ṛṣṭayas tomarāḥ khaḍgā niśitāś ca paraśvadhāḥ / phalakāny atha carmāṇi pratikalpyāny anekaśaḥ // 12.101.8 abhinītāni śastrāṇi yodhāś ca kṛtaniśramāḥ // 12.101.8.2 caitryāṃ vā mārgaśīrṣyāṃ vā senāyogaḥ praśasyate / pakvasasyā hi pṛthivī bhavaty ambumatī tathā // 12.101.9 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata / tasmāt tadā yojayeta pareṣāṃ vyasaneṣu vā // 12.101.10 eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane // 12.101.10.2 jalavāṃs tṛṇavān mārgaḥ samo gamyaḥ praśasyate / cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ // 12.101.11 navyāraṇyair na śakyeta gantuṃ mṛgagaṇair iva / tasmāt sarvāsu senāsu yojayanti jayārthinaḥ // 12.101.12 āvāsas toyavān durgaḥ paryākāśaḥ praśasyate / pareṣām upasarpāṇāṃ pratiṣedhas tathā bhavet // 12.101.13 ākāśaṃ tu vanābhyāśe manyante guṇavattaram / bahubhir guṇajātais tu ye yuddhakuśalā janāḥ // 12.101.14 upanyāso 'pasarpāṇāṃ padātīnāṃ ca gūhanam / atha śatrupratīghātam āpadarthaṃ parāyaṇam // 12.101.15 saptarṣīn pṛṣṭhataḥ kṛtvā yudhyerann acalā iva / anena vidhinā rājañ jigīṣetāpi durjayān // 12.101.16 yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ / pūrvaṃ pūrvaṃ jyāya eṣāṃ saṃnipāte yudhiṣṭhira // 12.101.17 akardamām anudakām amaryādām aloṣṭakām / aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ // 12.101.18 samā nirudakākāśā rathabhūmiḥ praśasyate / nīcadrumā mahākakṣā sodakā hastiyodhinām // 12.101.19 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā / padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca // 12.101.20 padātibahulā senā dṛḍhā bhavati bhārata / rathāśvabahulā senā sudineṣu praśasyate // 12.101.21 padātināgabahulā prāvṛṭkāle praśasyate / guṇān etān prasaṃkhyāya deśakālau prayojayet // 12.101.22 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ / vijayaṃ labhate nityaṃ senāṃ samyak prayojayan // 12.101.23 prasuptāṃs tṛṣitāñ śrāntān prakīrṇān nābhighātayet / mokṣe prayāṇe calane pānabhojanakālayoḥ // 12.101.24 atikṣiptān vyatikṣiptān vihatān pratanūkṛtān / suvisrambhān kṛtārambhān upanyāsapratāpitān // 12.101.25 bahiścarān upanyāsān kṛtvā veśmānusāriṇaḥ // 12.101.25.2 pāraṃparyāgate dvāre ye ke cid anuvartinaḥ / paricaryāvaroddhāro ye ca ke cana valginaḥ // 12.101.26 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca / samānāśanapānās te kāryā dviguṇavetanāḥ // 12.101.27 daśādhipatayaḥ kāryāḥ śatādhipatayas tathā / teṣāṃ sahasrādhipatiṃ kuryāc chūram atandritam // 12.101.28 yathāmukhyaṃ saṃnipātya vaktavyāḥ sma śapāmahe / yathā jayārthaṃ saṃgrāme na jahyāma parasparam // 12.101.29 ihaiva te nivartantāṃ ye naḥ ke cana bhīravaḥ / na ghātayeyuḥ pradaraṃ kurvāṇās tumule sati // 12.101.30 ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge / dravyanāśo vadho 'kīrtir ayaśaś ca palāyane // 12.101.31 amanojñāsukhā vācaḥ puruṣasya palāyataḥ / pratispandauṣṭhadantasya nyastasarvāyudhasya ca // 12.101.32 hitvā palāyamānasya sahāyān prāṇasaṃśaye / amitrair anubaddhasya dviṣatām astu nas tathā // 12.101.33 manuṣyāpasadā hy ete ye bhavanti parāṅmukhāḥ / rāśivardhanamātrās te naiva te pretya no iha // 12.101.34 amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam / jayinaṃ suhṛdas tāta vandanair maṅgalena ca // 12.101.35 yasya sma vyasane rājann anumodanti śatravaḥ / tad asahyataraṃ duḥkham ahaṃ manye vadhād api // 12.101.36 śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca / sā bhīrūṇāṃ parān yāti śūras tām adhigacchati // 12.101.37 te vayaṃ svargam icchantaḥ saṃgrāme tyaktajīvitāḥ / jayanto vadhyamānā vā prāptum arhāma sadgatim // 12.101.38 evaṃ saṃśaptaśapathāḥ samabhityaktajīvitāḥ / amitravāhinīṃ vīrāḥ saṃpragāhanty abhīravaḥ // 12.101.39 agrataḥ puruṣānīkam asicarmavatāṃ bhavet / pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatas tathā // 12.101.40 pareṣāṃ pratighātārthaṃ padātīnāṃ ca gūhanam / api hy asmin pare gṛddhā bhaveyur ye purogamāḥ // 12.101.41 ye purastād abhimatāḥ sattvavanto manasvinaḥ / te pūrvam abhivarteraṃs tān anvag itare janāḥ // 12.101.42 api coddharṣaṇaṃ kāryaṃ bhīrūṇām api yatnataḥ / skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ // 12.101.43 saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn / sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha // 12.101.44 saṃprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam / pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti // 12.101.45 āgataṃ no mitrabalaṃ praharadhvam abhītavat / śabdavanto 'nudhāveyuḥ kurvanto bhairavaṃ ravam // 12.101.46 kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān / bherīmṛdaṅgapaṇavān nādayeyuś ca kuñjarān // 12.101.47 kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāś ca bhārata / kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa // 12.102.1 yathācaritam evātra śastrapatraṃ vidhīyate / ācārād eva puruṣas tathā karmasu vartate // 12.102.2 gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ / ābhīravaḥ subalinas tadbalaṃ sarvapāragam // 12.102.3 sarvaśastreṣu kuśalāḥ sattvavanto hy uśīnarāḥ / prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ // 12.102.4 tathā yavanakāmbojā mathurām abhitaś ca ye / ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ // 12.102.5 sarvatra śūrā jāyante mahāsattvā mahābalāḥ / prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu // 12.102.6 siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ / pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ // 12.102.7 mṛgasvarā dvīpinetrā ṛṣabhākṣās tathāpare / pravādinaḥ sucaṇḍāś ca krodhinaḥ kiṃnarīsvanāḥ // 12.102.8 meghasvanāḥ kruddhamukhāḥ ke cit karabhanisvanāḥ / jihmanāsānujaṅghāś ca dūragā dūrapātinaḥ // 12.102.9 biḍālakubjās tanavas tanukeśās tanutvacaḥ / śūrāś capalacittāś ca te bhavanti durāsadāḥ // 12.102.10 godhānimīlitāḥ ke cin mṛduprakṛtayo 'pi ca / turaṃgagatinirghoṣās te narāḥ pārayiṣṇavaḥ // 12.102.11 susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ / pravāditena nṛtyanti hṛṣyanti kalaheṣu ca // 12.102.12 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ / nakulākṣās tathā caiva sarve śūrās tanutyajaḥ // 12.102.13 jihmākṣāḥ pralalāṭāś ca nirmāṃsahanavo 'pi ca / vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ // 12.102.14 praviśanty ativegena saṃparāye 'bhyupasthite / vāraṇā iva saṃmattās te bhavanti durāsadāḥ // 12.102.15 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ / unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ // 12.102.16 udvṛttāś caiva sugrīvā vinatā vihagā iva / piṇḍaśīrṣāhivaktrāś ca vṛṣadaṃśamukhā iva // 12.102.17 ugrasvanā manyumanto yuddheṣv ārāvasāriṇaḥ / adharmajñāvaliptāś ca ghorā raudrapradarśinaḥ // 12.102.18 tyaktātmānaḥ sarva ete antyajā hy anivartinaḥ / puraskāryāḥ sadā sainye hanyante ghnanti cāpi te // 12.102.19 adhārmikā bhinnavṛttāḥ sādhv evaiṣāṃ parābhavaḥ / evam eva prakupyanti rājño 'py ete hy abhīkṣṇaśaḥ // 12.102.20 jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha / pṛtanāyāḥ praśastāni tānīhecchāmi veditum // 12.103.1 jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha / pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ // 12.103.2 daivaṃ pūrvaṃ vikurute mānuṣe kālacodite / tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā // 12.103.3 prāyaścittavidhiṃ cātra japahomāṃś ca tadvidaḥ / maṅgalāni ca kurvantaḥ śamayanty ahitāny api // 12.103.4 udīrṇamanaso yodhā vāhanāni ca bhārata / yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet // 12.103.5 anv enāṃ vāyavo vānti tathaivendradhanūṃṣi ca / anuplavante meghāś ca tathādityasya raśmayaḥ // 12.103.6 gomāyavaś cānulomā vaḍā gṛdhrāś ca sarvaśaḥ / ācareyur yadā senāṃ tadā siddhir anuttamā // 12.103.7 prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ / puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ // 12.103.8 gambhīraśabdāś ca mahāsvanāś ca; śaṅkhāś ca bheryaś ca nadanti yatra / yuyutsavaś cāpratīpā bhavanti; jayasyaitad bhāvino rūpam āhuḥ // 12.103.9 iṣṭā mṛgāḥ pṛṣṭhato vāmataś ca; saṃprasthitānāṃ ca gamiṣyatāṃ ca / jighāṃsatāṃ dakṣiṇāḥ siddhim āhur; ye tv agratas te pratiṣedhayanti // 12.103.10 maṅgalyaśabdāḥ śakunā vadanti; haṃsāḥ krauñcāḥ śatapatrāś ca cāṣāḥ / hṛṣṭā yodhāḥ sattvavanto bhavanti; jayasyaitad bhāvino rūpam āhuḥ // 12.103.11 śastraiḥ patraiḥ kavacaiḥ ketubhiś ca; subhānubhir mukhavarṇaiś ca yūnām / bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te 'bhibhavanti śatrūn // 12.103.12 śuśrūṣavaś cānabhimāninaś ca; parasparaṃ sauhṛdam āsthitāś ca / yeṣāṃ yodhāḥ śaucam anuṣṭhitāś ca; jayasyaitad bhāvino rūpam āhuḥ // 12.103.13 śabdāḥ sparśās tathā gandhā vicaranti manaḥpriyāḥ / dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat // 12.103.14 iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ / paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhati // 12.103.15 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira / sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi // 12.103.16 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata / yādṛcchiko yudhi jayo daivo veti vicāraṇam // 12.103.17 apām iva mahāvegas trastā mṛgagaṇā iva / durnivāryatamā caiva prabhagnā mahatī camūḥ // 12.103.18 bhagnā ity eva bhajyante vidvāṃso 'pi nakāraṇam / udārasārā mahatī rurusaṃghopamā camūḥ // 12.103.19 parasparajñāḥ saṃhṛṣṭās tyaktaprāṇāḥ suniścitāḥ / api pañcāśatiḥ śūrā mṛdnanti paravāhinīm // 12.103.20 atha vā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ / kulīnāḥ pūjitāḥ samyag vijayantīha śātravān // 12.103.21 saṃnipāto na gantavyaḥ śakye sati kathaṃ cana / sāntvabhedapradānānāṃ yuddham uttaram ucyate // 12.103.22 saṃsarpaṇād dhi senāyā bhayaṃ bhīrūn prabādhate / vajrād iva prajvalitād iyaṃ kva nu patiṣyati // 12.103.23 abhiprayātāṃ samitiṃ jñātvā ye pratiyānty atha / teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca // 12.103.24 viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ / śastrapratāpataptānāṃ majjā sīdati dehinām // 12.103.25 teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ / saṃpīḍyamānā hi pare yogam āyānti sarvaśaḥ // 12.103.26 antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet / yaś ca tasmāt paro rājā tena saṃdhiḥ praśasyate // 12.103.27 na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā / yathā sārdham amitreṇa sarvataḥ pratibādhanam // 12.103.28 kṣamā vai sādhumāyā hi na hi sādhv akṣamā sadā / kṣamāyāś cākṣamāyāś ca viddhi pārtha prayojanam // 12.103.29 vijitya kṣamamāṇasya yaśo rājño 'bhivardhate / mahāparādhā hy apy asmin viśvasanti hi śatravaḥ // 12.103.30 manyate karśayitvā tu kṣamā sādhv iti śambaraḥ / asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ // 12.103.31 naitat praśaṃsanty ācāryā na ca sādhu nidarśanam / akleśenāvināśena niyantavyāḥ svaputravat // 12.103.32 dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira / mṛdum apy avamanyante tasmād ubhayabhāg bhavet // 12.103.33 prahariṣyan priyaṃ brūyāt praharann api bhārata / prahṛtya ca kṛpāyeta śocann iva rudann iva // 12.103.34 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ / na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ // 12.103.35 aho jīvitam ākāṅkṣe nedṛśo vadham arhati / sudurlabhāḥ supuruṣāḥ saṃgrāmeṣv apalāyinaḥ // 12.103.36 kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe / iti vācā vadan hantṝn pūjayeta rahogataḥ // 12.103.37 hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ / krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham // 12.103.38 evaṃ sarvāsv avasthāsu sāntvapūrvaṃ samācaran / priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ // 12.103.39 viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata / viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ // 12.103.40 tasmād viśvāsayed rājā sarvabhūtāny amāyayā / sarvataḥ parirakṣec ca yo mahīṃ bhoktum icchati // 12.103.41 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva / arau varteta nṛpatis tan me brūhi pitāmaha // 12.104.1 atrāpy udāharantīmam itihāsaṃ purātanam / bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira // 12.104.2 bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ / upasaṃgamya papraccha vāsavaḥ paravīrahā // 12.104.3 ahiteṣu kathaṃ brahman vartayeyam atandritaḥ / asamucchidya caivenān niyaccheyam upāyataḥ // 12.104.4 senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet / kiṃ kurvāṇaṃ na māṃ jahyāj jvalitā śrīḥ pratāpinī // 12.104.5 tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān / rājadharmavidhānajñaḥ pratyuvāca puraṃdaram // 12.104.6 na jātu kalahenecchen niyantum apakāriṇaḥ / bālasaṃsevitaṃ hy etad yad amarṣo yad akṣamā // 12.104.7 na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā // 12.104.7.2 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani / amitram upaseveta viśvastavad aviśvasan // 12.104.8 priyam eva vaden nityaṃ nāpriyaṃ kiṃ cid ācaret / viramec chuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet // 12.104.9 yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ / tān dvijān kurute vaśyāṃs tathā yukto mahīpatiḥ // 12.104.10 vaśaṃ copanayec chatrūn nihanyāc ca puraṃdara // 12.104.10.2 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava / jāgarty eva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ // 12.104.11 na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati / viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho // 12.104.12 saṃpradhārya sahāmātyair mantravidbhir mahātmabhiḥ / upekṣamāṇo 'vajñāte hṛdayenāparājitaḥ // 12.104.13 athāsya praharet kāle kiṃ cid vicalite pade / daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ // 12.104.14 ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet / balāni dūṣayed asya jānaṃś caiva pramāṇataḥ // 12.104.15 bhedenopapradānena saṃsṛjann auṣadhais tathā / na tv eva celasaṃsargaṃ racayed aribhiḥ saha // 12.104.16 dīrghakālam api kṣāntvā vihanyād eva śātravān / kālākāṅkṣī yāmayec ca yathā visrambham āpnuyuḥ // 12.104.17 na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ / na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam // 12.104.18 prāpte ca praharet kāle na sa saṃvartate punaḥ / hantukāmasya devendra puruṣasya ripuṃ prati // 12.104.19 yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam / durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā // 12.104.20 aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān / kālena sādhayen nityaṃ nāprāpte 'bhinipīḍayet // 12.104.21 vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca / yukto vivaram anvicched ahitānāṃ puraṃdara // 12.104.22 mārdavaṃ daṇḍa ālasyaṃ pramādaś ca surottama / māyāś ca vividhāḥ śakra sādhayanty avicakṣaṇam // 12.104.23 nihatyaitāni catvāri māyāṃ pratividhāya ca / tataḥ śaknoti śatrūṇāṃ prahartum avicārayan // 12.104.24 yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret / yacchanti sacivā guhyaṃ mitho vidrāvayanty api // 12.104.25 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret / brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm // 12.104.26 bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca / kāle prayojayed rājā tasmiṃs tasmiṃs tadā tadā // 12.104.27 praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ / yukto 'sya vadham anvicched apramattaḥ pramādyataḥ // 12.104.28 praṇipātena dānena vācā madhurayā bruvan / amitram upaseveta na tu jātu viśaṅkayet // 12.104.29 sthānāni śaṅkitānāṃ ca nityam eva vivarjayet / na ca teṣv āśvased drugdhvā jāgratīha nirākṛtāḥ // 12.104.30 na hy ato duṣkaraṃ karma kiṃ cid asti surottama / yathā vividhavṛttānām aiśvaryam amarādhipa // 12.104.31 tathā vividhaśīlānām api saṃbhava ucyate / yateta yogam āsthāya mitrāmitrān avārayan // 12.104.32 mṛdum apy avamanyante tīkṣṇād udvijate janaḥ / mātīkṣṇo māmṛdur bhūs tvaṃ tīkṣṇo bhava mṛdur bhava // 12.104.33 yathā vapre vegavati sarvataḥsaṃplutodake / nityaṃ vivaraṇād bādhas tathā rājyaṃ pramādyataḥ // 12.104.34 na banūn abhiyuñjīta yaugapadyena śātravān / sāmnā dānena bhedena daṇḍena ca puraṃdara // 12.104.35 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret / na ca śakto 'pi medhāvī sarvān evārabhen nṛpaḥ // 12.104.36 yadā syān mahatī senā hayanāgarathākulā / padātiyantrabahulā svanuraktā ṣaḍaṅginī // 12.104.37 yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ / tadā vivṛtya prahared dasyūnām avicārayan // 12.104.38 na sāma daṇḍopaniṣat praśasyate; na mārdavaṃ śatruṣu yātrikaṃ sadā / na sasyaghāto na ca saṃkarakriyā; na cāpi bhūyaḥ prakṛter vicāraṇā // 12.104.39 māyāvibhedānupasarjanāni; pāpaṃ tathaiva spaśasaṃprayogāt / āptair manuṣyair upacārayeta; pureṣu rāṣṭreṣu ca saṃprayuktaḥ // 12.104.40 purāṇi caiṣām anusṛtya bhūmipāḥ; pureṣu bhogān nikhilān ihājayan / pureṣu nītiṃ vihitāṃ yathāvidhi; prayojayanto balavṛtrasūdana // 12.104.41 pradāya gūḍhāni vasūni nāma; pracchidya bhogān avadhāya ca svān / duṣṭāḥ svadoṣair iti kīrtayitvā; pureṣu rāṣṭreṣu ca yojayanti // 12.104.42 tathaiva cānyai ratiśāstravedibhiḥ; svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ / suśikṣitair bhāṣyakathāviśāradaiḥ; pareṣu kṛtyān upadhārayasva // 12.104.43 kāni liṅgāni duṣṭasya bhavanti dvijasattama / kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me // 12.104.44 parokṣam aguṇān āha sadguṇān abhyasūyati / parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ // 12.104.45 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam / viśvāsam oṣṭhasaṃdaṃśaṃ śirasaś ca prakampanam // 12.104.46 karoty abhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaś ca bhāṣate / adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate // 12.104.47 pṛthag etya samaśnāti nedam adya yathāvidhi / āsane śayane yāne bhāvā lakṣyā viśeṣataḥ // 12.104.48 ārtir ārte priye prītir etāvan mitralakṣaṇam / viparītaṃ tu boddhavyam arilakṣaṇam eva tat // 12.104.49 etāny evaṃ yathoktāni budhyethās tridaśādhipa / puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ // 12.104.50 iti duṣṭasya vijñānam uktaṃ te surasattama / niśāmya śāstratattvārthaṃ yathāvad amareśvara // 12.104.51 sa tad vacaḥ śatrunibarhaṇe ratas; tathā cakārāvitathaṃ bṛhaspateḥ / cacāra kāle vijayāya cārihā; vaśaṃ ca śatrūn anayat puraṃdaraḥ // 12.104.52 dhārmiko 'rthān asaṃprāpya rājāmātyaiḥ prabādhitaḥ / cyutaḥ kośāc ca daṇḍāc ca sukham icchan kathaṃ caret // 12.105.1 atrāyaṃ kṣemadarśīyam itihāso 'nugīyate / tat te 'haṃ saṃpravakṣyāmi tan nibodha yudhiṣṭhira // 12.105.2 kṣemadarśaṃ nṛpasutaṃ yatra kṣīṇabalaṃ purā / muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam // 12.105.3 taṃ papracchopasaṃgṛhya kṛcchrām āpadam āsthitaḥ // 12.105.3.2 artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ / alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati // 12.105.4 anyatra maraṇāt steyād anyatra parasaṃśrayāt / kṣudrād anyatra cācārāt tan mamācakṣva sattama // 12.105.5 vyādhinā cābhipannasya mānasenetareṇa vā / bahuśrutaḥ kṛtaprajñas tvadvidhaḥ śaraṇaṃ bhavet // 12.105.6 nirvidya hi naraḥ kāmān niyamya sukham edhate / tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu // 12.105.7 sukham arthāśrayaṃ yeṣām anuśocāmi tān aham / mama hy arthāḥ subahavo naṣṭāḥ svapna ivāgatāḥ // 12.105.8 duṣkaraṃ bata kurvanti mahato 'rthāṃs tyajanti ye / vayaṃ tv enān parityaktum asato 'pi na śaknumaḥ // 12.105.9 imām avasthāṃ saṃprāptaṃ dīnam ārtaṃ śriyaś cyutam / yad anyat sukham astīha tad brahmann anuśādhi mām // 12.105.10 kausalyenaivam uktas tu rājaputreṇa dhīmatā / muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ // 12.105.11 purastād eva te buddhir iyaṃ kāryā vijānataḥ / anityaṃ sarvam evedam ahaṃ ca mama cāsti yat // 12.105.12 yat kiṃ cin manyase 'stīti sarvaṃ nāstīti viddhi tat / evaṃ na vyathate prājñaḥ kṛcchrām apy āpadaṃ gataḥ // 12.105.13 yad dhi bhūtaṃ bhaviṣyac ca dhruvaṃ tan na bhaviṣyati / evaṃ viditavedyas tvam adharmebhyaḥ pramokṣyase // 12.105.14 yac ca pūrve samāhāre yac ca pūrvatare pare / sarvaṃ tan nāsti tac caiva taj jñātvā ko 'nusaṃjvaret // 12.105.15 bhūtvā ca na bhavaty etad abhūtvā ca bhavaty api / śoke na hy asti sāmarthyaṃ śokaṃ kuryāt kathaṃ naraḥ // 12.105.16 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ / na tvaṃ paśyasi tān adya na tvā paśyanti te 'pi ca // 12.105.17 ātmano 'dhruvatāṃ paśyaṃs tāṃs tvaṃ kim anuśocasi / buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi // 12.105.18 ahaṃ ca tvaṃ ca nṛpate śatravaḥ suhṛdaś ca te / avaśyaṃ na bhaviṣyāmaḥ sarvaṃ ca na bhaviṣyati // 12.105.19 ye tu viṃśativarṣā vai triṃśadvarṣāś ca mānavāḥ / arvāg eva hi te sarve mariṣyanti śaracchatāt // 12.105.20 api cen mahato vittād vipramucyeta pūruṣaḥ / naitan mameti tan matvā kurvīta priyam ātmanaḥ // 12.105.21 anāgataṃ yan na mameti vidyād; atikrāntaṃ yan na mameti vidyāt / diṣṭaṃ balīya iti manyamānās; te paṇḍitās tat satāṃ sthānam āhuḥ // 12.105.22 anāḍhyāś cāpi jīvanti rājyaṃ cāpy anuśāsate / buddhipauruṣasaṃpannās tvayā tulyādhikā janāḥ // 12.105.23 na ca tvam iva śocanti tasmāt tvam api mā śucaḥ / kiṃ nu tvaṃ tair na vai śreyāṃs tulyo vā buddhipauruṣaiḥ // 12.105.24 yādṛcchikaṃ mamāsīt tad rājyam ity eva cintaye / hriyate sarvam evedaṃ kālena mahatā dvija // 12.105.25 tasyaivaṃ hriyamāṇasya srotaseva tapodhana / phalam etat prapaśyāmi yathālabdhena vartaye // 12.105.26 anāgatam atītaṃ ca yathā tathyaviniścayāt / nānuśocasi kausalya sarvārtheṣu tathā bhava // 12.105.27 avāpyān kāmayasvārthān nānavāpyān kadā cana / pratyutpannān anubhavan mā śucas tvam anāgatān // 12.105.28 yathā labdhopapannārthas tathā kausalya raṃsyase / kaccic chuddhasvabhāvena śriyā hīno na śocasi // 12.105.29 purastād bhūtapūrvatvād dhīnabhāgyo hi durmatiḥ / dhātāraṃ garhate nityaṃ labdhārthāṃś ca na mṛṣyate // 12.105.30 anarhān api caivānyān manyate śrīmato janān / etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate // 12.105.31 īrṣyāticchedasaṃpannā rājan puruṣamāninaḥ / kaccit tvaṃ na tathā prājña matsarī kosalādhipa // 12.105.32 sahasva śriyam anyeṣāṃ yady api tvayi nāsti sā / anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ // 12.105.33 abhiviṣyandate śrīr hi saty api dviṣato janāt // 12.105.33.2 śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ / tyāgadharmavido vīrāḥ svayam eva tyajanty uta // 12.105.34 bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca / tathānye saṃtyajanty enaṃ matvā paramadurlabham // 12.105.35 tvaṃ punaḥ prājñarūpaḥ san kṛpaṇaṃ paritapyase / akāmyān kāmayāno 'rthān parācīnān upadrutān // 12.105.36 tāṃ buddhim upajijñāsus tvam evainān parityaja / anarthāṃś cārtharūpeṇa arthāṃś cānartharūpataḥ // 12.105.37 arthāyaiva hi keṣāṃ cid dhananāśo bhavaty uta / anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate // 12.105.38 ramamāṇaḥ śriyā kaś cin nānyac chreyo 'bhimanyate / tathā tasyehamānasya samārambho vinaśyati // 12.105.39 kṛcchrāl labdham abhipretaṃ yadā kausalya naśyati / tadā nirvidyate so 'rthāt paribhagnakramo naraḥ // 12.105.40 dharmam eke 'bhipadyante kalyāṇābhijanā narāḥ / paratra sukham icchanto nirvidyeyuś ca laukikāt // 12.105.41 jīvitaṃ saṃtyajanty eke dhanalobhaparā narāḥ / na jīvitārthaṃ manyante puruṣā hi dhanād ṛte // 12.105.42 paśya teṣāṃ kṛpaṇatāṃ paśya teṣām abuddhitām / adhruve jīvite mohād arthatṛṣṇām upāśritāḥ // 12.105.43 saṃcaye ca vināśānte maraṇānte ca jīvite / saṃyoge viprayogānte ko nu vipraṇayen manaḥ // 12.105.44 dhanaṃ vā puruṣaṃ rājan puruṣo vā punar dhanam / avaśyaṃ prajahāty etat tad vidvān ko 'nusaṃjvaret // 12.105.45 anyeṣām api naśyanti suhṛdaś ca dhanāni ca / paśya buddhyā manuṣyāṇāṃ rājann āpadam ātmanaḥ // 12.105.46 niyaccha yaccha saṃyaccha indriyāṇi mano giram // 12.105.46.2 pratiṣiddhān avāpyeṣu durlabheṣv ahiteṣu ca / pratikṛṣṭeṣu bhāveṣu vyatikṛṣṭeṣv asaṃbhave // 12.105.47 prajñānatṛpto vikrāntas tvadvidho nānuśocati // 12.105.47.2 alpam icchann acapalo mṛdur dāntaḥ susaṃśitaḥ / brahmacaryopapannaś ca tvadvidho naiva muhyati // 12.105.48 na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi / nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām // 12.105.49 api mūlaphalājīvo ramasvaiko mahāvane / vāgyataḥ saṃgṛhītātmā sarvabhūtadayānvitaḥ // 12.105.50 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā / yad eko ramate 'raṇye yac cāpy alpena tuṣyati // 12.105.51 mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati / etad evaṃgatasyāhaṃ sukhaṃ paśyāmi kevalam // 12.105.52 asaṃbhave śriyo rājan hīnasya sacivādibhiḥ / daive pratiniviṣṭe ca kiṃ śreyo manyate bhavān // 12.105.53 atha cet pauruṣaṃ kiṃ cit kṣatriyātmani paśyasi / bravīmi hanta te nītiṃ rājyasya pratipattaye // 12.106.1 tāṃ cec chakṣyasy anuṣṭhātuṃ karma caiva kariṣyasi / śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ // 12.106.2 ācariṣyasi cet karma mahato 'rthān avāpsyasi / rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam // 12.106.3 yady etad rocate rājan punar brūhi bravīmi te // 12.106.3.2 bravītu bhagavān nītim upapanno 'smy ahaṃ prabho / amogham idam adyāstu tvayā saha samāgatam // 12.106.4 hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā / praty amitraṃ niṣevasva praṇipatya kṛtāñjaliḥ // 12.106.5 tam uttamena śaucena karmaṇā cābhirādhaya / dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ // 12.106.6 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi / tataḥ sahāyān sotsāhāṃl lapsyase 'vyasanāñ śucīn // 12.106.7 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ / abhyuddharati cātmānaṃ prasādayati ca prajāḥ // 12.106.8 tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ / pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat // 12.106.9 tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam / antarair bhedayitvārīn bilvaṃ bilvena śātaya // 12.106.10 parair vā saṃvidaṃ kṛtvā balam apy asya ghātaya // 12.106.10.2 alabhyā ye śubhā bhāvāḥ striyaś cācchādanāni ca / śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca // 12.106.11 pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca / teṣv eva sajjayethās tvaṃ yathā naśyet svayaṃ paraḥ // 12.106.12 yady eva pratiṣeddhavyo yady upekṣaṇam arhati / na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā // 12.106.13 vasasva paramāmitraviṣaye prājñasaṃmate / bhajasva śvetakākīyair mitrādhamam anarthakaiḥ // 12.106.14 ārambhāṃś cāsya mahato duṣkarāṃs tvaṃ prayojaya / nadībandhavirodhāṃś ca balavadbhir virudhyatām // 12.106.15 udyānāni mahārhāṇi śayanāny āsanāni ca / pratibhogasukhenaiva kośam asya virecaya // 12.106.16 yajñadānapraśaṃsāsmai brāhmaṇeṣv anuvarṇyatām / te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva // 12.106.17 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim / triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ // 12.106.18 kośakṣaye tv amitrāṇāṃ vaśaṃ kausalya gacchati // 12.106.18.2 ubhayatra prasaktasya dharme cādharma eva ca / balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ // 12.106.19 nindyāsya mānuṣaṃ karma daivam asyopavarṇaya / asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati // 12.106.20 yājayainaṃ viśvajitā sarvasvena viyujyatām / tato gacchatv asiddhārthaḥ pīḍyamāno mahājanam // 12.106.21 tyāgadharmavidaṃ muṇḍaṃ kaṃ cid asyopavarṇaya / api tyāgaṃ bubhūṣeta kaccid gacched anāmayam // 12.106.22 siddhenauṣadhayogena sarvaśatruvināśinā / nāgān aśvān manuṣyāṃś ca kṛtakair upaghātaya // 12.106.23 ete cānye ca bahavo dambhayogāḥ suniścitāḥ / śakyā viṣahatā kartuṃ naklībena nṛpātmaja // 12.106.24 na nikṛtyā na dambhena brahmann icchāmi jīvitum / nādharmayuktān iccheyam arthān sumahato 'py aham // 12.107.1 purastād eva bhagavan mayaitad apavarjitam / yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet // 12.107.2 ānṛśaṃsyena dharmeṇa loke hy asmiñ jijīviṣuḥ / nāham etad alaṃ kartuṃ naitan mayy upapadyate // 12.107.3 upapannas tvam etena yathā kṣatriya bhāṣase / prakṛtyā hy upapanno 'si buddhyā cādbhutadarśana // 12.107.4 ubhayor eva vām arthe yatiṣye tava tasya ca / saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hy anapāyinam // 12.107.5 tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam / amātyaṃ ko na kurvīta rājyapraṇayakovidam // 12.107.6 yas tvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ / ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum // 12.107.7 āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ / yathāhaṃ taṃ niyokṣyāmi tat kariṣyaty asaṃśayam // 12.107.8 tata āhūya vaidehaṃ munir vacanam abravīt / ayaṃ rājakule jāto viditābhyantaro mama // 12.107.9 ādarśa iva śuddhātmā śāradaś candramā iva / nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ // 12.107.10 tena te saṃdhir evāstu viśvasāsmin yathā mayi / na rājyam anamātyena śakyaṃ śāstum amitrahan // 12.107.11 amātyaḥ śūra eva syād buddhisaṃpanna eva ca / tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam // 12.107.12 dharmātmanāṃ kva cil loke nānyāsti gatir īdṛśī // 12.107.12.2 kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ / susaṃgṛhītas tv evaiṣa tvayā dharmapurogamaḥ // 12.107.13 saṃsevyamānaḥ śatrūṃs te gṛhṇīyān mahato gaṇān // 12.107.13.2 yady ayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat / jigīṣamāṇas tvāṃ yuddhe pitṛpaitāmahe pade // 12.107.14 tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ / ayuddhvaiva niyogān me vaśe vaideha te sthitaḥ // 12.107.15 sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam / na hi kāmān na ca drohāt svadharmaṃ hātum arhasi // 12.107.16 naiva nityaṃ jayas tāta naiva nityaṃ parājayaḥ / tasmād bhojayitavyaś ca bhoktavyaś ca paro janaḥ // 12.107.17 ātmany eva hi saṃdṛśyāv ubhau jayaparājayau / niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam // 12.107.18 ity uktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham / abhipūjyābhisatkṛtya pūjārham anumānya ca // 12.107.19 yathā brūyān mahāprājño yathā brūyād bahuśrutaḥ / śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet // 12.107.20 tathā vacanam ukto 'smi kariṣyāmi ca tat tathā / etad dhi paramaṃ śreyo na me 'trāsti vicāraṇā // 12.107.21 tataḥ kauśalyam āhūya vaideho vākyam abravīt / dharmato nītitaś caiva balena ca jito mayā // 12.107.22 so 'haṃ tvayā tv ātmaguṇair jitaḥ pārthivasattama / ātmānam anavajñāya jitavad vartatāṃ bhavān // 12.107.23 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam / nāvamanye jayāmīti jitavad vartatāṃ bhavān // 12.107.24 yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt / tataḥ saṃpūjya tau vipraṃ viśvastau jagmatur gṛhān // 12.107.25 vaidehas tv atha kausalyaṃ praveśya gṛham añjasā / pādyārghyamadhuparkais taṃ pūjārhaṃ pratyapūjayat // 12.107.26 dadau duhitaraṃ cāsmai ratnāni vividhāni ca / eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau // 12.107.27 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa / dharmo vṛttaṃ ca vṛttiś ca vṛttyupāyaphalāni ca // 12.108.1 rājñāṃ vṛttaṃ ca kośaś ca kośasaṃjananaṃ mahat / amātyaguṇavṛddhiś ca prakṛtīnāṃ ca vardhanam // 12.108.2 ṣāḍguṇyaguṇakalpaś ca senānītis tathaiva ca / duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam // 12.108.3 samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ / madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā // 12.108.4 kṣīṇasaṃgrahavṛttiś ca yathāvat saṃprakīrtitā / laghunādeśarūpeṇa granthayogena bhārata // 12.108.5 vijigīṣos tathāvṛttam uktaṃ caiva tathaiva te / gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara // 12.108.6 yathā gaṇāḥ pravardhante na bhidyante ca bhārata / arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca // 12.108.7 bhedamūlo vināśo hi gaṇānām upalabhyate / mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ // 12.108.8 etad icchāmy ahaṃ śrotuṃ nikhilena paraṃtapa / yathā ca te na bhidyeraṃs tac ca me brūhi pārthiva // 12.108.9 gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha / vairasaṃdīpanāv etau lobhāmarṣau janādhipa // 12.108.10 lobham eko hi vṛṇute tato 'marṣam anantaram / tau kṣayavyayasaṃyuktāv anyonyajanitāśrayau // 12.108.11 cāramantrabalādānaiḥ sāmadānavibhedanaiḥ / kṣayavyayabhayopāyaiḥ karśayantītaretaram // 12.108.12 tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ / bhinnā vimanasaḥ sarve gacchanty arivaśaṃ bhayāt // 12.108.13 bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ / tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā // 12.108.14 arthā hy evādhigamyante saṃghātabalapauruṣāt / bāhyāś ca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu // 12.108.15 jñānavṛddhān praśaṃsantaḥ śuśrūṣantaḥ parasparam / vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśaḥ // 12.108.16 dharmiṣṭhān vyavahārāṃś ca sthāpayantaś ca śāstrataḥ / yathāvat saṃpravartanto vivardhante gaṇottamāḥ // 12.108.17 putrān bhrātṝn nigṛhṇanto vinaye ca sadā ratāḥ / vinītāṃś ca pragṛhṇanto vivardhante gaṇottamāḥ // 12.108.18 cāramantravidhāneṣu kośasaṃnicayeṣu ca / nityayuktā mahābāho vardhante sarvato gaṇāḥ // 12.108.19 prājñāñ śūrān maheṣvāsān karmasu sthirapauruṣān / mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa // 12.108.20 dravyavantaś ca śūrāś ca śastrajñāḥ śāstrapāragāḥ / kṛcchrāsv āpatsu saṃmūḍhān gaṇān uttārayanti te // 12.108.21 krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ / nayanty arivaśaṃ sadyo gaṇān bharatasattama // 12.108.22 tasmān mānayitavyās te gaṇamukhyāḥ pradhānataḥ / lokayātrā samāyattā bhūyasī teṣu pārthiva // 12.108.23 mantraguptiḥ pradhāneṣu cāraś cāmitrakarśana / na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata // 12.108.24 gaṇamukhyais tu saṃbhūya kāryaṃ gaṇahitaṃ mithaḥ / pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā // 12.108.25 arthāḥ pratyavasīdanti tathānarthā bhavanti ca // 12.108.25.2 teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām / nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ // 12.108.26 kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ / gotrasya rājan kurvanti gaṇasaṃbhedakārikām // 12.108.27 ābhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam / abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati // 12.108.28 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt / anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam // 12.108.29 jātyā ca sadṛśāḥ sarve kulena sadṛśās tathā / na tu śauryeṇa buddhyā vā rūpadravyeṇa vā punaḥ // 12.108.30 bhedāc caiva pramādāc ca nāmyante ripubhir gaṇāḥ / tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat // 12.108.31 mahān ayaṃ dharmapatho bahuśākhaś ca bhārata / kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam // 12.109.1 kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam / yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt // 12.109.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama / atra yukto naro lokān yaśaś ca mahad aśnute // 12.109.3 yad ete hy abhijānīyuḥ karma tāta supūjitāḥ / dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira // 12.109.4 na tair anabhyanujñāto dharmam anyaṃ prakalpayet / yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ // 12.109.5 eta eva trayo lokā eta evāśramās trayaḥ / eta eva trayo vedā eta eva trayo 'gnayaḥ // 12.109.6 pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ / gurur āhavanīyas tu sāgnitretā garīyasī // 12.109.7 triṣv apramādyann eteṣu trīṃl lokān avajeṣyasi / pitṛvṛttyā tv imaṃ lokaṃ mātṛvṛttyā tathāparam // 12.109.8 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi // 12.109.8.2 samyag eteṣu vartasva triṣu lokeṣu bhārata / yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam // 12.109.9 naitān atiśayej jātu nātyaśnīyān na dūṣayet / nityaṃ paricarec caiva tad vai sukṛtam uttamam // 12.109.10 kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa // 12.109.10.2 sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ / anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // 12.109.11 naivāyaṃ na paro lokas tasya caiva paraṃtapa / amānitā nityam eva yasyaite guravas trayaḥ // 12.109.12 na cāsmin na pare loke yaśas tasya prakāśate / na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam // 12.109.13 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmy aham / tad āsīn me śataguṇaṃ sahasraguṇam eva ca // 12.109.14 tasmān me saṃprakāśante trayo lokā yudhiṣṭhira // 12.109.14.2 daśaiva tu sadācāryaḥ śrotriyān atiricyate / daśācāryān upādhyāya upādhyāyān pitā daśa // 12.109.15 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api / gurutvenābhibhavati nāsti mātṛsamo guruḥ // 12.109.16 gurur garīyān pitṛto mātṛtaś ceti me matiḥ // 12.109.16.2 ubhau hi mātāpitarau janmani vyupayujyataḥ / śarīram etau sṛjataḥ pitā mātā ca bhārata // 12.109.17 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā // 12.109.17.2 avadhyā hi sadā mātā pitā cāpy apakāriṇau / na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam // 12.109.18 dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ // 12.109.18.2 ya āvṛṇoty avitathena karṇāv; ṛtaṃ bruvann amṛtaṃ saṃprayacchan / taṃ vai manye pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan // 12.109.19 vidyāṃ śrutvā ye guruṃ nādriyante; pratyāsannaṃ manasā karmaṇā vā / yathaiva te gurubhir bhāvanīyās; tathā teṣāṃ guravo 'py arcanīyāḥ // 12.109.20 tasmāt pūjayitavyāś ca saṃvibhajyāś ca yatnataḥ / guravo 'rcayitavyāś ca purāṇaṃ dharmam icchatā // 12.109.21 yena prītāś ca pitaras tena prītaḥ pitāmahaḥ / prīṇāti mātaraṃ yena pṛthivī tena pūjitā // 12.109.22 yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam / mātṛtaḥ pitṛtaś caiva tasmāt pūjyatamo guruḥ // 12.109.23 ṛṣayaś ca hi devāś ca prīyante pitṛbhiḥ saha // 12.109.23.2 na kena cana vṛttena hy avajñeyo gurur bhavet / na ca mātā na ca pitā tādṛśo yādṛśo guruḥ // 12.109.24 na te 'vamānam arhanti na ca te dūṣayanti tam / gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ // 12.109.25 upādhyāyaṃ pitaraṃ mātaraṃ ca; ye 'bhidruhyanti manasā karmaṇā vā / teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ; tasmān nānyaḥ pāpakṛd asti loke // 12.109.26 mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca / caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ // 12.109.27 etat sarvam atideśena sṛṣṭaṃ; yat kartavyaṃ puruṣeṇeha loke / etac chreyo nānyad asmād viśiṣṭaṃ; sarvān dharmān anusṛtyaitad uktam // 12.109.28 kathaṃ dharme sthātum icchan naro varteta bhārata / vidvañ jijñāsamānāya prabrūhi bharatarṣabha // 12.110.1 satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ / tayoḥ kim ācared rājan puruṣo dharmaniścitaḥ // 12.110.2 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam / kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet // 12.110.3 satyasya vacanaṃ sādhu na satyād vidyate param / yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata // 12.110.4 bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet / yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpy anṛtaṃ bhavet // 12.110.5 tādṛśe muhyate bālo yatra satyam aniṣṭhitam / satyānṛte viniścitya tato bhavati dharmavit // 12.110.6 apy anāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ / sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva // 12.110.7 kim āścaryaṃ ca yan mūḍho dharmakāmo 'py adharmavit / sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ // 12.110.8 tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ / duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati // 12.110.9 prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam / yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ // 12.110.10 dhāraṇād dharma ity āhur dharmeṇa vidhṛtāḥ prajāḥ / yat syād dhāraṇasaṃyuktaṃ sa dharma iti niścayaḥ // 12.110.11 śrutidharma iti hy eke nety āhur apare janāḥ / na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate // 12.110.12 ye 'nyāyena jihīrṣanto dhanam icchanti karhi cit / tebhyas tan na tad ākhyeyaṃ sa dharma iti niścayaḥ // 12.110.13 akūjanena cen mokṣo nātra kūjet kathaṃ cana / avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjanāt // 12.110.14 śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam / yaḥ pāpaiḥ saha saṃbandhān mucyate śapathād iti // 12.110.15 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana / pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet // 12.110.16 svaśarīroparodhena varam ādātum icchataḥ / satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kva cit // 12.110.17 anuktvā tatra tad vācyaṃ sarve te 'nṛtavādinaḥ // 12.110.17.2 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet / arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt // 12.110.18 pareṣāṃ dharmam ākāṅkṣan nīcaḥ syād dharmabhikṣukaḥ // 12.110.18.2 pratiśrutya tu dātavyaṃ śvaḥkāryas tu balātkṛtaḥ / yaḥ kaś cid dharmasamayāt pracyuto 'dharmam āsthitaḥ // 12.110.19 śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum / sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ // 12.110.20 dhanam ity eva pāpānāṃ sarveṣām iha niścayaḥ / ye 'viṣahyā hy asaṃbhojyā nikṛtyā patanaṃ gatāḥ // 12.110.21 cyutā devamanuṣyebhyo yathā pretās tathaiva te / dhanādānād duḥkhataraṃ jīvitād viprayojanam // 12.110.22 ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ / na kaś cid asti pāpānāṃ dharma ity eṣa niścayaḥ // 12.110.23 tathāgataṃ ca yo hanyān nāsau pāpena lipyate / svakarmaṇā hataṃ hanti hata eva sa hanyate // 12.110.24 teṣu yaḥ samayaṃ kaś cit kurvīta hatabuddhiṣu // 12.110.24.2 yathā kākaś ca gṛdhraś ca tathaivopadhijīvinaḥ / ūrdhvaṃ dehavimokṣānte bhavanty etāsu yoniṣu // 12.110.25 yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ / māyācāro māyayā vartitavyaḥ; sādhvācāraḥ sādhunā pratyudeyaḥ // 12.110.26 kliśyamāneṣu bhūteṣu tais tair bhāvais tatas tataḥ / durgāṇy atitared yena tan me brūhi pitāmaha // 12.111.1 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ / vartante saṃyatātmāno durgāṇy atitaranti te // 12.111.2 ye dambhān na japanti sma yeṣāṃ vṛttiś ca saṃvṛtā / viṣayāṃś ca nigṛhṇanti durgāṇy atitaranti te // 12.111.3 vāsayanty atithīn nityaṃ nityaṃ ye cānasūyakāḥ / nityaṃ svādhyāyaśīlāś ca durgāṇy atitaranti te // 12.111.4 mātāpitroś ca ye vṛttiṃ vartante dharmakovidāḥ / varjayanti divāsvapnaṃ durgāṇy atitaranti te // 12.111.5 sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau / agnihotraparāḥ santo durgāṇy atitaranti te // 12.111.6 ye na lobhān nayanty arthān rājāno rajasāvṛtāḥ / viṣayān parirakṣanto durgāṇy atitaranti te // 12.111.7 āhaveṣu ca ye śūrās tyaktvā maraṇajaṃ bhayam / dharmeṇa jayam icchanto durgāṇy atitaranti te // 12.111.8 ye pāpāni na kurvanti karmaṇā manasā girā / nikṣiptadaṇḍā bhūteṣu durgāṇy atitaranti te // 12.111.9 ye vadantīha satyāni prāṇatyāge 'py upasthite / pramāṇabhūtā bhūtānāṃ durgāṇy atitaranti te // 12.111.10 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate / taponityāḥ sutapaso durgāṇy atitaranti te // 12.111.11 karmāṇy akuhakārthāni yeṣāṃ vācaś ca sūnṛtāḥ / yeṣām arthāś ca sādhvarthā durgāṇy atitaranti te // 12.111.12 ye tapaś ca tapasyanti kaumārabrahmacāriṇaḥ / vidyāvedavratasnātā durgāṇy atitaranti te // 12.111.13 ye ca saṃśāntarajasaḥ saṃśāntatamasaś ca ye / satye sthitā mahātmāno durgāṇy atitaranti te // 12.111.14 yeṣāṃ na kaś cit trasati trasanti na ca kasya cit / yeṣām ātmasamo loko durgāṇy atitaranti te // 12.111.15 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ / grāmyād annān nivṛttāś ca durgāṇy atitaranti te // 12.111.16 sarvān devān namasyanti sarvān dharmāṃś ca śṛṇvate / ye śraddadhānā dāntāś ca durgāṇy atitaranti te // 12.111.17 ye na mānitam icchanti mānayanti ca ye param / mānyamānā na manyante durgāṇy atitaranti te // 12.111.18 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ / suviśuddhena manasā durgāṇy atitaranti te // 12.111.19 ye krodhaṃ naiva kurvanti kruddhān saṃśamayanti ca / na ca kupyanti bhṛtyebhyo durgāṇy atitaranti te // 12.111.20 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ / janmaprabhṛti madyaṃ ca durgāṇy atitaranti te // 12.111.21 yātrārthaṃ bhojanaṃ yeṣāṃ saṃtānārthaṃ ca maithunam / vāk satyavacanārthāya durgāṇy atitaranti te // 12.111.22 īśvaraṃ sarvabhūtānāṃ jagataḥ prabhavāpyayam / bhaktā nārāyaṇaṃ ye ca durgāṇy atitaranti te // 12.111.23 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ / suhṛd bhrātā ca mitraṃ ca saṃbandhī ca tavācyutaḥ // 12.111.24 ya imān sakalāṃl lokāṃś carmavat pariveṣṭayet / icchan prabhur acintyātmā govindaḥ puruṣottamaḥ // 12.111.25 sthitaḥ priyahite jiṣṇoḥ sa eṣa puruṣarṣabha / rājaṃs tava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ // 12.111.26 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim / te tarantīha durgāṇi na me 'trāsti vicāraṇā // 12.111.27 durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca / pāṭhayanti ca viprebhyo durgāṇy atitaranti te // 12.111.28 iti kṛtyasamuddeśaḥ kīrtitas te mayānagha / saṃtared yena durgāṇi paratreha ca mānavaḥ // 12.111.29 asaumyāḥ saumyarūpeṇa saumyāś cāsaumyadarśinaḥ / īdṛśān puruṣāṃs tāta kathaṃ vidyāmahe vayam // 12.112.1 atrāpy udāharantīmam itihāsaṃ purātanam / vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira // 12.112.2 purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ / parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ // 12.112.3 sa tv āyuṣi parikṣīṇe jagāmānīpsitāṃ gatim / gomāyutvaṃ ca saṃprāpto dūṣitaḥ pūrvakarmaṇā // 12.112.4 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ / na bhakṣayati māṃsāni parair upahṛtāny api // 12.112.5 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ / cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ // 12.112.6 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat / janmabhūmyanurodhāc ca nānyad vāsam arocayat // 12.112.7 tasya śaucam amṛṣyantaḥ sarve te sahajātayaḥ / cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ // 12.112.8 vasan pitṛvane raudre śaucaṃ lapsitum icchasi / iyaṃ vipratipattis te yadā tvaṃ piśitāśanaḥ // 12.112.9 tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam / bhuṅkṣva śaucaṃ parityajya yad dhi bhuktaṃ tad asti te // 12.112.10 iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ / madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ // 12.112.11 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam / prārthayiṣye tu tat karma yena vistīryate yaśaḥ // 12.112.12 śmaśāne yadi vāso me samādhir me niśāmyatām / ātmā phalati karmāṇi nāśramo dharmalakṣaṇam // 12.112.13 āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame / kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet // 12.112.14 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ / anubandhe tu ye doṣās tān na paśyanti mohitāḥ // 12.112.15 apratyayakṛtāṃ garhyām arthāpanayadūṣitām / iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye // 12.112.16 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ / kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam // 12.112.17 saumya vijñātarūpas tvaṃ gaccha yātrāṃ mayā saha / vriyantām īpsitā bhogāḥ parihāryāś ca puṣkalāḥ // 12.112.18 tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe / mṛdupūrvaṃ ghātinas te śreyaś cādhigamiṣyati // 12.112.19 atha saṃpūjya tad vākyaṃ mṛgendrasya mahātmanaḥ / gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃ cid ānataḥ // 12.112.20 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare / yat sahāyān mṛgayase dharmārthakuśalāñ śucīn // 12.112.21 na śakyam anamātyena mahattvam anuśāsitum / duṣṭāmātyena vā vīra śarīraparipanthinā // 12.112.22 sahāyān anuraktāṃs tu yatetānupasaṃhitān / parasparam asaṃghuṣṭān vijigīṣūn alolupān // 12.112.23 tān atītopadhān prājñān hite yuktān manasvinaḥ / pūjayethā mahābhāgān yathācāryān yathā pitṝn // 12.112.24 na tv evaṃ mama saṃtoṣād rocate 'nyan mṛgādhipa / na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam // 12.112.25 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ / te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare // 12.112.26 saṃśrayaḥ ślāghanīyas tvam anyeṣām api bhāsvatām / kṛtātmā sumahābhāgaḥ pāpakeṣv apy adāruṇaḥ // 12.112.27 dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ / kṛtī cāmoghakartāsi bhāvyaiś ca samalaṃkṛtaḥ // 12.112.28 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā / sevāyāś cāpi nābhijñaḥ svacchandena vanecaraḥ // 12.112.29 rājopakrośadoṣāś ca sarve saṃśrayavāsinām / vanacaryā ca niḥsaṅgā nirbhayā niravagrahā // 12.112.30 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi / na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām // 12.112.31 pānīyaṃ vā nirāyāsaṃ svādv annaṃ vā bhayottaram / vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ // 12.112.32 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ / upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ // 12.112.33 yadi tv etan mayā kāryaṃ mṛgendro yadi manyate / samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi // 12.112.34 madīyā mānanīyās te śrotavyaṃ ca hitaṃ vacaḥ / kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā // 12.112.35 na mantrayeyam anyais te sacivaiḥ saha karhi cit / nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi // 12.112.36 eka ekena saṃgamya raho brūyāṃ hitaṃ tava / na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite // 12.112.37 mayā saṃmantrya paścāc ca na hiṃsyāḥ sacivās tvayā / madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ // 12.112.38 evam astv iti tenāsau mṛgendreṇābhipūjitaḥ / prāptavān matisācivyaṃ gomāyur vyāghrayonitaḥ // 12.112.39 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi / prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ // 12.112.40 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca / doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ // 12.112.41 anyathā hy ucitāḥ pūrvaṃ paradravyāpahāriṇaḥ / aśaktāḥ kiṃ cid ādātuṃ dravyaṃ gomāyuyantritāḥ // 12.112.42 vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate / dhanena mahatā caiva buddhir asya vilobhyate // 12.112.43 na cāpi sa mahāprājñas tasmād dhairyāc cacāla ha / athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare // 12.112.44 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam / apanīya svayaṃ tad dhi tair nyastaṃ tasya veśmani // 12.112.45 yadarthaṃ cāpy apahṛtaṃ yena yac caiva mantritam / tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam // 12.112.46 samayo 'yaṃ kṛtas tena sācivyam upagacchatā / nopaghātas tvayā grāhyo rājan maitrīm ihecchatā // 12.112.47 bhojane copahartavye tan māṃsaṃ na sma dṛśyate / mṛgarājena cājñaptaṃ mṛgyatāṃ cora ity uta // 12.112.48 kṛtakaiś cāpi tan māṃsaṃ mṛgendrāyopavarṇitam / sacivenopanītaṃ te viduṣā prājñamāninā // 12.112.49 saroṣas tv atha śārdūlaḥ śrutvā gomāyucāpalam / babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat // 12.112.50 chidraṃ tu tasya tad dṛṣṭvā procus te pūrvamantriṇaḥ / sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate // 12.112.51 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate / śrutaś ca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ // 12.112.52 vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ / dharmacchadmā hy ayaṃ pāpo vṛthācāraparigrahaḥ // 12.112.53 kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam // 12.112.53.2 māṃsāpanayanaṃ jñātvā vyāghras teṣāṃ tu tad vacaḥ / ājñāpayām āsa tadā gomāyur vadhyatām iti // 12.112.54 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ / mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat // 12.112.55 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam / karmasaṃgharṣajair doṣair duṣyaty aśucibhiḥ śuciḥ // 12.112.56 nocchritaṃ sahate kaś cit prakriyā vairakārikā / śucer api hi yuktasya doṣa eva nipātyate // 12.112.57 lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ / mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ // 12.112.58 adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ // 12.112.58.2 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ / kuryur doṣam adoṣasya bṛhaspatimater api // 12.112.59 śūnyāt tac ca gṛhān māṃsaṃ yad adyāpahṛtaṃ tava / necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām // 12.112.60 asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśinaḥ / dṛśyante vividhā bhāvās teṣu yuktaṃ parīkṣaṇam // 12.112.61 talavad dṛśyate vyoma khadyoto havyavāḍ iva / na caivāsti talaṃ vyomni na khadyote hutāśanaḥ // 12.112.62 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum / parīkṣya jñāpayan hy arthān na paścāt paritapyate // 12.112.63 na duṣkaram idaṃ putra yat prabhur ghātayet param / ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā // 12.112.64 sthāpito 'yaṃ putra tvayā sāmanteṣv adhi viśrutaḥ / duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt // 12.112.65 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim / svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati // 12.112.66 tasmād athārisaṃghātād gomāyoḥ kaś cid āgataḥ / dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam // 12.112.67 tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ / pariṣvaktaś ca sasnehaṃ mṛgendreṇa punaḥ punaḥ // 12.112.68 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit / tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata // 12.112.69 śārdūlas tatra gomāyuṃ snehāt prasrutalocanaḥ / avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan // 12.112.70 taṃ sa gomāyur ālokya snehād āgatasaṃbhramam / babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā // 12.112.71 pūjito 'haṃ tvayā pūrvaṃ paścāc caiva vimānitaḥ / pareṣām āspadaṃ nīto vastuṃ nārhāmy ahaṃ tvayi // 12.112.72 svasaṃtuṣṭāś cyutāḥ sthānān mānāt pratyavaropitāḥ / svayaṃ copahṛtā bhṛtyā ye cāpy upahṛtāḥ paraiḥ // 12.112.73 parikṣīṇāś ca lubdhāś ca krūrāḥ kārābhitāpitāḥ / hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ // 12.112.74 saṃtāpitāś ca ye ke cid vyasanaughapratīkṣiṇaḥ / antarhitāḥ sopahitāḥ sarve te parasādhanāḥ // 12.112.75 avamānena yuktasya sthāpitasya ca me punaḥ / kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ // 12.112.76 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca / kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ // 12.112.77 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi / na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā // 12.112.78 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi / tvayi caiva hy aviśvāse mamodvego bhaviṣyati // 12.112.79 śaṅkitas tvam ahaṃ bhītaḥ pare chidrānudarśinaḥ / asnigdhāś caiva dustoṣāḥ karma caitad bahucchalam // 12.112.80 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate / bhinnaśliṣṭā tu yā prītir na sā snehena vartate // 12.112.81 kaś cid eva hi bhītas tu dṛśyate na parātmanoḥ / kāryāpekṣā hi vartante bhāvāḥ snigdhās tu durlabhāḥ // 12.112.82 suduḥkhaṃ puruṣajñānaṃ cittaṃ hy eṣāṃ calācalam / samartho vāpy aśakto vā śateṣv eko 'dhigamyate // 12.112.83 akasmāt prakriyā nṝṇām akasmāc cāpakarṣaṇam / śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt // 12.112.84 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat / prasādayitvā rājānaṃ gomāyur vanam abhyagāt // 12.112.85 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān / gomāyuḥ prāyam āsīnas tyaktvā dehaṃ divaṃ yayau // 12.112.86 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet / tan mamācakṣva tattvena sarvaṃ dharmabhṛtāṃ vara // 12.113.1 hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam / yathā rājñeha kartavyaṃ yac ca kṛtvā sukhī bhavet // 12.113.2 na tv evaṃ vartitavyaṃ sma yathedam anuśuśrumaḥ / uṣṭrasya sumahad vṛttaṃ tan nibodha yudhiṣṭhira // 12.113.3 jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ / tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ // 12.113.4 tapasas tasya cānte vai prītimān abhavat prabhuḥ / vareṇa chandayām āsa tataś cainaṃ pitāmahaḥ // 12.113.5 bhagavaṃs tvatprasādān me dīrghā grīvā bhaved iyam / yojanānāṃ śataṃ sāgraṃ yā gacchec carituṃ vibho // 12.113.6 evam astv iti coktaḥ sa varadena mahātmanā / pratilabhya varaṃ śreṣṭhaṃ yayāv uṣṭraḥ svakaṃ vanam // 12.113.7 sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ / na caicchac carituṃ gantuṃ durātmā kālamohitaḥ // 12.113.8 sa kadā cit prasāryaivaṃ tāṃ grīvāṃ śatayojanām / cacārāśrāntahṛdayo vātaś cāgāt tato mahān // 12.113.9 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ / āstātha varṣam abhyāgāt sumahat plāvayaj jagat // 12.113.10 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ / sadāras tāṃ guhām āśu praviveśa jalārditaḥ // 12.113.11 sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ / abhakṣayat tato grīvām uṣṭrasya bharatarṣabha // 12.113.12 yadā tv abudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ / tadā saṃkocane yatnam akarod bhṛśaduḥkhitaḥ // 12.113.13 yāvad ūrdhvam adhaś caiva grīvāṃ saṃkṣipate paśuḥ / tāvat tena sadāreṇa jambukena sa bhakṣitaḥ // 12.113.14 sa hatvā bhakṣayitvā ca jambukoṣṭraṃ tatas tadā / vigate vātavarṣe ca niścakrāma guhāmukhāt // 12.113.15 evaṃ durbuddhinā prāptam uṣṭreṇa nidhanaṃ tadā / ālasyasya kramāt paśya mahad doṣam upāgatam // 12.113.16 tvam apy etaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ / vartasva buddhimūlaṃ hi vijayaṃ manur abravīt // 12.113.17 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata / tāni jaṅghājaghanyāni bhārapratyavarāṇi ca // 12.113.18 rājyaṃ tiṣṭhati dakṣasya saṃgṛhītendriyasya ca / guptamantraśrutavataḥ susahāyasya cānagha // 12.113.19 parīkṣyakāriṇo 'rthāś ca tiṣṭhantīha yudhiṣṭhira / sahāyayuktena mahī kṛtsnā śakyā praśāsitum // 12.113.20 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ; purā mahendrapratimaprabhāva / mayāpi coktaṃ tava śāstradṛṣṭyā; tvam atra yuktaḥ pracarasva rājan // 12.113.21 rājā rājyam anuprāpya durbalo bharatarṣabha / amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ // 12.114.1 atrāpy udāharantīmam itihāsaṃ purātanam / saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata // 12.114.2 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ / papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ // 12.114.3 samūlaśākhān paśyāmi nihatāṃś chāyino drumān / yuṣmābhir iha pūrṇābhir anyāṃs tatra na vetasam // 12.114.4 akāyaś cālpasāraś ca vetasaḥ kūlajaś ca vaḥ / avajñāya naśakyo vā kiṃ cid vā tena vaḥ kṛtam // 12.114.5 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam / yathā kūlāni cemāni bhittvā nānīyate vaśam // 12.114.6 tataḥ prāha nadī gaṅgā vākyam uttaram arthavat / hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim // 12.114.7 tiṣṭhanty ete yathāsthānaṃ nagā hy ekaniketanāḥ / tatas tyajanti tat sthānaṃ prātilomyād acetasaḥ // 12.114.8 vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ / sa ca vege 'bhyatikrānte sthānam āsādya tiṣṭhati // 12.114.9 kālajñaḥ samayajñaś ca sadā vaśyaś ca nodrumaḥ / anulomas tathāstabdhas tena nābhyeti vetasaḥ // 12.114.10 mārutodakavegena ye namanty unnamanti ca / oṣadhyaḥ pādapā gulmā na te yānti parābhavam // 12.114.11 yo hi śatror vivṛddhasya prabhor vadhavināśane / pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati // 12.114.12 sārāsāraṃ balaṃ vīryam ātmano dviṣataś ca yaḥ / jānan vicarati prājño na sa yāti parābhavam // 12.114.13 evam eva yadā vidvān manyetātibalaṃ ripum / saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam // 12.114.14 vidvān mūrkhapragalbhena mṛdus tīkṣṇena bhārata / ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama // 12.115.1 śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate / sadā sucetāḥ sahate narasyehālpacetasaḥ // 12.115.2 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati / duṣkṛtaṃ cātmano marṣī ruṣyaty evāpamārṣṭi vai // 12.115.3 ṭiṭṭibhaṃ tam upekṣeta vāśamānam ivāturam / lokavidveṣam āpanno niṣphalaṃ pratipadyate // 12.115.4 iti sa ślāghate nityaṃ tena pāpena karmaṇā / idam ukto mayā kaś cit saṃmato janasaṃsadi // 12.115.5 sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati // 12.115.5.2 ślāghann aślāghanīyena karmaṇā nirapatrapaḥ / upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ // 12.115.6 yad yad brūyād alpamatis tat tad asya sahet sadā / prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati // 12.115.7 vane kāka ivābuddhir vāśamāno nirarthakam // 12.115.7.2 yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ / vāg evārtho bhavet tasya na hy evārtho jighāṃsataḥ // 12.115.8 niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā / mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva // 12.115.9 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃ cana / vācaṃ tena na saṃdadhyāc chuciḥ saṃkliṣṭakarmaṇā // 12.115.10 pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ / sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ // 12.115.11 tādṛg janaśatasyāpi yad dadāti juhoti ca / parokṣeṇāpavādena tan nāśayati sa kṣaṇāt // 12.115.12 tasmāt prājño naraḥ sadyas tādṛśaṃ pāpacetasam / varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā // 12.115.13 parivādaṃ bruvāṇo hi durātmā vai mahātmane / prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam // 12.115.14 taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati / bhasmakūṭa ivābuddhiḥ kharo rajasi majjati // 12.115.15 manuṣyaśālāvṛkam apraśāntaṃ; janāpavāde satataṃ niviṣṭam / mātaṅgam unmattam ivonnadantaṃ; tyajeta taṃ śvānam ivātiraudram // 12.115.16 adhīrajuṣṭe pathi vartamānaṃ; damād apetaṃ vinayāc ca pāpam / arivrataṃ nityam abhūtikāmaṃ; dhig astu taṃ pāpamatiṃ manuṣyam // 12.115.17 pratyucyamānas tu hi bhūya ebhir; niśāmya mā bhūs tvam athārtarūpaḥ / uccasya nīcena hi saṃprayogaṃ; vigarhayanti sthirabuddhayo ye // 12.115.18 kruddho daśārdhena hi tāḍayed vā; sa pāṃsubhir vāpakiret tuṣair vā / vivṛtya dantāṃś ca vibhīṣayed vā; siddhaṃ hi mūrkhe kupite nṛśaṃse // 12.115.19 vigarhaṇāṃ paramadurātmanā kṛtāṃ; saheta yaḥ saṃsadi durjanān naraḥ / paṭhed idaṃ cāpi nidarśanaṃ sadā; na vāṅmayaṃ sa labhati kiṃ cid apriyam // 12.115.20 pitāmaha mahāprājña saṃśayo me mahān ayam / sa cchettavyas tvayā rājan bhavān kulakaro hi naḥ // 12.116.1 puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām / kathito vākyasaṃcāras tato vijñāpayāmi te // 12.116.2 yad dhitaṃ rājyatantrasya kulasya ca sukhodayam / āyatyāṃ ca tadātve ca kṣemavṛddhikaraṃ ca yat // 12.116.3 putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat / annapāne śarīre ca hitaṃ yat tad bravīhi me // 12.116.4 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ / asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ // 12.116.5 yo hy asatpragraharatiḥ sneharāgabalātkṛtaḥ / indriyāṇām anīśatvād asajjanabubhūṣakaḥ // 12.116.6 tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ / na ca bhṛtyaphalair arthaiḥ sa rājā saṃprayujyate // 12.116.7 etān me saṃśayasthasya rājadharmān sudurlabhān / bṛhaspatisamo buddhyā bhavāñ śaṃsitum arhati // 12.116.8 śaṃsitā puruṣavyāghra tvaṃ naḥ kulahite rataḥ / kṣattā caiva paṭuprajño yo naḥ śaṃsati sarvadā // 12.116.9 tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam / amṛtasyāvyayasyeva tṛptaḥ svapsyāmy ahaṃ sukham // 12.116.10 kīdṛṣāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ / kīdṛśaiḥ kiṃkulīnair vā saha yātrā vidhīyate // 12.116.11 na hy eko bhṛtyarahito rājā bhavati rakṣitā / rājyaṃ cedaṃ janaḥ sarvas tat kulīno 'bhiśaṃsati // 12.116.12 na hi praśāstuṃ rājyaṃ hi śakyam ekena bhārata / asahāyavatā tāta naivārthāḥ ke cid apy uta // 12.116.13 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha // 12.116.13.2 yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ / hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalam aśnute // 12.116.14 mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ / nṛpater matidāḥ santi saṃbandhajñānakovidāḥ // 12.116.15 anāgatavidhātāraḥ kālajñānaviśāradāḥ / atikrāntam aśocantaḥ sa rājyaphalam aśnute // 12.116.16 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ / arthacintāparā yasya sa rājyaphalam aśnute // 12.116.17 yasya nārto janapadaḥ saṃnikarṣagataḥ sadā / akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet // 12.116.18 kośākṣapaṭalaṃ yasya kośavṛddhikarair janaiḥ / āptais tuṣṭaiś ca satataṃ dhāryate sa nṛpottamaḥ // 12.116.19 koṣṭhāgāram asaṃhāryair āptaiḥ saṃcayatatparaiḥ / pātrabhūtair alubdhaiś ca pālyamānaṃ guṇībhavet // 12.116.20 vyavahāraś ca nagare yasya karmaphalodayaḥ / dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet // 12.116.21 saṃgṛhītamanuṣyaś ca yo rājā rājadharmavit / ṣaḍvargaṃ pratigṛhṇan sa dharmāt phalam upāśnute // 12.116.22 atrāpy udāharantīmam itihāsaṃ purātanam / nidarśanakaraṃ loke sajjanācaritaṃ sadā // 12.117.1 asyaivārthasya sadṛśaṃ yac chrutaṃ me tapovane / jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ // 12.117.2 vane mahati kasmiṃś cid amanuṣyaniṣevite / ṛṣir mūlaphalāhāro niyato niyatendriyaḥ // 12.117.3 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ / upavāsaviśuddhātmā satataṃ satpathe sthitaḥ // 12.117.4 tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ / sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ // 12.117.5 siṃhavyāghrāḥ saśarabhā mattāś caiva mahāgajāḥ / dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ // 12.117.6 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ / tasyarṣeḥ śiṣyavac caiva nyagbhūtāḥ priyakāriṇaḥ // 12.117.7 dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam / grāmyas tv ekaḥ paśus tatra nājahāc chvā mahāmunim // 12.117.8 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ / phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā // 12.117.9 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ / manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam // 12.117.10 tato 'bhyayān mahāvīryo dvīpī kṣatajabhojanaḥ / śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ // 12.117.11 lelihyamānas tṛṣitaḥ pucchāsphoṭanatatparaḥ / vyāditāsyaḥ kṣudhābhagnaḥ prārthayānas tadāmiṣam // 12.117.12 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa / provāca śvā muniṃ tatra yat tac chṛṇu mahāmate // 12.117.13 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati / tvatprasādād bhayaṃ na syāt tasmān mama mahāmune // 12.117.14 na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutas te kathaṃ cana / eṣa śvarūparahito dvīpī bhavasi putraka // 12.117.15 tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ / citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ // 12.117.16 tato 'bhyayān mahāraudro vyāditāsyaḥ kṣudhānvitaḥ / dvīpinaṃ lelihad vaktro vyāghro rudhiralālasaḥ // 12.117.17 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram / dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān // 12.117.18 tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā / sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ // 12.117.19 tato dṛṣṭvā sa śārdūlo nābhyahaṃs taṃ viśāṃ pate // 12.117.19.2 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ / na mūlaphalabhogeṣu spṛhām apy akarot tadā // 12.117.20 yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ / tathaiva sa mahārāja vyāghraḥ samabhavat tadā // 12.117.21 vyāghras tūṭajamūlasthas tṛptaḥ supto hatair mṛgaiḥ / nāgaś cāgāt tam uddeśaṃ matto megha ivotthitaḥ // 12.117.22 prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ / suviṣāṇo mahākāyo meghagambhīranisvanaḥ // 12.117.23 taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam / vyāghro hastibhayāt trastas tam ṛṣiṃ śaraṇaṃ yayau // 12.117.24 tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ / mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ // 12.117.25 tataḥ kamalaṣaṇḍāni śallakīgahanāni ca / vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ // 12.117.26 kadā cid ramamāṇasya hastinaḥ sumukhaṃ tadā / ṛṣes tasyoṭajasthasya kālo 'gacchan niśāniśam // 12.117.27 athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ / girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ // 12.117.28 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ / ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ // 12.117.29 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā / vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt // 12.117.30 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ / sa cāśrame 'vasat siṃhas tasminn eva vane sukhī // 12.117.31 na tv anye kṣudrapaśavas tapovananivāsinaḥ / vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā // 12.117.32 kadā cit kālayogena sarvaprāṇivihiṃsakaḥ / balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ // 12.117.33 aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ / taṃ siṃhaṃ hantum āgacchan munes tasya niveśanam // 12.117.34 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama / tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ // 12.117.35 dṛṣṭvā balinam atyugraṃ drutaṃ saṃprādravad bhayāt // 12.117.35.2 sa evaṃ śarabhasthāne nyasto vai muninā tadā / muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān // 12.117.36 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt / diśaḥ saṃprādravan rājan bhayāj jīvitakāṅkṣiṇaḥ // 12.117.37 śarabho 'py atisaṃduṣṭo nityaṃ prāṇivadhe rataḥ / phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ // 12.117.38 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ / iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ // 12.117.39 tatas tena tapaḥśaktyā vidito jñānacakṣuṣā / vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān // 12.117.40 śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ / vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān // 12.117.41 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ / mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ // 12.117.42 yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi / tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi // 12.117.43 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ / ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān // 12.117.44 sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat / ṛṣiṇā huṃkṛtaḥ pāpas tapovanabahiṣkṛtaḥ // 12.118.1 evaṃ rājñā matimatā viditvā śīlaśaucatām / ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam // 12.118.2 anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām / bhṛtyā ye yatra yogyāḥ syus tatra sthāpyāḥ suśikṣitāḥ // 12.118.3 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati / akulīnanarākīrṇo na rājā sukham edhate // 12.118.4 kulajaḥ prakṛto rājñā tatkulīnatayā sadā / na pāpe kurute buddhiṃ nindyamāno 'py anāgasi // 12.118.5 akulīnas tu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt / durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet // 12.118.6 kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam / sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā // 12.118.7 kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam / alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam // 12.118.8 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam / satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam // 12.118.9 yuktācāraṃ svaviṣaye saṃdhivigrahakovidam / rājñas trivargavettāraṃ paurajānapadapriyam // 12.118.10 khātakavyūhatattvajñaṃ balaharṣaṇakovidam / iṅgitākāratattvajñaṃ yātrāyānaviśāradam // 12.118.11 hastiśikṣāsu tattvajñam ahaṃkāravivarjitam / pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam // 12.118.12 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam / nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam // 12.118.13 astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca / dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam // 12.118.14 sacivaṃ yaḥ prakurute na cainam avamanyate / tasya vistīryate rājyaṃ jyotsnā grahapater iva // 12.118.15 etair eva guṇair yukto rājā śāstraviśāradaḥ / eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ // 12.118.16 dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit / śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ // 12.118.17 medhāvī dhāraṇāyukto yathānyāyopapādakaḥ / dāntaḥ sadā priyābhāṣī kṣamāvāṃś ca viparyaye // 12.118.18 dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ / ārtahastaprado nityam āptaṃmanyo naye rataḥ // 12.118.19 nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ / kṛte karmaṇy amoghānāṃ kartā bhṛtyajanapriyaḥ // 12.118.20 saṃgṛhītajano 'stabdhaḥ prasannavadanaḥ sadā / dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ // 12.118.21 yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ / cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā // 12.118.22 rājā guṇaśatākīrṇa eṣṭavyas tādṛśo bhavet / yodhāś caiva manuṣyendra sarvair guṇaguṇair vṛtāḥ // 12.118.23 anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ / na vimānayitavyāś ca rājñā vṛddhim abhīpsatā // 12.118.24 yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ / dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ // 12.118.25 arthamānavivṛddhāś ca rathacaryāviśāradāḥ / iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī // 12.118.26 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā / utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ // 12.118.27 śakyā aśvasahasreṇa vīrāroheṇa bhārata / saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā // 12.118.28 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / niyojayati kṛtyeṣu sa rājyaphalam aśnute // 12.119.1 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ / āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate // 12.119.2 svajātikulasaṃpannāḥ sveṣu karmasv avasthitāḥ / prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā // 12.119.3 anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati / sa bhṛtyaguṇasaṃpannaṃ rājā phalam upāśnute // 12.119.4 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ / vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā // 12.119.5 karmasv ihānurūpeṣu nyasyā bhṛtyā yathāvidhi / pratilomaṃ na bhṛtyās te sthāpyāḥ karmaphalaiṣiṇā // 12.119.6 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ / bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ // 12.119.7 na bāliśā na ca kṣudrā na cāpratimitendriyāḥ / nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā // 12.119.8 sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ // 12.119.9 nyagbhūtās tatparāḥ kṣāntāś caukṣāḥ prakṛtijāḥ śubhāḥ / sve sve sthāne 'parikruṣṭās te syū rājño bahiścarāḥ // 12.119.10 siṃhasya satataṃ pārśve siṃha eva jano bhavet / asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam // 12.119.11 yas tu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ // 12.119.12 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ / kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām // 12.119.13 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara // 12.119.14 bāṇavad visṛtā yānti svāmikāryaparā janāḥ / ye bhṛtyāḥ pārthivahitās teṣāṃ sāntvaṃ prayojayet // 12.119.15 kośaś ca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / kośamūlā hi rājānaḥ kośamūlakaro bhava // 12.119.16 koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava // 12.119.17 nityayuktāś ca te bhṛtyā bhavantu raṇakovidāḥ / vājināṃ ca prayogeṣu vaiśāradyam iheṣyate // 12.119.18 jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / paurakāryahitānveṣī bhava kauravanandana // 12.119.19 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi // 12.119.20 rājavṛttāny anekāni tvayā proktāni bhārata / pūrvaiḥ pūrvaniyuktāni rājadharmārthavedibhiḥ // 12.120.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam / praṇayaṃ rājadharmāṇāṃ prabrūhi bharatarṣabha // 12.120.2 rakṣaṇaṃ sarvabhūtānām iti kṣatre paraṃ matam / tad yathā rakṣaṇaṃ kuryāt tathā śṛṇu mahīpate // 12.120.3 yathā barhāṇi citrāṇi bibharti bhujagāśanaḥ / tathā bahuvidhaṃ rājā rūpaṃ kurvīta dharmavit // 12.120.4 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca / madhyasthaḥ sattvam ātiṣṭhaṃs tathā vai sukham ṛcchati // 12.120.5 yasminn arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet / bahurūpasya rājño hi sūkṣmo 'py artho na sīdati // 12.120.6 nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī / ślakṣṇākṣaratanuḥ śrīmān bhavec chāstraviśāradaḥ // 12.120.7 āpaddvāreṣu yattaḥ syāj jalaprasravaṇeṣv iva / śailavarṣodakānīva dvijān siddhān samāśrayet // 12.120.8 arthakāmaḥ śikhāṃ rājā kuryād dharmadhvajopamām / nityam udyatadaṇḍaḥ syād ācarec cāpramādataḥ // 12.120.9 loke cāyavyayau dṛṣṭvā vṛkṣād vṛkṣam ivāplavan // 12.120.9.2 mṛjāvān syāt svayūthyeṣu bhāvāni caraṇaiḥ kṣipet / jātapakṣaḥ parispanded rakṣed vaikalyam ātmanaḥ // 12.120.10 doṣān vivṛṇuyāc chatroḥ parapakṣān vidhūnayet / kānaneṣv iva puṣpāṇi barhīvārthān samācaret // 12.120.11 ucchritān āśrayet sphītān narendrān acalopamān / śrayec chāyām avijñātāṃ guptaṃ śaraṇam āśrayet // 12.120.12 prāvṛṣīvāsitagrīvo majjeta niśi nirjane / māyūreṇa guṇenaiva strībhiś cālakṣitaś caret // 12.120.13 na jahyāc ca tanutrāṇaṃ rakṣed ātmānam ātmanā // 12.120.13.2 cārabhūmiṣv abhigamān pāśāṃś ca parivarjayet / pīḍayec cāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ // 12.120.14 hanyāt kruddhān ativiṣān ye jihmagatayo 'hitān / nāśrayed bālabarhāṇi sannivāsāni vāsayet // 12.120.15 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret / sarvataś cādadet prajñāṃ pataṃgān gahaneṣv iva // 12.120.16 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet // 12.120.16.2 ātmavṛddhikarīṃ nītiṃ vidadhīta vicakṣaṇaḥ / ātmasaṃyamanaṃ buddhyā parabuddhyāvatāraṇam // 12.120.17 buddhyā cātmaguṇaprāptir etac chāstranidarśanam // 12.120.17.2 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet / ātmanaḥ parimarśena buddhiṃ buddhyā vicārayet // 12.120.18 sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ // 12.120.18.2 nigūḍhabuddhir dhīraḥ syād vaktavye vakṣyate tathā / saṃnikṛṣṭāṃ kathāṃ prājño yadi buddhyā bṛhaspatiḥ // 12.120.19 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake // 12.120.19.2 anuyuñjīta kṛtyāni sarvāṇy eva mahīpatiḥ / āgamair upadiṣṭāni svasya caiva parasya ca // 12.120.20 kṣudraṃ krūraṃ tathā prājñaṃ śūraṃ cārthaviśāradam / svakarmaṇi niyuñjīta ye cānye vacanādhikāḥ // 12.120.21 apy adṛṣṭvā niyuktāni anurūpeṣu karmasu / sarvāṃs tān anuvarteta svarāṃs tantrīr ivāyatā // 12.120.22 dharmāṇām avirodhena sarveṣāṃ priyam ācaret / mamāyam iti rājā yaḥ sa parvata ivācalaḥ // 12.120.23 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām / dharmam evābhirakṣeta kṛtvā tulye priyāpriye // 12.120.24 kulaprakṛtideśānāṃ dharmajñān mṛdubhāṣiṇaḥ / madhye vayasi nirdoṣān hite yuktāñ jitendriyān // 12.120.25 alubdhāñ śikṣitān dāntān dharmeṣu pariniṣṭhitān / sthāpayet sarvakāryeṣu rājā dharmārtharakṣiṇaḥ // 12.120.26 etenaiva prakāreṇa kṛtyānām āgatiṃ gatim / yuktaḥ samanutiṣṭheta tuṣṭaś cārair upaskṛtaḥ // 12.120.27 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ / ātmapratyayakośasya vasudhaiva vasuṃdharā // 12.120.28 vyaktaś cānugraho yasya yathārthaś cāpi nigrahaḥ / guptātmā guptarāṣṭraś ca sa rājā rājadharmavit // 12.120.29 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan / cārāṃś ca nacarān vidyāt tathā buddhyā na saṃjvaret // 12.120.30 kālaprāptam upādadyān nārthaṃ rājā prasūcayet / ahany ahani saṃduhyān mahīṃ gām iva buddhimān // 12.120.31 yathā krameṇa puṣpebhyaś cinoti madhu ṣaṭpadaḥ / tathā dravyam upādāya rājā kurvīta saṃcayam // 12.120.32 yad dhi guptāvaśiṣṭaṃ syāt tad dhitaṃ dharmakāmayoḥ / saṃcayānuvisargī syād rājā śāstravid ātmavān // 12.120.33 nālpam arthaṃ paribhaven nāvamanyeta śātravān / buddhyāvabudhyed ātmānaṃ na cābuddhiṣu viśvaset // 12.120.34 dhṛtir dākṣyaṃ saṃyamo buddhir agryā; dhairyaṃ śauryaṃ deśakālo 'pramādaḥ / svalpasya vā mahato vāpi vṛddhau; dhanasyaitāny aṣṭa samindhanāni // 12.120.35 agnistoko vardhate hy ājyasikto; bījaṃ caikaṃ bahusāhasram eti / kṣayodayau vipulau saṃniśāmya; tasmād alpaṃ nāvamanyeta vidvān // 12.120.36 bālo 'bālaḥ sthaviro vā ripur yaḥ; sadā pramattaṃ puruṣaṃ nihanyāt / kālenānyas tasya mūlaṃ hareta; kālajñātā pārthivānāṃ variṣṭhaḥ // 12.120.37 haret kīrtiṃ dharmam asyoparundhyād; arthe dīrghaṃ vīryam asyopahanyāt / ripur dveṣṭā durbalo vā balī vā; tasmāc chatrau naiva heḍed yatātmā // 12.120.38 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy; ubhau cārthau sahitau dharmakāmau / ataś cānyan matimān saṃdadhīta; tasmād rājā buddhimantaṃ śrayeta // 12.120.39 buddhir dīptā balavantaṃ hinasti; balaṃ buddhyā vardhate pālyamānam / śatrur buddhyā sīdate vardhamāno; buddheḥ paścāt karma yat tat praśastam // 12.120.40 sarvān kāmān kāmayāno hi dhīraḥ; sattvenālpenāplute hīnadehaḥ / yathātmānaṃ prārthayate 'rthamānaiḥ; śreyaḥpātraṃ pūrayate hy analpam // 12.120.41 tasmād rājā pragṛhītaḥ pareṣu; mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta / dīrghaṃ kālam api saṃpīḍyamāno; vidyutsaṃpātam iva mānorjitaḥ syāt // 12.120.42 vidyā tapo vā vipulaṃ dhanaṃ vā; sarvam etad vyavasāyena śakyam / brahma yattaṃ nivasati dehavatsu; tasmād vidyād vyavasāyaṃ prabhūtam // 12.120.43 yatrāsate matimanto manasvinaḥ; śakro viṣṇur yatra sarasvatī ca / vasanti bhūtāni ca yatra nityaṃ; tasmād vidvān nāvamanyeta deham // 12.120.44 lubdhaṃ hanyāt saṃpradānena nityaṃ; lubdhas tṛptiṃ paravittasya naiti / sarvo lubdhaḥ karmaguṇopabhoge; yo 'rthair hīno dharmakāmau jahāti // 12.120.45 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ; sarvo lubdhaḥ prārthayate pareṣām / lubdhe doṣāḥ saṃbhavantīha sarve; tasmād rājā na pragṛhṇīta lubdhān // 12.120.46 saṃdarśane satpuruṣaṃ jaghanyam api codayet / ārambhān dviṣatāṃ prājñaḥ sarvān arthāṃs tu sūdayet // 12.120.47 dharmānviteṣu vijñāto mantrī guptaś ca pāṇḍava / āpto rājan kulīnaś ca paryāpto rājyasaṃgrahe // 12.120.48 vidhipravṛttān naradevadharmān; uktān samāsena nibodha buddhyā / imān vidadhyād vyanusṛtya yo vai; rājā mahīṃ pālayituṃ sa śaktaḥ // 12.120.49 anītijaṃ yady avidhānajaṃ sukhaṃ; haṭhapraṇītaṃ vividhaṃ pradṛśyate / na vidyate tasya gatir mahīpater; na vidyate rāṣṭrajam uttamaṃ sukham // 12.120.50 dhanair viśiṣṭān matiśīlapūjitān; guṇopapannān yudhi dṛṣṭavikramān / guṇeṣu dṛṣṭān acirād ihātmavān; sato 'bhisaṃdhāya nihanti śātravān // 12.120.51 paśyed upāyān vividhaiḥ kriyāpathair; na cānupāyena matiṃ niveśayet / śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ; na doṣadarśī puruṣaḥ samaśnute // 12.120.52 prītipravṛttau vinivartane tathā; suhṛtsu vijñāya nivṛtya cobhayoḥ / yad eva mitraṃ gurubhāram āvahet; tad eva susnigdham udāhared budhaḥ // 12.120.53 etān mayoktāṃs tava rājadharmān; nṛṇāṃ ca guptau matim ādadhatsva / avāpsyase puṇyaphalaṃ sukhena; sarvo hi lokottamadharmamūlaḥ // 12.120.54 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ / īśvaraś ca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam // 12.121.1 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām / yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ // 12.121.2 sarveṣāṃ prāṇināṃ loke tiryakṣv api nivāsinām / sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho // 12.121.3 ity etad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram / dṛśyate lokam āsaktaṃ sasurāsuramānuṣam // 12.121.4 etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha / ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ // 12.121.5 kimātmakaḥ kathaṃbhūtaḥ katimūrtiḥ kathaṃprabhuḥ / jāgarti sa kathaṃ daṇḍaḥ prajāsv avahitātmakaḥ // 12.121.6 kaś ca pūrvāparam idaṃ jāgarti paripālayan / kaś ca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ // 12.121.7 kiṃsaṃsthaś ca bhaved daṇḍaḥ kā cāsya gatir iṣyate // 12.121.7.2 śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ / yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ // 12.121.8 dharmasyākhyā mahārāja vyavahāra itīṣyate / tasya lopaḥ kathaṃ na syāl lokeṣv avahitātmanaḥ // 12.121.9 ity arthaṃ vyavahārasya vyavahāratvam iṣyate // 12.121.9.2 api caitat purā rājan manunā proktam āditaḥ / supraṇītena daṇḍena priyāpriyasamātmanā // 12.121.10 prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ // 12.121.10.2 athoktam etad vacanaṃ prāg eva manunā purā / janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat // 12.121.11 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ / vyavahārasya cākhyānād vyavahāra ihocyate // 12.121.12 daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate / daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ // 12.121.13 nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ / aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān // 12.121.14 jaṭī dvijihvas tāmrāsyo mṛgarājatanucchadaḥ / etad rūpaṃ bibharty ugraṃ daṇḍo nityaṃ durāvaraḥ // 12.121.15 asir gadā dhanuḥ śaktis triśūlaṃ mudgaraḥ śaraḥ / musalaṃ paraśuś cakraṃ prāso daṇḍarṣṭitomarāḥ // 12.121.16 sarvapraharaṇīyāni santi yānīha kāni cit / daṇḍa eva hi sarvātmā loke carati mūrtimān // 12.121.17 bhindaṃś chindan rujan kṛntan dārayan pāṭayaṃs tathā / ghātayann abhidhāvaṃś ca daṇḍa eva caraty uta // 12.121.18 asir viśasano dharmas tīkṣṇavartmā durāsadaḥ / śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ // 12.121.19 śāstraṃ brāhmaṇamantraś ca śāstā prāgvacanaṃ gataḥ / dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ // 12.121.20 asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ / nāmāny etāni daṇḍasya kīrtitāni yudhiṣṭhira // 12.121.21 daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ / śaśvad rūpaṃ mahad bibhran mahāpuruṣa ucyate // 12.121.22 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī / daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ // 12.121.23 arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale / daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau // 12.121.24 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ / aprasādaḥ prasādaś ca harṣaḥ krodhaḥ śamo damaḥ // 12.121.25 daivaṃ puruṣakāraś ca mokṣāmokṣau bhayābhaye / hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam // 12.121.26 antaś cādiś ca madhyaṃ ca kṛtyānāṃ ca prapañcanam / madaḥ pramādo darpaś ca dambho dhairyaṃ nayānayau // 12.121.27 aśaktiḥ śaktir ity eva mānastambhau vyayāvyayau / vinayaś ca visargaś ca kālākālau ca bhārata // 12.121.28 anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca / klībatā vyavasāyaś ca lābhālābhau jayājayau // 12.121.29 tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā / virāddhiś caiva rāddhiś ca kāryākārye balābale // 12.121.30 asūyā cānasūyā ca dharmādharmau tathaiva ca / apatrapānapatrape hrīś ca saṃpad vipac ca ha // 12.121.31 tejaḥ karmaṇi pāṇḍityaṃ vākśaktis tattvabuddhitā / evaṃ daṇḍasya kauravya loke 'smin bahurūpatā // 12.121.32 na syād yadīha daṇḍo vai pramatheyuḥ parasparam / bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira // 12.121.33 daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ / rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam // 12.121.34 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara / satye vyavasthito dharmo brāhmaṇeṣv avatiṣṭhate // 12.121.35 dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca / babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ // 12.121.36 prītāś ca devatā nityam indre paridadaty uta / annaṃ dadāti śakraś cāpy anugṛhṇann imāḥ prajāḥ // 12.121.37 prāṇāś ca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ / tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca // 12.121.38 evaṃprayojanaś caiva daṇḍaḥ kṣatriyatāṃ gataḥ / rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ // 12.121.39 īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ / bhūtātmā jīva ity eva nāmabhiḥ procyate 'ṣṭabhiḥ // 12.121.40 adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca / bale nayaś ca saṃyuktaḥ sadā pañcavidhātmakaḥ // 12.121.41 kulabāhudhanāmātyāḥ prajñā coktā balāni ca / āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira // 12.121.42 hastino 'śvā rathāḥ pattir nāvo viṣṭis tathaiva ca / daiśikāś cārakāś caiva tad aṣṭāṅgaṃ balaṃ smṛtam // 12.121.43 aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ / aśvārohāḥ padātāś ca mantriṇo rasadāś ca ye // 12.121.44 bhikṣukāḥ prāḍvivākāś ca mauhūrtā daivacintakāḥ / kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca // 12.121.45 saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ / rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca // 12.121.46 īśvareṇa prayatnena dhāraṇe kṣatriyasya hi / daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam // 12.121.47 rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ // 12.121.47.2 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca / bhartṛpratyaya utpanno vyavahāras tathāparaḥ // 12.121.48 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ // 12.121.48.2 vyavahāras tu vedātmā vedapratyaya ucyate / maulaś ca naraśārdūla śāstroktaś ca tathāparaḥ // 12.121.49 ukto yaś cāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ / jñeyo na sa narendrastho daṇḍapratyaya eva ca // 12.121.50 daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ / vyavahāraḥ smṛto yaś ca sa vedaviṣayātmakaḥ // 12.121.51 yaś ca vedaprasūtātmā sa dharmo guṇadarśakaḥ / dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ // 12.121.52 vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira / trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ // 12.121.53 yaś ca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ / vyavahāraś ca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ // 12.121.54 yaś ca vedaḥ sa vai dharmo yaś ca dharmaḥ sa satpathaḥ // 12.121.54.2 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ / lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām // 12.121.55 samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt // 12.121.55.2 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ / tasmād idam avocāma vyavahāranidarśanam // 12.121.56 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ / nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati // 12.121.57 atrāpy udāharantīmam itihāsaṃ purātanam / aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ // 12.122.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ / muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam // 12.122.2 tatra śṛṅge himavato merau kanakaparvate / yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat // 12.122.3 tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ / muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ // 12.122.4 sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ / brāhmaṇānām anumato devarṣisadṛśo 'bhavat // 12.122.5 taṃ kadā cid adīnātmā sakhā śakrasya mānitaḥ / abhyāgacchan mahīpālo māndhātā śatrukarśanaḥ // 12.122.6 so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam / dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata // 12.122.7 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat / aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā // 12.122.8 sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam / apṛcchad vasuhomas taṃ rājan kiṃ karavāṇi te // 12.122.9 so 'bravīt paramaprīto māndhātā rājasattamam / vasuhomaṃ mahāprājñam āsīnaṃ kurunandana // 12.122.10 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā / tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa // 12.122.11 tad ahaṃ śrotum icchāmi daṇḍa utpadyate katham / kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate // 12.122.12 kathaṃ kṣatriyasaṃsthaś ca daṇḍaḥ saṃpraty avasthitaḥ / brūhi me sumahāprājña dadāmy ācāryavetanam // 12.122.13 śṛṇu rājan yathā daṇḍaḥ saṃbhūto lokasaṃgrahaḥ / prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ // 12.122.14 brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ / ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam // 12.122.15 sa garbhaṃ śirasā devo varṣapūgān adhārayat / pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat // 12.122.16 sa kṣupo nāma saṃbhūtaḥ prajāpatir ariṃdama / ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ // 12.122.17 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha / hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat // 12.122.18 tasminn antarhite cātha prajānāṃ saṃkaro 'bhavat / naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate // 12.122.19 peyāpeyaṃ kutaḥ siddhir hiṃsanti ca parasparam / gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam // 12.122.20 parasparaṃ vilumpante sārameyā ivāmiṣam / abalaṃ balino jaghnur nirmaryādam avartata // 12.122.21 tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam / saṃpūjya varadaṃ devaṃ mahādevam athābravīt // 12.122.22 atra sādhv anukampāṃ vai kartum arhasi kevalam / saṃkaro na bhaved atra yathā vai tad vidhīyatām // 12.122.23 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ / ātmānam ātmanā daṇḍam asṛjad devasattamaḥ // 12.122.24 tasmāc ca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm / asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā // 12.122.25 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ / tasya tasya nikāyasya cakāraikaikam īśaram // 12.122.26 devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam / yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim // 12.122.27 dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram / parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim // 12.122.28 apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum / mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam // 12.122.29 rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ / mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam // 12.122.30 vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam / tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram // 12.122.31 vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam / kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat // 12.122.32 kālaṃ sarveśam akarot saṃhāravinayātmakam / mṛtyoś caturvibhāgasya duḥkhasya ca sukhasya ca // 12.122.33 īśvaraḥ sarvadehas tu rājarājo dhanādhipaḥ / sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ // 12.122.34 tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau / prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api // 12.122.35 mahādevas tatas tasmin vṛtte yajñe yathāvidhi / daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau // 12.122.36 viṣṇur aṅgirase prādād aṅgirā munisattamaḥ / prādād indramarīcibhyāṃ marīcir bhṛgave dadau // 12.122.37 bhṛgur dadāv ṛṣibhyas tu taṃ daṇḍaṃ dharmasaṃhitam / ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca // 12.122.38 kṣupas tu manave prādād ādityatanayāya ca / putrebhyaḥ śrāddhadevas tu sūkṣmadharmārthakāraṇāt // 12.122.39 taṃ dadau sūryaputras tu manur vai rakṣaṇātmakam // 12.122.39.2 vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā / durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā // 12.122.40 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt / śarīrapīḍās tās tās tu dehatyāgo vivāsanam // 12.122.41 ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan / indro jāgarti bhagavān indrād agnir vibhāvasuḥ // 12.122.42 agner jāgarti varuṇo varuṇāc ca prajāpatiḥ / prajāpates tato dharmo jāgarti vinayātmakaḥ // 12.122.43 dharmāc ca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ / vyavasāyāt tatas tejo jāgarti paripālayan // 12.122.44 oṣadhyas tejasas tasmād oṣadhibhyaś ca parvatāḥ / parvatebhyaś ca jāgarti raso rasaguṇāt tathā // 12.122.45 jāgarti nirṛtir devī jyotīṃṣi nirṛter api / vedāḥ pratiṣṭhā jyotirbhyas tato hayaśirāḥ prabhuḥ // 12.122.46 brahmā pitāmahas tasmāj jāgarti prabhur avyayaḥ / pitāmahān mahādevo jāgarti bhagavāñ śivaḥ // 12.122.47 viśvedevāḥ śivāc cāpi viśvebhyaś ca tatharṣayaḥ / ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ // 12.122.48 devebhyo brāhmaṇā loke jāgratīty upadhāraya / brāhmaṇebhyaś ca rājanyā lokān rakṣanti dharmataḥ // 12.122.49 sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam // 12.122.49.2 prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca / sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ // 12.122.50 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata / īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ // 12.122.51 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ / kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ // 12.122.52 ity eṣa daṇḍo vikhyāta ādau madhye tathāvare / bhūmipālo yathānyāyaṃ vartetānena dharmavit // 12.122.53 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ / śrutvā ca samyag varteta sa kāmān āpnuyān nṛpaḥ // 12.122.54 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha / niyantā sarvalokasya dharmākrāntasya bhārata // 12.122.55 tāta dharmārthakāmānāṃ śrotum icchāmi niścayam / lokayātrā hi kārtsnyena triṣv eteṣu pratiṣṭhitā // 12.123.1 dharmārthakāmāḥ kiṃmūlās trayāṇāṃ prabhavaś ca kaḥ / anyonyaṃ cānuṣajjante vartante ca pṛthak pṛthak // 12.123.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye / kālaprabhavasaṃsthāsu sajjante ca trayas tadā // 12.123.3 dharmamūlas tu deho 'rthaḥ kāmo 'rthaphalam ucyate / saṃkalpamūlās te sarve saṃkalpo viṣayātmakaḥ // 12.123.4 viṣayāś caiva kārtsnyena sarva āhārasiddhaye / mūlam etat trivargasya nivṛttir mokṣa ucyate // 12.123.5 dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate / kāmo ratiphalaś cātra sarve caite rajasvalāḥ // 12.123.6 saṃnikṛṣṭāṃś cared enān na cainān manasā tyajet / vimuktas tamasā sarvān dharmādīn kāmanaiṣṭhikān // 12.123.7 śreṣṭhabuddhis trivargasya yad ayaṃ prāpnuyāt kṣaṇāt / buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā // 12.123.8 apadhyānamalo dharmo malo 'rthasya nigūhanam / saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ // 12.123.9 atrāpy udāharantīmam itihāsaṃ purātanam / kāmandasya ca saṃvādam aṅgāriṣṭhasya cobhayoḥ // 12.123.10 kāmandam ṛṣim āsīnam abhivādya narādhipaḥ / aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam // 12.123.11 yaḥ pāpaṃ kurute rājā kāmamohabalātkṛtaḥ / pratyāsannasya tasyarṣe kiṃ syāt pāpapraṇāśanam // 12.123.12 adharmo dharma iti ha yo 'jñānād ācared iha / taṃ cāpi prathitaṃ loke kathaṃ rājā nivartayet // 12.123.13 yo dharmārthau samutsṛjya kāmam evānuvartate / sa dharmārthaparityāgāt prajñānāśam ihārchati // 12.123.14 prajñāpraṇāśako mohas tathā dharmārthanāśakaḥ / tasmān nāstikatā caiva durācāraś ca jāyate // 12.123.15 durācārān yadā rājā praduṣṭān na niyacchati / tasmād udvijate lokaḥ sarpād veśmagatād iva // 12.123.16 taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ / tataḥ saṃkṣayam āpnoti tathā vadhyatvam eti ca // 12.123.17 apadhvastas tv avamato duḥkhaṃ jīvati jīvitam / jīvec ca yad apadhvastas tac chuddhaṃ maraṇaṃ bhavet // 12.123.18 atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam / sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca // 12.123.19 mahāmanā bhaved dharme vivahec ca mahākule / brāhmaṇāṃś cāpi seveta kṣamāyuktān manasvinaḥ // 12.123.20 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ / dharmānvitān saṃpraviśed bahiḥ kṛtvaiva duṣkṛtīn // 12.123.21 prasādayen madhuraya vācāpy atha ca karmaṇā / ity asmīti vaden nityaṃ pareṣāṃ kīrtayan guṇān // 12.123.22 apāpo hy evam ācāraḥ kṣipraṃ bahumato bhavet / pāpāny api ca kṛcchrāṇi śamayen nātra saṃśayaḥ // 12.123.23 guravo 'pi paraṃ dharmaṃ yad brūyus tat tathā kuru / gurūṇāṃ hi prasādād dhi śreyaḥ param avāpsyasi // 12.123.24 ime janā naraśreṣṭha praśaṃsanti sadā bhuvi / dharmasya śīlam evādau tato me saṃśayo mahān // 12.124.1 yadi tac chakyam asmābhir jñātuṃ dharmabhṛtāṃ vara / śrotum icchāmi tat sarvaṃ yathaitad upalabhyate // 12.124.2 kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata / kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara // 12.124.3 purā duryodhaneneha dhṛtarāṣṭrāya mānada / ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām // 12.124.4 indraprasthe mahārāja tava sabhrātṛkasya ha / sabhāyāṃ cāvahasanaṃ tat sarvaṃ śṛṇu bhārata // 12.124.5 bhavatas tāṃ sabhāṃ dṛṣṭvā samṛddhiṃ cāpy anuttamām / duryodhanas tadāsīnaḥ sarvaṃ pitre nyavedayat // 12.124.6 śrutvā ca dhṛtarāṣṭro 'pi duryodhanavacas tadā / abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ // 12.124.7 kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ / śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi // 12.124.8 yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya / kiṃkarā bhrātaraḥ sarve mitrāḥ saṃbandhinas tathā // 12.124.9 ācchādayasi prāvārān aśnāsi piśitodanam / ājāneyā vahanti tvāṃ kasmāc chocasi putraka // 12.124.10 daśa tāni sahasrāṇi snātakānāṃ mahātmanām / bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane // 12.124.11 dṛṣṭvā ca tāṃ sabhāṃ divyāṃ divyapuṣpaphalānvitām / aśvāṃs tittirakalmāṣān ratnāni vividhāni ca // 12.124.12 dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām / amitrāṇāṃ sumahatīm anuśocāmi mānada // 12.124.13 yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire / viśiṣṭāṃ vā naravyāghra śīlavān bhava putraka // 12.124.14 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ / na hi kiṃ cid asādhyaṃ vai loke śīlavatāṃ bhavet // 12.124.15 ekarātreṇa māndhātā tryaheṇa janamejayaḥ / saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān // 12.124.16 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ / atas teṣāṃ guṇakrītā vasudhā svayam āgamat // 12.124.17 atrāpy udāharantīmam itihāsaṃ purātanam / nāradena purā proktaṃ śīlam āśritya bhārata // 12.124.18 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ / śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam // 12.124.19 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ / uvāca ca mahāprājñaḥ śreya icchāmi veditum // 12.124.20 tato bṛhaspatis tasmai jñānaṃ naiḥśreyasaṃ param / kathayām āsa bhagavān devendrāya kurūdvaha // 12.124.21 etāvac chreya ity eva bṛhaspatir abhāṣata / indras tu bhūyaḥ papraccha kva viśeṣo bhaved iti // 12.124.22 viśeṣo 'sti mahāṃs tāta bhārgavasya mahātmanaḥ / tatrāgamaya bhadraṃ te bhūya eva puraṃdara // 12.124.23 ātmanas tu tataḥ śreyo bhārgavāt sumahāyaśāḥ / jñānam āgamayat prītyā punaḥ sa paramadyutiḥ // 12.124.24 tenāpi samanujñāto bhārgaveṇa mahātmanā / śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ // 12.124.25 bhārgavas tv āha dharmajñaḥ prahrādasya mahātmanaḥ / jñānam asti viśeṣeṇa tato hṛṣṭaś ca so 'bhavat // 12.124.26 sa tato brāhmaṇo bhūtvā prahrādaṃ pākaśāsanaḥ / sṛtvā provāca medhāvī śreya icchāmi veditum // 12.124.27 prahrādas tv abravīd vipraṃ kṣaṇo nāsti dvijarṣabha / trailokyarājye saktasya tato nopadiśāmi te // 12.124.28 brāhmaṇas tv abravīd vākyaṃ kasmin kāle kṣaṇo bhavet / tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet // 12.124.29 tataḥ prīto 'bhavad rājā prahrādo brahmavādine / tathety uktvā śubhe kāle jñānatattvaṃ dadau tadā // 12.124.30 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām / cakāra sarvabhāvena yadvat sa manasecchati // 12.124.31 pṛṣṭaś ca tena bahuśaḥ prāptaṃ katham ariṃdama / trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me // 12.124.32 nāsūyāmi dvijaśreṣṭha rājāsmīti kadā cana / kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca // 12.124.33 te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā / te mā kavyapade saktaṃ śuśrūṣum anasūyakam // 12.124.34 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam / samācinvanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ // 12.124.35 so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā / svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ // 12.124.36 etat pṛthivyām amṛtam etac cakṣur anuttamam / yad brāhmaṇamukhe kavyam etac chrutvā pravartate // 12.124.37 etāvac chreya ity āha prahrādo brahmavādinam / śuśrūṣitas tena tadā daityendro vākyam abravīt // 12.124.38 yathāvad guruvṛttyā te prīto 'smi dvijasattama / varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ // 12.124.39 kṛtam ity eva daityendram uvāca sa ca vai dvijaḥ / prahrādas tv abravīt prīto gṛhyatāṃ vara ity uta // 12.124.40 yadi rājan prasannas tvaṃ mama cecchasi ced dhitam / bhavataḥ śīlam icchāmi prāptum eṣa varo mama // 12.124.41 tataḥ prītaś ca daityendro bhayaṃ cāsyābhavan mahat / vare pradiṣṭe vipreṇa nālpatejāyam ity uta // 12.124.42 evam astv iti taṃ prāha prahrādo vismitas tadā / upākṛtya tu viprāya varaṃ duḥkhānvito 'bhavat // 12.124.43 datte vare gate vipre cintāsīn mahatī tataḥ / prahrādasya mahārāja niścayaṃ na ca jagmivān // 12.124.44 tasya cintayatas tāta chāyābhūtaṃ mahādyute / tejo vigrahavat tāta śarīram ajahāt tadā // 12.124.45 tam apṛcchan mahākāyaṃ prahrādaḥ ko bhavān iti / pratyāha nanu śīlo 'smi tyakto gacchāmy ahaṃ tvayā // 12.124.46 tasmin dvijavare rājan vatsyāmy aham aninditam / yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ // 12.124.47 ity uktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho // 12.124.47.2 tasmiṃs tejasi yāte tu tādṛgrūpas tato 'paraḥ / śarīrān niḥsṛtas tasya ko bhavān iti cābravīt // 12.124.48 dharmaṃ prahrāda māṃ viddhi yatrāsau dvijasattamaḥ / tatra yāsyāmi daityendra yataḥ śīlaṃ tato hy aham // 12.124.49 tato 'paro mahārāja prajvalann iva tejasā / śarīrān niḥsṛtas tasya prahrādasya mahātmanaḥ // 12.124.50 ko bhavān iti pṛṣṭaś ca tam āha sa mahādyutiḥ / satyam asmy asurendrāgrya yāsye 'haṃ dharmam anv iha // 12.124.51 tasminn anugate dharmaṃ puruṣe puruṣo 'paraḥ / niścakrāma tatas tasmāt pṛṣṭaś cāha mahātmanā // 12.124.52 vṛttaṃ prahrāda māṃ viddhi yataḥ satyaṃ tato hy aham // 12.124.52.2 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau / pṛṣṭaś cāha balaṃ viddhi yato vṛttam ahaṃ tataḥ // 12.124.53 ity uktvā ca yayau tatra yato vṛttaṃ narādhipa // 12.124.53.2 tataḥ prabhāmayī devī śarīrāt tasya niryayau / tām apṛcchat sa daityendraḥ sā śrīr ity evam abravīt // 12.124.54 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame / tvayā tyaktā gamiṣyāmi balaṃ yatra tato hy aham // 12.124.55 tato bhayaṃ prādurāsīt prahrādasya mahātmanaḥ / apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye // 12.124.56 tvaṃ hi satyavratā devī lokasya parameśvarī / kaś cāsau brāhmaṇaśreṣṭhas tattvam icchāmi veditum // 12.124.57 sa śakro brahmacārī ca yas tvayā copaśikṣitaḥ / trailokye te yad aiśvaryaṃ tat tenāpahṛtaṃ prabho // 12.124.58 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ / tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho // 12.124.59 dharmaḥ satyaṃ tathā vṛttaṃ balaṃ caiva tathā hy aham / śīlamūlā mahāprājña sadā nāsty atra saṃśayaḥ // 12.124.60 evam uktvā gatā tu śrīs te ca sarve yudhiṣṭhira / duryodhanas tu pitaraṃ bhūya evābravīd idam // 12.124.61 śīlasya tattvam icchāmi vettuṃ kauravanandana / prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me // 12.124.62 sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā / saṃkṣepatas tu śīlasya śṛṇu prāptiṃ narādhipa // 12.124.63 adrohaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaś ca dānaṃ ca śīlam etat praśasyate // 12.124.64 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam / apatrapeta vā yena na tat kuryāt kathaṃ cana // 12.124.65 tat tu karma tathā kuryād yena ślāgheta saṃsadi / etac chīlaṃ samāsena kathitaṃ kurusattama // 12.124.66 yady apy aśīlā nṛpate prāpnuvanti kva cic chriyam / na bhuñjate ciraṃ tāta samūlāś ca patanti te // 12.124.67 etad viditvā tattvena śīlavān bhava putraka / yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt // 12.124.68 etat kathitavān putre dhṛtarāṣṭro narādhipa / etat kuruṣva kaunteya tataḥ prāpsyasi tat phalam // 12.124.69 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha / katham āśā samutpannā yā ca sā tad vadasva me // 12.125.1 saṃśayo me mahān eṣa samutpannaḥ pitāmaha / chettā ca tasya nānyo 'sti tvattaḥ parapuraṃjaya // 12.125.2 pitāmahāśā mahatī mamāsīd dhi suyodhane / prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho // 12.125.3 sarvasyāśā sumahatī puruṣasyopajāyate / tasyāṃ vihanyamānāyāṃ duḥkho mṛtyur asaṃśayam // 12.125.4 so 'haṃ hatāśo durbuddhiḥ kṛtas tena durātmanā / dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama // 12.125.5 āśāṃ mahattarāṃ manye parvatād api sadrumāt / ākāśād api vā rājann aprameyaiva vā punaḥ // 12.125.6 eṣā caiva kuruśreṣṭha durvicintyā sudurlabhā / durlabhatvāc ca paśyāmi kim anyad durlabhaṃ tataḥ // 12.125.7 atra te vartayiṣyāmi yudhiṣṭhira nibodha tat / itihāsaṃ sumitrasya nirvṛttam ṛṣabhasya ca // 12.125.8 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ / sasāra sa mṛgaṃ viddhvā bāṇena nataparvaṇā // 12.125.9 sa mṛgo bāṇam ādāya yayāv amitavikramaḥ / sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt // 12.125.10 tato nimnaṃ sthalaṃ caiva sa mṛgo 'dravad āśugaḥ / muhūrtam eva rājendra samena sa pathāgamat // 12.125.11 tataḥ sa rājā tāruṇyād aurasena balena ca / sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā // 12.125.12 tīrtvā nadān nadīś caiva palvalāni vanāni ca / atikramyābhyatikramya sasāraiva vane caran // 12.125.13 sa tu kāmān mṛgo rājann āsādyāsādya taṃ nṛpam / punar abhyeti javano javena mahatā tataḥ // 12.125.14 sa tasya bāṇair bahubhiḥ samabhyasto vanecaraḥ / prakrīḍann iva rājendra punar abhyeti cāntikam // 12.125.15 punaś ca javam āsthāya javano mṛgayūthapaḥ / atītyātītya rājendra punar abhyeti cāntikam // 12.125.16 tasya marmacchidaṃ ghoraṃ sumitro 'mitrakarśanaḥ / samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat // 12.125.17 tato gavyūtimātreṇa mṛgayūthapayūthapaḥ / tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva // 12.125.18 tasmin nipatite bāṇe bhūmau prajvalite tataḥ / praviveśa mahāraṇyaṃ mṛgo rājāpy athādravat // 12.125.19 praviśya tu mahāraṇyaṃ tāpasānām athāśramam / āsasāda tato rājā śrāntaś copāviśat punaḥ // 12.125.20 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā / sametya ṛṣayas tasmin pūjāṃ cakrur yathāvidhi // 12.125.21 ṛṣayo rājaśārdūlam apṛcchan svaṃ prayojanam / kena bhadramukhārthena saṃprāpto 'si tapovanam // 12.125.22 padātir baddhanistriṃśo dhanvī bāṇī nareśvara / etad icchāma vijñātuṃ kutaḥ prāpto 'si mānada // 12.125.23 kasmin kule hi jātas tvaṃ kiṃnāmāsi bravīhi naḥ // 12.125.23.2 tataḥ sa rājā sarvebhyo dvijebhyaḥ puruṣarṣabha / ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata // 12.125.24 haihayānāṃ kule jātaḥ sumitro mitranandanaḥ / carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ // 12.125.25 balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ // 12.125.25.2 mṛgas tu viddho bāṇena mayā sarati śalyavān / taṃ dravantam anu prāpto vanam etad yadṛcchayā // 12.125.26 bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ // 12.125.26.2 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ / bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ // 12.125.27 na rājalakṣaṇatyāgo na purasya tapodhanāḥ / duḥkhaṃ karoti tat tīvraṃ yathāśā vihatā mama // 12.125.28 himavān vā mahāśailaḥ samudro vā mahodadhiḥ / mahattvān nānvapadyetāṃ rodasyor antaraṃ yathā // 12.125.29 āśāyās tapasi śreṣṭhās tathā nāntam ahaṃ gataḥ // 12.125.29.2 bhavatāṃ viditaṃ sarvaṃ sarvajñā hi tapodhanāḥ / bhavantaḥ sumahābhāgās tasmāt prakṣyāmi saṃśayam // 12.125.30 āśāvān puruṣo yaḥ syād antarikṣam athāpi vā / kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ // 12.125.31 etad icchāmi tattvena śrotuṃ kim iha durlabham // 12.125.31.2 yadi guhyaṃ taponityā na vo brūteha māciram / na hi guhyam ataḥ śrotum icchāmi dvijapuṃgavāḥ // 12.125.32 bhavattapovighāto vā yena syād virame tataḥ / yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ // 12.125.33 etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ / bhavanto hi taponityā brūyur etat samāhitāḥ // 12.125.34 tatas teṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ / ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt // 12.126.1 purāhaṃ rājaśārdūla tīrthāny anucaran prabho / samāsāditavān divyaṃ naranārāyaṇāśramam // 12.126.2 yatra sā badarī ramyā hrado vaihāyasas tathā / yatra cāśvaśirā rājan vedān paṭhati śāśvatān // 12.126.3 tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā / pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā // 12.126.4 remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī / adūrād āśramaṃ kaṃ cid vāsārtham agamaṃ tataḥ // 12.126.5 tataś cīrājinadharaṃ kṛśam uccam atīva ca / adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim // 12.126.6 anyair narair mahābāho vapuṣāṣṭaguṇānvitam / kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kva cit // 12.126.7 śarīram api rājendra tasya kāniṣṭhikāsamam / grīvā bāhū tathā pādau keśāś cādbhutadarśanāḥ // 12.126.8 śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca / tasya vāk caiva ceṣṭā ca sāmānye rājasattama // 12.126.9 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ / pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ // 12.126.10 nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha / pradiṣṭe cāsane tena śanair aham upāviśam // 12.126.11 tataḥ sa kathayām āsa kathā dharmārthasaṃhitāḥ / ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ // 12.126.12 tasmiṃs tu kathayaty eva rājā rājīvalocanaḥ / upāyāj javanair aśvaiḥ sabalaḥ sāvarodhanaḥ // 12.126.13 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ / bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ // 12.126.14 iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ / evam āśākṛto rājaṃś caran vanam idaṃ purā // 12.126.15 durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ / ekaḥ putro mahāraṇye naṣṭa ity asakṛt tadā // 12.126.16 durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama / tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ // 12.126.17 etac chrutvā sa bhagavāṃs tanur munivarottamaḥ / avākśirā dhyānaparo muhūrtam iva tasthivān // 12.126.18 tam anudhyāntam ālakṣya rājā paramadurmanāḥ / uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt // 12.126.19 durlabhaṃ kiṃ nu viprarṣe āśāyāś caiva kiṃ bhavet / bravītu bhagavān etad yadi guhyaṃ na tan mayi // 12.126.20 maharṣir bhagavāṃs tena pūrvam āsīd vimānitaḥ / bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ // 12.126.21 arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca / nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata // 12.126.22 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam / śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama // 12.126.23 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ / āraṇyakena vidhinā rājñe sarvaṃ nyavedayat // 12.126.24 tatas te munayaḥ sarve parivārya nararṣabham / upāviśan puraskṛtya saptarṣaya iva dhruvam // 12.126.25 apṛcchaṃś caiva te tatra rājānam aparājitam / prayojanam idaṃ sarvam āśramasya praveśanam // 12.126.26 vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ / bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ // 12.126.27 ekaputraḥ sa viprāgrya bāla eva ca so 'nagha / na dṛśyate vane cāsmiṃs tam anveṣṭuṃ carāmy aham // 12.126.28 evam ukte tu vacane rājñā munir adhomukhaḥ / tūṣṇīm evābhavat tatra na ca pratyuktavān nṛpam // 12.126.29 sa hi tena purā vipro rājñā nātyarthamānitaḥ / āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ // 12.126.30 pratigraham ahaṃ rājñāṃ na kariṣye kathaṃ cana / anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā // 12.126.31 āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī / tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ // 12.126.32 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham / bravītu bhagavān etat tvaṃ hi dharmārthadarśivān // 12.126.33 tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt / rājānaṃ bhagavān vipras tataḥ kṛśatanus tanuḥ // 12.126.34 kṛśatve na samaṃ rājann āśāyā vidyate nṛpa / tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā // 12.126.35 kṛśākṛśe mayā brahman gṛhīte vacanāt tava / durlabhatvaṃ ca tasyaiva vedavākyam iva dvija // 12.126.36 saṃśayas tu mahāprājña saṃjāto hṛdaye mama / tan me sattama tattvena vaktum arhasi pṛcchataḥ // 12.126.37 tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam / yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham // 12.126.38 durlabho 'py atha vā nāsti yo 'rthī dhṛtim ivāpnuyāt / sudurlabhataras tāta yo 'rthinaṃ nāvamanyate // 12.126.39 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ / saktā yā sarvabhūteṣu sāśā kṛśatarī mayā // 12.126.40 ekaputraḥ pitā putre naṣṭe vā proṣite tathā / pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā // 12.126.41 prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā / tathā narendra dhaninām āśā kṛśatarī mayā // 12.126.42 etac chrutvā tato rājan sa rājā sāvarodhanaḥ / saṃspṛśya pādau śirasā nipapāta dvijarṣabhe // 12.126.43 prasādaye tvā bhagavan putreṇecchāmi saṃgatim / vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi // 12.126.44 abravīc ca hi taṃ vākyaṃ rājā rājīvalocanaḥ / satyam etad yathā vipra tvayoktaṃ nāsty ato mṛṣā // 12.126.45 tataḥ prahasya bhagavāṃs tanur dharmabhṛtāṃ varaḥ / putram asyānayat kṣipraṃ tapasā ca śrutena ca // 12.126.46 taṃ samānāyya putraṃ tu tadopālabhya pārthivam / ātmānaṃ darśayām āsa dharmaṃ dharmabhṛtāṃ varaḥ // 12.126.47 saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam / vipāpmā vigatakrodhaś cacāra vanam antikāt // 12.126.48 etad dṛṣṭaṃ mayā rājaṃs tataś ca vacanaṃ śrutam / āśām apanayasvāśu tataḥ kṛśatarīm imām // 12.126.49 sa tatrokto mahārāja ṛṣabheṇa mahātmanā / sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā // 12.126.50 evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama / sthiro bhava yathā rājan himavān acalottamaḥ // 12.126.51 tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣv arthakṛteṣv iha / śrutvā mama mahārāja na saṃtaptum ihārhasi // 12.126.52 nāmṛtasyeva paryāptir mamāsti bruvati tvayi / tasmāt kathaya bhūyas tvaṃ dharmam eva pitāmaha // 12.127.1 atrāpy udāharantīmam itihāsaṃ purātanam / gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ // 12.127.2 pāriyātragiriṃ prāpya gautamasyāśramo mahān / uvāsa gautamo yatra kālaṃ tad api me śṛṇu // 12.127.3 ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamas tapaḥ / tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim // 12.127.4 upayāto naravyāghra lokapālo yamas tadā / tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim // 12.127.5 sa taṃ viditvā brahmarṣir yamam āgatam ojasā / prāñjaliḥ prayato bhūtvā upasṛptas tapodhanaḥ // 12.127.6 taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham / nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan // 12.127.7 mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt / kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān // 12.127.8 tapaḥśaucavatā nityaṃ satyadharmaratena ca / mātāpitror aharahaḥ pūjanaṃ kāryam añjasā // 12.127.9 aśvamedhaiś ca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ / tena lokān upāśnāti puruṣo 'dbhutadarśanān // 12.127.10 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ / rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata // 12.128.1 duṣṭāmātyasahāyasya srutamantrasya sarvataḥ / rājyāt pracyavamānasya gatim anyām apaśyataḥ // 12.128.2 paracakrābhiyātasya durbalasya balīyasā / asaṃvihitarāṣṭrasya deśakālāvajānataḥ // 12.128.3 aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpy atipīḍanāt / jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet // 12.128.4 guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha / apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira // 12.128.5 dharmo hy aṇīyān vacanād buddheś ca bharatarṣabha / śrutvopāsya sadācāraiḥ sādhur bhavati sa kva cit // 12.128.6 karmaṇā buddhipūrveṇa bhavaty āḍhyo na vā punaḥ / tādṛśo 'yam anupraśnaḥ sa vyavasyas tvayā dhiyā // 12.128.7 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata / nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt // 12.128.8 duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ // 12.128.8.2 anugamya gatīnāṃ ca sarvāsām eva niścayam / yathā yathā hi puruṣo nityaṃ śāstram avekṣate // 12.128.9 tathā tathā vijānāti vijñānaṃ cāsya rocate // 12.128.9.2 avijñānād ayogaś ca puruṣasyopajāyate / avijñānād ayogo hi yogo bhūtikaraḥ punaḥ // 12.128.10 aśaṅkamāno vacanam anasūyur idaṃ śṛṇu / rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ // 12.128.11 kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam / kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam // 12.128.12 upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ / anyo dharmaḥ samarthānām āpatsv anyaś ca bhārata // 12.128.13 prākkośaḥ procyate dharmo buddhir dharmād garīyasī / dharmaṃ prāpya nyāyavṛttim abalīyān na vindati // 12.128.14 yasmād dhanasyopapattir ekāntena na vidyate / tasmād āpady adharmo 'pi śrūyate dharmalakṣaṇaḥ // 12.128.15 adharmo jāyate yasminn iti vai kavayo viduḥ / anantaraḥ kṣatriyasya iti vai vicikitsase // 12.128.16 yathāsya dharmo na glāyen neyāc chatruvaśaṃ yathā / tat kartavyam ihety āhur nātmānam avasādayet // 12.128.17 sannātmā naiva dharmasya na parasya na cātmanaḥ / sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ // 12.128.18 tatra dharmavidāṃ tāta niścayo dharmanaipuṇe / udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ // 12.128.19 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati / anyatra tāpasasvāc ca brāhmaṇasvāc ca bhārata // 12.128.20 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet / abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ // 12.128.21 pīḍitasya kim advāram utpatho nidhṛtasya vā / advārataḥ pradravati yadā bhavati pīḍitaḥ // 12.128.22 tasya kośabalajyānyā sarvalokaparābhavaḥ / bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā // 12.128.23 svadharmānantarā vṛttir yānyān anupajīvataḥ / vahataḥ prathamaṃ kalpam anukalpena jīvanam // 12.128.24 āpadgatena dharmāṇām anyāyenopajīvanam / api hy etad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye // 12.128.25 kṣatriye saṃśayaḥ kaḥ syād ity etan niścitaṃ sadā / ādadīta viśiṣṭebhyo nāvasīdet kathaṃ cana // 12.128.26 hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ / tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā // 12.128.27 anyatra rājan hiṃsāyā vṛttir nehāsti kasya cit / apy araṇyasamutthasya ekasya carato muneḥ // 12.128.28 na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum / viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā // 12.128.29 parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi / nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ // 12.128.30 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati / rāṣṭreṇa rājā vyasane parirakṣyas tathā bhavet // 12.128.31 kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam / na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā // 12.128.32 bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ / atraitac chambarasyāhur mahāmāyasya darśanam // 12.128.33 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati / avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ // 12.128.34 rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam / tan mūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ // 12.128.35 nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam / tadarthaṃ pīḍayitvā ca doṣaṃ na prāptum arhati // 12.128.36 akāryam api yajñārthaṃ kriyate yajñakarmasu / etasmāt kāraṇād rājā na doṣaṃ prāptum arhati // 12.128.37 arthārtham anyad bhavati viparītam athāparam / anarthārtham athāpy anyat tat sarvaṃ hy arthalakṣaṇam // 12.128.38 evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam // 12.128.38.2 yajñārtham anyad bhavati yajñe nārthas tathāparaḥ / yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam // 12.128.39 upamām atra vakṣyāmi dharmatattvaprakāśinīm / yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ // 12.128.40 drumāḥ ke cana sāmantā dhruvaṃ chindanti tān api / te cāpi nipatanto 'nyān nighnanti ca vanaspatīn // 12.128.41 evaṃ kośasya mahato ye narāḥ paripanthinaḥ / tān ahatvā na paśyāmi siddhim atra paraṃtapa // 12.128.42 dhanena jayate lokāv ubhau param imaṃ tathā / satyaṃ ca dharmavacanaṃ yathā nāsty adhanas tathā // 12.128.43 sarvopāyair ādadīta dhanaṃ yajñaprayojanam / na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata // 12.128.44 naitau saṃbhavato rājan kathaṃ cid api bhārata / na hy araṇyeṣu paśyāmi dhanavṛddhān ahaṃ kva cit // 12.128.45 yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃ cana / mamedaṃ syān mamedaṃ syād ity ayaṃ kāṅkṣate janaḥ // 12.128.46 na ca rājyasamo dharmaḥ kaś cid asti paraṃtapa / dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā // 12.128.47 dānena karmaṇā cānye tapasānye tapasvinaḥ / buddhyā dākṣyeṇa cāpy anye cinvanti dhanasaṃcayān // 12.128.48 adhanaṃ durbalaṃ prāhur dhanena balavān bhavet / sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān // 12.128.49 kośād dharmaś ca kāmaś ca paro lokas tathāpy ayam // 12.128.49.2 kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu / viraktapaurarāṣṭrasya nirdravyanicayasya ca // 12.129.1 pariśaṅkitamukhyasya srutamantrasya bhārata / asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ // 12.129.2 paracakrābhiyātasya durbalasya balīyasā / āpannacetaso brūhi kiṃ kāryam avaśiṣyate // 12.129.3 bāhyaś ced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ / javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan // 12.129.4 adharmavijigīṣuś ced balavān pāpaniścayaḥ / ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet // 12.129.5 apāsya rājadhānīṃ vā tared anyena vāpadam / tadbhāvabhāve dravyāṇi jīvan punar upārjayet // 12.129.6 yās tu syuḥ kevalatyāgāc chakyās taritum āpadaḥ / kas tatrādhikam ātmānaṃ saṃtyajed arthadharmavit // 12.129.7 avarodhāj jugupseta kā sapatnadhane dayā / na tv evātmā pradātavyaḥ śakye sati kathaṃ cana // 12.129.8 ābhyantare prakupite bāhye copanipīḍite / kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate // 12.129.9 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ / padāpanayanaṃ kṣipram etāvat sāṃparāyikam // 12.129.10 anuraktena puṣṭena hṛṣṭena jagatīpate / alpenāpi hi sainyena mahīṃ jayati pārthivaḥ // 12.129.11 hato vā divam ārohed vijayī kṣitim āvaset / yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām // 12.129.12 sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca / viśvāsād vinayaṃ kuryād vyavasyed vāpy upānahau // 12.129.13 apakramitum icched vā yathākāmaṃ tu sāntvayet / viliṅgamitvā mitreṇa tataḥ svayam upakramet // 12.129.14 hīne paramake dharme sarvalokātilaṅghini / sarvasmin dasyusād bhūte pṛthivyām upajīvane // 12.130.1 kenāsmin brāhmaṇo jīvej jaghanye kāla āgate / asaṃtyajan putrapautrān anukrośāt pitāmaha // 12.130.2 vijñānabalam āsthāya jīvitavyaṃ tathāgate / sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃ cana // 12.130.3 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati / ātmānaṃ saṃkramaṃ kṛtvā kṛtsnadharmavid eva saḥ // 12.130.4 suroṣeṇātmano rājan rājye sthitim akopayan / adattam apy ādadīta dātur vittaṃ mameti vā // 12.130.5 vijñānabalapūto yo vartate ninditeṣv api / vṛttavijñānavān dhīraḥ kas taṃ kiṃ vaktum arhati // 12.130.6 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate / tejasābhipravardhante balavanto yudhiṣṭhira // 12.130.7 yad eva prakṛtaṃ śāstram aviśeṣeṇa vindati / tad eva madhyāḥ sevante medhāvī cāpy athottaram // 12.130.8 ṛtvikpurohitācāryān satkṛtair abhipūjitān / na brāhmaṇān yātayeta doṣān prāpnoti yātayan // 12.130.9 etat pramāṇaṃ lokasya cakṣur etat sanātanam / tat pramāṇo 'vagāheta tena tat sādhv asādhu vā // 12.130.10 bahūni grāmavāstavyā roṣād brūyuḥ parasparam / na teṣāṃ vacanād rājā satkuryād yātayeta vā // 12.130.11 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃ cana / karṇāv eva pidhātavyau prastheyaṃ vā tato 'nyataḥ // 12.130.12 na vai satāṃ vṛttam etat parivādo na paiśunam / guṇānām eva vaktāraḥ santaḥ satsu yudhiṣṭhira // 12.130.13 yathā samadhurau damyau sudāntau sādhuvāhinau / dhuram udyamya vahatas tathā varteta vai nṛpaḥ // 12.130.14 yathā yathāsya vahataḥ sahāyāḥ syus tathāpare // 12.130.14.2 ācāram eva manyante garīyo dharmalakṣaṇam / apare naivam icchanti ye śaṅkhalikhitapriyāḥ // 12.130.15 mārdavād atha lobhād vā te brūyur vākyam īdṛśam // 12.130.15.2 ārṣam apy atra paśyanti vikarmasthasya yāpanam / na cārṣāt sadṛśaṃ kiṃ cit pramāṇaṃ vidyate kva cit // 12.130.16 devā api vikarmasthaṃ yātayanti narādhamam / vyājena vindan vittaṃ hi dharmāt tu parihīyate // 12.130.17 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ / hṛdayenābhyanujñāto yo dharmas taṃ vyavasyati // 12.130.18 yaś caturguṇasaṃpannaṃ dharmaṃ veda sa dharmavit / aher iva hi dharmasya padaṃ duḥkhaṃ gaveṣitum // 12.130.19 yathā mṛgasya viddhasya mṛgavyādhaḥ padaṃ nayet / kakṣe rudhirapātena tathā dharmapadaṃ nayet // 12.130.20 evaṃ sadbhir vinītena pathā gantavyam acyuta / rājarṣīṇāṃ vṛttam etad avagaccha yudhiṣṭhira // 12.130.21 svarāṣṭrāt pararāṣṭrāc ca kośaṃ saṃjanayen nṛpaḥ / kośād dhi dharmaḥ kaunteya rājyamūlaḥ pravartate // 12.131.1 tasmāt saṃjanayet kośaṃ saṃhṛtya paripālayet / paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ // 12.131.2 na kośaḥ śuddhaśaucena na nṛśaṃsena jāyate / padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret // 12.131.3 abalasya kutaḥ kośo hy akośasya kuto balam / abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet // 12.131.4 uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā / tasmāt kośaṃ balaṃ mitrāṇy atha rājā vivardhayet // 12.131.5 hīnakośaṃ hi rājānam avajānanti mānavāḥ / na cāsyālpena tuṣyanti kāryam abhyutsahanti ca // 12.131.6 śriyo hi kāraṇād rājā satkriyāṃ labhate parām / sāsya gūhati pāpāni vāso guhyam iva striyāḥ // 12.131.7 ṛddhim asyānuvartante purā viprakṛtā janāḥ / śālāvṛkā ivājasraṃ jighāṃsūn iva vindati // 12.131.8 īdṛśasya kuto rājñaḥ sukhaṃ bharatasattama // 12.131.8.2 udyacched eva na glāyed udyamo hy eva pauruṣam / apy aparvaṇi bhajyeta na nameteha kasya cit // 12.131.9 apy araṇyaṃ samāśritya cared dasyugaṇaiḥ saha / na tv evoddhṛtamaryādair dasyubhiḥ sahitaś caret // 12.131.10 dasyūnāṃ sulabhā senā raudrakarmasu bhārata // 12.131.10.2 ekāntena hy amaryādāt sarvo 'py udvijate janaḥ / dasyavo 'py upaśaṅkante niranukrośakāriṇaḥ // 12.131.11 sthāpayed eva maryādāṃ janacittaprasādinīm / alpāpy atheha maryādā loke bhavati pūjitā // 12.131.12 nāyaṃ loko 'sti na para iti vyavasito janaḥ / nālaṃ gantuṃ ca viśvāsaṃ nāstike bhayaśaṅkini // 12.131.13 yathā sadbhiḥ parādānam ahiṃsā dasyubhis tathā / anurajyanti bhūtāni samaryādeṣu dasyuṣu // 12.131.14 ayudhyamānasya vadho dārāmarśaḥ kṛtaghnatā / brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā // 12.131.15 striyā moṣaḥ paristhānaṃ dasyuṣv etad vigarhitam // 12.131.15.2 sa eṣa eva bhavati dasyur etāni varjayan / abhisaṃdadhate ye na vināśāyāsya bhārata // 12.131.16 naśeṣam evopālabhya na kurvantīti niścayaḥ // 12.131.16.2 tasmāt saśeṣaṃ kartavyaṃ svādhīnam api dasyubhiḥ / na balastho 'ham asmīti nṛśaṃsāni samācaret // 12.131.17 saśeṣakāriṇas tāta śeṣaṃ paśyanti sarvataḥ / niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam // 12.131.18 atra karmāntavacanaṃ kīrtayanti purāvidaḥ / pratyakṣāv eva dharmārthau kṣatriyasya vijānataḥ // 12.132.1 tatra na vyavadhātavyaṃ parokṣā dharmayāpanā // 12.132.1.2 adharmo dharma ity etad yathā vṛkapadaṃ tathā / dharmādharmaphale jātu na dadarśeha kaś cana // 12.132.2 bubhūṣed balavān eva sarvaṃ balavato vaśe / śriyaṃ balam amātyāṃś ca balavān iha vindati // 12.132.3 yo hy anāḍhyaḥ sa patitas tad ucchiṣṭaṃ yad alpakam / bahv apathyaṃ balavati na kiṃ cit trāyate bhayāt // 12.132.4 ubhau satyādhikārau tau trāyete mahato bhayāt / ati dharmād balaṃ manye balād dharmaḥ pravartate // 12.132.5 bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ / dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate // 12.132.6 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā / vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva // 12.132.7 nāsty asādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci // 12.132.7.2 durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati / atha tasmād udvijate sarvo loko vṛkād iva // 12.132.8 apadhvasto hy avamato duḥkhaṃ jīvati jīvitam / jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā // 12.132.9 yad enam āhuḥ pāpena cāritreṇa vinikṣatam / sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ // 12.132.10 atraitad āhur ācāryāḥ pāpasya parimokṣaṇe / trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān // 12.132.11 prasādayen madhurayā vācāpy atha ca karmaṇā / mahāmanāś caiva bhaved vivahec ca mahākule // 12.132.12 ity asmīti vaded evaṃ pareṣāṃ kīrtayan guṇān / japed udakaśīlaḥ syāt peśalo nātijalpanaḥ // 12.132.13 brahmakṣatraṃ saṃpraviśed bahu kṛtvā suduṣkaram / ucyamāno 'pi lokena bahu tat tad acintayan // 12.132.14 apāpo hy evam ācāraḥ kṣipraṃ bahumato bhavet / sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet // 12.132.15 loke ca labhate pūjāṃ paratra ca mahat phalam // 12.132.15.2 atrāpy udāharantīmam itihāsaṃ purātanam / yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati // 12.133.1 prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān / rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo gurupūjakaḥ // 12.133.2 niṣādyāṃ kṣatriyāj jātaḥ kṣatradharmānupālakaḥ / kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān // 12.133.3 araṇye sāyapūrvāhṇe mṛgayūthaprakopitā / vidhijño mṛgajātīnāṃ nipānānāṃ ca kovidaḥ // 12.133.4 sarvakānanadeśajñaḥ pāriyātracaraḥ sadā / dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudhaḥ // 12.133.5 apy anekaśatāḥ senā eka eva jigāya saḥ / sa vṛddhāv andhapitarau mahāraṇye 'bhyapūjayat // 12.133.6 madhumāṃsair mūlaphalair annair uccāvacair api / satkṛtya bhojayām āsa samyak paricacāra ca // 12.133.7 āraṇyakān pravrajitān brāhmaṇān paripālayan / api tebhyo mṛgān hatvā nināya ca mahāvane // 12.133.8 ye sma na pratigṛhṇanti dasyubhojanaśaṅkayā / teṣām āsajya geheṣu kālya eva sa gacchati // 12.133.9 taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire / nirmaryādāni dasyūnāṃ niranukrośakāriṇām // 12.133.10 muhūrtadeśakālajña prājña śīladṛḍhāyudha / grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ // 12.133.11 yathā yathā vakṣyasi naḥ kariṣyāmas tathā tathā / pālayāsmān yathānyāyaṃ yathā mātā yathā pitā // 12.133.12 mā vadhīs tvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam / nāyudhyamāno hantavyo na ca grāhyā balāt striyaḥ // 12.133.13 sarvathā strī na hantavyā sarvasattveṣu yudhyatā / nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthataḥ // 12.133.14 sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ / pūjyante yatra devāś ca pitaro 'tithayas tathā // 12.133.15 sarvabhūteṣv api ca vai brāhmaṇo mokṣam arhati / kāryā cāpacitis teṣāṃ sarvasvenāpi yā bhavet // 12.133.16 yasya hy ete saṃpraruṣṭā mantrayanti parābhavam / na tasya triṣu lokeṣu trātā bhavati kaś cana // 12.133.17 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet / sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhavaḥ // 12.133.18 ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ / ye ye no na pradāsyanti tāṃs tān senābhiyāsyati // 12.133.19 śiṣṭyarthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ / ye ca śiṣṭān prabādhante dharmas teṣāṃ vadhaḥ smṛtaḥ // 12.133.20 ye hi rāṣṭroparodhena vṛttiṃ kurvanti ke cana / tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā // 12.133.21 ye punar dharmaśāstreṇa varterann iha dasyavaḥ / api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ // 12.133.22 tat sarvam upacakrus te kāpavyasyānuśāsanam / vṛttiṃ ca lebhire sarve pāpebhyaś cāpy upāraman // 12.133.23 kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān / sādhūnām ācaran kṣemaṃ dasyūn pāpān nivartayan // 12.133.24 idaṃ kāpavyacaritaṃ yo nityam anukīrtayet / nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadā cana // 12.133.25 bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃ cana / na sato nāsato rājan sa hy araṇyeṣu gopatiḥ // 12.133.26 atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ / yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca // 12.134.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat / dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati // 12.134.2 imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāś cādyāś ca bhārata / dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate // 12.134.3 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā / abhogyā hy oṣadhīś chittvā bhogyā eva pacanty uta // 12.134.4 yo vai na devān na pitṝn na martyān haviṣārcati / ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ // 12.134.5 haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ / na hi tat prīṇayel lokān na kośaṃ tadvidhaṃ nṛpaḥ // 12.134.6 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati / ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ // 12.134.7 audbhijjā jantavaḥ ke cid yuktavāco yathā tathā / aniṣṭataḥ saṃbhavanti tathāyajñaḥ pratāyate // 12.134.8 yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam / saiva vṛttir ayajñeṣu tathā dharmo vidhīyate // 12.134.9 yathā hy akasmād bhavati bhūmau pāṃsutṛṇolapam / tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca // 12.134.10 atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam / dīrghasūtraṃ samāśritya kāryākāryaviniścaye // 12.135.1 nātigādhe jalasthāye suhṛdaḥ śakulās trayaḥ / prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ // 12.135.2 atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ / dīrghasūtraś ca tatraikas trayāṇāṃ jalacāriṇām // 12.135.3 kadā cit taj jalasthāyaṃ matsyabandhāḥ samantataḥ / niḥsrāvayām āsur atho nimneṣu vividhair mukhaiḥ // 12.135.4 prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame / abravīd dīrghadarśī tu tāv ubhau suhṛdau tadā // 12.135.5 iyam āpat samutpannā sarveṣāṃ salilaukasām / śīghram anyatra gacchāmaḥ panthā yāvan na duṣyati // 12.135.6 anāgatam anarthaṃ hi sunayair yaḥ prabādhate / na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe // 12.135.7 dīrghasūtras tu yas tatra so 'bravīt samyag ucyate / na tu kāryā tvarā yāvad iti me niścitā matiḥ // 12.135.8 atha saṃpratipattijñaḥ prābravīd dīrghadarśinam / prāpte kāle na me kiṃ cin nyāyataḥ parihāsyate // 12.135.9 evam ukto nirākrāmad dīrghadarśī mahāmatiḥ / jagāma srotasaikena gambhīrasalilāśayam // 12.135.10 tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam / babandhur vividhair yogair matsyān matsyopajīvinaḥ // 12.135.11 viloḍyamāne tasmiṃs tu srutatoye jalāśaye / agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ // 12.135.12 uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ / praviśyāntaram anyeṣām agrasat pratipattimān // 12.135.13 grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ / sarvān eva tu tāṃs tatra te vidur grathitā iti // 12.135.14 tataḥ prakṣālyamāneṣu matsyeṣu vimale jale / tyaktvā rajjuṃ vimukto 'bhūc chīghraṃ saṃpratipattimān // 12.135.15 dīrghasūtras tu mandātmā hīnabuddhir acetanaḥ / maraṇaṃ prāptavān mūḍho yathaivopahatendriyaḥ // 12.135.16 evaṃ prāptatamaṃ kālaṃ yo mohān nāvabudhyate / sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ // 12.135.17 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān / sa saṃśayam avāpnoti yathā saṃpratipattimān // 12.135.18 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam / śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hy asau // 12.135.19 kalāḥ kāṣṭhā muhūrtāś ca dinā nāḍyaḥ kṣaṇā lavāḥ / pakṣā māsāś ca ṛtavas tulyāḥ saṃvatsarāṇi ca // 12.135.20 pṛthivī deśa ity uktaḥ kālaḥ sa ca na dṛśyate / abhipretārthasiddhyarthaṃ nyāyato yac ca tat tathā // 12.135.21 etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ / pradhānāv iti nirdiṣṭau kāmeśābhimatau nṛṇām // 12.135.22 parīkṣyakārī yuktas tu samyak samupapādayet / deśakālāv abhipretau tābhyāṃ phalam avāpnuyāt // 12.135.23 sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha / anāgatā tathotpannā dīrghasūtrā vināśinī // 12.136.1 tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama / yathā rājan na muhyeta śatrubhiḥ parivāritaḥ // 12.136.2 dharmārthakuśala prājña sarvaśāstraviśārada / pṛcchāmi tvā kuruśreṣṭha tan me vyākhyātum arhasi // 12.136.3 śatrubhir bahubhir grasto yathā varteta pārthivaḥ / etad icchāmy ahaṃ śrotuṃ sarvam eva yathāvidhi // 12.136.4 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ / bahavo 'py ekam uddhartuṃ yatante pūrvatāpitāḥ // 12.136.5 sarvataḥ prārthyamānena durbalena mahābalaiḥ / ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet // 12.136.6 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha / ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare // 12.136.7 prajñātalakṣaṇe rājann amitre mitratāṃ gate / kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet // 12.136.8 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet / kathaṃ vā śatrumadhyastho vartetābalavān iti // 12.136.9 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa / naitasya kaś cid vaktāsti śrotā cāpi sudurlabhaḥ // 12.136.10 ṛte śāṃtanavād bhīṣmāt satyasaṃdhāj jitendriyāt / tad anviṣya mahābāho sarvam etad vadasva me // 12.136.11 tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ / śṛṇu me putra kārtsnyena guhyam āpatsu bhārata // 12.136.12 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati / sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ // 12.136.13 tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret / deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye // 12.136.14 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ / amitrair api saṃdheyaṃ prāṇā rakṣyāś ca bhārata // 12.136.15 yo hy amitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ / na so 'rtham āpnuyāt kiṃ cit phalāny api ca bhārata // 12.136.16 yas tv amitreṇa saṃdhatte mitreṇa ca virudhyate / arthayuktiṃ samālokya sumahad vindate phalam // 12.136.17 atrāpy udāharantīmam itihāsaṃ purātanam / mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca // 12.136.18 vane mahati kasmiṃś cin nyagrodhaḥ sumahān abhūt / latājālaparicchanno nānādvijagaṇāyutaḥ // 12.136.19 skandhavān meghasaṃkāśaḥ śītacchāyo manoramaḥ / vairantyam abhito jātas tarur vyālamṛgākulaḥ // 12.136.20 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam / vasati sma mahāprājñaḥ palito nāma mūṣakaḥ // 12.136.21 śākhāś ca tasya saṃśritya vasati sma sukhaṃ puraḥ / lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ // 12.136.22 tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ / ayojayat tam unmāthaṃ nityam astaṃ gate ravau // 12.136.23 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ / gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm // 12.136.24 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ / kadā cit tatra mārjāras tv apramatto 'py abadhyata // 12.136.25 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini / taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ // 12.136.26 tenānucaratā tasmin vane viśvastacāriṇā / bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam // 12.136.27 sa tam unmātham āruhya tad āmiṣam abhakṣayat / tasyopari sapatnasya baddhasya manasā hasan // 12.136.28 āmiṣe tu prasaktaḥ sa kadā cid avalokayan / apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam // 12.136.29 śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam / nakulaṃ harikaṃ nāma capalaṃ tāmralocanam // 12.136.30 tena mūṣakagandhena tvaramāṇam upāgatam / bhakṣārthaṃ lelihad vaktraṃ bhūmāv ūrdhvamukhaṃ sthitam // 12.136.31 śākhāgatam ariṃ cānyad apaśyat koṭarālayam / ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram // 12.136.32 gatasya viṣayaṃ tasya nakulolūkayos tadā / athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam // 12.136.33 āpady asyāṃ sukaṣṭāyāṃ maraṇe samupasthite / samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā // 12.136.34 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ / abhavad bhayasaṃtaptaś cakre cemāṃ parāṃ gatim // 12.136.35 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam / samantasaṃśayā ceyam asmān āpad upasthitā // 12.136.36 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt / ulūkaś ceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt // 12.136.37 na tv evāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati / kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham // 12.136.38 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ / saṃbhramanty āpadaṃ prāpya mahato 'rthān avāpya ca // 12.136.39 na tv anyām iha mārjārād gatiṃ paśyāmi sāṃpratam / viṣamastho hy ayaṃ jantuḥ kṛtyaṃ cāsya mahan mayā // 12.136.40 jīvitārthī kathaṃ tv adya prārthitaḥ śatrubhis tribhiḥ / tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai // 12.136.41 kṣatravidyāṃ samāśritya hitam asyopadhāraye / yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye // 12.136.42 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ / mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate // 12.136.43 kadā cid vyasanaṃ prāpya saṃdhiṃ kuryān mayā saha / balinā saṃniviṣṭasya śatror api parigrahaḥ // 12.136.44 kārya ity āhur ācāryā viṣame jīvitārthinā // 12.136.44.2 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam / mama hy amitre mārjāre jīvitaṃ saṃpratiṣṭhitam // 12.136.45 hantainaṃ saṃpravakṣyāmi hetum ātmābhirakṣaṇe / apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet // 12.136.46 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit / sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt // 12.136.47 sauhṛdenābhibhāṣe tvā kaccin mārjāra jīvasi / jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau // 12.136.48 na te saumya viṣattavyaṃ jīviṣyasi yathā purā / ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte // 12.136.49 asti kaś cid upāyo 'tra puṣkalaḥ pratibhāti mām / yena śakyas tvayā mokṣaḥ prāptuṃ śreyo yathā mayā // 12.136.50 mayā hy upāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ / ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau // 12.136.51 idaṃ hi nakulolūkaṃ pāpabuddhy abhitaḥ sthitam / na dharṣayati mārjāra tena me svasti sāṃpratam // 12.136.52 kūjaṃś capalanetro 'yaṃ kauśiko māṃ nirīkṣate / nagaśākhāgrahas tiṣṭhaṃs tasyāhaṃ bhṛśam udvije // 12.136.53 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ / sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam // 12.136.54 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā / ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi // 12.136.55 tvam āśrito nagasyāgraṃ mūlaṃ tv aham upāśritaḥ / ciroṣitāv ihāvāṃ vai vṛkṣe 'smin viditaṃ hi te // 12.136.56 yasminn āśvasate kaś cid yaś ca nāśvasate kva cit / na tau dhīrāḥ praśaṃsanti nityam udvignacetasau // 12.136.57 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau / kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ // 12.136.58 arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya / tava jīvitam icchāmi tvaṃ mamecchasi jīvitam // 12.136.59 kaś cit tarati kāṣṭhena sugambhīrāṃ mahānadīm / sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate // 12.136.60 īdṛśo nau samāyogo bhaviṣyati sunistaraḥ / ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi // 12.136.61 evam uktvā tu palitas tadartham ubhayor hitam / hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata // 12.136.62 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ / hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt // 12.136.63 buddhimān vākyasaṃpannas tad vākyam anuvarṇayan / tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat // 12.136.64 tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ / mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt // 12.136.65 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi / śreyaś ca yadi jānīṣe kriyatāṃ mā vicāraya // 12.136.66 ahaṃ hi dṛḍham āpannas tvam āpannataro mayā / dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya // 12.136.67 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ / mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam // 12.136.68 nyastamāno 'smi bhakto 'smi śiṣyas tvaddhitakṛt tathā / nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ // 12.136.69 ity evam uktaḥ palito mārjāraṃ vaśam āgatam / vākyaṃ hitam uvācedam abhinītārtham arthavat // 12.136.70 udāraṃ yad bhavān āha naitac citraṃ bhavadvidhe / vidito yas tu mārgo me hitārthaṃ śṛṇu taṃ mama // 12.136.71 ahaṃ tvānupravekṣyāmi nakulān me mahad bhayam / trāyasva māṃ mā vadhīś ca śakto 'smi tava mokṣaṇe // 12.136.72 ulūkāc caiva māṃ rakṣa kṣudraḥ prārthayate hi mām / ahaṃ chetsyāmi te pāśān sakhe satyena te śape // 12.136.73 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat / harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat // 12.136.74 sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ / suvicintyābravīd dhīraḥ prītas tvarita eva hi // 12.136.75 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā / tava prājña prasādād dhi kṣipraṃ prāpsyāmi jīvitam // 12.136.76 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava / tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe // 12.136.77 asmāt te saṃśayān muktaḥ samitragaṇabāndhavaḥ / sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca // 12.136.78 muktaś ca vyasanād asmāt saumyāham api nāma te / prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām // 12.136.79 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakas tadā / praviveśa suvisrabdhaḥ samyag arthāṃś cacāra ha // 12.136.80 evam āśvāsito vidvān mārjāreṇa sa mūṣakaḥ / mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat // 12.136.81 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam / tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān // 12.136.82 līnas tu tasya gātreṣu palito deśakālavit / ciccheda pāśān nṛpate kālākāṅkṣī śanaiḥ śanaiḥ // 12.136.83 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam / chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ // 12.136.84 tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā / saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā // 12.136.85 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase / chindhi pāśān amitraghna purā śvapaca eti saḥ // 12.136.86 ity uktas tvaratā tena matimān palito 'bravīt / mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ // 12.136.87 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ / vayam evātra kālajñā na kālaḥ parihāsyate // 12.136.88 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate / tad eva kāla ārabdhaṃ mahate 'rthāya kalpate // 12.136.89 akālavipramuktān me tvatta eva bhayaṃ bhavet / tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe // 12.136.90 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam / tataś chetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye // 12.136.91 tasmin kāle pramuktas tvaṃ tarum evādhirohasi / na hi te jīvitād anyat kiṃ cit kṛtyaṃ bhaviṣyati // 12.136.92 tato bhavaty atikrānte traste bhīte ca lomaśa / ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati // 12.136.93 evam uktas tu mārjāro mūṣakeṇātmano hitam / vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ // 12.136.94 athātmakṛtyatvaritaḥ samyak praśrayam ācaran / uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam // 12.136.95 na hy evaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ / yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā // 12.136.96 tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama / yatnaṃ kuru mahāprājña yathā svasty āvayor bhavet // 12.136.97 atha vā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi / paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama // 12.136.98 yac ca kiṃ cin mayājñānāt purastād vipriyaṃ kṛtam / na tan manasi kartavyaṃ kṣamaye tvāṃ prasīda me // 12.136.99 tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ / uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakas tadā // 12.136.100 śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ / mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ // 12.136.101 yan mitraṃ bhītavat sādhyaṃ yan mitraṃ bhayasaṃhitam / surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva // 12.136.102 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati / apathyam iva tad bhuktaṃ tasyānarthāya kalpate // 12.136.103 na kaś cit kasya cin mitraṃ na kaś cit kasya cit suhṛt / arthair arthā nibadhyante gajair vanagajā iva // 12.136.104 na hi kaś cit kṛte kārye kartāraṃ samavekṣate / tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // 12.136.105 tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ / mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ // 12.136.106 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ / chetsyāmy ahaṃ tad apy āśu nirvṛto bhava lomaśa // 12.136.107 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ / kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam // 12.136.108 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ / sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ // 12.136.109 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ / parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata // 12.136.110 taṃ dṛṣṭvā yamadūtābhaṃ mārjāras trastacetanaḥ / uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi // 12.136.111 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam / kṣaṇena nakulolūkau nairāśyaṃ jagmatus tadā // 12.136.112 balinau matimantau ca saṃghātaṃ cāpy upāgatau / aśakyau sunayāt tasmāt saṃpradharṣayituṃ balāt // 12.136.113 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau / ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam // 12.136.114 tataś ciccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ / vipramukto 'tha mārjāras tam evābhyapatad drumam // 12.136.115 sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā / bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ // 12.136.116 unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ / vihatāśaḥ kṣaṇenātha tasmād deśād apākramat // 12.136.117 jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha // 12.136.117.2 tatas tasmād bhayān mukto durlabhaṃ prāpya jīvitam / bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt // 12.136.118 akṛtvā saṃvidaṃ kāṃ cit sahasāham upaplutaḥ / kṛtajñaṃ kṛtakalyāṇaṃ kaccin māṃ nābhiśaṅkase // 12.136.119 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam / mitropabhogasamaye kiṃ tvaṃ naivopasarpasi // 12.136.120 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścān nānutiṣṭhati / na sa mitrāṇi labhate kṛcchrāsv āpatsu durmatiḥ // 12.136.121 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe / sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi // 12.136.122 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ / sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam // 12.136.123 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam / jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet // 12.136.124 īśvaro me bhavān astu śarīrasya gṛhasya ca / arthānāṃ caiva sarveṣām anuśāstā ca me bhava // 12.136.125 amātyo me bhava prājña piteva hi praśādhi mām / na te 'sti bhayam asmatto jīvitenātmanaḥ śape // 12.136.126 buddhyā tvam uśanāḥ sākṣād bale tv adhikṛtā vayam / tvanmantrabalayukto hi vindeta jayam eva ha // 12.136.127 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ / uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ // 12.136.128 yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam / mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām // 12.136.129 veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ / etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam // 12.136.130 śatrurūpāś ca suhṛdo mitrarūpāś ca śatravaḥ / sāntvitās te na budhyante rāgalobhavaśaṃ gatāḥ // 12.136.131 nāsti jātyā ripur nāma mitraṃ nāma na vidyate / sāmarthyayogāj jāyante mitrāṇi ripavas tathā // 12.136.132 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati / sa tasya tāvan mitraṃ syād yāvan na syād viparyayaḥ // 12.136.133 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam / arthayuktyā hi jāyante mitrāṇi ripavas tathā // 12.136.134 mitraṃ ca śatrutām eti kasmiṃś cit kālaparyaye / śatruś ca mitratām eti svārtho hi balavattaraḥ // 12.136.135 yo viśvasati mitreṣu na cāśvasati śatruṣu / arthayuktim avijñāya calitaṃ tasya jīvitam // 12.136.136 arthayuktim avijñāya yaḥ śubhe kurute matim / mitre vā yadi vā śatrau tasyāpi calitā matiḥ // 12.136.137 na viśvased aviśvaste viśvaste 'pi na viśvaset / viśvāsād bhayam utpannaṃ mūlāny api nikṛntati // 12.136.138 arthayuktyā hi dṛśyante pitā mātā sutās tathā / mātulā bhāgineyāś ca tathā saṃbandhibāndhavāḥ // 12.136.139 putraṃ hi mātāpitaru tyajataḥ patitaṃ priyam / loko rakṣati cātmānaṃ paśya svārthasya sāratām // 12.136.140 taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram / kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam // 12.136.141 asmin nilaya eva tvaṃ nyagrodhād avatāritaḥ / pūrvaṃ niviṣṭam unmāthaṃ capalatvān na buddhavān // 12.136.142 ātmanaś capalo nāsti kuto 'nyeṣāṃ bhaviṣyati / tasmāt sarvāṇi kāryāṇi capalo hanty asaṃśayam // 12.136.143 bravīti madhuraṃ kaṃ cit priyo me ha bhavān iti / tan mithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu // 12.136.144 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt / arthārthī jīvaloko 'yaṃ na kaś cit kasya cit priyaḥ // 12.136.145 sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam / kasya cin nābhijānāmi prītiṃ niṣkāraṇām iha // 12.136.146 yady api bhrātaraḥ kruddhā bhāryā vā kāraṇāntare / svabhāvatas te prīyante netaraḥ prīyate janaḥ // 12.136.147 priyo bhavati dānena priyavādena cāparaḥ / mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ // 12.136.148 utpanne kāraṇe prītir nāsti nau kāraṇāntare / pradhvaste kāraṇasthāne sā prītir vinivartate // 12.136.149 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ / anyatrābhyavahārārthāt tatrāpi ca budhā vayam // 12.136.150 kālo hetuṃ vikurute svārthas tam anuvartate / svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate // 12.136.151 na tv īdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite / akāle 'viṣamasthasya svārthahetur ayaṃ tava // 12.136.152 tasmān nāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe / abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe // 12.136.153 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam / punaś ca ripur adyaiva yuktīnāṃ paśya cāpalam // 12.136.154 āsīt tāvat tu maitrī nau yāvad dhetur abhūt purā / sā gatā saha tenaiva kālayuktena hetunā // 12.136.155 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyān mitratāṃ gataḥ / tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā // 12.136.156 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ / praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me // 12.136.157 tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān / anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ // 12.136.158 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthās tathā vayam / na te 'sty anyan mayā kṛtyaṃ kiṃ cid anyatra bhakṣaṇāt // 12.136.159 aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī / nāvayor vidyate saṃdhir niyukte viṣame bale // 12.136.160 saṃmanye 'haṃ tava prajñāṃ yan mokṣāt pratyanantaram / bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam // 12.136.161 bhakṣyārtham eva baddhas tvaṃ sa muktaḥ prasṛtaḥ kṣudhā / śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām // 12.136.162 jānāmi kṣudhitaṃ hi tvām āhārasamayaś ca te / sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ // 12.136.163 yac cāpi putradāraṃ svaṃ tat saṃnisṛjase mayi / śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam // 12.136.164 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāś ca ye / kasmān māṃ te na khādeyur hṛṣṭāḥ praṇayinas tvayi // 12.136.165 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame / śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi // 12.136.166 śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca / bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet // 12.136.167 svasti te 'stu gamiṣyāmi dūrād api tavodvije / nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa // 12.136.168 balavat saṃnikarṣo hi na kadā cit praśasyate / praśāntād api me prājña bhetavyaṃ balinaḥ sadā // 12.136.169 yadi tv arthena me kāryaṃ brūhi kiṃ karavāṇi te / kāmaṃ sarvaṃ pradāsyāmi na tv ātmānaṃ kadā cana // 12.136.170 ātmārthe saṃtatis tyājyā rājyaṃ ratnaṃ dhanaṃ tathā / api sarvasvam utsṛjya rakṣed ātmānam ātmanā // 12.136.171 aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām / dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam // 12.136.172 na tv ātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate / ātmā tu sarvato rakṣyo dārair api dhanair api // 12.136.173 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām / āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ // 12.136.174 śatrūn samyag vijānanti durbalā ye balīyasaḥ / teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā // 12.136.175 ity abhivyaktam evāsau palitenāvabhartsitaḥ / mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt // 12.136.176 saṃmanye 'haṃ tava prajñāṃ yas tvaṃ mama hite rataḥ / uktavān arthatattvena mayā saṃbhinnadarśanaḥ // 12.136.177 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi / prāṇapradānajaṃ tvatto mama sauhṛdam āgatam // 12.136.178 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ / mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣataḥ // 12.136.179 tan mām evaṃgate sādho na yāvayitum arhasi / tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ // 12.136.180 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu / maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi // 12.136.181 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ / manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt // 12.136.182 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase / saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punas tvayā // 12.136.183 na hy amitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe / asminn arthe ca gāthe dve nibodhośanasā kṛte // 12.136.184 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā / samāhitaś cared yuktyā kṛtārthaś ca na viśvaset // 12.136.185 tasmāt sarvāsv avasthāsu rakṣej jīvitam ātmanaḥ / dravyāṇi saṃtatiś caiva sarvaṃ bhavati jīvataḥ // 12.136.186 saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ / nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ // 12.136.187 vadhyante na hy aviśvastāḥ śatrubhir durbalā api / viśvastās tv āśu vadhyante balavanto 'pi durbalaiḥ // 12.136.188 tvadvidhebhyo mayā hy ātmā rakṣyo mārjāra sarvadā / rakṣa tvam api cātmānaṃ caṇḍālāj jātikilbiṣāt // 12.136.189 sa tasya bruvatas tv evaṃ saṃtrāsāj jātasādhvasaḥ / svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ // 12.136.190 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ / viśrāvya palitaḥ prājño bilam anyaj jagāma ha // 12.136.191 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ / ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ // 12.136.192 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ / mūṣakaś ca biḍālaś ca muktāv anyonyasaṃśrayāt // 12.136.193 ity eṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ / vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu // 12.136.194 anyonyakṛtavairau tu cakratuḥ prītim uttamām / anyonyam abhisaṃdhātum abhūc caiva tayor matiḥ // 12.136.195 tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt / abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ // 12.136.196 tasmād abhītavad bhīto viśvastavad aviśvasan / na hy apramattaś calati calito vā vinaśyati // 12.136.197 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ / kārya ity eva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira // 12.136.198 evaṃ matvā mahārāja śāstrārtham abhigamya ca / abhiyukto 'pramattaś ca prāg bhayād bhītavac caret // 12.136.199 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhis tathaiva ca / bhayād utpadyate buddhir apramattābhiyogajā // 12.136.200 na bhayaṃ vidyate rājan bhītasyānāgate bhaye / abhītasya tu visrambhāt sumahaj jāyate bhayam // 12.136.201 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃ cana / avijñānād dhi vijñāte gacched āspadadarśiṣu // 12.136.202 tasmād abhītavad bhīto viśvastavad aviśvasan / kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃ cid ācaret // 12.136.203 evam etan mayā proktam itihāsaṃ yudhiṣṭhira / śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara // 12.136.204 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā / saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi // 12.136.205 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā / samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset // 12.136.206 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira / abhyuttiṣṭha śrutād asmād bhūyas tvaṃ rañjayan prajāḥ // 12.136.207 brāhmaṇaiś cāpi te sārdhaṃ yātrā bhavatu pāṇḍava / brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata // 12.136.208 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho / pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa // 12.136.209 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase / kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam // 12.136.210 dvayor imaṃ bhārata saṃdhivigrahaṃ; subhāṣitaṃ buddhiviśeṣakāritam / tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṃ nṛpa śatrumaṇḍale // 12.136.211 ukto mantro mahābāho na viśvāso 'sti śatruṣu / kathaṃ hi rājā varteta yadi sarvatra nāśvaset // 12.137.1 viśvāsād dhi paraṃ rājño rājann utpadyate bhayam / kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva // 12.137.2 etan me saṃśayaṃ chindhi mano me saṃpramuhyati / aviśvāsakathām etām upaśrutya pitāmaha // 12.137.3 śṛṇu kaunteya yo vṛtto brahmadattaniveśane / pūjanyā saha saṃvādo brahmadattasya pārthiva // 12.137.4 kāmpilye brahmadattasya antaḥpuranivāsinī / pūjanī nāma śakunī dīrghakālaṃ sahoṣitā // 12.137.5 rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ / sarvajñā sarvadharmajñā tiryagyonigatāpi sā // 12.137.6 abhiprajātā sā tatra putram ekaṃ suvarcasam / samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata // 12.137.7 samudratīraṃ gatvā sā tv ājahāra phaladvayam / puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha // 12.137.8 phalam ekaṃ sutāyādād rājaputrāya cāparam / amṛtāsvādasadṛśaṃ balatejovivardhanam // 12.137.9 tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt // 12.137.9.2 dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā / śūnye tu tam upādāya pakṣiṇaṃ samajātakam // 12.137.10 hatvā tataḥ sa rājendra dhātryā hastam upāgamat // 12.137.10.2 atha sā śakunī rājann āgamat phalahārikā / apaśyan nihataṃ putraṃ tena bālena bhūtale // 12.137.11 bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam / pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt // 12.137.12 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam / kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca // 12.137.13 kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu / apakṛtyāpi satataṃ sāntvayanti nirarthakam // 12.137.14 aham asya karomy adya sadṛśīṃ vairayātanām / kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ // 12.137.15 sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ / śaraṇāgatasya ca vadhas trividhaṃ hy asya kilbiṣam // 12.137.16 ity uktvā caraṇābhyāṃ tu netre nṛpasutasya sā / bhittvā svasthā tata idaṃ pūjanī vākyam abravīt // 12.137.17 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati / kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham // 12.137.18 pāpaṃ karma kṛtaṃ kiṃ cin na tasmin yadi vidyate / nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu // 12.137.19 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā / ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ // 12.137.20 sakṛt kṛtāparādhasya tatraiva parilambataḥ / na tad budhāḥ praśaṃsanti śreyas tatrāpasarpaṇam // 12.137.21 sāntve prayukte nṛpate kṛtavaire na viśvaset / kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati // 12.137.22 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati / putrapautre vinaṣṭe tu paralokaṃ nigacchati // 12.137.23 sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ / ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ // 12.137.24 na viśvased aviśvaste viśvaste 'pi na viśvaset / kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset // 12.137.25 mātā pitā bāndhavānāṃ variṣṭhau; bhāryā jarā bījamātraṃ tu putraḥ / bhrātā śatruḥ klinnapāṇir vayasya; ātmā hy ekaḥ sukhaduḥkhasya vettā // 12.137.26 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate / sa ca hetur atikrānto yadartham aham āvasam // 12.137.27 pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ / ceto bhavaty aviśvastaṃ pūrvaṃ trāsayate balāt // 12.137.28 pūrvaṃ saṃmānanā yatra paścāc caiva vimānanā / jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ // 12.137.29 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā / tad idaṃ vairam utpannaṃ sukham āssva vrajāmy aham // 12.137.30 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt / anṛṇas tena bhavati vasa pūjani mā gamaḥ // 12.137.31 na kṛtasya na kartuś ca sakhyaṃ saṃdhīyate punaḥ / hṛdayaṃ tatra jānāti kartuś caiva kṛtasya ca // 12.137.32 kṛtasya caiva kartuś ca sakhyaṃ saṃdhīyate punaḥ / vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ // 12.137.33 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset / viśvāsād badhyate bālas tasmāc chreyo hy adarśanam // 12.137.34 tarasā ye na śakyante śastraiḥ suniśitair api / sāmnā te vinigṛhyante gajā iva kareṇubhiḥ // 12.137.35 saṃvāsāj jāyate sneho jīvitāntakareṣv api / anyonyasya ca viśvāsaḥ śvapacena śuno yathā // 12.137.36 anyonyakṛtavairāṇāṃ saṃvāsān mṛdutāṃ gatam / naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam // 12.137.37 vairaṃ pañcasamutthānaṃ tac ca budhyanti paṇḍitāḥ / strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam // 12.137.38 tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ / prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam // 12.137.39 kṛtavaire na viśvāsaḥ kāryas tv iha suhṛdy api / channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu // 12.137.40 na vittena na pāruṣyair na sāntvena na ca śrutaiḥ / vairāgniḥ śāmyate rājann aurvāgnir iva sāgare // 12.137.41 na hi vairāgnir udbhūtaḥ karma vāpy aparādhajam / śāmyaty adagdhvā nṛpate vinā hy ekatarakṣayāt // 12.137.42 satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ / naiva śāntir na viśvāsaḥ karma trāsayate balāt // 12.137.43 naivāpakāre kasmiṃś cid ahaṃ tvayi tathā bhavān / viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmy aham // 12.137.44 kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ / kālenaiva pravartante kaḥ kasyehāparādhyati // 12.137.45 tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha / kāryate caiva kālena tannimittaṃ hi jīvati // 12.137.46 badhyante yugapat ke cid ekaikasya na cāpare / kālo dahati bhūtāni saṃprāpyāgnir ivendhanam // 12.137.47 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe / kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām // 12.137.48 evaṃ vaseha sasnehā yathākālam ahiṃsitā / yat kṛtaṃ tac ca me kṣāntaṃ tvaṃ caiva kṣama pūjani // 12.137.49 yadi kālaḥ pramāṇaṃ te na vairaṃ kasya cid bhavet / kasmāt tv apacitiṃ yānti bāndhavā bāndhave hate // 12.137.50 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire / yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau // 12.137.51 bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe / yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam // 12.137.52 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ / yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu // 12.137.53 tava putro mamāpatyaṃ hatavān hiṃsito mayā / anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate // 12.137.54 ahaṃ hi putraśokena kṛtapāpā tavātmaje / tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu // 12.137.55 bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ / tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ // 12.137.56 vadhabandhabhayād eke mokṣatantram upāgatāḥ / maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ // 12.137.57 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ / duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam // 12.137.58 duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ / duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam // 12.137.59 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā / duḥkhaṃ sukhena satataṃ janād viparivartate // 12.137.60 na duḥkhaṃ paraduḥkhe vai ke cid āhur abuddhayaḥ / yo duḥkhaṃ nābhijānāti sa jalpati mahājane // 12.137.61 yas tu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet / rasajñaḥ sarvaduḥkhasya yathātmani tathā pare // 12.137.62 yat kṛtaṃ te mayā rājaṃs tvayā ca mama yat kṛtam / na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama // 12.137.63 āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate / smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati // 12.137.64 vairam antikam āsajya yaḥ prītiṃ kartum icchati / mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate // 12.137.65 niścitaś cārthaśāstrajñair aviśvāsaḥ sukhodayaḥ / uśanāś cātha gāthe dve prahrādāyābravīt purā // 12.137.66 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā / te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā // 12.137.67 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt / ākhyātāraś ca vidyante kule ced vidyate pumān // 12.137.68 upaguhya hi vairāṇi sāntvayanti narādhipāḥ / athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani // 12.137.69 sadā na viśvased rājan pāpaṃ kṛtveha kasya cit / apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute // 12.137.70 nāviśvāsāc cinvate 'rthān nehante cāpi kiṃ cana / bhayād ekatarān nityaṃ mṛtakalpā bhavanti ca // 12.137.71 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati / kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ // 12.137.72 netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate / tasya vāyurujātyarthaṃ netrayor bhavati dhruvam // 12.137.73 duṣṭaṃ panthānam āśritya yo mohād abhipadyate / ātmano balam ajñātvā tad antaṃ tasya jīvitam // 12.137.74 yas tu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ / hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ // 12.137.75 yaś ca tiktaṃ kaṣāyaṃ vāpy āsvādavidhuraṃ hitam / āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate // 12.137.76 pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam / pariṇāmam avijñāya tad antaṃ tasya jīvitam // 12.137.77 daivaṃ puruṣakāraś ca sthitāv anyonyasaṃśrayāt / udāttānāṃ karma tantraṃ daivaṃ klībā upāsate // 12.137.78 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu / grasyate 'karmaśīlas tu sadānarthair akiṃcanaḥ // 12.137.79 tasmāt saṃśayite 'py arthe kārya eva parākramaḥ / sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ // 12.137.80 vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam / mitrāṇi sahajāny āhur vartayantīha yair budhāḥ // 12.137.81 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ / etāny upacitāny āhuḥ sarvatra labhate pumān // 12.137.82 sarvatra ramate prājñaḥ sarvatra ca virocate / na vibhīṣayate kaṃ cid bhīṣito na bibheti ca // 12.137.83 nityaṃ buddhimato hy arthaḥ svalpako 'pi vivardhate / dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati // 12.137.84 gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām / kustrī khādati māṃsāni māghamā segavām iva // 12.137.85 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare / ity evam avasīdanti narā buddhiviparyaye // 12.137.86 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt / anyatra vastuṃ gacched vā vased vā nityamānitaḥ // 12.137.87 tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe / kṛtam etad anāhāryaṃ tava putreṇa pārthiva // 12.137.88 kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam / kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet // 12.137.89 kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ / kurājye nirvṛtir nāsti kudeśe na prajīvyate // 12.137.90 kumitre saṃgataṃ nāsti nityam asthirasauhṛde / avamānaḥ kusaṃbandhe bhavaty arthaviparyaye // 12.137.91 sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ / tan mitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate // 12.137.92 yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ / na caiva hy abhisaṃbandho daridraṃ yo bubhūṣati // 12.137.93 bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ / etat sarvaṃ guṇavati dharmanetre mahīpatau // 12.137.94 adharmajñasya vilayaṃ prajā gacchanty anigrahāt / rājā mūlaṃ trivargasya apramatto 'nupālayan // 12.137.95 baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet / na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ // 12.137.96 dattvābhayaṃ yaḥ svayam eva rājā; na tat pramāṇaṃ kurute yathāvat / sa sarvalokād upalabhya pāpam; adharmabuddhir nirayaṃ prayāti // 12.137.97 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā / sa sarvasukhakṛj jñeyaḥ prajā dharmeṇa pālayan // 12.137.98 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ / sapta rājño guṇān etān manur āha prajāpatiḥ // 12.137.99 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ / tasmin mithyāpraṇīte hi tiryag gacchati mānavaḥ // 12.137.100 saṃbhāvayati māteva dīnam abhyavapadyate / dahaty agnir ivāniṣṭān yamayan bhavate yamaḥ // 12.137.101 iṣṭeṣu visṛjaty arthān kubera iva kāmadaḥ / gurur dharmopadeśena goptā ca paripālanāt // 12.137.102 yas tu rañjayate rājā paurajānapadān guṇaiḥ / na tasya bhraśyate rājyaṃ guṇadharmānupālanāt // 12.137.103 svayaṃ samupajānan hi paurajānapadakriyāḥ / sa sukhaṃ modate bhūpa iha loke paratra ca // 12.137.104 nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ / anarthair vipralupyante sa gacchati parābhavam // 12.137.105 prajā yasya vivardhante sarasīva mahotpalam / sa sarvayajñaphalabhāg rājā loke mahīyate // 12.137.106 balinā vigraho rājan na kathaṃ cit praśasyate / balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham // 12.137.107 saivam uktvā śakunikā brahmadattaṃ narādhipam / rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam // 12.137.108 etat te brahmadattasya pūjanyā saha bhāṣitam / mayoktaṃ bharataśreṣṭha kim anyac chrotum icchasi // 12.137.109 yugakṣayāt parikṣīṇe dharme loke ca bhārata / dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha // 12.138.1 hanta te kathayiṣyāmi nītim āpatsu bhārata / utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ // 12.138.2 atrāpy udāharantīmam itihāsaṃ purātanam / bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca // 12.138.3 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ / kaṇiṅkam upasaṃgamya papracchārthaviniścayam // 12.138.4 alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate / vardhitaṃ pālayet kena pālitaṃ praṇayet katham // 12.138.5 tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ / uvāca brāhmaṇo vākyam idaṃ hetumad uttaram // 12.138.6 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ / acchidraś chidradarśī ca pareṣāṃ vivarānugaḥ // 12.138.7 nityam udyatadaṇḍasya bhṛśam udvijate janaḥ / tasmāt sarvāṇi bhūtāni daṇḍenaiva prarodhayet // 12.138.8 evam eva praśaṃsanti paṇḍitās tattvadarśinaḥ / tasmāc catuṣṭaye tasmin pradhāno daṇḍa ucyate // 12.138.9 chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ / kathaṃ hi śākhās tiṣṭheyuś chinnamūle vanaspatau // 12.138.10 mūlam evāditaś chindyāt parapakṣasya paṇḍitaḥ / tataḥ sahāyān pakṣaṃ ca sarvam evānusārayet // 12.138.11 sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam / āpadāṃ padakāleṣu kurvīta na vicārayet // 12.138.12 vāṅmātreṇa vinītaḥ syād dhṛdayena yathā kṣuraḥ / ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet // 12.138.13 sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset / apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ // 12.138.14 śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet / nityaśaś codvijet tasmāt sarpād veśmagatād iva // 12.138.15 yasya buddhiṃ paribhavet tam atītena sāntvayet / anāgatena duṣprajñaṃ pratyutpannena paṇḍitam // 12.138.16 añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet / aśruprapātanaṃ caiva kartavyaṃ bhūtim icchatā // 12.138.17 vahed amitraṃ skandhena yāvat kālaviparyayaḥ / athainam āgate kāle bhindyād ghaṭam ivāśmani // 12.138.18 muhūrtam api rājendra tindukālātavaj jvalet / na tuṣāgnir ivānarcir dhūmāyeta naraś ciram // 12.138.19 nānarthakenārthavattvaṃ kṛtaghnena samācaret / arthe tu śakyate bhoktuṃ kṛtakāryo 'vamanyate // 12.138.20 tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // 12.138.20.2 kokilasya varāhasya meroḥ śūnyasya veśmanaḥ / vyāḍasya bhakticitrasya yac chreṣṭhaṃ tat samācaret // 12.138.21 utthāyotthāya gacchec ca nityayukto ripor gṛhān / kuśalaṃ cāpi pṛccheta yady apy akuśalaṃ bhavet // 12.138.22 nālasāḥ prāpnuvanty arthān na klībā na ca māninaḥ / na ca lokaravād bhītā na ca śaśvat pratīkṣiṇaḥ // 12.138.23 nāsya chidraṃ paro vidyād vidyāc chidraṃ parasya tu / gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // 12.138.24 bakavac cintayed arthān siṃhavac ca parākramet / vṛkavac cāvalumpeta śaśavac ca viniṣpatet // 12.138.25 pānam akṣās tathā nāryo mṛgayā gītavāditam / etāni yuktyā seveta prasaṅgo hy atra doṣavān // 12.138.26 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām / andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet // 12.138.27 deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ / deśakālābhyatīto hi vikramo niṣphalo bhavet // 12.138.28 kālākālau saṃpradhārya balābalam athātmanaḥ / parasparabalaṃ jñātvā tathātmānaṃ niyojayet // 12.138.29 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati / sa mṛtyum upagūhyās te garbham aśvatarī yathā // 12.138.30 supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ / āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasya cit // 12.138.31 āśāṃ kālavatīṃ kuryāt tāṃ ca vighnena yojayet / vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ // 12.138.32 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam / āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat // 12.138.33 na saṃśayam anāruhya naro bhadrāṇi paśyati / saṃśayaṃ punar āruhya yadi jīvati paśyati // 12.138.34 anāgataṃ vijānīyād yacched bhayam upasthitam / punar vṛddhikṣayāt kiṃ cid abhivṛttaṃ niśāmayet // 12.138.35 pratyupasthitakālasya sukhasya parivarjanam / anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ // 12.138.36 yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan / sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate // 12.138.37 karmaṇā yena teneha mṛdunā dāruṇena vā / uddhared dīnam ātmānaṃ samartho dharmam ācaret // 12.138.38 ye sapatnāḥ sapatnānāṃ sarvāṃs tān apavatsayet / ātmanaś cāpi boddhavyāś cārāḥ praṇihitāḥ paraiḥ // 12.138.39 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca / pāṣaṇḍāṃs tāpasādīṃś ca pararāṣṭraṃ praveśayet // 12.138.40 udyāneṣu vihāreṣu prapāsv āvasatheṣu ca / pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca // 12.138.41 dharmābhicāriṇaḥ pāpāś cārā lokasya kaṇṭakāḥ / samāgacchanti tān buddhvā niyacchec chamayed api // 12.138.42 na viśvased aviśvaste viśvaste nāpi viśvaset / viśvastaṃ bhayam anveti nāparīkṣya ca viśvaset // 12.138.43 viśvāsayitvā tu paraṃ tattvabhūtena hetunā / athāsya praharet kāle kiṃ cid vicalite pade // 12.138.44 aśaṅkyam api śaṅketa nityaṃ śaṅketa śaṅkitāt / bhayaṃ hi śaṅkitāj jātaṃ samūlam api kṛntati // 12.138.45 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ / viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ // 12.138.46 putro vā yadi vā bhrātā pitā vā yadi vā suhṛt / arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ // 12.138.47 guror apy avaliptasya kāryākāryam ajānataḥ / utpathapratipannasya daṇḍo bhavati śāsanam // 12.138.48 pratyutthānābhivādābhyāṃ saṃpradānena kasya cit / pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ // 12.138.49 nācchittvā paramarmāṇi nākṛtvā karma dāruṇam / nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam // 12.138.50 nāsti jātyā ripur nāma mitraṃ nāma na vidyate / sāmarthyayogāj jāyante mitrāṇi ripavas tathā // 12.138.51 amitraṃ naiva muñceta bruvantaṃ karuṇāny api / duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam // 12.138.52 saṃgrahānugrahe yatnaḥ sadā kāryo 'nasūyatā / nigrahaś cāpi yatnena kartavyo bhūtim icchatā // 12.138.53 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram / api cāsya śiraś chittvā rudyāc choced athāpi vā // 12.138.54 nimantrayeta sāntvena saṃmānena titikṣayā / āśākāraṇam ity etat kartavyaṃ bhūtim icchatā // 12.138.55 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret / apārthakam anāyuṣyaṃ goviṣāṇasya bhakṣaṇam // 12.138.56 dantāś ca parighṛṣyante rasaś cāpi na labhyate // 12.138.56.2 trivarge trividhā pīḍānubandhās traya eva ca / anubandhavadhau jñātvā pīḍāṃ hi parivarjayet // 12.138.57 ṛṇaśeṣo 'gniśeṣaś ca śatruśeṣas tathaiva ca / punaḥ punar vivardheta svalpo 'py anivāritaḥ // 12.138.58 vardhamānam ṛṇaṃ tiṣṭhat paribhūtāś ca śatravaḥ / āvahanty anayaṃ tīvraṃ vyādhayaś cāpy upekṣitāḥ // 12.138.59 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet / kaṇṭako 'pi hi duśchinno vikāraṃ kurute ciram // 12.138.60 vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca / ākarāṇāṃ vināśaiś ca pararāṣṭraṃ vināśayet // 12.138.61 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ / anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret // 12.138.62 śreṇimukhyopajāpeṣu vallabhānunayeṣu ca / amātyān parirakṣeta bhedasaṃghātayor api // 12.138.63 mṛdur ity avamanyante tīkṣṇa ity udvijanti ca / tīkṣṇakāle ca tīkṣṇaḥ syān mṛdukāle mṛdur bhavet // 12.138.64 mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam / nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataraṃ mṛdu // 12.138.65 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ / sa sādhayati kṛtyāni śatrūṃś caivādhitiṣṭhati // 12.138.66 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset / dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // 12.138.67 na tat tared yasya na pāram uttaren; na tad dhared yat punar āharet paraḥ / na tat khaned yasya na mūlam utkhanen; na taṃ hanyād yasya śiro na pātayet // 12.138.68 itīdam uktaṃ vṛjinābhisaṃhitaṃ; na caitad evaṃ puruṣaḥ samācaret / paraprayuktaṃ tu kathaṃ niśāmayed; ato mayoktaṃ bhavato hitārthinā // 12.138.69 yathāvad uktaṃ vacanaṃ hitaṃ tadā; niśamya vipreṇa suvīrarāṣṭriyaḥ / tathākarod vākyam adīnacetanaḥ; śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ // 12.138.70 hīne paramake dharme sarvalokātilaṅghini / adharme dharmatāṃ nīte dharme cādharmatāṃ gate // 12.139.1 maryādāsu prabhinnāsu kṣubhite dharmaniścaye / rājabhiḥ pīḍite loke corair vāpi viśāṃ pate // 12.139.2 sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca / kāmān mohāc ca lobhāc ca bhayaṃ paśyatsu bhārata // 12.139.3 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva / nikṛtyā hanyamāneṣu vañcayatsu parasparam // 12.139.4 saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite / avarṣati ca parjanye mitho bhede samutthite // 12.139.5 sarvasmin dasyusād bhūte pṛthivyām upajīvane / kena svid brāhmaṇo jīvej jaghanye kāla āgate // 12.139.6 atityakṣuḥ putrapautrān anukrośān narādhipa / katham āpatsu varteta tan me brūhi pitāmaha // 12.139.7 kathaṃ ca rājā varteta loke kaluṣatāṃ gate / katham arthāc ca dharmāc ca na hīyeta paraṃtapa // 12.139.8 rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ / prajāsu vyādhayaś caiva maraṇaṃ ca bhayāni ca // 12.139.9 kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha / rājamūlāni sarvāṇi mama nāsty atra saṃśayaḥ // 12.139.10 tasmiṃs tv abhyāgate kāle prajānāṃ doṣakārake / vijñānabalam āsthāya jīvitavyaṃ tadā bhavet // 12.139.11 atrāpy udāharantīmam itihāsaṃ purātanam / viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe // 12.139.12 tretādvāparayoḥ saṃdhau purā daivavidhikramāt / anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī // 12.139.13 prajānām abhivṛddhānāṃ yugānte paryupasthite / tretānirmokṣasamaye dvāparapratipādane // 12.139.14 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ / jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ // 12.139.15 nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ / nadyaḥ saṃkṣiptatoyaughāḥ kva cid antargatābhavan // 12.139.16 sarāṃsi saritaś caiva kūpāḥ prasravaṇāni ca / hatatviṭkāny alakṣyanta nisargād daivakāritāt // 12.139.17 upaśuṣkajalasthāyā vinivṛttasabhāprapā / nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā // 12.139.18 utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā / nivṛttapūgasamayā saṃpranaṣṭamahotsavā // 12.139.19 asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā / śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā // 12.139.20 kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ / parasparabhayāc caiva śūnyabhūyiṣṭhanirjanā // 12.139.21 gatadaivatasaṃkalpā vṛddhabālavinākṛtā / gojāvimahiṣair hīnā parasparaharāharā // 12.139.22 hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā / śyāvabhūtanaraprāyā babhūva vasudhā tadā // 12.139.23 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira / babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam // 12.139.24 ṛṣayo niyamāṃs tyaktvā parityaktāgnidaivatāḥ / āśramān saṃparityajya paryadhāvann itas tataḥ // 12.139.25 viśvāmitro 'tha bhagavān maharṣir aniketanaḥ / kṣudhā parigato dhīmān samantāt paryadhāvata // 12.139.26 sa kadā cit paripatañ śvapacānāṃ niveśanam / hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kva cit // 12.139.27 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam / varāhakharabhagnāsthikapālaghaṭasaṃkulam // 12.139.28 mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam / sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham // 12.139.29 ulūkapakṣadhvajibhir devatāyatanair vṛtam / lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam // 12.139.30 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ / āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ // 12.139.31 na ca kva cid avindat sa bhikṣamāṇo 'pi kauśikaḥ / māṃsam annaṃ mūlaphalam anyad vā tatra kiṃ cana // 12.139.32 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ / papāta bhūmau daurbalyāt tasmiṃś caṇḍālapakkaṇe // 12.139.33 cintayām āsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet / kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama // 12.139.34 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ / caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca // 12.139.35 sa cintayām āsa tadā steyaṃ kāryam ito mayā / na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe // 12.139.36 āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ / paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ // 12.139.37 hīnād ādeyam ādau syāt samānāt tadanantaram / asaṃbhavād ādadīta viśiṣṭād api dhārmikāt // 12.139.38 so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt / na steyadoṣaṃ paśyāmi hariṣyāmy etad āmiṣam // 12.139.39 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ / tasmin deśe prasuṣvāpa patito yatra bhārata // 12.139.40 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe / śanair utthāya bhagavān praviveśa kuṭīmaṭham // 12.139.41 sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ / paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ // 12.139.42 kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe / jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ // 12.139.43 viśvāmitro 'ham ity eva sahasā tam uvāca saḥ / sahasābhyāgatabhayaḥ sodvegas tena karmaṇā // 12.139.44 caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ / śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ // 12.139.45 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ / uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam // 12.139.46 viśvāmitras tu mātaṅgam uvāca parisāntvayan / kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm // 12.139.47 avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā / svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm // 12.139.48 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye / tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm // 12.139.49 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ / kṣud dharmaṃ dūṣayaty atra hariṣyāmi śvajāghanīm // 12.139.50 agnir mukhaṃ purodhāś ca devānāṃ śucipād vibhuḥ / yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ // 12.139.51 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ / śrutvā tathā samātiṣṭha yathā dharmān na hīyase // 12.139.52 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ / tasyāpy adhama uddeśaḥ śarīrasyorujāghanī // 12.139.53 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam / caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ // 12.139.54 sādhv anyam anupaśya tvam upāyaṃ prāṇadhāraṇe / na māṃsalobhāt tapaso nāśas te syān mahāmune // 12.139.55 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ / mā sma dharmaṃ parityākṣīs tvaṃ hi dharmavid uttamaḥ // 12.139.56 viśvāmitras tato rājann ity ukto bharatarṣabha / kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ // 12.139.57 nirāhārasya sumahān mama kālo 'bhidhāvataḥ / na vidyate 'bhyupāyaś ca kaś cin me prāṇadhāraṇe // 12.139.58 yena tena viśeṣeṇa karmaṇā yena kena cit / abhyujjīvet sīdamānaḥ samartho dharmam ācaret // 12.139.59 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ / brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā // 12.139.60 yathā yathā vai jīved dhi tat kartavyam apīḍayā / jīvitaṃ maraṇāc chreyo jīvan dharmam avāpnuyāt // 12.139.61 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam / vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām // 12.139.62 jīvan dharmaṃ cariṣyāmi praṇotsyāmy aśubhāni ca / tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ // 12.139.63 naitat khādan prāpsyase prāṇam anyaṃ; nāyur dīrghaṃ nāmṛtasyeva tṛptim / bhikṣām anyāṃ bhikṣa mā te mano 'stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām // 12.139.64 na durbhikṣe sulabhaṃ māṃsam anyac; chvapāka nānnaṃ na ca me 'sti vittam / kṣudhārtaś cāham agatir nirāśaḥ; śvamāṃse cāsmin ṣaḍrasān sādhu manye // 12.139.65 pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija / yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ // 12.139.66 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai / aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm // 12.139.67 bhikṣām anyām āhareti na caitat kartum arhasi / na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm // 12.139.68 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye / parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm // 12.139.69 asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ / nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ // 12.139.70 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi / samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī // 12.139.71 yad brāhmaṇārthe kṛtam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram / sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavyaḥ // 12.139.72 mitraṃ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke / taṃ bhartukāmo 'ham imāṃ hariṣye; nṛśaṃsānām īdṛśānāṃ na bibhye // 12.139.73 kāmaṃ narā jīvitaṃ saṃtyajanti; na cābhakṣyaiḥ pratikurvanti tatra / sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṃ sahitaḥ kṣudhā vai // 12.139.74 sthāne tāvat saṃśayaḥ pretyabhāve; niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ / ahaṃ punar varta ity āśayātmā; mūlaṃ rakṣan bhakṣayiṣyāmy abhakṣyam // 12.139.75 buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṃ yathā carma cakṣuḥ / yady apy enaḥ saṃśayād ācarāmi; nāhaṃ bhaviṣyāmi yathā tvam eva // 12.139.76 patanīyam idaṃ duḥkham iti me vartate matiḥ / duṣkṛtī brāhmaṇaṃ santaṃ yas tvām aham upālabhe // 12.139.77 pibanty evodakaṃ gāvo maṇḍūkeṣu ruvatsv api / na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ // 12.139.78 suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija / tad evaṃ śreya ādhatsva mā lobhāc chvānam ādithāḥ // 12.139.79 suhṛn me tvaṃ sukhepsuś ced āpado māṃ samuddhara / jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm // 12.139.80 naivotsahe bhavate dātum etāṃ; nopekṣituṃ hriyamāṇaṃ svam annam / ubhau syāvaḥ svamalenāvaliptau; dātāhaṃ ca tvaṃ ca vipra pratīcchan // 12.139.81 adyāham etad vṛjinaṃ karma kṛtvā; jīvaṃś cariṣyāmi mahāpavitram / prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi // 12.139.82 ātmaiva sākṣī kila lokakṛtye; tvam eva jānāsi yad atra duṣṭam / yo hy ādriyed bhakṣyam iti śvamāṃsaṃ; manye na tasyāsti vivarjanīyam // 12.139.83 upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ / yasmin na hiṃsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tad garīyaḥ // 12.139.84 yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṃ nānyadharmaḥ / tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṃ na paśyāmi yathedam āttha // 12.139.85 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ; surāṃ pītvā patatītīha śabdaḥ / anyonyakarmāṇi tathā tathaiva; na leśamātreṇa kṛtyaṃ hinasti // 12.139.86 asthānato hīnataḥ kutsitād vā; taṃ vidvāṃsaṃ bādhate sādhuvṛttam / sthānaṃ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva // 12.139.87 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā / viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm // 12.139.88 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ / sadāras tām upākṛtya vane yāto mahāmuniḥ // 12.139.89 etasminn eva kāle tu pravavarṣātha vāsavaḥ / saṃjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ // 12.139.90 viśvāmitro 'pi bhagavāṃs tapasā dagdhakilbiṣaḥ / kālena mahatā siddhim avāpa paramādbhutām // 12.139.91 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ / sarvopāyair upāyajño dīnam ātmānam uddharet // 12.139.92 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet / jīvan puṇyam avāpnoti naro bhadrāṇi paśyati // 12.139.93 tasmāt kaunteya viduṣā dharmādharmaviniścaye / buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā // 12.139.94 yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam / asti svid dasyumaryādā yām ahaṃ parivarjaye // 12.140.1 saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ / udyamaṃ nādhigacchāmi kutaś cit paricintayan // 12.140.2 naitac chuddhāgamād eva tava dharmānuśāsanam / prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu // 12.140.3 bahvyaḥ pratividhātavyāḥ prajñā rājñā tatas tataḥ / naikaśākhena dharmeṇa yātraiṣā saṃpravartate // 12.140.4 buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā / jayo bhavati kauravya tadā tad viddhi me vacaḥ // 12.140.5 buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ / dharmaḥ pratividhātavyo buddhyā rājñā tatas tataḥ // 12.140.6 naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate / durbalasya kutaḥ prajñā purastād anudāhṛtā // 12.140.7 advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati / buddhidvaidhaṃ veditavyaṃ purastād eva bhārata // 12.140.8 pārśvataḥkaraṇaṃ prajñā viṣūcī tv āpagā iva / janas tūccāritaṃ dharmaṃ vijānāty anyathānyathā // 12.140.9 samyag vijñāninaḥ ke cin mithyāvijñānino 'pare / tad vai yathātathaṃ buddhvā jñānam ādadate satām // 12.140.10 parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ / vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te // 12.140.11 ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ / te sarve narapāpiṣṭhā dharmasya paripanthinaḥ // 12.140.12 apakvamatayo mandā na jānanti yathātatham / sadā hy aśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ // 12.140.13 parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ / vijñānam atha vidyānāṃ na samyag iti vartate // 12.140.14 nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye / vāgastrā vākchurīmattvā dugdhavidyāphalā iva // 12.140.15 tān vidyāvaṇijo viddhi rākṣasān iva bhārata // 12.140.15.2 vyājena kṛtsno vidito dharmas te parihāsyate / na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam // 12.140.16 iti bārhaspataṃ jñānaṃ provāca maghavā svayam / na tv eva vacanaṃ kiṃ cid animittād ihocyate // 12.140.17 svavinītena śāstreṇa vyavasyanti tathāpare / lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ // 12.140.18 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhen na paṇḍitaḥ / amarṣāc chāstrasaṃmohād avijñānāc ca bhārata // 12.140.19 śāstraṃ prājñasya vadataḥ samūhe yāty adarśanam / āgatāgamayā buddhyā vacanena praśasyate // 12.140.20 ajñānāj jñānahetutvād vacanaṃ sādhu manyate / anapāhatam evedaṃ nedaṃ śāstram apārthakam // 12.140.21 daiteyān uśanāḥ prāha saṃśayacchedane purā / jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat // 12.140.22 tena tvaṃ chinnamūlena kaṃ toṣayitum arhasi / atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt // 12.140.23 ugrāyaiva hi sṛṣṭo 'si karmaṇe na tv avekṣase / aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum // 12.140.24 yayā pramucyate tv anyo yadarthaṃ ca pramodate // 12.140.24.2 ajo 'śvaḥ kṣatram ity etat sadṛśaṃ brahmaṇā kṛtam / tasmān natīkṣṇabhūtānāṃ yātrā kā cit prasidhyati // 12.140.25 yas tv avadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ / eṣaiva khalu maryādā yām ayaṃ parivarjayet // 12.140.26 tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta / anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva // 12.140.27 yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva / viharanti parasvāni sa vai kṣatriyapāṃsanaḥ // 12.140.28 kulīnān sacivān kṛtvā vedavidyāsamanvitān / praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan // 12.140.29 vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ / ubhayasyāviśeṣajñas tad vai kṣatraṃ napuṃsakam // 12.140.30 naivograṃ naiva cānugraṃ dharmeṇeha praśasyate / ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava // 12.140.31 kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam / ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai // 12.140.32 aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam / iti śakro 'bravīd dhīmān āpatsu bharatarṣabha // 12.140.33 asti svid dasyumaryādā yām anyo nātilaṅghayet / pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha // 12.140.34 brāhmaṇān eva seveta vidyāvṛddhāṃs tapasvinaḥ / śrutacāritravṛttāḍhyān pavitraṃ hy etad uttamam // 12.140.35 yā devatāsu vṛttis te sāstu vipreṣu sarvadā / kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa // 12.140.36 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ / prītyā hy amṛtavad viprāḥ kruddhāś caiva yathā viṣam // 12.140.37 pitāmaha mahāprājña sarvaśāstraviśārada / śaraṇaṃ pālayānasya yo dharmas taṃ vadasva me // 12.141.1 mahān dharmo mahārāja śaraṇāgatapālane / arhaḥ praṣṭuṃ bhavāṃś caiva praśnaṃ bharatasattama // 12.141.2 nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān / paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ // 12.141.3 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ / pūjitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ // 12.141.4 kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ / svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata // 12.141.5 śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm / nṛpater mucukundasya kathitāṃ bhārgaveṇa ha // 12.141.6 imam arthaṃ purā pārtha mucukundo narādhipaḥ / bhārgavaṃ paripapraccha praṇato bharatarṣabha // 12.141.7 tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām / iyaṃ yathā kapotena siddhiḥ prāptā narādhipa // 12.141.8 dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām / śṛṇuṣvāvahito rājan gadato me mahābhuja // 12.141.9 kaś cit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ / cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ // 12.141.10 kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ / yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ // 12.141.11 naiva tasya suhṛt kaś cin na saṃbandhī na bāndhavaḥ / sa hi taiḥ saṃparityaktas tena ghoreṇa karmaṇā // 12.141.12 sa vai kṣārakam ādāya dvijān hatvā vane sadā / cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa // 12.141.13 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ / agamat sumahān kālo na cādharmam abudhyata // 12.141.14 tasya bhāryāsahāyasya ramamāṇasya śāśvatam / daivayogavimūḍhasya nānyā vṛttir arocata // 12.141.15 tataḥ kadā cit tasyātha vanasthasya samudgataḥ / pātayann iva vṛkṣāṃs tān sumahān vātasaṃbhramaḥ // 12.141.16 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam / saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ // 12.141.17 vāridhārāsamūhaiś ca saṃprahṛṣṭaḥ śatakratuḥ / kṣaṇena pūrayām āsa salilena vasuṃdharām // 12.141.18 tato dhārākule loke saṃbhraman naṣṭacetanaḥ / śītārtas tad vanaṃ sarvam ākulenāntarātmanā // 12.141.19 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā / pūrito hi jalaughena mārgas tasya vanasya vai // 12.141.20 pakṣiṇo vātavegena hatā līnās tadābhavan / mṛgāḥ siṃhā varāhāś ca sthalāny āśritya tasthire // 12.141.21 mahatā vātavarṣeṇa trāsitās te vanaukasaḥ / bhayārtāś ca kṣudhārtāś ca babhramuḥ sahitā vane // 12.141.22 sa tu śītahatair gātrair jagāmaiva na tasthivān / so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim // 12.141.23 tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha / meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ // 12.141.24 diśo 'valokayām āsa velāṃ caiva durātmavān / dūre grāmaniveśaś ca tasmād deśād iti prabho // 12.141.25 kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā // 12.141.25.2 so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim / śaraṇaṃ yāmi yāny asmin daivatānīha bhārata // 12.141.26 sa śilāyāṃ śiraḥ kṛtvā parṇāny āstīrya bhūtale / duḥkhena mahatāviṣṭas tataḥ suṣvāpa pakṣihā // 12.141.27 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ / dīrghakāloṣito rājaṃs tatra citratanūruhaḥ // 12.142.1 tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata / prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata // 12.142.2 vātavarṣaṃ mahac cāsīn na cāgacchati me priyā / kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate // 12.142.3 api svasti bhavet tasyāḥ priyāyā mama kānane / tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama // 12.142.4 yadi sā raktanetrāntā citrāṅgī madhurasvarā / adya nābhyeti me kāntā na kāryaṃ jīvitena me // 12.142.5 patidharmaratā sādhvī prāṇebhyo 'pi garīyasī / sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī // 12.142.6 anuraktā hitā caiva snigdhā caiva pativratā / yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi // 12.142.7 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate / asahāyasya loke 'smiṃl lokayātrāsahāyinī // 12.142.8 tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca / nāsti bhāryāsamaṃ kiṃ cin narasyārtasya bheṣajam // 12.142.9 nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ / nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ // 12.142.10 evaṃ vilapatas tasya dvijasyārtasya tatra vai / gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm // 12.142.11 na sā strīty abhibhāṣā syād yasyā bhartā na tuṣyati / agnisākṣikam apy etad bhartā hi śaraṇaṃ striyaḥ // 12.142.12 iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā / kapotī lubdhakenātha yattā vacanam abravīt // 12.142.13 hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā / śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ // 12.142.14 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ / śītārtaś ca kṣudhārtaś ca pūjām asmai prayojaya // 12.142.15 yo hi kaś cid dvijaṃ hanyād gāṃ vā lokasya mātaram / śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam // 12.142.16 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ / sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum // 12.142.17 yas tu dharmaṃ yathāśakti gṛhastho hy anuvartate / sa pretya labhate lokān akṣayān iti śuśruma // 12.142.18 sa tvaṃ saṃtānavān adya putravān api ca dvija / tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai // 12.142.19 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā // 12.142.19.2 iti sā śakunī vākyaṃ kṣārakasthā tapasvinī / atiduḥkhānvitā procya bhartāraṃ samudaikṣata // 12.142.20 sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam / harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ // 12.142.21 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā / pūjayām āsa yatnena sa pakṣī pakṣijīvinam // 12.142.22 uvāca ca svāgataṃ te brūhi kiṃ karavāṇy aham / saṃtāpaś ca na kartavyaḥ svagṛhe vartate bhavān // 12.142.23 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi / praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ // 12.142.24 śaraṇāgatasya kartavyam ātithyam iha yatnataḥ / pañcayajñapravṛttena gṛhasthena viśeṣataḥ // 12.142.25 pañcayajñāṃs tu yo mohān na karoti gṛhāśramī / tasya nāyaṃ na ca paro loko bhavati dharmataḥ // 12.142.26 tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi / tat kariṣyāmy ahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ // 12.142.27 tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt / bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām // 12.142.28 evam uktas tataḥ pakṣī parṇāny āstīrya bhūtale / yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau // 12.142.29 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat / tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat // 12.142.30 susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam / pratāpaya suvisrabdhaṃ svagātrāṇy akutobhayaḥ // 12.142.31 sa tathoktas tathety uktvā lubdho gātrāṇy atāpayat / agnipratyāgataprāṇas tataḥ prāha vihaṃgamam // 12.142.32 dattam āhāram icchāmi tvayā kṣud bādhate hi mām / tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ // 12.142.33 na me 'sti vibhavo yena nāśayāmi tava kṣudhām / utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ // 12.142.34 saṃcayo nāsti cāsmākaṃ munīnām iva kānane / ity uktvā sa tadā tatra vivarṇavadano 'bhavat // 12.142.35 kathaṃ nu khalu kartavyam iti cintāparaḥ sadā / babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ // 12.142.36 muhūrtāl labdhasaṃjñas tu sa pakṣī pakṣighātakam / uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya // 12.142.37 ity uktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam / harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt // 12.142.38 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām / śrutapūrvo mayā dharmo mahān atithipūjane // 12.142.39 kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te / niścitā khalu me buddhir atithipratipūjane // 12.142.40 tataḥ satyapratijño vai sa pakṣī prahasann iva / tam agniṃ triḥ parikramya praviveśa mahīpate // 12.142.41 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam / cintayām āsa manasā kim idaṃ nu kṛtaṃ mayā // 12.142.42 aho mama nṛśaṃsasya garhitasya svakarmaṇā / adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ // 12.142.43 evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ / garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam // 12.142.44 tatas taṃ lubdhakaḥ paśyan kṛpayābhipariplutaḥ / kapotam agnau patitaṃ vākyaṃ punar uvāca ha // 12.143.1 kim īdṛśaṃ nṛśaṃsena mayā kṛtam abuddhinā / bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ // 12.143.2 sa vinindann athātmānaṃ punaḥ punar uvāca ha / dhiṅ mām astu sudurbuddhiṃ sadā nikṛtiniścayam // 12.143.3 śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ // 12.143.3.2 nṛśaṃsasya mamādyāyaṃ pratyādeśo na saṃśayaḥ / dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā // 12.143.4 so 'haṃ tyakṣye priyān prāṇān putradāraṃ visṛjya ca / upadiṣṭo hi me dharmaḥ kapotenātidharmiṇā // 12.143.5 adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam / yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmy ahaṃ tathā // 12.143.6 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ / upavāsair bahuvidhaiś cariṣye pāralaukikam // 12.143.7 aho dehapradānena darśitātithipūjanā / tasmād dharmaṃ cariṣyāmi dharmo hi paramā gatiḥ // 12.143.8 dṛṣṭo hi dharmo dharmiṣṭhair yādṛśo vihagottame // 12.143.8.2 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ / mahāprasthānam āśritya prayayau saṃśitavrataḥ // 12.143.9 tato yaṣṭiṃ śalākāś ca kṣārakaṃ pañjaraṃ tathā / tāṃś ca baddhā kapotān sa saṃpramucyotsasarja ha // 12.143.10 tato gate śākunike kapotī prāha duḥkhitā / saṃsmṛtya bhartāram atho rudatī śokamūrchitā // 12.144.1 nāhaṃ te vipriyaṃ kānta kadā cid api saṃsmare / sarvā vai vidhavā nārī bahuputrāpi khecara // 12.144.2 śocyā bhavati bandhūnāṃ patihīnā manasvinī // 12.144.2.2 lālitāhaṃ tvayā nityaṃ bahumānāc ca sāntvitā / vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ // 12.144.3 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca / drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya // 12.144.4 ākāśagamane caiva sukhitāhaṃ tvayā sukham / vihṛtāsmi tvayā kānta tan me nādyāsti kiṃ cana // 12.144.5 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / amitasya tu dātāraṃ bhartāraṃ kā na pūjayet // 12.144.6 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham / visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ // 12.144.7 na kāryam iha me nātha jīvitena tvayā vinā / patihīnāpi kā nārī satī jīvitum utsahet // 12.144.8 evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā / pativratā saṃpradīptaṃ praviveśa hutāśanam // 12.144.9 tataś citrāmbaradharaṃ bhartāraṃ sānvapaśyata / vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ // 12.144.10 citramālyāmbaradharaṃ sarvābharaṇabhūṣitam / vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ // 12.144.11 tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ / karmaṇā pūjitas tena reme tatra sa bhāryayā // 12.144.12 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha / dṛṣṭvā tau daṃpatī duḥkhād acintayata sadgatim // 12.145.1 kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim / iti buddhyā viniścitya gamanāyopacakrame // 12.145.2 mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ / niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā // 12.145.3 tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam / nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham // 12.145.4 pipāsārto 'pi tad dṛṣṭvā tṛptaḥ syān nātra saṃśayaḥ // 12.145.4.2 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ / upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam // 12.145.5 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha / praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakaiḥ // 12.145.6 sa kaṇṭakavibhugnāṅgo lohitārdrīkṛtacchaviḥ / babhrāma tasmin vijane nānāmṛgasamākule // 12.145.7 tato drumāṇāṃ mahatāṃ pavanena vane tadā / udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ // 12.145.8 tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam / dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ // 12.145.9 sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ / dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam // 12.145.10 tataḥ sa dehamokṣārthaṃ saṃprahṛṣṭena cetasā / abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakas tadā // 12.145.11 tatas tenāgninā dagdho lubdhako naṣṭakilbiṣaḥ / jagāma paramāṃ siddhiṃ tadā bharatasattama // 12.145.12 tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ / yakṣagandharvasiddhānāṃ madhye bhrājantam indravat // 12.145.13 evaṃ khalu kapotaś ca kapotī ca pativratā / lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā // 12.145.14 yāpi caivaṃvidhā nārī bhartāram anuvartate / virājate hi sā kṣipraṃ kapotīva divi sthitā // 12.145.15 evam etat purā vṛttaṃ lubdhakasya mahātmanaḥ / kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā // 12.145.16 yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet / nāśubhaṃ vidyate tasya manasāpi pramādyataḥ // 12.145.17 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara / goghneṣv api bhaved asmin niṣkṛtiḥ pāpakarmaṇaḥ // 12.145.18 niṣkṛtir na bhavet tasmin yo hanyāc charaṇāgatam // 12.145.18.2 abuddhipūrvaṃ yaḥ pāpaṃ kuryād bharatasattama / mucyate sa kathaṃ tasmād enasas tad vadasva me // 12.146.1 atra te varṇayiṣye 'ham itihāsaṃ purātanam / indrotaḥ śaunako vipro yad āha janamejayam // 12.146.2 āsīd rājā mahāvīryaḥ pārikṣij janamejayaḥ / abuddhipūrvaṃ brahmahatyā tam āgacchan mahīpatim // 12.146.3 taṃ brāhmaṇāḥ sarva eva tatyajuḥ sapurohitāḥ / jagāma sa vanaṃ rājā dahyamāno divāniśam // 12.146.4 sa prajābhiḥ parityaktaś cakāra kuśalaṃ mahat / ativelaṃ tapas tepe dahyamānaḥ sa manyunā // 12.146.5 tatretihāsaṃ vakṣyāmi dharmasyāsyopabṛṃhaṇam / dahyamānaḥ pāpakṛtyā jagāma janamejayaḥ // 12.146.6 variṣyamāṇa indrotaṃ śaunakaṃ saṃśitavratam / samāsādyopajagrāha pādayoḥ paripīḍayan // 12.146.7 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā / kartā pāpasya mahato bhrūṇahā kim ihāgataḥ // 12.146.8 kiṃ tavāsmāsu kartavyaṃ mā mā sprākṣīḥ kathaṃ cana / gaccha gaccha na te sthānaṃ prīṇāty asmān iha dhruvam // 12.146.9 rudhirasyeva te gandhaḥ śavasyeva ca darśanam / aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi // 12.146.10 antarmṛtyur aśuddhātmā pāpam evānucintayan / prabudhyase prasvapiṣi vartase carase sukhī // 12.146.11 moghaṃ te jīvitaṃ rājan parikliṣṭaṃ ca jīvasi / pāpāyeva ca sṛṣṭo 'si karmaṇe ha yavīyase // 12.146.12 bahu kalyāṇam icchanta īhante pitaraḥ sutān / tapasā devatejyābhir vandanena titikṣayā // 12.146.13 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam / nirarthāḥ sarva evaiṣām āśābandhās tvadāśrayāḥ // 12.146.14 yān pūjayanto vindanti svargam āyur yaśaḥ sukham / teṣu te satataṃ dveṣo brāhmaṇeṣu nirarthakaḥ // 12.146.15 imaṃ lokaṃ vimucya tvam avāṅmūrdhā patiṣyasi / aśāśvatīḥ śāśvatīś ca samāḥ pāpena karmaṇā // 12.146.16 adyamāno jantugṛdhraiḥ śitikaṇṭhair ayomukhaiḥ / tato 'pi punar āvṛttaḥ pāpayoniṃ gamiṣyasi // 12.146.17 yad idaṃ manyase rājan nāyam asti paraḥ kutaḥ / pratismārayitāras tvāṃ yamadūtā yamakṣaye // 12.146.18 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ / garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān // 12.147.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye / sarvaṃ hīdaṃ svakṛtaṃ me jvalāmy agnāv ivāhitaḥ // 12.147.2 svakarmāṇy abhisaṃdhāya nābhinandati me manaḥ / prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api // 12.147.3 tat tu śalyam anirhṛtya kathaṃ śakṣyāmi jīvitum / sarvamanyūn vinīya tvam abhi mā vada śaunaka // 12.147.4 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmy arthavān punaḥ / astu śeṣaṃ kulasyāsya mā parābhūd idaṃ kulam // 12.147.5 na hi no brahmaśaptānāṃ śeṣo bhavitum arhati / śrutīr alabhamānānāṃ saṃvidaṃ vedaniścayāt // 12.147.6 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam / bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva // 12.147.7 arvāk ca pratitiṣṭhanti pulindaśabarā iva / na hy ayajñā amuṃ lokaṃ prāpnuvanti kathaṃ cana // 12.147.8 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ / brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka // 12.147.9 kim āścaryaṃ yataḥ prājño bahu kuryād dhi sāṃpratam / iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati // 12.147.10 prajñāprāsādam āruhya aśocyaḥ śocate janān / jagatīsthān ivādristhaḥ prajñayā pratipaśyati // 12.147.11 na copalabhate tatra na ca kāryāṇi paśyati / nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu // 12.147.12 viditvobhayato vīryaṃ māhātmyaṃ veda āgame / kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te // 12.147.13 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām / atha cet tapyase pāpair dharmaṃ ced anupaśyasi // 12.147.14 anutapye ca pāpena na cādharmaṃ carāmy aham / bubhūṣuṃ bhajamānaṃ ca prativāñchāmi śaunaka // 12.147.15 chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa / sarvabhūtahite tiṣṭha dharmaṃ caiva pratismara // 12.147.16 na bhayān na ca kārpaṇyān na lobhāt tvām upāhvaye / tāṃ me devā giraṃ satyāṃ śṛṇvantu brāhmaṇaiḥ saha // 12.147.17 so 'haṃ na kena cic cārthī tvāṃ ca dharmam upāhvaye / krośatāṃ sarvabhūtānām aho dhig iti kurvatām // 12.147.18 vakṣyanti mām adharmajñā vakṣyanty asuhṛdo janāḥ / vācas tāḥ suhṛdaḥ śrutvā saṃjvariṣyanti me bhṛśam // 12.147.19 ke cid eva mahāprājñāḥ parijñāsyanti kāryatām / jānīhi me kṛtaṃ tāta brāhmaṇān prati bhārata // 12.147.20 yathā te matkṛte kṣemaṃ labheraṃs tat tathā kuru / pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa // 12.147.21 naiva vācā na manasā na punar jātu karmaṇā / drogdhāsmi brāhmaṇān vipra caraṇāv eva te spṛśe // 12.147.22 tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase / śrīmān mahābalas tuṣṭo yas tvaṃ dharmam avekṣase // 12.148.1 purastād dāruṇo bhūtvā sucitrataram eva tat // 12.148.1.2 anugṛhṇanti bhūtāni svena vṛttena pārthiva / kṛtsne nūnaṃ sadasatī iti loko vyavasyati // 12.148.2 yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi // 12.148.2.2 hitvā suruciraṃ bhakṣyaṃ bhogāṃś ca tapa āsthitaḥ / ity etad api bhūtānām adbhutaṃ janamejaya // 12.148.3 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ / anāścaryaṃ tad ity āhur nātidūre hi vartate // 12.148.4 etad eva hi kārpaṇyaṃ samagram asamīkṣitam / tasmāt samīkṣayaiva syād bhavet tasmiṃs tato guṇaḥ // 12.148.5 yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate / pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapaḥ // 12.148.6 tad eva rājñāṃ paramaṃ pavitraṃ janamejaya / tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi // 12.148.7 puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam / api hy udāharantīmā gāthā gītā yayātinā // 12.148.8 yo martyaḥ pratipadyeta āyur jīveta vā punaḥ / yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaś caret // 12.148.9 puṇyam āhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam / yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet // 12.148.10 mahāsaraḥ puṣkarāṇi prabhāsottaramānase / kālodaṃ tv eva gantāsi labdhāyur jīvite punaḥ // 12.148.11 sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ / svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ // 12.148.12 tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt / atrāpy udāharantīmā gāthāḥ satyavatā kṛtāḥ // 12.148.13 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt / na hy asti sarvabhūteṣu duḥkham asmin kutaḥ sukham // 12.148.14 evaṃ prakṛtibhūtānāṃ sarvasaṃsargayāyinām / tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake // 12.148.15 yat tv eva rājño jyāyo vai kāryāṇāṃ tad vadāmi te / balena saṃvibhāgaiś ca jaya svargaṃ punīṣva ca // 12.148.16 yasyaivaṃ balam ojaś ca sa dharmasya prabhur naraḥ / brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām // 12.148.17 yathaivainān purākṣaipsīs tathaivainān prasādaya / api dhikkriyamāṇo 'pi tyajyamāno 'py anekadhā // 12.148.18 ātmano darśanaṃ vidvan nāhantāsmīti mā krudhaḥ / ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param // 12.148.19 himāgnighorasadṛśo rājā bhavati kaś cana / lāṅgalāśanikalpo vā bhavaty anyaḥ paraṃtapa // 12.148.20 na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ / na jātu nāham asmīti prasaktavyam asādhuṣu // 12.148.21 vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate / naitat kāryaṃ punar iti dvitīyāt parimucyate // 12.148.22 cariṣye dharmam eveti tṛtīyāt parimucyate // 12.148.22.2 kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā / ye sugandhīni sevante tathāgandhā bhavanti te // 12.148.23 ye durgandhīni sevante tathāgandhā bhavanti te // 12.148.23.2 tapaścaryāparaḥ sadyaḥ pāpād dhi parimucyate / saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate // 12.148.24 trīṇi varṣāṇy upāsyāgniṃ bhrūṇahā vipramucyate // 12.148.24.2 yāvataḥ prāṇino hanyāt tajjātīyān svabhāvataḥ / pramīyamāṇān unmocya bhrūṇahā vipramucyate // 12.148.25 api vāpsu nimajjeta trir japann aghamarṣaṇam / yathāśvamedhāvabhṛthas tathā tan manur abravīt // 12.148.26 kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā / api cainaṃ prasīdanti bhūtāni jaḍamūkavat // 12.148.27 bṛhaspatiṃ devaguruṃ surāsurāḥ; sametya sarve nṛpate 'nvayuñjan / dharme phalaṃ vettha kṛte maharṣe; tathetarasmin narake pāpaloke // 12.148.28 ubhe tu yasya sukṛte bhavetāṃ; kiṃ svit tayos tatra jayottaraṃ syāt / ācakṣva naḥ karmaphalaṃ maharṣe; kathaṃ pāpaṃ nudate puṇyaśīlaḥ // 12.148.29 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ; puṇyāni yaḥ kurute buddhipūrvam / sa tat pāpaṃ nudate puṇyaśīlo; vāso yathā malinaṃ kṣārayuktyā // 12.148.30 pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ / cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ // 12.148.31 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ / yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate // 12.148.32 yathādityaḥ punar udyaṃs tamaḥ sarvaṃ vyapohati / kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati // 12.148.33 evam uktvā sa rājānam indroto janamejayam / yājayām āsa vidhivad vājimedhena śaunakaḥ // 12.148.34 tataḥ sa rājā vyapanītakalmaṣaḥ; śriyā yutaḥ prajvalitāgnirūpayā / viveśa rājyaṃ svam amitrakarśano; divaṃ yathā pūrṇavapur niśākaraḥ // 12.148.35 śṛṇu pārtha yathāvṛttam itihāsaṃ purātanam / gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā // 12.149.1 duḥkhitāḥ ke cid ādāya bālam aprāptayauvanam / kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ // 12.149.2 bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ / aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā // 12.149.3 teṣāṃ ruditaśabdena gṛdhro 'bhyetya vaco 'bravīt / ekātmakam imaṃ loke tyaktvā gacchata māciram // 12.149.4 iha puṃsāṃ sahasrāṇi strīsahasrāṇi caiva hi / samānītāni kālena kiṃ te vai jātv abāndhavāḥ // 12.149.5 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam / saṃyogo viprayogaś ca paryāyeṇopalabhyate // 12.149.6 gṛhītvā ye ca gacchanti ye 'nuyānti ca tān mṛtān / te 'py āyuṣaḥ pramāṇena svena gacchanti jantavaḥ // 12.149.7 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule / kaṅkālabahule ghore sarvaprāṇibhayaṃkare // 12.149.8 na punar jīvitaḥ kaś cit kāladharmam upāgataḥ / priyo vā yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī // 12.149.9 sarveṇa khalu martavyaṃ martyaloke prasūyatā / kṛtāntavihite mārge ko mṛtaṃ jīvayiṣyati // 12.149.10 karmāntavihite loke cāstaṃ gacchati bhāskare / gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai // 12.149.11 tato gṛdhravacaḥ śrutvā vikrośantas tadā nṛpa / bāndhavās te 'bhyagacchanta putram utsṛjya bhūtale // 12.149.12 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam / nirāśā jīvite tasya mārgam āruhya dhiṣṭhitāḥ // 12.149.13 dhvāṅkṣābhrasamavarṇas tu bilān niḥsṛtya jambukaḥ / gacchamānān sma tān āha nirghṛṇāḥ khalu mānavāḥ // 12.149.14 ādityo 'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam / bahurūpo muhūrtaś ca jīvetāpi kadā cana // 12.149.15 yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ / śmaśāne putram utsṛjya kasmād gacchatha nirghṛṇāḥ // 12.149.16 na vo 'sty asmin sute sneho bāle madhurabhāṣiṇi / yasya bhāṣitamātreṇa prasādam upagacchatha // 12.149.17 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām / na yeṣāṃ dhārayitvā tān kaś cid asti phalāgamaḥ // 12.149.18 catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām / paralokagatisthānāṃ muniyajñakriyā iva // 12.149.19 teṣāṃ putrābhirāmāṇām iha loke paratra ca / na guṇo dṛśyate kaś cit prajāḥ saṃdhārayanti ca // 12.149.20 apaśyatāṃ priyān putrān naiṣāṃ śoko 'nutiṣṭhati / na ca puṣṇanti saṃvṛddhās te mātāpitarau kva cit // 12.149.21 mānuṣāṇāṃ kutaḥ sneho yeṣāṃ śoko bhaviṣyati / imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha // 12.149.22 ciraṃ muñcata bāṣpaṃ ca ciraṃ snehena paśyata / evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ // 12.149.23 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca / bāndhavā yatra tiṣṭhanti tatrānyo nāvatiṣṭhate // 12.149.24 sarvasya dayitāḥ prāṇāḥ sarvaḥ snehaṃ ca vindati / tiryagyoniṣv api satāṃ snehaṃ paśyata yādṛśam // 12.149.25 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam / yathā navodvāhakṛtaṃ snānamālyavibhūṣitam // 12.149.26 jambukasya vacaḥ śrutvā kṛpaṇaṃ paridevataḥ / nyavartanta tadā sarve śavārthaṃ te sma mānuṣāḥ // 12.149.27 aho dhik sunṛśaṃsena jambukenālpamedhasā / kṣudreṇoktā hīnasattvā mānuṣāḥ kiṃ nivartatha // 12.149.28 pañcabhūtaparityaktaṃ śūnyaṃ kāṣṭhatvam āgatam / kasmāc chocatha niśceṣṭam ātmānaṃ kiṃ na śocatha // 12.149.29 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt / tapasā labhyate sarvaṃ vilāpaḥ kiṃ kariṣyati // 12.149.30 aniṣṭāni ca bhāgyāni jānīta saha mūrtibhiḥ / yena gacchati loko 'yaṃ dattvā śokam anantakam // 12.149.31 dhanaṃ gāś ca suvarṇaṃ ca maṇiratnam athāpi ca / apatyaṃ ca tapomūlaṃ tapoyogāc ca labhyate // 12.149.32 yathākṛtā ca bhūteṣu prāpyate sukhaduḥkhatā / gṛhītvā jāyate jantur duḥkhāni ca sukhāni ca // 12.149.33 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā / mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte // 12.149.34 dharmaṃ carata yatnena tathādharmān nivartata / vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca // 12.149.35 śokaṃ tyajata dainyaṃ ca sutasnehān nivartata / tyajyatām ayam ākāśe tataḥ śīghraṃ nivartata // 12.149.36 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam / tat kartaiva samaśnāti bāndhavānāṃ kim atra hi // 12.149.37 iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam / sneham utsṛjya gacchanti bāṣpapūrṇāvilekṣaṇāḥ // 12.149.38 prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi vā / sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ // 12.149.39 kiṃ kariṣyatha śocitvā mṛtaṃ kim anuśocatha / sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ // 12.149.40 yauvanasthāṃś ca bālāṃś ca vṛddhān garbhagatān api / sarvān āviśate mṛtyur evaṃbhūtam idaṃ jagat // 12.149.41 aho mandīkṛtaḥ sneho gṛdhreṇehālpamedhasā / putrasnehābhibhūtānāṃ yuṣmākaṃ śocatāṃ bhṛśam // 12.149.42 samaiḥ samyak prayuktaiś ca vacanaiḥ praśrayottaraiḥ / yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam // 12.149.43 aho putraviyogena mṛtaśūnyopasevanāt / krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva // 12.149.44 adya śokaṃ vijānāmi mānuṣāṇāṃ mahītale / snehaṃ hi karuṇaṃ dṛṣṭvā mamāpy aśrūṇy athāgaman // 12.149.45 yatno hi satataṃ kāryaḥ kṛto daivena sidhyati / daivaṃ puruṣakāraś ca kṛtāntenopapadyate // 12.149.46 anirvedaḥ sadā kāryo nirvedād dhi kutaḥ sukham / prayatnāt prāpyate hy arthaḥ kasmād gacchatha nirdayāḥ // 12.149.47 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum / pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha // 12.149.48 atha vāstaṃ gate sūrye saṃdhyākāla upasthite / tato neṣyatha vā putram ihasthā vā bhaviṣyatha // 12.149.49 adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ / na ca paśyāmi jīvantaṃ mṛtaṃ strīpuṃnapuṃsakam // 12.149.50 mṛtā garbheṣu jāyante mriyante jātamātrakāḥ / vikramanto mriyante ca yauvanasthās tathāpare // 12.149.51 anityānīha bhāgyāni catuṣpāt pakṣiṇām api / jaṅgamājaṅgamānāṃ cāpy āyur agre 'vatiṣṭhate // 12.149.52 iṣṭadāraviyuktāś ca putraśokānvitās tathā / dahyamānāḥ sma śokena gṛhaṃ gacchanti nityadā // 12.149.53 aniṣṭānāṃ sahasrāṇi tatheṣṭānāṃ śatāni ca / utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ // 12.149.54 tyajyatām eṣa nistejāḥ śūnyaḥ kāṣṭhatvam āgataḥ / anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate // 12.149.55 bhrāntajīvasya vai bāṣpaṃ kasmād dhitvā na gacchatha / nirarthako hy ayaṃ sneho nirarthaś ca parigrahaḥ // 12.149.56 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate / tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai // 12.149.57 mokṣadharmāśritair vākyair hetumadbhir aniṣṭhuraiḥ / mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam // 12.149.58 prajñāvijñānayuktena buddhisaṃjñāpradāyinā / vacanaṃ śrāvitā rūkṣaṃ mānuṣāḥ saṃnivartata // 12.149.59 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam / gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam // 12.149.60 na snehasya virodho 'sti vilāparuditasya vai / mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam // 12.149.61 śrūyate śambuke śūdre hate brāhmaṇadārakaḥ / jīvito dharmam āsādya rāmāt satyaparākramāt // 12.149.62 tathā śvetasya rājarṣer bālo diṣṭāntam āgataḥ / śvo 'bhūte dharmanityena mṛtaḥ saṃjīvitaḥ punaḥ // 12.149.63 tathā kaś cid bhavet siddho munir vā devatāpi vā / kṛpaṇānām anukrośaṃ kuryād vo rudatām iha // 12.149.64 ity uktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ / aṅke śiraḥ samādhāya rurudur bahuvistaram // 12.149.65 aśrupātapariklinnaḥ pāṇisparśanapīḍitaḥ / dharmarājaprayogāc ca dīrghāṃ nidrāṃ praveśitaḥ // 12.149.66 tapasāpi hi saṃyukto na kāle nopahanyate / sarvasnehāvasānaṃ tad idaṃ tat pretapattanam // 12.149.67 bālavṛddhasahasrāṇi sadā saṃtyajya bāndhavāḥ / dināni caiva rātrīś ca duḥkhaṃ tiṣṭhanti bhūtale // 12.149.68 alaṃ nirbandham āgamya śokasya parivāraṇam / apratyayaṃ kuto hy asya punar adyeha jīvitam // 12.149.69 naiṣa jambukavākyena punaḥ prāpsyati jīvitam / mṛtasyotsṛṣṭadehasya punar deho na vidyate // 12.149.70 na vai mūrtipradānena na jambukaśatair api / śakyo jīvayituṃ hy eṣa bālo varṣaśatair api // 12.149.71 api rudraḥ kumāro vā brahmā vā viṣṇur eva vā / varam asmai prayaccheyus tato jīved ayaṃ śiśuḥ // 12.149.72 na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai / na dīrgharuditeneha punarjīvo bhaviṣyati // 12.149.73 ahaṃ ca kroṣṭukaś caiva yūyaṃ caivāsya bāndhavāḥ / dharmādharmau gṛhītveha sarve vartāmahe 'dhvani // 12.149.74 apriyaṃ paruṣaṃ cāpi paradrohaṃ parastriyam / adharmam anṛtaṃ caiva dūrāt prājño nivartayet // 12.149.75 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām / ajihmatvam aśāṭhyaṃ ca yatnataḥ parimārgata // 12.149.76 mātaraṃ pitaraṃ caiva bāndhavān suhṛdas tathā / jīvato ye na paśyanti teṣāṃ dharmaviparyayaḥ // 12.149.77 yo na paśyati cakṣurbhyāṃ neṅgate ca kathaṃ cana / tasya niṣṭhāvasānānte rudantaḥ kiṃ kariṣyatha // 12.149.78 ity uktās taṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ / dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān // 12.149.79 dāruṇo martyaloko 'yaṃ sarvaprāṇivināśanaḥ / iṣṭabandhuviyogaś ca tathaivālpaṃ ca jīvitam // 12.149.80 bahv alīkam asatyaṃ ca prativādāpriyaṃvadam / imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam // 12.149.81 na me mānuṣaloko 'yaṃ muhūrtam api rocate / aho dhig gṛdhravākyena saṃnivartatha mānuṣāḥ // 12.149.82 pradīptāḥ putraśokena yathaivābuddhayas tathā / kathaṃ gacchatha sasnehāḥ sutasnehaṃ visṛjya ca // 12.149.83 śrutvā gṛdhrasya vacanaṃ pāpasyehākṛtātmanaḥ // 12.149.83.2 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham / sukhaduḥkhānvite loke nehāsty ekam anantakam // 12.149.84 imaṃ kṣititale nyasya bālaṃ rūpasamanvitam / kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha // 12.149.85 rūpayauvanasaṃpannaṃ dyotamānam iva śriyā / jīvantam enaṃ paśyāmi manasā nātra saṃśayaḥ // 12.149.86 vināśaś cāpy anarho 'sya sukhaṃ prāpsyatha mānuṣāḥ / putraśokāgnidagdhānāṃ mṛtam apy adya vaḥ kṣamam // 12.149.87 duḥkhasaṃbhāvanāṃ kṛtvā dhārayitvā svayaṃ sukham / tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat // 12.149.88 tathā dharmavirodhena priyamithyābhidhyāyinā / śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā // 12.149.89 tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ / jambukena svakāryārthaṃ bāndhavās tasya dhiṣṭhitāḥ // 12.149.90 ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ / dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ // 12.149.91 bhīmaḥ sughoraś ca tathā nīlameghasamaprabhaḥ / asmiñ śavaṃ parityajya pretakāryāṇy upāsata // 12.149.92 bhānur yāvan na yāty astaṃ yāvac ca vimalā diśaḥ / tāvad enaṃ parityajya pretakāryāṇy upāsata // 12.149.93 nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ / mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati // 12.149.94 citādhūmena nīlena saṃrajyante ca pādapāḥ / śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ // 12.149.95 sarve vikrāntavīryāś ca asmin deśe sudāruṇāḥ / yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ // 12.149.96 dūrāc cāyaṃ vanoddeśo bhayam atra bhaviṣyati / tyajyatāṃ kāṣṭhabhūto 'yaṃ mṛṣyatāṃ jāmbukaṃ vacaḥ // 12.149.97 yadi jambukavākyāni niṣphalāny anṛtāni ca / śroṣyatha bhraṣṭavijñānās tataḥ sarve vinaṅkṣyatha // 12.149.98 sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ / tāvad asmin sutasnehād anirvedena vartata // 12.149.99 svairaṃ rudata visrabdhāḥ svairaṃ snehena paśyata / sthīyatāṃ yāvad ādityaḥ kiṃ vaḥ kravyādabhāṣitaiḥ // 12.149.100 yadi gṛdhrasya vākyāni tīvrāṇi rabhasāni ca / gṛhṇīta mohitātmānaḥ suto vo na bhaviṣyati // 12.149.101 gṛdhro 'nastamite tv āha gate 'stam iti jambukaḥ / mṛtasya taṃ parijanam ūcatus tau kṣudhānvitau // 12.149.102 svakāryadakṣiṇau rājan gṛdhro jambuka eva ca / kṣutpipāsāpariśrāntau śāstram ālambya jalpataḥ // 12.149.103 tayor vijñānaviduṣor dvayor jambukapatriṇoḥ / vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca // 12.149.104 śokadainyasamāviṣṭā rudantas tasthire tadā / svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt // 12.149.105 tathā tayor vivadator vijñānaviduṣor dvayoḥ / bāndhavānāṃ sthitānāṃ ca upātiṣṭhata śaṃkaraḥ // 12.149.106 tatas tān āha manujān varado 'smīti śūlabhṛt / te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ // 12.149.107 ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām / putrasya no jīvadānāj jīvitaṃ dātum arhasi // 12.149.108 evam uktaḥ sa bhagavān vāripūrṇena pāṇinā / jīvaṃ tasmai kumārāya prādād varṣaśatāya vai // 12.149.109 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam / varaṃ pinākī bhagavān sarvabhūtahite rataḥ // 12.149.110 tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ / kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho // 12.149.111 anirvedena dīrgheṇa niścayena dhruveṇa ca / devadevaprasādāc ca kṣipraṃ phalam avāpyate // 12.149.112 paśya devasya saṃyogaṃ bāndhavānāṃ ca niścayam / kṛpaṇānāṃ hi rudatāṃ kṛtam aśrupramārjanam // 12.149.113 paśya cālpena kālena niścayānveṣaṇena ca / prasādaṃ śaṃkarāt prāpya duḥkhitāḥ sukham āpnuvan // 12.149.114 te vismitāḥ prahṛṣṭāś ca putrasaṃjīvanāt punaḥ / babhūvur bharataśreṣṭha prasādāc chaṃkarasya vai // 12.149.115 tatas te tvaritā rājañ śrutvā śokam aghodbhavam / viviśuḥ putram ādāya nagaraṃ hṛṣṭamānasāḥ // 12.149.116 eṣā buddhiḥ samastānāṃ cāturvarṇye nidarśitā // 12.149.116.2 dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham / śrutvā manuṣyaḥ satatam iha pretya ca modate // 12.149.117 atrāpy udāharantīmam itihāsaṃ purātanam / saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca // 12.150.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ / varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān // 12.150.2 tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ / viśramanti mahābāho tathānyā mṛgajātayaḥ // 12.150.3 nalvamātraparīṇāho ghanacchāyo vanaspatiḥ / śukaśārikasaṃghuṣṭaḥ phalavān puṣpavān api // 12.150.4 sārthikā vaṇijaś cāpi tāpasāś ca vanaukasaḥ / vasanti vāsān mārgasthāḥ suramye tarusattame // 12.150.5 tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃś ca sarvataḥ / abhigamyābravīd enaṃ nārado bharatarṣabha // 12.150.6 aho nu ramaṇīyas tvam aho cāsi manoramaḥ / prīyāmahe tvayā nityaṃ tarupravara śalmale // 12.150.7 sadaiva śakunās tāta mṛgāś cādhas tathā gajāḥ / vasanti tava saṃhṛṣṭā manoharatarās tathā // 12.150.8 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā / na vai prabhagnān paśyāmi mārutena kathaṃ cana // 12.150.9 kiṃ nu te mārutas tāta prītimān atha vā suhṛt / tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam // 12.150.10 vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api / parvatānāṃ ca śikharāṇy ācālayati vegavān // 12.150.11 śoṣayaty eva pātālaṃ vivān gandhavahaḥ śuciḥ / hradāṃś ca saritaś caiva sāgarāṃś ca tathaiva ha // 12.150.12 tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ / tasmād bahalaśākho 'si parṇavān puṣpavān api // 12.150.13 idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate / yad ime vihagās tāta ramante muditās tvayi // 12.150.14 eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ / puṣpasaṃmodane kāle vāśatāṃ sumanoharam // 12.150.15 tatheme muditā nāgāḥ svayūthakulaśobhinaḥ / gharmārtās tvāṃ samāsādya sukhaṃ vindanti śalmale // 12.150.16 tathaiva mṛgajātībhir anyābhir upaśobhase / tathā sārthādhivāsaiś ca śobhase meruvad druma // 12.150.17 brāhmaṇaiś ca tapaḥsiddhais tāpasaiḥ śramaṇair api / triviṣṭapasamaṃ manye tavāyatanam eva ha // 12.150.18 bandhutvād atha vā sakhyāc chalmale nātra saṃśayaḥ / pālayaty eva satataṃ bhīmaḥ sarvatrago 'nilaḥ // 12.150.19 nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ / tavāham asmīti sadā yena rakṣati mārutaḥ // 12.150.20 na taṃ paśyāmy ahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham / yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ // 12.150.21 tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā / vāyunā saparīvāras tena tiṣṭhasy asaṃśayam // 12.150.22 na me vāyuḥ sakhā brahman na bandhur na ca me suhṛt / parameṣṭhī tathā naiva yena rakṣati mānilaḥ // 12.150.23 mama tejobalaṃ vāyor bhīmam api hi nārada / kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ // 12.150.24 āgacchan paramo vāyur mayā viṣṭambhito balāt / rujan drumān parvatāṃś ca yac cānyad api kiṃ cana // 12.150.25 sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ / tasmān na bibhye devarṣe kruddhād api samīraṇāt // 12.150.26 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ / na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kva cit // 12.150.27 indro yamo vaiśravaṇo varuṇaś ca jaleśvaraḥ / na te 'pi tulyā marutaḥ kiṃ punas tvaṃ vanaspate // 12.150.28 yad dhi kiṃ cid iha prāṇi śalmale ceṣṭate bhuvi / sarvatra bhagavān vāyuś ceṣṭāprāṇakaraḥ prabhuḥ // 12.150.29 eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ / asamyag āyato bhūyaś ceṣṭate vikṛto nṛṣu // 12.150.30 sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam / na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt // 12.150.31 asāraś cāsi durbuddhe kevalaṃ bahu bhāṣase / krodhādibhir avacchanno mithyā vadasi śalmale // 12.150.32 mama roṣaḥ samutpannas tvayy evaṃ saṃprabhāṣati / bravīmy eṣa svayaṃ vāyos tava durbhāṣitaṃ bahu // 12.150.33 candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ / vetasair bandhanaiś cāpi ye cānye balavattarāḥ // 12.150.34 taiś cāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ / te hi jānanti vāyoś ca balam ātmana eva ca // 12.150.35 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ / tvaṃ tu mohān na jānīṣe vāyor balam anantakam // 12.150.36 evam uktvā tu rājendra śalmaliṃ brahmavittamaḥ / nāradaḥ pavane sarvaṃ śalmaler vākyam abravīt // 12.151.1 himavatpṛṣṭhajaḥ kaś cic chalmaliḥ parivāravān / bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate // 12.151.2 bahūny ākṣepayuktāni tvām āha vacanāni saḥ / na yuktāni mayā vāyo tāni vaktuṃ tvayi prabho // 12.151.3 jānāmi tvām ahaṃ vāyo sarvaprāṇabhṛtāṃ varam / variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā // 12.151.4 evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ / śalmaliṃ tam upāgamya kruddho vacanam abravīt // 12.151.5 śalmale nārade yat tat tvayoktaṃ madvigarhaṇam / ahaṃ vāyuḥ prabhāvaṃ te darśayāmy ātmano balam // 12.151.6 nāhaṃ tvā nābhijānāmi viditaś cāsi me druma / pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ // 12.151.7 tasya viśramaṇād eva prasādo yaḥ kṛtas tava / rakṣyase tena durbuddhe nātmavīryād drumādhama // 12.151.8 yan mā tvam avajānīṣe yathānyaṃ prākṛtaṃ tathā / darśayāmy eṣa ātmānaṃ yathā mām avabhotsyase // 12.151.9 evam uktas tataḥ prāha śalmaliḥ prahasann iva / pavana tvaṃ vane kruddho darśayātmānam ātmanā // 12.151.10 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi / na te bibhemi pavana yady api tvaṃ svayaṃprabhuḥ // 12.151.11 ity evam uktaḥ pavanaḥ śva ity evābravīd vacaḥ / darśayiṣyāmi te tejas tato rātrir upāgamat // 12.151.12 atha niścitya manasā śalmalir vātakāritam / paśyamānas tadātmānam asamaṃ mātariśvanaḥ // 12.151.13 nārade yan mayā proktaṃ pavanaṃ prati tan mṛṣā / asamartho hy ahaṃ vāyor balena balavān hi saḥ // 12.151.14 māruto balavān nityaṃ yathainaṃ nārado 'bravīt / ahaṃ hi durbalo 'nyebhyo vṛkṣebhyo nātra saṃśayaḥ // 12.151.15 kiṃ tu buddhyā samo nāsti mama kaś cid vanaspatiḥ / tad ahaṃ buddhim āsthāya bhayaṃ mokṣye samīraṇāt // 12.151.16 yadi tāṃ buddhim āsthāya careyuḥ parṇino vane / ariṣṭāḥ syuḥ sadā kruddhāt pavanān nātra saṃśayaḥ // 12.151.17 te 'tra bālā na jānanti yathā nainān samīraṇaḥ / samīrayeta saṃkruddho yathā jānāmy ahaṃ tathā // 12.151.18 tato niścitya manasā śalmaliḥ kṣubhitas tadā / śākhāḥ skandhān praśākhāś ca svayam eva vyaśātayat // 12.151.19 sa parityajya śākhāś ca patrāṇi kusumāni ca / prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ // 12.151.20 tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān / ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ // 12.151.21 taṃ hīnaparṇaṃ patitāgraśākhaṃ; viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ / uvāca vākyaṃ smayamāna enaṃ; mudā yutaṃ śalmaliṃ rugṇaśākham // 12.151.22 aham apy evam eva tvāṃ kurvāṇaḥ śalmale ruṣā / ātmanā yat kṛtaṃ kṛtsnaṃ śākhānām apakarṣaṇam // 12.151.23 hīnapuṣpāgraśākhas tvaṃ śīrṇāṅkurapalāśavān / ātmadurmantriteneha madvīryavaśago 'bhavaḥ // 12.151.24 etac chrutvā vaco vāyoḥ śalmalir vrīḍitas tadā / atapyata vacaḥ smṛtvā nārado yat tadābravīt // 12.151.25 evaṃ yo rājaśārdūla durbalaḥ san balīyasā / vairam āsajjate bālas tapyate śalmalir yathā // 12.151.26 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ / śoced dhi vairaṃ kurvāṇo yathā vai śalmalis tathā // 12.151.27 na hi vairaṃ mahātmāno vivṛṇvanty apakāriṣu / śanaiḥ śanair mahārāja darśayanti sma te balam // 12.151.28 vairaṃ na kurvīta naro durbuddhir buddhijīvinā / buddhir buddhimato yāti tūleṣv iva hutāśanaḥ // 12.151.29 na hi buddhyā samaṃ kiṃ cid vidyate puruṣe nṛpa / tathā balena rājendra na samo 'stīti cintayet // 12.151.30 tasmāt kṣameta bālāya jaḍāya badhirāya ca / balādhikāya rājendra tad dṛṣṭaṃ tvayi śatruhan // 12.151.31 akṣauhiṇyo daśaikā ca sapta caiva mahādyute / balena na samā rājann arjunasya mahātmanaḥ // 12.151.32 hatās tāś caiva bhagnāś ca pāṇḍavena yaśasvinā / caratā balam āsthāya pākaśāsaninā mṛdhe // 12.151.33 uktās te rājadharmāś ca āpaddharmāś ca bhārata / vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te // 12.151.34 pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate / etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha // 12.152.1 pāpasya yad adhiṣṭhānaṃ tac chṛṇuṣva narādhipa / eko lobho mahāgrāho lobhāt pāpaṃ pravartate // 12.152.2 ataḥ pāpam adharmaś ca tathā duḥkham anuttamam / nikṛtyā mūlam etad dhi yena pāpakṛto janāḥ // 12.152.3 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate / lobhān mohaś ca māyā ca mānastambhaḥ parāsutā // 12.152.4 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ / abhidhyāprajñatā caiva sarvaṃ lobhāt pravartate // 12.152.5 anyāyaś cāvitarkaś ca vikarmasu ca yāḥ kriyāḥ / kūṭavidyādayaś caiva rūpaiśvaryamadas tathā // 12.152.6 sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anārjavam / sarvabhūteṣv abhidrohaḥ sarvabhūteṣv ayuktatā // 12.152.7 haraṇaṃ paravittānāṃ paradārābhimarśanam // 12.152.7.2 vāgvego mānaso vego nindāvegas tathaiva ca / upasthodarayor vego mṛtyuvegaś ca dāruṇaḥ // 12.152.8 īrṣyāvegaś ca balavān mithyāvegaś ca dustyajaḥ / rasavegaś ca durvāraḥ śrotravegaś ca duḥsahaḥ // 12.152.9 kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā / sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyās tathā // 12.152.10 jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ / na saṃtyajaty ātmakarma yan na jīryati jīryataḥ // 12.152.11 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha / nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ // 12.152.12 na prahṛṣyati lābhair yo yaś ca kāmair na tṛpyati // 12.152.12.2 yo na devair na gandharvair nāsurair na mahoragaiḥ / jñāyate nṛpa tattvena sarvair bhūtagaṇais tathā // 12.152.13 sa lobhaḥ saha mohena vijetavyo jitātmanā // 12.152.13.2 dambho drohaś ca nindā ca paiśunyaṃ matsaras tathā / bhavanty etāni kauravya lubdhānām akṛtātmanām // 12.152.14 sumahānty api śāstrāṇi dhārayanti bahuśrutāḥ / chettāraḥ saṃśayānāṃ ca kliśyantīhālpabuddhayaḥ // 12.152.15 dveṣakrodhaprasaktāś ca śiṣṭācārabahiṣkṛtāḥ / antaḥkṣurā vāṅmadhurāḥ kūpāś channās tṛṇair iva // 12.152.16 dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat // 12.152.16.2 kurvate ca bahūn mārgāṃs tāṃs tān hetubalāśritāḥ / sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ // 12.152.17 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ / yā yā vikriyate saṃsthā tataḥ sābhiprapadyate // 12.152.18 darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā / tata eva hi kauravya dṛśyante lubdhabuddhiṣu // 12.152.19 etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān // 12.152.19.2 śiṣṭāṃs tu paripṛcchethā yān vakṣyāmi śucivratān / yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca // 12.152.20 nāmiṣeṣu prasaṅgo 'sti na priyeṣv apriyeṣu ca / śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhitaḥ // 12.152.21 sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam / dātāro na gṛhītāro dayāvantas tathaiva ca // 12.152.22 pitṛdevātitheyāś ca nityodyuktās tathaiva ca / sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ // 12.152.23 sarvabhūtahitāś caiva sarvadeyāś ca bhārata / na te cālayituṃ śakyā dharmavyāpārapāragāḥ // 12.152.24 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam / na trāsino na capalā na raudrāḥ satpathe sthitāḥ // 12.152.25 te sevyāḥ sādhubhir nityaṃ yeṣv ahiṃsā pratiṣṭhitā / kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ // 12.152.26 suvratāḥ sthiramaryādās tān upāssva ca pṛccha ca // 12.152.26.2 na gavārthaṃ yaśorthaṃ vā dharmas teṣāṃ yudhiṣṭhira / avaśyakārya ity eva śarīrasya kriyās tathā // 12.152.27 na bhayaṃ krodhacāpalyaṃ na śokas teṣu vidyate / na dharmadhvajinaś caiva na guhyaṃ kiṃ cid āsthitāḥ // 12.152.28 yeṣv alobhas tathāmoho ye ca satyārjave ratāḥ / teṣu kaunteya rajyethā yeṣv atandrīkṛtaṃ manaḥ // 12.152.29 ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca / nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśinaḥ // 12.152.30 lābhālābhau sukhaduḥkhe ca tāta; priyāpriye maraṇaṃ jīvitaṃ ca / samāni yeṣāṃ sthiravikramāṇāṃ; buddhātmanāṃ sattvam avasthitānām // 12.152.31 sukhapriyais tān sumahāpratāpān; yatto 'pramattaś ca samarthayethāḥ / daivāt sarve guṇavanto bhavanti; śubhāśubhā vākpralāpā yathaiva // 12.152.32 anarthānām adhiṣṭhānam ukto lobhaḥ pitāmaha / ajñānam api vai tāta śrotum icchāmi tattvataḥ // 12.153.1 karoti pāpaṃ yo 'jñānān nātmano vetti ca kṣamam / pradveṣṭi sādhuvṛttāṃś ca sa lokasyaiti vācyatām // 12.153.2 ajñānān nirayaṃ yāti tathājñānena durgatim / ajñānāt kleśam āpnoti tathāpatsu nimajjati // 12.153.3 ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau / mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca // 12.153.4 śrotum icchāmi tattvena yathāvad iha pārthiva / ajñānaprabhavaṃ hīdaṃ yad duḥkham upalabhyate // 12.153.5 rāgo dveṣas tathā moho harṣaḥ śoko 'bhimānitā / kāmaḥ krodhaś ca darpaś ca tandrīr ālasyam eva ca // 12.153.6 icchā dveṣas tathā tāpaḥ paravṛddhyupatāpitā / ajñānam etan nirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ // 12.153.7 etayā yā pravṛttiś ca vṛddhyādīn yāṃś ca pṛcchasi / vistareṇa mahābāho śṛṇu tac ca viśāṃ pate // 12.153.8 ubhāv etau samaphalau samadoṣau ca bhārata / ajñānaṃ cātilobhaś cāpy ekaṃ jānīhi pārthiva // 12.153.9 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate / sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim // 12.153.10 mūlaṃ lobhasya mahataḥ kālātmagatir eva ca / chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi // 12.153.11 tasyājñānāt tu lobho hi lobhād ajñānam eva ca / sarve doṣās tathā lobhāt tasmāl lobhaṃ vivarjayet // 12.153.12 janako yuvanāśvaś ca vṛṣādarbhiḥ prasenajit / lobhakṣayād divaṃ prāptās tathaivānye janādhipāḥ // 12.153.13 pratyakṣaṃ tu kuruśreṣṭha tyaja lobham ihātmanā / tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi // 12.153.14 svādhyāyakṛtayatnasya brāhmaṇasya pitāmaha / dharmakāmasya dharmātman kiṃ nu śreya ihocyate // 12.154.1 bahudhādarśane loke śreyo yad iha manyase / asmiṃl loke pare caiva tan me brūhi pitāmaha // 12.154.2 mahān ayaṃ dharmapatho bahuśākhaś ca bhārata / kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam // 12.154.3 dharmasya mahato rājan bahuśākhasya tattvataḥ / yan mūlaṃ paramaṃ tāta tat sarvaṃ brūhy atandritaḥ // 12.154.4 hanta te kathayiṣyāmi yena śreyaḥ prapatsyase / pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi // 12.154.5 dharmasya vidhayo naike te te proktā maharṣibhiḥ / svaṃ svaṃ vijñānam āśritya damas teṣāṃ parāyaṇam // 12.154.6 damaṃ niḥśreyasaṃ prāhur vṛddhā niścayadarśinaḥ / brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ // 12.154.7 nādāntasya kriyāsiddhir yathāvad upalabhyate / damo dānaṃ tathā yajñān adhītaṃ cātivartate // 12.154.8 damas tejo vardhayati pavitraṃ ca damaḥ param / vipāpmā tejasā yuktaḥ puruṣo vindate mahat // 12.154.9 damena sadṛśaṃ dharmaṃ nānyaṃ lokeṣu śuśruma / damo hi paramo loke praśastaḥ sarvadharmiṇām // 12.154.10 pretya cāpi manuṣyendra paramaṃ vindate sukham / damena hi samāyukto mahāntaṃ dharmam aśnute // 12.154.11 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate / sukhaṃ paryeti lokāṃś ca manaś cāsya prasīdati // 12.154.12 adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate / anarthāṃś ca bahūn anyān prasṛjaty ātmadoṣajān // 12.154.13 āśrameṣu caturṣv āhur damam evottamaṃ vratam / tasya liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ // 12.154.14 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam / indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam // 12.154.15 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ priyavāditā / avivitsānasūyā cāpy eṣāṃ samudayo damaḥ // 12.154.16 gurupūjā ca kauravya dayā bhūteṣv apaiśunam / janavādo 'mṛṣāvādaḥ stutinindāvivarjanam // 12.154.17 kāmaḥ krodhaś ca lobhaś ca darpaḥ stambho vikatthanam / moha īrṣyāvamānaś cety etad dānto na sevate // 12.154.18 anindito hy akāmātmāthālpeccho 'thānasūyakaḥ / samudrakalpaḥ sa naro na kadā cana pūryate // 12.154.19 ahaṃ tvayi mama tvaṃ ca mayi te teṣu cāpy aham / pūrvasaṃbandhisaṃyogān naitad dānto niṣevate // 12.154.20 sarvā grāmyās tathāraṇyā yāś ca loke pravṛttayaḥ / nindāṃ caiva praśaṃsāṃ ca yo nāśrayati mucyate // 12.154.21 maitro 'tha śīlasaṃpannaḥ susahāyaparaś ca yaḥ / muktaś ca vividhaiḥ saṅgais tasya pretya mahat phalam // 12.154.22 suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavid budhaḥ / prāpyeha loke satkāraṃ sugatiṃ pratipadyate // 12.154.23 karma yac chubham eveha sadbhir ācaritaṃ ca yat / tad eva jñānayuktasya muner dharmo na hīyate // 12.154.24 niṣkramya vanam āsthāya jñānayukto jitendriyaḥ / kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate // 12.154.25 abhayaṃ yasya bhūtebhyo bhūtānām abhayaṃ yataḥ / tasya dehād vimuktasya bhayaṃ nāsti kutaś cana // 12.154.26 avācinoti karmāṇi na ca saṃpracinoti ha / samaḥ sarveṣu bhūteṣu maitrāyaṇagatiś caret // 12.154.27 śakunīnām ivākāśe jale vāricarasya vā / yathā gatir na dṛśyeta tathā tasya na saṃśayaḥ // 12.154.28 gṛhān utsṛjya yo rājan mokṣam evābhipadyate / lokās tejomayās tasya kalpante śāśvatīḥ samāḥ // 12.154.29 saṃnyasya sarvakarmāṇi saṃnyasya vidhivat tapaḥ / saṃnyasya vividhā vidyāḥ sarvaṃ saṃnyasya caiva ha // 12.154.30 kāmeṣu cāpy anāvṛttaḥ prasannātmātmavic chuciḥ / prāpyeha loke satkāraṃ svargaṃ samabhipadyate // 12.154.31 yac ca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam / guhāyāṃ pihitaṃ nityaṃ tad damenābhipadyate // 12.154.32 jñānārāmasya buddhasya sarvabhūtāvirodhinaḥ / nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ // 12.154.33 eka eva dame doṣo dvitīyo nopapadyate / yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // 12.154.34 etasya tu mahāprājña doṣasya sumahān guṇaḥ / kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā // 12.154.35 dāntasya kim araṇyena tathādāntasya bhārata / yatraiva hi vased dāntas tad araṇyaṃ sa āśramaḥ // 12.154.36 etad bhīṣmasya vacanaṃ śrutvā rājā yudhiṣṭhiraḥ / amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata // 12.154.37 punaś ca paripapraccha bhīṣmaṃ dharmabhṛtāṃ varam / tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha // 12.154.38 sarvam etat tapomūlaṃ kavayaḥ paricakṣate / na hy ataptatapā mūḍhaḥ kriyāphalam avāpyate // 12.155.1 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ / tathaiva vedān ṛṣayas tapasā pratipedire // 12.155.2 tapaso hy ānupūrvyeṇa phalamūlānilāśanāḥ / trīṃl lokāṃs tapasā siddhāḥ paśyanti susamāhitāḥ // 12.155.3 auṣadhāny agadādīni tisro vidyāś ca saṃskṛtāḥ / tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam // 12.155.4 yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham / sarvaṃ tat tapasā śakyaṃ tapo hi duratikramam // 12.155.5 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ / tapasaiva sutaptena naraḥ pāpād vimucyate // 12.155.6 tapaso bahurūpasya tais tair dvāraiḥ pravartataḥ / nivṛttyā vartamānasya tapo nānaśanāt param // 12.155.7 ahiṃsā satyavacanaṃ dānam indriyanigrahaḥ / etebhyo hi mahārāja tapo nānaśanāt param // 12.155.8 na duṣkarataraṃ dānān nātimātaram āśramaḥ / traividyebhyaḥ paraṃ nāsti saṃnyāsaḥ paramaṃ tapaḥ // 12.155.9 indriyāṇīha rakṣanti dhanadhānyābhiguptaye / tasmād arthe ca dharme ca tapo nānaśanāt param // 12.155.10 ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ / yāni cānyāni bhūtāni sthāvarāṇi carāṇi ca // 12.155.11 tapaḥparāyaṇāḥ sarve sidhyanti tapasā ca te / ity evaṃ tapasā devā mahattvaṃ cāpy avāpnuvan // 12.155.12 imānīṣṭavibhāgāni phalāni tapasā sadā / tapasā śakyate prāptuṃ devatvam api niścayāt // 12.155.13 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ / satyam icchāmy ahaṃ śrotuṃ tan me brūhi pitāmaha // 12.156.1 satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ vā tad avāpyate / satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate // 12.156.2 cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate / avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata // 12.156.3 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ / satyam eva namasyeta satyaṃ hi paramā gatiḥ // 12.156.4 satyaṃ dharmas tapo yogaḥ satyaṃ brahma sanātanam / satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam // 12.156.5 ācārān iha satyasya yathāvad anupūrvaśaḥ / lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam // 12.156.6 prāpyate hi yathā satyaṃ tac ca śrotuṃ tvam arhasi / satyaṃ trayodaśavidhaṃ sarvalokeṣu bhārata // 12.156.7 satyaṃ ca samatā caiva damaś caiva na saṃśayaḥ / amātsaryaṃ kṣamā caiva hrīs titikṣānasūyatā // 12.156.8 tyāgo dhyānam athāryatvaṃ dhṛtiś ca satataṃ sthirā / ahiṃsā caiva rājendra satyākārās trayodaśa // 12.156.9 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca / sarvadharmāviruddhaṃ ca yogenaitad avāpyate // 12.156.10 ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā / icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā // 12.156.11 damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca / abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate // 12.156.12 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam / avasthitena nityaṃ ca satyenāmatsarī bhavet // 12.156.13 akṣamāyāḥ kṣamāyāś ca priyāṇīhāpriyāṇi ca / kṣamate sarvataḥ sādhuḥ sādhv āpnoti ca satyavān // 12.156.14 kalyāṇaṃ kurute gāḍhaṃ hrīmān na ślāghate kva cit / praśāntavāṅmanā nityaṃ hrīs tu dharmād avāpyate // 12.156.15 dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate / lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate // 12.156.16 tyāgaḥ snehasya yas tyāgo viṣayāṇāṃ tathaiva ca / rāgadveṣaprahīṇasya tyāgo bhavati nānyathā // 12.156.17 āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ / śubhaṃ karma nirākāro vītarāgatvam eva ca // 12.156.18 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām / tāṃ bhajeta sadā prājño ya icched bhūtim ātmanaḥ // 12.156.19 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca / vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ // 12.156.20 adrohaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // 12.156.21 ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ / bhajante satyam eveha bṛṃhayanti ca bhārata // 12.156.22 nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata / ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ // 12.156.23 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param / sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet // 12.156.24 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ / vratāgnihotraṃ vedāś ca ye cānye dharmaniścayāḥ // 12.156.25 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrād dhi satyam evātiricyate // 12.156.26 yataḥ prabhavati krodhaḥ kāmaś ca bharatarṣabha / śokamohau vivitsā ca parāsutvaṃ tathā madaḥ // 12.157.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā / etat sarvaṃ mahāprājña yāthātathyena me vada // 12.157.2 trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ / upāsate mahārāja samastāḥ puruṣān iha // 12.157.3 ete pramattaṃ puruṣam apramattā nudanti hi / vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān // 12.157.4 ebhyaḥ pravartate duḥkham ebhyaḥ pāpaṃ pravartate / iti martyo vijānīyāt satataṃ bharatarṣabha // 12.157.5 eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama / hanta te vartayiṣyāmi tan me nigadataḥ śṛṇu // 12.157.6 lobhāt krodhaḥ prabhavati paradoṣair udīryate / kṣamayā tiṣṭhate rājañ śrīmāṃś ca vinivartate // 12.157.7 saṃkalpāj jāyate kāmaḥ sevyamāno vivardhate / avadyadarśanād vyeti tattvajñānāc ca dhīmatām // 12.157.8 viruddhāni hi śāstrāṇi paśyantīhālpabuddhayaḥ / vivitsā jāyate tatra tattvajñānān nivartate // 12.157.9 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ / yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati // 12.157.10 parāsutā krodhalobhād abhyāsāc ca pravartate / dayayā sarvabhūtānāṃ nirvedāt sā nivartate // 12.157.11 sattvatyāgāt tu mātsaryam ahitāni ca sevate / etat tu kṣīyate tāta sādhūnām upasevanāt // 12.157.12 kulāj jñānāt tathaiśvaryān mado bhavati dehinām / ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati // 12.157.13 īrṣyā kāmāt prabhavati saṃgharṣāc caiva bhārata / itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati // 12.157.14 vibhramāl lokabāhyānāṃ dveṣyair vākyair asaṃgataiḥ / kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati // 12.157.15 pratikartum aśakyāya balasthāyāpakāriṇe / asūyā jāyate tīvrā kāruṇyād vinivartate // 12.157.16 kṛpaṇān satataṃ dṛṣṭvā tataḥ saṃjāyate kṛpā / dharmaniṣṭhāṃ yadā vetti tadā śāmyati sā kṛpā // 12.157.17 etāny eva jitāny āhuḥ praśamāc ca trayodaśa / ete hi dhārtarāṣṭrāṇāṃ sarve doṣās trayodaśa // 12.157.18 tvayā sarvātmanā nityaṃ vijitā jeṣyase ca tān // 12.157.18.2 ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā / nṛśaṃsān na vijānāmi teṣāṃ karma ca bhārata // 12.158.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ / tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram // 12.158.2 nṛśaṃso hy adhamo nityaṃ pretya ceha ca bhārata / tasmād bravīhi kauravya tasya dharmaviniścayam // 12.158.3 spṛhāsyāntarhitā caiva viditārthā ca karmaṇā / ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ // 12.158.4 dattānukīrtir viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ / asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ // 12.158.5 sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇas tathā / vargapraśaṃsī satatam āśramadveṣasaṃkarī // 12.158.6 hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ / bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt // 12.158.7 dharmaśīlaṃ guṇopetaṃ pāpa ity avagacchati / ātmaśīlānumānena na viśvasiti kasya cit // 12.158.8 pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet / samāneṣv eva doṣeṣu vṛttyartham upaghātayet // 12.158.9 tathopakāriṇaṃ caiva manyate vañcitaṃ param / dattvāpi ca dhanaṃ kāle saṃtapaty upakāriṇe // 12.158.10 bhakṣyaṃ bhojyam atho lehyaṃ yac cānyat sādhu bhojanam / prekṣamāṇeṣu yo 'śnīyān nṛśaṃsa iti taṃ viduḥ // 12.158.11 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute / sa pretya labhate svargam iha cānantyam aśnute // 12.158.12 eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ / sadā vivarjanīyo vai puruṣeṇa bubhūṣatā // 12.158.13 kṛtārtho yakṣyamāṇaś ca sarvavedāntagaś ca yaḥ / ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā // 12.159.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ / asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ // 12.159.2 anyatra dakṣiṇā yā tu deyā bharatasattama / anyebhyo hi bahirvedyāṃ nākṛtānnaṃ vidhīyate // 12.159.3 sarvaratnāni rājā ca yathārhaṃ pratipādayet / brāhmaṇāś caiva yajñāś ca sahānnāḥ sahadakṣiṇāḥ // 12.159.4 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye / adhikaṃ vāpi vidyeta sa somaṃ pātum arhati // 12.159.5 yajñaś cet pratividdhaḥ syād aṅgenaikena yajvanaḥ / brāhmaṇasya viśeṣeṇa dhārmike sati rājani // 12.159.6 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ / kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret // 12.159.7 āhared veśmataḥ kiṃ cit kāmaṃ śūdrasya dravyataḥ / na hi veśmani śūdrasya kaś cid asti parigrahaḥ // 12.159.8 yo 'nāhitāgniḥ śatagur ayajvā ca sahasraguḥ / tayor api kuṭumbābhyām āhared avicārayan // 12.159.9 adātṛbhyo haren nityaṃ vyākhyāpya nṛpatiḥ prabho / tathā hy ācarato dharmo nṛpateḥ syād athākhilaḥ // 12.159.10 tathaiva saptame bhakte bhaktāni ṣaḍ anaśnatā / aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ // 12.159.11 khalāt kṣetrāt tathāgārād yato vāpy upapadyate // 12.159.11.2 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā / na tasmai dhārayed daṇḍaṃ rājā dharmeṇa dharmavit // 12.159.12 kṣatriyasya hi bāliśyād brāhmaṇaḥ kliśyate kṣudhā / śrutaśīle samājñāya vṛttim asya prakalpayet // 12.159.13 athainaṃ parirakṣeta pitā putram ivaurasam // 12.159.13.2 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye / avikalpaḥ purādharmo dharmavādais tu kevalam // 12.159.14 viśvais tu devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ / āpatsu maraṇād bhītair liṅgapratinidhiḥ kṛtaḥ // 12.159.15 prabhuḥ prathamakalpasya yo 'nukalpena vartate / na sāṃparāyikaṃ tasya durmater vidyate phalam // 12.159.16 na brāhmaṇān vedayeta kaś cid rājani mānavaḥ / avīryo vedanād vidyāt suvīryo vīryavattaram // 12.159.17 tasmād rājñā sadā tejo duḥsahaṃ brahmavādinām / mantā śāstā vidhātā ca brāhmaṇo deva ucyate // 12.159.18 tasmin nākuśalaṃ brūyān na śuktām īrayed giram // 12.159.18.2 kṣatriyo bāhuvīryeṇa taraty āpadam ātmanaḥ / dhanena vaiśyaḥ śūdraś ca mantrair homaiś ca vai dvijaḥ // 12.159.19 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ / pariveṣṭāgnihotrasya bhaven nāsaṃskṛtas tathā // 12.159.20 narake nipatanty ete juhvānāḥ sa ca yasya tat // 12.159.20.2 prājāpatyam adattvāśvam agnyādheyasya dakṣiṇām / anāhitāgnir iti sa procyate dharmadarśibhiḥ // 12.159.21 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ / anāptadakṣiṇair yajñair na yajeta kathaṃ cana // 12.159.22 prajāḥ paśūṃś ca svargaṃ ca hanti yajño hy adakṣiṇaḥ / indriyāṇi yaśaḥ kīrtim āyuś cāsyopakṛntati // 12.159.23 udakyā hy āsate ye ca ye ca ke cid anagnayaḥ / kulaṃ cāśrotriyaṃ yeṣāṃ sarve te śūdradharmiṇaḥ // 12.159.24 udapānodake grāme brāhmaṇo vṛṣalīpatiḥ / uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati // 12.159.25 anāryāṃ śayane bibhrad ujjhan bibhrac ca yo dvijām / abrāhmaṇo manyamānas tṛṇeṣv āsīta pṛṣṭhataḥ // 12.159.26 tathā sa śudhyate rājañ śṛṇu cātra vaco mama // 12.159.26.2 yad ekarātreṇa karoti pāpaṃ; kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ / sthānāsanābhyāṃ vicaran vratī saṃs; tribhir varṣaiḥ śamayed ātmapāpam // 12.159.27 na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle / na gurvarthe nātmano jīvitārthe; pañcānṛtāny āhur apātakāni // 12.159.28 śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret / suvarṇam api cāmedhyād ādadīteti dhāraṇā // 12.159.29 strīratnaṃ duṣkulāc cāpi viṣād apy amṛtaṃ pibet / aduṣṭā hi striyo ratnam āpa ity eva dharmataḥ // 12.159.30 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca / gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ // 12.159.31 surāpānaṃ brahmahatyā gurutalpam athāpi vā / anirdeśyāni manyante prāṇāntānīti dhāraṇā // 12.159.32 suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaś ca pātakam / viharan madyapānaṃ cāpy agamyāgamanaṃ tathā // 12.159.33 patitaiḥ saṃprayogāc ca brāhmaṇair yonitas tathā / acireṇa mahārāja tādṛśo vai bhavaty uta // 12.159.34 saṃvatsareṇa patati patitena sahācaran / yājanādhyāpanād yaunān na tu yānāsanāśanāt // 12.159.35 etāni ca tato 'nyāni nirdeśyānīti dhāraṇā / nirdeśyakena vidhinā kālenāvyasanī bhavet // 12.159.36 annaṃ tiryaṅ na hotavyaṃ pretakarmaṇy apātite / triṣu tv eteṣu pūrveṣu na kurvīta vicāraṇām // 12.159.37 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ / prāyaścittam akurvāṇair naitair arhati saṃvidam // 12.159.38 adharmakārī dharmeṇa tapasā hanti kilbiṣam / bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam // 12.159.39 astenaṃ stena ity uktvā dviguṇaṃ pāpam āpnuyāt // 12.159.39.2 tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī / yas tu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam // 12.159.40 brāhmaṇāyāvagūryeha spṛṣṭvā gurutaraṃ bhavet / varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati // 12.159.41 sahasraṃ tv eva varṣāṇāṃ nipātya narake vaset / tasmān naivāvagūryād dhi naiva jātu nipātayet // 12.159.42 śoṇitaṃ yāvataḥ pāṃsūn saṃgṛhṇīyād dvijakṣatāt / tāvatīḥ sa samā rājan narake parivartate // 12.159.43 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ / ātmānaṃ juhuyād vahnau samiddhe tena śudhyati // 12.159.44 surāpo vāruṇīm uṣṇāṃ pītvā pāpād vimucyate / tayā sa kāye nirdagdhe mṛtyunā pretya śudhyati // 12.159.45 lokāṃś ca labhate vipro nānyathā labhate hi saḥ // 12.159.45.2 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ / sūrmīṃ jvalantīm āśliṣya mṛtyunā sa viśudhyati // 12.159.46 atha vā śiśnavṛṣaṇāv ādāyāñjalinā svayam / nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ // 12.159.47 brāhmaṇārthe 'pi vā prāṇān saṃtyajet tena śudhyati / aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ // 12.159.48 agniṣṭomena vā samyag iha pretya ca pūyate // 12.159.48.2 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet / brahmacārī cared bhaikṣaṃ svakarmodāharan muniḥ // 12.159.49 evaṃ vā tapasā yukto brahmahā savanī bhavet / evaṃ vā garbham ajñātā cātreyīṃ yo 'bhigacchati // 12.159.50 dviguṇā brahmahatyā vai ātreyīvyasane bhavet // 12.159.50.2 surāpo niyatāhāro brahmacārī kṣamācaraḥ / ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param // 12.159.51 ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt // 12.159.51.2 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāś ca gāḥ / śūdraṃ hatvābdam evaikam ṛṣabhaikādaśāś ca gāḥ // 12.159.52 śvabarbarakharān hatvā śaudram eva vrataṃ caret / mārjāracāṣamaṇḍūkān kākaṃ bhāsaṃ ca mūṣakam // 12.159.53 uktaḥ paśusamo dharmo rājan prāṇinipātanāt / prāyaścittāny athānyāni pravakṣyāmy anupūrvaśaḥ // 12.159.54 talpe cānyasya caurye ca pṛthak saṃvatsaraṃ caret / trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte // 12.159.55 kāle caturthe bhuñjāno brahmacārī vratī bhavet / sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ // 12.159.56 evam eva nirācānto yaś cāgnīn apavidhyati // 12.159.56.2 tyajaty akāraṇe yaś ca pitaraṃ mātaraṃ tathā / patitaḥ syāt sa kauravya tathā dharmeṣu niścayaḥ // 12.159.57 grāsācchādanam atyarthaṃ dadyād iti nidarśanam / bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ // 12.159.58 yat puṃsāṃ paradāreṣu tac caināṃ cārayed vratam // 12.159.58.2 śreyāṃsaṃ śayane hitvā yā pāpīyāṃsam ṛcchati / śvabhis tāṃ khādayed rājā saṃsthāne bahusaṃvṛte // 12.159.59 pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase / apy ādadhīta dārūṇi tatra dahyeta pāpakṛt // 12.159.60 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame / saṃvatsarābhiśastasya duṣṭasya dviguṇo bhavet // 12.159.61 dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ / kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ // 12.159.62 parivittiḥ parivettā yayā ca parividyate / pāṇigrāhaś ca dharmeṇa sarve te patitāḥ smṛtāḥ // 12.159.63 careyuḥ sarva evaite vīrahā yad vrataṃ caret / cāndrāyaṇaṃ caren māsaṃ kṛcchraṃ vā pāpaśuddhaye // 12.159.64 parivettā prayaccheta parivittāya tāṃ snuṣām / jyeṣṭhena tv abhyanujñāto yavīyān pratyanantaram // 12.159.65 enaso mokṣam āpnoti sā ca tau caiva dharmataḥ // 12.159.65.2 amānuṣīṣu govarjam anāvṛṣṭir na duṣyati / adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ // 12.159.66 paridhāyordhvavālaṃ tu pātram ādāya mṛnmayam / caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan // 12.159.67 tatraiva labdhabhojī syād dvādaśāhāt sa śudhyati / caret saṃvatsaraṃ cāpi tad vrataṃ yan nirākṛti // 12.159.68 bhavet tu mānuṣeṣv evaṃ prāyaścittam anuttamam / dānaṃ vādānasakteṣu sarvam eva prakalpayet // 12.159.69 anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate // 12.159.69.2 śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca / māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāram arhati // 12.159.70 brāhmaṇasya surāpasya gandham āghrāya somapaḥ / apas tryahaṃ pibed uṣṇās tryaham uṣṇaṃ payaḥ pibet // 12.159.71 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham // 12.159.71.2 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam / brāhmaṇasya viśeṣeṇa tattvajñānena jāyate // 12.159.72 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ / nakulaḥ śaratalpastham idam āha pitāmaham // 12.160.1 dhanuḥ praharaṇaṃ śreṣṭham iti vādaḥ pitāmaha / matas tu mama dharmajña khaḍga eva susaṃśitaḥ // 12.160.2 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu / khaḍgena śakyate yuddhe sādhv ātmā parirakṣitum // 12.160.3 śarāsanadharāṃś caiva gadāśaktidharāṃs tathā / ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum // 12.160.4 atra me saṃśayaś caiva kautūhalam atīva ca / kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva // 12.160.5 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā / pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha // 12.160.6 tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ / sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavac chubham // 12.160.7 tatas tasyottaraṃ vākyaṃ svaravarṇopapāditam / śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate // 12.160.8 uvāca sarvadharmajño dhanurvedasya pāragaḥ / śaratalpagato bhīṣmo nakulāya mahātmane // 12.160.9 tattvaṃ śṛṇuṣva mādreya yad etat paripṛcchasi / prabodhito 'smi bhavatā dhātumān iva parvataḥ // 12.160.10 salilaikārṇavaṃ tāta purā sarvam abhūd idam / niṣprakampam anākāśam anirdeśyamahītalam // 12.160.11 tamaḥsaṃvṛtam asparśam atigambhīradarśanam / niḥśabdaṃ cāprameyaṃ ca tatra jajñe pitāmahaḥ // 12.160.12 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān / ākāśam asṛjac cordhvam adho bhūmiṃ ca nairṛtim // 12.160.13 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃs tathā / saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān // 12.160.14 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ / janayām āsa bhagavān putrān uttamatejasaḥ // 12.160.15 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum / vasiṣṭhāṅgirasau cobhau rudraṃ ca prabhum īśvaram // 12.160.16 prācetasas tathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat / tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire // 12.160.17 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇās tathā / gandharvāpsarasaś caiva rakṣāṃsi vividhāni ca // 12.160.18 patatrimṛgamīnāś ca plavaṃgāś ca mahoragāḥ / nānākṛtibalāś cānye jalakṣitivicāriṇaḥ // 12.160.19 audbhidāḥ svedajāś caiva aṇḍajāś ca jarāyujāḥ / jajñe tāta tathā sarvaṃ jagat sthāvarajaṅgamam // 12.160.20 bhūtasargam imaṃ kṛtvā sarvalokapitāmahaḥ / śāśvataṃ vedapaṭhitaṃ dharmaṃ ca yuyuje punaḥ // 12.160.21 tasmin dharme sthitā devāḥ sahācāryapurohitāḥ / ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ // 12.160.22 bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaś ca tapodhanaḥ / vasiṣṭhagautamāgastyās tathā nāradaparvatau // 12.160.23 ṛṣayo vālakhilyāś ca prabhāsāḥ sikatās tathā / ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ // 12.160.24 akṛṣṭāś caiva haṃsāś ca ṛṣayo 'thāgniyonijāḥ / vānaprasthāḥ pṛśnayaś ca sthitā brahmānuśāsane // 12.160.25 dānavendrās tv atikramya tat pitāmahaśāsanam / dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ // 12.160.26 hiraṇyakaśipuś caiva hiraṇyākṣo virocanaḥ / śambaro vipracittiś ca prahrādo namucir baliḥ // 12.160.27 ete cānye ca bahavaḥ sagaṇā daityadānavāḥ / dharmasetum atikramya remire 'dharmaniścayāḥ // 12.160.28 sarve sma tulyajātīyā yathā devās tathā vayam / ity evaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ // 12.160.29 na priyaṃ nāpy anukrośaṃ cakrur bhūteṣu bhārata / trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ // 12.160.30 na jagmuḥ saṃvidaṃ taiś ca darpād asurasattamāḥ // 12.160.30.2 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ / tadā himavataḥ pṛṣṭhe suramye padmatārake // 12.160.31 śatayojanavistāre maṇimuktācayācite / tasmin girivare putra puṣpitadrumakānane // 12.160.32 tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye // 12.160.32.2 tato varṣasahasrānte vitānam akarot prabhuḥ / vidhinā kalpadṛṣṭena yathoktenopapāditam // 12.160.33 ṛṣibhir yajñapaṭubhir yathāvat karmakartṛbhiḥ / marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiś ca pāvakaiḥ // 12.160.34 kāñcanair yajñabhāṇḍaiś ca bhrājiṣṇubhir alaṃkṛtam / vṛtaṃ devagaṇaiś caiva prababhau yajñamaṇḍalam // 12.160.35 tathā brahmarṣibhiś caiva sadasyair upaśobhitam / tatra ghoratamaṃ vṛttam ṛṣīṇāṃ me pariśrutam // 12.160.36 candramā vimalaṃ vyoma yathābhyuditatārakam / vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ // 12.160.37 nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram / prāṃśu durdarśanaṃ caivāpy atitejas tathaiva ca // 12.160.38 tasminn utpatamāne ca pracacāla vasuṃdharā / tatrormikalilāvartaś cukṣubhe ca mahārṇavaḥ // 12.160.39 petur ulkā mahotpātāḥ śākhāś ca mumucur drumāḥ / aprasannā diśaḥ sarvāḥ pavanaś cāśivo vavau // 12.160.40 muhur muhuś ca bhūtāni prāvyathanta bhayāt tathā // 12.160.40.2 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam / maharṣisuragandharvān uvācedaṃ pitāmahaḥ // 12.160.41 mayaitac cintitaṃ bhūtam asir nāmaiṣa vīryavān / rakṣaṇārthāya lokasya vadhāya ca suradviṣām // 12.160.42 tatas tad rūpam utsṛjya babhau nistriṃśa eva saḥ / vimalas tīkṣṇadhāraś ca kālāntaka ivodyataḥ // 12.160.43 tatas taṃ śitikaṇṭhāya rudrāyarṣabhaketave / brahmā dadāv asiṃ dīptam adharmaprativāraṇam // 12.160.44 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ / pragṛhyāsim ameyātmā rūpam anyac cakāra ha // 12.160.45 caturbāhuḥ spṛśan mūrdhnā bhūsthito 'pi nabhastalam / ūrdhvadṛṣṭir mahāliṅgo mukhāj jvālāḥ samutsṛjan // 12.160.46 vikurvan bahudhā varṇān nīlapāṇḍuralohitān // 12.160.46.2 bibhrat kṛṣṇājinaṃ vāso hemapravaratārakam / netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat // 12.160.47 śuśubhāte ca vimale dve netre kṛṣṇapiṅgale // 12.160.47.2 tato devo mahādevaḥ śūlapāṇir bhagākṣihā / saṃpragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham // 12.160.48 trikūṭaṃ carma codyamya savidyutam ivāmbudam / cacāra vividhān mārgān mahābalaparākramaḥ // 12.160.49 vidhunvann asim ākāśe dānavāntacikīrṣayā // 12.160.49.2 tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ / babhau pratibhayaṃ rūpaṃ tadā rudrasya bhārata // 12.160.50 tad rūpadhāriṇaṃ rudraṃ raudrakarma cikīrṣavaḥ / niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ // 12.160.51 aśmabhiś cāpy avarṣanta pradīptaiś ca tatholmukaiḥ / ghoraiḥ praharaṇaiś cānyaiḥ śitadhārair ayomukhaiḥ // 12.160.52 tatas tad dānavānīkaṃ saṃpraṇetāram acyutam / rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca // 12.160.53 citraṃ śīghrataratvāc ca carantam asidhāriṇam / tam ekam asurāḥ sarve sahasram iti menire // 12.160.54 chindan bhindan rujan kṛntan dārayan pramathann api / acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ // 12.160.55 asivegaprarugṇās te chinnabāhūruvakṣasaḥ / saṃprakṛttottamāṅgāś ca petur urvyāṃ mahāsurāḥ // 12.160.56 apare dānavā bhagnā rudraghātāvapīḍitāḥ / anyonyam abhinardanto diśaḥ saṃpratipedire // 12.160.57 bhūmiṃ ke cit praviviśuḥ parvatān apare tathā / apare jagmur ākāśam apare 'mbhaḥ samāviśan // 12.160.58 tasmin mahati saṃvṛtte samare bhṛśadāruṇe / babhau bhūmiḥ pratibhayā tadā rudhirakardamā // 12.160.59 dānavānāṃ śarīraiś ca mahadbhiḥ śoṇitokṣitaiḥ / samākīrṇā mahābāho śailair iva sakiṃśukaiḥ // 12.160.60 rudhireṇa pariklinnā prababhau vasudhā tadā / raktārdravasanā śyāmā nārīva madavihvalā // 12.160.61 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat / raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ // 12.160.62 tato maharṣayaḥ sarve sarve devagaṇās tathā / jayenādbhutakalpena devadevam athārcayan // 12.160.63 tataḥ sa bhagavān rudro dānavakṣatajokṣitam / asiṃ dharmasya goptāraṃ dadau satkṛtya viṣṇave // 12.160.64 viṣṇur marīcaye prādān marīcir bhagavāṃś ca tam / maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu // 12.160.65 mahendro lokapālebhyo lokapālās tu putraka / manave sūryaputrāya daduḥ khaḍgaṃ suvistaram // 12.160.66 ūcuś cainaṃ tathaivādyaṃ mānuṣāṇāṃ tvam īśvaraḥ / asinā dharmagarbheṇa pālayasva prajā iti // 12.160.67 dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt / vibhajya daṇḍaṃ rakṣyāḥ syur dharmato na yadṛcchayā // 12.160.68 durvācā nigraho daṇḍo hiraṇyabahulas tathā / vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt // 12.160.69 aser etāni rūpāṇi durvācādīni nirdiśet / aser eva pramāṇāni parimāṇavyatikramāt // 12.160.70 adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ / manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāv asim // 12.160.71 kṣupāj jagrāha cekṣvākur ikṣvākoś ca purūravāḥ / āyuś ca tasmāl lebhe taṃ nahuṣaś ca tato bhuvi // 12.160.72 yayātir nahuṣāc cāpi pūrus tasmāc ca labdhavān / āmūrtarayasas tasmāt tato bhūmiśayo nṛpaḥ // 12.160.73 bharataś cāpi dauḥṣantir lebhe bhūmiśayād asim / tasmāc ca lebhe dharmajño rājann aiḍabiḍas tathā // 12.160.74 tataś caiḍabiḍāl lebhe dhundhumāro janeśvaraḥ / dhundhumārāc ca kāmbojo mucukundas tato 'labhat // 12.160.75 mucukundān maruttaś ca maruttād api raivataḥ / raivatād yuvanāśvaś ca yuvanāśvāt tato raghuḥ // 12.160.76 ikṣvākuvaṃśajas tasmād dhariṇāśvaḥ pratāpavān / hariṇāśvād asiṃ lebhe śunakaḥ śunakād api // 12.160.77 uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ / yadubhyaś ca śibir lebhe śibeś cāpi pratardanaḥ // 12.160.78 pratardanād aṣṭakaś ca ruśadaśvo 'ṣṭakād api / ruśadaśvād bharadvājo droṇas tasmāt kṛpas tataḥ // 12.160.79 tatas tvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān // 12.160.79.2 kṛttikāś cāsya nakṣatram aser agniś ca daivatam / rohiṇyo gotram asyātha rudraś ca gurur uttamaḥ // 12.160.80 aser aṣṭau ca nāmāni rahasyāni nibodha me / pāṇḍaveya sadā yāni kīrtayaṃl labhate jayam // 12.160.81 asir viśasanaḥ khaḍgas tīkṣṇavartmā durāsadaḥ / śrīgarbho vijayaś caiva dharmapālas tathaiva ca // 12.160.82 agryaḥ praharaṇānāṃ ca khaḍgo mādravatīsuta / maheśvarapraṇītaś ca purāṇe niścayaṃ gataḥ // 12.160.83 pṛthus tūtpādayām āsa dhanur ādyam ariṃdama / teneyaṃ pṛthivī pūrvaṃ vainyena parirakṣitā // 12.160.84 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi / aseś ca pūjā kartavyā sadā yuddhaviśāradaiḥ // 12.160.85 ity eṣa prathamaḥ kalpo vyākhyātas te suvistaraḥ / aser utpattisaṃsargo yathāvad bharatarṣabha // 12.160.86 sarvathaitad iha śrutvā khaḍgasādhanam uttamam / labhate puruṣaḥ kīrtiṃ pretya cānantyam aśnute // 12.160.87 ity uktavati bhīṣme tu tūṣṇīṃbhūte yudhiṣṭhiraḥ / papracchāvasaraṃ gatvā bhrātṝn vidurapañcamān // 12.161.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā / teṣāṃ garīyān katamo madhyamaḥ ko laghuś ca kaḥ // 12.161.2 kasmiṃś cātmā niyantavyas trivargavijayāya vai / saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha // 12.161.3 tato 'rthagatitattvajñaḥ prathamaṃ pratibhānavān / jagāda viduro vākyaṃ dharmaśāstram anusmaran // 12.161.4 bāhuśrutyaṃ tapas tyāgaḥ śraddhā yajñakriyā kṣamā / bhāvaśuddhir dayā satyaṃ saṃyamaś cātmasaṃpadaḥ // 12.161.5 etad evābhipadyasva mā te bhūc calitaṃ manaḥ / etan mūlau hi dharmārthāv etad ekapadaṃ hitam // 12.161.6 dharmeṇaivarṣayas tīrṇā dharme lokāḥ pratiṣṭhitāḥ / dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ // 12.161.7 dharmo rājan guṇaśreṣṭho madhyamo hy artha ucyate / kāmo yavīyān iti ca pravadanti manīṣiṇaḥ // 12.161.8 tasmād dharmapradhānena bhavitavyaṃ yatātmanā // 12.161.8.2 samāptavacane tasminn arthaśāstraviśāradaḥ / pārtho vākyārthatattvajño jagau vākyam atandritaḥ // 12.161.9 karmabhūmir iyaṃ rājann iha vārttā praśasyate / kṛṣivāṇijyagorakṣyaṃ śilpāni vividhāni ca // 12.161.10 artha ity eva sarveṣāṃ karmaṇām avyatikramaḥ / na ṛte 'rthena vartete dharmakāmāv iti śrutiḥ // 12.161.11 vijayī hy arthavān dharmam ārādhayitum uttamam / kāmaṃ ca carituṃ śakto duṣprāpam akṛtātmabhiḥ // 12.161.12 arthasyāvayavāv etau dharmakāmāv iti śrutiḥ / arthasiddhyā hi nirvṛttāv ubhāv etau bhaviṣyataḥ // 12.161.13 udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ / brahmāṇam iva bhūtāni satataṃ paryupāsate // 12.161.14 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ / muṇḍā nistantavaś cāpi vasanty arthārthinaḥ pṛthak // 12.161.15 kāṣāyavasanāś cānye śmaśrulā hrīsusaṃvṛtāḥ / vidvāṃsaś caiva śāntāś ca muktāḥ sarvaparigrahaiḥ // 12.161.16 arthārthinaḥ santi ke cid apare svargakāṅkṣiṇaḥ / kulapratyāgamāś caike svaṃ svaṃ mārgam anuṣṭhitāḥ // 12.161.17 āstikā nāstikāś caiva niyatāḥ saṃyame pare / aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā // 12.161.18 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān / etan matimatāṃ śreṣṭha mataṃ mama yathātatham // 12.161.19 anayos tu nibodha tvaṃ vacanaṃ vākyakaṇṭhayoḥ // 12.161.19.2 tato dharmārthakuśalau mādrīputrāv anantaram / nakulaḥ sahadevaś ca vākyaṃ jagadatuḥ param // 12.161.20 āsīnaś ca śayānaś ca vicarann api ca sthitaḥ / arthayogaṃ dṛḍhaṃ kuryād yogair uccāvacair api // 12.161.21 asmiṃs tu vai susaṃvṛtte durlabhe paramapriye / iha kāmān avāpnoti pratyakṣaṃ nātra saṃśayaḥ // 12.161.22 yo 'rtho dharmeṇa saṃyukto dharmo yaś cārthasaṃyutaḥ / madhv ivāmṛtasaṃyuktaṃ tasmād etau matāv iha // 12.161.23 anarthasya na kāmo 'sti tathārtho 'dharmiṇaḥ kutaḥ / tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ // 12.161.24 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā / viśvasteṣu ca bhūteṣu kalpate sarva eva hi // 12.161.25 dharmaṃ samācaret pūrvaṃ tathārthaṃ dharmasaṃyutam / tataḥ kāmaṃ caret paścāt siddhārthasya hi tat phalam // 12.161.26 virematus tu tad vākyam uktvā tāv aśvinoḥ sutau / bhīmasenas tadā vākyam idaṃ vaktuṃ pracakrame // 12.161.27 nākāmaḥ kāmayaty arthaṃ nākāmo dharmam icchati / nākāmaḥ kāmayāno 'sti tasmāt kāmo viśiṣyate // 12.161.28 kāmena yuktā ṛṣayas tapasy eva samāhitāḥ / palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ // 12.161.29 vedopavādeṣv apare yuktāḥ svādhyāyapāragāḥ / śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe // 12.161.30 vaṇijaḥ karṣakā gopāḥ kāravaḥ śilpinas tathā / daivakarmakṛtaś caiva yuktāḥ kāmena karmasu // 12.161.31 samudraṃ cāviśanty anye narāḥ kāmena saṃyutāḥ / kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam // 12.161.32 nāsti nāsīn nābhaviṣyad bhūtaṃ kāmātmakāt param / etat sāraṃ mahārāja dharmārthāv atra saṃśritau // 12.161.33 navanītaṃ yathā dadhnas tathā kāmo 'rthadharmataḥ / śreyas tailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ // 12.161.34 śreyaḥ puṣpaphalaṃ kāṣṭhāt kāmo dharmārthayor varaḥ / puṣpato madhv iva rasaḥ kāmāt saṃjāyate sukham // 12.161.35 sucāruveṣābhir alaṃkṛtābhir; madotkaṭābhiḥ priyavādinībhiḥ / ramasva yoṣābhir upetya kāmaṃ; kāmo hi rājaṃs tarasābhipātī // 12.161.36 buddhir mamaiṣā pariṣat sthitasya; mā bhūd vicāras tava dharmaputra / syāt saṃhitaṃ sadbhir aphalgusāraṃ; sametya vākyaṃ param ānṛśaṃsyam // 12.161.37 dharmārthakāmāḥ samam eva sevyā; yas tv ekasevī sa naro jaghanyaḥ / dvayos tu dakṣaṃ pravadanti madhyaṃ; sa uttamo yo niratas trivarge // 12.161.38 prājñaḥ suhṛc candanasāralipto; vicitramālyābharaṇair upetaḥ / tato vacaḥ saṃgrahavigraheṇa; proktvā yavīyān virarāma bhīmaḥ // 12.161.39 tato muhūrtād atha dharmarājo; vākyāni teṣām anucintya samyak / uvāca vācāvitathaṃ smayan vai; bahuśruto dharmabhṛtāṃ variṣṭhaḥ // 12.161.40 niḥsaṃśayaṃ niścitadharmaśāstrāḥ; sarve bhavanto viditapramāṇāḥ / vijñātukāmasya mameha vākyam; uktaṃ yad vai naiṣṭhikaṃ tac chrutaṃ me // 12.161.41 iha tv avaśyaṃ gadato mamāpi; vākyaṃ nibodhadhvam ananyabhāvāḥ // 12.161.41.2 yo vai na pāpe nirato na puṇye; nārthe na dharme manujo na kāme / vimuktadoṣaḥ samaloṣṭakāñcanaḥ; sa mucyate duḥkhasukhārthasiddheḥ // 12.161.42 bhūtāni jātīmaraṇānvitāni; jarāvikāraiś ca samanvitāni / bhūyaś ca tais taiḥ pratibodhitāni; mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ // 12.161.43 snehe nabaddhasya na santi tānīty; evaṃ svayaṃbhūr bhagavān uvāca / budhāś ca nirvāṇaparā vadanti; tasmān na kuryāt priyam apriyaṃ ca // 12.161.44 etat pradhānaṃ na tu kāmakāro; yathā niyukto 'smi tathā carāmi / bhūtāni sarvāṇi vidhir niyuṅkte; vidhir balīyān iti vitta sarve // 12.161.45 na karmaṇāpnoty anavāpyam arthaṃ; yad bhāvi sarvaṃ bhavatīti vitta / trivargahīno 'pi hi vindate 'rthaṃ; tasmād idaṃ lokahitāya guhyam // 12.161.46 tatas tad agryaṃ vacanaṃ manonugaṃ; samastam ājñāya tato 'tihetumat / tadā praṇeduś ca jaharṣire ca te; kurupravīrāya ca cakrur añjalīn // 12.161.47 sucāruvarṇākṣaraśabdabhūṣitāṃ; manonugāṃ nirdhutavākyakaṇṭakām / niśamya tāṃ pārthiva pārthabhāṣitāṃ; giraṃ narendrāḥ praśaśaṃsur eva te // 12.161.48 punaś ca papraccha saridvarāsutaṃ; tataḥ paraṃ dharmam ahīnasattvaḥ // 12.161.48.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana / praśnaṃ kaṃ cit pravakṣyāmi tan me vyākhyātum arhasi // 12.162.1 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet / āyatyāṃ ca tadātve ca ke kṣamās tān vadasva me // 12.162.2 na hi tatra dhanaṃ sphītaṃ na ca saṃbandhibāndhavāḥ / tiṣṭhanti yatra suhṛdas tiṣṭhantīti matir mama // 12.162.3 durlabho hi suhṛc chrotā durlabhaś ca hitaḥ suhṛt / etad dharmabhṛtāṃ śreṣṭha sarvaṃ vyākhyātum arhasi // 12.162.4 saṃdheyān puruṣān rājann asaṃdheyāṃś ca tattvataḥ / vadato me nibodha tvaṃ nikhilena yudhiṣṭhira // 12.162.5 lubdhaḥ krūras tyaktadharmā nikṛtaḥ śaṭha eva ca / kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ // 12.162.6 dīrghasūtro 'nṛjuḥ kaṣṭo gurudārapradharṣakaḥ / vyasane yaḥ parityāgī durātmā nirapatrapaḥ // 12.162.7 sarvataḥ pāpadarśī ca nāstiko vedanindakaḥ / saṃprakīrṇendriyo loke yaḥ kāmanirataś caret // 12.162.8 asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ / piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ // 12.162.9 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavas tathā / mitrair arthakṛtī nityam icchaty arthaparaś ca yaḥ // 12.162.10 vahataś ca yathāśakti yo na tuṣyati mandadhīḥ / amitram iva yo bhuṅkte sadā mitraṃ nararṣabha // 12.162.11 asthānakrodhano yaś ca akasmāc ca virajyate / suhṛdaś caiva kalyāṇān āśu tyajati kilbiṣī // 12.162.12 alpe 'py apakṛte mūḍhas tathājñānāt kṛte 'pi ca / kāryopasevī mitreṣu mitradveṣī narādhipa // 12.162.13 śatrur mitramukho yaś ca jihmaprekṣī vilobhanaḥ / na rajyati ca kalyāṇe yas tyajet tādṛśaṃ naram // 12.162.14 pānapo dveṣaṇaḥ krūro nirghṛṇaḥ paruṣas tathā / paropatāpī mitradhruk tathā prāṇivadhe rataḥ // 12.162.15 kṛtaghnaś cādhamo loke na saṃdheyaḥ kathaṃ cana / chidrānveṣī na saṃdheyaḥ saṃdheyān api me śṛṇu // 12.162.16 kulīnā vākyasaṃpannā jñānavijñānakovidāḥ / mitrajñāś ca kṛtajñāś ca sarvajñāḥ śokavarjitāḥ // 12.162.17 mādhuryaguṇasaṃpannāḥ satyasaṃdhā jitendriyāḥ / vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ // 12.162.18 rūpavanto guṇopetās tathālubdhā jitaśramāḥ / doṣair viyuktāḥ prathitais te grāhyāḥ pārthivena ha // 12.162.19 yathāśaktisamācārāḥ santas tuṣyanti hi prabho / nāsthāne krodhavantaś ca na cākasmād virāgiṇaḥ // 12.162.20 viraktāś ca na ruṣyanti manasāpy arthakovidāḥ / ātmānaṃ pīḍayitvāpi suhṛtkāryaparāyaṇāḥ // 12.162.21 na virajyanti mitrebhyo vāso raktam ivāvikam // 12.162.21.2 doṣāṃś ca lobhamohādīn artheṣu yuvatiṣv atha / na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ // 12.162.22 loṣṭakāñcanatulyārthāḥ suhṛtsv aśaṭhabuddhayaḥ / ye caranty anabhīmānā nisṛṣṭārthavibhūṣaṇāḥ // 12.162.23 saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā // 12.162.23.2 īdṛśaiḥ puruṣaśreṣṭhaiḥ saṃdhiṃ yaḥ kurute nṛpaḥ / tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva // 12.162.24 śāstranityā jitakrodhā balavanto raṇapriyāḥ / kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ // 12.162.25 ye ca doṣasamāyuktā narāḥ proktā mayānagha / teṣām apy adhamo rājan kṛtaghno mitraghātakaḥ // 12.162.26 tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ // 12.162.26.2 vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva / mitradrohī kṛtaghnaś ca yaḥ proktas taṃ ca me vada // 12.162.27 hanta te vartayiṣye 'ham itihāsaṃ purātanam / udīcyāṃ diśi yad vṛttaṃ mleccheṣu manujādhipa // 12.162.28 brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ / grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā // 12.162.29 tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit / brahmaṇyaḥ satyasaṃdhaś ca dāne ca nirato 'bhavat // 12.162.30 tasya kṣayam upāgamya tato bhikṣām ayācata / pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm // 12.162.31 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam / nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tadā // 12.162.32 etat saṃprāpya hṛṣṭātmā dasyoḥ sarvaṃ dvijas tadā / tasmin gṛhavare rājaṃs tayā reme sa gautamaḥ // 12.162.33 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpy athākarot / tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye // 12.162.34 bāṇavedhye paraṃ yatnam akaroc caiva gautamaḥ // 12.162.34.2 vakrāṅgāṃs tu sa nityaṃ vai sarvato bāṇagocare / jaghāna gautamo rājan yathā dasyugaṇas tathā // 12.162.35 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ / gautamaḥ saṃnikarṣeṇa dasyubhiḥ samatām iyāt // 12.162.36 tathā tu vasatas tasya dasyugrāme sukhaṃ tadā / agacchan bahavo māsā nighnataḥ pakṣiṇo bahūn // 12.162.37 tataḥ kadā cid aparo dvijas taṃ deśam āgamat / jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ // 12.162.38 vinīto niyatāhāro brahmaṇyo vedapāragaḥ / sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam // 12.162.39 taṃ dasyugrāmam agamad yatrāsau gautamo 'bhavat // 12.162.39.2 sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ / grāme dasyujanākīrṇe vyacarat sarvatodiśam // 12.162.40 tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ / gautamaś cāpi saṃprāptas tāv anyonyena saṃgatau // 12.162.41 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam / rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam // 12.162.42 taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam / abhijñāya dvijo vrīḍām agamad vākyam āha ca // 12.162.43 kim idaṃ kuruṣe mauḍhyād vipras tvaṃ hi kulodgataḥ / madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham // 12.162.44 pūrvān smara dvijāgryāṃs tān prakhyātān vedapāragān / yeṣāṃ vaṃśe 'bhijātas tvam īdṛśaḥ kulapāṃsanaḥ // 12.162.45 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam / anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija // 12.162.46 evam uktaḥ sa suhṛdā tadā tena hitaiṣiṇā / pratyuvāca tato rājan viniścitya tadārtavat // 12.162.47 adhano 'smi dvijaśreṣṭha na ca vedavid apy aham / vṛttyartham iha saṃprāptaṃ viddhi māṃ dvijasattama // 12.162.48 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmy ahaṃ dvija / ātmānaṃ saha yāsyāvaḥ śvo vasādyeha śarvarīm // 12.162.49 tasyāṃ niśāyāṃ vyuṣṭāyāṃ gate tasmin dvijottame / niṣkramya gautamo 'gacchat samudraṃ prati bhārata // 12.163.1 sāmudrakān sa vaṇijas tato 'paśyat sthitān pathi / sa tena sārthena saha prayayau sāgaraṃ prati // 12.163.2 sa tu sārtho mahārāja kasmiṃś cid girigahvare / mattena dviradenātha nihataḥ prāyaśo 'bhavat // 12.163.3 sa kathaṃ cit tatas tasmāt sārthān mukto dvijas tadā / kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam // 12.163.4 sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ / ekākī vyadravat tatra vane kiṃpuruṣo yathā // 12.163.5 sa panthānam athāsādya samudrābhisaraṃ tadā / āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam // 12.163.6 sarvartukair āmravanaiḥ puṣpitair upaśobhitam / nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam // 12.163.7 śālatāladhavāśvatthatvacāguruvanais tathā / candanasya ca mukhyasya pādapair upaśobhitam // 12.163.8 giriprastheṣu ramyeṣu śubheṣu susugandhiṣu // 12.163.8.2 samantato dvijaśreṣṭhā valgu kūjanti tatra vai / manuṣyavadanās tv anye bhāruṇḍā iti viśrutāḥ // 12.163.9 bhūliṅgaśakunāś cānye samudraṃ sarvato 'bhavan // 12.163.9.2 sa tāny atimanojñāni vihaṃgābhirutāni vai / śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ // 12.163.10 tato 'paśyat suramye sa suvarṇasikatācite / deśabhāge same citre svargoddeśasamaprabhe // 12.163.11 śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam / śākhābhir anurūpābhir bhūṣitaṃ chatrasaṃnibham // 12.163.12 tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā / divyapuṣpānvitaṃ śrīmat pitāmahasadopamam // 12.163.13 taṃ dṛṣṭvā gautamaḥ prīto munikāntam anuttamam / medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam // 12.163.14 tam āgamya mudā yuktas tasyādhastād upāviśat // 12.163.14.2 tatrāsīnasya kauravya gautamasya sukhaḥ śivaḥ / puṣpāṇi samupaspṛśya pravavāv anilaḥ śuciḥ // 12.163.15 hlādayan sarvagātrāṇi gautamasya tadā nṛpa // 12.163.15.2 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā / sukham āsādya suṣvāpa bhāskaraś cāstam abhyagāt // 12.163.16 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite / ājagāma svabhavanaṃ brahmalokāt khagottamaḥ // 12.163.17 nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā / bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ // 12.163.18 rājadharmeti vikhyāto babhūvāpratimo bhuvi / devakanyāsutaḥ śrīmān vidvān devapatiprabhaḥ // 12.163.19 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ / bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan // 12.163.20 tam āgataṃ dvijaṃ dṛṣṭvā vismito gautamo 'bhavat / kṣutpipāsāparītātmā hiṃsārthī cāpy avaikṣata // 12.163.21 svāgataṃ bhavate vipra diṣṭyā prāpto 'si me gṛham / astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā // 12.163.22 mama tvaṃ nilayaṃ prāptaḥ priyātithir aninditaḥ / pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā // 12.163.23 giraṃ tāṃ madhurāṃ śrutvā gautamo vismitas tadā / kautūhalānvito rājan rājadharmāṇam aikṣata // 12.164.1 bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me / atithis tvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha // 12.164.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā / śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat // 12.164.3 bhagīratharathākrāntān deśān gaṅgāniṣevitān / ye caranti mahāmīnās tāṃś ca tasyānvakalpayat // 12.164.4 vahniṃ cāpi susaṃdīptaṃ mīnāṃś caiva supīvarān / sa gautamāyātithaye nyavedayata kāśyapaḥ // 12.164.5 bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ / klamāpanayanārthaṃ sa pakṣābhyām abhyavījayat // 12.164.6 tato viśrāntam āsīnaṃ gotrapraśnam apṛcchata / so 'bravīd gautamo 'smīti brāhma nānyad udāharat // 12.164.7 tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam / gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham // 12.164.8 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā / papraccha kāśyapo vāgmī kim āgamanakāraṇam // 12.164.9 tato 'bravīd gautamas taṃ daridro 'haṃ mahāmate / samudragamanākāṅkṣī dravyārtham iti bhārata // 12.164.10 taṃ kāśyapo 'bravīt prīto notkaṇṭhāṃ kartum arhasi / kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān // 12.164.11 caturvidhā hy arthagatir bṛhaspatimataṃ yathā / pāraṃparyaṃ tathā daivaṃ karma mitram iti prabho // 12.164.12 prādurbhūto 'smi te mitraṃ suhṛttvaṃ ca mama tvayi / so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān // 12.164.13 tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīd idam / gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi // 12.164.14 itas triyojanaṃ gatvā rākṣasādhipatir mahān / virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ // 12.164.15 taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ / kāmān abhīpsitāṃs tubhyaṃ dātā nāsty atra saṃśayaḥ // 12.164.16 ity uktaḥ prayayau rājan gautamo vigataklamaḥ / phalāny amṛtakalpāni bhakṣayan sma yatheṣṭataḥ // 12.164.17 candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca / tasmin pathi mahārāja sevamāno drutaṃ yayau // 12.164.18 tato meruvrajaṃ nāma nagaraṃ śailatoraṇam / śailaprākāravapraṃ ca śailayantrārgalaṃ tathā // 12.164.19 viditaś cābhavat tasya rākṣasendrasya dhīmataḥ / prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ // 12.164.20 tataḥ sa rākṣasendraḥ svān preṣyān āha yudhiṣṭhira / gautamo nagaradvārāc chīghram ānīyatām iti // 12.164.21 tataḥ puravarāt tasmāt puruṣāḥ śvetaveṣṭanāḥ / gautamety abhibhāṣantaḥ puradvāram upāgaman // 12.164.22 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam / tvarasva tūrṇam āgaccha rājā tvāṃ draṣṭum icchati // 12.164.23 rākṣasādhipatir vīro virūpākṣa iti śrutaḥ / sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām // 12.164.24 tataḥ sa prādravad vipro vismayād vigataklamaḥ / gautamo nagararddhiṃ tāṃ paśyan paramavismitaḥ // 12.164.25 tair eva sahito rājño veśma tūrṇam upādravat / darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijas tadā // 12.164.26 tataḥ sa vidito rājñaḥ praviśya gṛham uttamam / pūjito rākṣasendreṇa niṣasādāsanottame // 12.165.1 pṛṣṭaś ca gotracaraṇaṃ svādhyāyaṃ brahmacārikam / na tatra vyājahārānyad gotramātrād ṛte dvijaḥ // 12.165.2 brahmavarcasahīnasya svādhyāyaviratasya ca / gotramātravido rājā nivāsaṃ samapṛcchata // 12.165.3 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te / tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham // 12.165.4 madhyadeśaprasūto 'haṃ vāso me śabarālaye / śūdrā punarbhūr bhāryā me satyam etad bravīmi te // 12.165.5 tato rājā vimamṛśe kathaṃ kāryam idaṃ bhavet / kathaṃ vā sukṛtaṃ me syād iti buddhyānvacintayat // 12.165.6 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ / saṃpreṣitaś ca tenāyaṃ kāśyapena mamāntikam // 12.165.7 tasya priyaṃ kariṣyāmi sa hi mām āśritaḥ sadā / bhrātā me bāndhavaś cāsau sakhā ca hṛdayaṃgamaḥ // 12.165.8 kārttikyām adya bhoktāraḥ sahasraṃ me dvijottamāḥ / tatrāyam api bhoktā vai deyam asmai ca me dhanam // 12.165.9 tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam / snātānām anusaṃprāptam ahatakṣaumavāsasām // 12.165.10 tān āgatān dvijaśreṣṭhān virūpākṣo viśāṃ pate / yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā // 12.165.11 bṛsyas teṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt / bhūmau varakuthāstīrṇāḥ preṣyair bharatasattama // 12.165.12 tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ / vyarājanta mahārāja nakṣatrapatayo yathā // 12.165.13 tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ / varānnapūrṇā viprebhyaḥ prādān madhughṛtāplutāḥ // 12.165.14 tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ / īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā // 12.165.15 viśeṣatas tu kārttikyāṃ dvijebhyaḥ saṃprayacchati / śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ // 12.165.16 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam / vajrān mahādhanāṃś caiva vaiḍūryājinarāṅkavān // 12.165.17 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata / tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ // 12.165.18 gṛhṇīta ratnāny etāni yathotsāhaṃ yatheṣṭataḥ / yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ // 12.165.19 tāny evādāya gacchadhvaṃ svaveśmānīti bhārata // 12.165.19.2 ity uktavacane tasmin rākṣasendre mahātmani / yatheṣṭaṃ tāni ratnāni jagṛhur brāhmaṇarṣabhāḥ // 12.165.20 tato mahārhais te sarve ratnair abhyarcitāḥ śubhaiḥ / brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan // 12.165.21 tatas tān rākṣasendraś ca dvijān āha punar vacaḥ / nānādigāgatān rājan rākṣasān pratiṣidhya vai // 12.165.22 adhyaikadivasaṃ viprā na vo 'stīha bhayaṃ kva cit / rākṣasebhyaḥ pramodadhvam iṣṭato yāta māciram // 12.165.23 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ / gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ // 12.165.24 kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat / nyaṣīdac ca pariśrāntaḥ klāntaś ca kṣudhitaś ca ha // 12.165.25 tatas tam abhyagād rājan rājadharmā khagottamaḥ / svāgatenābhyanandac ca gautamaṃ mitravatsalaḥ // 12.165.26 tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ / pūjāṃ cāpy akarod dhīmān bhojanaṃ cāpy akalpayat // 12.165.27 sa bhuktavān suviśrānto gautamo 'cintayat tadā / hāṭakasyābhirūpasya bhāro 'yaṃ sumahān mayā // 12.165.28 gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama // 12.165.28.2 na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama / kiṃ kṛtvā dhārayeyaṃ vai prāṇān ity abhyacintayat // 12.165.29 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃ cana / kṛtaghnaḥ puruṣavyāghra manasedam acintayat // 12.165.30 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama / imaṃ hatvā gṛhītvā ca yāsye 'haṃ samabhidrutam // 12.165.31 atha tatra mahārciṣmān analo vātasārathiḥ / tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat // 12.166.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā / kṛtaghnas tu sa duṣṭātmā taṃ jighāṃsur ajāgarat // 12.166.2 tato 'lātena dīptena viśvastaṃ nijaghāna tam / nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān // 12.166.3 sa taṃ vipakṣaromāṇaṃ kṛtvāgnāv apacat tadā / taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvijaḥ // 12.166.4 tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam / na prekṣe rājadharmāṇam adya putra khagottamam // 12.166.5 sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā / māṃ cādṛṣṭvā kadā cit sa na gacchati gṛhān khagaḥ // 12.166.6 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam / tasmān na śudhyate bhāvo mama sa jñāyatāṃ suhṛt // 12.166.7 svādhyāyena viyukto hi brahmavarcasavarjitaḥ / taṃ gatas tatra me śaṅkā hanyāt taṃ sa dvijādhamaḥ // 12.166.8 durācāras tu durbuddhir iṅgitair lakṣito mayā / niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ // 12.166.9 gautamaḥ sa gatas tatra tenodvignaṃ mano mama / putra śīghram ito gatvā rājadharmaniveśanam // 12.166.10 jñāyatāṃ sa viśuddhātmā yadi jīvati māciram // 12.166.10.2 sa evam uktas tvarito rakṣobhiḥ sahito yayau / nyagrodhaṃ tatra cāpaśyat kaṅkālaṃ rājadharmaṇaḥ // 12.166.11 sa rudann agamat putro rākṣasendrasya dhīmataḥ / tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai // 12.166.12 tato 'vidūre jagṛhur gautamaṃ rākṣasās tadā / rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam // 12.166.13 tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ / rājñaś ca darśayām āsuḥ śarīraṃ rājadharmaṇaḥ // 12.166.14 kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam // 12.166.14.2 ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sapurohitaḥ / ārtanādaś ca sumahān abhūt tasya niveśane // 12.166.15 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam / athābravīn nṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti // 12.166.16 asya māṃsair ime sarve viharantu yatheṣṭataḥ / pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ // 12.166.17 hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ // 12.166.17.2 ity uktā rākṣasendreṇa rākṣasā ghoravikramāḥ / naicchanta taṃ bhakṣayituṃ pāpakarmāyam ity uta // 12.166.18 dasyūnāṃ dīyatām eṣa sādhv adya puruṣādhamaḥ / ity ūcus taṃ mahārāja rākṣasendraṃ niśācarāḥ // 12.166.19 śirobhiś ca gatā bhūmim ūcū rakṣogaṇādhipam / na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam // 12.166.20 evam astv iti tān āha rākṣasendro niśācarān / dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ // 12.166.21 ity ukte tasya te dāsāḥ śūlamudgarapāṇayaḥ / chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadus tadā // 12.166.22 dasyavaś cāpi naicchanta tam attuṃ pāpakāriṇam / kravyādā api rājendra kṛtaghnaṃ nopabhuñjate // 12.166.23 brahmaghne ca surāpe ca core bhagnavrate tathā / niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛtiḥ // 12.166.24 mitradrohī nṛśaṃsaś ca kṛtaghnaś ca narādhamaḥ / kravyādaiḥ kṛmibhiś cānyair na bhujyante hi tādṛśāḥ // 12.166.25 tataś citāṃ bakapateḥ kārayām āsa rākṣasaḥ / ratnair gandhaiś ca bahubhir vastraiś ca samalaṃkṛtām // 12.167.1 tatra prajvālya nṛpate bakarājaṃ pratāpavān / pretakāryāṇi vidhivad rākṣasendraś cakāra ha // 12.167.2 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā / upariṣṭāt tatas tasya sā babhūva payasvinī // 12.167.3 tasyā vaktrāc cyutaḥ phenaḥ kṣīramiśras tadānagha / so 'patad vai tatas tasyāṃ citāyāṃ rājadharmaṇaḥ // 12.167.4 tataḥ saṃjīvitas tena bakarājas tadānagha / utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ // 12.167.5 tato 'bhyayād devarājo virūpākṣapuraṃ tadā / prāha cedaṃ virūpākṣaṃ diṣṭyāyaṃ jīvatīty uta // 12.167.6 śrāvayām āsa cendras taṃ virūpākṣaṃ purātanam / yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ // 12.167.7 yadā bakapatī rājan brahmāṇaṃ nopasarpati / tato roṣād idaṃ prāha bakendrāya pitāmahaḥ // 12.167.8 yasmān mūḍho mama sado nāgato 'sau bakādhamaḥ / tasmād vadhaṃ sa duṣṭātmā nacirāt samavāpsyati // 12.167.9 tadāyaṃ tasya vacanān nihato gautamena vai / tenaivāmṛtasiktaś ca punaḥ saṃjīvito bakaḥ // 12.167.10 rājadharmā tataḥ prāha praṇipatya puraṃdaram / yadi te 'nugrahakṛtā mayi buddhiḥ puraṃdara // 12.167.11 sakhāyaṃ me sudayitaṃ gautamaṃ jīvayety uta // 12.167.11.2 tasya vākyaṃ samājñāya vāsavaḥ puruṣarṣabha / saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā // 12.167.12 sabhāṇḍopaskaraṃ rājaṃs tam āsādya bakādhipaḥ / saṃpariṣvajya suhṛdaṃ prītyā paramayā yutaḥ // 12.167.13 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ / visarjayitvā sadhanaṃ praviveśa svam ālayam // 12.167.14 yathocitaṃ ca sa bako yayau brahmasadas tadā / brahmā ca taṃ mahātmānam ātithyenābhyapūjayat // 12.167.15 gautamaś cāpi saṃprāpya punas taṃ śabarālayam / śūdrāyāṃ janayām āsa putrān duṣkṛtakāriṇaḥ // 12.167.16 śāpaś ca sumahāṃs tasya dattaḥ suragaṇais tadā / kukṣau punarbhvāṃ bhāryāyāṃ janayitvā cirāt sutān // 12.167.17 nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho // 12.167.17.2 etat prāha purā sarvaṃ nārado mama bhārata / saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha // 12.167.18 mayāpi bhavate sarvaṃ yathāvad upavarṇitam // 12.167.18.2 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham / aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ // 12.167.19 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ / mitradhruṅ nirayaṃ ghoram anantaṃ pratipadyate // 12.167.20 kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha / mitrāt prabhavate satyaṃ mitrāt prabhavate balam // 12.167.21 satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ // 12.167.21.2 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ / mitradrohī kulāṅgāraḥ pāpakarmā narādhamaḥ // 12.167.22 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava / mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi // 12.167.23 etac chrutvā tadā vākyaṃ bhīṣmeṇoktaṃ mahātmanā / yudhiṣṭhiraḥ prītamanā babhūva janamejaya // 12.167.24 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ / dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva // 12.168.1 sarvatra vihito dharmaḥ svargyaḥ satyaphalaṃ tapaḥ / bahudvārasya dharmasya nehāsti viphalā kriyā // 12.168.2 yasmin yasmiṃs tu vinaye yo yo yāti viniścayam / sa tam evābhijānāti nānyaṃ bharatasattama // 12.168.3 yathā yathā ca paryeti lokatantram asāravat / tathā tathā virāgo 'tra jāyate nātra saṃśayaḥ // 12.168.4 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira / ātmamokṣanimittaṃ vai yateta matimān naraḥ // 12.168.5 naṣṭe dhane vā dāre vā putre pitari vā mṛte / yayā buddhyā nudec chokaṃ tan me brūhi pitāmaha // 12.168.6 naṣṭe dhane vā dāre vā putre pitari vā mṛte / aho duḥkham iti dhyāyañ śokasyāpacitiṃ caret // 12.168.7 atrāpy udāharantīmam itihāsaṃ purātanam / yathā senajitaṃ vipraḥ kaś cid ity abravīd vacaḥ // 12.168.8 putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam / viṣaṇṇavadanaṃ dṛṣṭvā vipro vacanam abravīt // 12.168.9 kiṃ nu khalv asi mūḍhas tvaṃ śocyaḥ kim anuśocasi / yadā tvām api śocantaḥ śocyā yāsyanti tāṃ gatim // 12.168.10 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate / sarve tatra gamiṣyāmo yata evāgatā vayam // 12.168.11 kā buddhiḥ kiṃ tapo vipra kaḥ samādhis tapodhana / kiṃ jñānaṃ kiṃ śrutaṃ vā te yat prāpya na viṣīdasi // 12.168.12 paśya bhūtāni duḥkhena vyatiṣaktāni sarvaśaḥ / ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama // 12.168.13 yathā mama tathānyeṣām iti buddhyā na me vyathā / etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe // 12.168.14 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau / sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ // 12.168.15 evaṃ putrāś ca pautrāś ca jñātayo bāndhavās tathā / teṣu sneho na kartavyo viprayogo hi tair dhruvam // 12.168.16 adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ / na tvāsau veda na tvaṃ taṃ kaḥ san kam anuśocasi // 12.168.17 tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham / sukhāt saṃjāyate duḥkham evam etat punaḥ punaḥ // 12.168.18 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham // 12.168.18.2 sukhāt tvaṃ duḥkham āpannaḥ punar āpatsyase sukham / na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham // 12.168.19 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya śatravaḥ / na ca prajñālam arthānāṃ na sukhānām alaṃ dhanam // 12.168.20 na buddhir dhanalābhāya na jāḍyam asamṛddhaye / lokaparyāyavṛttāntaṃ prājño jānāti netaraḥ // 12.168.21 buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim / durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham // 12.168.22 dhenur vatsasya gopasya svāminas taskarasya ca / payaḥ pibati yas tasyā dhenus tasyeti niścayaḥ // 12.168.23 ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ / te narāḥ sukham edhante kliśyaty antarito janaḥ // 12.168.24 antyeṣu remire dhīrā na te madhyeṣu remire / antyaprāptiṃ sukhām āhur duḥkham antaram antayoḥ // 12.168.25 ye tu buddhisukhaṃ prāptā dvaṃdvātītā vimatsarāḥ / tān naivārthā na cānarthā vyathayanti kadā cana // 12.168.26 atha ye buddhim aprāptā vyatikrāntāś ca mūḍhatām / te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca // 12.168.27 nityapramuditā mūḍhā divi devagaṇā iva / avalepena mahatā paridṛbdhā vicetasaḥ // 12.168.28 sukhaṃ duḥkhāntam ālasyaṃ duḥkhaṃ dākṣyaṃ sukhodayam / bhūtiś caiva śriyā sārdhaṃ dakṣe vasati nālase // 12.168.29 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam / prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ // 12.168.30 śokasthānasahasrāṇi harṣasthānaśatāni ca / divase divase mūḍham āviśanti na paṇḍitam // 12.168.31 buddhimantaṃ kṛtaprajñaṃ śuśrūṣum anasūyakam / dāntaṃ jitendriyaṃ cāpi śoko na spṛśate naram // 12.168.32 etāṃ buddhiṃ samāsthāya guptacittaś cared budhaḥ / udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati // 12.168.33 yannimittaṃ bhavec chokas trāso vā duḥkham eva vā / āyāso vā yatomūlas tad ekāṅgam api tyajet // 12.168.34 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate / kāmānusārī puruṣaḥ kāmān anu vinaśyati // 12.168.35 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // 12.168.36 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham / prājñaṃ mūḍhaṃ tathā śūraṃ bhajate yādṛśaṃ kṛtam // 12.168.37 evam eva kilaitāni priyāṇy evāpriyāṇi ca / jīveṣu parivartante duḥkhāni ca sukhāni ca // 12.168.38 tad evaṃ buddhim āsthāya sukhaṃ jīved guṇānvitaḥ / sarvān kāmāñ jugupseta saṅgān kurvīta pṛṣṭhataḥ // 12.168.39 vṛtta eṣa hṛdi prauḍho mṛtyur eṣa manomayaḥ // 12.168.39.2 yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ / tadātmajyotir ātmā ca ātmany eva prasīdati // 12.168.40 kiṃ cid eva mamatvena yadā bhavati kalpitam / tad eva paritāpārthaṃ sarvaṃ saṃpadyate tadā // 12.168.41 na bibheti yadā cāyaṃ yadā cāsmān na bibhyati / yadā necchati na dveṣṭi brahma saṃpadyate tadā // 12.168.42 ubhe satyānṛte tyaktvā śokānandau bhayābhaye / priyāpriye parityajya praśāntātmā bhaviṣyasi // 12.168.43 yadā na kurute dhīraḥ sarvabhūteṣu pāpakam / karmaṇā manasā vācā brahma saṃpadyate tadā // 12.168.44 yā dustyajā durmatibhir yā na jīryati jīryataḥ / yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // 12.168.45 atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva / yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam // 12.168.46 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā / atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā // 12.168.47 unmattāham anunmattaṃ kāntam anvavasaṃ ciram / antike ramaṇaṃ santaṃ nainam adhyagamaṃ purā // 12.168.48 ekasthūṇaṃ navadvāram apidhāsyāmy agārakam / kā hi kāntam ihāyāntam ayaṃ kānteti maṃsyate // 12.168.49 akāmāḥ kāmarūpeṇa dhūrtā narakarūpiṇaḥ / na punar vañcayiṣyanti pratibuddhāsmi jāgṛmi // 12.168.50 anartho 'pi bhavaty artho daivāt pūrvakṛtena vā / saṃbuddhāhaṃ nirākārā nāham adyājitendriyā // 12.168.51 sukhaṃ nirāśaḥ svapiti nairāśyaṃ paramaṃ sukham / āśām anāśāṃ kṛtvā hi sukhaṃ svapiti piṅgalā // 12.168.52 etaiś cānyaiś ca viprasya hetumadbhiḥ prabhāṣitaiḥ / paryavasthāpito rājā senajin mumude sukham // 12.168.53 atikrāmati kāle 'smin sarvabhūtakṣayāvahe / kiṃ śreyaḥ pratipadyeta tan me brūhi pitāmaha // 12.169.1 atrāpy udāharantīmam itihāsaṃ purātanam / pituḥ putreṇa saṃvādaṃ tan nibodha yudhiṣṭhira // 12.169.2 dvijāteḥ kasya cit pārtha svādhyāyaniratasya vai / babhūva putro medhāvī medhāvī nāma nāmataḥ // 12.169.3 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam / mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ // 12.169.4 dhīraḥ kiṃ svit tāta kuryāt prajānan; kṣipraṃ hy āyur bhraśyate mānavānām / pitas tad ācakṣva yathārthayogaṃ; mamānupūrvyā yena dharmaṃ careyam // 12.169.5 vedān adhītya brahmacaryeṇa putra; putrān icchet pāvanārthaṃ pitṝṇām / agnīn ādhāya vidhivac ceṣṭayajño; vanaṃ praviśyātha munir bubhūṣet // 12.169.6 evam abhyāhate loke samantāt parivārite / amoghāsu patantīṣu kiṃ dhīra iva bhāṣase // 12.169.7 katham abhyāhato lokaḥ kena vā parivāritaḥ / amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām // 12.169.8 mṛtyunābhyāhato loko jarayā parivāritaḥ / ahorātrāḥ patanty ete nanu kasmān na budhyase // 12.169.9 yadāham etaj jānāmi na mṛtyus tiṣṭhatīti ha / so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaś caran // 12.169.10 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā / gādhodake matsya iva sukhaṃ vindeta kas tadā // 12.169.11 tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ // 12.169.11.2 anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam / śaṣpāṇīva vicinvantam anyatragatamānasam // 12.169.12 vṛkīvoraṇam āsādya mṛtyur ādāya gacchati // 12.169.12.2 adyaiva kuru yac chreyo mā tvā kālo 'tyagād ayam / akṛteṣv eva kāryeṣu mṛtyur vai saṃprakarṣati // 12.169.13 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam / na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam // 12.169.14 ko hi jānāti kasyādya mṛtyusenā nivekṣyate // 12.169.14.2 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam / kṛte dharme bhavet kīrtir iha pretya ca vai sukham // 12.169.15 mohena hi samāviṣṭaḥ putradārārtham udyataḥ / kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati // 12.169.16 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram / suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati // 12.169.17 saṃcinvānakam evaikaṃ kāmānām avitṛptakam / vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati // 12.169.18 idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam / evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe // 12.169.19 kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam / kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati // 12.169.20 mṛtyur jarā ca vyādhiś ca duḥkhaṃ cānekakāraṇam / anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi // 12.169.21 jātam evāntako 'ntāya jarā cānveti dehinam / anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ // 12.169.22 mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ / devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ // 12.169.23 nibandhanī rajjur eṣā yā grāme vasato ratiḥ / chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // 12.169.24 na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ / jīvitārthāpanayanaiḥ karmabhir na sa badhyate // 12.169.25 na mṛtyusenām āyāntīṃ jātu kaś cit prabādhate / ṛte satyam asaṃtyājyaṃ satye hy amṛtam āśritam // 12.169.26 tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ / satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet // 12.169.27 amṛtaṃ caiva mṛtyuś ca dvayaṃ dehe pratiṣṭhitam / mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam // 12.169.28 so 'haṃ hy ahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ / samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmy amartyavat // 12.169.29 śāntiyajñarato dānto brahmayajñe sthito muniḥ / vāṅmanaḥkarmayajñaś ca bhaviṣyāmy udagāyane // 12.169.30 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati / antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat // 12.169.31 yasya vāṅmanasī syātāṃ samyak praṇihite sadā / tapas tyāgaś ca yogaś ca sa vai sarvam avāpnuyāt // 12.169.32 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam / nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // 12.169.33 ātmany evātmanā jāta ātmaniṣṭho 'prajo 'pi vā / ātmany eva bhaviṣyāmi na māṃ tārayati prajā // 12.169.34 naitādṛśaṃ brāhmaṇasyāsti vittaṃ; yathaikatā samatā satyatā ca / śīle sthitir daṇḍanidhānam ārjavaṃ; tatas tataś coparamaḥ kriyābhyaḥ // 12.169.35 kiṃ te dhanair bāndhavair vāpi kiṃ te; kiṃ te dārair brāhmaṇa yo mariṣyasi / ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahas te kva gataḥ pitā ca // 12.169.36 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa / tathā tvam api vartasva satyadharmaparāyaṇaḥ // 12.169.37 dhanino vādhanā ye ca vartayanti svatantriṇaḥ / sukhaduḥkhāgamas teṣāṃ kaḥ kathaṃ vā pitāmaha // 12.170.1 atrāpy udāharantīmam itihāsaṃ purātanam / śamyākena vimuktena gītaṃ śāntigatena ha // 12.170.2 abravīn māṃ purā kaś cid brāhmaṇas tyāgam āsthitaḥ / kliśyamānaḥ kudāreṇa kucailena bubhukṣayā // 12.170.3 utpannam iha loke vai janmaprabhṛti mānavam / vividhāny upavartante duḥkhāni ca sukhāni ca // 12.170.4 tayor ekatare mārge yady enam abhisaṃnayet / na sukhaṃ prāpya saṃhṛṣyen na duḥkhaṃ prāpya saṃjvaret // 12.170.5 na vai carasi yac chreya ātmano vā yad īhase / akāmātmāpi hi sadā dhuram udyamya caiva hi // 12.170.6 akiṃcanaḥ paripatan sukham āsvādayiṣyasi / akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi // 12.170.7 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam / anamitram atho hy etad durlabhaṃ sulabhaṃ satām // 12.170.8 akiṃcanasya śuddhasya upapannasya sarvaśaḥ / avekṣamāṇas trīṃl lokān na tulyam upalakṣaye // 12.170.9 ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam / atyaricyata dāridryaṃ rājyād api guṇādhikam // 12.170.10 ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam / nityodvigno hi dhanavān mṛtyor āsyagato yathā // 12.170.11 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ / prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ // 12.170.12 taṃ vai sadā kāmacaram anupastīrṇaśāyinam / bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ // 12.170.13 dhanavān krodhalobhābhyām āviṣṭo naṣṭacetanaḥ / tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ // 12.170.14 nirdaśaṃś cādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā / kas tam icchet paridraṣṭuṃ dātum icchati cen mahīm // 12.170.15 śriyā hy abhīkṣṇaṃ saṃvāso mohayaty avicakṣaṇam / sā tasya cittaṃ harati śāradābhram ivānilaḥ // 12.170.16 athainaṃ rūpamānaś ca dhanamānaś ca vindati / abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ // 12.170.17 ity ebhiḥ kāraṇais tasya tribhiś cittaṃ prasicyate // 12.170.17.2 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān / parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate // 12.170.18 tam atikrāntamaryādam ādadānaṃ tatas tataḥ / pratiṣedhanti rājāno lubdhā mṛgam iveṣubhiḥ // 12.170.19 evam etāni duḥkhāni tāni tānīha mānavam / vividhāny upavartante gātrasaṃsparśajāni ca // 12.170.20 teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret / lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha // 12.170.21 nātyaktvā sukham āpnoti nātyaktvā vindate param / nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava // 12.170.22 ity etad dhāstinapure brāhmaṇenopavarṇitam / śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ // 12.170.23 īhamānaḥ samārambhān yadi nāsādayed dhanam / dhanatṛṣṇābhibhūtaś ca kiṃ kurvan sukham āpnuyāt // 12.171.1 sarvasāmyam anāyāsaḥ satyavākyaṃ ca bhārata / nirvedaś cāvivitsā ca yasya syāt sa sukhī naraḥ // 12.171.2 etāny eva padāny āhuḥ pañca vṛddhāḥ praśāntaye / eṣa svargaś ca dharmaś ca sukhaṃ cānuttamaṃ satām // 12.171.3 atrāpy udāharantīmam itihāsaṃ purātanam / nirvedān maṅkinā gītaṃ tan nibodha yudhiṣṭhira // 12.171.4 īhamāno dhanaṃ maṅkir bhagnehaś ca punaḥ punaḥ / kena cid dhanaśeṣeṇa krītavān damyagoyugam // 12.171.5 susaṃbaddhau tu tau damyau damanāyābhiniḥsṛtau / āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām // 12.171.6 tayoḥ saṃprāptayor uṣṭraḥ skandhadeśam amarṣaṇaḥ / utthāyotkṣipya tau damyau prasasāra mahājavaḥ // 12.171.7 hriyamāṇau tu tau damyau tenoṣṭreṇa pramāthinā / mriyamāṇau ca saṃprekṣya maṅkis tatrābravīd idam // 12.171.8 na caivāvihitaṃ śakyaṃ dakṣeṇāpīhituṃ dhanam / yuktena śraddhayā samyag īhāṃ samanutiṣṭhatā // 12.171.9 kṛtasya pūrvaṃ cānarthair yuktasyāpy anutiṣṭhataḥ / imaṃ paśyata saṃgatyā mama daivam upaplavam // 12.171.10 udyamyodyamya me damyau viṣameṇeva gacchati / utkṣipya kākatālīyam unmātheneva jambukaḥ // 12.171.11 maṇī voṣṭrasya lambete priyau vatsatarau mama / śuddhaṃ hi daivam evedam ato naivāsti pauruṣam // 12.171.12 yadi vāpy upapadyeta pauruṣaṃ nāma karhi cit / anviṣyamāṇaṃ tad api daivam evāvatiṣṭhate // 12.171.13 tasmān nirveda eveha gantavyaḥ sukham īpsatā / sukhaṃ svapiti nirviṇṇo nirāśaś cārthasādhane // 12.171.14 aho samyak śukenoktaṃ sarvataḥ parimucyatā / pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt // 12.171.15 yaḥ kāmān prāpnuyāt sarvān yaś cainān kevalāṃs tyajet / prāpaṇāt sarvakāmānāṃ parityāgo viśiṣyate // 12.171.16 nāntaṃ sarvavivitsānāṃ gatapūrvo 'sti kaś cana / śarīre jīvite caiva tṛṣṇā mandasya vardhate // 12.171.17 nivartasva vivitsābhyaḥ śāmya nirvidya māmaka / asakṛc cāsi nikṛto na ca nirvidyase tano // 12.171.18 yadi nāhaṃ vināśyas te yady evaṃ ramase mayā / mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka // 12.171.19 saṃcitaṃ saṃcitaṃ dravyaṃ naṣṭaṃ tava punaḥ punaḥ / kadā vimokṣyase mūḍha dhanehāṃ dhanakāmuka // 12.171.20 aho nu mama bāliśyaṃ yo 'haṃ krīḍanakas tava / kiṃ naiva jātu puruṣaḥ pareṣāṃ preṣyatām iyāt // 12.171.21 na pūrve nāpare jātu kāmānām antam āpnuvan / tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi // 12.171.22 nūnaṃ te hṛdayaṃ kāma vajrasāramayaṃ dṛdham / yad anarthaśatāviṣṭaṃ śatadhā na vidīryate // 12.171.23 tyajāmi kāma tvāṃ caiva yac ca kiṃ cit priyaṃ tava / tavāhaṃ sukham anvicchann ātmany upalabhe sukham // 12.171.24 kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase / na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi // 12.171.25 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī / labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na vā // 12.171.26 paretya yo na labhate tato duḥkhataraṃ nu kim / na ca tuṣyati labdhena bhūya eva ca mārgati // 12.171.27 anutarṣula evārthaḥ svādu gāṅgam ivodakam / madvilāpanam etat tu pratibuddho 'smi saṃtyaja // 12.171.28 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ / sa yātv ito yathākāmaṃ vasatāṃ vā yathāsukham // 12.171.29 na yuṣmāsv iha me prītiḥ kāmalobhānusāriṣu / tasmād utsṛjya sarvān vaḥ satyam evāśrayāmy aham // 12.171.30 sarvabhūtāny ahaṃ dehe paśyan manasi cātmanaḥ / yoge buddhiṃ śrute sattvaṃ mano brahmaṇi dhārayan // 12.171.31 vihariṣyāmy anāsaktaḥ sukhī lokān nirāmayaḥ / yathā mā tvaṃ punar naivaṃ duḥkheṣu praṇidhāsyasi // 12.171.32 tvayā hi me praṇunnasya gatir anyā na vidyate / tṛṣṇāśokaśramāṇāṃ hi tvaṃ kāma prabhavaḥ sadā // 12.171.33 dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram / jñātayo hy avamanyante mitrāṇi ca dhanacyutam // 12.171.34 avajñānasahasrais tu doṣāḥ kaṣṭatarādhane / dhane sukhakalā yā ca sāpi duḥkhair vidhīyate // 12.171.35 dhanam asyeti puruṣaṃ purā nighnanti dasyavaḥ / kliśyanti vividhair daṇḍair nityam udvejayanti ca // 12.171.36 mandalolupatā duḥkham iti buddhaṃ cirān mayā / yad yad ālambase kāma tat tad evānurudhyase // 12.171.37 atattvajño 'si bālaś ca dustoṣo 'pūraṇo 'nalaḥ / naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham // 12.171.38 pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi / nāham adya samāveṣṭuṃ śakyaḥ kāma punas tvayā // 12.171.39 nirvedam aham āsādya dravyanāśād yadṛcchayā / nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye // 12.171.40 atikleśān sahāmīha nāhaṃ budhyāmy abuddhimān / nikṛto dhananāśena śaye sarvāṅgavijvaraḥ // 12.171.41 parityajāmi kāma tvāṃ hitvā sarvamanogatīḥ / na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase // 12.171.42 kṣamiṣye 'kṣamamāṇānāṃ na hiṃsiṣye ca hiṃsitaḥ / dveṣyamuktaḥ priyaṃ vakṣyāmy anādṛtya tad apriyam // 12.171.43 tṛptaḥ svasthendriyo nityaṃ yathālabdhena vartayan / na sakāmaṃ kariṣyāmi tvām ahaṃ śatrum ātmanaḥ // 12.171.44 nirvedaṃ nirvṛtiṃ tṛptiṃ śāntiṃ satyaṃ damaṃ kṣamām / sarvabhūtadayāṃ caiva viddhi māṃ śaraṇāgatam // 12.171.45 tasmāt kāmaś ca lobhaś ca tṛṣṇā kārpaṇyam eva ca / tyajantu māṃ pratiṣṭhantaṃ sattvastho hy asmi sāṃpratam // 12.171.46 prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca / nādya lobhavaśaṃ prāpto duḥkhaṃ prāpsyāmy anātmavān // 12.171.47 yad yat tyajati kāmānāṃ tat sukhasyābhipūryate / kāmasya vaśago nityaṃ duḥkham eva prapadyate // 12.171.48 kāmān vyudasya dhunute yat kiṃ cit puruṣo rajaḥ / kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca // 12.171.49 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam / śāmyāmi parinirvāmi sukham āse ca kevalam // 12.171.50 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // 12.171.51 ātmanā saptamaṃ kāmaṃ hatvā śatrum ivottamam / prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī // 12.171.52 etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ / sarvān kāmān parityajya prāpya brahma mahat sukham // 12.171.53 damyanāśakṛte maṅkir amaratvaṃ kilāgamat / acchinat kāmamūlaṃ sa tena prāpa mahat sukham // 12.171.54 atrāpy udāharantīmam itihāsaṃ purātanam / gītaṃ videharājena janakena praśāmyatā // 12.171.55 anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana / mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana // 12.171.56 atraivodāharantīmaṃ bodhyasya padasaṃcayam / nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira // 12.171.57 bodhyaṃ dāntam ṛṣiṃ rājā nahuṣaḥ paryapṛcchata / nirvedāc chāntim āpannaṃ śāntaṃ prajñānatarpitam // 12.171.58 upadeśaṃ mahāprājña śamasyopadiśasva me / kāṃ buddhiṃ samanudhyāya śāntaś carasi nirvṛtaḥ // 12.171.59 upadeśena vartāmi nānuśāsmīha kaṃ cana / lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām // 12.171.60 piṅgalā kuraraḥ sarpaḥ sāraṅgānveṣaṇaṃ vane / iṣukāraḥ kumārī ca ṣaḍ ete guravo mama // 12.171.61 kena vṛttena vṛttajña vītaśokaś caren mahīm / kiṃ ca kurvan naro loke prāpnoti paramāṃ gatim // 12.172.1 atrāpy udāharantīmam itihāsaṃ purātanam / prahrādasya ca saṃvādaṃ muner ājagarasya ca // 12.172.2 carantaṃ brāhmaṇaṃ kaṃ cit kalyacittam anāmayam / papraccha rājan prahrādo buddhimān prājñasaṃmataḥ // 12.172.3 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ / suvāg bahumato loke prājñaś carasi bālavat // 12.172.4 naiva prārthayase lābhaṃ nālābheṣv anuśocasi / nityatṛpta iva brahman na kiṃ cid avamanyase // 12.172.5 srotasā hriyamāṇāsu prajāsv avimanā iva / dharmakāmārthakāryeṣu kūṭastha iva lakṣyase // 12.172.6 nānutiṣṭhasi dharmārthau na kāme cāpi vartase / indriyārthān anādṛtya muktaś carasi sākṣivat // 12.172.7 kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune / kṣipram ācakṣva me brahmañ śreyo yad iha manyase // 12.172.8 anuyuktaḥ sa medhāvī lokadharmavidhānavit / uvāca ślakṣṇayā vācā prahrādam anapārthayā // 12.172.9 paśyan prahrāda bhūtānām utpattim animittataḥ / hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe // 12.172.10 svabhāvād eva saṃdṛśya vartamānāḥ pravṛttayaḥ / svabhāvaniratāḥ sarvāḥ paritapye na kena cit // 12.172.11 paśyan prahrāda saṃyogān viprayogaparāyaṇān / saṃcayāṃś ca vināśāntān na kva cid vidadhe manaḥ // 12.172.12 antavanti ca bhūtāni guṇayuktāni paśyataḥ / utpattinidhanajñasya kiṃ kāryam avaśiṣyate // 12.172.13 jalajānām api hy antaṃ paryāyeṇopalakṣaye / mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau // 12.172.14 jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa / pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ // 12.172.15 antarikṣacarāṇāṃ ca dānavottama pakṣiṇām / uttiṣṭhati yathākālaṃ mṛtyur balavatām api // 12.172.16 divi saṃcaramāṇāni hrasvāni ca mahānti ca / jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye // 12.172.17 iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā / sarvasāmānyato vidvān kṛtakṛtyaḥ sukhaṃ svape // 12.172.18 sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā / śaye punar abhuñjāno divasāni bahūny api // 12.172.19 āsravaty api mām annaṃ punar bahuguṇaṃ bahu / punar alpaguṇaṃ stokaṃ punar naivopapadyate // 12.172.20 kaṇān kadā cit khādāmi piṇyākam api ca grase / bhakṣaye śālimāṃsāni bhakṣāṃś coccāvacān punaḥ // 12.172.21 śaye kadā cit paryaṅke bhūmāv api punaḥ śaye / prāsāde 'pi ca me śayyā kadā cid upapadyate // 12.172.22 dhārayāmi ca cīrāṇi śāṇīṃ kṣaumājināni ca / mahārhāṇi ca vāsāṃsi dhārayāmy aham ekadā // 12.172.23 na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā / pratyācakṣe na cāpy enam anurudhye sudurlabham // 12.172.24 acalam anidhanaṃ śivaṃ viśokaṃ; śucim atulaṃ viduṣāṃ mate niviṣṭam / anabhimatam asevitaṃ ca mūḍhair; vratam idam ājagaraṃ śuciś carāmi // 12.172.25 acalitamatir acyutaḥ svadharmāt; parimitasaṃsaraṇaḥ parāvarajñaḥ / vigatabhayakaṣāyalobhamoho; vratam idam ājagaraṃ śuciś carāmi // 12.172.26 aniyataphalabhakṣyabhojyapeyaṃ; vidhipariṇāmavibhaktadeśakālam / hṛdayasukham asevitaṃ kadaryair; vratam idam ājagaraṃ śuciś carāmi // 12.172.27 idam idam iti tṛṣṇayābhibhūtaṃ; janam anavāptadhanaṃ viṣīdamānam / nipuṇam anuniśāmya tattvabuddhyā; vratam idam ājagaraṃ śuciś carāmi // 12.172.28 bahuvidham anudṛśya cārthahetoḥ; kṛpaṇam ihāryam anāryam āśrayantam / upaśamarucir ātmavān praśānto; vratam idam ājagaraṃ śuciś carāmi // 12.172.29 sukham asukham anartham arthalābhaṃ; ratim aratiṃ maraṇaṃ ca jīvitaṃ ca / vidhiniyatam avekṣya tattvato 'haṃ; vratam idam ājagaraṃ śuciś carāmi // 12.172.30 apagatabhayarāgamohadarpo; dhṛtimatibuddhisamanvitaḥ praśāntaḥ / upagataphalabhogino niśāmya; vratam idam ājagaraṃ śuciś carāmi // 12.172.31 aniyataśayanāsanaḥ prakṛtyā; damaniyamavratasatyaśaucayuktaḥ / apagataphalasaṃcayaḥ prahṛṣṭo; vratam idam ājagaraṃ śuciś carāmi // 12.172.32 abhigatam asukhārtham īhanārthair; upagatabuddhir avekṣya cātmasaṃsthaḥ / tṛṣitam aniyataṃ mano niyantuṃ; vratam idam ājagaraṃ śuciś carāmi // 12.172.33 na hṛdayam anurudhyate mano vā; priyasukhadurlabhatām anityatāṃ ca / tad ubhayam upalakṣayann ivāhaṃ; vratam idam ājagaraṃ śuciś carāmi // 12.172.34 bahu kathitam idaṃ hi buddhimadbhiḥ; kavibhir abhiprathayadbhir ātmakīrtim / idam idam iti tatra tatra tat tat; svaparamatair gahanaṃ pratarkayadbhiḥ // 12.172.35 tad aham anuniśāmya viprayātaṃ; pṛthag abhipannam ihābudhair manuṣyaiḥ / anavasitam anantadoṣapāraṃ; nṛṣu viharāmi vinītaroṣatṛṣṇaḥ // 12.172.36 ajagaracaritaṃ vrataṃ mahātmā; ya iha naro 'nucared vinītarāgaḥ / apagatabhayamanyulobhamohaḥ; sa khalu sukhī vihared imaṃ vihāram // 12.172.37 bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha / narasya kā pratiṣṭhā syād etat pṛṣṭo vadasva me // 12.173.1 prajñā pratiṣṭhā bhūtānāṃ prajñā lābhaḥ paro mataḥ / prajñā naiḥśreyasī loke prajñā svargo mataḥ satām // 12.173.2 prajñayā prāpitārtho hi balir aiśvaryasaṃkṣaye / prahrādo namucir maṅkis tasyāḥ kiṃ vidyate param // 12.173.3 atrāpy udāharantīmam itihāsaṃ purātanam / indrakāśyapasaṃvādaṃ tan nibodha yudhiṣṭhira // 12.173.4 vaiśyaḥ kaś cid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam / rathena pātayām āsa śrīmān dṛptas tapasvinam // 12.173.5 ārtaḥ sa patitaḥ kruddhas tyaktvātmānam athābravīt / mariṣyāmy adhanasyeha jīvitārtho na vidyate // 12.173.6 tathā mumūrṣum āsīnam akūjantam acetasam / indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam // 12.173.7 manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ / manuṣyatve ca vipratvaṃ sarva evābhinandati // 12.173.8 manuṣyo brāhmaṇaś cāsi śrotriyaś cāsi kāśyapa / sudurlabham avāpyaitad adoṣān martum icchasi // 12.173.9 sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ / saṃtoṣaṇīyarūpo 'si lobhād yad abhimanyase // 12.173.10 aho siddhārthatā teṣāṃ yeṣāṃ santīha pāṇayaḥ / pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai // 12.173.11 na pāṇilābhād adhiko lābhaḥ kaś cana vidyate / apāṇitvād vayaṃ brahman kaṇṭakān noddharāmahe // 12.173.12 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī / uddharanti kṛmīn aṅgād daśamānān kaṣanti ca // 12.173.13 himavarṣātapānāṃ ca paritrāṇāni kurvate / celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate // 12.173.14 adhiṣṭhāya ca gāṃ loke bhuñjate vāhayanti ca / upāyair bahubhiś caiva vaśyān ātmani kurvate // 12.173.15 ye khalv ajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ / sahante tāni duḥkhāni diṣṭyā tvaṃ na tathā mune // 12.173.16 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ / na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ // 12.173.17 etāvatāpi lābhena toṣṭum arhasi kāśyapa / kiṃ punar yo 'si sattvānāṃ sarveṣāṃ brāhmaṇottamaḥ // 12.173.18 ime māṃ kṛmayo 'danti teṣām uddharaṇāya me / nāsti śaktir apāṇitvāt paśyāvasthām imāṃ mama // 12.173.19 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmy aham / netaḥ pāpīyasīṃ yoniṃ pateyam aparām iti // 12.173.20 madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ / pāpīyasyo bahutarā ito 'nyāḥ pāpayonayaḥ // 12.173.21 jātyaivaike sukhatarāḥ santy anye bhṛśaduḥkhitāḥ / naikāntasukham eveha kva cit paśyāmi kasya cit // 12.173.22 manuṣyā hy āḍhyatāṃ prāpya rājyam icchanty anantaram / rājyād devatvam icchanti devatvād indratām api // 12.173.23 bhaves tvaṃ yady api tv āḍhyo na rājā na ca daivatam / devatvaṃ prāpya cendratvaṃ naiva tuṣyes tathā sati // 12.173.24 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati / saṃprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ // 12.173.25 asty eva tvayi śoko vai harṣaś cāsti tathā tvayi / sukhaduḥkhe tathā cobhe tatra kā paridevanā // 12.173.26 paricchidyaiva kāmānāṃ sarveṣāṃ caiva karmaṇām / mūlaṃ rundhīndriyagrāmaṃ śakuntān iva pañjare // 12.173.27 na khalv apy arasajñasya kāmaḥ kva cana jāyate / saṃsparśād darśanād vāpi śravaṇād vāpi jāyate // 12.173.28 na tvaṃ smarasi vāruṇyā laṭvākānāṃ ca pakṣiṇām / tābhyāṃ cābhyadhiko bhakṣyo na kaś cid vidyate kva cit // 12.173.29 yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa / yeṣām abhuktapūrvaṃ te teṣām asmṛtir eva ca // 12.173.30 aprāśanam asaṃsparśam asaṃdarśanam eva ca / puruṣasyaiṣa niyamo manye śreyo na saṃśayaḥ // 12.173.31 pāṇimanto dhanair yuktā balavanto na saṃśayaḥ / manuṣyā mānuṣair eva dāsatvam upapāditāḥ // 12.173.32 vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ / te khalv api ramante ca modante ca hasanti ca // 12.173.33 apare bāhubalinaḥ kṛtavidyā manasvinaḥ / jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate // 12.173.34 utsahante ca te vṛttim anyām apy upasevitum / svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā // 12.173.35 na pulkaso na caṇḍāla ātmānaṃ tyaktum icchati / asaṃtuṣṭaḥ svayā yonyā māyāṃ paśyasva yādṛśīm // 12.173.36 dṛṣṭvā kuṇīn pakṣahatān manuṣyān āmayāvinaḥ / susaṃpūrṇaḥ svayā yonyā labdhalābho 'si kāśyapa // 12.173.37 yadi brāhmaṇa dehas te nirātaṅko nirāmayaḥ / aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ // 12.173.38 na kena cit pravādena satyenaivāpahāriṇā / dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi // 12.173.39 yadi brahmañ śṛṇoṣy etac chraddadhāsi ca me vacaḥ / vedoktasya ca dharmasya phalaṃ mukhyam avāpsyasi // 12.173.40 svādhyāyam agnisaṃskāram apramatto 'nupālaya / satyaṃ damaṃ ca dānaṃ ca spardhiṣṭhā mā ca kena cit // 12.173.41 ye ke cana svadhyayanāḥ prāptā yajanayājanam / kathaṃ te jātu śoceyur dhyāyeyur vāpy aśobhanam // 12.173.42 icchantas te vihārāya sukhaṃ mahad avāpnuyuḥ / uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ // 12.173.43 nakṣatreṣv āsureṣv anye dustīrthā durmuhūrtajāḥ / saṃpatanty āsurīṃ yoniṃ yajñaprasavavarjitām // 12.173.44 aham āsaṃ paṇḍitako haituko vedanindakaḥ / ānvīkṣikīṃ tarkavidyām anurakto nirarthikām // 12.173.45 hetuvādān pravaditā vaktā saṃsatsu hetumat / ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān // 12.173.46 nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ / tasyeyaṃ phalanirvṛttiḥ sṛgālatvaṃ mama dvija // 12.173.47 api jātu tathā tat syād ahorātraśatair api / yad ahaṃ mānuṣīṃ yoniṃ sṛgālaḥ prāpnuyāṃ punaḥ // 12.173.48 saṃtuṣṭaś cāpramattaś ca yajñadānataporatiḥ / jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā // 12.173.49 tataḥ sa munir utthāya kāśyapas tam uvāca ha / aho batāsi kuśalo buddhimān iti vismitaḥ // 12.173.50 samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā / dadarśa cainaṃ devānām indraṃ devaṃ śacīpatim // 12.173.51 tataḥ saṃpūjayām āsa kāśyapo harivāhanam / anujñātaś ca tenātha praviveśa svam āśramam // 12.173.52 yady asti dattam iṣṭaṃ vā tapas taptaṃ tathaiva ca / gurūṇāṃ cāpi śuśrūṣā tan me brūhi pitāmaha // 12.174.1 ātmanānarthayuktena pāpe niviśate manaḥ / sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate // 12.174.2 durbhikṣād eva durbhikṣaṃ kleśāt kleśaṃ bhayād bhayam / mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ // 12.174.3 utsavād utsavaṃ yānti svargāt svargaṃ sukhāt sukham / śraddadhānāś ca dāntāś ca dhanāḍhyāḥ śubhakāriṇaḥ // 12.174.4 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca / hastāvāpena gacchanti nāstikāḥ kim ataḥ param // 12.174.5 priyadevātitheyāś ca vadānyāḥ priyasādhavaḥ / kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam // 12.174.6 pulākā iva dhānyeṣu puttikā iva pakṣiṣu / tadvidhās te manuṣyeṣu yeṣāṃ dharmo na kāraṇam // 12.174.7 suśīghram api dhāvantaṃ vidhānam anudhāvati / śete saha śayānena yena yena yathā kṛtam // 12.174.8 upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati / karoti kurvataḥ karma chāyevānuvidhīyate // 12.174.9 yena yena yathā yad yat purā karma samācitam / tat tad eva naro bhuṅkte nityaṃ vihitam ātmanā // 12.174.10 svakarmaphalavikṣiptaṃ vidhānaparirakṣitam / bhūtagrāmam imaṃ kālaḥ samantāt parikarṣati // 12.174.11 acodyamānāni yathā puṣpāṇi ca phalāni ca / svakālaṃ nātivartante tathā karma purākṛtam // 12.174.12 saṃmānaś cāvamānaś ca lābhālābhau kṣayodayau / pravṛttā vinivartante vidhānānte punaḥ punaḥ // 12.174.13 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham / garbhaśayyām upādāya bhujyate paurvadehikam // 12.174.14 bālo yuvā ca vṛddhaś ca yat karoti śubhāśubham / tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani // 12.174.15 yathā dhenusahasreṣu vatso vindati mātaram / tathā pūrvakṛtaṃ karma kartāram anugacchati // 12.174.16 samunnam agrato vastraṃ paścāc chudhyati karmaṇā / upavāsaiḥ prataptānāṃ dīrghaṃ sukham anantakam // 12.174.17 dīrghakālena tapasā sevitena tapovane / dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ // 12.174.18 śakunīnām ivākāśe matsyānām iva codake / padaṃ yathā na dṛśyeta tathā jñānavidāṃ gatiḥ // 12.174.19 alam anyair upālambhaiḥ kīrtitaiś ca vyatikramaiḥ / peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ // 12.174.20 kutaḥ sṛṣṭam idaṃ viśvaṃ jagat sthāvarajaṅgamam / pralaye ca kam abhyeti tan me brūhi pitāmaha // 12.175.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ / sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // 12.175.2 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ / śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāv atho katham // 12.175.3 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ / asmāl lokād amuṃ lokaṃ sarvaṃ śaṃsatu no bhavān // 12.175.4 atrāpy udāharantīmam itihāsaṃ purātanam / bhṛguṇābhihitaṃ śreṣṭhaṃ bharadvājāya pṛcchate // 12.175.5 kailāsaśikhare dṛṣṭvā dīpyamānam ivaujasā / bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata // 12.175.6 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ / sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ // 12.175.7 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ / śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāv atho katham // 12.175.8 kīdṛśo jīvatāṃ jīvaḥ kva vā gacchanti ye mṛtāḥ / paralokam imaṃ cāpi sarvaṃ śaṃsatu no bhavān // 12.175.9 evaṃ sa bhagavān pṛṣṭo bharadvājena saṃśayam / maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt // 12.175.10 mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ / anādinidhano devas tathābhedyo 'jarāmaraḥ // 12.175.11 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ / yataḥ sṛṣṭāni bhūtāni jāyante ca mriyanti ca // 12.175.12 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ / ākāśam iti vikhyātaṃ sarvabhūtadharaḥ prabhuḥ // 12.175.13 ākāśād abhavad vāri salilād agnimārutau / agnimārutasaṃyogāt tataḥ samabhavan mahī // 12.175.14 tatas tejomayaṃ divyaṃ padmaṃ sṛṣṭaṃ svayaṃbhuvā / tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ // 12.175.15 ahaṃkāra iti khyātaḥ sarvabhūtātmabhūtakṛt / brahmā vai sumahātejā ya ete pañca dhātavaḥ // 12.175.16 śailās tasyāsthisaṃjñās tu medo māṃsaṃ ca medinī / samudrās tasya rudhiram ākāśam udaraṃ tathā // 12.175.17 pavanaś caiva niḥśvāsas tejo 'gnir nimnagāḥ sirāḥ / agnīṣomau tu candrārkau nayane tasya viśrute // 12.175.18 nabhaś cordhvaṃ śiras tasya kṣitiḥ pādau diśo bhujau / durvijñeyo hy anantatvāt siddhair api na saṃśayaḥ // 12.175.19 sa eva bhagavān viṣṇur ananta iti viśrutaḥ / sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ // 12.175.20 ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai / yataḥ samabhavad viśvaṃ pṛṣṭo 'haṃ yad iha tvayā // 12.175.21 gaganasya diśāṃ caiva bhūtalasyānilasya ca / kāny atra parimāṇāni saṃśayaṃ chindhi me 'rthataḥ // 12.175.22 anantam etad ākāśaṃ siddhacāraṇasevitam / ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate // 12.175.23 ūrdhvaṃ gater adhastāt tu candrādityau na dṛśyataḥ / tatra devāḥ svayaṃ dīptā bhāsvarāś cāgnivarcasaḥ // 12.175.24 te cāpy antaṃ na paśyanti nabhasaḥ prathitaujasaḥ / durgamatvād anantatvād iti me viddhi mānada // 12.175.25 upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ / niruddham etad ākāśam aprameyaṃ surair api // 12.175.26 pṛthivyante samudrās tu samudrānte tamaḥ smṛtam / tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca // 12.175.27 rasātalānte salilaṃ jalānte pannagādhipaḥ / tadante punar ākāśam ākāśānte punar jalam // 12.175.28 evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca / agnimārutatoyebhyo durjñeyaṃ daivatair api // 12.175.29 agnimārutatoyānāṃ varṇāḥ kṣititalasya ca / ākāśasadṛśā hy ete bhidyante tattvadarśanāt // 12.175.30 paṭhanti caiva munayaḥ śāstreṣu vividheṣu ca / trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā // 12.175.31 adṛśyāya tv agamyāya kaḥ pramāṇam udāharet // 12.175.31.2 siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ / tadā gauṇam anantasya nāmānanteti viśrutam // 12.175.32 nāmadheyānurūpasya mānasasya mahātmanaḥ // 12.175.32.2 yadā tu divyaṃ tadrūpaṃ hrasate vardhate punaḥ / ko 'nyas tad vedituṃ śakto yo 'pi syāt tadvidho 'paraḥ // 12.175.33 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ / brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ // 12.175.34 puṣkarād yadi saṃbhūto jyeṣṭhaṃ bhavati puṣkaram / brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me // 12.175.35 mānasasyeha yā mūrtir brahmatvaṃ samupāgatā / tasyāsanavidhānārthaṃ pṛthivī padmam ucyate // 12.175.36 karṇikā tasya padmasya merur gaganam ucchritaḥ / tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ // 12.175.37 prajāvisargaṃ vividhaṃ kathaṃ sa sṛjate prabhuḥ / merumadhye sthito brahmā tad brūhi dvijasattama // 12.176.1 prajāvisargaṃ vividhaṃ mānaso manasāsṛjat / saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam // 12.176.2 yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ / parityaktāś ca naśyanti tenedaṃ sarvam āvṛtam // 12.176.3 pṛthivī parvatā meghā mūrtimantaś ca ye pare / sarvaṃ tad vāruṇaṃ jñeyam āpas tastambhire punaḥ // 12.176.4 kathaṃ salilam utpannaṃ kathaṃ caivāgnimārutau / kathaṃ ca medinī sṛṣṭety atra me saṃśayo mahān // 12.176.5 brahmakalpe purā brahman brahmarṣīṇāṃ samāgame / lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām // 12.176.6 te 'tiṣṭhan dhyānam ālambya maunam āsthāya niścalāḥ / tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ // 12.176.7 teṣāṃ dharmamayī vāṇī sarveṣāṃ śrotram āgamat / divyā sarasvatī tatra saṃbabhūva nabhastalāt // 12.176.8 purā stimitaniḥśabdam ākāśam acalopamam / naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau // 12.176.9 tataḥ salilam utpannaṃ tamasīvāparaṃ tamaḥ / tasmāc ca salilotpīḍād udatiṣṭhata mārutaḥ // 12.176.10 yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate / tac cāmbhasā pūryamāṇaṃ saśabdaṃ kurute 'nilaḥ // 12.176.11 tathā salilasaṃruddhe nabhaso 'nte nirantare / bhittvārṇavatalaṃ vāyuḥ samutpatati ghoṣavān // 12.176.12 sa eṣa carate vāyur arṇavotpīḍasaṃbhavaḥ / ākāśasthānam āsādya praśāntiṃ nādhigacchati // 12.176.13 tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ / prādurbhavaty ūrdhvaśikhaḥ kṛtvā vitimiraṃ nabhaḥ // 12.176.14 agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam / so 'gnir mārutasaṃyogād ghanatvam upapadyate // 12.176.15 tasyākāśe nipatitaḥ snehas tiṣṭhati yo 'paraḥ / sa saṃghātatvam āpanno bhūmitvam upagacchati // 12.176.16 rasānāṃ sarvagandhānāṃ snehānāṃ prāṇināṃ tathā / bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate // 12.176.17 ete te dhātavaḥ pañca brahmā yān asṛjat purā / āvṛtā yair ime lokā mahābhūtābhisaṃjñitaiḥ // 12.177.1 yad āsṛjat sahasrāṇi bhūtānāṃ sa mahāmatiḥ / pañcānām eva bhūtatvaṃ kathaṃ samupapadyate // 12.177.2 amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam / tatas teṣāṃ mahābhūtaśabdo 'yam upapadyate // 12.177.3 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ / pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam // 12.177.4 ity etaiḥ pañcabhir bhūtair yuktaṃ sthāvarajaṅgamam / śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiś cendriyasaṃjñitāḥ // 12.177.5 pañcabhir yadi bhūtais tu yuktāḥ sthāvarajaṅgamāḥ / sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ // 12.177.6 anūṣmaṇām aceṣṭānāṃ ghanānāṃ caiva tattvataḥ / vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ // 12.177.7 na śṛṇvanti na paśyanti na gandharasavedinaḥ / na ca sparśaṃ vijānanti te kathaṃ pāñcabhautikāḥ // 12.177.8 adravatvād anagnitvād abhaumatvād avāyutaḥ / ākāśasyāprameyatvād vṛkṣāṇāṃ nāsti bhautikam // 12.177.9 ghanānām api vṛkṣāṇām ākāśo 'sti na saṃśayaḥ / teṣāṃ puṣpaphale vyaktir nityaṃ samupalabhyate // 12.177.10 ūṣmato glānaparṇānāṃ tvak phalaṃ puṣpam eva ca / mlāyate caiva śīte na sparśas tenātra vidyate // 12.177.11 vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate / śrotreṇa gṛhyate śabdas tasmāc chṛṇvanti pādapāḥ // 12.177.12 vallī veṣṭayate vṛkṣaṃ sarvataś caiva gacchati / na hy adṛṣṭeś ca mārgo 'sti tasmāt paśyanti pādapāḥ // 12.177.13 puṇyāpuṇyais tathā gandhair dhūpaiś ca vividhair api / arogāḥ puṣpitāḥ santi tasmāj jighranti pādapāḥ // 12.177.14 pādaiḥ salilapānaṃ ca vyādhīnām api darśanam / vyādhipratikriyatvāc ca vidyate rasanaṃ drume // 12.177.15 vaktreṇotpalanālena yathordhvaṃ jalam ādadet / tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ // 12.177.16 grahaṇāt sukhaduḥkhasya chinnasya ca virohaṇāt / jīvaṃ paśyāmi vṛkṣāṇām acaitanyaṃ na vidyate // 12.177.17 tena taj jalam ādattaṃ jarayaty agnimārutau / āhārapariṇāmāc ca sneho vṛddhiś ca jāyate // 12.177.18 jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ / pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate // 12.177.19 tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam / ity etad iha saṃkhyātaṃ śarīre pṛthivīmayam // 12.177.20 tejo 'gniś ca tathā krodhaś cakṣur ūṣmā tathaiva ca / agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ // 12.177.21 śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca / ākāśāt prāṇinām ete śarīre pañca dhātavaḥ // 12.177.22 śleṣmā pittam atha svedo vasā śoṇitam eva ca / ity āpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā // 12.177.23 prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā / gacchaty apāno 'vāk caiva samāno hṛdy avasthitaḥ // 12.177.24 udānād ucchvasiti ca pratibhedāc ca bhāṣate / ity ete vāyavaḥ pañca ceṣṭayantīha dehinam // 12.177.25 bhūmer gandhaguṇān vetti rasaṃ cādbhyaḥ śarīravān / jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā // 12.177.26 tasya gandhasya vakṣyāmi vistarābhihitān guṇān / iṣṭaś cāniṣṭagandhaś ca madhuraḥ kaṭur eva ca // 12.177.27 nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca / evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ // 12.177.28 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpāṃ guṇāḥ smṛtāḥ / rasajñānaṃ tu vakṣyāmi tan me nigadataḥ śṛṇu // 12.177.29 raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ / madhuro lavaṇas tiktaḥ kaṣāyo 'mlaḥ kaṭus tathā // 12.177.30 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ // 12.177.30.2 śabdaḥ sparśaś ca rūpaṃ ca triguṇaṃ jyotir ucyate / jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam // 12.177.31 hrasvo dīrghas tathā sthūlaś caturasro 'ṇu vṛttavān / śuklaḥ kṛṣṇas tathā rakto nīlaḥ pīto 'ruṇas tathā // 12.177.32 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ // 12.177.32.2 śabdasparśau tu vijñeyau dviguṇo vāyur ucyate / vāyavyas tu guṇaḥ sparśaḥ sparśaś ca bahudhā smṛtaḥ // 12.177.33 kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchalo mṛdudāruṇaḥ / uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca // 12.177.34 evaṃ dvādaśavistāro vāyavyo guṇa ucyate // 12.177.34.2 tatraikaguṇam ākāśaṃ śabda ity eva tat smṛtam / tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam // 12.177.35 ṣaḍja ṛṣabhagāndhārau madhyamaḥ pañcamas tathā / dhaivataś cāpi vijñeyas tathā cāpi niṣādakaḥ // 12.177.36 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ / traisvaryeṇa tu sarvatra sthito 'pi paṭahādiṣu // 12.177.37 ākāśajaṃ śabdam āhur ebhir vāyuguṇaiḥ saha / avyāhataiś cetayate na vetti viṣamāgataiḥ // 12.177.38 āpyāyante ca te nityaṃ dhātavas tais tu dhātubhiḥ / āpo 'gnir mārutaś caiva nityaṃ jāgrati dehiṣu // 12.177.39 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet / avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ // 12.178.1 vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha / prāṇinām anilo dehān yathā ceṣṭayate balī // 12.178.2 śrito mūrdhānam agnis tu śarīraṃ paripālayan / prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate // 12.178.3 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ / mano buddhir ahaṃkāro bhūtāni viṣayāś ca saḥ // 12.178.4 evaṃ tv iha sa sarvatra prāṇena paripālyate / pṛṣṭhataś ca samānena svāṃ svāṃ gatim upāśritaḥ // 12.178.5 vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ / vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate // 12.178.6 prayatne karmaṇi bale ya ekas triṣu vartate / udāna iti taṃ prāhur adhyātmaviduṣo janāḥ // 12.178.7 saṃdhiṣv api ca sarveṣu saṃniviṣṭas tathānilaḥ / śarīreṣu manuṣyāṇāṃ vyāna ity upadiśyate // 12.178.8 dhātuṣv agnis tu vitataḥ samānena samīritaḥ / rasān dhātūṃś ca doṣāṃś ca vartayann avatiṣṭhati // 12.178.9 apānaprāṇayor madhye prāṇāpānasamāhitaḥ / samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ // 12.178.10 āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam / srotas tasmāt prajāyante sarvasrotāṃsi dehinām // 12.178.11 prāṇānāṃ saṃnipātāc ca saṃnipātaḥ prajāyate / ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām // 12.178.12 agnivegavahaḥ prāṇo gudānte pratihanyate / sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam // 12.178.13 pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ sthitaḥ / nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ // 12.178.14 prasṛtā hṛdayāt sarve tiryag ūrdhvam adhas tathā / vahanty annarasān nāḍyo daśa prāṇapracoditāḥ // 12.178.15 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam / jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ // 12.178.16 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām / tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ // 12.178.17 yadi prāṇāyate vāyur vāyur eva viceṣṭate / śvasity ābhāṣate caiva tasmāj jīvo nirarthakaḥ // 12.179.1 yady ūṣmabhāva āgneyo vahninā pacyate yadi / agnir jarayate caiva tasmāj jīvo nirarthakaḥ // 12.179.2 jantoḥ pramīyamāṇasya jīvo naivopalabhyate / vāyur eva jahāty enam ūṣmabhāvaś ca naśyati // 12.179.3 yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā / vāyumaṇḍalavad dṛśyo gacchet saha marudgaṇaiḥ // 12.179.4 śleṣo yadi ca vātena yadi tasmāt praṇaśyati / mahārṇavavimuktatvād anyat salilabhājanam // 12.179.5 kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane / prakṣiptaṃ naśyati kṣipraṃ yathā naśyaty asau tathā // 12.179.6 pañcasādhāraṇe hy asmiñ śarīre jīvitaṃ kutaḥ / yeṣām anyataratyāgāc caturṇāṃ nāsti saṃgrahaḥ // 12.179.7 naśyanty āpo hy anāhārād vāyur ucchvāsanigrahāt / naśyate koṣṭhabhedāt kham agnir naśyaty abhojanāt // 12.179.8 vyādhivraṇaparikleśair medinī caiva śīryate / pīḍite 'nyatare hy eṣāṃ saṃghāto yāti pañcadhā // 12.179.9 tasmin pañcatvam āpanne jīvaḥ kim anudhāvati / kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti vā // 12.179.10 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti / yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati // 12.179.11 gauś ca pratigrahītā ca dātā caiva samaṃ yadā / ihaiva vilayaṃ yānti kutas teṣāṃ samāgamaḥ // 12.179.12 vihagair upayuktasya śailāgrāt patitasya vā / agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ // 12.179.13 chinnasya yadi vṛkṣasya na mūlaṃ pratirohati / bījāny asya pravartante mṛtaḥ kva punar eṣyati // 12.179.14 bījamātraṃ purā sṛṣṭaṃ yad etat parivartate / mṛtā mṛtāḥ praṇaśyanti bījād bījaṃ pravartate // 12.179.15 na praṇāśo 'sti jīvānāṃ dattasya ca kṛtasya ca / yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate // 12.180.1 na śarīrāśrito jīvas tasmin naṣṭe praṇaśyati / yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ // 12.180.2 agner yathā tathā tasya yadi nāśo na vidyate / indhanasyopayogānte sa cāgnir nopalabhyate // 12.180.3 naśyatīty eva jānāmi śāntam agnim anindhanam / gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate // 12.180.4 samidhām upayogānte sann evāgnir na dṛśyate / ākāśānugatatvād dhi durgrahaḥ sa nirāśrayaḥ // 12.180.5 tathā śarīrasaṃtyāge jīvo hy ākāśavat sthitaḥ / na gṛhyate susūkṣmatvād yathā jyotir na saṃśayaḥ // 12.180.6 prāṇān dhārayate hy agniḥ sa jīva upadhāryatām / vāyusaṃdhāraṇo hy agnir naśyaty ucchvāsanigrahāt // 12.180.7 tasmin naṣṭe śarīrāgnau śarīraṃ tad acetanam / patitaṃ yāti bhūmitvam ayanaṃ tasya hi kṣitiḥ // 12.180.8 jaṅgamānāṃ hi sarveṣāṃ sthāvarāṇāṃ tathaiva ca / ākāśaṃ pavano 'bhyeti jyotis tam anugacchati // 12.180.9 tatra trayāṇām ekatvaṃ dvayaṃ bhūmau pratiṣṭhitam // 12.180.9.2 yatra khaṃ tatra pavanas tatrāgnir yatra mārutaḥ / amūrtayas te vijñeyā āpo mūrtās tathā kṣitiḥ // 12.180.10 yady agnimārutau bhūmiḥ kham āpaś ca śarīriṣu / jīvaḥ kiṃlakṣaṇas tatrety etad ācakṣva me 'nagha // 12.180.11 pañcātmake pañcaratau pañcavijñānasaṃyute / śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam // 12.180.12 māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye / bhidyamāne śarīre tu jīvo naivopalabhyate // 12.180.13 yady ajīvaṃ śarīraṃ tu pañcabhūtasamanvitam / śārīre mānase duḥkhe kas tāṃ vedayate rujam // 12.180.14 śṛṇoti kathitaṃ jīvaḥ karṇābhyāṃ na śṛṇoti tat / maharṣe manasi vyagre tasmāj jīvo nirarthakaḥ // 12.180.15 sarvaṃ paśyati yad dṛśyaṃ manoyuktena cakṣuṣā / manasi vyākule tad dhi paśyann api na paśyati // 12.180.16 na paśyati na ca brūte na śṛṇoti na jighrati / na ca sparśarasau vetti nidrāvaśagataḥ punaḥ // 12.180.17 hṛṣyati krudhyati ca kaḥ śocaty udvijate ca kaḥ / icchati dhyāyati dveṣṭi vācam īrayate ca kaḥ // 12.180.18 na pañcasādhāraṇam atra kiṃ cic; charīram eko vahate 'ntarātmā / sa vetti gandhāṃś ca rasāñ śrutiṃ ca; sparśaṃ ca rūpaṃ ca guṇāś ca ye 'nye // 12.180.19 pañcātmake pañcaguṇapradarśī; sa sarvagātrānugato 'ntarātmā / sa vetti duḥkhāni sukhāni cātra; tadviprayogāt tu na vetti dehaḥ // 12.180.20 yadā na rūpaṃ na sparśo noṣmabhāvaś ca pāvake / tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati // 12.180.21 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām / tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt // 12.180.22 ātmānaṃ taṃ vijānīhi sarvalokahitātmakam / tasmin yaḥ saṃśrito dehe hy abbindur iva puṣkare // 12.180.23 kṣetrajñaṃ taṃ vijānīhi nityaṃ lokahitātmakam / tamo rajaś ca sattvaṃ ca viddhi jīvaguṇān imān // 12.180.24 sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam / tataḥ paraṃ kṣetravidaṃ vadanti; prāvartayad yo bhuvanāni sapta // 12.180.25 na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mṛta ity abuddhāḥ / jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ // 12.180.26 evaṃ sarveṣu bhūteṣu gūḍhaś carati saṃvṛtaḥ / dṛśyate tv agryayā buddhyā sūkṣmayā tattvadarśibhiḥ // 12.180.27 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ / laghvāhāro viśuddhātmā paśyaty ātmānam ātmani // 12.180.28 cittasya hi prasādena hitvā karma śubhāśubham / prasannātmātmani sthitvā sukham akṣayam aśnute // 12.180.29 mānaso 'gniḥ śarīreṣu jīva ity abhidhīyate / sṛṣṭiḥ prajāpater eṣā bhūtādhyātmaviniścaye // 12.180.30 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ / ātmatejobhinirvṛttān bhāskarāgnisamaprabhān // 12.181.1 tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam / ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ // 12.181.2 devadānavagandharvadaityāsuramahoragāḥ / yakṣarākṣasanāgāś ca piśācā manujās tathā // 12.181.3 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama / ye cānye bhūtasaṃghānāṃ saṃghās tāṃś cāpi nirmame // 12.181.4 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ / vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitas tathā // 12.181.5 cāturvarṇyasya varṇena yadi varṇo vibhajyate / sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ // 12.181.6 kāmaḥ krodho bhayaṃ lobhaḥ śokaś cintā kṣudhā śramaḥ / sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate // 12.181.7 svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam / tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate // 12.181.8 jaṅgamānām asaṃkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ / teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ // 12.181.9 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat / brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam // 12.181.10 kāmabhogapriyās tīkṣṇāḥ krodhanāḥ priyasāhasāḥ / tyaktasvadharmā raktāṅgās te dvijāḥ kṣatratāṃ gatāḥ // 12.181.11 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ / svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ // 12.181.12 hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ / kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ // 12.181.13 ity etaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ / dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate // 12.181.14 varṇāś catvāra ete hi yeṣāṃ brāhmī sarasvatī / vihitā brahmaṇā pūrvaṃ lobhāt tv ajñānatāṃ gatāḥ // 12.181.15 brāhmaṇā dharmatantrasthās tapas teṣāṃ na naśyati / brahma dhārayatāṃ nityaṃ vratāni niyamāṃs tathā // 12.181.16 brahma caitat purā sṛṣṭaṃ ye na jānanty atadvidaḥ / teṣāṃ bahuvidhās tv anyās tatra tatra hi jātayaḥ // 12.181.17 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ / pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ // 12.181.18 prajā brāhmaṇasaṃskārāḥ svadharmakṛtaniścayāḥ / ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ // 12.181.19 ādidevasamudbhūtā brahmamūlākṣayāvyayā / sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā // 12.181.20 brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama / vaiśyaḥ śūdraś ca viprarṣe tad brūhi vadatāṃ vara // 12.182.1 jātakarmādibhir yas tu saṃskāraiḥ saṃskṛtaḥ śuciḥ / vedādhyayanasaṃpannaḥ ṣaṭsu karmasv avasthitaḥ // 12.182.2 śaucācārasthitaḥ samyag vighasāśī gurupriyaḥ / nityavratī satyaparaḥ sa vai brāhmaṇa ucyate // 12.182.3 satyaṃ dānaṃ damo 'droha ānṛśaṃsyaṃ kṣamā ghṛṇā / tapaś ca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ // 12.182.4 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ / dānādānaratir yaś ca sa vai kṣatriya ucyate // 12.182.5 kṛṣigorakṣyavāṇijyaṃ yo viśaty aniśaṃ śuciḥ / vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ // 12.182.6 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ / tyaktavedas tv anācāraḥ sa vai śūdra iti smṛtaḥ // 12.182.7 śūdre caitad bhavel lakṣyaṃ dvije caitan na vidyate / na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ // 12.182.8 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ / etat pavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ // 12.182.9 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt / vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ // 12.182.10 yasya sarve samārambhā nirāśīrbandhanās tv iha / tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān // 12.182.11 ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagataś caret / avisrambhe na gantavyaṃ visrambhe dhārayen manaḥ // 12.182.12 parigrahān parityajya bhaved buddhyā jitendriyaḥ / aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam // 12.182.13 taponityena dāntena muninā saṃyatātmanā / ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā // 12.182.14 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ / avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam // 12.182.15 manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmaṇi dhārayet / nirvāṇād eva nirvāṇo na ca kiṃ cid vicintayet // 12.182.16 sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati // 12.182.16.2 śaucena satataṃ yuktas tathācārasamanvitaḥ / sānukrośaś ca bhūteṣu tad dvijātiṣu lakṣaṇam // 12.182.17 satyaṃ brahma tapaḥ satyaṃ satyaṃ sṛjati ca prajāḥ / satyena dhāryate lokaḥ svargaṃ satyena gacchati // 12.183.1 anṛtaṃ tamaso rūpaṃ tamasā nīyate hy adhaḥ / tamograstā na paśyanti prakāśaṃ tamasāvṛtam // 12.183.2 svargaḥ prakāśa ity āhur narakaṃ tama eva ca / satyānṛtāt tad ubhayaṃ prāpyate jagatīcaraiḥ // 12.183.3 tatra tv evaṃvidhā vṛttir loke satyānṛtā bhavet / dharmādharmau prakāśaś ca tamo duḥkhaṃ sukhaṃ tathā // 12.183.4 śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ / lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ // 12.183.6 tatra duḥkhavimokṣārthaṃ prayateta vicakṣaṇaḥ / sukhaṃ hy anityaṃ bhūtānām iha loke paratra ca // 12.183.7 rāhugrastasya somasya yathā jyotsnā na bhāsate / tathā tamobhibhūtānāṃ bhūtānāṃ bhraśyate sukham // 12.183.8 susukhaḥ pavanaḥ svarge gandhaś ca surabhis tathā / kṣutpipāsāśramo nāsti na jarā na ca pāpakam // 12.183.13 nityam eva sukhaṃ svarge sukhaṃ duḥkham ihobhayam / narake duḥkham evāhuḥ samaṃ tu paramaṃ padam // 12.183.14 pṛthivī sarvabhūtānāṃ janitrī tadvidhāḥ striyaḥ / pumān prajāpatis tatra śukraṃ tejomayaṃ viduḥ // 12.183.15 ity etal lokanirmāṇaṃ brahmaṇā vihitaṃ purā / prajā viparivartante svaiḥ svaiḥ karmabhir āvṛtāḥ // 12.183.16 dānasya kiṃ phalaṃ prāhur dharmasya caritasya ca / tapasaś ca sutaptasya svādhyāyasya hutasya ca // 12.184.1 hutena śāmyate pāpaṃ svādhyāye śāntir uttamā / dānena bhoga ity āhus tapasā sarvam āpnuyāt // 12.184.2 dānaṃ tu dvividhaṃ prāhuḥ paratrārtham ihaiva ca / sadbhyo yad dīyate kiṃ cit tat paratropatiṣṭhati // 12.184.3 asatsu dīyate yat tu tad dānam iha bhujyate / yādṛśaṃ dīyate dānaṃ tādṛśaṃ phalam āpyate // 12.184.4 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam / dharmaḥ katividho vāpi tad bhavān vaktum arhati // 12.184.5 svadharmacaraṇe yuktā ye bhavanti manīṣiṇaḥ / teṣāṃ dharmaphalāvāptir yo 'nyathā sa vimuhyati // 12.184.6 yad etac cāturāśramyaṃ brahmarṣivihitaṃ purā / teṣāṃ sve sve ya ācārās tān me vaktum ihārhasi // 12.184.7 guruṃ yas tu samārādhya dvijo vedam avāpnuyāt / tasya svargaphalāvāptiḥ sidhyate cāsya mānasam // 12.184.9 atithir yasya bhagnāśo gṛhāt pratinivartate / sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // 12.184.12 vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ / parivādopaghātau ca pāruṣyaṃ cātra garhitam // 12.184.14 avajñānam ahaṃkāro dambhaś caiva vigarhitaḥ / ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ // 12.184.15 trivargaguṇanirvṛttir yasya nityaṃ gṛhāśrame / sa sukhāny anubhūyeha śiṣṭānāṃ gatim āpnuyāt // 12.184.17 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ / tyaktakāmasukhārambhas tasya svargo na durlabhaḥ // 12.184.18 yas tv etāṃ niyataś caryāṃ brahmarṣivihitāṃ caret / sa dahed agnivad doṣāñ jayel lokāṃś ca durjayān // 12.185.2 abhayaṃ sarvabhūtebhyo dattvā carati yo muniḥ / na tasya sarvabhūtebhyo bhayam utpadyate kva cit // 12.185.4 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ; śārīram agniṃ svamukhe juhoti / yo bhaikṣacaryopagatair havirbhiś; citāgnināṃ sa vyatiyāti lokān // 12.185.5 mokṣāśramaṃ yaḥ kurute yathoktaṃ; śuciḥ susaṃkalpitabuddhiyuktaḥ / anindhanaṃ jyotir iva praśāntaṃ; sa brahmalokaṃ śrayate dvijātiḥ // 12.185.6 asmāl lokāt paro lokaḥ śrūyate nopalabhyate / tam ahaṃ jñātum icchāmi tad bhavān vaktum arhati // 12.185.7 uttare himavatpārśve puṇye sarvaguṇānvite / puṇyaḥ kṣemyaś ca kāmyaś ca sa varo loka ucyate // 12.185.8 tatra hy apāpakarmāṇaḥ śucayo 'tyantanirmalāḥ / lobhamohaparityaktā mānavā nirupadravāḥ // 12.185.9 sa svargasadṛśo deśas tatra hy uktāḥ śubhā guṇāḥ / kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca // 12.185.10 na lobhaḥ paradāreṣu svadāranirato janaḥ / na cānyonyavadhas tatra dravyeṣu na ca vismayaḥ // 12.185.11 parokṣadharmo naivāsti saṃdeho nāpi jāyate // 12.185.11.2 kṛtasya tu phalaṃ tatra pratyakṣam upalabhyate / śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ // 12.185.12 sarvakāmair vṛtāḥ ke cid dhemābharaṇabhūṣitāḥ // 12.185.12.2 prāṇadhāraṇamātraṃ tu keṣāṃ cid upapadyate / śrameṇa mahatā ke cit kurvanti prāṇadhāraṇam // 12.185.13 iha dharmaparāḥ ke cit ke cin naikṛtikā narāḥ / sukhitā duḥkhitāḥ ke cin nirdhanā dhanino 'pare // 12.185.14 iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate / lobhaś cārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ // 12.185.15 iha cintā bahuvidhā dharmādharmasya karmaṇaḥ / yas tad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate // 12.185.16 sopadhaṃ nikṛtiḥ steyaṃ parivādo 'bhyasūyatā / paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā // 12.185.17 etān āsevate yas tu tapas tasya prahīyate / yas tv etān nācared vidvāṃs tapas tasyābhivardhate // 12.185.18 karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham / śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā // 12.185.19 iha prajāpatiḥ pūrvaṃ devāḥ sarṣigaṇās tathā / iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ // 12.185.20 uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ / ihatyās tatra jāyante ye vai puṇyakṛto janāḥ // 12.185.21 asatkarmāṇi kurvantas tiryagyoniṣu cāpare / kṣīṇāyuṣas tathaivānye naśyanti pṛthivītale // 12.185.22 anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ / ihaiva parivartante na te yānty uttarāṃ diśam // 12.185.23 ye gurūn upasevante niyatā brahmacāriṇaḥ / panthānaṃ sarvalokānāṃ te jānanti manīṣiṇaḥ // 12.185.24 ity ukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ / dharmādharmau hi lokasya yo vai vetti sa buddhimān // 12.185.25 ity ukto bhṛguṇā rājan bharadvājaḥ pratāpavān / bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat // 12.185.26 eṣa te prabhavo rājañ jagataḥ saṃprakīrtitaḥ / nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi // 12.185.27 ācārasya vidhiṃ tāta procyamānaṃ tvayānagha / śrotum icchāmi dharmajña sarvajño hy asi me mataḥ // 12.186.1 durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ / asanto hy abhivikhyātāḥ santaś cācāralakṣaṇāḥ // 12.186.2 purīṣaṃ yadi vā mūtraṃ ye na kurvanti mānavāḥ / rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ // 12.186.3 śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam / dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret // 12.186.4 sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye / sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām // 12.186.5 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ / na ninded annabhakṣyāṃś ca svādv asvādu ca bhakṣayet // 12.186.6 nārdrapāṇiḥ samuttiṣṭhen nārdrapādaḥ svapen niśi / devarṣināradaproktam etad ācāralakṣaṇam // 12.186.7 śucikāmam anaḍvāhaṃ devagoṣṭhaṃ catuṣpatham / brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryāt pradakṣiṇam // 12.186.8 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca / sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate // 12.186.9 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam / nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet // 12.186.10 homakāle tathā juhvann ṛtukāle tathā vrajan / ananyastrījanaḥ prājño brahmacārī tathā bhavet // 12.186.11 amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam / upāsīta janaḥ satyaṃ satyaṃ santa upāsate // 12.186.12 yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt / na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet // 12.186.13 svadeśe paradeśe vā atithiṃ nopavāsayet / kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet // 12.186.14 gurubhya āsanaṃ deyaṃ kartavyaṃ cābhivādanam / gurūn abhyarcya yujyante āyuṣā yaśasā śriyā // 12.186.15 nekṣetādityam udyantaṃ na ca nagnāṃ parastriyam / maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret // 12.186.16 tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ / sarvam āryakṛtaṃ śaucaṃ vālasaṃsparśanāni ca // 12.186.17 darśane darśane nityaṃ sukhapraśnam udāharet / sāyaṃ prātaś ca viprāṇāṃ pradiṣṭam abhivādanam // 12.186.18 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe / svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet // 12.186.19 paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ / bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām // 12.186.20 saṃpannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā / suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā // 12.186.21 śmaśrukarmaṇi saṃprāpte kṣute snāne 'tha bhojane / vyādhitānāṃ ca sarveṣām āyuṣyam abhinandanam // 12.186.22 pratyādityaṃ na meheta na paśyed ātmanaḥ śakṛt / sutastriyā ca śayanaṃ sahabhojyaṃ ca varjayet // 12.186.23 tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet / avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati // 12.186.24 hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam / jñānapūrvaṃ vinaśyanti gūhamānā mahājane // 12.186.25 jñānapūrvaṃ kṛtaṃ pāpaṃ chādayanty abahuśrutāḥ / nainaṃ manuṣyāḥ paśyanti paśyanti tridivaukasaḥ // 12.186.26 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate / dhārmikeṇa kṛto dharmaḥ kartāram anuvartate // 12.186.27 pāpaṃ kṛtaṃ na smaratīha mūḍho; vivartamānasya tad eti kartuḥ / rāhur yathā candram upaiti cāpi; tathābudhaṃ pāpam upaiti karma // 12.186.28 āśayā saṃcitaṃ dravyaṃ yat kāle neha bhujyate / tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate // 12.186.29 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ / tasmāt sarveṣu bhūteṣu manasā śivam ācaret // 12.186.30 eka eva cared dharmaṃ nāsti dharme sahāyatā / kevalaṃ vidhim āsādya sahāyaḥ kiṃ kariṣyati // 12.186.31 devā yonir manuṣyāṇāṃ devānām amṛtaṃ divi / pretyabhāve sukhaṃ dharmāc chaśvat tair upabhujyate // 12.186.32 adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate / yad adhyātmaṃ yataś caitat tan me brūhi pitāmaha // 12.187.1 adhyātmam iti māṃ pārtha yad etad anupṛcchasi / tad vyākhyāsyāmi te tāta śreyaskarataraṃ sukham // 12.187.2 yaj jñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati / phalalābhaś ca sadyaḥ syāt sarvabhūtahitaṃ ca tat // 12.187.3 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau // 12.187.4 tataḥ sṛṣṭāni tatraiva tāni yānti punaḥ punaḥ / mahābhūtāni bhūteṣu sāgarasyormayo yathā // 12.187.5 prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ / tadvad bhūtāni bhūtātmā sṛṣṭvā saṃharate punaḥ // 12.187.6 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt / akarot teṣu vaiṣamyaṃ tat tu jīvo 'nu paśyati // 12.187.7 śabdaḥ śrotraṃ tathā khāni trayam ākāśayonijam / vāyos tvaksparśaceṣṭāś ca vāg ity etac catuṣṭayam // 12.187.8 rūpaṃ cakṣus tathā paktis trividhaṃ teja ucyate / rasaḥ kledaś ca jihvā ca trayo jalaguṇāḥ smṛtāḥ // 12.187.9 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇās trayaḥ / mahābhūtāni pañcaiva ṣaṣṭhaṃ tu mana ucyate // 12.187.10 indriyāṇi manaś caiva vijñānāny asya bhārata / saptamī buddhir ity āhuḥ kṣetrajñaḥ punar aṣṭamaḥ // 12.187.11 cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ / buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ // 12.187.12 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati / etena sarvam evedaṃ viddhy abhivyāptam antaram // 12.187.13 puruṣe cendriyāṇīha veditavyāni kṛtsnaśaḥ / tamo rajaś ca sattvaṃ ca viddhi bhāvāṃs tadāśrayān // 12.187.14 etāṃ buddhvā naro buddhyā bhūtānām āgatiṃ gatim / samavekṣya śanaiś caiva labhate śamam uttamam // 12.187.15 guṇān nenīyate buddhir buddhir evendriyāṇy api / manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ // 12.187.16 iti tanmayam evaitat sarvaṃ sthāvarajaṅgamam / pralīyate codbhavati tasmān nirdiśyate tathā // 12.187.17 yena paśyati tac cakṣuḥ śṛṇoti śrotram ucyate / jighrati ghrāṇam ity āhū rasaṃ jānāti jihvayā // 12.187.18 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt / yena saṃkalpayaty arthaṃ kiṃ cid bhavati tan manaḥ // 12.187.19 adhiṣṭhānāni buddher hi pṛthag arthāni pañcadhā / pañcendriyāṇi yāny āhus tāny adṛśyo 'dhitiṣṭhati // 12.187.20 puruṣādhiṣṭhitā buddhis triṣu bhāveṣu vartate / kadā cil labhate prītiṃ kadā cid anuśocati // 12.187.21 na sukhena na duḥkhena kadā cid api vartate / evaṃ narāṇāṃ manasi triṣu bhāveṣv avasthitā // 12.187.22 seyaṃ bhāvātmikā bhāvāṃs trīn etān nātivartate / saritāṃ sāgaro bhartā mahāvelām ivormimān // 12.187.23 atibhāvagatā buddhir bhāve manasi vartate / pravartamānaṃ hi rajas tadbhāvam anuvartate // 12.187.24 indriyāṇi hi sarvāṇi pradarśayati sā sadā / prītiḥ sattvaṃ rajaḥ śokas tamo mohaś ca te trayaḥ // 12.187.25 ye ye ca bhāvā loke 'smin sarveṣv eteṣu te triṣu / iti buddhigatiḥ sarvā vyākhyātā tava bhārata // 12.187.26 indriyāṇi ca sarvāṇi vijetavyāni dhīmatā / sattvaṃ rajas tamaś caiva prāṇināṃ saṃśritāḥ sadā // 12.187.27 trividhā vedanā caiva sarvasattveṣu dṛśyate / sāttvikī rājasī caiva tāmasī ceti bhārata // 12.187.28 sukhasparśaḥ sattvaguṇo duḥkhasparśo rajoguṇaḥ / tamoguṇena saṃyuktau bhavato 'vyāvahārikau // 12.187.29 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet / vartate sāttviko bhāva ity avekṣeta tat tadā // 12.187.30 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ / pravṛttaṃ raja ity eva tann asaṃrabhya cintayet // 12.187.31 atha yan mohasaṃyuktam avyaktam iva yad bhavet / apratarkyam avijñeyaṃ tamas tad upadhārayet // 12.187.32 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā / kathaṃ cid abhivartanta ity ete sāttvikā guṇāḥ // 12.187.33 atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā / liṅgāni rajasas tāni dṛśyante hetvahetubhiḥ // 12.187.34 abhimānas tathā mohaḥ pramādaḥ svapnatandritā / kathaṃ cid abhivartante vividhās tāmasā guṇāḥ // 12.187.35 dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam / manaḥ suniyataṃ yasya sa sukhī pretya ceha ca // 12.187.36 sattvakṣetrajñayor etad antaraṃ paśya sūkṣmayoḥ / sṛjate tu guṇān eka eko na sṛjate guṇān // 12.187.37 maśakodumbarau cāpi saṃprayuktau yathā sadā / anyonyam anyau ca yathā saṃprayogas tathā tayoḥ // 12.187.38 pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā / yathā matsyo jalaṃ caiva saṃprayuktau tathaiva tau // 12.187.39 na guṇā vidur ātmānaṃ sa guṇān vetti sarvaśaḥ / paridraṣṭā guṇānāṃ ca saṃsraṣṭā manyate sadā // 12.187.40 indriyais tu pradīpārthaṃ kurute buddhisaptamaiḥ / nirviceṣṭair ajānadbhiḥ paramātmā pradīpavat // 12.187.41 sṛjate hi guṇān sattvaṃ kṣetrajñaḥ paripaśyati / saṃprayogas tayor eṣa sattvakṣetrajñayor dhruvaḥ // 12.187.42 āśrayo nāsti sattvasya kṣetrajñasya ca kaś cana / sattvaṃ manaḥ saṃsṛjati na guṇān vai kadā cana // 12.187.43 raśmīṃs teṣāṃ sa manasā yadā samyaṅ niyacchati / tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva // 12.187.44 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ / sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim // 12.187.45 yathā vāricaraḥ pakṣī lipyamāno na lipyate / evam eva kṛtaprajño bhūteṣu parivartate // 12.187.46 evaṃsvabhāvam evaitat svabuddhyā viharen naraḥ / aśocann aprahṛṣyaṃś ca cared vigatamatsaraḥ // 12.187.47 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān / ūrṇanābhir yathā sraṣṭā vijñeyās tantuvad guṇāḥ // 12.187.48 pradhvastā na nivartante nivṛttir nopalabhyate / pratyakṣeṇa parokṣaṃ tad anumānena sidhyati // 12.187.49 evam eke vyavasyanti nivṛttir iti cāpare / ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati // 12.187.50 itīmaṃ hṛdayagranthiṃ buddhibhedamayaṃ dṛḍham / vimucya sukham āsīta na śocec chinnasaṃśayaḥ // 12.187.51 malināḥ prāpnuyuḥ śuddhiṃ yathā pūrṇāṃ nadīṃ narāḥ / avagāhya suvidvaṃso viddhi jñānam idaṃ tathā // 12.187.52 mahānadīṃ hi pārajñas tapyate na taran yathā / evaṃ ye vidur adhyātmaṃ kaivalyaṃ jñānam uttamam // 12.187.53 etāṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim / avekṣya ca śanair buddhyā labhate śaṃ paraṃ tataḥ // 12.187.54 trivargo yasya viditaḥ prāgjyotiḥ sa vimucyate / anviṣya manasā yuktas tattvadarśī nirutsukaḥ // 12.187.55 na cātmā śakyate draṣṭum indriyeṣu vibhāgaśaḥ / tatra tatra visṛṣṭeṣu durjayeṣv akṛtātmabhiḥ // 12.187.56 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam / vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ // 12.187.57 na bhavati viduṣāṃ tato bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet / na hi gatir adhikāsti kasya cit; sati hi guṇe pravadanty atulyatām // 12.187.58 yat karoty anabhisaṃdhipūrvakaṃ; tac ca nirṇudati yat purā kṛtam / nāpriyaṃ tad ubhayaṃ kutaḥ priyaṃ; tasya taj janayatīha kurvataḥ // 12.187.59 loka āturajanān virāviṇas; tat tad eva bahu paśya śocataḥ / tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ padaṃ sadā // 12.187.60 hanta vakṣyāmi te pārtha dhyānayogaṃ caturvidham / yaṃ jñātvā śāśvatīṃ siddhiṃ gacchanti paramarṣayaḥ // 12.188.1 yathā svanuṣṭhitaṃ dhyānaṃ tathā kurvanti yoginaḥ / maharṣayo jñānatṛptā nirvāṇagatamānasāḥ // 12.188.2 nāvartante punaḥ pārtha muktāḥ saṃsāradoṣataḥ / janmadoṣaparikṣīṇāḥ svabhāve paryavasthitāḥ // 12.188.3 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ / asaṅgīny avivādīni manaḥśāntikarāṇi ca // 12.188.4 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayen manaḥ / piṇḍīkṛtyendriyagrāmam āsīnaḥ kāṣṭhavan muniḥ // 12.188.5 śabdaṃ na vindec chrotreṇa sparśaṃ tvacā na vedayet / rūpaṃ na cakṣuṣā vidyāj jihvayā na rasāṃs tathā // 12.188.6 ghreyāṇy api ca sarvāṇi jahyād dhyānena yogavit / pañcavargapramāthīni necchec caitāni vīryavān // 12.188.7 tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ / samādadhyān mano bhrāntam indriyaiḥ saha pañcabhiḥ // 12.188.8 visaṃcāri nirālambaṃ pañcadvāraṃ calācalam / pūrve dhyānapathe dhīraḥ samādadhyān mano 'ntaram // 12.188.9 indriyāṇi manaś caiva yadā piṇḍīkaroty ayam / eṣa dhyānapathaḥ pūrvo mayā samanuvarṇitaḥ // 12.188.10 tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram / sphuriṣyati samudbhrāntaṃ vidyud ambudhare yathā // 12.188.11 jalabindur yathā lolaḥ parṇasthaḥ sarvataś calaḥ / evam evāsya tac cittaṃ bhavati dhyānavartmani // 12.188.12 samāhitaṃ kṣaṇaṃ kiṃ cid dhyānavartmani tiṣṭhati / punar vāyupathaṃ bhrāntaṃ mano bhavati vāyuvat // 12.188.13 anirvedo gatakleśo gatatandrīr amatsaraḥ / samādadhyāt punaś ceto dhyānena dhyānayogavit // 12.188.14 vicāraś ca vitarkaś ca vivekaś copajāyate / muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ // 12.188.15 manasā kliśyamānas tu samādhānaṃ ca kārayet / na nirvedaṃ munir gacchet kuryād evātmano hitam // 12.188.16 pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaś citāḥ / sahasā vāriṇā siktā na yānti paribhāvanām // 12.188.17 kiṃ cit snigdhaṃ yathā ca syāc chuṣkacūrṇam abhāvitam / kramaśas tu śanair gacchet sarvaṃ tat paribhāvanam // 12.188.18 evam evendriyagrāmaṃ śanaiḥ saṃparibhāvayet / saṃharet kramaśaś caiva sa samyak praśamiṣyati // 12.188.19 svayam eva manaś caiva pañcavargaś ca bhārata / pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati // 12.188.20 na tat puruṣakāreṇa na ca daivena kena cit / sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ // 12.188.21 sukhena tena saṃyukto raṃsyate dhyānakarmaṇi / gacchanti yogino hy evaṃ nirvāṇaṃ tan nirāmayam // 12.188.22 cāturāśramyam uktaṃ te rājadharmās tathaiva ca / nānāśrayāś ca bahava itihāsāḥ pṛthagvidhāḥ // 12.189.1 śrutās tvattaḥ kathāś caiva dharmayuktā mahāmate / saṃdeho 'sti tu kaś cin me tad bhavān vaktum arhati // 12.189.2 jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata / kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ // 12.189.3 japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha / jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ // 12.189.4 kiṃ yajñavidhir evaiṣa kim etaj japyam ucyate / etan me sarvam ācakṣva sarvajño hy asi me mataḥ // 12.189.5 atrāpy udāharantīmam itihāsaṃ purātanam / yamasya yat purā vṛttaṃ kālasya brāhmaṇasya ca // 12.189.6 saṃnyāsa eva vedānte vartate japanaṃ prati / vedavādābhinirvṛttā śāntir brahmaṇy avasthitau // 12.189.7 mārgau tāv apy ubhāv etau saṃśritau na ca saṃśritau // 12.189.7.2 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate / manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ // 12.189.8 satyam agniparīcāro viviktānāṃ ca sevanam / dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam // 12.189.9 viṣayapratisaṃhāro mitajalpas tathā śamaḥ / eṣa pravṛttako dharmo nivṛttakam atho śṛṇu // 12.189.10 yathā nivartate karma japato brahmacāriṇaḥ / etat sarvam aśeṣeṇa yathoktaṃ parivarjayet // 12.189.11 trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam // 12.189.11.2 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī / cīraiḥ parivṛtas tasmin madhye channaḥ kuśais tathā // 12.189.12 viṣayebhyo namaskuryād viṣayān na ca bhāvayet / sāmyam utpādya manaso manasy eva mano dadhat // 12.189.13 tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām / saṃnyasyaty atha vā tāṃ vai samādhau paryavasthitaḥ // 12.189.14 dhyānam utpādayaty atra saṃhitābalasaṃśrayāt / śuddhātmā tapasā dānto nivṛttadveṣakāmavān // 12.189.15 arāgamoho nirdvaṃdvo na śocati na sajjate / na kartākaraṇīyānāṃ na kāryāṇām iti sthitiḥ // 12.189.16 na cāhaṃkārayogena manaḥ prasthāpayet kva cit / na cātmagrahaṇe yukto nāvamānī na cākriyaḥ // 12.189.17 dhyānakriyāparo yukto dhyānavān dhyānaniścayaḥ / dhyāne samādhim utpādya tad api tyajati kramāt // 12.189.18 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī / nirīhas tyajati prāṇān brāhmīṃ saṃśrayate tanum // 12.189.19 atha vā necchate tatra brahmakāyaniṣevaṇam / utkrāmati ca mārgastho naiva kva cana jāyate // 12.189.20 ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ / amṛtaṃ virajaḥśuddham ātmānaṃ pratipadyate // 12.189.21 gatīnām uttamā prāptiḥ kathitā jāpakeṣv iha / ekaivaiṣā gatis teṣām uta yānty aparām api // 12.190.1 śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho / yathā gacchanti nirayam anekaṃ puruṣarṣabha // 12.190.2 yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ / ekadeśakriyaś cātra nirayaṃ sa nigacchati // 12.190.3 avajñānena kurute na tuṣyati na śocati / īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ // 12.190.4 ahaṃkārakṛtaś caiva sarve nirayagāminaḥ / parāvamānī puruṣo bhavitā nirayopagaḥ // 12.190.5 abhidhyāpūrvakaṃ japyaṃ kurute yaś ca mohitaḥ / yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati // 12.190.6 athaiśvaryapravṛttaḥ sañ jāpakas tatra rajyate / sa eva nirayas tasya nāsau tasmāt pramucyate // 12.190.7 rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ / yatrāsya rāgaḥ patati tatra tatropajāyate // 12.190.8 durbuddhir akṛtaprajñaś cale manasi tiṣṭhati / calām eva gatiṃ yāti nirayaṃ vādhigacchati // 12.190.9 akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ / sa mohān nirayaṃ yāti tatra gatvānuśocati // 12.190.10 dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ / na saṃpūrṇo na vā yukto nirayaṃ so 'dhigacchati // 12.190.11 animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam / sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet // 12.190.12 duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ / praśastaṃ jāpakatvaṃ ca doṣāś caite tadātmakāḥ // 12.190.13 kīdṛśo jāpako yāti nirayaṃ varṇayasva me / kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati // 12.191.1 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ / dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha // 12.191.2 amūni yāni sthānāni devānāṃ paramātmanām / nānāsaṃsthānavarṇāni nānārūpaphalāni ca // 12.191.3 divyāni kāmacārīṇi vimānāni sabhās tathā / ākrīḍā vividhā rājan padminyaś cāmalodakāḥ // 12.191.4 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ / marutāṃ viśvadevānāṃ sādhyānām aśvinor api // 12.191.5 rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām / ete vai nirayās tāta sthānasya paramātmanaḥ // 12.191.6 abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam / dvābhyāṃ muktaṃ tribhir muktam aṣṭābhis tribhir eva ca // 12.191.7 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam / apraharṣam anānandam aśokaṃ vigataklamam // 12.191.8 kālaḥ saṃpacyate tatra na kālas tatra vai prabhuḥ / sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ // 12.191.9 ātmakevalatāṃ prāptas tatra gatvā na śocati / īdṛśaṃ paramaṃ sthānaṃ nirayās te ca tādṛśāḥ // 12.191.10 ete te nirayāḥ proktāḥ sarva eva yathātatham / tasya sthānavarasyeha sarve nirayasaṃjñitāḥ // 12.191.11 kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama / vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati // 12.192.1 atrāpy udāharantīmam itihāsaṃ purātanam / ikṣvākoḥ sūryaputrasya yad vṛttaṃ brāhmaṇasya ca // 12.192.2 kālasya mṛtyoś ca tathā yad vṛttaṃ tan nibodha me / yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat // 12.192.3 brāhmaṇo jāpakaḥ kaś cid dharmavṛtto mahāyaśāḥ / ṣaḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśikaḥ // 12.192.4 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca / vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ // 12.192.5 so 'ntyaṃ brāhmaṃ tapas tepe saṃhitāṃ saṃyato japan / tasya varṣasahasraṃ tu niyamena tathā gatam // 12.192.6 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila / japyam āvartayaṃs tūṣṇīṃ na ca tāṃ kiṃ cid abravīt // 12.192.7 tasyānukampayā devī prītā samabhavat tadā / vedamātā tatas tasya taj japyaṃ samapūjayat // 12.192.8 samāptajapyas tūtthāya śirasā pādayos tathā / papāta devyā dharmātmā vacanaṃ cedam abravīt // 12.192.9 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama / yadi vāpi prasannāsi japye me ramatāṃ manaḥ // 12.192.10 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te / prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati // 12.192.11 ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit / japyaṃ prati mameccheyaṃ vardhatv iti punaḥ punaḥ // 12.192.12 manasaś ca samādhir me vardhetāhar ahaḥ śubhe / tat tatheti tato devī madhuraṃ pratyabhāṣata // 12.192.13 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā / nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ // 12.192.14 yāsyasi brahmaṇaḥ sthānam animittam aninditam / sādhaye bhavitā caitad yat tvayāham ihārthitā // 12.192.15 niyato japa caikāgro dharmas tvāṃ samupaiṣyati / kālo mṛtyur yamaś caiva samāyāsyanti te 'ntikam // 12.192.16 bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ // 12.192.16.2 evam uktvā bhagavatī jagāma bhavanaṃ svakam / brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā // 12.192.17 samāpte niyame tasminn atha viprasya dhīmataḥ / sākṣāt prītas tadā dharmo darśayām āsa taṃ dvijam // 12.192.18 dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ / japyasya ca phalaṃ yat te saṃprāptaṃ tac ca me śṛṇu // 12.192.19 jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ / devānāṃ nirayān sādho sarvān utkramya yāsyasi // 12.192.20 prāṇatyāgaṃ kuru mune gaccha lokān yathepsitān / tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi // 12.192.21 kṛtaṃ lokair hi me dharma gaccha ca tvaṃ yathāsukham / bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho // 12.192.22 avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava / svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha // 12.192.23 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho / gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā // 12.192.24 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava / gaccha lokān arajaso yatra gatvā na śocasi // 12.192.25 rame japan mahābhāga kṛtaṃ lokaiḥ sanātanaiḥ / saśarīreṇa gantavyo mayā svargo na vā vibho // 12.192.26 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija / eṣa kālas tathā mṛtyur yamaś ca tvām upāgatāḥ // 12.192.27 atha vaivasvataḥ kālo mṛtyuś ca tritayaṃ vibho / brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan // 12.192.28 tapaso 'sya sutaptasya tathā sucaritasya ca / phalaprāptis tava śreṣṭhā yamo 'haṃ tvām upabruve // 12.192.29 yathāvad asya japyasya phalaṃ prāptas tvam uttamam / kālas te svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ // 12.192.30 mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayam āgatam / kālena coditaṃ vipra tvām ito netum adya vai // 12.192.31 svāgataṃ sūryaputrāya kālāya ca mahātmane / mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ // 12.192.32 arghyaṃ pādyaṃ ca dattvā sa tebhyas tatra samāgame / abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ // 12.192.33 tasminn evātha kāle tu tīrthayātrām upāgataḥ / ikṣvākur agamat tatra sametā yatra te vibho // 12.192.34 sarvān eva tu rājarṣiḥ saṃpūjyābhipraṇamya ca / kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ // 12.192.35 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca / abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam // 12.192.36 svāgataṃ te mahārāja brūhi yad yad ihecchasi / svaśaktyā kiṃ karomīha tad bhavān prabravītu me // 12.192.37 rājāhaṃ brāhmaṇaś ca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ / dadāmi vasu kiṃ cit te prārthitaṃ tad vadasva me // 12.192.38 dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smṛtaḥ / pravṛttaś ca nivṛttaś ca nivṛtto 'smi pratigrahāt // 12.192.39 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa / ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te // 12.192.40 brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim // 12.192.40.2 kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kva cit / prayaccha yuddham ity evaṃ vādinaḥ smo dvijottama // 12.192.41 tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa / anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara // 12.192.42 svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam / yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija // 12.192.43 yuddhaṃ mama sadā vāṇī yācatīti vikatthase / na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ // 12.192.44 vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ / vāgyuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha // 12.192.45 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām / brūhi dāsyāmi rājendra vibhave sati māciram // 12.192.46 yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā / phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi // 12.192.47 paramaṃ gṛhyatāṃ tasya phalaṃ yaj japitaṃ mayā / ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi // 12.192.48 atha vā sarvam eveha japyakaṃ māmakaṃ phalam / rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi // 12.192.49 kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā / svasti te 'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada // 12.192.50 phalaprāptiṃ na jānāmi dattaṃ yaj japitaṃ mayā / ayaṃ dharmaś ca kālaś ca yamo mṛtyuś ca sākṣiṇaḥ // 12.192.51 ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati / prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam // 12.192.52 nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā / vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi // 12.192.53 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃ cana / japyasya rājaśārdūla kathaṃ jñāsyāmy ahaṃ phalam // 12.192.54 dadasveti tvayā coktaṃ dadāmīti tathā mayā / na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava // 12.192.55 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi / mahān adharmo bhavitā tava rājan mṛṣākṛtaḥ // 12.192.56 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama / tathā mayāpy abhyadhikaṃ mṛṣā vaktuṃ na śakyate // 12.192.57 saṃśrutaṃ ca mayā pūrvaṃ dadānīty avicāritam / tad gṛhṇīṣvāvicāreṇa yadi satye sthito bhavān // 12.192.58 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ / tan mannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro 'pi ca // 12.192.59 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet / kuta evāvarān rājan mṛṣāvādaparāyaṇaḥ // 12.192.60 na yajñādhyayane dānaṃ niyamās tārayanti hi / tathā satyaṃ pare loke yathā vai puruṣarṣabha // 12.192.61 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ / samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate // 12.192.62 satyam ekākṣaraṃ brahma satyam ekākṣaraṃ tapaḥ / satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam // 12.192.63 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam / satyād dharmo damaś caiva sarvaṃ satye pratiṣṭhitam // 12.192.64 satyaṃ vedās tathāṅgāni satyaṃ yajñas tathā vidhiḥ / vratacaryās tathā satyam oṃkāraḥ satyam eva ca // 12.192.65 prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca / satyena vāyur abhyeti satyena tapate raviḥ // 12.192.66 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ / satyaṃ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī // 12.192.67 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam / samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam // 12.192.68 yato dharmas tataḥ satyaṃ sarvaṃ satyena vardhate / kimartham anṛtaṃ karma kartuṃ rājaṃs tvam icchasi // 12.192.69 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ / kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham // 12.192.70 yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa / svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi // 12.192.71 saṃśrutya yo na ditseta yācitvā yaś ca necchati / ubhāv ānṛtikāv etau na mṛṣā kartum arhasi // 12.192.72 yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija / dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham // 12.192.73 na chandayāmi te rājan nāpi te gṛham āvrajam / ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham // 12.192.74 avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam / dvijo dānaphalair yukto rājā satyaphalena ca // 12.192.75 svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam / avivādo 'stu yuvayor ubhau tulyaphalau yuvām // 12.192.76 kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham / vipro yadīcchate dātuṃ pratīcchatu ca me dhanam // 12.192.77 bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ / nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan // 12.192.78 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham / svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa // 12.192.79 tapaḥsvādhyāyaśīlo 'haṃ nivṛttaś ca pratigrahāt // 12.192.79.2 yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam / āvayor yat phalaṃ kiṃ cit sahitaṃ nau tad astv iha // 12.192.80 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ / yadi dharmaḥ śruto vipra sahaiva phalam astu nau // 12.192.81 mā vā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi / pratīccha matkṛtaṃ dharmaṃ yadi te mayy anugrahaḥ // 12.192.82 tato vikṛtaceṣṭau dvau puruṣau samupasthitau / gṛhītvānyonyam āveṣṭya kucelāv ūcatur vacaḥ // 12.192.83 na me dhārayasīty eko dhārayāmīti cāparaḥ / ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ // 12.192.84 satyaṃ bravīmy aham idaṃ na me dhārayate bhavān / anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmy aham // 12.192.85 tāv ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ / parīkṣyatāṃ yathā syāva nāvām iha vigarhitau // 12.192.86 dhārayāmi naravyāghra vikṛtasyeha goḥ phalam / dadataś ca na gṛhṇāti vikṛto me mahīpate // 12.192.87 na me dhārayate kiṃ cid virūpo 'yaṃ narādhipa / mithyā bravīty ayaṃ hi tvā mithyābhāsaṃ narādhipa // 12.192.88 virūpa kiṃ dhārayate bhavān asya vadasva me / śrutvā tathā kariṣyāmīty evaṃ me dhīyate matiḥ // 12.192.89 śṛṇuṣvāvahito rājan yathaitad dhārayāmy aham / vikṛtasyāsya rājarṣe nikhilena nararṣabha // 12.192.90 anena dharmaprāptyarthaṃ śubhā dattā purānagha / dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline // 12.192.91 tasyāś cāyaṃ mayā rājan phalam abhyetya yācitaḥ / vikṛtena ca me dattaṃ viśūddhenāntarātmanā // 12.192.92 tato me sukṛtaṃ karma kṛtam ātmaviśuddhaye / gāvau hi kapile krītvā vatsale bahudohane // 12.192.93 te coñchavṛttaye rājan mayā samapavarjite / yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho // 12.192.94 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam / ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān // 12.192.95 evaṃ vivadamānau svas tvām ihābhyāgatau nṛpa / kuru dharmam adharmaṃ vā vinaye nau samādhaya // 12.192.96 yadi necchati me dānaṃ yathā dattam anena vai / bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ // 12.192.97 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai / yathaiva te 'bhyanujñātaṃ tathā gṛhṇīṣva māciram // 12.192.98 dīyatām ity anenoktaṃ dadānīti tathā mayā / nāyaṃ me dhārayaty atra gamyatāṃ yatra vāñchati // 12.192.99 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me / daṇḍyo hi tvaṃ mama mato nāsty atra khalu saṃśayaḥ // 12.192.100 mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ / kāmam atrāparādho me daṇḍyam ājñāpaya prabho // 12.192.101 dīyamānaṃ yadi mayā neṣiṣyasi kathaṃ cana / niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ // 12.192.102 svaṃ mayā yāciteneha dattaṃ katham ihādya tat / gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te // 12.192.103 śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ / pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam // 12.192.104 prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā / jāpakasya dṛḍhīkāraḥ katham etad bhaviṣyati // 12.192.105 yadi tāvan na gṛhṇāmi brāhmaṇenāpavarjitam / kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai // 12.192.106 tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ / nedānīṃ mām ihāsādya rājadharmo bhaven mṛṣā // 12.192.107 svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ / vipradharmaś ca sugurur mām anātmānam āviśat // 12.192.108 gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā / na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ // 12.192.109 dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ / ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti // 12.192.110 eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ / yan me dhārayase vipra tad idānīṃ pradīyatām // 12.192.111 saṃhitāṃ japatā yāvān mayā kaś cid guṇaḥ kṛtaḥ / tat sarvaṃ pratigṛhṇīṣva yadi kiṃ cid ihāsti me // 12.192.112 jalam etan nipatitaṃ mama pāṇau dvijottama / samam astu sahaivāstu pratigṛhṇātu vai bhavān // 12.192.113 kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān / sameti ca yad uktaṃ te samā lokās tavāsya ca // 12.192.114 nāyaṃ dhārayate kiṃ cij jijñāsā tvatkṛte kṛtā / kālo dharmas tathā mṛtyuḥ kāmakrodhau tathā yuvām // 12.192.115 sarvam anyonyanikaṣe nighṛṣṭaṃ paśyatas tava / gaccha lokāñ jitān svena karmaṇā yatra vāñchasi // 12.192.116 jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā / gatiḥ sthānaṃ ca lokāś ca jāpakena yathā jitāḥ // 12.192.117 prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam / atha vāgniṃ samāyāti sūryam āviśate 'pi vā // 12.192.118 sa taijasena bhāvena yadi tatrāśnute ratim / guṇāṃs teṣāṃ samādatte rāgeṇa pratimohitaḥ // 12.192.119 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ / sarāgas tatra vasati guṇāṃs teṣāṃ samācaran // 12.192.120 atha tatra virāgī sa gacchati tv atha saṃśayam / param avyayam icchan sa tam evāviśate punaḥ // 12.192.121 amṛtāc cāmṛtaṃ prāptaḥ śītībhūto nirātmavān / brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ // 12.192.122 brahmasthānam anāvartam ekam akṣarasaṃjñakam / aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate // 12.192.123 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ / puruṣaṃ samatikramya ākāśaṃ pratipadyate // 12.192.124 atha vecchati rāgātmā sarvaṃ tad adhitiṣṭhati / yac ca prārthayate tac ca manasā pratipadyate // 12.192.125 atha vā vīkṣate lokān sarvān nirayasaṃsthitān / niḥspṛhaḥ sarvato muktas tatraiva ramate sukhī // 12.192.126 evam eṣā mahārāja jāpakasya gatir yathā / etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // 12.192.127 kim uttaraṃ tadā tau sma cakratus tena bhāṣite / brāhmaṇo vātha vā rājā tan me brūhi pitāmaha // 12.193.1 atha vā tau gatau tatra yad etat kīrtitaṃ tvayā / saṃvādo vā tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ // 12.193.2 tathety evaṃ pratiśrutya dharmaṃ saṃpūjya cābhibho / yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ saṃpūjya cārhataḥ // 12.193.3 pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ / sarvān saṃpūjya śirasā rājānaṃ so 'bravīd vacaḥ // 12.193.4 phalenānena saṃyukto rājarṣe gaccha puṇyatām / bhavatā cābhyanujñāto japeyaṃ bhūya eva hi // 12.193.5 varaś ca mama pūrvaṃ hi devyā datto mahābala / śraddhā te japato nityaṃ bhaviteti viśāṃ pate // 12.193.6 yady evam aphalā siddhiḥ śraddhā ca japituṃ tava / gaccha vipra mayā sārdhaṃ jāpakaṃ phalam āpnuhi // 12.193.7 kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāv iha / saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ // 12.193.8 vyavasāyaṃ tayos tatra viditvā tridaśeśvaraḥ / saha devair upayayau lokapālais tathaiva ca // 12.193.9 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca / nadyaḥ śailāḥ samudrāś ca tīrthāni vividhāni ca // 12.193.10 tapāṃsi saṃyogavidhir vedāḥ stobhāḥ sarasvatī / nāradaḥ parvataś caiva viśvāvasur hahā huhūḥ // 12.193.11 gandharvaś citrasenaś ca parivāragaṇair yutaḥ / nāgāḥ siddhāś ca munayo devadevaḥ prajāpatiḥ // 12.193.12 viṣṇuḥ sahasraśīrṣaś ca devo 'cintyaḥ samāgamat // 12.193.12.2 avādyantāntarikṣe ca bheryas tūryāṇi cābhibho / puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām // 12.193.13 nanṛtuś cāpsaraḥsaṃghās tatra tatra samantataḥ // 12.193.13.2 atha svargas tathā rūpī brāhmaṇaṃ vākyam abravīt / saṃsiddhas tvaṃ mahābhāga tvaṃ ca siddhas tathā nṛpa // 12.193.14 atha tau sahitau rājann anyonyena vidhānataḥ / viṣayapratisaṃhāram ubhāv eva pracakratuḥ // 12.193.15 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca / evaṃ tān manasi sthāpya dadhatuḥ prāṇayor manaḥ // 12.193.16 upasthitakṛtau tatra nāsikāgram adho bhruvau / kuṅkuṇyāṃ caiva manasā śanair dhārayataḥ sma tau // 12.193.17 niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau / jitāsanau tathādhāya mūrdhany ātmānam eva ca // 12.193.18 tāludeśam athoddālya brāhmaṇasya mahātmanaḥ / jyotirjvālā sumahatī jagāma tridivaṃ tadā // 12.193.19 hāhākāras tato dikṣu sarvāsu sumahān abhūt / taj jyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā // 12.193.20 tataḥ svāgatam ity āha tat tejaḥ sa pitāmahaḥ / prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate // 12.193.21 bhūyaś caivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ / jāpakais tulyaphalatā yogānāṃ nātra saṃśayaḥ // 12.193.22 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam / jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam // 12.193.23 uṣyatāṃ mayi cety uktvācetayat sa tataḥ punaḥ / athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ // 12.193.24 rājāpy etena vidhinā bhagavantaṃ pitāmaham / yathaiva dvijaśārdūlas tathaiva prāviśat tadā // 12.193.25 svayaṃbhuvam atho devā abhivādya tato 'bruvan / jāpakārtham ayaṃ yatnas tadarthaṃ vayam āgatāḥ // 12.193.26 kṛtapūjāv imau tulyaṃ tvayā tulyaphalāv imau / yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai // 12.193.27 sarvāṃl lokān atītyaitau gacchetāṃ yatra vāñchitam // 12.193.27.2 mahāsmṛtiṃ paṭhed yas tu tathaivānusmṛtiṃ śubhām / tāv apy etena vidhinā gacchetāṃ matsalokatām // 12.193.28 yaś ca yoge bhaved bhaktaḥ so 'pi nāsty atra saṃśayaḥ / vidhinānena dehānte mama lokān avāpnuyāt // 12.193.29 gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye // 12.193.29.2 ity uktvā sa tadā devas tatraivāntaradhīyata / āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam // 12.193.30 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai / pṛṣṭhato 'nuyayū rājan sarve suprītamānasāḥ // 12.193.31 etat phalaṃ jāpakānāṃ gatiś caiva prakīrtitā / yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi // 12.193.32 kiṃ phalaṃ jñānayogasya vedānāṃ niyamasya ca / bhūtātmā vā kathaṃ jñeyas tan me brūhi pitāmaha // 12.194.1 atrāpy udāharantīmam itihāsaṃ purātanam / manoḥ prajāpater vādaṃ maharṣeś ca bṛhaspateḥ // 12.194.2 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ; devarṣisaṃghapravaro maharṣiḥ / bṛhaspatiḥ praśnam imaṃ purāṇaṃ; papraccha śiṣyo 'tha guruṃ praṇamya // 12.194.3 yatkāraṇaṃ mantravidhiḥ pravṛtto; jñāne phalaṃ yat pravadanti viprāḥ / yan mantraśabdair akṛtaprakāśaṃ; tad ucyatāṃ me bhagavan yathāvat // 12.194.4 yad arthaśāstrāgamamantravidbhir; yajñair anekair varagopradānaiḥ / phalaṃ mahadbhir yad upāsyate ca; tat kiṃ kathaṃ vā bhavitā kva vā tat // 12.194.5 mahī mahījāḥ pavano 'ntarikṣaṃ; jalaukasaś caiva jalaṃ divaṃ ca / divaukasaś caiva yataḥ prasūtās; tad ucyatāṃ me bhagavan purāṇam // 12.194.6 jñānaṃ yataḥ prārthayate naro vai; tatas tadarthā bhavati pravṛttiḥ / na cāpy ahaṃ veda paraṃ purāṇaṃ; mithyāpravṛttiṃ ca kathaṃ nu kuryām // 12.194.7 ṛk sāmasaṃghāṃś ca yajūṃṣi cāhaṃ; chandāṃsi nakṣatragatiṃ niruktam / adhītya ca vyākaraṇaṃ sakalpaṃ; śikṣāṃ ca bhūtaprakṛtiṃ na vedmi // 12.194.8 sa me bhavāñ śaṃsatu sarvam etaj; jñāne phalaṃ karmaṇi vā yad asti / yathā ca dehāc cyavate śarīrī; punaḥ śarīraṃ ca yathābhyupaiti // 12.194.9 yad yat priyaṃ yasya sukhaṃ tad āhus; tad eva duḥkhaṃ pravadanty aniṣṭam / iṣṭaṃ ca me syād itarac ca na syād; etatkṛte karmavidhiḥ pravṛttaḥ // 12.194.10 iṣṭaṃ tv aniṣṭaṃ ca na māṃ bhajetety; etatkṛte jñānavidhiḥ pravṛttaḥ // 12.194.10.2 kāmātmakāś chandasi karmayogā; ebhir vimuktaḥ param aśnuvīta / nānāvidhe karmapathe sukhārthī; naraḥ pravṛtto na paraṃ prayāti // 12.194.11 paraṃ hi tat karmapathād apetaṃ; nirāśiṣaṃ brahmaparaṃ hy avaśyam // 12.194.11.2 prajāḥ sṛṣṭā manasā karmaṇā ca; dvāv apy etau satpathau lokajuṣṭau / dṛṣṭvā karma śāśvataṃ cāntavac ca; manastyāgaḥ kāraṇaṃ nānyad asti // 12.194.12 svenātmanā cakṣur iva praṇetā; niśātyaye tamasā saṃvṛtātmā / jñānaṃ tu vijñānaguṇena yuktaṃ; karmāśubhaṃ paśyati varjanīyam // 12.194.13 sarpān kuśāgrāṇi tathodapānaṃ; jñātvā manuṣyāḥ parivarjayanti / ajñānatas tatra patanti mūḍhā; jñāne phalaṃ paśya yathā viśiṣṭam // 12.194.14 kṛtsnas tu mantro vidhivat prayukto; yajñā yathoktās tv atha dakṣiṇāś ca / annapradānaṃ manasaḥ samādhiḥ; pañcātmakaṃ karmaphalaṃ vadanti // 12.194.15 guṇātmakaṃ karma vadanti vedās; tasmān mantrā mantramūlaṃ hi karma / vidhir vidheyaṃ manasopapattiḥ; phalasya bhoktā tu yathā śarīrī // 12.194.16 śabdāś ca rūpāṇi rasāś ca puṇyāḥ; sparśāś ca gandhāś ca śubhās tathaiva / naro nasaṃsthānagataḥ prabhuḥ syād; etat phalaṃ sidhyati karmaloke // 12.194.17 yad yac charīreṇa karoti karma; śarīrayuktaḥ samupāśnute tat / śarīram evāyatanaṃ sukhasya; duḥkhasya cāpy āyatanaṃ śarīram // 12.194.18 vācā tu yat karma karoti kiṃ cid; vācaiva sarvaṃ samupāśnute tat / manas tu yat karma karoti kiṃ cin; manaḥstha evāyam upāśnute tat // 12.194.19 yathāguṇaṃ karmagaṇaṃ phalārthī; karoty ayaṃ karmaphale niviṣṭaḥ / tathā tathāyaṃ guṇasaṃprayuktaḥ; śubhāśubhaṃ karmaphalaṃ bhunakti // 12.194.20 matsyo yathā srota ivābhipātī; tathā kṛtaṃ pūrvam upaiti karma / śubhe tv asau tuṣyati duṣkṛte tu; na tuṣyate vai paramaḥ śarīrī // 12.194.21 yato jagat sarvam idaṃ prasūtaṃ; jñātvātmavanto vyatiyānti yat tat / yan mantraśabdair akṛtaprakāśaṃ; tad ucyamānaṃ śṛṇu me paraṃ yat // 12.194.22 rasair viyuktaṃ vividhaiś ca gandhair; aśabdam asparśam arūpavac ca / agrāhyam avyaktam avarṇam ekaṃ; pañcaprakāraṃ sasṛje prajānām // 12.194.23 na strī pumān vāpi napuṃsakaṃ ca; na san na cāsat sad asac ca tan na / paśyanti yad brahmavido manuṣyās; tad akṣaraṃ na kṣaratīti viddhi // 12.194.24 akṣarāt khaṃ tato vāyur vāyor jyotis tato jalam / jalāt prasūtā jagatī jagatyāṃ jāyate jagat // 12.195.1 ime śarīrair jalam eva gatvā; jalāc ca tejaḥ pavano 'ntarikṣam / khād vai nivartanti nabhāvinas te; ye bhāvinas te param āpnuvanti // 12.195.2 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ; nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam / na śabdavan nāpi ca gandhavat tan; na rūpavat tat paramasvabhāvam // 12.195.3 sparśaṃ tanur veda rasaṃ tu jihvā; ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān / rūpāṇi cakṣur na ca tatparaṃ yad; gṛhṇanty anadhyātmavido manuṣyāḥ // 12.195.4 nivartayitvā rasanaṃ rasebhyo; ghrāṇaṃ ca gandhāc chravaṇe ca śabdāt / sparśāt tanuṃ rūpaguṇāt tu cakṣus; tataḥ paraṃ paśyati svaṃ svabhāvam // 12.195.5 yato gṛhītvā hi karoti yac ca; yasmiṃś ca tām ārabhate pravṛttim / yasmiṃś ca yad yena ca yaś ca kartā; tatkāraṇaṃ taṃ samupāyam āhuḥ // 12.195.6 yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca; yan mantravac chaṃsyate caiva loke / yaḥ sarvahetuḥ paramārthakārī; tat kāraṇaṃ kāryam ato yad anyat // 12.195.7 yathā ca kaś cit sukṛtair manuṣyaḥ; śubhāśubhaṃ prāpnute 'thāvirodhāt / evaṃ śarīreṣu śubhāśubheṣu; svakarmajair jñānam idaṃ nibaddham // 12.195.8 yathā pradīpaḥ purataḥ pradīptaḥ; prakāśam anyasya karoti dīpyan / tatheha pañcendriyadīpavṛkṣā; jñānapradīptāḥ paravanta eva // 12.195.9 yathā hi rājño bahavo hy amātyāḥ; pṛthak pramānaṃ pravadanti yuktāḥ / tadvac charīreṣu bhavanti pañca; jñānaikadeśaḥ paramaḥ sa tebhyaḥ // 12.195.10 yathārciṣo 'gneḥ pavanasya vegā; marīcayo 'rkasya nadīṣu cāpaḥ / gacchanti cāyānti ca tanyamānās; tadvac charīrāṇi śarīriṇāṃ tu // 12.195.11 yathā ca kaś cit paraśuṃ gṛhītvā; dhūmaṃ na paśyej jvalanaṃ ca kāṣṭhe / tadvac charīrodarapāṇipādaṃ; chittvā na paśyanti tato yad anyat // 12.195.12 tāny eva kāṣṭhāni yathā vimathya; dhūmaṃ ca paśyej jvalanaṃ ca yogāt / tadvat subuddhiḥ samam indriyatvād; budhaḥ paraṃ paśyati svaṃ svabhāvam // 12.195.13 yathātmano 'ṅgaṃ patitaṃ pṛthivyāṃ; svapnāntare paśyati cātmano 'nyat / śrotrādiyuktaḥ sumanāḥ subuddhir; liṅgāt tathā gacchati liṅgam anyat // 12.195.14 utpattivṛddhikṣayasaṃnipātair; na yujyate 'sau paramaḥ śarīrī / anena liṅgena tu liṅgam anyad; gacchaty adṛṣṭaḥ pratisaṃdhiyogāt // 12.195.15 na cakṣuṣā paśyati rūpam ātmano; na cāpi saṃsparśam upaiti kiṃ cit / na cāpi taiḥ sādhayate 'tha kāryaṃ; te taṃ na paśyanti sa paśyate tān // 12.195.16 yathā pradīpe jvalato 'nalasya; saṃtāpajaṃ rūpam upaiti kiṃ cit / na cāntaraṃ rūpaguṇaṃ bibharti; tathaiva tad dṛśyate rūpam asya // 12.195.17 yathā manuṣyaḥ parimucya kāyam; adṛśyam anyad viśate śarīram / visṛjya bhūteṣu mahatsu dehaṃ; tadāśrayaṃ caiva bibharti rūpam // 12.195.18 khaṃ vāyum agniṃ salilaṃ tathorvīṃ; samantato 'bhyāviśate śarīrī / nānāśrayāḥ karmasu vartamānāḥ; śrotrādayaḥ pañca guṇāñ śrayante // 12.195.19 śrotraṃ khato ghrāṇam atho pṛthivyās; tejomayaṃ rūpam atho vipākaḥ / jalāśrayaḥ sveda ukto rasaś ca; vāyvātmakaḥ sparśakṛto guṇaś ca // 12.195.20 mahatsu bhūteṣu vasanti pañca; pañcendriyārthāś ca tathendriyeṣu / sarvāṇi caitāni manonugāni; buddhiṃ mano 'nveti manaḥ svabhāvam // 12.195.21 śubhāśubhaṃ karma kṛtaṃ yad asya; tad eva pratyādadate svadehe / mano 'nuvartanti parāvarāṇi; jalaukasaḥ srota ivānukūlam // 12.195.22 calaṃ yathā dṛṣṭipathaṃ paraiti; sūkṣmaṃ mahad rūpam ivābhipāti / svarūpam ālocayate ca rūpaṃ; paraṃ tathā buddhipathaṃ paraiti // 12.195.23 yad indriyais tūpakṛtān purastāt; prāptān guṇān saṃsmarate cirāya / teṣv indriyeṣūpahateṣu paścāt; sa buddhirūpaḥ paramaḥ svabhāvaḥ // 12.196.1 yathendriyārthān yugapat samastān; nāvekṣate kṛtsnam atulyakālam / yathābalaṃ saṃcarate sa vidvāṃs; tasmāt sa ekaḥ paramaḥ śarīrī // 12.196.2 rajas tamaḥ sattvam atho tṛtīyaṃ; gacchaty asau jñānaguṇān virūpān / tathendriyāṇy āviśate śarīrī; hutāśanaṃ vāyur ivendhanastham // 12.196.3 na cakṣuṣā paśyati rūpam ātmano; na paśyati sparśam indriyendriyam / na śrotraliṅgaṃ śravaṇe nidarśanaṃ; tathāgataṃ paśyati tad vinaśyati // 12.196.4 śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā / sarvajñaḥ sarvadarśī ca kṣetrajñas tāni paśyati // 12.196.5 yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā / na dṛṣṭapūrvaṃ manujair na ca tan nāsti tāvatā // 12.196.6 tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau / adṛṣṭapūrvaś cakṣurbhyāṃ na cāsau nāsti tāvatā // 12.196.7 paśyann api yathā lakṣma jagat some na vindati / evam asti na vety etan na ca tan na parāyaṇam // 12.196.8 rūpavantam arūpatvād udayāstamaye budhāḥ / dhiyā samanupaśyanti tadgatāḥ savitur gatim // 12.196.9 tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ / pratyāsannaṃ ninīṣanti jñeyaṃ jñānābhisaṃhitam // 12.196.10 na hi khalv anupāyena kaś cid artho 'bhisidhyati / sūtrajālair yathā matsyān badhnanti jalajīvinaḥ // 12.196.11 mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā / gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate // 12.196.12 ahir eva hy aheḥ pādān paśyatīti nidarśanam / tadvan mūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati // 12.196.13 notsahante yathā vettum indriyair indriyāṇy api / tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati // 12.196.14 yathā candro hy amāvāsyām aliṅgatvān na dṛśyate / na ca nāśo 'sya bhavati tathā viddhi śarīriṇam // 12.196.15 kṣīṇakośo hy amāvāsyāṃ candramā na prakāśate / tadvan mūrtiviyuktaḥ sañ śarīrī nopalabhyate // 12.196.16 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ / tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ // 12.196.17 janmavṛddhikṣayaś cāsya pratyakṣeṇopalabhyate / sā tu candramaso vyaktir na tu tasya śarīriṇaḥ // 12.196.18 utpattivṛddhivyayato yathā sa iti gṛhyate / candra eva tv amāvāsyāṃ tathā bhavati mūrtimān // 12.196.19 nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ / visṛjaṃś copasarpaṃś ca tadvat paśya śarīriṇam // 12.196.20 yathā candrārkasaṃyuktaṃ tamas tad upalabhyate / tadvac charīrasaṃyuktaḥ śarīrīty upalabhyate // 12.196.21 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate / tadvac charīranirmuktaḥ śarīrī nopalabhyate // 12.196.22 yathā candro hy amāvāsyāṃ nakṣatrair yujyate gataḥ / tadvac charīranirmuktaḥ phalair yujyati karmaṇaḥ // 12.196.23 yathā vyaktam idaṃ śete svapne carati cetanam / jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau // 12.197.1 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā / tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati // 12.197.2 sa eva lulite tasmin yathā rūpaṃ na paśyati / tathendriyākulībhāve jñeyaṃ jñāne na paśyati // 12.197.3 abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ / duṣṭasya manasaḥ pañca saṃpraduṣyanti mānasāḥ // 12.197.4 ajñānatṛpto viṣayeṣv avagāḍho na dṛśyate / adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate // 12.197.5 tarṣacchedo na bhavati puruṣasyeha kalmaṣāt / nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā // 12.197.6 viṣayeṣu ca saṃsargāc chāśvatasya nasaṃśrayāt / manasā cānyad ākāṅkṣan paraṃ na pratipadyate // 12.197.7 jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ / athādarśatalaprakhye paśyaty ātmānam ātmani // 12.197.8 prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī / tasmād indriyarūpebhyo yacched ātmānam ātmanā // 12.197.9 indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ / buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param // 12.197.10 avyaktāt prasṛtaṃ jñānaṃ tato buddhis tato manaḥ / manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati // 12.197.11 yas tāṃs tyajati śabdādīn sarvāś ca vyaktayas tathā / vimuñcaty ākṛtigrāmāṃs tān muktvāmṛtam aśnute // 12.197.12 udyan hi savitā yadvat sṛjate raśmimaṇḍalam / sa evāstam upāgacchaṃs tad evātmani yacchati // 12.197.13 antarātmā tathā deham āviśyendriyaraśmibhiḥ / prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati // 12.197.14 praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ / prāpnoty ayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān // 12.197.15 viṣayā vinivartante nirāhārasya dehinaḥ / rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate // 12.197.16 buddhiḥ karmaguṇair hīnā yadā manasi vartate / tadā saṃpadyate brahma tatraiva pralayaṃ gatam // 12.197.17 asparśanam aśṛṇvānam anāsvādam adarśanam / aghrāṇam avitarkaṃ ca sattvaṃ praviśate param // 12.197.18 manasy ākṛtayo magnā manas tv atigataṃ matim / matis tv atigatā jñānaṃ jñānaṃ tv abhigataṃ param // 12.197.19 indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ / na buddhir budhyate 'vyaktaṃ sūkṣmas tv etāni paśyati // 12.197.20 jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ / prajñākaraṇasaṃyuktaṃ tato buddhiḥ pravartate // 12.198.1 yadā karmaguṇopetā buddhir manasi vartate / tadā prajñāyate brahma dhyānayogasamādhinā // 12.198.2 seyaṃ guṇavatī buddhir guṇeṣv evābhivartate / avatārābhiniḥsrotaṃ gireḥ śṛṅgād ivodakam // 12.198.3 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam / tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā // 12.198.4 manas tv apahṛtaṃ buddhim indriyārthanidarśanam / na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam // 12.198.5 sarvāṇy etāni saṃvārya dvārāṇi manasi sthitaḥ / manasy ekāgratāṃ kṛtvā tat paraṃ pratipadyate // 12.198.6 yathā mahānti bhūtāni nivartante guṇakṣaye / tathendriyāṇy upādāya buddhir manasi vartate // 12.198.7 yadā manasi sā buddhir vartate 'ntaracāriṇī / vyavasāyaguṇopetā tadā saṃpadyate manaḥ // 12.198.8 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ / tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate // 12.198.9 avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam / yatra nāsti padanyāsaḥ kas taṃ viṣayam āpnuyāt // 12.198.10 tapasā cānumānena guṇair jātyā śrutena ca / ninīṣet tat paraṃ brahma viśuddhenāntarātmanā // 12.198.11 guṇahīno hi taṃ mārgaṃ bahiḥ samanuvartate / guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeyasaṃmitam // 12.198.12 nairguṇyād brahma cāpnoti saguṇatvān nivartate / guṇaprasāriṇī buddhir hutāśana ivendhane // 12.198.13 yathā pañca vimuktāni indriyāṇi svakarmabhiḥ / tathā tat paramaṃ brahma vimuktaṃ prakṛteḥ param // 12.198.14 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ / nivartante nivṛttau ca sargaṃ naivopayānti ca // 12.198.15 puruṣaḥ prakṛtir buddhir viśeṣāś cendriyāṇi ca / ahaṃkāro 'bhimānaś ca saṃbhūto bhūtasaṃjñakaḥ // 12.198.16 ekasyādyā pravṛttis tu pradhānāt saṃpravartate / dvitīyā mithunavyaktim aviśeṣān niyacchati // 12.198.17 dharmād utkṛṣyate śreyas tathāśreyo 'py adharmataḥ / rāgavān prakṛtiṃ hy eti virakto jñānavān bhavet // 12.198.18 yadā te pañcabhiḥ pañca vimuktā manasā saha / atha tad drakṣyase brahma maṇau sūtram ivārpitam // 12.199.1 tad eva ca yathā sūtraṃ suvarṇe vartate punaḥ / muktāsv atha pravāleṣu mṛnmaye rājate tathā // 12.199.2 tadvad goṣu manuṣyeṣu tadvad dhastimṛgādiṣu / tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ // 12.199.3 yena yena śarīreṇa yad yat karma karoty ayam / tena tena śarīreṇa tat tat phalam upāśnute // 12.199.4 yathā hy ekarasā bhūmir oṣadhyātmānusāriṇī / tathā karmānugā buddhir antarātmānudarśinī // 12.199.5 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā / abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam // 12.199.6 phalaṃ karmātmakaṃ vidyāt karma jñeyātmakaṃ tathā / jñeyaṃ jñānātmakaṃ vidyāj jñānaṃ sadasadātmakam // 12.199.7 jñānānāṃ ca phalānāṃ ca jñeyānāṃ karmaṇāṃ tathā / kṣayānte tat phalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam // 12.199.8 mahad dhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ / abudhās taṃ na paśyanti hy ātmasthā guṇabuddhayaḥ // 12.199.9 pṛthivīrūpato rūpam apām iha mahattaram / adbhyo mahattaraṃ tejas tejasaḥ pavano mahān // 12.199.10 pavanāc ca mahad vyoma tasmāt parataraṃ manaḥ / manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ // 12.199.11 kālāt sa bhagavān viṣṇur yasya sarvam idaṃ jagat / nādir na madhyaṃ naivāntas tasya devasya vidyate // 12.199.12 anāditvād amadhyatvād anantatvāc ca so 'vyayaḥ / atyeti sarvaduḥkhāni duḥkhaṃ hy antavad ucyate // 12.199.13 tad brahma paramaṃ proktaṃ tad dhāma paramaṃ smṛtam / tad gatvā kālaviṣayād vimuktā mokṣam āśritāḥ // 12.199.14 guṇais tv etaiḥ prakāśante nirguṇatvāt tataḥ param / nivṛttilakṣaṇo dharmas tathānantyāya kalpate // 12.199.15 ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ / jihvāgreṣu pravartante yatnasādhyā vināśinaḥ // 12.199.16 na caivam iṣyate brahma śarīrāśrayasaṃbhavam / na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat // 12.199.17 ṛcām ādis tathā sāmnāṃ yajuṣām ādir ucyate / antaś cādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ // 12.199.18 anāditvād anantatvāt tad anantam athāvyayam / avyayatvāc ca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param // 12.199.19 adṛṣṭato 'nupāyāc ca apy abhisaṃdheś ca karmaṇaḥ / na tena martyāḥ paśyanti yena gacchanti tat param // 12.199.20 viṣayeṣu ca saṃsargāc chāśvatasya ca darśanāt / manasā cānyad ākāṅkṣan paraṃ na pratipadyate // 12.199.21 guṇān yad iha paśyanti tad icchanty apare janāḥ / paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ // 12.199.22 guṇair yas tv avarair yuktaḥ kathaṃ vidyād guṇān imān / anumānād dhi gantavyaṃ guṇair avayavaiḥ saha // 12.199.23 sūkṣmeṇa manasā vidmo vācā vaktuṃ na śaknumaḥ / mano hi manasā grāhyaṃ darśanena ca darśanam // 12.199.24 jñānena nirmalīkṛtya buddhiṃ buddhyā tathā manaḥ / manasā cendriyagrāmam anantaṃ pratipadyate // 12.199.25 buddhiprahīṇo manasāsamṛddhas; tathā nirāśīr guṇatām upaiti / paraṃ tyajantīha vilobhyamānā; hutāśanaṃ vāyur ivendhanastham // 12.199.26 guṇādāne viprayoge ca teṣāṃ; manaḥ sadā buddhiparāvarābhyām / anenaiva vidhinā saṃpravṛtto; guṇādāne brahmaśarīram eti // 12.199.27 avyaktātmā puruṣo 'vyaktakarmā; so 'vyaktatvaṃ gacchati hy antakāle / tair evāyaṃ cendriyair vardhamānair; glāyadbhir vā vartate karmarūpaḥ // 12.199.28 sarvair ayaṃ cendriyaiḥ saṃprayukto; dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt / nāsāmarthyād gacchati karmaṇeha; hīnas tena parameṇāvyayena // 12.199.29 pṛthvyā naraḥ paśyati nāntam asyā; hy antaś cāsyā bhavitā ceti viddhi / paraṃ nayantīha vilobhyamānaṃ; yathā plavaṃ vāyur ivārṇavastham // 12.199.30 divākaro guṇam upalabhya nirguṇo; yathā bhaved vyapagataraśmimaṇḍalaḥ / tathā hy asau munir iha nirviśeṣavān; sa nirguṇaṃ praviśati brahma cāvyayam // 12.199.31 anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ; svayaṃbhuvaṃ prabhavanidhānam avyayam / sanātanaṃ yad amṛtam avyayaṃ padaṃ; vicārya taṃ śamam amṛtatvam aśnute // 12.199.32 pitāmaha mahāprājña puṇḍarīkākṣam acyutam / kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam // 12.200.1 nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam / tattvena bharataśreṣṭha śrotum icchāmi keśavam // 12.200.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ / nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca // 12.200.3 asito devalas tāta vālmīkiś ca mahātapāḥ / mārkaṇḍeyaś ca govinde kathayaty adbhutaṃ mahat // 12.200.4 keśavo bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ / puruṣaḥ sarvam ity eva śrūyate bahudhā vibhuḥ // 12.200.5 kiṃ tu yāni vidur loke brāhmaṇāḥ śārṅgadhanvanaḥ / māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira // 12.200.6 yāni cāhur manuṣyendra ye purāṇavido janāḥ / aśeṣeṇa hi govinde kīrtayiṣyāmi tāny aham // 12.200.7 mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ / vāyur jyotis tathā cāpaḥ khaṃ gāṃ caivānvakalpayat // 12.200.8 sa dṛṣṭvā pṛthivīṃ caiva sarvabhūteśvaraḥ prabhuḥ / apsv eva śayanaṃ cakre mahātmā puruṣottamaḥ // 12.200.9 sarvatejomayas tasmiñ śayānaḥ śayane śubhe / so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat // 12.200.10 āśrayaṃ sarvabhūtānāṃ manaseti viśuśruma / sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī // 12.200.11 tatas tasmin mahābāho prādurbhūte mahātmani / bhāskarapratimaṃ divyaṃ nābhyāṃ padmam ajāyata // 12.200.12 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ / brahmā samabhavat tāta sarvabhūtapitāmahaḥ // 12.200.13 tasminn api mahābāho prādurbhūte mahātmani / tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ // 12.200.14 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam / brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ // 12.200.15 tasya tāta vadhāt sarve devadānavamānavāḥ / madhusūdanam ity āhur vṛṣabhaṃ sarvasātvatām // 12.200.16 brahmā tu sasṛje putrān mānasān dakṣasaptamān / marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // 12.200.17 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam / mānasaṃ janayām āsa taijasaṃ brahmasattamam // 12.200.18 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam / so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ // 12.200.19 tasya pūrvam ajāyanta daśa tisraś ca bhārata / prajāpater duhitaras tāsāṃ jyeṣṭhābhavad ditiḥ // 12.200.20 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ / mārīcaḥ kaśyapas tāta sarvāsām abhavat patiḥ // 12.200.21 utpādya tu mahābhāgas tāsām avarajā daśa / dadau dharmāya dharmajño dakṣa eva prajāpatiḥ // 12.200.22 dharmasya vasavaḥ putrā rudrāś cāmitatejasaḥ / viśvedevāś ca sādhyāś ca marutvantaś ca bhārata // 12.200.23 aparās tu yavīyasyas tābhyo 'nyāḥ saptaviṃśatiḥ / somas tāsāṃ mahābhāgaḥ sarvāsām abhavat patiḥ // 12.200.24 itarās tu vyajāyanta gandharvāṃs turagān dvijān / gāś ca kiṃpuruṣān matsyān audbhidāṃś ca vanaspatīn // 12.200.25 ādityān aditir jajñe devaśreṣṭhān mahābalān / teṣāṃ viṣṇur vāmano 'bhūd govindaś cābhavat prabhuḥ // 12.200.26 tasya vikramaṇād eva devānāṃ śrīr vyavardhata / dānavāś ca parābhūtā daiteyī cāsurī prajā // 12.200.27 vipracittipradhānāṃś ca dānavān asṛjad danuḥ / ditis tu sarvān asurān mahāsattvān vyajāyata // 12.200.28 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ / pūrvāhṇaṃ cāparāhṇaṃ ca sarvam evānvakalpayat // 12.200.29 buddyāpaḥ so 'sṛjan meghāṃs tathā sthāvarajaṅgamān / pṛthivīṃ so 'sṛjad viśvāṃ sahitāṃ bhūritejasā // 12.200.30 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira / brāhmaṇānāṃ śataṃ śreṣṭhaṃ mukhād asṛjata prabhuḥ // 12.200.31 bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam / padbhyāṃ śūdraśataṃ caiva keśavo bharatarṣabha // 12.200.32 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ / adhyakṣaṃ sarvabhūtānāṃ dhātāram akarot prabhuḥ // 12.200.33 yāvad yāvad abhūc chraddhā dehaṃ dhārayituṃ nṛṇām / tāvat tāvad ajīvaṃs te nāsīd yamakṛtaṃ bhayam // 12.200.34 na caiṣāṃ maithuno dharmo babhūva bharatarṣabha / saṃkalpād eva caiteṣām apatyam udapadyata // 12.200.35 tatra tretāyuge kāle saṃkalpāj jāyate prajā / na hy abhūn maithuno dharmas teṣām api janādhipa // 12.200.36 dvāpare maithuno dharmaḥ prajānām abhavan nṛpa / tathā kaliyuge rājan dvaṃdvam āpedire janāḥ // 12.200.37 eṣa bhūtapatis tāta svadhyakṣaś ca prakīrtitaḥ / niradhyakṣāṃs tu kaunteya kīrtayiṣyāmi tān api // 12.200.38 dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ / utsāḥ pulindāḥ śabarāś cūcupā maṇḍapaiḥ saha // 12.200.39 uttarāpathajanmānaḥ kīrtayiṣyāmi tān api / yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha // 12.200.40 ete pāpakṛtas tāta caranti pṛthivīm imām / śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa // 12.200.41 naite kṛtayuge tāta caranti pṛthivīm imām / tretāprabhṛti vartante te janā bharatarṣabha // 12.200.42 tatas tasmin mahāghore saṃdhyākāle yugāntike / rājānaḥ samasajjanta samāsādyetaretaram // 12.200.43 evam eṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ / devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk // 12.200.44 nārado 'py atha kṛṣṇasya paraṃ mene narādhipa / śāśvatatvaṃ mahābāho yathāvad bharatarṣabha // 12.200.45 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ / acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ // 12.200.46 ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha / ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ // 12.201.1 śrūyatāṃ bharataśreṣṭha yan mā tvaṃ paripṛcchasi / prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ // 12.201.2 ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ / brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ // 12.201.3 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ / vasiṣṭhaś ca mahābhāgaḥ sadṛśā vai svayaṃbhuvā // 12.201.4 sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ / ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn // 12.201.5 atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ / prācīnabarhir bhagavāṃs tasmāt prācetaso daśa // 12.201.6 daśānāṃ tanayas tv eko dakṣo nāma prajāpatiḥ / tasya dve nāmanī loke dakṣaḥ ka iti cocyate // 12.201.7 marīceḥ kaśyapaḥ putras tasya dve nāmanī śrute / ariṣṭanemir ity ekaṃ kaśyapety aparaṃ viduḥ // 12.201.8 aṅgaś caivaurasaḥ śrīmān rājā bhaumaś ca vīryavān / sahasraṃ yaś ca divyānāṃ yugānāṃ paryupāsitā // 12.201.9 aryamā caiva bhagavān ye cānye tanayā vibho / ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ // 12.201.10 śaśabindoś ca bhāryāṇāṃ sahasrāṇi daśācyuta / ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā // 12.201.11 evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ / putrāṇāṃ na ca te kaṃ cid icchanty anyaṃ prajāpatim // 12.201.12 prajām ācakṣate viprāḥ paurāṇīṃ śāśabindavīm / sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ // 12.201.13 ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ / ataḥ paraṃ pravakṣyāmi devāṃs tribhuvaneśvarān // 12.201.14 bhago 'ṃśaś cāryamā caiva mitro 'tha varuṇas tathā / savitā caiva dhātā ca vivasvāṃś ca mahābalaḥ // 12.201.15 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate / ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ // 12.201.16 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv api / mārtāṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ // 12.201.17 tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ / ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ // 12.201.18 haraś ca bahurūpaś ca tryambakaś ca sureśvaraḥ / sāvitraś ca jayantaś ca pinākī cāparājitaḥ // 12.201.19 pūrvam eva mahābhāgā vasavo 'ṣṭau prakīrtitāḥ // 12.201.19.2 eta evaṃvidhā devā manor eva prajāpateḥ / te ca pūrve surāś ceti dvividhāḥ pitaraḥ smṛtāḥ // 12.201.20 śīlarūparatās tv anye tathānye siddhasādhyayoḥ / ṛbhavo marutaś caiva devānāṃ coditā gaṇāḥ // 12.201.21 evam ete samāmnātā viśvedevās tathāśvinau / ādityāḥ kṣatriyās teṣāṃ viśas tu marutas tathā // 12.201.22 aśvinau tu matau śūdrau tapasy ugre samāhitau / smṛtās tv aṅgiraso devā brāhmaṇā iti niścayaḥ // 12.201.23 ity etat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam // 12.201.23.2 etān vai prātar utthāya devān yas tu prakīrtayet / svajād anyakṛtāc caiva sarvapāpāt pramucyate // 12.201.24 yavakrīto 'tha raibhyaś ca arvāvasuparāvasū / auśijaś caiva kakṣīvān nalaś cāṅgirasaḥ sutāḥ // 12.201.25 ṛṣer medhātitheḥ putraḥ kaṇvo barhiṣadas tathā / trailokyabhāvanās tāta prācyāṃ saptarṣayas tathā // 12.201.26 unmuco vimucaś caiva svastyātreyaś ca vīryavān / pramucaś cedhmavāhaś ca bhagavāṃś ca dṛḍhavrataḥ // 12.201.27 mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān / ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam // 12.201.28 ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaś ca vīryavān / ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ // 12.201.29 atreḥ putraś ca bhagavāṃs tathā sārasvataḥ prabhuḥ / ete nava mahātmānaḥ paścimām āśritā diśam // 12.201.30 ātreyaś ca vasiṣṭhaś ca kaśyapaś ca mahān ṛṣiḥ / gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ // 12.201.31 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ / jamadagniś ca saptaite udīcīṃ diśam āśritāḥ // 12.201.32 ete pratidiśaṃ sarve kīrtitās tigmatejasaḥ / sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ // 12.201.33 evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ / eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate // 12.201.34 yasyāṃ yasyāṃ diśi hy ete tāṃ diśaṃ śaraṇaṃ gataḥ / mucyate sarvapāpebhyaḥ svastimāṃś ca gṛhān vrajet // 12.201.35 pitāmaha mahāprājña yudhi satyaparākrama / śrotum icchāmi kārtsnyena kṛṣṇam avyayam īśvaram // 12.202.1 yac cāsya tejaḥ sumahad yac ca karma purātanam / tan me sarvaṃ yathātattvaṃ prabrūhi bharatarṣabha // 12.202.2 tiryagyonigataṃ rūpaṃ kathaṃ dhāritavān hariḥ / kena kāryavisargeṇa tan me brūhi pitāmaha // 12.202.3 purāhaṃ mṛgayāṃ yāto mārkaṇḍeyāśrame sthitaḥ / tatrāpaśyaṃ munigaṇān samāsīnān sahasraśaḥ // 12.202.4 tatas te madhuparkeṇa pūjāṃ cakrur atho mayi / pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham // 12.202.5 kathaiṣā kathitā tatra kaśyapena maharṣiṇā / manaḥprahlādinīṃ divyāṃ tām ihaikamanāḥ śṛṇu // 12.202.6 purā dānavamukhyā hi krodhalobhasamanvitāḥ / balena mattāḥ śataśo narakādyā mahāsurāḥ // 12.202.7 tathaiva cānye bahavo dānavā yuddhadurmadāḥ / na sahante sma devānāṃ samṛddhiṃ tām anuttamām // 12.202.8 dānavair ardyamānās tu devā devarṣayas tathā / na śarma lebhire rājan viśamānās tatas tataḥ // 12.202.9 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ / dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ // 12.202.10 bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm // 12.202.10.2 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan / kathaṃ śakyāmahe brahman dānavair upamardanam // 12.202.11 svayaṃbhūs tān uvācedaṃ nisṛṣṭo 'tra vidhir mayā / te vareṇābhisaṃmattā balena ca madena ca // 12.202.12 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam / varāharūpiṇaṃ devam adhṛṣyam amarair api // 12.202.13 eṣa vegena gatvā hi yatra te dānavādhamāḥ / antarbhūmigatā ghorā nivasanti sahasraśaḥ // 12.202.14 śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ // 12.202.14.2 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ / antarbhūmiṃ saṃpraviśya jagāma ditijān prati // 12.202.15 dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam / prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ // 12.202.16 sarve ca samabhidrutya varāhaṃ jagṛhuḥ samam / saṃkruddhāś ca varāhaṃ taṃ vyakarṣanta samantataḥ // 12.202.17 dānavendrā mahākāyā mahāvīryā balocchritāḥ / nāśaknuvaṃś ca kiṃ cit te tasya kartuṃ tadā vibho // 12.202.18 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā / saṃśayaṃ gatam ātmānaṃ menire ca sahasraśaḥ // 12.202.19 tato devādidevaḥ sa yogātmā yogasārathiḥ / yogam āsthāya bhagavāṃs tadā bharatasattama // 12.202.20 vinanāda mahānādaṃ kṣobhayan daityadānavān / saṃnāditā yena lokāḥ sarvāś caiva diśo daśa // 12.202.21 tena saṃnādaśabdena lokāḥ saṃkṣobham āgaman / saṃbhrāntāś ca diśaḥ sarvā devāḥ śakrapurogamāḥ // 12.202.22 nirviceṣṭaṃ jagac cāpi babhūvātibhṛśaṃ tadā / sthāvaraṃ jaṅgamaṃ caiva tena nādena mohitam // 12.202.23 tatas te dānavāḥ sarve tena śabdena bhīṣitāḥ / petur gatāsavaś caiva viṣṇutejovimohitāḥ // 12.202.24 rasātalagatāṃś caiva varāhas tridaśadviṣaḥ / khuraiḥ saṃdārayām āsa māṃsamedosthisaṃcayam // 12.202.25 nādena tena mahatā sanātana iti smṛtaḥ / padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ // 12.202.26 tato devagaṇāḥ sarve pitāmaham upābruvan / nādo 'yaṃ kīdṛśo deva nainaṃ vidma vayaṃ vibho // 12.202.27 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat // 12.202.27.2 etasminn antare viṣṇur vārāhaṃ rūpam āsthitaḥ / udatiṣṭhan mahādevaḥ stūyamāno maharṣibhiḥ // 12.202.28 nihatya dānavapatīn mahāvarṣmā mahābalaḥ / eṣa devo mahāyogī bhūtātmā bhūtabhāvanaḥ // 12.202.29 sarvabhūteśvaro yogī yonir ātmā tathātmanaḥ / sthirībhavata kṛṣṇo 'yaṃ sarvapāpapraṇāśanaḥ // 12.202.30 kṛtvā karmātisādhv etad aśakyam amitaprabhaḥ / samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ // 12.202.31 padmanābho mahāyogī bhūtātmā bhūtabhāvanaḥ // 12.202.31.2 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ / vidhir eṣa prabhāvaś ca kālaḥ saṃkṣayakārakaḥ // 12.202.32 lokān dhārayatānena nādo mukto mahātmanā // 12.202.32.2 sa eva hi mahābhāgaḥ sarvalokanamaskṛtaḥ / acyutaḥ puṇḍarīkākṣaḥ sarvabhūtasamudbhavaḥ // 12.202.33 yogaṃ me paramaṃ tāta mokṣasya vada bhārata / tam ahaṃ tattvato jñātum icchāmi vadatāṃ vara // 12.203.1 atrāpy udāharantīmam itihāsaṃ purātanam / saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha // 12.203.2 kaś cid brāhmaṇam āsīnam ācāryam ṛṣisattamam / śiṣyaḥ paramamedhāvī śreyorthī susamāhitaḥ // 12.203.3 caraṇāv upasaṃgṛhya sthitaḥ prāñjalir abravīt // 12.203.3.2 upāsanāt prasanno 'si yadi vai bhagavan mama / saṃśayo me mahān kaś cit tan me vyākhyātum arhasi // 12.203.4 kutaś cāhaṃ kutaś ca tvaṃ tat samyag brūhi yat param / kathaṃ ca sarvabhūteṣu sameṣu dvijasattama // 12.203.5 samyagvṛttā nivartante viparītāḥ kṣayodayāḥ // 12.203.5.2 vedeṣu cāpi yad vākyaṃ laukikaṃ vyāpakaṃ ca yat / etad vidvan yathātattvaṃ sarvaṃ vyākhyātum arhasi // 12.203.6 śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param / adhyātmaṃ sarvabhūtānām āgamānāṃ ca yad vasu // 12.203.7 vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham / satyaṃ dānam atho yajñas titikṣā dama ārjavam // 12.203.8 puruṣaṃ sanātanaṃ viṣṇuṃ yat tad vedavido viduḥ / sargapralayakartāram avyaktaṃ brahma śāśvatam // 12.203.9 tad idaṃ brahma vārṣṇeyam itihāsaṃ śṛṇuṣva me // 12.203.9.2 brāhmaṇo brāhmaṇaiḥ śrāvyo rājanyaḥ kṣatriyais tathā / māhātmyaṃ devadevasya viṣṇor amitatejasaḥ // 12.203.10 arhas tvam asi kalyāṇa vārṣṇeyaṃ śṛṇu yat param // 12.203.10.2 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam / trailokyaṃ sarvabhūteṣu cakravat parivartate // 12.203.11 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam / vadanti puruṣavyāghraṃ keśavaṃ puruṣarṣabham // 12.203.12 pitṝn devān ṛṣīṃś caiva tathā vai yakṣadānavān / nāgāsuramanuṣyāṃś ca sṛjate paramo 'vyayaḥ // 12.203.13 tathaiva vedaśāstrāṇi lokadharmāṃś ca śāśvatān / pralaye prakṛtiṃ prāpya yugādau sṛjate prabhuḥ // 12.203.14 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tāny eva tathā brahmāharātriṣu // 12.203.15 atha yad yad yadā bhāvi kālayogād yugādiṣu / tat tad utpadyate jñānaṃ lokayātrāvidhānajam // 12.203.16 yugānte 'ntarhitān vedān setihāsān maharṣayaḥ / lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā // 12.203.17 vedavid veda bhagavān vedāṅgāni bṛhaspatiḥ / bhārgavo nītiśāstraṃ ca jagāda jagato hitam // 12.203.18 gāndharvaṃ nārado vedaṃ bharadvājo dhanurgraham / devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaś cikitsitam // 12.203.19 nyāyatantrāṇy anekāni tais tair uktāni vādibhiḥ / hetvāgamasadācārair yad uktaṃ tad upāsyate // 12.203.20 anādyaṃ yat paraṃ brahma na devā narṣayo viduḥ / ekas tad veda bhagavān dhātā nārāyaṇaḥ prabhuḥ // 12.203.21 nārāyaṇād ṛṣigaṇās tathā mukhyāḥ surāsurāḥ / rājarṣayaḥ purāṇāś ca paramaṃ duḥkhabheṣajam // 12.203.22 puruṣādhiṣṭhitaṃ bhāvaṃ prakṛtiḥ sūyate sadā / hetuyuktam ataḥ sarvaṃ jagat saṃparivartate // 12.203.23 dīpād anye yathā dīpāḥ pravartante sahasraśaḥ / prakṛtiḥ sṛjate tadvad ānantyān nāpacīyate // 12.203.24 avyaktakarmajā buddhir ahaṃkāraṃ prasūyate / ākāśaṃ cāpy ahaṃkārād vāyur ākāśasaṃbhavaḥ // 12.203.25 vāyos tejas tataś cāpas tv adbhyo hi vasudhodgatā / mūlaprakṛtayo 'ṣṭau tā jagad etāsv avasthitam // 12.203.26 jñānendriyāṇy ataḥ pañca pañca karmendriyāṇy api / viṣayāḥ pañca caikaṃ ca vikāre ṣoḍaśaṃ manaḥ // 12.203.27 śrotraṃ tvak cakṣuṣī jihvā ghrāṇaṃ pañcendriyāṇy api / pādau pāyur upasthaś ca hastau vāk karmaṇām api // 12.203.28 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhas tathaiva ca / vijñeyaṃ vyāpakaṃ cittaṃ teṣu sarvagataṃ manaḥ // 12.203.29 rasajñāne tu jihveyaṃ vyāhṛte vāk tathaiva ca / indriyair vividhair yuktaṃ sarvaṃ vyastaṃ manas tathā // 12.203.30 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ / deheṣu jñānakartāram upāsīnam upāsate // 12.203.31 tadvat somaguṇā jihvā gandhas tu pṛthivīguṇaḥ / śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇas tathā // 12.203.32 sparśaṃ vāyuguṇaṃ vidyāt sarvabhūteṣu sarvadā // 12.203.32.2 manaḥ sattvaguṇaṃ prāhuḥ sattvam avyaktajaṃ tathā / sarvabhūtātmabhūtasthaṃ tasmād budhyeta buddhimān // 12.203.33 ete bhāvā jagat sarvaṃ vahanti sacarācaram / śritā virajasaṃ devaṃ yam āhuḥ paramaṃ padam // 12.203.34 navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam / vyāpya śete mahān ātmā tasmāt puruṣa ucyate // 12.203.35 ajaraḥ so 'maraś caiva vyaktāvyaktopadeśavān / vyāpakaḥ saguṇaḥ sūkṣmaḥ sarvabhūtaguṇāśrayaḥ // 12.203.36 yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān / jñānātmānaṃ tathā vidyāt puruṣaṃ sarvajantuṣu // 12.203.37 so 'tra vedayate vedyaṃ sa śṛṇoti sa paśyati / kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām // 12.203.38 agnir dārugato yadvad bhinne dārau na dṛśyate / tathaivātmā śarīrastho yogenaivātra dṛśyate // 12.203.39 nadīṣv āpo yathā yuktā yathā sūrye marīcayaḥ / saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām // 12.203.40 svapnayoge yathaivātmā pañcendriyasamāgataḥ / deham utsṛjya vai yāti tathaivātropalabhyate // 12.203.41 karmaṇā vyāpyate pūrvaṃ karmaṇā copapadyate / karmaṇā nīyate 'nyatra svakṛtena balīyasā // 12.203.42 sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate / tathā taṃ saṃpravakṣyāmi bhūtagrāmaṃ svakarmajam // 12.203.43 caturvidhāni bhūtāni sthāvarāṇi carāṇi ca / avyaktaprabhavāny āhur avyaktanidhanāni ca // 12.204.1 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ // 12.204.1.2 yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ / niṣpanno dṛśyate vyaktam avyaktāt saṃbhavas tathā // 12.204.2 abhidravaty ayaskāntamayo niścetanāv ubhau / svabhāvahetujā bhāvā yadvad anyad apīdṛśam // 12.204.3 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ / acetanāś cetayituḥ kāraṇād abhisaṃhitāḥ // 12.204.4 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ / nānyad āsīd ṛte jīvam āsedur na tu saṃhitam // 12.204.5 sarvanītyā sarvagataṃ manohetu salakṣaṇam / ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam // 12.204.6 tat kāraṇair hi saṃyuktaṃ kāryasaṃgrahakārakam / yenaitad vartate cakram anādinidhanaṃ mahat // 12.204.7 avyaktanābhaṃ vyaktāraṃ vikāraparimaṇḍalam / kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam // 12.204.8 snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat / tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ // 12.204.9 karma tat kurute tarṣād ahaṃkāraparigraham / kāryakāraṇasaṃyoge sa hetur upapāditaḥ // 12.204.10 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā / kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān // 12.204.11 hetuyuktāḥ prakṛtayo vikārāś ca parasparam / anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā // 12.204.12 sarajas tāmasair bhāvaiś cyuto hetubalānvitaḥ / kṣetrajñam evānuyāti pāṃsur vāterito yathā // 12.204.13 na ca taiḥ spṛśyate bhāvo na te tena mahātmanā // 12.204.13.2 sarajasko 'rajaskaś ca sa vai vāyur yathā bhavet / tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ // 12.204.14 abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ // 12.204.14.2 saṃdeham etam utpannam acchinad bhagavān ṛṣiḥ / tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām // 12.204.15 bījāny agnyupadagdhāni na rohanti yathā punaḥ / jñānadagdhais tathā kleśair nātmā saṃbadhyate punaḥ // 12.204.16 pravṛttilakṣaṇo dharmo yathāyam upapadyate / teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate // 12.205.1 durlabhā vedavidvāṃso vedokteṣu vyavasthitāḥ / prayojanam atas tv atra mārgam icchanti saṃstutam // 12.205.2 sadbhir ācaritatvāt tu vṛttam etad agarhitam / iyaṃ sā buddhir anyeyaṃ yayā yāti parāṃ gatim // 12.205.3 śarīravān upādatte mohāt sarvaparigrahān / kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ // 12.205.4 nāśuddham ācaret tasmād abhīpsan dehayāpanam / karmaṇo vivaraṃ kurvan na lokān āpnuyāc chubhān // 12.205.5 lohayuktaṃ yathā hema vipakvaṃ na virājate / tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate // 12.205.6 yaś cādharmaṃ caren mohāt kāmalobhāv anu plavan / dharmyaṃ panthānam ākramya sānubandho vinaśyati // 12.205.7 śandādīn viṣayāṃs tasmād asaṃrāgād anuplavet / krodhaharṣau viṣādaś ca jāyante hi parasparam // 12.205.8 pañcabhūtātmake dehe sattvarājasatāmase / kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet // 12.205.9 sparśarūparasādyeṣu saṅgaṃ gacchanti bāliśāḥ / nāvagacchanty avijñānād ātmajaṃ pārthivaṃ guṇam // 12.205.10 mṛnmayaṃ śaraṇaṃ yadvan mṛdaiva parilipyate / pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate // 12.205.11 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ / dhānyāni phalamūlāni mṛdvikārāḥ sahāmbhasā // 12.205.12 yadvat kāntāram ātiṣṭhan nautsukyaṃ samanuvrajet / śramād āhāram ādadyād asvādv api hi yāpanam // 12.205.13 tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ / yātrārtham adyād āhāraṃ vyādhito bheṣajaṃ yathā // 12.205.14 satyaśaucārjavatyāgair yaśasā vikrameṇa ca / kṣāntyā dhṛtyā ca buddhyā ca manasā tapasaiva ca // 12.205.15 bhāvān sarvān yathāvṛttān saṃvaseta yathākramam / śāntim icchann adīnātmā saṃyacched indriyāṇi ca // 12.205.16 sattvena rajasā caiva tamasā caiva mohitāḥ / cakravat parivartante hy ajñānāj jantavo bhṛśam // 12.205.17 tasmāt samyak parīkṣeta doṣān ajñānasaṃbhavān / ajñānaprabhavaṃ nityam ahaṃkāraṃ parityajet // 12.205.18 mahābhūtānīndriyāṇi guṇāḥ sattvaṃ rajas tamaḥ / trailokyaṃ seśvaraṃ sarvam ahaṃkāre pratiṣṭhitam // 12.205.19 yatheha niyataṃ kālo darśayaty ārtavān guṇān / tadvad bhūteṣv ahaṃkāraṃ vidyād bhūtapravartakam // 12.205.20 saṃmohakaṃ tamo vidyāt kṛṣṇam ajñānasaṃbhavam / prītiduḥkhanibaddhāṃś ca samastāṃs trīn atho guṇān // 12.205.21 sattvasya rajasaś caiva tamasaś ca nibodha tān // 12.205.21.2 pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ / etān sattvaguṇān vidyād imān rājasatāmasān // 12.205.22 kāmakrodhau pramādaś ca lobhamohau bhayaṃ klamaḥ / viṣādaśokāv aratir mānadarpāv anāryatā // 12.205.23 doṣāṇām evamādīnāṃ parīkṣya gurulāghavam / vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam // 12.205.24 ke doṣā manasā tyaktāḥ ke buddhyā śithilīkṛtāḥ / ke punaḥ punar āyānti ke mohād aphalā iva // 12.205.25 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ / etat sarvaṃ samācakṣva yathā vidyām ahaṃ prabho // 12.205.26 doṣair mūlād avacchinnair viśuddhātmā vimucyate / vināśayati saṃbhūtam ayasmayamayo yathā // 12.205.27 tathākṛtātmā sahajair doṣair naśyati rājasaiḥ // 12.205.27.2 rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam / tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam // 12.205.28 tasmād ātmavatā varjyaṃ rajaś ca tama eva ca / rajastamobhyāṃ nirmuktaṃ sattvaṃ nirmalatām iyāt // 12.205.29 atha vā mantravad brūyur māṃsādānāṃ yajuṣkṛtam / hetuḥ sa evānādāne śuddhadharmānupālane // 12.205.30 rajasā dharmayuktāni kāryāṇy api samāpnuyāt / arthayuktāni cātyarthaṃ kāmān sarvāṃś ca sevate // 12.205.31 tamasā lobhayuktāni krodhajāni ca sevate / hiṃsāvihārābhiratas tandrīnidrāsamanvitaḥ // 12.205.32 sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ / sa dehī vimalaḥ śrīmāñ śuddho vidyāsamanvitaḥ // 12.205.33 rajasā sādhyate mohas tamasā ca nararṣabha / krodhalobhau bhayaṃ darpa eteṣāṃ sādhanāc chuciḥ // 12.206.1 paramaṃ paramātmānaṃ devam akṣayam avyayam / viṣṇum avyaktasaṃsthānaṃ viśante devasattamam // 12.206.2 tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ / mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai // 12.206.3 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ / mānadarpād ahaṃkāram ahaṃkārāt tataḥ kriyāḥ // 12.206.4 kriyābhiḥ snehasaṃbandhaḥ snehāc chokam anantaram / sukhaduḥkhasamārambhāj janmājanmakṛtakṣaṇāḥ // 12.206.5 janmato garbhavāsaṃ tu śukraśoṇitasaṃbhavam / purīṣamūtravikledaśoṇitaprabhavāvilam // 12.206.6 tṛṣṇābhibhūtas tair baddhas tān evābhipariplavan / saṃsāratantravāhinyas tatra budhyeta yoṣitaḥ // 12.206.7 prakṛtyā kṣetrabhūtās tā narāḥ kṣetrajñalakṣaṇāḥ / tasmād etā viśeṣeṇa naro 'tīyur vipaścitaḥ // 12.206.8 kṛtyā hy etā ghorarūpā mohayanty avicakṣaṇān / rajasy antarhitā mūrtir indriyāṇāṃ sanātanī // 12.206.9 tasmāt tarṣātmakād rāgād bījāj jāyanti jantavaḥ / svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃs tyajet // 12.206.10 svasaṃjñān asvajāṃs tadvat sutasaṃjñān kṛmīṃs tyajet // 12.206.10.2 śukrato rasataś caiva snehāj jāyanti jantavaḥ / svabhāvāt karmayogād vā tān upekṣeta buddhimān // 12.206.11 rajas tamasi paryastaṃ sattvaṃ tamasi saṃsthitam / jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam // 12.206.12 tad bījaṃ dehinām āhus tad bījaṃ jīvasaṃjñitam / karmaṇā kālayuktena saṃsāraparivartakam // 12.206.13 ramaty ayaṃ yathā svapne manasā dehavān iva / karmagarbhair guṇair dehī garbhe tad upapadyate // 12.206.14 karmaṇā bījabhūtena codyate yad yad indriyam / jāyate tad ahaṃkārād rāgayuktena cetasā // 12.206.15 śabdarāgāc chrotram asya jāyate bhāvitātmanaḥ / rūparāgāt tathā cakṣur ghrāṇaṃ gandhacikīrṣayā // 12.206.16 sparśanebhyas tathā vāyuḥ prāṇāpānavyapāśrayaḥ / vyānodānau samānaś ca pañcadhā dehayāpanā // 12.206.17 saṃjātair jāyate gātraiḥ karmajair brahmaṇā vṛtaḥ / duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ // 12.206.18 duḥkhaṃ vidyād upādānād abhimānāc ca vardhate / tyāgāt tebhyo nirodhaḥ syān nirodhajño vimucyate // 12.206.19 indriyāṇāṃ rajasy eva prabhavapralayāv ubhau / parīkṣya saṃcared vidvān yathāvac chāstracakṣuṣā // 12.206.20 jñānendriyāṇīndriyārthān nopasarpanty atarṣulam / jñātaiś ca kāraṇair dehī na dehaṃ punar arhati // 12.206.21 atropāyaṃ pravakṣyāmi yathāvac chāstracakṣuṣā / tad vijñānāc caran prājñaḥ prāpnuyāt paramāṃ gatim // 12.207.1 sarveṣām eva bhūtānāṃ puruṣaḥ śreṣṭha ucyate / puruṣebhyo dvijān āhur dvijebhyo mantravādinaḥ // 12.207.2 sarvabhūtaviśiṣṭās te sarvajñāḥ sarvadarśinaḥ / brāhmaṇā vedatattvajñās tattvārthagatiniścayāḥ // 12.207.3 netrahīno yathā hy ekaḥ kṛcchrāṇi labhate 'dhvani / jñānahīnas tathā loke tasmāj jñānavido 'dhikāḥ // 12.207.4 tāṃs tān upāsate dharmān dharmakāmā yathāgamam / na tv eṣām arthasāmānyam antareṇa guṇān imān // 12.207.5 vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ / sarvadharmeṣu dharmajñā jñāpayanti guṇān imān // 12.207.6 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam / paraṃ tat sarvabhūtebhyas tena yānti parāṃ gatim // 12.207.7 liṅgasaṃyogahīnaṃ yac charīrasparśavarjitam / śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam // 12.207.8 jihvayā rasanaṃ yac ca tad eva parivarjitam / buddhyā ca vyavasāyena brahmacaryam akalmaṣam // 12.207.9 samyagvṛttir brahmalokaṃ prāpnuyān madhyamaḥ surān / dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ // 12.207.10 suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu / saṃpravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ // 12.207.11 yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ / kadā cid darśanād āsāṃ durbalān āviśed rajaḥ // 12.207.12 rāgotpattau caret kṛcchram ahnas triḥ praviśed apaḥ / magnaḥ svapne ca manasā trir japed aghamarṣaṇam // 12.207.13 pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam / jñānayuktena manasā saṃtatena vicakṣaṇaḥ // 12.207.14 kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam / tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam // 12.207.15 vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca / majjāṃ caiva sirājālais tarpayanti rasā nṛṇām // 12.207.16 daśa vidyād dhamanyo 'tra pañcendriyaguṇāvahāḥ / yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ // 12.207.17 evam etāḥ sirānadyo rasodā dehasāgaram / tarpayanti yathākālam āpagā iva sāgaram // 12.207.18 madhye ca hṛdayasyaikā sirā tv atra manovahā / śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati // 12.207.19 sarvagātrapratāyinyas tasyā hy anugatāḥ sirāḥ / netrayoḥ pratipadyante vahantyas taijasaṃ guṇam // 12.207.20 payasy antarhitaṃ sarpir yadvan nirmathyate khajaiḥ / śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ // 12.207.21 svapne 'py evaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ / śukram asparśajaṃ dehāt sṛjanty asya manovahā // 12.207.22 maharṣir bhagavān atrir veda tac chukrasaṃbhavam / tribījam indradaivatyaṃ tasmād indriyam ucyate // 12.207.23 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām / virāgā dagdhadoṣās te nāpnuyur dehasaṃbhavam // 12.207.24 guṇānāṃ sāmyam āgamya manasaiva manovaham / dehakarma nudan prāṇān antakāle vimucyate // 12.207.25 bhavitā manaso jñānaṃ mana eva pratāyate / jyotiṣmad virajo divyam atra siddhaṃ mahātmanām // 12.207.26 tasmāt tad avighātāya karma kuryād akalmaṣam / rajas tamaś ca hitveha na tiryaggatim āpnuyāt // 12.207.27 taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam / paripakvabuddhiḥ kālena ādatte mānasaṃ balam // 12.207.28 sudurgam iva panthānam atītya guṇabandhanam / yadā paśyet tadā doṣān atītyāmṛtam aśnute // 12.207.29 duranteṣv indriyārtheṣu saktāḥ sīdanti jantavaḥ / ye tv asaktā mahātmānas te yānti paramāṃ gatim // 12.208.1 janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ / dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭen mokṣāya buddhimān // 12.208.2 vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ / praśānto jñānavān bhikṣur nirapekṣaś caret sukham // 12.208.3 atha vā manasaḥ saṅgaṃ paśyed bhūtānukampayā / atrāpy upekṣāṃ kurvīta jñātvā karmaphalaṃ jagat // 12.208.4 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute / tasmāc chubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ // 12.208.5 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam / kṣamā caivāpramādaś ca yasyaite sa sukhī bhavet // 12.208.6 yaś cainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham / duḥkhān niḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet // 12.208.7 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet / nāpadhyāyen na spṛhayen nābaddhaṃ cintayed asat // 12.208.8 avāgyogaprayogeṇa manojñaṃ saṃpravartate / vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā // 12.208.9 satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm // 12.208.9.2 kalkāpetām aparuṣām anṛśaṃsām apaiśunām / īdṛg alpaṃ ca vaktavyam avikṣiptena cetasā // 12.208.10 vākprabuddho hi saṃrāgād virāgād vyāhared yadi / buddhyā hy anigṛhītena manasā karma tāmasam // 12.208.11 rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate // 12.208.11.2 sa duḥkhaṃ prāpya loke 'smin narakāyopapadyate / tasmān manovākśarīrair ācared dhairyam ātmanaḥ // 12.208.12 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ / pratilomāṃ diśaṃ buddhvā saṃsāram abudhās tathā // 12.208.13 tān eva ca yathā dasyūn kṣiptvā gacchec chivāṃ diśam / tathā rajastamaḥkarmāṇy utsṛjya prāpnuyāt sukham // 12.208.14 niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ / viviktacārī laghvāśī tapasvī niyatendriyaḥ // 12.208.15 jñānadagdhaparikleśaḥ prayogaratir ātmavān / niṣpracāreṇa manasā paraṃ tad adhigacchati // 12.208.16 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam / mano buddhyā nigṛhṇīyād viṣayān manasātmanaḥ // 12.208.17 nigṛhītendriyasyāsya kurvāṇasya mano vaśe / devatās tāḥ prakāśante hṛṣṭā yānti tam īśvaram // 12.208.18 tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate / etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate // 12.208.19 atha vā na pravarteta yogatantrair upakramet / yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret // 12.208.20 kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ / tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet // 12.208.21 āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam / tat parīkṣyānuvarteta yat pravṛtty anuvartakam // 12.208.22 pravṛttaṃ noparundheta śanair agnim ivendhayet / jñānendhitaṃ tato jñānam arkavat saṃprakāśate // 12.208.23 jñānādhiṣṭhānam ajñānaṃ trīṃl lokān adhitiṣṭhati / vijñānānugataṃ jñānam ajñānād apakṛṣyate // 12.208.24 pṛthaktvāt saṃprayogāc ca nāsūyur veda śāśvatam / sa tayor apavargajño vītarāgo vimucyate // 12.208.25 vayotīto jarāmṛtyū jitvā brahma sanātanam / amṛtaṃ tad avāpnoti yat tad akṣaram avyayam // 12.208.26 niṣkalmaṣaṃ brahmacaryam icchatā carituṃ sadā / nidrā sarvātmanā tyājyā svapnadoṣān avekṣatā // 12.209.1 svapne hi rajasā dehī tamasā cābhibhūyate / dehāntaram ivāpannaś caraty apagatasmṛtiḥ // 12.209.2 jñānābhyāsāj jāgarato jijñāsārtham anantaram / vijñānābhiniveśāt tu jāgaraty aniśaṃ sadā // 12.209.3 atrāha ko nv ayaṃ bhāvaḥ svapne viṣayavān iva / pralīnair indriyair dehī vartate dehavān iva // 12.209.4 atrocyate yathā hy etad veda yogeśvaro hariḥ / tathaitad upapannārthaṃ varṇayanti maharṣayaḥ // 12.209.5 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ / manasas tu pralīnatvāt tat tad āhur nidarśanam // 12.209.6 kāryavyāsaktamanasaḥ saṃkalpo jāgrato hy api / yadvan manorathaiśvaryaṃ svapne tadvan manogatam // 12.209.7 saṃsārāṇām asaṃkhyānāṃ kāmātmā tad avāpnuyāt / manasy antarhitaṃ sarvaṃ veda sottamapūruṣaḥ // 12.209.8 guṇānām api yad yat tat karma jānāty upasthitam / tat tac chaṃsanti bhūtāni mano yad bhāvitaṃ yathā // 12.209.9 tatas tam upavartante guṇā rājasatāmasāḥ / sāttviko vā yathāyogam ānantaryaphalodayaḥ // 12.209.10 tataḥ paśyaty asaṃbaddhān vātapittakaphottarān / rajastamobhavair bhāvais tad apy āhur duranvayam // 12.209.11 prasannair indriyair yad yat saṃkalpayati mānasam / tat tat svapne 'py uparate manodṛṣṭir nirīkṣate // 12.209.12 vyāpakaṃ sarvabhūteṣu vartate 'pratighaṃ manaḥ / manasy antarhitaṃ dvāraṃ deham āsthāya mānasam // 12.209.13 yat tat sadasad avyaktaṃ svapity asmin nidarśanam / sarvabhūtātmabhūtasthaṃ tad adhyātmaguṇaṃ viduḥ // 12.209.14 lipseta manasā yaś ca saṃkalpād aiśvaraṃ guṇam / ātmaprabhāvāt taṃ vidyāt sarvā hy ātmani devatāḥ // 12.209.15 evaṃ hi tapasā yuktam arkavat tamasaḥ param / trailokyaprakṛtir dehī tapasā taṃ maheśvaram // 12.209.16 tapo hy adhiṣṭhitaṃ devais tapoghnam asurais tamaḥ / etad devāsurair guptaṃ tad āhur jñānalakṣaṇam // 12.209.17 sattvaṃ rajas tamaś ceti devāsuraguṇān viduḥ / sattvaṃ devaguṇaṃ vidyād itarāv āsurau guṇau // 12.209.18 brahma tat paramaṃ vedyam amṛtaṃ jyotir akṣaram / ye vidur bhāvitātmānas te yānti paramāṃ gatim // 12.209.19 hetumac chakyam ākhyātum etāvaj jñānacakṣuṣā / pratyāhāreṇa vā śakyam avyaktaṃ brahma veditum // 12.209.20 na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam / vyaktāvyakte ca yat tattvaṃ saṃprāptaṃ paramarṣiṇā // 12.210.1 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam / pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt // 12.210.2 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram / nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam // 12.210.3 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt / pravṛttiḥ punarāvṛttir nivṛttiḥ paramā gatiḥ // 12.210.4 tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ / jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ // 12.210.5 tad evam etau vijñeyāv avyaktapuruṣāv ubhau / avyaktapuruṣābhyāṃ tu yat syād anyan mahattaram // 12.210.6 taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ / anādyantāv ubhāv etāv aliṅgau cāpy ubhāv api // 12.210.7 ubhau nityau sūkṣmatarau mahadbhyaś ca mahattarau / sāmānyam etad ubhayor evaṃ hy anyad viśeṣaṇam // 12.210.8 prakṛtyā sargadharmiṇyā tathā trividhasattvayā / viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam // 12.210.9 prakṛteś ca vikārāṇāṃ draṣṭāram aguṇānvitam / agrāhyau puruṣāv etāv aliṅgatvād asaṃhitau // 12.210.10 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā / karaṇaiḥ karmanirvṛttaiḥ kartā yad yad viceṣṭate // 12.210.11 kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'py asāv iti // 12.210.11.2 uṣṇīṣavān yathā vastrais tribhir bhavati saṃvṛtaḥ / saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ // 12.210.12 tasmāc catuṣṭayaṃ vedyam etair hetubhir ācitam / yathāsaṃjño hy ayaṃ samyag antakāle na muhyati // 12.210.13 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ / śārīrair niyamair ugraiś caren niṣkalmaṣaṃ tapaḥ // 12.210.14 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā / sūryaś ca candramāś caiva bhāsatas tapasā divi // 12.210.15 pratāpas tapaso jñānaṃ loke saṃśabditaṃ tapaḥ / rajastamoghnaṃ yat karma tapasas tat svalakṣaṇam // 12.210.16 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate / vāṅmanoniyamaḥ sāmyaṃ mānasaṃ tapa ucyate // 12.210.17 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate / āhāraniyamenāsya pāpmā naśyati rājasaḥ // 12.210.18 vaimanasyaṃ ca viṣaye yānty asya karaṇāni ca / tasmāt tanmātram ādadyād yāvad atra prayojanam // 12.210.19 antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ / evaṃ yuktena manasā jñānaṃ tad upapadyate // 12.210.20 rajasā cāpy ayaṃ dehī dehavāñ śabdavac caret / kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ // 12.210.21 ā dehād apramādāc ca dehāntād vipramucyate // 12.210.21.2 hetuyuktaḥ sadotsargo bhūtānāṃ pralayas tathā / parapratyayasarge tu niyataṃ nātivartate // 12.210.22 bhavāntaprabhavaprajñā āsate ye viparyayam / dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ // 12.210.23 sthānebhyo dhvaṃsamānāś ca sūkṣmatvāt tān upāsate // 12.210.23.2 yathāgamaṃ ca tat sarvaṃ buddhyā tan naiva budhyate / dehāntaṃ kaś cid anvāste bhāvitātmā nirāśrayaḥ // 12.210.24 yukto dhāraṇayā kaś cit sattāṃ ke cid upāsate // 12.210.24.2 abhyasyanti paraṃ devaṃ vidyutsaṃśabditākṣaram / antakāle hy upāsannās tapasā dagdhakilbiṣāḥ // 12.210.25 sarva ete mahātmāno gacchanti paramāṃ gatim / sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣec chāstracakṣuṣā // 12.210.26 dehaṃ tu paramaṃ vidyād vimuktam aparigraham / antarikṣād anyataraṃ dhāraṇāsaktamānasam // 12.210.27 martyalokād vimucyante vidyāsaṃyuktamānasāḥ / brahmabhūtā virajasas tato yānti parāṃ gatim // 12.210.28 kaṣāyavarjitaṃ jñānaṃ yeṣām utpadyate 'calam / te yānti paramāṃl lokān viśudhyanto yathābalam // 12.210.29 bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam / bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ // 12.210.30 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ / prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam // 12.210.31 etāvad etad vijñānam etad asti ca nāsti ca / tṛṣṇābaddhaṃ jagat sarvaṃ cakravat parivartate // 12.210.32 bisatantur yathaivāyam antaḥsthaḥ sarvato bise / tṛṣṇātantur anādyantas tathā dehagataḥ sadā // 12.210.33 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ / tadvat saṃsārasūtraṃ hi tṛṣṇāsūcyā nibadhyate // 12.210.34 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam / yo yathāvad vijānāti sa vitṛṣṇo vimucyate // 12.210.35 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam / bhūtānām anukampārthaṃ jagāda jagato hitam // 12.210.36 kena vṛttena vṛttajño janako mithilādhipaḥ / jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān // 12.211.1 atrāpy udāharantīmam itihāsaṃ purātanam / yena vṛttena vṛttajñaḥ sa jagāma mahat sukham // 12.211.2 janako janadevas tu mithilāyāṃ janādhipaḥ / aurdhvadehikadharmāṇām āsīd yukto vicintane // 12.211.3 tasya sma śatam ācāryā vasanti satataṃ gṛhe / darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ // 12.211.4 sa teṣāṃ pretyabhāve ca pretyajātau viniścaye / āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati // 12.211.5 tatra pañcaśikho nāma kāpileyo mahāmuniḥ / paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api // 12.211.6 sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye / suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ // 12.211.7 ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu / śāśvataṃ sukham atyantam anvicchan sa sudurlabham // 12.211.8 yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim / sa manye tena rūpeṇa vismāpayati hi svayam // 12.211.9 āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam / pañcasrotasi yaḥ satram āste varṣasahasrikam // 12.211.10 taṃ samāsīnam āgamya maṇḍalaṃ kāpilaṃ mahat / puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat // 12.211.11 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ / kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ // 12.211.12 yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate / āsurir maṇḍale tasmin pratipede tad avyayam // 12.211.13 tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ / brāhmaṇī kapilā nāma kā cid āsīt kuṭumbinī // 12.211.14 tasyāḥ putratvam āgamya striyāḥ sa pibati stanau / tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm // 12.211.15 etan me bhagavān āha kāpileyāya saṃbhavam / tasya tat kāpileyatvaṃ sarvavittvam anuttamam // 12.211.16 sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam / upetya śatam ācāryān mohayām āsa hetubhiḥ // 12.211.17 janakas tv abhisaṃraktaḥ kāpileyānudarśanāt / utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam // 12.211.18 tasmai paramakalpāya praṇatāya ca dharmataḥ / abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate // 12.211.19 jātinirvedam uktvā hi karmanirvedam abravīt / karmanirvedam uktvā ca sarvanirvedam abravīt // 12.211.20 yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ / tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam // 12.211.21 dṛśyamāne vināśe ca pratyakṣe lokasākṣike / āgamāt param astīti bruvann api parājitaḥ // 12.211.22 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ / ātmānaṃ manyate mohāt tad asamyak paraṃ matam // 12.211.23 atha ced evam apy asti yal loke nopapadyate / ajaro 'yam amṛtyuś ca rājāsau manyate tathā // 12.211.24 asti nāstīti cāpy etat tasminn asati lakṣaṇe / kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam // 12.211.25 pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api / pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃ cana // 12.211.26 yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā / anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ // 12.211.27 reto vaṭakaṇīkāyāṃ ghṛtapākādhivāsanam / jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam // 12.211.28 pretya bhūtātyayaś caiva devatābhyupayācanam / mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ // 12.211.29 na tv ete hetavaḥ santi ye ke cin mūrtisaṃsthitāḥ / amartyasya hi martyena sāmānyaṃ nopapadyate // 12.211.30 avidyākarmaceṣṭānāṃ ke cid āhuḥ punarbhavam / kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam // 12.211.31 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam / tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ // 12.211.32 tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi / anyo 'nyāj jāyate dehas tam āhuḥ sattvasaṃkṣayam // 12.211.33 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ / katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ // 12.211.34 evaṃ sati ca kā prītir dānavidyātapobalaiḥ / yad anyācaritaṃ karma sarvam anyaḥ prapadyate // 12.211.35 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet / sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ // 12.211.36 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet / pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate // 12.211.37 ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye / yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ // 12.211.38 jarayā hi parītasya mṛtyunā vā vināśinā / durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati // 12.211.39 indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca / ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca // 12.211.40 lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ / yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ // 12.211.41 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ / etad astīdam astīti na kiṃ cit pratipadyate // 12.211.42 teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām / kva cin niviśate buddhis tatra jīryati vṛkṣavat // 12.211.43 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ / āgamair apakṛṣyante hastipair hastino yathā // 12.211.44 arthāṃs tathātyantasukhāvahāṃś ca; lipsanta ete bahavo viśulkāḥ / mahattaraṃ duḥkham abhiprapannā; hitvāmiṣaṃ mṛtyuvaśaṃ prayānti // 12.211.45 vināśino hy adhruvajīvitasya; kiṃ bandhubhir mitraparigrahaiś ca / vihāya yo gacchati sarvam eva; kṣaṇena gatvā na nivartate ca // 12.211.46 bhūvyomatoyānalavāyavo hi; sadā śarīraṃ paripālayanti / itīdam ālakṣya kuto ratir bhaved; vināśino hy asya na śarma vidyate // 12.211.47 idam anupadhi vākyam acchalaṃ; paramanirāmayam ātmasākṣikam / narapatir abhivīkṣya vismitaḥ; punar anuyoktum idaṃ pracakrame // 12.211.48 janako janadevas tu jñāpitaḥ paramarṣiṇā / punar evānupapraccha sāṃparāye bhavābhavau // 12.212.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasya cit / evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati // 12.212.2 sarvam ucchedaniṣṭhaṃ syāt paśya caitad dvijottama / apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati // 12.212.3 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu / kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ // 12.212.4 tamasā hi praticchannaṃ vibhrāntam iva cāturam / punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt // 12.212.5 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate / ayaṃ hy api samāhāraḥ śarīrendriyacetasām // 12.212.6 vartate pṛthag anyonyam apy apāśritya karmasu // 12.212.6.2 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambu bhūḥ / te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ // 12.212.7 ākāśaṃ vāyur ūṣmā ca sneho yac cāpi pārthivam / eṣa pañcasamāhāraḥ śarīram iti naikadhā // 12.212.8 jñānam ūṣmā ca vāyuś ca trividhaḥ karmasaṃgrahaḥ // 12.212.8.2 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ / prāṇāpānau vikāraś ca dhātavaś cātra niḥsṛtāḥ // 12.212.9 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca / indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ // 12.212.10 tatra vijñānasaṃyuktā trividhā vedanā dhruvā / sukhaduḥkheti yām āhur aduḥkhety asukheti ca // 12.212.11 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca mūrty atha / ete hy āmaraṇāt pañca ṣaḍguṇā jñānasiddhaye // 12.212.12 teṣu karmanisargaś ca sarvatattvārthaniścayaḥ / tam āhuḥ paramaṃ śukraṃ buddhir ity avyayaṃ mahat // 12.212.13 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ / asamyag darśanair duḥkham anantaṃ nopaśāmyati // 12.212.14 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mamety api / vartate kim adhiṣṭhānā prasaktā duḥkhasaṃtatiḥ // 12.212.15 tatra samyaṅ mano nāma tyāgaśāstram anuttamam / śṛṇu yat tava mokṣāya bhāṣyamāṇaṃ bhaviṣyati // 12.212.16 tyāga eva hi sarveṣām uktānām api karmaṇām / nityaṃ mithyāvinītānāṃ kleśo duḥkhāvaho mataḥ // 12.212.17 dravyatyāge tu karmāṇi bhogatyāge vratāny api / sukhatyāge tapoyogaḥ sarvatyāge samāpanā // 12.212.18 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ / viprahāṇāya duḥkhasya durgatir hy anyathā bhavet // 12.212.19 pañca jñānendriyāṇy uktvā manaḥṣaṣṭhāni cetasi / manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu // 12.212.20 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam / prajanānandayoḥ śepho visarge pāyur indriyam // 12.212.21 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ / evam ekādaśaitāni buddhyā tv avasṛjen manaḥ // 12.212.22 karṇau śabdaś ca cittaṃ ca trayaḥ śravaṇasaṃgrahe / tathā sparśe tathā rūpe tathaiva rasagandhayoḥ // 12.212.23 evaṃ pañcatrikā hy ete guṇās tad upalabdhaye / yena yas trividho bhāvaḥ paryāyāt samupasthitaḥ // 12.212.24 sāttviko rājasaś caiva tāmasaś caiva te trayaḥ / trividhā vedanā yeṣu prasūtā sarvasādhanā // 12.212.25 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā / akutaś cit kutaś cid vā cittataḥ sāttviko guṇaḥ // 12.212.26 atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā / liṅgāni rajasas tāni dṛśyante hetvahetutaḥ // 12.212.27 avivekas tathā mohaḥ pramādaḥ svapnatandritā / kathaṃ cid api vartante vividhās tāmasā guṇāḥ // 12.212.28 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet / vartate sāttviko bhāva ity apekṣeta tat tathā // 12.212.29 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ / pravṛttaṃ raja ity eva tatas tad abhicintayet // 12.212.30 atha yan mohasaṃyuktaṃ kāye manasi vā bhavet / apratarkyam avijñeyaṃ tamas tad upadhārayet // 12.212.31 tad dhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ / nobhayaṃ śabdavijñāne vijñānasyetarasya vā // 12.212.32 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / sparśe rūpe rase gandhe tāni ceto manaś ca tat // 12.212.33 svakarmayugapadbhāvo daśasv eteṣu tiṣṭhati / cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet // 12.212.34 teṣām ayugapadbhāve ucchedo nāsti tāmasaḥ / āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ // 12.212.35 indriyāṇy avasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam / cintayan nānuparyeti tribhir evānvito guṇaiḥ // 12.212.36 yat tamopahataṃ cittam āśu saṃcāram adhruvam / karoty uparamaṃ kāle tad āhus tāmasaṃ sukham // 12.212.37 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati / atha tatrāpy upādatte tamo vyaktam ivānṛtam // 12.212.38 evam eṣa prasaṃkhyātaḥ svakarmapratyayī guṇaḥ / kathaṃ cid vartate samyak keṣāṃ cid vā na vartate // 12.212.39 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ / sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate // 12.212.40 evaṃ sati ka ucchedaḥ śāśvato vā kathaṃ bhavet / svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ // 12.212.41 yathārṇavagatā nadyo vyaktīr jahati nāma ca / na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ // 12.212.42 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet / pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ // 12.212.43 imāṃ tu yo veda vimokṣabuddhim; ātmānam anvicchati cāpramattaḥ / na lipyate karmaphalair aniṣṭaiḥ; patraṃ bisasyeva jalena siktam // 12.212.44 dṛḍhaiś ca pāśair bahubhir vimuktaḥ; prajānimittair api daivataiś ca / yadā hy asau sukhaduḥkhe jahāti; muktas tadāgryāṃ gatim ety aliṅgaḥ // 12.212.45 śrutipramāṇāgamamaṅgalaiś ca; śete jarāmṛtyubhayād atītaḥ // 12.212.45.2 kṣīṇe ca puṇye vigate ca pāpe; tatonimitte ca phale vinaṣṭe / alepam ākāśam aliṅgam evam; āsthāya paśyanti mahad dhy asaktāḥ // 12.212.46 yathorṇanābhiḥ parivartamānas; tantukṣaye tiṣṭhati pātyamānaḥ / tathā vimuktaḥ prajahāti duḥkhaṃ; vidhvaṃsate loṣṭa ivādrim arcchan // 12.212.47 yathā ruruḥ śṛṅgam atho purāṇaṃ; hitvā tvacaṃ vāpy urago yathāvat / vihāya gacchaty anavekṣamāṇas; tathā vimukto vijahāti duḥkham // 12.212.48 drumaṃ yathā vāpy udake patantam; utsṛjya pakṣī prapataty asaktaḥ / tathā hy asau sukhaduḥkhe vihāya; muktaḥ parārdhyāṃ gatim ety aliṅgaḥ // 12.212.49 api ca bhavati maithilena gītaṃ; nagaram upāhitam agninābhivīkṣya / na khalu mama tuṣo 'pi dahyate 'tra; svayam idam āha kila sma bhūmipālaḥ // 12.212.50 idam amṛtapadaṃ videharājaḥ; svayam iha pañcaśikhena bhāṣyamāṇaḥ / nikhilam abhisamīkṣya niścitārthaṃ; paramasukhī vijahāra vītaśokaḥ // 12.212.51 imaṃ hi yaḥ paṭhati vimokṣaniścayaṃ; na hīyate satatam avekṣate tathā / upadravān nānubhavaty aduḥkhitaḥ; pramucyate kapilam ivaitya maithilaḥ // 12.212.52 kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute / kiṃ kurvan nirbhayo loke siddhaś carati bhārata // 12.213.1 damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ / sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ // 12.213.2 nādāntasya kriyāsiddhir yathāvad upalabhyate / kriyā tapaś ca vedāś ca dame sarvaṃ pratiṣṭhitam // 12.213.3 damas tejo vardhayati pavitraṃ dama ucyate / vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat // 12.213.4 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate / sukhaṃ loke viparyeti manaś cāsya prasīdati // 12.213.5 tejo damena dhriyate na tat tīkṣṇo 'dhigacchati / amitrāṃś ca bahūn nityaṃ pṛthag ātmani paśyati // 12.213.6 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam / teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayaṃbhuvā // 12.213.7 āśrameṣu ca sarveṣu dama eva viśiṣyate / yac ca teṣu phalaṃ dharme bhūyo dānte tad ucyate // 12.213.8 teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ / akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā // 12.213.9 akrodha ārjavaṃ nityaṃ nātivādo na mānitā / gurupūjānasūyā ca dayā bhūteṣv apaiśunam // 12.213.10 janavādamṛṣāvādastutinindāvivarjanam / sādhukāmaś cāspṛhayann āyāti pratyayaṃ nṛṣu // 12.213.11 avairakṛt sūpacāraḥ samo nindāpraśaṃsayoḥ / suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavān budhaḥ // 12.213.12 prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati // 12.213.12.2 sarvabhūtahite yukto na smayād dveṣṭi vai janam / mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati // 12.213.13 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ / namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān // 12.213.14 na hṛṣyati mahaty arthe vyasane ca na śocati / sa vai parimitaprajñaḥ sa dānto dvija ucyate // 12.213.15 karmabhiḥ śrutasaṃpannaḥ sadbhir ācaritaiḥ śubhaiḥ / sadaiva damasaṃyuktas tasya bhuṅkte mahat phalam // 12.213.16 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / satyaṃ dānam anāyāso naiṣa mārgo durātmanām // 12.213.17 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ / vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ // 12.213.18 kālākāṅkṣī carel lokān nirapāya ivātmavān // 12.213.18.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ / annaṃ brāhmaṇakāmāya katham etat pitāmaha // 12.214.1 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ / vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira // 12.214.2 yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ / etat tapo mahārāja utāho kiṃ tapo bhavet // 12.214.3 māsapakṣopavāsena manyante yat tapo janāḥ / ātmatantropaghātaḥ sa na tapas tat satāṃ matam // 12.214.4 tyāgaś ca sannatiś caiva śiṣyate tapa uttamam // 12.214.4.2 sadopavāsī ca bhaved brahmacārī sadaiva ca / muniś ca syāt sadā vipro daivataṃ ca sadā bhajet // 12.214.5 kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata / amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet // 12.214.6 amṛtāśī sadā ca syān na ca syād viṣabhojanaḥ / vighasāśī sadā ca syāt sadā caivātithipriyaḥ // 12.214.7 kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet / vighasāśī kathaṃ ca syāt sadā caivātithipriyaḥ // 12.214.8 antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca / sadopavāsī ca bhaved yo na bhuṅkte kathaṃ cana // 12.214.9 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ / ṛtavādī sadā ca syāj jñānanityaś ca yo naraḥ // 12.214.10 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavaty uta / dānanityaḥ pavitraś ca asvapnaś ca divāsvapan // 12.214.11 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha / amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira // 12.214.12 abhuktavatsu nāśnānaḥ satataṃ yas tu vai dvijaḥ / abhojanena tenāsya jitaḥ svargo bhavaty uta // 12.214.13 devatābhyaḥ pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha / avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāśinam // 12.214.14 teṣāṃ lokā hy aparyantāḥ sadane brahmaṇā saha / upasthitāś cāpsarobhiḥ pariyānti divaukasaḥ // 12.214.15 devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate / ramante putrapautraiś ca teṣāṃ gatir anuttamā // 12.214.16 yad idaṃ karma loke 'smiñ śubhaṃ vā yadi vāśubham / puruṣaṃ yojayaty eva phalayogena bhārata // 12.215.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ / etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha // 12.215.2 atrāpy udāharantīmam itihāsaṃ purātanam / prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira // 12.215.3 asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam / astambham anahaṃkāraṃ sattvasthaṃ samaye ratam // 12.215.4 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam / carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam // 12.215.5 akrudhyantam ahṛṣyantam apriyeṣu priyeṣu ca / kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam // 12.215.6 ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam / parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam // 12.215.7 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam / bubhutsamānas tat prajñām abhigamyedam abravīt // 12.215.8 yaiḥ kaiś cit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu / bhavaty anapagān sarvāṃs tān guṇāṃl lakṣayāmahe // 12.215.9 atha te lakṣyate buddhiḥ samā bālajanair iha / ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase // 12.215.10 baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ / śriyā vihīnaḥ prahrāda śocitavye na śocasi // 12.215.11 prajñālābhāt tu daiteya utāho dhṛtimattayā / prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ // 12.215.12 iti saṃcoditas tena dhīro niścitaniścayaḥ / uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan // 12.215.13 pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate / tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ // 12.215.14 svabhāvāt saṃpravartante nivartante tathaiva ca / sarve bhāvās tathābhāvāḥ puruṣārtho na vidyate // 12.215.15 puruṣārthasya cābhāve nāsti kaś cit svakārakaḥ / svayaṃ tu kurvatas tasya jātu māno bhaved iha // 12.215.16 yas tu kartāram ātmānaṃ manyate sādhvasādhunoḥ / tasya doṣavatī prajñā svamūrtyajñeti me matiḥ // 12.215.17 yadi syāt puruṣaḥ kartā śakrātmaśreyase dhruvam / ārambhās tasya sidhyeran na ca jātu parābhavet // 12.215.18 aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca / lakṣyate yatamānānāṃ puruṣārthas tataḥ kutaḥ // 12.215.19 aniṣṭasyābhinirvṛttim iṣṭasaṃvṛttim eva ca / aprayatnena paśyāmaḥ keṣāṃ cit tat svabhāvataḥ // 12.215.20 pratirūpadharāḥ ke cid dṛśyante buddhisattamāḥ / virūpebhyo 'lpabuddhibhyo lipsamānā dhanāgamam // 12.215.21 svabhāvapreritāḥ sarve niviśante guṇā yadā / śubhāśubhās tadā tatra tasya kiṃ mānakāraṇam // 12.215.22 svabhāvād eva tat sarvam iti me niścitā matiḥ / ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā // 12.215.23 karmajaṃ tv iha manye 'haṃ phalayogaṃ śubhāśubham / karmaṇāṃ viṣayaṃ kṛtsnam ahaṃ vakṣyāmi tac chṛṇu // 12.215.24 yathā vedayate kaś cid odanaṃ vāyaso vadan / evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam // 12.215.25 vikārān eva yo veda na veda prakṛtiṃ parām / tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ // 12.215.26 svabhāvabhāvino bhāvān sarvān eveha niścaye / budhyamānasya darpo vā māno vā kiṃ kariṣyati // 12.215.27 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpy anityatām / tasmāc chakra na śocāmi sarvaṃ hy evedam antavat // 12.215.28 nirmamo nirahaṃkāro nirīho muktabandhanaḥ / svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau // 12.215.29 kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ / nāyāso vidyate śakra paśyato lokavidyayā // 12.215.30 prakṛtau ca vikāre ca na me prītir na ca dviṣe / dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate // 12.215.31 nordhvaṃ nāvāṅ na tiryak ca na kva cic chakra kāmaye / na vijñāne na vijñeye nājñāne śarma vidyate // 12.215.32 yenaiṣā labhyate prajñā yena śāntir avāpyate / prabrūhi tam upāyaṃ me samyak prahrāda pṛcchate // 12.215.33 ārjavenāpramādena prasādenātmavattayā / vṛddhaśuśrūṣayā śakra puruṣo labhate mahat // 12.215.34 svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ / svabhāvād eva tat sarvaṃ yat kiṃ cid anupaśyasi // 12.215.35 ity ukto daityapatinā śakro vismayam āgamat / prītimāṃś ca tadā rājaṃs tad vākyaṃ pratyapūjayat // 12.215.36 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ / asurendram upāmantrya jagāma svaṃ niveśanam // 12.215.37 yayā buddhyā mahīpālo bhraṣṭaśrīr vicaren mahīm / kāladaṇḍaviniṣpiṣṭas tan me brūhi pitāmaha // 12.216.1 atrāpy udāharantīmam itihāsaṃ purātanam / vāsavasya ca saṃvādaṃ baler vairocanasya ca // 12.216.2 pitāmaham upāgatya praṇipatya kṛtāñjaliḥ / sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ // 12.216.3 yasya sma dadato vittaṃ na kadā cana hīyate / taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim // 12.216.4 sa eva hy astam ayate sa sma vidyotate diśaḥ / sa varṣati sma varṣāṇi yathākālam atandritaḥ // 12.216.5 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim // 12.216.5.2 sa vāyur varuṇaś caiva sa raviḥ sa ca candramāḥ / so 'gnis tapati bhūtāni pṛthivī ca bhavaty uta // 12.216.6 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim // 12.216.6.2 naitat te sādhu maghavan yad etad anupṛcchasi / pṛṣṭas tu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim // 12.216.7 uṣṭreṣu yadi vā goṣu khareṣv aśveṣu vā punaḥ / variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate // 12.216.8 yadi sma balinā brahmañ śūnyāgāre sameyivān / hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām // 12.216.9 mā sma śakra baliṃ hiṃsīr na balir vadham arhati / nyāyāṃs tu śakra praṣṭavyas tvayā vāsava kāmyayā // 12.216.10 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā / cacārairāvataskandham adhiruhya śriyā vṛtaḥ // 12.216.11 tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam / yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam // 12.216.12 kharayonim anuprāptas tuṣabhakṣo 'si dānava / iyaṃ te yonir adhamā śocasy āho na śocasi // 12.216.13 adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam / śriyā vihīnaṃ mitraiś ca bhraṣṭavīryaparākramam // 12.216.14 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ / lokān pratāpayan sarvān yāsy asmān avitarkayan // 12.216.15 tvanmukhāś caiva daiteyā vyatiṣṭhaṃs tava śāsane / akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha // 12.216.16 idaṃ ca te 'dya vyasanaṃ śocasy āho na śocasi // 12.216.16.2 yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan / jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham // 12.216.17 yat te sahasrasamitā nanṛtur devayoṣitaḥ / bahūni varṣapūgāni vihāre dīpyataḥ śriyā // 12.216.18 sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ / katham adya tadā caiva manas te dānaveśvara // 12.216.19 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam / nanṛtur yatra gandharvāḥ ṣaṭsahasrāṇi saptadhā // 12.216.20 yūpas tavāsīt sumahān yajataḥ sarvakāñcanaḥ / yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa // 12.216.21 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ / śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi // 12.216.22 na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca / brahmadattāṃ ca te mālāṃ na paśyāmy asurādhipa // 12.216.23 na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca / brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava // 12.216.24 guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi / yadā me bhavitā kālas tadā tvaṃ tāni drakṣyasi // 12.216.25 na tv etad anurūpaṃ te yaśaso vā kulasya vā / samṛddhārtho 'samṛddhārthaṃ yan māṃ katthitum icchasi // 12.216.26 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu / kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ // 12.216.27 tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase / yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi // 12.216.28 punar eva tu taṃ śakraḥ prahasann idam abravīt / niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata // 12.217.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ / lokān pratāpayan sarvān yāsy asmān avitarkayan // 12.217.2 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale / jñātimitraparityaktaḥ śocasy āho na śocasi // 12.217.3 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃś cātmavaśe sthitān / vinipātam imaṃ cādya śocasy āho na śocasi // 12.217.4 anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ / tasmāc chakra na śocāmi sarvaṃ hy evedam antavat // 12.217.5 antavanta ime dehā bhūtānām amarādhipa / tena śakra na śocāmi nāparādhād idaṃ mama // 12.217.6 jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate / ubhe saha vivardhete ubhe saha vinaśyataḥ // 12.217.7 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam / yady evam abhijānāmi kā vyathā me vijānataḥ // 12.217.8 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ / naitat samyag vijānanto narā muhyanti vajrabhṛt // 12.217.9 ye tv evaṃ nābhijānanti rajomohaparāyaṇāḥ / te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati // 12.217.10 buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam / vipāpmā labhate sattvaṃ sattvasthaḥ saṃprasīdati // 12.217.11 tatas tu ye nivartante jāyante vā punaḥ punaḥ / kṛpaṇāḥ paritapyante te 'narthaiḥ paricoditāḥ // 12.217.12 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā / sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye // 12.217.13 hataṃ hanti hato hy eva yo naro hanti kaṃ cana / ubhau tau na vijānīto yaś ca hanti hataś ca yaḥ // 12.217.14 hatvā jitvā ca maghavan yaḥ kaś cit puruṣāyate / akartā hy eva bhavati kartā tv eva karoti tat // 12.217.15 ko hi lokasya kurute vināśaprabhavāv ubhau / kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ // 12.217.16 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / etadyonīni bhūtāni tatra kā paridevanā // 12.217.17 mahāvidyo 'lpavidyaś ca balavān durbalaś ca yaḥ / darśanīyo virūpaś ca subhago durbhagaś ca yaḥ // 12.217.18 sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā / tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ // 12.217.19 dagdham evānudahati hatam evānuhanti ca / naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ // 12.217.20 nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ saṃpradṛśyate / nāntam asya prapaśyāmi vidher divyasya cintayan // 12.217.21 yadi me paśyataḥ kālo bhūtāni na vināśayet / syān me harṣaś ca darpaś ca krodhaś caiva śacīpate // 12.217.22 tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe / bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase // 12.217.23 icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ / vibhīṣaṇāni yānīkṣya palāyethās tvam eva me // 12.217.24 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati / kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam // 12.217.25 purā sarvaṃ pravyathate mayi kruddhe puraṃdara / avaimi tv asya lokasya dharmaṃ śakra sanātanam // 12.217.26 tvam apy evam apekṣasva mātmanā vismayaṃ gamaḥ / prabhavaś ca prabhāvaś ca nātmasaṃsthaḥ kadā cana // 12.217.27 kaumāram eva te cittaṃ tathaivādya yathā purā / samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm // 12.217.28 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ / āsan sarve mama vaśe tat sarvaṃ vettha vāsava // 12.217.29 namas tasyai diśe 'py astu yasyāṃ vairocano baliḥ / iti mām abhyapadyanta buddhimātsaryamohitāḥ // 12.217.30 nāhaṃ tad anuśocāmi nātmabhraṃśaṃ śacīpate / evaṃ me niścitā buddhiḥ śāstus tiṣṭhāmy ahaṃ vaśe // 12.217.31 dṛśyate hi kule jāto darśanīyaḥ pratāpavān / duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā // 12.217.32 dauṣkuleyas tathā mūḍho durjātaḥ śakra dṛśyate / sukhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā // 12.217.33 kalyāṇī rūpasaṃpannā durbhagā śakra dṛśyate / alakṣaṇā virūpā ca subhagā śakra dṛśyate // 12.217.34 naitad asmatkṛtaṃ śakra naitac chakra tvayā kṛtam / yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam // 12.217.35 na karma tava nānyeṣāṃ kuto mama śatakrato / ṛddhir vāpy atha vā narddhiḥ paryāyakṛtam eva tat // 12.217.36 paśyāmi tvā virājantaṃ devarājam avasthitam / śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari // 12.217.37 etac caivaṃ na cet kālo mām ākramya sthito bhavet / pātayeyam ahaṃ tvādya savajram api muṣṭinā // 12.217.38 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ / kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā // 12.217.39 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam / garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati // 12.217.40 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām / tejāṃsy ekena sarveṣāṃ devarāja hṛtāni me // 12.217.41 aham evodvahāmy āpo visṛjāmi ca vāsava / tapāmi caiva trailokyaṃ vidyotāmy aham eva ca // 12.217.42 saṃrakṣāmi vilumpāmi dadāmy aham athādade / saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ // 12.217.43 tad adya vinivṛttaṃ me prabhutvam amarādhipa / kālasainyāvagāḍhasya sarvaṃ na pratibhāti me // 12.217.44 nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate / paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā // 12.217.45 māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam / ṛtudvāraṃ varṣamukham āhur vedavido janāḥ // 12.217.46 āhuḥ sarvam idaṃ cintyaṃ janāḥ ke cin manīṣayā / asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā // 12.217.47 gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā / anādinidhanaṃ cāhur akṣaraṃ param eva ca // 12.217.48 sattveṣu liṅgam āveśya naliṅgam api tat svayam / manyante dhruvam evainaṃ ye narās tattvadarśinaḥ // 12.217.49 bhūtānāṃ tu viparyāsaṃ manyate gatavān iti / na hy etāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ // 12.217.50 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi / yo dhāvatā na hātavyas tiṣṭhann api na hīyate // 12.217.51 tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā // 12.217.51.2 āhuś cainaṃ ke cid agniṃ ke cid āhuḥ prajāpatim / ṛtumāsārdhamāsāṃś ca divasāṃs tu kṣaṇāṃs tathā // 12.217.52 pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare / muhūrtam api caivāhur ekaṃ santam anekadhā // 12.217.53 taṃ kālam avajānīhi yasya sarvam idaṃ vaśe // 12.217.53.2 bahūnīndrasahasrāṇi samatītāni vāsava / balavīryopapannāni yathaiva tvaṃ śacīpate // 12.217.54 tvām apy atibalaṃ śakraṃ devarājaṃ balotkaṭam / prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati // 12.217.55 ya idaṃ sarvam ādatte tasmāc chakra sthiro bhava / mayā tvayā ca pūrvaiś ca na sa śakyo 'tivartitum // 12.217.56 yām etāṃ prāpya jānīṣe rājaśriyam anuttamām / sthitā mayīti tan mithyā naiṣā hy ekatra tiṣṭhati // 12.217.57 sthitā hīndrasahasreṣu tvad viśiṣṭatameṣv iyam / māṃ ca lolā parityajya tvām agād vibudhādhipa // 12.217.58 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi / tvām apy evaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati // 12.217.59 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ / svarūpiṇīṃ śarīrād dhi tadā niṣkrāmatīṃ śriyam // 12.218.1 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ / vismayotphullanayano baliṃ papraccha vāsavaḥ // 12.218.2 bale keyam apakrāntā rocamānā śikhaṇḍinī / tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā // 12.218.3 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm / tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava // 12.218.4 kā tvaṃ baler apakrāntā rocamānā śikhaṇḍinī / ajānato mamācakṣva nāmadheyaṃ śucismite // 12.218.5 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā / hitvā daityeśvaraṃ subhru tan mamācakṣva tattvataḥ // 12.218.6 na mā virocano veda na mā vairocano baliḥ / āhur māṃ duḥsahety evaṃ vidhitseti ca māṃ viduḥ // 12.218.7 bhūtir lakṣmīti mām āhuḥ śrīr ity evaṃ ca vāsava / tvaṃ māṃ śakra na jānīṣe sarve devā na māṃ viduḥ // 12.218.8 kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte / duḥsahe vijahāsy enaṃ cirasaṃvāsinī satī // 12.218.9 na dhātā na vidhātā māṃ vidadhāti kathaṃ cana / kālas tu śakra paryāyān mainaṃ śakrāvamanyathāḥ // 12.218.10 kathaṃ tvayā balis tyaktaḥ kimarthaṃ vā śikhaṇḍini / kathaṃ ca māṃ na jahyās tvaṃ tan me brūhi śucismite // 12.218.11 satye sthitāsmi dāne ca vrate tapasi caiva hi / parākrame ca dharme ca parācīnas tato baliḥ // 12.218.12 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ / abhyasūyad brāhmaṇān vai ucchiṣṭaś cāspṛśad ghṛtam // 12.218.13 yajñaśīlaḥ purā bhūtvā mām eva yajatety ayam / provāca lokān mūḍhātmā kālenopanipīḍitaḥ // 12.218.14 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava / apramattena dhāryāsmi tapasā vikrameṇa ca // 12.218.15 asti devamanuṣyeṣu sarvabhūteṣu vā pumān / yas tvām eko viṣahituṃ śaknuyāt kamalālaye // 12.218.16 naiva devo na gandharvo nāsuro na ca rākṣasaḥ / yo mām eko viṣahituṃ śaktaḥ kaś cit puraṃdara // 12.218.17 tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe / tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi // 12.218.18 sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat / vidhinā vedadṛṣṭena caturdhā vibhajasva mām // 12.218.19 ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam / na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike // 12.218.20 bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī / sā te pādaṃ titikṣeta samarthā hīti me matiḥ // 12.218.21 eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ / dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru // 12.218.22 āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ / tās te pādaṃ titikṣantām alam āpas titikṣitum // 12.218.23 eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ / tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru // 12.218.24 yasmin devāś ca yajñāś ca yasmin vedāḥ pratiṣṭhitāḥ / tṛtīyaṃ pādam agnis te sudhṛtaṃ dhārayiṣyati // 12.218.25 eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ / caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru // 12.218.26 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ / te te pādaṃ titikṣantām alaṃ santas titikṣitum // 12.218.27 eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ / evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām // 12.218.28 bhūtānām iha vai yas tvā mayā vinihitāṃ satīm / upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ // 12.218.29 tatas tyaktaḥ śriyā rājā daityānāṃ balir abravīt / yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam // 12.218.30 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ / tathā madhyaṃdine sūryo astam eti yadā tadā // 12.218.31 punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vas tadā // 12.218.31.2 sarvāṃl lokān yadāditya ekasthas tāpayiṣyati / tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato // 12.218.32 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti / tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani // 12.218.33 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura / ādityo nāvatapitā kadā cin madhyataḥ sthitaḥ // 12.218.34 sthāpito hy asya samayaḥ pūrvam eva svayaṃbhuvā / ajasraṃ pariyāty eṣa satyenāvatapan prajāḥ // 12.218.35 ayanaṃ tasya ṣaṇmāsā uttaraṃ dakṣiṇaṃ tathā / yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ // 12.218.36 evam uktas tu daityendro balir indreṇa bhārata / jagāma dakṣiṇām āśām udīcīṃ tu puraṃdaraḥ // 12.218.37 ity etad balinā gītam anahaṃkārasaṃjñitam / vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā // 12.218.38 atraivodāharantīmam itihāsaṃ purātanam / śatakratoś ca saṃvādaṃ namuceś ca yudhiṣṭhira // 12.219.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram / bhavābhavajñaṃ bhūtānām ity uvāca puraṃdaraḥ // 12.219.2 baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ / śriyā vihīno namuce śocasy āho na śocasi // 12.219.3 anavāpyaṃ ca śokena śarīraṃ copatapyate / amitrāś ca prahṛṣyanti nāsti śoke sahāyatā // 12.219.4 tasmāc chakra na śocāmi sarvaṃ hy evedam antavat / saṃtāpād bhraśyate rūpaṃ dharmaś caiva sureśvara // 12.219.5 vinīya khalu tad duḥkham āgataṃ vaimanasyajam / dhyātavyaṃ manasā hṛdyaṃ kalyāṇaṃ saṃvijānatā // 12.219.6 yathā yathā hi puruṣaḥ kalyāṇe kurute manaḥ / tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ // 12.219.7 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā / tenānuśiṣṭaḥ pravaṇād ivodakaṃ; yathā niyukto 'smi tathā vahāmi // 12.219.8 bhāvābhāvāv abhijānan garīyo; jānāmi śreyo na tu tat karomi / āśāḥ suśarmyāḥ suhṛdāṃ sukurvan; yathā niyukto 'smi tathā vahāmi // 12.219.9 yathā yathāsya prāptavyaṃ prāpnoty eva tathā tathā / bhavitavyaṃ yathā yac ca bhavaty eva tathā tathā // 12.219.10 yatra yatraiva saṃyuṅkte dhātā garbhaṃ punaḥ punaḥ / tatra tatraiva vasati na yatra svayam icchati // 12.219.11 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama / iti yasya sadā bhāvo na sa muhyet kadā cana // 12.219.12 paryāyair hanyamānānām abhiyoktā na vidyate / duḥkham etat tu yad dveṣṭā kartāham iti manyate // 12.219.13 ṛṣīṃś ca devāṃś ca mahāsurāṃś ca; traividyavṛddhāṃś ca vane munīṃś ca / kān nāpado nopanamanti loke; parāvarajñās tu na saṃbhramanti // 12.219.14 na paṇḍitaḥ krudhyati nāpi sajjate; na cāpi saṃsīdati na prahṛṣyati / na cārthakṛcchravyasaneṣu śocati; sthitaḥ prakṛtyā himavān ivācalaḥ // 12.219.15 yam arthasiddhiḥ paramā na harṣayet; tathaiva kāle vyasanaṃ na mohayet / sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ; niṣevate yaḥ sa dhuraṃdharo naraḥ // 12.219.16 yāṃ yām avasthāṃ puruṣo 'dhigacchet; tasyāṃ rametāparitapyamānaḥ / evaṃ pravṛddhaṃ praṇuden manojaṃ; saṃtāpam āyāsakaraṃ śarīrāt // 12.219.17 tat sadaḥ sa pariṣatsabhāsadaḥ; prāpya yo na kurute sabhābhayam / dharmatattvam avagāhya buddhimān; yo 'bhyupaiti sa pumān dhuraṃdharaḥ // 12.219.18 prājñasya karmāṇi duranvayāni; na vai prājño muhyati mohakāle / sthānāc cyutaś cen na mumoha gautamas; tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ // 12.219.19 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā / alabhyaṃ labhate martyas tatra kā paridevanā // 12.219.20 yad evam anujātasya dhātāro vidadhuḥ purā / tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati // 12.219.21 labdhavyāny eva labhate gantavyāny eva gacchati / prāptavyāny eva prāpnoti duḥkhāni ca sukhāni ca // 12.219.22 etad viditvā kārtsnyena yo na muhyati mānavaḥ / kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ // 12.219.23 magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi / bandhunāśe mahīpāla rājyanāśe 'pi vā punaḥ // 12.220.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha / etad bhavantaṃ pṛcchāmi tan me vaktum ihārhasi // 12.220.2 putradāraiḥ sukhaiś caiva viyuktasya dhanena ca / magnasya vyasane kṛcchre dhṛtiḥ śreyaskarī nṛpa // 12.220.3 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate / ārogyāc ca śarīrasya sa punar vindate śriyam // 12.220.4 yasya rājño narās tāta sāttvikīṃ vṛttim āsthitāḥ / tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaś ca karmasu // 12.220.5 atraivodāharantīmam itihāsaṃ purātanam / balivāsavasaṃvādaṃ punar eva yudhiṣṭhira // 12.220.6 vṛtte devāsure yuddhe daityadānavasaṃkṣaye / viṣṇukrānteṣu lokeṣu devarāje śatakratau // 12.220.7 ijyamāneṣu deveṣu cāturvarṇye vyavasthite / samṛdhyamāne trailokye prītiyukte svayaṃbhuvi // 12.220.8 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ / gandharvair bhujagendraiś ca siddhaiś cānyair vṛtaḥ prabhuḥ // 12.220.9 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam / āruhyairāvataṃ śakras trailokyam anusaṃyayau // 12.220.10 sa kadā cit samudrānte kasmiṃś cid girigahvare / baliṃ vairocaniṃ vajrī dadarśopasasarpa ca // 12.220.11 tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam / surendram indraṃ daityendro na śuśoca na vivyathe // 12.220.12 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim / adhirūḍho dvipaśreṣṭham ity uvāca śatakratuḥ // 12.220.13 daitya na vyathase śauryād atha vā vṛddhasevayā / tapasā bhāvitatvād vā sarvathaitat suduṣkaram // 12.220.14 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt / vairocane kim āśritya śocitavye na śocasi // 12.220.15 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān / hṛtasvabalarājyas tvaṃ brūhi kasmān na śocasi // 12.220.16 īśvaro hi purā bhūtvā pitṛpaitāmahe pade / tat tvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi // 12.220.17 baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ / hṛtadāro hṛtadhano brūhi kasmān na śocasi // 12.220.18 bhraṣṭaśrīr vibhavabhraṣṭo yan na śocasi duṣkaram / trailokyarājyanāśe hi ko 'nyo jīvitum utsahet // 12.220.19 etac cānyac ca paruṣaṃ bruvantaṃ paribhūya tam / śrutvā sukham asaṃbhrānto balir vairocano 'bravīt // 12.220.20 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te / vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara // 12.220.21 aśaktaḥ pūrvam āsīs tvaṃ kathaṃ cic chaktatāṃ gataḥ / kas tvad anya imā vācaḥ sukrūrā vaktum arhati // 12.220.22 yas tu śatror vaśasthasya śakto 'pi kurute dayām / hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ // 12.220.23 aniścayo hi yuddheṣu dvayor vivadamānayoḥ / ekaḥ prāpnoti vijayam ekaś caiva parābhavam // 12.220.24 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava / īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt // 12.220.25 naitad asmatkṛtaṃ śakra naitac chakra tvayā kṛtam / yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam // 12.220.26 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam / māvamaṃsthā mayā karma duṣkṛtaṃ kṛtam ity uta // 12.220.27 sukhaduḥkhe hi puruṣaḥ paryāyeṇādhigacchati / paryāyeṇāsi śakratvaṃ prāptaḥ śakra na karmaṇā // 12.220.28 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayaty ayam / tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam // 12.220.29 na mātṛpitṛśuśrūṣā na ca daivatapūjanam / nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ // 12.220.30 na vidyā na tapo dānaṃ na mitrāṇi na bāndhavāḥ / śaknuvanti paritrātuṃ naraṃ kālena pīḍitam // 12.220.31 nāgāminam anarthaṃ hi pratighātaśatair api / śaknuvanti prativyoḍhum ṛte buddhibalān narāḥ // 12.220.32 paryāyair hanyamānānāṃ paritrātā na vidyate / idaṃ tu duḥkhaṃ yac chakra kartāham iti manyate // 12.220.33 yadi kartā bhavet kartā na kriyeta kadā cana / yasmāt tu kriyate kartā tasmāt kartāpy anīśvaraḥ // 12.220.34 kālena tvāham ajayaṃ kālenāhaṃ jitas tvayā / gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ // 12.220.35 indra prākṛtayā buddhyā pralapan nāvabudhyase / ke cit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā // 12.220.36 katham asmadvidho nāma jānaṃl lokapravṛttayaḥ / kālenābhyāhataḥ śocen muhyed vāpy arthasaṃbhrame // 12.220.37 nityaṃ kālaparītasya mama vā madvidhasya vā / buddhir vyasanam āsādya bhinnā naur iva sīdati // 12.220.38 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ / te sarve śakra yāsyanti mārgam indraśatair gatam // 12.220.39 tvām apy evaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā / kāle pariṇate kālaḥ kālayiṣyati mām iva // 12.220.40 bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge / abhyatītāni kālena kālo hi duratikramaḥ // 12.220.41 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase / sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam // 12.220.42 na cedam acalaṃ sthānam anantaṃ vāpi kasya cit / tvaṃ tu bāliśayā buddhyā mamedam iti manyase // 12.220.43 aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam / mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi // 12.220.44 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā / atikramya bahūn anyāṃs tvayi tāvad iyaṃ sthitā // 12.220.45 kaṃ cit kālam iyaṃ sthitvā tvayi vāsava cañcalā / gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati // 12.220.46 rājalokā hy atikrāntā yān na saṃkhyātum utsahe / tvatto bahutarāś cānye bhaviṣyanti puraṃdara // 12.220.47 savṛkṣauṣadhiratneyaṃ sasaritparvatākarā / tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī // 12.220.48 pṛthur ailo mayo bhaumo narakaḥ śambaras tathā / aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ // 12.220.49 prahrādo namucir dakṣo vipracittir virocanaḥ / hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vṛṣaḥ // 12.220.50 satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ / bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ // 12.220.51 ritthāhutthau vīratāmrau varāhāśvo ruciḥ prabhuḥ / viśvajit pratiśauriś ca vṛṣāṇḍo viṣkaro madhuḥ // 12.220.52 hiraṇyakaśipuś caiva kaiṭabhaś caiva dānavaḥ / daityāś ca kālakhañjāś ca sarve te nairṛtaiḥ saha // 12.220.53 ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye / daityendrā dānavendrāś ca yāṃś cānyān anuśuśruma // 12.220.54 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ / kālenābhyāhatāḥ sarve kālo hi balavattaraḥ // 12.220.55 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ / sarve dharmaparāś cāsan sarve satatasatriṇaḥ // 12.220.56 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ / sarve saṃhananopetāḥ sarve parighabāhavaḥ // 12.220.57 sarve māyāśatadharāḥ sarve te kāmacāriṇaḥ / sarve samaram āsādya na śrūyante parājitāḥ // 12.220.58 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ / sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ // 12.220.59 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire / na caiśvaryamadas teṣāṃ bhūtapūrvo mahātmanām // 12.220.60 sarve yathārthadātāraḥ sarve vigatamatsarāḥ / sarve sarveṣu bhūteṣu yathāvat pratipedire // 12.220.61 sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ / jvalantaḥ pratapantaś ca kālena pratisaṃhṛtāḥ // 12.220.62 tvaṃ caivemāṃ yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ / na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ // 12.220.63 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam / evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi // 12.220.64 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ / atītānāgate hitvā pratyutpannena vartaya // 12.220.65 māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam / kṣamasva nacirād indra tvām apy upagamiṣyati // 12.220.66 trāsayann iva devendra vāgbhis takṣasi mām iha / saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase // 12.220.67 kālaḥ prathamam āyān māṃ paścāt tvām anudhāvati / tena garjasi devendra pūrvaṃ kālahate mayi // 12.220.68 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge / kālas tu balavān prāptas tena tiṣṭhasi vāsava // 12.220.69 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati / yathā me sarvagātrāṇi nasvasthāni hataujasaḥ // 12.220.70 aham aindrac cyutaḥ sthānāt tvam indraḥ prakṛto divi / sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt // 12.220.71 kiṃ hi kṛtvā tvam indro 'dya kiṃ hi kṛtvā cyutā vayam / kālaḥ kartā vikartā ca sarvam anyad akāraṇam // 12.220.72 nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau / vidvān prāpyaivam atyarthaṃ na prahṛṣyen na ca vyathet // 12.220.73 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava / vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa // 12.220.74 tvam eva hi purā vettha yat tadā pauruṣaṃ mama / samareṣu ca vikrāntaṃ paryāptaṃ tan nidarśanam // 12.220.75 ādityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha / mayā vinirjitāḥ sarve marutaś ca śacīpate // 12.220.76 tvam eva śakra jānāsi devāsurasamāgame / sametā vibudhā bhagnās tarasā samare mayā // 12.220.77 parvatāś cāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ / saṭaṅkaśikharā ghorāḥ samare mūrdhni te mayā // 12.220.78 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ / na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā // 12.220.79 na tu vikramakālo 'yaṃ kṣamākālo 'yam āgataḥ / tena tvā marṣaye śakra durmarṣaṇataras tvayā // 12.220.80 tvaṃ mā pariṇate kāle parītaṃ kālavahninā / niyataṃ kālapāśena baddhaṃ śakra vikatthase // 12.220.81 ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ / baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā // 12.220.82 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau / vadho bandhaḥ pramokṣaś ca sarvaṃ kālena labhyate // 12.220.83 nāhaṃ kartā na kartā tvaṃ kartā yas tu sadā prabhuḥ / so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam // 12.220.84 yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate / punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate // 12.220.85 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati / tena śakra na śocāmi nāsti śoke sahāyatā // 12.220.86 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati / sāmarthyaṃ śocato nāsti nādya śocāmy ahaṃ tataḥ // 12.220.87 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ / pratisaṃhṛtya saṃrambham ity uvāca śatakratuḥ // 12.220.88 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃś ca vāruṇān / kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ // 12.220.89 sā te na vyathate buddhir acalā tattvadarśinī / bruvan na vyathase sa tvaṃ vākyaṃ satyaparākrama // 12.220.90 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt / kartum utsahate loke dṛṣṭvā saṃprasthitaṃ jagat // 12.220.91 aham apy evam evainaṃ lokaṃ jānāmy aśāśvatam / kālāgnāv āhitaṃ ghore guhye satatage 'kṣare // 12.220.92 na cātra parihāro 'sti kālaspṛṣṭasya kasya cit / sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām // 12.220.93 anīśasyāpramattasya bhūtāni pacataḥ sadā / anivṛttasya kālasya kṣayaṃ prāpto na mucyate // 12.220.94 apramattaḥ pramatteṣu kālo jāgarti dehiṣu / prayatnenāpy atikrānto dṛṣṭapūrvo na kena cit // 12.220.95 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ / kālo na parihāryaś ca na cāsyāsti vyatikramaḥ // 12.220.96 ahorātrāṃś ca māsāṃś ca kṣaṇān kāṣṭhāḥ kalā lavān / saṃpiṇḍayati naḥ kālo vṛddhiṃ vārdhuṣiko yathā // 12.220.97 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam / kālo harati saṃprāpto nadīvega ivoḍupam // 12.220.98 idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ / iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām // 12.220.99 naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca / anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ // 12.220.100 ucchrāyā vinipātāntā bhāvo 'bhāvastha eva ca // 12.220.100.2 sā te na vyathate buddhir acalā tattvadarśinī / aham āsaṃ purā ceti manasāpi na budhyase // 12.220.101 kālenākramya loke 'smin pacyamāne balīyasā / ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase // 12.220.102 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca / spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati // 12.220.103 bhavāṃs tu bhāvatattvajño vidvāñ jñānataponvitaḥ / kālaṃ paśyati suvyaktaṃ pāṇāv āmalakaṃ yathā // 12.220.104 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ / vairocane kṛtātmāsi spṛhaṇīyo vijānatām // 12.220.105 sarvaloko hy ayaṃ manye buddhyā parigatas tvayā / viharan sarvatomukto na kva cit pariṣajjase // 12.220.106 rajaś ca hi tamaś ca tvā spṛśato na jitendriyam / niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase // 12.220.107 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam / dṛṣṭvā tvāṃ mama saṃjātā tvayy anukrośinī matiḥ // 12.220.108 nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane / ānṛśaṃsyaṃ paro dharmo anukrośas tathā tvayi // 12.220.109 mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt / prajānām apacāreṇa svasti te 'stu mahāsura // 12.220.110 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate / putraś ca pitaraṃ mohāt preṣayiṣyati karmasu // 12.220.111 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam / śūdrāś ca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ // 12.220.112 viyoniṣu ca bījāni mokṣyante puruṣā yadā / saṃkaraṃ kāṃsyabhāṇḍaiś ca baliṃ cāpi kupātrakaiḥ // 12.220.113 cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati / ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate // 12.220.114 asmattas te bhayaṃ nāsti samayaṃ pratipālaya / sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ // 12.220.115 tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ / vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ // 12.220.116 maharṣayas tuṣṭuvur añjasā ca taṃ; vṛṣākapiṃ sarvacarācareśvaram / himāpaho havyam udāvahaṃs tvaraṃs; tathāmṛtaṃ cārpitam īśvarāya ha // 12.220.117 dvijottamaiḥ sarvagatair abhiṣṭuto; vidīptatejā gatamanyur īśvaraḥ / praśāntacetā muditaḥ svam ālayaṃ; triviṣṭapaṃ prāpya mumoda vāsavaḥ // 12.220.118 pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ / parābhaviṣyataś caiva tvaṃ me brūhi pitāmaha // 12.221.1 mana eva manuṣyasya pūrvarūpāṇi śaṃsati / bhaviṣyataś ca bhadraṃ te tathaiva nabhaviṣyataḥ // 12.221.2 atrāpy udāharantīmam itihāsaṃ purātanam / śriyā śakrasya saṃvādaṃ tan nibodha yudhiṣṭhira // 12.221.3 mahatas tapaso vyuṣṭyā paśyaṃl lokau parāvarau / sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ // 12.221.4 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ / vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ // 12.221.5 kadā cit prātar utthāya pispṛkṣuḥ salilaṃ śuci / dhruvadvārabhavāṃ gaṅgāṃ jagāmāvatatāra ca // 12.221.6 sahasranayanaś cāpi vajrī śambarapākahā / tasyā devarṣijuṣṭāyās tīram abhyājagāma ha // 12.221.7 tāv āplutya yatātmānau kṛtajapyau samāsatuḥ / nadyāḥ pulinam āsādya sūkṣmakāñcanavālukam // 12.221.8 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ / cakratus tau kathāśīlau śucisaṃhṛṣṭamānasau // 12.221.9 pūrvavṛttavyapetāni kathayantau samāhitau // 12.221.9.2 atha bhāskaram udyantaṃ raśmijālapuraskṛtam / pūrṇamaṇḍalam ālokya tāv utthāyopatasthatuḥ // 12.221.10 abhitas tūdayantaṃ tam arkam arkam ivāparam / ākāśe dadṛśe jyotir udyatārciḥsamaprabham // 12.221.11 tayoḥ samīpaṃ saṃprāptaṃ pratyadṛśyata bhārata / tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam // 12.221.12 bhābhir apratimaṃ bhāti trailokyam avabhāsayat // 12.221.12.2 divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām / bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam // 12.221.13 nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam / śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām // 12.221.14 sāvaruhya vimānāgrād aṅganānām anuttamā / abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam // 12.221.15 nāradānugataḥ sākṣān maghavāṃs tām upāgamat / kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā // 12.221.16 cakre cānupamāṃ pūjāṃ tasyāś cāpi sa sarvavit / devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha // 12.221.17 kā tvaṃ kena ca kāryeṇa saṃprāptā cāruhāsini / kutaś cāgamyate subhru gantavyaṃ kva ca te śubhe // 12.221.18 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ / mamātmabhāvam icchanto yatante paramātmanā // 12.221.19 sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite / bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī // 12.221.20 ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīś cāhaṃ balasūdana / ahaṃ śraddhā ca medhā ca sannatir vijitiḥ sthitiḥ // 12.221.21 ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca / ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ // 12.221.22 rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca / nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca // 12.221.23 jitakāśini śūre ca saṃgrāmeṣv anivartini / nivasāmi manuṣyendre sadaiva balasūdana // 12.221.24 dharmanitye mahābuddhau brahmaṇye satyavādini / praśrite dānaśīle ca sadaiva nivasāmy aham // 12.221.25 asureṣv avasaṃ pūrvaṃ satyadharmanibandhanā / viparītāṃs tu tān buddhvā tvayi vāsam arocayam // 12.221.26 kathaṃvṛtteṣu daityeṣu tvam avātsīr varānane / dṛṣṭvā ca kim ihāgās tvaṃ hitvā daiteyadānavān // 12.221.27 svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca / svargamārgābhirāmeṣu sattveṣu niratā hy aham // 12.221.28 dānādhyayanayajñejyā gurudaivatapūjanam / viprāṇām atithīnāṃ ca teṣāṃ nityam avartata // 12.221.29 susaṃmṛṣṭagṛhāś cāsañ jitastrīkā hutāgnayaḥ / guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ // 12.221.30 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ / bhṛtaputrā bhṛtāmātyā bhṛtadārā hy anīrṣavaḥ // 12.221.31 amarṣaṇā na cānyonyaṃ spṛhayanti kadā cana / na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ // 12.221.32 dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ / mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ // 12.221.33 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ / yathārthamānārthakarā hrīniṣedhā yatavratāḥ // 12.221.34 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ / upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ // 12.221.35 nainān abhyudiyāt sūryo na cāpy āsan prageniśāḥ / rātrau dadhi ca saktūṃś ca nityam eva vyavarjayan // 12.221.36 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ / maṅgalān api cāpaśyan brāhmaṇāṃś cāpy apūjayan // 12.221.37 sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām / ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā // 12.221.38 kṛpaṇānāthavṛddhānāṃ durbalāturayoṣitām / dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām // 12.221.39 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam / hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te // 12.221.40 dharmam evānvavartanta na hiṃsanti parasparam / anukūlāś ca kāryeṣu guruvṛddhopasevinaḥ // 12.221.41 pitṛdevātithīṃś caiva yathāvat te 'bhyapūjayan / avaśeṣāṇi cāśnanti nityaṃ satyataporatāḥ // 12.221.42 naike 'śnanti susaṃpannaṃ na gacchanti parastriyam / sarvabhūteṣv avartanta yathātmani dayāṃ prati // 12.221.43 naivākāśe na paśuṣu nāyonau na ca parvasu / indriyasya visargaṃ te 'rocayanta kadā cana // 12.221.44 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā / utsāhaś cānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā // 12.221.45 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā / mitreṣu cānabhidrohaḥ sarvaṃ teṣv abhavat prabho // 12.221.46 nidrā tandrīr asaṃprītir asūyā cānavekṣitā / aratiś ca viṣādaś ca na spṛhā cāviśanta tān // 12.221.47 sāham evaṃguṇeṣv eva dānaveṣv avasaṃ purā / prajāsargam upādāya naikaṃ yugaviparyayam // 12.221.48 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt / apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām // 12.221.49 sabhāsadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ / prāhasann abhyasūyaṃś ca sarvavṛddhān guṇāvarāḥ // 12.221.50 yūnaḥ sahasamāsīnān vṛddhān abhigatān sataḥ / nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan // 12.221.51 vartayanty eva pitari putrāḥ prabhavatā ''tmanaḥ / amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ // 12.221.52 tathā dharmād apetena karmaṇā garhitena ye / mahataḥ prāpnuvanty arthāṃs teṣv eṣām abhavat spṛhā // 12.221.53 ucchaiś cāpy avadan rātrau nīcais tatrāgnir ajvalat / putrāḥ pitṝn abhyavadan bhāryāś cābhyavadan patīn // 12.221.54 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum / guruvan nābhyanandanta kumārān nānvapālayan // 12.221.55 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate / aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn // 12.221.56 na śaucam anurudhyanta teṣāṃ sūdajanās tathā / manasā karmaṇā vācā bhaktam āsīd anāvṛtam // 12.221.57 viprakīrṇāni dhānyāni kākamūṣakabhojanam / apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāś cāspṛśan ghṛtam // 12.221.58 kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam / dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kuṭumbinī // 12.221.59 prākārāgāravidhvaṃsān na sma te pratikurvate / nādriyante paśūn baddhvā yavasenodakena ca // 12.221.60 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan / tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ // 12.221.61 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ / apācayann ātmano 'rthe vṛthāmāṃsāny abhakṣayan // 12.221.62 utsūryaśāyinaś cāsan sarve cāsan prageniśāḥ / avartan kalahāś cātra divārātraṃ gṛhe gṛhe // 12.221.63 anāryāś cāryam āsīnaṃ paryupāsan na tatra ha / āśramasthān vikarmasthāḥ pradviṣanti parasparam // 12.221.64 saṃkarāś cāpy avartanta na ca śaucam avartata // 12.221.64.2 ye ca vedavido viprā vispaṣṭam anṛcaś ca ye / nirantaraviśeṣās te bahumānāvamānayoḥ // 12.221.65 hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum / asevanta bhujiṣyā vai durjanācaritaṃ vidhim // 12.221.66 striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ / krīḍārativihāreṣu parāṃ mudam avāpnuvan // 12.221.67 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān / nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣv api // 12.221.68 mitreṇābhyarthitaṃ mitram arthe saṃśayite kva cit / vālakoṭyagramātreṇa svārthenāghnata tad vasu // 12.221.69 parasvādānarucayo vipaṇyavyavahāriṇaḥ / adṛśyantāryavarṇeṣu śūdrāś cāpi tapodhanāḥ // 12.221.70 adhīyante 'vratāḥ ke cid vṛthāvratam athāpare / aśuśrūṣur guroḥ śiṣyaḥ kaś cic chiṣyasakho guruḥ // 12.221.71 pitā caiva janitrī ca śrāntau vṛttotsavāv iva / aprabhutve sthitau vṛddhāv annaṃ prārthayataḥ sutān // 12.221.72 tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ / kṛṣyādiṣv abhavan saktā mūrkhāḥ śrāddhāny abhuñjata // 12.221.73 prātaḥ prātaś ca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ / śiṣyānuprahitās tasminn akurvan guravaś ca ha // 12.221.74 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata / anvaśāsac ca bhartāraṃ samāhūyābhijalpatī // 12.221.75 prayatnenāpi cārakṣac cittaṃ putrasya vai pitā / vyabhajaṃś cāpi saṃrambhād duḥkhavāsaṃ tathāvasan // 12.221.76 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam / dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hy api // 12.221.77 kṛtaghnā nāstikāḥ pāpā gurudārābhimarśinaḥ / abhakṣyabhakṣaṇaratā nirmaryādā hatatviṣaḥ // 12.221.78 teṣv evamādīn ācārān ācaratsu viparyaye / nāhaṃ devendra vatsyāmi dānaveṣv iti me matiḥ // 12.221.79 tāṃ māṃ svayam anuprāptām abhinanda śacīpate / tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ // 12.221.80 yatrāhaṃ tatra matkāntā madviśiṣṭā madarpaṇāḥ / sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā // 12.221.81 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā / aṣṭamī vṛttir etāsāṃ purogā pākaśāsana // 12.221.82 tāś cāhaṃ cāsurāṃs tyaktvā yuṣmadviṣayam āgatā / tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu // 12.221.83 ity uktavacanāṃ devīm atyarthaṃ tau nanandatuḥ / nāradaś ca trilokarṣir vṛtrahantā ca vāsavaḥ // 12.221.84 tato 'nalasakho vāyuḥ pravavau devaveśmasu / iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ // 12.221.85 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ / lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ // 12.221.86 tato divaṃ prāpya sahasralocanaḥ; śriyopapannaḥ suhṛdā surarṣiṇā / rathena haryaśvayujā surarṣabhaḥ; sadaḥ surāṇām abhisatkṛto yayau // 12.221.87 atheṅgitaṃ vajradharasya nāradaḥ; śriyāś ca devyā manasā vicārayan / śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ; śivena tatrāgamanaṃ maharddhimat // 12.221.88 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī; pitāmahasyāyatane svayaṃbhuvaḥ / anāhatā dundubhayaś ca nedire; tathā prasannāś ca diśaś cakāśire // 12.221.89 yathartu sasyeṣu vavarṣa vāsavo; na dharmamārgād vicacāla kaś cana / anekaratnākarabhūṣaṇā ca bhūḥ; sughoṣaghoṣā bhuvanaukasāṃ jaye // 12.221.90 kriyābhirāmā manujā yaśasvino; babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ / narāmarāḥ kiṃnarayakṣarākṣasāḥ; samṛddhimantaḥ sukhino yaśasvinaḥ // 12.221.91 na jātv akāle kusumaṃ kutaḥ phalaṃ; papāta vṛkṣāt pavaneritād api / rasapradāḥ kāmadughāś ca dhenavo; na dāruṇā vāg vicacāra kasya cit // 12.221.92 imāṃ saparyāṃ saha sarvakāmadaiḥ; śriyāś ca śakrapramukhaiś ca daivataiḥ / paṭhanti ye viprasadaḥ samāgame; samṛddhakāmāḥ śriyam āpnuvanti te // 12.221.93 tvayā kurūṇāṃ vara yat pracoditaṃ; bhavābhavasyeha paraṃ nidarśanam / tad adya sarvaṃ parikīrtitaṃ mayā; parīkṣya tattvaṃ parigantum arhasi // 12.221.94 kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ / prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // 12.222.1 mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ / prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // 12.222.2 atrāpy udāharantīmam itihāsaṃ purātanam / jaigīṣavyasya saṃvādam asitasya ca bhārata // 12.222.3 jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam / akrudhyantam ahṛṣyantam asito devalo 'bravīt // 12.222.4 na prīyase vandyamāno nindyamāno na kupyasi / kā te prajñā kutaś caiṣā kiṃ caitasyāḥ parāyaṇam // 12.222.5 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ / mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci // 12.222.6 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām / tāṃ te 'haṃ saṃpravakṣyāmi yan māṃ pṛcchasi vai dvija // 12.222.7 nindatsu ca samo nityaṃ praśaṃsatsu ca devala / nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye // 12.222.8 uktāś ca na vivakṣanti vaktāram ahite ratam / pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ // 12.222.9 nāprāptam anuśocanti prāptakālāni kurvate / na cātītāni śocanti na cainān pratijānate // 12.222.10 saṃprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala / yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ // 12.222.11 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ / manasā karmaṇā vācā nāparādhyanti kasya cit // 12.222.12 anīrṣavo na cānyonyaṃ vihiṃsanti kadā cana / na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ // 12.222.13 nindāpraśaṃse cātyarthaṃ na vadanti parasya ye / na ca nindāpraśaṃsābhyāṃ vikriyante kadā cana // 12.222.14 sarvataś ca praśāntā ye sarvabhūtahite ratāḥ / na krudhyanti na hṛṣyanti nāparādhyanti kasya cit // 12.222.15 vimucya hṛdayagranthīṃś caṅkamyante yathāsukham // 12.222.15.2 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ / amitrāś ca na santy eṣāṃ ye cāmitrā na kasya cit // 12.222.16 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā / dharmam evānuvartante dharmajñā dvijasattama // 12.222.17 ye hy ato vicyutā mārgāt te hṛṣyanty udvijanti ca // 12.222.17.2 āsthitas tam ahaṃ mārgam asūyiṣyāmi kaṃ katham / nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā // 12.222.18 yad yad icchanti tan mārgam abhigacchanti mānavāḥ / na me nindāpraśaṃsābhyāṃ hrāsavṛddhī bhaviṣyataḥ // 12.222.19 amṛtasyeva saṃtṛpyed avamānasya tattvavit / viṣasyevodvijen nityaṃ saṃmānasya vicakṣaṇaḥ // 12.222.20 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ / vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate // 12.222.21 parāṃ gatiṃ ca ye ke cit prārthayanti manīṣiṇaḥ / etad vrataṃ samāśritya sukham edhanti te janāḥ // 12.222.22 sarvataś ca samāhṛtya kratūn sarvāñ jitendriyaḥ / prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // 12.222.23 nāsya devā na gandharvā na piśācā na rākṣasāḥ / padam anvavarohanti prāptasya paramāṃ gatim // 12.222.24 priyaḥ sarvasya lokasya sarvasattvābhinanditā / guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānavaḥ // 12.223.1 atra te vartayiṣyāmi pṛcchato bharatarṣabha / ugrasenasya saṃvādaṃ nārade keśavasya ca // 12.223.2 paśya saṃkalpate loko nāradasya prakīrtane / manye sa guṇasaṃpanno brūhi tan mama pṛcchataḥ // 12.223.3 kukurādhipa yān manye śṛṇu tān me vivakṣataḥ / nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa // 12.223.4 na cāritranimitto 'syāhaṃkāro dehapātanaḥ / abhinnaśrutacāritras tasmāt sarvatra pūjitaḥ // 12.223.5 tapasvī nārado bāḍhaṃ vāci nāsya vyatikramaḥ / kāmād vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ // 12.223.6 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ / ṛjuś ca satyavādī ca tasmāt sarvatra pūjitaḥ // 12.223.7 tejasā yaśasā buddhyā nayena vinayena ca / janmanā tapasā vṛddhas tasmāt sarvatra pūjitaḥ // 12.223.8 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ / suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjitaḥ // 12.223.9 kalyānaṃ kurute bāḍhaṃ pāpam asmin na vidyate / na prīyate parān arthais tasmāt sarvatra pūjitaḥ // 12.223.10 vedaśrutibhir ākhyānair arthān abhijigīṣate / titikṣur anavajñaś ca tasmāt sarvatra pūjitaḥ // 12.223.11 samatvād dhi priyo nāsti nāpriyaś ca kathaṃ cana / manonukūlavādī ca tasmāt sarvatra pūjitaḥ // 12.223.12 bahuśrutaś caitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ / adīno 'krodhano 'lubdhas tasmāt sarvatra pūjitaḥ // 12.223.13 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ / doṣāś cāsya samucchinnās tasmāt sarvatra pūjitaḥ // 12.223.14 dṛḍhabhaktir anindyātmā śrutavān anṛśaṃsavān / vītasaṃmohadoṣaś ca tasmāt sarvatra pūjitaḥ // 12.223.15 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate / adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ // 12.223.16 samādhir nāsya mānārthe nātmānaṃ stauti karhi cit / anīrṣyur dṛḍhasaṃbhāṣas tasmāt sarvatra pūjitaḥ // 12.223.17 lokasya vividhaṃ vṛttaṃ prakṛteś cāpy akutsayan / saṃsargavidyākuśalas tasmāt sarvatra pūjitaḥ // 12.223.18 nāsūyaty āgamaṃ kaṃ cit svaṃ tapo nopajīvati / avandhyakālo vaśyātmā tasmāt sarvatra pūjitaḥ // 12.223.19 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ / niyamastho 'pramattaś ca tasmāt sarvatra pūjitaḥ // 12.223.20 sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ / abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ // 12.223.21 na hṛṣyaty arthalābheṣu nālābheṣu vyathaty api / sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ // 12.223.22 taṃ sarvaguṇasaṃpannaṃ dakṣaṃ śucim akātaram / kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati // 12.223.23 ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava / dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge // 12.224.1 lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim / sargaś ca nidhanaṃ caiva kuta etat pravartate // 12.224.2 yadi te 'nugrahe buddhir asmāsv iha satāṃ vara / etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me // 12.224.3 pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāṣitam uttamam / bharadvājasya viprarṣes tato me buddhir uttamā // 12.224.4 jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā / tato bhūyas tu pṛcchāmi tad bhavān vaktum arhati // 12.224.5 atra te vartayiṣye 'ham itihāsaṃ purātanam / jagau yad bhagavān vyāsaḥ putrāya paripṛcchate // 12.224.6 adhītya vedān akhilān sāṅgopaniṣadas tathā / anvicchan naiṣṭhikaṃ karma dharmanaipuṇadarśanāt // 12.224.7 kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ / papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam // 12.224.8 bhūtagrāmasya kartāraṃ kālajñāne ca niścayam / brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati // 12.224.9 tasmai provāca tat sarvaṃ pitā putrāya pṛcchate / atītānāgate vidvān sarvajñaḥ sarvadharmavit // 12.224.10 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam / apratarkyam avijñeyaṃ brahmāgre samavartata // 12.224.11 kāṣṭhā nimeṣā daśa pañca caiva; triṃśat tu kāṣṭhā gaṇayet kalāṃ tām / triṃśat kalāś cāpi bhaven muhūrto; bhāgaḥ kalāyā daśamaś ca yaḥ syāt // 12.224.12 triṃśan muhūrtaś ca bhaved ahaś ca; rātriś ca saṃkhyā munibhiḥ praṇītā / māsaḥ smṛto rātryahanī ca triṃśat; saṃvatsaro dvādaśamāsa uktaḥ // 12.224.13 saṃvatsaraṃ dve ayane vadanti; saṃkhyāvido dakṣiṇam uttaraṃ ca // 12.224.13.2 ahorātre vibhajate sūryo mānuṣalaukike / rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ // 12.224.14 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ / kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī // 12.224.15 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ / ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam // 12.224.16 ye te rātryahanī pūrve kīrtite daivalaukike / tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmy ahaḥkṣape // 12.224.17 teṣāṃ saṃvatsarāgrāṇi pravakṣyāmy anupūrvaśaḥ / kṛte tretāyuge caiva dvāpare ca kalau tathā // 12.224.18 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam / tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ // 12.224.19 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / ekāpāyena saṃyānti sahasrāṇi śatāni ca // 12.224.20 etāni śāśvatāṃl lokān dhārayanti sanātanān / etad brahmavidāṃ tāta viditaṃ brahma śāśvatam // 12.224.21 catuṣpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge / nādharmeṇāgamaḥ kaś cit paras tasya pravartate // 12.224.22 itareṣv āgamād dharmaḥ pādaśas tv avaropyate / caurikānṛtamāyābhir adharmaś copacīyate // 12.224.23 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ / kṛte tretādiṣv eteṣāṃ pādaśo hrasate vayaḥ // 12.224.24 vedavādāś cānuyugaṃ hrasantīti ca naḥ śrutam / āyūṃṣi cāśiṣaś caiva vedasyaiva ca yat phalam // 12.224.25 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / anye kaliyuge dharmā yathāśaktikṛtā iva // 12.224.26 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam / dvāpare yajñam evāhur dānam eva kalau yuge // 12.224.27 etāṃ dvādaśasāhasrīṃ yugākhyāṃ kavayo viduḥ / sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate // 12.224.28 rātris tāvat tithī brāhmī tadādau viśvam īśvaraḥ / pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate // 12.224.29 sahasrayugaparyantam ahar yad brahmaṇo viduḥ / rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // 12.224.30 pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye / sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ // 12.224.31 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ jagat / ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam // 12.224.32 ahar mukhe vibuddhaḥ san sṛjate vidyayā jagat / agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ // 12.224.33 abhibhūyeha cārciṣmad vyasṛjat sapta mānasān / dūragaṃ bahudhāgāmi prārthanāsaṃśayātmakam // 12.224.34 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā / ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ // 12.224.35 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ / balavāñ jāyate vāyus tasya sparśo guṇo mataḥ // 12.224.36 vāyor api vikurvāṇāj jyotir bhūtaṃ tamonudam / rociṣṇu jāyate tatra tad rūpaguṇam ucyate // 12.224.37 jyotiṣo 'pi vikurvāṇād bhavanty āpo rasātmikāḥ / adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate // 12.224.38 guṇāḥ pūrvasya pūrvasya prāpnuvanty uttarottaram / teṣāṃ yāvat tithaṃ yad yat tat tat tāvad guṇaṃ smṛtam // 12.224.39 upalabhyāpsu ced gandhaṃ ke cid brūyur anaipuṇāt / pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam // 12.224.40 ete tu sapta puruṣā nānāviryāḥ pṛthak pṛthak / nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ // 12.224.41 te sametya mahātmānam anyonyam abhisaṃśritāḥ / śarīrāśrayaṇaṃ prāptās tataḥ puruṣa ucyate // 12.224.42 śrayaṇāc charīraṃ bhavati mūrtimat ṣoḍaśātmakam / tad āviśanti bhūtāni mahānti saha karmaṇā // 12.224.43 sarvabhūtāni cādāya tapasaś caraṇāya ca / ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim // 12.224.44 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ / ajo janayate brahmā devarṣipitṛmānavān // 12.224.45 lokān nadīḥ samudrāṃś ca diśaḥ śailān vanaspatīn / narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān // 12.224.46 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // 12.224.46.2 teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire / tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ // 12.224.47 hiṃsrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte / ato yan manyate dhātā tasmāt tat tasya rocate // 12.224.48 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu / viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāty uta // 12.224.49 ke cit puruṣakāraṃ tu prāhuḥ karmavido janāḥ / daivam ity apare viprāḥ svabhāvaṃ bhūtacintakāḥ // 12.224.50 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ / traya ete 'pṛthagbhūtā navivekaṃ tu ke cana // 12.224.51 evam etac ca naivaṃ ca yad bhūtaṃ sṛjate jagat / karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // 12.224.52 tapo niḥśreyasaṃ jantos tasya mūlaṃ damaḥ śamaḥ / tena sarvān avāpnoti yān kāmān manasecchati // 12.224.53 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat / sa tadbhūtaś ca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ // 12.224.54 ṛṣayas tapasā vedān adhyaiṣanta divāniśam / anādinidhanā nityā vāg utsṛṣṭā svayaṃbhuvā // 12.224.55 ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu sṛṣṭayaḥ / śarvaryanteṣu jātānāṃ tāny evaibhyo dadāti saḥ // 12.224.56 nāmabhedas tapaḥkarmayajñākhyā lokasiddhayaḥ / ātmasiddhis tu vedeṣu procyate daśabhiḥ kramaiḥ // 12.224.57 yad uktaṃ vedavādeṣu gahanaṃ vedadṛṣṭibhiḥ / tadanteṣu yathāyuktaṃ kramayogena lakṣyate // 12.224.58 karmajo 'yaṃ pṛthagbhāvo dvaṃdvayukto viyoginaḥ / ātmasiddhis tu vijñātā jahāti prāyaśo balam // 12.224.59 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // 12.224.60 ārambhayajñāḥ kṣatrasya haviryajñā viśas tathā / paricārayajñāḥ śūdrās tu tapoyajñā dvijātayaḥ // 12.224.61 tretāyuge vidhis tv eṣāṃ yajñānāṃ na kṛte yuge / dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā // 12.224.62 apṛthagdharmiṇo martyā ṛksāmāni yajūṃṣi ca / kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhis tapa eva ca // 12.224.63 tretāyāṃ tu samastās te prādurāsan mahābalāḥ / saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ // 12.224.64 tretāyāṃ saṃhatā hy ete yajñā varṇās tathaiva ca / saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge // 12.224.65 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ / utsīdante sayajñāś ca kevalā dharmasetavaḥ // 12.224.66 kṛte yuge yas tu dharmo brāhmaṇeṣu pradṛśyate / ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ // 12.224.67 adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge / vikriyante svadharmasthā vedavādā yathāyugam // 12.224.68 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi / sṛjyante jaṅgamasthāni tathā dharmā yuge yuge // 12.224.69 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tāny eva tathā brahmāharātriṣu // 12.224.70 vihitaṃ kālanānātvam anādinidhanaṃ tathā / kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ // 12.224.71 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ / svabhāvenaiva vartante dvaṃdvayuktāni bhūriśaḥ // 12.224.72 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam / proktaṃ te putra sarvaṃ vai yan māṃ tvaṃ paripṛcchasi // 12.224.73 pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani / yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ // 12.224.74 divi sūryās tathā sapta dahanti śikhino 'rciṣā / sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat // 12.224.75 pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca / tāny evāgre pralīyante bhūmitvam upayānti ca // 12.225.1 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā / akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat // 12.225.2 bhūmer api guṇaṃ gandham āpa ādadate yadā / āttagandhā tadā bhūmiḥ pralayatvāya kalpate // 12.225.3 āpas tataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ / sarvam evedam āpūrya tiṣṭhanti ca caranti ca // 12.225.4 apām api guṇāṃs tāta jyotir ādadate yadā / āpas tadā āttaguṇā jyotiṣy uparamanti ca // 12.225.5 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ / sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ // 12.225.6 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā / praśāmyati tadā jyotir vāyur dodhūyate mahān // 12.225.7 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ / adhaś cordhvaṃ ca tiryak ca dodhavīti diśo daśa // 12.225.8 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā / praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat // 12.225.9 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ / manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ // 12.225.10 tad ātmaguṇam āviśya mano grasati candramāḥ / manasy uparate 'dhyātmā candramasy avatiṣṭhate // 12.225.11 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe / cittaṃ grasati saṃkalpas tac ca jñānam anuttamam // 12.225.12 kālo girati vijñānaṃ kālo balam iti śrutiḥ / balaṃ kālo grasati tu taṃ vidvān kurute vaśe // 12.225.13 ākāśasya tadā ghoṣaṃ taṃ vidvān kurute ''tmani / tad avyaktaṃ paraṃ brahma tac chāśvatam anuttamam // 12.225.14 evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ // 12.225.14.2 yathāvat kīrtitaṃ samyag evam etad asaṃśayam / bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ // 12.225.15 evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ / yugasāhasrayor ādāv ahno rātryās tathaiva ca // 12.225.16 bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā / brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate // 12.226.1 jātakarmaprabhṛty asya karmaṇāṃ dakṣiṇāvatām / kriyā syād ā samāvṛtter ācārye vedapārage // 12.226.2 adhītya vedān akhilān guruśuśrūṣaṇe rataḥ / gurūṇām anṛṇo bhūtvā samāvarteta yajñavit // 12.226.3 ācāryeṇābhyanujñātaś caturṇām ekam āśramam / ā vimokṣāc charīrasya so 'nutiṣṭhed yathāvidhi // 12.226.4 prajāsargeṇa dāraiś ca brahmacaryeṇa vā punaḥ / vane gurusakāśe vā yatidharmeṇa vā punaḥ // 12.226.5 gṛhasthas tv eva sarveṣāṃ caturṇāṃ mūlam ucyate / tatra pakvakaṣāyo hi dāntaḥ sarvatra sidhyati // 12.226.6 prajāvāñ śrotriyo yajvā mukto divyais tribhir ṛṇaiḥ / athānyān āśramān paścāt pūto gacchati karmabhiḥ // 12.226.7 yat pṛthivyāṃ puṇyatamaṃ vidyāsthānaṃ tadāvaset / yateta tasmin prāmāṇyaṃ gantuṃ yaśasi cottame // 12.226.8 tapasā vā sumahatā vidyānāṃ pāraṇena vā / ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ // 12.226.9 yāvad asya bhavaty asmiṃl loke kīrtir yaśaskarī / tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute // 12.226.10 adhyāpayed adhīyīta yājayeta yajeta ca / na vṛthā pratigṛhṇīyān na ca dadyāt kathaṃ cana // 12.226.11 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat / yady āgacched yajed dadyān naiko 'śnīyāt kathaṃ cana // 12.226.12 gṛham āvasato hy asya nānyat tīrthaṃ pratigrahāt / devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām // 12.226.13 antarhitābhitaptānāṃ yathāśakti bubhūṣatām / dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api // 12.226.14 arhatām anurūpāṇāṃ nādeyaṃ hy asti kiṃ cana / uccaiḥśravasam apy aśvaṃ prāpaṇīyaṃ satāṃ viduḥ // 12.226.15 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ / svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ // 12.226.16 rantidevaś ca sāṃkṛtyo vasiṣṭhāya mahātmane / apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate // 12.226.17 ātreyaś candradamayor arhator vividhaṃ dhanam / dattvā lokān yayau dhīmān anantān sa mahīpatiḥ // 12.226.18 śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam / brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ // 12.226.19 pratardanaḥ kāśipatiḥ pradāya nayane svake / brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute // 12.226.20 divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat / chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam // 12.226.21 sāṃkṛtiś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam / upadiśya mahātejā gato lokān anuttamān // 12.226.22 ambarīṣo gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān / arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam // 12.226.23 sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ / brāhmaṇārthe parityajya jagmatur lokam uttamam // 12.226.24 sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ / ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ // 12.226.25 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām / brāhmaṇebhyo dadau cāpi gayaś corvīṃ sapattanām // 12.226.26 avarṣati ca parjanye sarvabhūtāni cāsakṛt / vasiṣṭho jīvayām āsa prajāpatir iva prajāḥ // 12.226.27 karaṃdhamasya putras tu marutto nṛpatis tathā / kanyām aṅgirase dattvā divam āśu jagāma ha // 12.226.28 brahmadattaś ca pāñcālyo rājā buddhimatāṃ varaḥ / nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān // 12.226.29 rājā mitrasahaś cāpi vasiṣṭhāya mahātmane / madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ // 12.226.30 sahasrajic ca rājarṣiḥ prāṇān iṣṭān mahāyaśāḥ / brāhmaṇārthe parityajya gato lokān anuttamān // 12.226.31 sarvakāmaiś ca saṃpūrṇaṃ dattvā veśma hiraṇmayam / mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ // 12.226.32 nāmnā ca dyutimān nāma śālvarājaḥ pratāpavān / dattvā rājyam ṛcīkāya gato lokān anuttamān // 12.226.33 madirāśvaś ca rājarṣir dattvā kanyāṃ sumadhyamām / hiraṇyahastāya gato lokān devair abhiṣṭutān // 12.226.34 lomapādaś ca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ / ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata // 12.226.35 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit / savatsānāṃ mahātejā gato lokān anuttamān // 12.226.36 ete cānye ca bahavo dānena tapasā ca ha / mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ // 12.226.37 teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī / dānayajñaprajāsargair ete hi divam āpnuvan // 12.226.38 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ / ṛksāmavarṇākṣarato yajuṣo 'tharvaṇas tathā // 12.227.1 vedavādeṣu kuśalā hy adhyātmakuśalāś ca ye / sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau // 12.227.2 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret / asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ // 12.227.3 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ / svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ // 12.227.4 tiṣṭhaty eteṣu gṛhavān ṣaṭsu karmasu sa dvijaḥ / pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca // 12.227.5 dhṛtimān apramattaś ca dānto dharmavid ātmavān / vītaharṣabhayakrodho brāhmaṇo nāvasīdati // 12.227.6 dānam adhyayanaṃ yajñas tapo hrīr ārjavaṃ damaḥ / etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati // 12.227.7 dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ / kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam // 12.227.8 agnīṃś ca brāhmaṇāṃś cārced devatāḥ praṇameta ca / varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām // 12.227.9 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate / jñānāgamena karmāṇi kurvan karmasu sidhyati // 12.227.10 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām / manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān // 12.227.11 kāmamanyūddhataṃ yat syān nityam atyantamohitam / mahatā vidhidṛṣṭena balenāpratighātinā // 12.227.12 svabhāvasrotasā vṛttam uhyate satataṃ jagat // 12.227.12.2 kālodakena mahatā varṣāvartena saṃtatam / māsormiṇartuvegena pakṣolapatṛṇena ca // 12.227.13 nimeṣonmeṣaphenena ahorātrajavena ca / kāmagrāheṇa ghoreṇa vedayajñaplavena ca // 12.227.14 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca / ṛtasopānatīreṇa vihiṃsātaruvāhinā // 12.227.15 yugahradaughamadhyena brahmaprāyabhavena ca / dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam // 12.227.16 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ / plavair aplavavanto hi kiṃ kariṣyanty acetasaḥ // 12.227.17 upapannaṃ hi yat prājño nistaren netaro janaḥ / dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati // 12.227.18 saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ / aprājño na taraty eva yo hy āste na sa gacchati // 12.227.19 aplavo hi mahādoṣam uhyamāno 'dhigacchati / kāmagrāhagṛhītasya jñānam apy asya na plavaḥ // 12.227.20 tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ / etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet // 12.227.21 tryavadāte kule jātas trisaṃdehas trikarmakṛt / tasmād unmajjanas tiṣṭhen nistaret prajñayā yathā // 12.227.22 saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ / prājñasyānantarā siddhir iha loke paratra ca // 12.227.23 vartate teṣu gṛhavān akrudhyann anasūyakaḥ / pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca // 12.227.24 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret / asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām // 12.227.25 śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ / svadharmeṇa kriyāvāṃś ca karmaṇā so 'py asaṃkaraḥ // 12.227.26 kriyāvāñ śraddadhānaś ca dātā prājño 'nasūyakaḥ / dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram // 12.227.27 dhṛtimān apramattaś ca dānto dharmavid ātmavān / vītaharṣabhayakrodho brāhmaṇo nāvasīdati // 12.227.28 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate / jñānavittvena karmāṇi kurvan sarvatra sidhyati // 12.227.29 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ / dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ // 12.227.30 dharmaṃ karomīti karoty adharmam; adharmakāmaś ca karoti dharmam / ubhe bālaḥ karmaṇī na prajānan; sa jāyate mriyate cāpi dehī // 12.227.31 atha ced rocayed etad druhyeta manasā tathā / unmajjaṃś ca nimajjaṃś ca jñānavān plavavān bhavet // 12.228.1 prajñayā nirmitair dhīrās tārayanty abudhān plavaiḥ / nābudhās tārayanty anyān ātmānaṃ vā kathaṃ cana // 12.228.2 chinnadoṣo munir yogān yukto yuñjīta dvādaśa / daśakarmasukhān arthān upāyāpāyanirbhayaḥ // 12.228.3 cakṣur ācāravit prājño manasā darśanena ca / yacched vāṅmanasī buddhyā ya icchej jñānam uttamam // 12.228.4 jñānena yacched ātmānaṃ ya icchec chāntim ātmanaḥ // 12.228.4.2 eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ / yadi vā sarvavedajño yadi vāpy anṛco 'japaḥ // 12.228.5 yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ / yadi vā puruṣavyāghro yadi vā klaibyadhāritā // 12.228.6 taraty eva mahādurgaṃ jarāmaraṇasāgaram / evaṃ hy etena yogena yuñjāno 'py ekam antataḥ // 12.228.7 api jijñāsamāno hi śabdabrahmātivartate // 12.228.7.2 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ / apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ // 12.228.8 cetanābandhuraś cārur ācāragrahanemivān / darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ // 12.228.9 prajñānābhiḥ sarvatantrapratodo jñānasārathiḥ / kṣetrajñādhiṣṭhito dhīraḥ śraddhādamapuraḥsaraḥ // 12.228.10 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ / jīvayukto ratho divyo brahmaloke virājate // 12.228.11 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ / akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam // 12.228.12 sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate / pṛṣṭhataḥ pārśvataś cānyā yāvatyas tāḥ pradhāraṇāḥ // 12.228.13 kramaśaḥ pārthivaṃ yac ca vāyavyaṃ khaṃ tathā payaḥ / jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ // 12.228.14 avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate / vikramāś cāpi yasyaite tathā yuṅkte sa yogataḥ // 12.228.15 athāsya yogayuktasya siddhim ātmani paśyataḥ / nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet // 12.228.16 śaiśiras tu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ / tathā dehād vimuktasya pūrvarūpaṃ bhavaty uta // 12.228.17 atha dhūmasya virame dvitīyaṃ rūpadarśanam / jalarūpam ivākāśe tatraivātmani paśyati // 12.228.18 apāṃ vyatikrame cāpi vahnirūpaṃ prakāśate / tasminn uparate cāsya pītavastravad iṣyate // 12.228.19 ūrṇārūpasavarṇaṃ ca tasya rūpaṃ prakāśate // 12.228.19.2 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apy ajaḥ / aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai // 12.228.20 eteṣv api hi jāteṣu phalajātāni me śṛṇu / jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate // 12.228.21 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ / aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā // 12.228.22 pṛthivīṃ kampayaty eko guṇo vāyor iti smṛtaḥ / ākāśabhūtaś cākāśe savarṇatvāt praṇaśyati // 12.228.23 varṇato gṛhyate cāpi kāmāt pibati cāśayān / na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā // 12.228.24 ahaṃkārasya vijiteḥ pañcaite syur vaśānugāḥ / ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavaty atha // 12.228.25 nirdoṣā pratibhā hy enaṃ kṛtsnā samabhivartate / tathaiva vyaktam ātmānam avyaktaṃ pratipadyate // 12.228.26 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ / tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me // 12.228.27 tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me // 12.228.27.2 pañcaviṃśatitattvāni tulyāny ubhayataḥ samam / yoge sāṃkhye 'pi ca tathā viśeṣāṃs tatra me śṛṇu // 12.228.28 proktaṃ tad vyaktam ity eva jāyate vardhate ca yat / jīryate mriyate caiva caturbhir lakṣaṇair yutam // 12.228.29 viparītam ato yat tu tad avyaktam udāhṛtam / dvāv ātmānau ca vedeṣu siddhānteṣv apy udāhṛtau // 12.228.30 caturlakṣaṇajaṃ tv anyaṃ caturvargaṃ pracakṣate / vyaktam avyaktajaṃ caiva tathā buddham athetarat // 12.228.31 sattvaṃ kṣetrajña ity etad dvayam apy anudarśitam // 12.228.31.2 dvāv ātmānau ca vedeṣu viṣayeṣu ca rajyataḥ / viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam // 12.228.32 nirmamaś cānahaṃkāro nirdvaṃdvaś chinnasaṃśayaḥ / naiva krudhyati na dveṣṭi nānṛtā bhāṣate giraḥ // 12.228.33 ākruṣṭas tāḍitaś caiva maitreṇa dhyāti nāśubham / vāgdaṇḍakarmamanasāṃ trayāṇāṃ ca nivartakaḥ // 12.228.34 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate / naivecchati na cāniccho yātrāmātravyavasthitaḥ // 12.228.35 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ / nāsyendriyam anekāgraṃ nātikṣiptamanorathaḥ // 12.228.36 ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate // 12.228.36.2 atha yogād vimucyante kāraṇair yair nibodha me / yogaiśvaryam atikrānto yo 'tikrāmati mucyate // 12.228.37 ity eṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ / evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati // 12.228.38 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ / unmajjaṃś ca nimajjaṃś ca jñānam evābhisaṃśrayet // 12.229.1 kiṃ taj jñānam atho vidyā yayā nistarati dvayam / pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi // 12.229.2 yas tu paśyet svabhāvena vinā bhāvam acetanaḥ / puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ // 12.229.3 yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam / pūtvā tṛṇabusīkāṃ vai te labhante na kiṃ cana // 12.229.4 ye cainaṃ pakṣam āśritya vartayanty alpacetasaḥ / svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te // 12.229.5 svabhāvo hi vināśāya mohakarmamanobhavaḥ / niruktam etayor etat svabhāvaparabhāvayoḥ // 12.229.6 kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca / prajñāvadbhiḥ prakḷptāni yānāsanagṛhāṇi ca // 12.229.7 ākrīḍānāṃ gṛhāṇāṃ ca gadānām agadasya ca / prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ // 12.229.8 prajñā saṃyojayaty arthaiḥ prajñā śreyo 'dhigacchati / rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ // 12.229.9 pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate / vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ // 12.229.10 bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham / jarāyvaṇḍam athodbhedaṃ svedaṃ cāpy upalakṣayet // 12.229.11 sthāvarebhyo viśiṣṭāni jaṅgamāny upalakṣayet / upapannaṃ hi yac ceṣṭā viśiṣyeta viśeṣyayoḥ // 12.229.12 āhur dvibahupādāni jaṅgamāni dvayāni ca / bahupādbhyo viśiṣṭāni dvipādāni bahūny api // 12.229.13 dvipadāni dvayāny āhuḥ pārthivānītarāṇi ca / pārthivāni viśiṣṭāni tāni hy annāni bhuñjate // 12.229.14 pārthivāni dvayāny āhur madhyamāny uttamāni ca / madhyamāni viśiṣṭāni jātidharmopadhāraṇāt // 12.229.15 madhyamāni dvayāny āhur dharmajñānītarāṇi ca / dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt // 12.229.16 dharmajñāni dvayāny āhur vedajñānītarāṇi ca / vedajñāni viśiṣṭāni vedo hy eṣu pratiṣṭhitaḥ // 12.229.17 vedajñāni dvayāny āhuḥ pravaktṝṇītarāṇi ca / pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt // 12.229.18 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ / sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ // 12.229.19 pravaktṝṇi dvayāny āhur ātmajñānītarāṇi ca / ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt // 12.229.20 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid / sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ // 12.229.21 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ / śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam // 12.229.22 antaḥsthaṃ ca bahiṣṭhaṃ ca ye ''dhiyajñādhidaivatam / jānanti tān namasyāmas te devās tāta te dvijāḥ // 12.229.23 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam / teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃ cana // 12.229.24 ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ / caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ // 12.229.25 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate / jñānavān eva karmāṇi kurvan sarvatra sidhyati // 12.230.1 tatra cen na bhaved evaṃ saṃśayaḥ karmaniścaye / kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ // 12.230.2 tatra ceha vivitsā syāj jñānaṃ cet puruṣaṃ prati / upapattyupalabdhibhyāṃ varṇayiṣyāmi tac chṛṇu // 12.230.3 pauruṣaṃ kāraṇaṃ ke cid āhuḥ karmasu mānavāḥ / daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ // 12.230.4 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ / trayam etat pṛthagbhūtam avivekaṃ tu ke cana // 12.230.5 evam etan na cāpy evam ubhe cāpi na cāpy ubhe / karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // 12.230.6 tretāyāṃ dvāpare caiva kalijāś ca sasaṃśayāḥ / tapasvinaḥ praśāntāś ca sattvasthāś ca kṛte yuge // 12.230.7 apṛthagdarśinaḥ sarve ṛksāmasu yajuḥṣu ca / kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate // 12.230.8 tapodharmeṇa saṃyuktas taponityaḥ susaṃśitaḥ / tena sarvān avāpnoti kāmān yān manasecchati // 12.230.9 tapasā tad avāpnoti yad bhūtvā sṛjate jagat / tadbhūtaś ca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ // 12.230.10 tad uktaṃ vedavādeṣu gahanaṃ vedadarśibhiḥ / vedānteṣu punar vyaktaṃ kramayogena lakṣyate // 12.230.11 ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ / paricārayajñāḥ śūdrāś ca japayajñā dvijātayaḥ // 12.230.12 pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet / kuryād anyan na vā kuryān maitro brāhmaṇa ucyate // 12.230.13 tretādau sakalā vedā yajñā varṇāśramās tathā / saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge // 12.230.14 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā / dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ // 12.230.15 utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ / gavāṃ bhūmeś ca ye cāpām oṣadhīnāṃ ca ye rasāḥ // 12.230.16 adharmāntarhitā vedā vedadharmās tathāśramāḥ / vikriyante svadharmasthāḥ sthāvarāṇi carāṇi ca // 12.230.17 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati / sṛjate sarvato 'ṅgāni tathā vedā yuge yuge // 12.230.18 visṛtaṃ kālanānātvam anādinidhanaṃ ca yat / kīrtitaṃ tat purastān me yataḥ saṃyānti yānti ca // 12.230.19 dhātedaṃ prabhavasthānaṃ bhūtānāṃ saṃyamo yamaḥ / svabhāvena pravartante dvaṃdvasṛṣṭāni bhūriśaḥ // 12.230.20 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam / etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi // 12.230.21 ity ukto 'bhipraśasyaitat paramarṣes tu śāsanam / mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame // 12.231.1 prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ / anāgatam anaitihyaṃ kathaṃ brahmādhigacchati // 12.231.2 tapasā brahmacaryeṇa sarvatyāgena medhayā / sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me // 12.231.3 manasaś cendriyāṇāṃ cāpy aikāgryaṃ samavāpyate / yenopāyena puruṣais tac ca vyākhyātum arhasi // 12.231.4 nānyatra vidyātapasor nānyatrendriyanigrahāt / nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaś cana // 12.231.5 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ / bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu // 12.231.6 bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smṛte / prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṃ śarīriṇām // 12.231.7 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati / karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī // 12.231.8 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī / darśanānīndriyoktāni dvārāṇy āhārasiddhaye // 12.231.9 śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam / indriyāṇi pṛthak tv arthān manaso darśayanty uta // 12.231.10 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ / manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ // 12.231.11 indriyāṇāṃ tathaiveṣāṃ sarveṣām īśvaraṃ manaḥ / niyame ca visarge ca bhūtātmā manasas tathā // 12.231.12 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ / prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām // 12.231.13 āśrayo nāsti sattvasya guṇaśabdo na cetanā / sattvaṃ hi tejaḥ sṛjati na guṇān vai kadā cana // 12.231.14 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ / manīṣī manasā vipraḥ paśyaty ātmānam ātmani // 12.231.15 na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ / manasā saṃpradīptena mahān ātmā prakāśate // 12.231.16 aśabdasparśarūpaṃ tad arasāgandham avyayam / aśarīraṃ śarīre sve nirīkṣeta nirindriyam // 12.231.17 avyaktaṃ vyaktadeheṣu martyeṣv amaram āśritam / yo 'nupaśyati sa pretya kalpate brahmabhūyase // 12.231.18 vidyābhijanasaṃpanne brāhmaṇe gavi hastini / śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // 12.231.19 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca / vasaty eko mahān ātmā yena sarvam idaṃ tatam // 12.231.20 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / yadā paśyati bhūtātmā brahma saṃpadyate tadā // 12.231.21 yāvān ātmani vedātmā tāvān ātmā parātmani / ya evaṃ satataṃ veda so 'mṛtatvāya kalpate // 12.231.22 sarvabhūtātmabhūtasya sarvabhūtahitasya ca / devāpi mārge muhyanti apadasya padaiṣiṇaḥ // 12.231.23 śakunīnām ivākāśe jale vāricarasya vā / yathā gatir na dṛśyeta tathaiva sumahātmanaḥ // 12.231.24 kālaḥ pacati bhūtāni sarvāṇy evātmanātmani / yasmiṃs tu pacyate kālas taṃ na vedeha kaś cana // 12.231.25 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ / na madhye pratigṛhṇīte naiva kaś cit kutaś cana // 12.231.26 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃ cana / yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ // 12.231.27 naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ / tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ // 12.231.28 sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham / sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // 12.231.29 tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram / tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate // 12.231.30 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ / kṣaraḥ sarveṣu bhūteṣu divyaṃ hy amṛtam akṣaram // 12.231.31 navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī / īśaḥ sarvasya bhūtasya sthāvarasya carasya ca // 12.231.32 hānibhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca / śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ // 12.231.33 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram / tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī // 12.231.34 pṛcchatas tava satputra yathāvad iha tattvataḥ / sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā // 12.232.1 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tac chṛṇu / ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ // 12.232.2 ātmano dhyāyinas tāta jñānam etad anuttamam // 12.232.2.2 tad etad upaśāntena dāntenādhyātmaśīlinā / ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā // 12.232.3 yogadoṣān samucchidya pañca yān kavayo viduḥ / kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam // 12.232.4 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt / sattvasaṃsevanād dhīro nidrām ucchettum arhati // 12.232.5 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā / cakṣuḥ śrotre ca manasā mano vācaṃ ca karmaṇā // 12.232.6 apramādād bhayaṃ jahyāl lobhaṃ prājñopasevanāt / evam etān yogadoṣāñ jayen nityam atandritaḥ // 12.232.7 agnīṃś ca brāhmaṇāṃś cārced devatāḥ praṇameta ca / varjayed ruṣitāṃ vācaṃ hiṃsāyuktāṃ manonugām // 12.232.8 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ / ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam // 12.232.9 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā / śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ // 12.232.10 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati / sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate // 12.232.11 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan / dhutapāpmā tu tejasvī laghvāhāro jitendriyaḥ // 12.232.12 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam // 12.232.12.2 manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ / prāg rātrāpararātreṣu dhārayen mana ātmanā // 12.232.13 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam / tato 'sya sravati prajñā dṛteḥ pādād ivodakam // 12.232.14 manas tu pūrvam ādadyāt kumīnān iva matsyahā / tataḥ śrotraṃ tataś cakṣur jihvāṃ ghrāṇaṃ ca yogavit // 12.232.15 tata etāni saṃyamya manasi sthāpayed yatiḥ / tathaivāpohya saṃkalpān mano hy ātmani dhārayet // 12.232.16 pañca jñānena saṃdhāya manasi sthāpayed yatiḥ / yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani // 12.232.17 prasīdanti ca saṃsthāya tadā brahma prakāśate // 12.232.17.2 vidhūma iva dīptārcir āditya iva dīptimān / vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmanā // 12.232.18 sarvaṃ ca tatra sarvatra vyāpakatvāc ca dṛśyate // 12.232.18.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ / dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ // 12.232.19 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ / āsīno hi rahasy eko gacched akṣarasātmyatām // 12.232.20 pramoho bhrama āvarto ghrāṇaśravaṇadarśane / adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ // 12.232.21 pratibhām upasargāṃś cāpy upasaṃgṛhya yogataḥ / tāṃs tattvavid anādṛtya svātmanaiva nivartayet // 12.232.22 kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ / giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet // 12.232.23 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva / ekāgraś cintayen nityaṃ yogān nodvejayen manaḥ // 12.232.24 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ / taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ // 12.232.25 śūnyā giriguhāś caiva devatāyatanāni ca / śūnyāgārāṇi caikāgro nivāsārtham upakramet // 12.232.26 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā / upekṣako yatāhāro labdhālabdhe samo bhavet // 12.232.27 yaś cainam abhinandeta yaś cainam apavādayet / samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham // 12.232.28 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet / samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ // 12.232.29 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ / ṣaṇmāsān nityayuktasya śabdabrahmātivartate // 12.232.30 vedanārtāḥ prajā dṛṣṭvā samaloṣṭāśmakāñcanaḥ / etasmin nirato mārge viramen na vimohitaḥ // 12.232.31 api varṇāv akṛṣṭas tu nārī vā dharmakāṅkṣiṇī / tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim // 12.232.32 ajaṃ purāṇam ajaraṃ sanātanaṃ; yad indriyair upalabhate naro 'calaḥ / aṇor aṇīyo mahato mahattaraṃ; tadātmanā paśyati yukta ātmavān // 12.232.33 idaṃ maharṣer vacanaṃ mahātmano; yathāvad uktaṃ manasānudṛśya ca / avekṣya ceyāt parameṣṭhisātmyatāṃ; prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ // 12.232.34 yad idaṃ vedavacanaṃ kuru karma tyajeti ca / kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā // 12.233.1 etad vai śrotum icchāmi tad bhavān prabravītu me / etat tv anyonyavairūpye vartate pratikūlataḥ // 12.233.2 ity uktaḥ pratyuvācedaṃ parāśarasutaḥ sutam / karmavidyāmayāv etau vyākhyāsyāmi kṣarākṣarau // 12.233.3 yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā / śṛṇuṣvaikamanāḥ putra gahvaraṃ hy etad antaram // 12.233.4 asti dharma iti proktaṃ nāstīty atraiva yo vadet / tasya pakṣasya sadṛśam idaṃ mama bhaved atha // 12.233.5 dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ / pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ // 12.233.6 karmaṇā badhyate jantur vidyayā tu pramucyate / tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // 12.233.7 karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ / vidyayā jāyate nityam avyayo hy avyayātmakaḥ // 12.233.8 karma tv eke praśaṃsanti svalpabuddhitarā narāḥ / tena te dehajālāni ramayanta upāsate // 12.233.9 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ / na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva // 12.233.10 karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau / vidyayā tad avāpnoti yatra gatvā na śocati // 12.233.11 yatra gatvā na mriyate yatra gatvā na jāyate / na jīryate yatra gatvā yatra gatvā na vardhate // 12.233.12 yatra tad brahma paramam avyaktam ajaraṃ dhruvam / avyāhatam anāyāsam amṛtaṃ cāviyogi ca // 12.233.13 dvaṃdvair yatra na bādhyante mānasena ca karmaṇā / samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ // 12.233.14 vidyāmayo 'nyaḥ puruṣas tāta karmamayo 'paraḥ / viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam // 12.233.15 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate / navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare // 12.233.16 ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ / mūrtimān iti taṃ viddhi tāta karmaguṇātmakam // 12.233.17 devo yaḥ saṃśritas tasminn abbindur iva puṣkare / kṣetrajñaṃ taṃ vijānīyān nityaṃ tyāgajitātmakam // 12.233.18 tamo rajaś ca sattvaṃ ca viddhi jīvaguṇān imān / jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ // 12.233.19 sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam / tataḥ paraṃ kṣetravido vadanti; prāvartayad yo bhuvanāni sapta // 12.233.20 kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca / buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham // 12.234.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm / yayā santaḥ pravartante tad icchāmy anuvarṇitam // 12.234.2 vede vacanam uktaṃ tu kuru karma tyajeti ca / katham etad vijānīyāṃ tac ca vyākhyātum arhasi // 12.234.3 lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt / kṛtvā buddhiṃ viyuktātmā tyakṣyāmy ātmānam avyathaḥ // 12.234.4 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam / eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ // 12.234.5 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ / ātmanaś ca hṛdi śreyas tv anviccha manasātmani // 12.234.6 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ / puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ // 12.234.7 vidhūme sannamusale vānaprasthapratiśraye / kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase // 12.234.8 niḥstutir nirnamaskāraḥ parityajya śubhāśubhe / araṇye vicaraikākī yena kena cid āśitaḥ // 12.234.9 yad idaṃ vedavacanaṃ lokavāde virudhyate / pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ // 12.234.10 ity etac chrotum icchāmi bhagavān prabravītu me / karmaṇām avirodhena katham etat pravartate // 12.234.11 ity uktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam / ṛṣis tat pūjayan vākyaṃ putrasyāmitatejasaḥ // 12.234.12 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim // 12.234.13 eko ya āśramān etān anutiṣṭhed yathāvidhi / akāmadveṣasaṃyuktaḥ sa paratra mahīyate // 12.234.14 catuṣpadī hi niḥśreṇī brahmaṇy eṣā pratiṣṭhitā / etām āśritya niḥśreṇīṃ brahmaloke mahīyate // 12.234.15 āyuṣas tu caturbhāgaṃ brahmacāryanasūyakaḥ / gurau vā guruputre vā vased dharmārthakovidaḥ // 12.234.16 karmātirekeṇa guror adhyetavyaṃ bubhūṣatā / dakṣiṇo nāpavādī syād āhūto gurum āśrayet // 12.234.17 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani / yac ca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ // 12.234.18 kṛtam ity eva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ / kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ // 12.234.19 śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ / cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ // 12.234.20 nābhuktavati cāśnīyād apītavati no pibet / na tiṣṭhati tathāsīta nāsupte prasvapeta ca // 12.234.21 uttānābhyāṃ ca pāṇibhyāṃ pādāv asya mṛdu spṛśet / dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet // 12.234.22 abhivādya guruṃ brūyād adhīṣva bhagavann iti / idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā // 12.234.23 iti sarvam anujñāpya nivedya gurave dhanam / kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ // 12.234.24 yāṃs tu gandhān rasān vāpi brahmacārī na sevate / seveta tān samāvṛtta iti dharmeṣu niścayaḥ // 12.234.25 ye ke cid vistareṇoktā niyamā brahmacāriṇaḥ / tān sarvān anugṛhṇīyād bhavec cānapago guroḥ // 12.234.26 sa evaṃ gurave prītim upahṛtya yathābalam / āśrameṣv āśrameṣv evaṃ śiṣyo varteta karmaṇā // 12.234.27 vedavratopavāsena caturthe cāyuṣo gate / gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi // 12.234.28 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ / dvitīyam āyuṣo bhāgaṃ gṛhamedhivratī bhavet // 12.234.29 dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset / dharmalabdhair yuto dārair agnīn utpādya suvrataḥ // 12.235.1 gṛhasthavṛttayaś caiva catasraḥ kavibhiḥ smṛtāḥ / kusūladhānyaḥ prathamaḥ kumbhīdhānyas tv anantaram // 12.235.2 aśvastano 'tha kāpotīm āśrito vṛttim āharet / teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ // 12.235.3 ṣaṭkarmā vartayaty ekas tribhir anyaḥ pravartate / dvābhyām ekaś caturthas tu brahmasatre vyavasthitaḥ // 12.235.4 gṛhamedhivratāny atra mahāntīha pracakṣate // 12.235.4.2 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn / prāṇī vā yadi vāprāṇī saṃskāraṃ yajuṣārhati // 12.235.5 na divā prasvapej jātu na pūrvāpararātrayoḥ / na bhuñjītāntarākāle nānṛtāv āhvayet striyam // 12.235.6 nāsyānaśnan vased vipro gṛhe kaś cid apūjitaḥ / tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā // 12.235.7 vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ / svadharmajīvino dāntāḥ kriyāvantas tapasvinaḥ // 12.235.8 teṣāṃ havyaṃ ca kavyaṃ cāpy arhaṇārthaṃ vidhīyate // 12.235.8.2 na kharaiḥ saṃprayātasya svadharmājñānakasya ca / apaviddhāgnihotrasya guror vālīkakāriṇaḥ // 12.235.9 saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate / tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā // 12.235.10 vighasāśī bhaven nityaṃ nityaṃ cāmṛtabhojanaḥ / amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam // 12.235.11 bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam // 12.235.11.2 svadāranirato dānto hy anasūyur jitendriyaḥ / ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ // 12.235.12 vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ / mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā // 12.235.13 duhitrā dāsavargeṇa vivādaṃ na samācaret / etān vimucya saṃvādān sarvapāpaiḥ pramucyate // 12.235.14 etair jitais tu jayati sarvāṃl lokān na saṃśayaḥ / ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ // 12.235.15 atithis tv indralokeśo devalokasya cartvijaḥ / jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ // 12.235.16 saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau / vṛddhabālāturakṛśās tv ākāśe prabhaviṣṇavaḥ // 12.235.17 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ / chāyā svā dāśavargas tu duhitā kṛpaṇaṃ param // 12.235.18 tasmād etair adhikṣiptaḥ sahen nityam asaṃjvaraḥ / gṛhadharmarato vidvān dharmanityo jitaklamaḥ // 12.235.19 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃ cid ācaret / gṛhasthavṛttayas tisras tāsāṃ niḥśreyasaṃ param // 12.235.20 parasparaṃ tathaivāhuś cāturāśramyam eva tat / ye coktā niyamās teṣāṃ sarvaṃ kāryaṃ bubhūṣatā // 12.235.21 kumbhīdhānyair uñchaśilaiḥ kāpotīṃ cāsthitais tathā / yasmiṃś caite vasanty arhās tad rāṣṭram abhivardhate // 12.235.22 daśa pūrvān daśa parān punāti ca pitāmahān / gṛhasthavṛttayas tv etā vartayed yo gatavyathaḥ // 12.235.23 sa cakracaralokānāṃ sadṛśīṃ prāpnuyād gatim / yatendriyāṇām atha vā gatir eṣā vidhīyate // 12.235.24 svargaloko gṛhasthānām udāramanasāṃ hitaḥ / svargo vimānasaṃyukto vedadṛṣṭaḥ supuṣpitaḥ // 12.235.25 svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām / brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate // 12.235.26 dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate // 12.235.26.2 ataḥ paraṃ paramam udāram āśramaṃ; tṛtīyam āhus tyajatāṃ kalevaram / vanaukasāṃ gṛhapatinām anuttamaṃ; śṛṇuṣvaitat kliṣṭaśarīrakāriṇām // 12.235.27 proktā gṛhasthavṛttis te vihitā yā manīṣiṇām / tadanantaram uktaṃ yat tan nibodha yudhiṣṭhira // 12.236.1 kramaśas tv avadhūyaināṃ tṛtīyāṃ vṛttim uttamām / saṃyogavratakhinnānāṃ vānaprasthāśramaukasām // 12.236.2 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām / prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām // 12.236.3 gṛhasthas tu yadā paśyed valīpalitam ātmanaḥ / apatyasyaiva cāpatyaṃ vanam eva tadāśrayet // 12.236.4 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset / tān evāgnīn paricared yajamāno divaukasaḥ // 12.236.5 niyato niyatāhāraḥ ṣaṣṭhabhakto 'pramādavān / tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ // 12.236.6 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca / havīṃṣi saṃprayaccheta makheṣv atrāpi pañcasu // 12.236.7 vānaprasthāśrame 'py etāś catasro vṛttayaḥ smṛtāḥ / sadyaḥprakṣālakāḥ ke cit ke cin māsikasaṃcayāḥ // 12.236.8 vārṣikaṃ saṃcayaṃ ke cit ke cid dvādaśavārṣikam / kurvanty atithipūjārthaṃ yajñatantrārthasiddhaye // 12.236.9 abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ / grīṣme ca pañcatapasaḥ śaśvac ca mitabhojanāḥ // 12.236.10 bhūmau viparivartante tiṣṭhed vā prapadair api / sthānāsanair vartayanti savaneṣv abhiṣiñcate // 12.236.11 dantolūkhalinaḥ ke cid aśmakuṭṭās tathāpare / śuklapakṣe pibanty eke yavāgūṃ kvathitāṃ sakṛt // 12.236.12 kṛṣṇapakṣe pibanty eke bhuñjate ca yathākramam / mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ // 12.236.13 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ / etāś cānyāś ca vividhā dīkṣās teṣāṃ manīṣiṇām // 12.236.14 caturthaś caupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ / vānaprastho gṛhasthaś ca tato 'nyaḥ saṃpravartate // 12.236.15 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ / agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ // 12.236.16 sāṃkṛtiḥ sudivā taṇḍir yavānno 'tha kṛtaśramaḥ / ahovīryas tathā kāvyas tāṇḍyo medhātithir budhaḥ // 12.236.17 śalo vākaś ca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ / evaṃdharmasu vidvāṃsas tataḥ svargam upāgaman // 12.236.18 tāta pratyakṣadharmāṇas tathā yāyāvarā gaṇāḥ / ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām // 12.236.19 avācyāparimeyāś ca brāhmaṇā vanam āśritāḥ / vaikhānasā vālakhilyāḥ sikatāś ca tathāpare // 12.236.20 karmabhis te nirānandā dharmanityā jitendriyāḥ / gatāḥ pratyakṣadharmāṇas te sarve vanam āśritāḥ // 12.236.21 anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ // 12.236.21.2 jarayā ca paridyūno vyādhinā ca prapīḍitaḥ / caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet // 12.236.22 sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām // 12.236.22.2 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ / ātmany agnīn samāropya tyaktvā sarvaparigrahān // 12.236.23 sadyaskrāṃś ca yajed yajñān iṣṭīś caiveha sarvadā / sadaiva yājināṃ yajñād ātmanījyā nivartate // 12.236.24 trīṃś caivāgnīn yajet samyag ātmany evātmamokṣaṇāt / prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan // 12.236.25 keśalomanakhān vāpya vānaprastho munis tataḥ / āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ // 12.236.26 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ / lokās tejomayās tasya pretya cānantyam aśnute // 12.236.27 suśīlavṛtto vyapanītakalmaṣo; na ceha nāmutra ca kartum īhate / aroṣamoho gatasaṃdhivigraho; bhaved udāsīnavad ātmavin naraḥ // 12.236.28 yameṣu caivātmagateṣu na vyathet; svaśāstrasūtrāhutimantravikramaḥ / bhaved yatheṣṭā gatir ātmayājino; na saṃśayo dharmapare jītendriye // 12.236.29 tataḥ paraṃ śreṣṭham atīva sadguṇair; adhiṣṭhitaṃ trīn adhivṛttam uttamam / caturtham uktaṃ paramāśramaṃ śṛṇu; prakīrtyamānaṃ paramaṃ parāyaṇam // 12.236.30 vartamānas tathaivātra vānaprasthāśrame yathā / yoktavyo ''tmā yathā śaktyā paraṃ vai kāṅkṣatā padam // 12.237.1 prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param / yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu // 12.237.2 kaṣāyaṃ pācayitvā tu śreṇisthāneṣu ca triṣu / pravrajec ca paraṃ sthānaṃ parivrajyām anuttamām // 12.237.3 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā / eka eva caren nityaṃ siddhyartham asahāyavān // 12.237.4 ekaś carati yaḥ paśyan na jahāti na hīyate / anagnir aniketaḥ syād grāmam annārtham āśrayet // 12.237.5 aśvastanavidhānaḥ syān munir bhāvasamanvitaḥ / laghvāśī niyatāhāraḥ sakṛd annaniṣevitā // 12.237.6 kapālaṃ vṛkṣamūlāni kucelam asahāyatā / upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam // 12.237.7 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva / na vaktāraṃ punar yānti sa kaivalyāśrame vaset // 12.237.8 naiva paśyen na śṛṇuyād avācyaṃ jātu kasya cit / brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃ cana // 12.237.9 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet / tūṣṇīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ // 12.237.10 yena pūrṇam ivākāśaṃ bhavaty ekena sarvadā / śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ // 12.237.11 yena kena cid ācchanno yena kena cid āśitaḥ / yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ // 12.237.12 aher iva gaṇād bhītaḥ sauhityān narakād iva / kuṇapād iva ca strībhyas taṃ devā brāhmaṇaṃ viduḥ // 12.237.13 na krudhyen na prahṛṣyec ca mānito 'mānitaś ca yaḥ / sarvabhūteṣv abhayadas taṃ devā brāhmaṇaṃ viduḥ // 12.237.14 nābhinandeta maraṇaṃ nābhinandeta jīvitam / kālam eva pratīkṣeta nideśaṃ bhṛtako yathā // 12.237.15 anabhyāhatacittaḥ syād anabhyāhatavāk tathā / nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam // 12.237.16 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ / tasya dehād vimuktasya bhayaṃ nāsti kutaś cana // 12.237.17 yathā nāgapade 'nyāni padāni padagāminām / sarvāṇy evāpidhīyante padajātāni kauñjare // 12.237.18 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate / amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate // 12.237.19 ahiṃsakaḥ samaḥ satyo dhṛtimān niyatendriyaḥ / śaraṇyaḥ sarvabhūtānāṃ gatim āpnoty anuttamām // 12.237.20 evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ / na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati // 12.237.21 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam / asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ // 12.237.22 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca / ahorātrāś ca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ // 12.237.23 nirāśiṣam anārambhaṃ nirnamaskāram astutim / akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ // 12.237.24 sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṃ trasanti / teṣāṃ bhayotpādanajātakhedaḥ; kuryān na karmāṇi hi śraddadhānaḥ // 12.237.25 dānaṃ hi bhūtābhayadakṣiṇāyāḥ; sarvāṇi dānāny adhitiṣṭhatīha / tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti; so 'nantam āpnoty abhayaṃ prajābhyaḥ // 12.237.26 uttāna āsyena havir juhoti; lokasya nābhir jagataḥ pratiṣṭhā / tasyāṅgam aṅgāni kṛtākṛtaṃ ca; vaiśvānaraḥ sarvam eva prapede // 12.237.27 prādeśamātre hṛdi niśritaṃ yat; tasmin prāṇān ātmayājī juhoti / tasyāgnihotraṃ hutam ātmasaṃsthaṃ; sarveṣu lokeṣu sadaivateṣu // 12.237.28 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ; ye vidyur agryaṃ paramārthatāṃ ca / te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṃ vrajanti // 12.237.29 vedāṃś ca vedyaṃ ca vidhiṃ ca kṛtsnam; atho niruktaṃ paramārthatāṃ ca / sarvaṃ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam // 12.237.30 bhūmāv asaktaṃ divi cāprameyaṃ; hiraṇmayaṃ yo 'ṇḍajam aṇḍamadhye / patatriṇaṃ pakṣiṇam antarikṣe; yo veda bhogyātmani dīptaraśmiḥ // 12.237.31 āvartamānam ajaraṃ vivartanaṃ; ṣaṇṇemikaṃ dvādaśāraṃ suparva / yasyedam āsye pariyāti viśvaṃ; tat kālacakraṃ nihitaṃ guhāyām // 12.237.32 yaḥ saṃprasādaṃ jagataḥ śarīraṃ; sarvān sa lokān adhigacchatīha / tasmin hutaṃ tarpayatīha devāṃs; te vai tṛptās tarpayanty āsyam asya // 12.237.33 tejomayo nityatanuḥ purāṇo; lokān anantān abhayān upaiti / bhūtāni yasmān na trasante kadā cit; sa bhūtebhyo na trasate kadā cit // 12.237.34 agarhaṇīyo na ca garhate 'nyān; sa vai vipraḥ paramātmānam īkṣet / vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca yo 'rtham ṛcchati // 12.237.35 aroṣamohaḥ samaloṣṭakāñcanaḥ; prahīṇaśoko gatasaṃdhivigrahaḥ / apetanindāstutir apriyāpriyaś; carann udāsīnavad eṣa bhikṣukaḥ // 12.237.36 prakṛtes tu vikārā ye kṣetrajñas taiḥ pariśritaḥ / te cainaṃ na prajānanti sa tu jānāti tān api // 12.238.1 taiś caiṣa kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ / sudāntair iva saṃyantā dṛḍhaiḥ paramavājibhiḥ // 12.238.2 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / manasas tu parā buddhir buddher ātmā mahān paraḥ // 12.238.3 mahataḥ param avyaktam avyaktāt parato 'mṛtam / amṛtān na paraṃ kiṃ cit sā kāṣṭhā sā parā gatiḥ // 12.238.4 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate / dṛśyate tvagryayā buddhyā sūkṣmayā tattvadarśibhiḥ // 12.238.5 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā / indriyāṇīndriyārthāṃś ca bahu cintyam acintayan // 12.238.6 dhyānoparamaṇaṃ kṛtvā vidyāsaṃpāditaṃ manaḥ / anīśvaraḥ praśāntātma tato 'rchaty amṛtaṃ padam // 12.238.7 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ / ātmanaḥ saṃpradānena martyo mṛtyum upāśnute // 12.238.8 hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet / sattve cittaṃ samāveśya tataḥ kālaṃjaro bhavet // 12.238.9 cittaprasādena yatir jahāti hi śubhāśubham / prasannātmātmani sthitvā sukham ānantyam aśnute // 12.238.10 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet / nivāte vā yathā dīpo dīpyamāno na kampate // 12.238.11 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā / sattvāhāraviśuddhātmā paśyaty ātmānam ātmani // 12.238.12 rahasyaṃ sarvavedānām anaitihyam anāgamam / ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam // 12.238.13 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu / daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam // 12.238.14 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca / tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam // 12.238.15 snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam // 12.238.15.2 tad idaṃ nāpraśāntāya nādāntāyātapasvine / nāvedaviduṣe vācyaṃ tathā nānugatāya ca // 12.238.16 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe / na tarkaśāstradagdhāya tathaiva piśunāya ca // 12.238.17 ślāghate ślāghanīyāya praśāntāya tapasvine / idaṃ priyāya putrāya śiṣyāyānugatāya ca // 12.238.18 rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃ cana // 12.238.18.2 yady apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ / idam eva tataḥ śreya iti manyeta tattvavit // 12.238.19 ato guhyatarārthaṃ tad adhyātmam atimānuṣam / yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate // 12.238.20 tat te 'haṃ saṃpravakṣyāmi yan māṃ tvaṃ paripṛcchasi // 12.238.20.2 adhyātmaṃ vistareṇeha punar eva vadasva me / yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama // 12.239.1 adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate / tat te 'haṃ saṃpravakṣyāmi tasya vyākhyām imāṃ śṛṇu // 12.239.2 bhūmir āpas tathā jyotir vāyur ākāśam eva ca / mahābhūtāni bhūtānāṃ sāgarasyormayo yathā // 12.239.3 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ / tadvan mahānti bhūtāni yavīyaḥsu vikurvate // 12.239.4 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam / sarge ca pralaye caiva tasmān nirdiśyate tathā // 12.239.5 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt / akarot tāta vaiṣamyaṃ yasmin yad anupaśyati // 12.239.6 akarod yac charīreṣu kathaṃ tad upalakṣayet / indriyāṇi guṇāḥ ke cit kathaṃ tān upalakṣayet // 12.239.7 etat te vartayiṣyāmi yathāvad iha darśanam / śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat // 12.239.8 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam / prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ // 12.239.9 rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate / raso 'tha rasanaṃ sneho guṇās tv ete trayo 'mbhasām // 12.239.10 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ / etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ // 12.239.11 vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate / ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ // 12.239.12 mano buddhiś ca bhāvaś ca traya ete ''tmayonijāḥ / na guṇān ativartante guṇebhyaḥ paramā matāḥ // 12.239.13 indriyāṇi nare pañca ṣaṣṭhaṃ tu mana ucyate / saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam // 12.239.14 cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ / buddhir adhyavasānāya sākṣī kṣetrajña ucyate // 12.239.15 rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ / samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet // 12.239.16 yathā kūrma ihāṅgāni prasārya viniyacchati / evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati // 12.239.17 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaś ca paśyati / etasminn eva kṛtye vai vartate buddhir uttamā // 12.239.18 guṇān nenīyate buddhir buddhir evendriyāṇy api / manaḥṣaṣṭhāni sarvāṇi buddhyabhāve kuto guṇāḥ // 12.239.19 tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet / praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet // 12.239.20 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet / rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām // 12.239.21 yat tu saṃmohasaṃyuktam avyaktaviṣayaṃ bhavet / apratarkyam avijñeyaṃ tamas tad upadhāryatām // 12.239.22 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā / akasmād yadi vā kasmād vartate sāttviko guṇaḥ // 12.239.23 abhimāno mṛṣāvādo lobho mohas tathākṣamā / liṅgāni rajasas tāni vartante hetvahetutaḥ // 12.239.24 tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā / kathaṃ cid abhivartante vijñeyās tāmasā guṇāḥ // 12.239.25 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī / hṛdayaṃ priyāpriye veda trividhā karmacodanā // 12.240.1 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ / manasas tu parā buddhir buddher ātmā paro mataḥ // 12.240.2 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā / yadā vikurute bhāvaṃ tadā bhavati sā manaḥ // 12.240.3 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hy aṇu / śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate // 12.240.4 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet / jighratī bhavati ghrāṇaṃ buddhir vikriyate pṛthak // 12.240.5 indriyāṇīti tāny āhus teṣv adṛśyādhitiṣṭhati / tiṣṭhatī puruṣe buddhis triṣu bhāveṣu vartate // 12.240.6 kadā cil labhate prītiṃ kadā cid api śocate / na sukhena na duḥkhena kadā cid iha yujyate // 12.240.7 seyaṃ bhāvātmikā bhāvāṃs trīn etān ativartate / saritāṃ sāgaro bhartā mahāvelām ivormimān // 12.240.8 yadā prārthayate kiṃ cit tadā bhavati sā manaḥ / adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret // 12.240.9 indriyāṇy eva medhyāni vijetavyāni kṛtsnaśaḥ // 12.240.9.2 sarvāṇy evānupūrvyeṇa yad yan nānuvidhīyate / avibhāgagatā buddhir bhāve manasi vartate // 12.240.10 pravartamānaṃ tu rajaḥ sattvam apy anuvartate // 12.240.10.2 ye caiva bhāvā vartante sarva eṣv eva te triṣu / anvarthāḥ saṃpravartante rathanemim arā iva // 12.240.11 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ / niścaradbhir yathāyogam udāsīnair yadṛcchayā // 12.240.12 evaṃsvabhāvam evedam iti vidvān na muhyati / aśocann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // 12.240.13 na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ / pravartamānair anaye durdharair akṛtātmabhiḥ // 12.240.14 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati / tadā prakāśate hy ātmā ghaṭe dīpa iva jvalan // 12.240.15 sarveṣām eva bhūtānāṃ tamasy apagate yathā // 12.240.15.2 yathā vāricaraḥ pakṣī na lipyati jale caran / evam eva kṛtaprajño na doṣair viṣayāṃś caran // 12.240.16 asajjamānaḥ sarveṣu na kathaṃ cana lipyate // 12.240.16.2 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani / sarvabhūtātmabhūtasya guṇamārgeṣv asajjataḥ // 12.240.17 sattvam ātmā prasavati guṇān vāpi kadā ca na / na guṇā vidur ātmānaṃ guṇān veda sa sarvadā // 12.240.18 paridraṣṭā guṇānāṃ sa sraṣṭā caiva yathātatham / sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ // 12.240.19 sṛjate tu guṇān eka eko na sṛjate guṇān / pṛthagbhūtau prakṛtyā tau saṃprayuktau ca sarvadā // 12.240.20 yathā matsyo 'dbhir anyaḥ san saṃprayuktau tathaiva tau / maśakodumbarau cāpi saṃprayuktau yathā saha // 12.240.21 iṣīkā vā yathā muñje pṛthak ca saha caiva ca / tathaiva sahitāv etāv anyonyasmin pratiṣṭhitau // 12.240.22 sṛjate tu guṇān sattvaṃ kṣetrajñas tv anutiṣṭhati / guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ // 12.241.1 svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān / ūrṇanābhir yathā sūtraṃ sṛjate tantuvad guṇān // 12.241.2 pradhvastā na nivartante pravṛttir nopalabhyate / evam eke vyavasyanti nivṛttir iti cāpare // 12.241.3 ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati / anenaiva vidhānena bhaved garbhaśayo mahān // 12.241.4 anādinidhanaṃ nityam āsādya vicaren naraḥ / akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // 12.241.5 ity evaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛḍham / atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ // 12.241.6 tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ / avagāḍhā hy avidvāṃso viddhi lokam imaṃ tathā // 12.241.7 na tu tāmyati vai vidvān sthale carati tattvavit / evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ // 12.241.8 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim / samavekṣya śanaiḥ samyag labhate śamam uttamam // 12.241.9 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ / ātmajñānaṃ śamaś caiva paryāptaṃ tatparāyaṇam // 12.241.10 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam / vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ // 12.241.11 na bhavati viduṣāṃ mahad bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet / na hi gatir adhikāsti kasya cid; bhavati hi yā viduṣaḥ sanātanī // 12.241.12 lokamāturam asūyate janas; tat tad eva ca nirīkṣya śocate / tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ kṛtākṛtam // 12.241.13 yat karoty anabhisaṃdhipūrvakaṃ; tac ca nirṇudati yat purā kṛtam / na priyaṃ tad ubhayaṃ na cāpriyaṃ; tasya taj janayatīha kurvataḥ // 12.241.14 yasmād dharmāt paro dharmo vidyate neha kaś cana / yo viśiṣṭaś ca dharmebhyas taṃ bhavān prabravītu me // 12.242.1 dharmaṃ te saṃpravakṣyāmi purāṇam ṛṣisaṃstutam / viśiṣṭaṃ sarvadharmebhyas tam ihaikamanāḥ śṛṇu // 12.242.2 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ / sarvato niṣpatiṣṇūni pitā bālān ivātmajān // 12.242.3 manasaś cendriyāṇāṃ ca hy aikāgryaṃ paramaṃ tapaḥ / taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate // 12.242.4 tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā / ātmatṛpta ivāsīta bahu cintyam acintayan // 12.242.5 gocarebhyo nivṛttāni yadā sthāsyanti veśmani / tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam // 12.242.6 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam / taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ // 12.242.7 yathā puṣpaphalopeto bahuśākho mahādrumaḥ / ātmano nābhijānīte kva me puṣpaṃ kva me phalam // 12.242.8 evam ātmā na jānīte kva gamiṣye kuto nv aham / anyo hy atrāntar ātmāsti yaḥ sarvam anupaśyati // 12.242.9 jñānadīpena dīptena paśyaty ātmānam ātmanā / dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit // 12.242.10 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ / parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ // 12.242.11 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm / pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam // 12.242.12 lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām / satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām // 12.242.13 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ / pratarasva nadīṃ buddhyā kāmagrāhasamākulām // 12.242.14 saṃsārasāgaragamāṃ yonipātāladustarām / ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām // 12.242.15 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ / tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavic chuciḥ // 12.242.16 uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi / saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ // 12.242.17 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya / akrudhyann aprahṛṣyaṃś ca nanṛśaṃsamatis tathā // 12.242.18 tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau // 12.242.18.2 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ / dharmaṃ dharmabhṛtāṃ śreṣṭha munayas tattvadarśinaḥ // 12.242.19 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam / prayatāya pravaktavyaṃ hitāyānugatāya ca // 12.242.20 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat / abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā // 12.242.21 naiva strī na pumān etan naiva cedaṃ napuṃsakam / aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam // 12.242.22 naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt / abhavapratipattyartham etad vartma vidhīyate // 12.242.23 yathā matāni sarvāṇi na caitāni yathā tathā / kathitāni mayā putra bhavanti na bhavanti ca // 12.242.24 tat prītiyuktena guṇānvitena; putreṇa satputraguṇānvitena / pṛṣṭo hīdaṃ prītimatā hitārthaṃ; brūyāt sutasyeha yad uktam etat // 12.242.25 gandhān rasān nānurundhyāt sukhaṃ vā; nālaṃkārāṃś cāpnuyāt tasya tasya / mānaṃ ca kīrtiṃ ca yaśaś ca necchet; sa vai pracāraḥ paśyato brāhmaṇasya // 12.243.1 sarvān vedān adhīyīta śuśrūṣur brahmacaryavān / ṛco yajūṃṣi sāmāni na tena na sa brāhmaṇaḥ // 12.243.2 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit / nākāmo mriyate jātu na tena na ca brāhmaṇaḥ // 12.243.3 iṣṭīś ca vividhāḥ prāpya kratūṃś caivāptadakṣiṇān / naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃ cana // 12.243.4 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati / yadā necchati na dveṣṭi brahma saṃpadyate tadā // 12.243.5 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam / karmaṇā manasā vācā brahma saṃpadyate tadā // 12.243.6 kāmabandhanam evaikaṃ nānyad astīha bandhanam / kāmabandhanamukto hi brahmabhūyāya kalpate // 12.243.7 kāmato mucyamānas tu dhūmrābhrād iva candramāḥ / virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa vartate // 12.243.8 āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat / sa kāmakānto na tu kāmakāmaḥ; sa vai lokāt svargam upaiti dehī // 12.243.9 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ // 12.243.10 tapasopaniṣat tyāgas tyāgasyopaniṣat sukham / sukhasyopaniṣat svargaḥ svargasyopaniṣac chamaḥ // 12.243.11 kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha / sattvam icchasi saṃtoṣāc chāntilakṣaṇam uttamam // 12.243.12 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ / ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati // 12.243.13 ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ / ye viduḥ pretya cātmānam ihasthāṃs tāṃs tathā viduḥ // 12.243.14 akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam / adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute // 12.243.15 niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ / yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā // 12.243.16 yena tṛpyaty abhuñjāno yena tuṣyaty avittavān / yenāsneho balaṃ dhatte yas taṃ veda sa vedavit // 12.243.17 saṃgopya hy ātmano dvārāṇy apidhāya vicintayan / yo hy āste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate // 12.243.18 samāhitaṃ pare tattve kṣīṇakāmam avasthitam / sarvataḥ sukham anveti vapuś cāndramasaṃ yathā // 12.243.19 saviśeṣāṇi bhūtāni guṇāṃś cābhajato muneḥ / sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā // 12.243.20 tam atikrāntakarmāṇam atikrāntaguṇakṣayam / brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ // 12.243.21 sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate / indriyāṇīndriyārthāṃś ca śarīrastho 'tivartate // 12.243.22 kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām / punarāvartanaṃ nāsti saṃprāptasya parāt param // 12.243.23 dvaṃdvāni mokṣajijñāsur arthadharmāv anuṣṭhitaḥ / vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat // 12.244.1 ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī / bhāvābhāvau ca kālaś ca sarvabhūteṣu pañcasu // 12.244.2 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam / tasya śabdaṃ guṇaṃ vidyān mūrtiśāstravidhānavit // 12.244.3 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau / sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam // 12.244.4 tataḥ pākaḥ prakāśaś ca jyotiś cakṣuś ca tanmayam / tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam // 12.244.5 prakledaḥ kṣudratā sneha ity āpo hy upadiśyate / rasanaṃ cendriyaṃ jihvā rasaś cāpāṃ guṇo mataḥ // 12.244.6 saṃghātaḥ pārthivo dhātur asthidantanakhāni ca / śmaśru loma ca keśāś ca sirāḥ snāyu ca carma ca // 12.244.7 indriyaṃ ghrāṇasaṃjñānaṃ nāsikety abhidhīyate / gandhaś caivendriyārtho 'yaṃ vijñeyaḥ pṛthivīmayaḥ // 12.244.8 uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ / pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ // 12.244.9 mano navamam eṣāṃ tu buddhis tu daśamī smṛtā / ekādaśo 'ntarātmā ca sarvataḥ para ucyate // 12.244.10 vyavasāyātmikā buddhir mano vyākaraṇātmakam / karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ // 12.244.11 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam / paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate // 12.244.12 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam / karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ // 12.245.1 yathā marīcyaḥ sahitāś caranti; gacchanti tiṣṭhanti ca dṛśyamānāḥ / dehair vimuktā vicaranti lokāṃs; tathaiva sattvāny atimānuṣāṇi // 12.245.2 pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate / sattvavāṃs tu tathā sattvaṃ pratirūpaṃ prapaśyati // 12.245.3 tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ / svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ // 12.245.4 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam / pradhānadvaidhayuktānāṃ jahatāṃ karmajaṃ rajaḥ // 12.245.5 yathāhani tathā rātrau yathā rātrau tathāhani / vaśe tiṣṭhati sattvātmā satataṃ yogayoginām // 12.245.6 teṣāṃ nityaṃ sadānityo bhūtātmā satataṃ guṇaiḥ / saptabhis tv anvitaḥ sūkṣmaiś cariṣṇur ajarāmaraḥ // 12.245.7 manobuddhiparābhūtaḥ svadehaparadehavit / svapneṣv api bhavaty eṣa vijñātā sukhaduḥkhayoḥ // 12.245.8 tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham / krodhalobhau tu tatrāpi kṛtvā vyasanam archati // 12.245.9 prīṇitaś cāpi bhavati mahato 'rthān avāpya ca / karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati // 12.245.10 tam evam atitejoṃśaṃ bhūtātmānaṃ hṛdi sthitam / tamorajobhyām āviṣṭā nānupaśyanti mūrtiṣu // 12.245.11 śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ / anucchvāsāny amūrtīni yāni vajropamāny api // 12.245.12 pṛthagbhūteṣu sṛṣṭeṣu caturṣv āśramakarmasu / samādhau yogam evaitac chāṇḍilyaḥ śamam abravīt // 12.245.13 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram / pradhānaviniyogasthaḥ paraṃ brahmādhigacchati // 12.245.14 hṛdi kāmadrumaś citro mohasaṃcayasaṃbhavaḥ / krodhamānamahāskandho vivitsāparimocanaḥ // 12.246.1 tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam / so 'bhyasūyāpalāśo hi purāduṣkṛtasāravān // 12.246.2 saṃmohacintāviṭapaḥ śokaśākho bhayaṃkaraḥ / mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ // 12.246.3 upāsate mahāvṛkṣaṃ sulubdhās taṃ phalepsavaḥ / āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan // 12.246.4 yas tān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati / gataḥ sa duḥkhayor antaṃ yatamānas tayor dvayoḥ // 12.246.5 saṃrohaty akṛtaprajñaḥ saṃtāpena hi pādapam / sa tam eva tato hanti viṣaṃ grastam ivāturam // 12.246.6 tasyānuśayamūlasya mūlam uddhriyate balāt / tyāgāpramādākṛtinā sāmyena paramāsinā // 12.246.7 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam / vadhaṃ vai kāmaśāstrasya sa duḥkhāny ativartate // 12.246.8 śarīraṃ puram ity āhuḥ svāminī buddhir iṣyate / tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam // 12.246.9 indriyāṇi janāḥ paurās tadarthaṃ tu parā kṛtiḥ / tatra dvau dāruṇau doṣau tamo nāma rajas tathā // 12.246.10 yadartham upajīvanti paurāḥ sahapureśvarāḥ / advāreṇa tam evārthaṃ dvau doṣāv upajīvataḥ // 12.246.11 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate / paurāś cāpi manas trastās teṣām api calā sthitiḥ // 12.246.12 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati / yadarthaṃ pṛthag adhyāste manas tat pariṣīdati // 12.246.13 pṛthagbhūtaṃ yadā buddhyā mano bhavati kevalam / tatrainaṃ vivṛtaṃ śūnyaṃ rajaḥ paryavatiṣṭhate // 12.246.14 tan manaḥ kurute sakhyaṃ rajasā saha saṃgatam / taṃ cādāya janaṃ pauraṃ rajase saṃprayacchati // 12.246.15 bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya / dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha // 12.247.1 dīptānalanibhaḥ prāha bhagavān dhūmravarcase / tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam // 12.247.2 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā / gandho gurutvaṃ śaktiś ca saṃghātaḥ sthāpanā dhṛtiḥ // 12.247.3 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā / jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā // 12.247.4 agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam / śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā // 12.247.5 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā / balaṃ śaighryaṃ ca mohaś ca ceṣṭā karmakṛtā bhavaḥ // 12.247.6 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca / anāśrayam anālambam avyaktam avikāritā // 12.247.7 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca / guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ // 12.247.8 calopapattir vyaktiś ca visargaḥ kalpanā kṣamā / sad asac cāśutā caiva manaso nava vai guṇāḥ // 12.247.9 iṣṭāniṣṭavikalpaś ca vyavasāyaḥ samādhitā / saṃśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ // 12.247.10 kathaṃ pañcaguṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ / etan me sarvam ācakṣva sūkṣmajñānaṃ pitāmaha // 12.247.11 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ / bhūtaviṣaktāś cākṣarasṛṣṭāḥ; putra na nityaṃ tad iha vadanti // 12.247.12 tat putra cintākalitaṃ yad uktam; anāgataṃ vai tava saṃpratīha / bhūtārthatattvaṃ tad avāpya sarvaṃ; bhūtaprabhāvād bhava śāntabuddhiḥ // 12.247.13 ya ime pṛthivīpālāḥ śerate pṛthivītale / pṛtanāmadhya ete hi gatasattvā mahābalāḥ // 12.248.1 ekaikaśo bhīmabalā nāgāyutabalās tathā / ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ // 12.248.2 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā / vikrameṇopasaṃpannās tejobalasamanvitāḥ // 12.248.3 atha ceme mahāprājña śerate hi gatāsavaḥ / mṛtā iti ca śabdo 'yaṃ vartaty eṣu gatāsuṣu // 12.248.4 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ / tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti // 12.248.5 kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ / haraty amarasaṃkāśa tan me brūhi pitāmaha // 12.248.6 purā kṛtayuge tāta rājāsīd avikampakaḥ / sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ // 12.248.7 tatra putro harir nāma nārāyaṇasamo bale / sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ // 12.248.8 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ / yadṛcchayāśāntiparo dadarśa bhuvi nāradam // 12.248.9 sa tasmai sarvam ācaṣṭa yathā vṛttaṃ janeśvaraḥ / śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā // 12.248.10 tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ / ākhyānam idam ācaṣṭa putraśokāpahaṃ tadā // 12.248.11 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram / yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa // 12.248.12 prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ / atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ // 12.248.13 na hy antaram abhūt kiṃ cit kva cij jantubhir acyuta / nirucchvāsam ivonnaddhaṃ trailokyam abhavan nṛpa // 12.248.14 tasya cintā samutpannā saṃhāraṃ prati bhūpate / cintayan nādhyagacchac ca saṃhāre hetukāraṇam // 12.248.15 tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata / tena sarvā diśo rājan dadāha sa pitāmahaḥ // 12.248.16 tato divaṃ bhuvaṃ khaṃ ca jagac ca sacarācaram / dadāha pāvako rājan bhagavatkopasaṃbhavaḥ // 12.248.17 tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca / mahatā kopavegena kupite prapitāmahe // 12.248.18 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ / jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā // 12.248.19 tasminn abhigate sthāṇau prajānāṃ hitakāmyayā / abravīd varado devo jvalann iva tadā śivam // 12.248.20 karavāṇy adya kaṃ kāmaṃ varārho 'si mato mama / kartā hy asmi priyaṃ śambho tava yad dhṛdi vartate // 12.248.21 prajāsarganimittaṃ me kāryavattām imāṃ prabho / viddhi sṛṣṭās tvayā hīmā mā kupyāsāṃ pitāmaha // 12.249.1 tava tejogninā deva prajā dahyanti sarvaśaḥ / tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho // 12.249.2 na kupye na ca me kāmo na bhaveran prajā iti / lāghavārthaṃ dharaṇyās tu tataḥ saṃhāra iṣyate // 12.249.3 iyaṃ hi māṃ sadā devī bhārārtā samacodayat / saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati // 12.249.4 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan / saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat // 12.249.5 saṃhārāntaṃ prasīdasva mā krudhas tridaśeśvara / mā prajāḥ sthāvaraṃ vaica jaṅgamaṃ ca vinīnaśaḥ // 12.249.6 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam / sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham // 12.249.7 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam / prasīda bhagavan sādho vara eṣa vṛto mayā // 12.249.8 naṣṭā na punar eṣyanti prajā hy etāḥ kathaṃ cana / tasmān nivartyatām etat tejaḥ svenaiva tejasā // 12.249.9 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā / yatheme jantavaḥ sarve nivarteran paraṃtapa // 12.249.10 abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ / adhidaivaniyukto 'smi tvayā lokeṣv iheśvara // 12.249.11 tvad bhavaṃ hi jagannātha jagat sthāvarajaṅgamam / prasādya tvāṃ mahādeva yācāmy āvṛttijāḥ prajāḥ // 12.249.12 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ / tejas tat svaṃ nijagrāha punar evāntar ātmanā // 12.249.13 tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ / pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhuḥ // 12.249.14 upasaṃharatas tasya tam agniṃ roṣajaṃ tadā / prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ // 12.249.15 kṛṣṇā raktāmbaradharā raktanetratalāntarā / divyakuṇḍalasaṃpannā divyābharaṇabhūṣitā // 12.249.16 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam / dadṛśāte 'tha tau kanyāṃ devau viśveśvarāv ubhau // 12.249.17 tām āhūya tadā devo lokānām ādir īśvaraḥ / mṛtyo iti mahīpāla jahi cemāḥ prajā iti // 12.249.18 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca / tasmāt saṃhara sarvās tvaṃ prajāḥ sajaḍapaṇḍitāḥ // 12.249.19 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini / mama tvaṃ hi niyogena śreyaḥ param avāpsyasi // 12.249.20 evam uktā tu sā devī mṛtyuḥ kamalamālinī / pradadhyau duḥkhitā bālā sāśrupātam atīva hi // 12.249.21 pāṇibhyāṃ caiva jagrāha tāny aśrūṇi janeśvaraḥ / mānavānāṃ hitārthāya yayāce punar eva ca // 12.249.22 vinīya duḥkham abalā sā tv atīvāyatekṣaṇā / uvāca prāñjalir bhūtvā latevāvarjitā tadā // 12.250.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara / raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī // 12.250.2 bibhemy aham adharmasya dharmyam ādiśa karma me / tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā // 12.250.3 bālān vṛddhān vayaḥsthāṃś ca na hareyam anāgasaḥ / prāṇinaḥ prāṇinām īśa namas te 'bhiprasīda me // 12.250.4 priyān putrān vayasyāṃś ca bhrātṝn mātṝḥ pitṝn api / apadhyāsyanti yad deva mṛtāṃs teṣāṃ bibhemy aham // 12.250.5 kṛpaṇāśruparikledo dahen māṃ śāśvatīḥ samāḥ / tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā // 12.250.6 yamasya bhavane deva yāty ante pāpakarmiṇaḥ / prasādaye tvā varada prasādaṃ kuru me prabho // 12.250.7 etam icchāmy ahaṃ kāmaṃ tvatto lokapitāmaha / iccheyaṃ tvatprasādāc ca tapas taptuṃ sureśvara // 12.250.8 mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā / gaccha saṃhara sarvās tvaṃ prajā mā ca vicāraya // 12.250.9 etad evam avaśyaṃ hi bhavitā naitad anyathā / kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe // 12.250.10 evam uktā mahābāho mṛtyuḥ parapuraṃjaya / na vyājahāra tasthau ca prahvā bhagavadunmukhī // 12.250.11 punaḥ punar athoktā sā gatasattveva bhāminī / tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ // 12.250.12 prasasāda kila brahmā svayam evātmanātmavān / smayamānaś ca lokeśo lokān sarvān avaikṣata // 12.250.13 nivṛttaroṣe tasmiṃs tu bhagavaty aparājite / sā kanyāpajagāmāsya samīpād iti naḥ śrutam // 12.250.14 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā / tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt // 12.250.15 sā tatra paramaṃ devī tapo 'carata duścaram / samā hy ekapade tasthau daśa padmāni pañca ca // 12.250.16 tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram / punar eva mahātejā brahmā vacanam abravīt // 12.250.17 kuruṣva me vaco mṛtyo tad anādṛtya satvarā / tathaivaikapade tāta punar anyāni sapta sā // 12.250.18 tasthau padmāni ṣaṭ caiva pañca dve caiva mānada / bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā // 12.250.19 punar gatvā tato rājan maunam ātiṣṭhad uttamam / apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva // 12.250.20 tato jagāma sā kanyā kauśikīṃ bharatarṣabha / tatra vāyujalāhārā cacāra niyamaṃ punaḥ // 12.250.21 tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam / tasthau dārv iva niśceṣṭā bhūtānāṃ hitakāmyayā // 12.250.22 tato himavato mūrdhni yatra devāḥ samījire / tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ // 12.250.23 tasthau pitāmahaṃ caiva toṣayām āsa yatnataḥ // 12.250.23.2 tatas tām abravīt tatra lokānāṃ prabhavāpyayaḥ / kim idaṃ vartate putri kriyatāṃ tad vaco mama // 12.250.24 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham / na hareyaṃ prajā deva punas tvāhaṃ prasādaye // 12.250.25 tām adharmabhayatrastāṃ punar eva ca yācatīm / tadābravīd devadevo nigṛhyedaṃ vacas tataḥ // 12.250.26 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe / mayā hy uktaṃ mṛṣā bhadre bhavitā neha kiṃ cana // 12.250.27 dharmaḥ sanātanaś ca tvām ihaivānupravekṣyate / ahaṃ ca vibudhāś caiva tvaddhite niratāḥ sadā // 12.250.28 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam / na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ // 12.250.29 puruṣeṣu ca rūpeṇa puruṣas tvaṃ bhaviṣyasi / strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam // 12.250.30 saivam uktā mahārāja kṛtāñjalir uvāca ha / punar eva mahātmānaṃ neti deveśam avyayam // 12.250.31 tām abravīt tadā devo mṛtyo saṃhara mānavān / adharmas te na bhavitā tathā dhyāsyāmy ahaṃ śubhe // 12.250.32 yān aśrubindūn patitān apaśyaṃ; ye pāṇibhyāṃ dhāritās te purastāt / te vyādhayo mānavān ghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo // 12.250.33 sarveṣāṃ tvaṃ prāṇinām antakāle; kāmakrodhau sahitau yojayethāḥ / evaṃ dharmas tvām upaiṣyaty ameyo; na cādharmaṃ lapsyase tulyavṛttiḥ // 12.250.34 evaṃ dharmaṃ pālayiṣyasy athoktaṃ; na cātmānaṃ majjayiṣyasy adharme / tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ; saṃyojyātho saṃharasveha jantūn // 12.250.35 sā vai tadā mṛtyusaṃjñāpadeśāc; chāpād bhītā bāḍham ity abravīt tam / atho prāṇān prāṇinām antakāle; kāmakrodhau prāpya nirmohya hanti // 12.250.36 mṛtyor ye te vyādhayaś cāśrupātā; manuṣyāṇāṃ rujyate yaiḥ śarīram / sarveṣāṃ vai prāṇināṃ prāṇanānte; tasmāc chokaṃ mā kṛthā budhya buddhyā // 12.250.37 sarve devāḥ prāṇināṃ prāṇanānte; gatvā vṛttāḥ saṃnivṛttās tathaiva / evaṃ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavad rājasiṃha // 12.250.38 vāyur bhīmo bhīmanādo mahaujāḥ; sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ / nānāvṛttir dehināṃ dehabhede; tasmād vāyur devadevo viśiṣṭaḥ // 12.250.39 sarve devā martyasaṃjñāviśiṣṭāḥ; sarve martyā devasaṃjñāviśiṣṭāḥ / tasmāt putraṃ mā śuco rājasiṃha; putraḥ svargaṃ prāpya te modate ha // 12.250.40 evaṃ mṛtyur devasṛṣṭā prajānāṃ; prāpte kāle saṃharantī yathāvat / tasyāś caiva vyādhayas te 'śrupātāḥ; prāpte kāle saṃharantīha jantūn // 12.250.41 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ / ko 'yaṃ dharmaḥ kuto dharmas tan me brūhi pitāmaha // 12.251.1 dharmo nv ayam ihārthaḥ kim amutrārtho 'pi vā bhavet / ubhayārtho 'pi vā dharmas tan me brūhi pitāmaha // 12.251.2 sadācāraḥ smṛtir vedās trividhaṃ dharmalakṣaṇam / caturtham artham ity āhuḥ kavayo dharmalakṣaṇam // 12.251.3 api hy uktāni karmāṇi vyavasyanty uttarāvare / lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ // 12.251.4 ubhayatra sukhodarka iha caiva paratra ca // 12.251.4.2 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajjati / na ca pāpakṛtaḥ pāpān mucyante ke cid āpadi // 12.251.5 apāpavādī bhavati yadā bhavati dharmavit / dharmasya niṣṭhā svācāras tam evāśritya bhotsyase // 12.251.6 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ / ramate nirharan stenaḥ paravittam arājake // 12.251.7 yadāsya tad dharanty anye tadā rājānam icchati / tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ // 12.251.8 abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ / na hi duścaritaṃ kiṃ cid antarātmani paśyati // 12.251.9 satyasya vacanaṃ sādhu na satyād vidyate param / satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam // 12.251.10 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak / adroham avisaṃvādaṃ pravartante tadāśrayāḥ // 12.251.11 te cen mitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam // 12.251.11.2 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ / manyante balavantas taṃ durbalaiḥ saṃpravartitam // 12.251.12 yadā niyatidaurbalyam athaiṣām eva rocate // 12.251.12.2 na hy atyantaṃ balayutā bhavanti sukhino 'pi vā / tasmād anārjave buddhir na kāryā te kathaṃ cana // 12.251.13 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ / na kiṃ cit kasya cit kurvan nirbhayaḥ śucir āvaset // 12.251.14 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān / bahudhācaritaṃ pāpam anyatraivānupaśyati // 12.251.15 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā / na hi duścaritaṃ kiṃ cid ātmano 'nyeṣu paśyati // 12.251.16 dātavyam ity ayaṃ dharma ukto bhūtahite rataiḥ / taṃ manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam // 12.251.17 yadā niyatikārpaṇyam athaiṣām eva rocate / na hy atyantaṃ dhanavanto bhavanti sukhino 'pi vā // 12.251.18 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ / na tat pareṣu kurvīta jānann apriyam ātmanaḥ // 12.251.19 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati / yad anyas tasya tat kuryān na mṛṣyed iti me matiḥ // 12.251.20 jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet / yad yad ātmana iccheta tat parasyāpi cintayet // 12.251.21 atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān / etasmāt kāraṇād dhātrā kusīdaṃ saṃpravartitam // 12.251.22 yasmiṃs tu devāḥ samaye saṃtiṣṭheraṃs tathā bhavet / atha cel lābhasamaye sthitir dharme 'pi śobhanā // 12.251.23 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ / paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira // 12.251.24 lokasaṃgrahasaṃyuktaṃ vidhātrā vihitaṃ purā / sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam // 12.251.25 dharmalakṣaṇam ākhyātam etat te kurusattama / tasmād anārjave buddhir na kāryā te kathaṃ cana // 12.251.26 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam / pratibhā tv asti me kā cit tāṃ brūyām anumānataḥ // 12.252.1 bhūyāṃso hṛdaye ye me praśnās te vyāhṛtās tvayā / imam anyaṃ pravakṣyāmi na rājan vigrahād iva // 12.252.2 imāni hi prāpayanti sṛjanty uttārayanti ca / na dharmaḥ paripāṭhena śakyo bhārata veditum // 12.252.3 anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ / āpadas tu kathaṃ śakyāḥ paripāṭhena veditum // 12.252.4 sadācāro mato dharmaḥ santas tv ācāralakṣaṇāḥ / sādhyāsādhyaṃ kathaṃ śakyaṃ sadācāro hy alakṣaṇam // 12.252.5 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaś caran / dharmaṃ cādharmarūpeṇa kaś cid aprākṛtaś caran // 12.252.6 punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ / vedavādāś cānuyugaṃ hrasantīti ha naḥ śrutam // 12.252.7 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare / anye kaliyuge dharmā yathāśaktikṛtā iva // 12.252.8 āmnāyavacanaṃ satyam ity ayaṃ lokasaṃgrahaḥ / āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ // 12.252.9 te cet sarve pramāṇaṃ vai pramāṇaṃ tan na vidyate / pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ // 12.252.10 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ / yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati // 12.252.11 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā / aṇīyān kṣuradhārāyā garīyān parvatād api // 12.252.12 gandharvanagarākāraḥ prathamaṃ saṃpradṛśyate / anvīkṣyamāṇaḥ kavibhiḥ punar gacchaty adarśanam // 12.252.13 nipānānīva gobhyāśe kṣetre kulyeva bhārata / smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate // 12.252.14 kāmād anye kṣayād anye kāraṇair aparais tathā / asanto hi vṛthācāraṃ bhajante bahavo 'pare // 12.252.15 dharmo bhavati sa kṣipraṃ vilīnas tv eva sādhuṣu / anye tān āhur unmattān api cāvahasanty uta // 12.252.16 mahājanā hy upāvṛttā rājadharmaṃ samāśritāḥ / na hi sarvahitaḥ kaś cid ācāraḥ saṃpradṛśyate // 12.252.17 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ / dṛśyate caiva sa punas tulyarūpo yadṛcchayā // 12.252.18 yenaivānyaḥ prabhavati so 'parān api bādhate / ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet // 12.252.19 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ / tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī // 12.252.20 atrāpy udāharantīmam itihāsaṃ purātanam / tulādhārasya vākyāni dharme jājalinā saha // 12.253.1 vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ / sāgaroddeśam āgamya tapas tepe mahātapāḥ // 12.253.2 niyato niyatāhāraś cīrājinajaṭādharaḥ / malapaṅkadharo dhīmān bahūn varṣagaṇān muniḥ // 12.253.3 sa kadā cin mahātejā jalavāso mahīpate / cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ // 12.253.4 sa cintayām āsa munir jalamadhye kadā cana / viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām // 12.253.5 na mayā sadṛśo 'stīha loke sthāvarajaṅgame / apsu vaihāyasaṃ gacchen mayā yo 'nyaḥ saheti vai // 12.253.6 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ / abruvaṃś ca piśācās taṃ naivaṃ tvaṃ vaktum arhasi // 12.253.7 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ / so 'py evaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama // 12.253.8 ity ukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ / paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam // 12.253.9 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsy uddhṛtya sāgarāt / abruvan gaccha panthānam āsthāyemaṃ dvijottama // 12.253.10 ity ukto jājalir bhūtair jagāma vimanās tadā / vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ // 12.253.11 kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā / yena siddhiṃ parāṃ prāptas tan no vyākhyātum arhasi // 12.253.12 atīva tapasā yukto ghoreṇa sa babhūva ha / nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ // 12.253.13 agnīn paricaran samyak svādhyāyaparamo dvijaḥ / vānaprasthavidhānajño jājalir jvalitaḥ śriyā // 12.253.14 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata / varṣāsv ākāśaśāyī sa hemante jalasaṃśrayaḥ // 12.253.15 vatātapasaho grīṣme na ca dharmam avindata / duḥkhaśayyāś ca vividhā bhūmau ca parivartanam // 12.253.16 tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ / antarikṣāj jalaṃ mūrdhnā pratyagṛhṇān muhur muhuḥ // 12.253.17 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho / araṇyagamanān nityaṃ malino malasaṃyutāḥ // 12.253.18 sa kadā cin nirāhāro vāyubhakṣo mahātapāḥ / tasthau kāṣṭhavad avyagro na cacāla ca karhi cit // 12.253.19 tasya sma sthāṇubhūtasya nirviceṣṭasya bhārata / kuliṅgaśakunau rājan nīḍaṃ śirasi cakratuḥ // 12.253.20 sa tau dayāvān viprarṣir upapraikṣata dampatī / kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ // 12.253.21 yadā sa na calaty eva sthāṇubhūto mahātapāḥ / tatas tau pariviśvastau sukhaṃ tatroṣatus tadā // 12.253.22 atītāsv atha varṣāsu śaratkāla upasthite / prājāpatyena vidhinā viśvāsāt kāmamohitau // 12.253.23 tatrāpātayatāṃ rājañ śirasy aṇḍāni khecarau / tāny abudhyata tejasvī sa vipraḥ saṃśitavrataḥ // 12.253.24 buddhvā ca sa mahātejā na cacālaiva jājaliḥ / dharme dhṛtamanā nityaṃ nādharmaṃ sa tv arocayat // 12.253.25 ahany ahani cāgamya tatas tau tasya mūrdhani / āśvāsitau vai vasataḥ saṃprahṛṣṭau tadā vibho // 12.253.26 aṇḍebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ / vyavardhanta ca tatraiva na cākampata jājaliḥ // 12.253.27 sa rakṣamāṇas tv aṇḍāni kuliṅgānāṃ yatavrataḥ / tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ // 12.253.28 tatas tu kālasamaye babhūvus te 'tha pakṣiṇaḥ / bubudhe tāṃś ca sa munir jātapakṣāñ śakuntakān // 12.253.29 tataḥ kadā cit tāṃs tatra paśyan pakṣīn yatavrataḥ / babhūva paramaprītas tadā matimatāṃ varaḥ // 12.253.30 tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam / śakunau nirbhayau tatra ūṣatuś cātmajaiḥ saha // 12.253.31 jātapakṣāṃś ca so 'paśyad uḍḍīnān punarāgatān / sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ // 12.253.32 kadā cit punar abhyetya punar gacchanti saṃtatam / tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ // 12.253.33 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa / upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ // 12.253.34 kadā cid divasān pañca samutpatya vihaṃgamāḥ / ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ // 12.253.35 krameṇa ca punaḥ sarve divasāni bahūny api / nopāvartanta śakunā jātaprāṇāḥ sma te yadā // 12.253.36 kadā cin māsamātreṇa samutpatya vihaṃgamāḥ / naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ // 12.253.37 tatas teṣu pralīneṣu jājalir jātavismayaḥ / siddho 'smīti matiṃ cakre tatas taṃ māna āviśat // 12.253.38 sa tathā nirgatān dṛṣṭvā śakuntān niyatavrataḥ / saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītas tadābhavan // 12.253.39 sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam / udayantam athādityam abhyagacchan mahātapāḥ // 12.253.40 saṃbhāvya caṭakān mūrdhni jājalir japatāṃ varaḥ / āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai // 12.253.41 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ / dharmeṇa na samas tvaṃ vai tulādhārasya jājale // 12.253.42 vārāṇasyāṃ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ / so 'py evaṃ nārhate vaktuṃ yathā tvaṃ bhāṣase dvija // 12.253.43 so 'marṣavaśam āpannas tulādhāradidṛkṣayā / pṛthivīm acarad rājan yatrasāyaṃgṛho muniḥ // 12.253.44 kālena mahatāgacchat sa tu vārāṇasīṃ purīm / vikrīṇantaṃ ca paṇyāni tulādhāraṃ dadarśa saḥ // 12.253.45 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ / samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat // 12.253.46 āyān evāsi vidito mama brahman na saṃśayaḥ / bravīmi yat tu vacanaṃ tac chṛṇuṣva dvijottama // 12.253.47 sāgarānūpam āśritya tapas taptaṃ tvayā mahat / na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃ cana // 12.253.48 tataḥ siddhasya tapasā tava vipra śakuntakāḥ / kṣipraṃ śirasy ajāyanta te ca saṃbhāvitās tvayā // 12.253.49 jātapakṣā yadā te ca gatāś cārīm itas tataḥ / manyamānas tato dharmaṃ caṭakaprabhavaṃ dvija // 12.253.50 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama // 12.253.50.2 amarṣavaśam āpannas tataḥ prāpto bhavān iha / karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama // 12.253.51 ity uktaḥ sa tadā tena tulādhāreṇa dhīmatā / provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ // 12.254.1 vikrīṇānaḥ sarvarasān sarvagandhāṃś ca vāṇija / vanaspatīn oṣadhīś ca teṣāṃ mūlaphalāni ca // 12.254.2 adhyagā naiṣṭhikīṃ buddhiṃ kutas tvām idam āgatam / etad ācakṣva me sarvaṃ nikhilena mahāmate // 12.254.3 evam uktas tulādhāro brāhmaṇena yaśasvinā / uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit // 12.254.4 jājaliṃ kaṣṭatapasaṃ jñānatṛptas tadā nṛpa // 12.254.4.2 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam / sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ // 12.254.5 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ / yā vṛttiḥ sa paro dharmas tena jīvāmi jājale // 12.254.6 paricchinnaiḥ kāṣṭhatṛṇair mayedaṃ śaraṇaṃ kṛtam / alaktaṃ padmakaṃ tuṅgaṃ gandhāṃś coccāvacāṃs tathā // 12.254.7 rasāṃś ca tāṃs tān viprarṣe madyavarjān ahaṃ bahūn / krītvā vai prativikrīṇe parahastād amāyayā // 12.254.8 sarveṣāṃ yaḥ suhṛn nityaṃ sarveṣāṃ ca hite rataḥ / karmaṇā manasā vācā sa dharmaṃ veda jājale // 12.254.9 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā / ākāśasyeva viprarṣe paśyaṃl lokasya citratām // 12.254.10 nānurudhye virudhye vā na dveṣmi na ca kāmaye / samo 'smi sarvabhūteṣu paśya me jājale vratam // 12.254.11 iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ / tulā me sarvabhūteṣu samā tiṣṭhati jājale // 12.254.12 iti māṃ tvaṃ vijānīhi sarvalokasya jājale / samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam // 12.254.13 yathāndhabadhironmattā ucchvāsaparamāḥ sadā / devair apihitadvārāḥ sopamā paśyato mama // 12.254.14 yathā vṛddhāturakṛśā niḥspṛhā viṣayān prati / tathārthakāmabhogeṣu mamāpi vigatā spṛhā // 12.254.15 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati / yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ // 12.254.16 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam / karmaṇā manasā vācā brahma saṃpadyate tadā // 12.254.17 na bhūto na bhaviṣyaś ca na ca dharmo 'sti kaś cana / yo 'bhayaḥ sarvabhūtānāṃ sa prāpnoty abhayaṃ padam // 12.254.18 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva / vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam // 12.254.19 yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām / anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām // 12.254.20 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ / tena vaidyas tapasvī vā balavān vā vimohyate // 12.254.21 ācārāj jājale prājñaḥ kṣipraṃ dharmam avāpnuyāt / evaṃ yaḥ sādhubhir dāntaś cared adrohacetasā // 12.254.22 nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā / yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kena cit // 12.254.23 tatrāparāṇi dārūṇi saṃsṛjyante tatas tataḥ / tṛṇakāṣṭhakarīṣāṇi kadā cinn asamīkṣayā // 12.254.24 evam evāyam ācāraḥ prādurbhūto yatas tataḥ // 12.254.24.2 yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana / abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune // 12.254.25 yasmād udvijate vidvan sarvaloko vṛkād iva / krośatas tīram āsādya yathā sarve jalecarāḥ // 12.254.26 sahāyavān dravyavān yaḥ subhago 'nyo 'paras tathā / tatas tān eva kavayaḥ śāstreṣu pravadanty uta // 12.254.27 kīrtyartham alpahṛllekhāḥ paṭavaḥ kṛtsnanirṇayāḥ // 12.254.27.2 tapobhir yajñadānaiś ca vākyaiḥ prajñāśritais tathā / prāpnoty abhayadānasya yad yat phalam ihāśnute // 12.254.28 loke yaḥ sarvabhūtebhyo dadāty abhayadakṣiṇām / sa sarvayajñair ījānaḥ prāpnoty abhayadakṣiṇām // 12.254.29 na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaś cana // 12.254.29.2 yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana / so 'bhayaṃ sarvabhūtebhyaḥ saṃprāpnoti mahāmune // 12.254.30 yasmād udvijate lokaḥ sarpād veśmagatād iva / na sa dharmam avāpnoti iha loke paratra ca // 12.254.31 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ / devāpi mārge muhyanti apadasya padaiṣiṇaḥ // 12.254.32 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam / bravīmi te satyam idaṃ śraddadhasva ca jājale // 12.254.33 sa eva subhago bhūtvā punar bhavati durbhagaḥ / vyāpattiṃ karmaṇāṃ dṛṣṭvā jugupsanti janāḥ sadā // 12.254.34 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale / bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam // 12.254.35 sūkṣmatvān na sa vijñātuṃ śakyate bahunihnavaḥ / upalabhyāntarā cānyān ācārān avabudhyate // 12.254.36 ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān / vahanti mahato bhārān badhnanti damayanti ca // 12.254.37 hatvā sattvāni khādanti tān kathaṃ na vigarhase / mānuṣā mānuṣān eva dāsabhogena buñjate // 12.254.38 vadhabandhavirodhena kārayanti divāniśam / ātmanā cāpi jānāsi yad duḥkhaṃ vadhatāḍane // 12.254.39 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam / ādityaś candramā vāyur brahmā prāṇaḥ kratur yamaḥ // 12.254.40 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā / kā taile kā ghṛte brahman madhuny apsv auṣadheṣu vā // 12.254.41 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn / tāṃś ca mātuḥ priyāñ jānann ākramya bahudhā narāḥ // 12.254.42 bahudaṃśakuśān deśān nayanti bahukardamān // 12.254.42.2 vāhasaṃpīḍitā dhuryāḥ sīdanty avidhināpare / na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā // 12.254.43 kṛṣiṃ sādhv iti manyante sā ca vṛttiḥ sudāruṇā / bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham // 12.254.44 tathaivānaḍuho yuktān samavekṣasva jājale // 12.254.44.2 aghnyā iti gavāṃ nāma ka enān hantum arhati / mahac cakārākuśalaṃ pṛṣadhro gālabhann iva // 12.254.45 ṛṣayo yatayo hy etan nahuṣe pratyavedayan / gāṃ mātaraṃ cāpy avadhīr vṛṣabhaṃ ca prajāpatim // 12.254.46 akāryaṃ nahuṣākārṣīr lapsyāmas tvatkṛte bhayam // 12.254.46.2 śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣv apātayan / ṛṣayas te mahābhāgāḥ prajāsv eva hi jājale // 12.254.47 bhrūṇahaṃ nahuṣaṃ tv āhur na te hoṣyāmahe haviḥ // 12.254.47.2 ity uktvā te mahātmānaḥ sarve tattvārthadarśinaḥ / ṛṣayo yatayaḥ śāntās tarasā pratyavedayan // 12.254.48 īdṛśān aśivān ghorān ācārān iha jājale / kevalācaritatvāt tu nipuṇān nāvabudhyase // 12.254.49 kāraṇād dharmam anvicchen na lokacaritaṃ caret / yo hanyād yaś ca māṃ stauti tatrāpi śṛṇu jājale // 12.254.50 samau tāv api me syātāṃ na hi me staḥ priyāpriye / etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ // 12.254.51 upapattyā hi saṃpanno yatibhiś caiva sevyate / satataṃ dharmaśīlaiś ca naipuṇyenopalakṣitaḥ // 12.254.52 yathā pravartito dharmas tulāṃ dhārayatā tvayā / svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate // 12.255.1 kṛṣyā hy annaṃ prabhavati tatas tvam api jīvasi / paśubhiś cauṣadhībhiś ca martyā jīvanti vāṇija // 12.255.2 yato yajñaḥ prabhavati nāstikyam api jalpasi / na hi varted ayaṃ loko vārtām utsṛjya kevalam // 12.255.3 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ / na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ // 12.255.4 namo brāhmaṇayajñāya ye ca yajñavido janāḥ / svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ // 12.255.5 lubdhair vittaparair brahman nāstikaiḥ saṃpravartitam / vedavādān avijñāya satyābhāsam ivānṛtam // 12.255.6 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati / ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale // 12.255.7 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ // 12.255.7.2 namaskāreṇa haviṣā svādhyāyair auṣadhais tathā / pūjā syād devatānāṃ hi yathā śāstranidarśanam // 12.255.8 iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā / lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ // 12.255.9 yajamāno yathātmānam ṛtvijaś ca tathā prajāḥ / yajñāt prajā prabhavati nabhaso 'mbha ivāmalam // 12.255.10 agnau prāstāhutir brahmann ādityam upatiṣṭhati / ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // 12.255.11 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃś ca lebhire / akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan // 12.255.12 na te yajñeṣv ātmasu vā phalaṃ paśyanti kiṃ cana // 12.255.12.2 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃ cana / jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ // 12.255.13 sa sma pāpakṛtāṃ lokān gacched aśubhakarmaṇā / pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ // 12.255.14 pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama // 12.255.14.2 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam / brahmaiva vartate loke naiti kartavyatāṃ punaḥ // 12.255.15 viguṇaṃ ca punaḥ karma jyāya ity anuśuśruma / sarvabhūtopaghātaś ca phalabhāve ca saṃyamaḥ // 12.255.16 satyayajñā damayajñā alubdhāś cātmatṛptayaḥ / utpannatyāginaḥ sarve janā āsannamatsarāḥ // 12.255.17 kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ / brāhmaṃ vedam adhīyantas toṣayanty amarān api // 12.255.18 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam / tṛpyanti tṛpyato devās tṛptās tṛptasya jājale // 12.255.19 yathā sarvarasais tṛpto nābhinandati kiṃ cana / tathā prajñānatṛptasya nityaṃ tṛptiḥ sukhodayā // 12.255.20 dharmārāmā dharmasukhāḥ kṛtsnavyavasitās tathā / asti nas tattvato bhūya iti prajñāgaveṣiṇaḥ // 12.255.21 jñānavijñāninaḥ ke cit paraṃ pāraṃ titīrṣavaḥ / atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam // 12.255.22 yatra gatvā na śocanti na cyavanti vyathanti ca / te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ // 12.255.23 naiva te svargam icchanti na yajanti yaśodhanaiḥ / satāṃ vartmānuvartante yathābalam ahiṃsayā // 12.255.24 vanaspatīn oṣadhīś ca phalamūlaṃ ca te viduḥ / na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ // 12.255.25 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ / pariniṣṭhitakarmāṇaḥ prajānugrahakāmyayā // 12.255.26 prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai / iti me vartate buddhiḥ samā sarvatra jājale // 12.255.27 prayuñjate yāni yajñe sadā prājñā dvijarṣabha / tena te devayānena pathā yānti mahāmune // 12.255.28 āvṛttis tatra caikasya nāsty āvṛttir manīṣiṇām / ubhau tau devayānena gacchato jājale pathā // 12.255.29 svayaṃ caiṣām anaḍuho yujyanti ca vahanti ca / svayam usrāś ca duhyante manaḥsaṃkalpasiddhibhiḥ // 12.255.30 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ / yas tathābhāvitātmā syāt sa gām ālabdhum arhati // 12.255.31 oṣadhībhis tathā brahman yajeraṃs te natādṛśāḥ / buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te // 12.255.32 nirāśiṣam anārambhaṃ nirnamaskāram astutim / akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ // 12.255.33 nāśrāvayan na ca yajan na dadad brāhmaṇeṣu ca / grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale // 12.255.34 idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt // 12.255.34.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ; pṛcchāmi tvā vāṇija kaṣṭam etat / pūrve pūrve cāsya nāvekṣamāṇā; nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti // 12.255.35 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham / atha svakarmaṇā kena vāṇija prāpnuyāt sukham // 12.255.36 śaṃsa me tan mahāprājña bhṛśaṃ vai śraddadhāmi te // 12.255.36.2 uta yajñā utāyajñā makhaṃ nārhanti te kva cit / ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ // 12.255.37 vālaiḥ śṛṅgeṇa pādena saṃbhavaty eva gaurmakham // 12.255.37.2 patnīṃ cānena vidhinā prakaroti niyojayan / puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate // 12.255.38 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ / jājale tīrtham ātmaiva mā sma deśātithir bhava // 12.255.39 etān īdṛśakān dharmān ācarann iha jājale / kāraṇair dharmam anvicchan na lokān āpnute śubhān // 12.255.40 etān īdṛśakān dharmāṃs tulādhāraḥ praśaṃsati / upapattyā hi saṃpannān nityaṃ sadbhir niṣevitān // 12.255.41 sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ / pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā // 12.256.1 ete śakuntā bahavaḥ samantād vicaranti hi / tavottamāṅge saṃbhūtāḥ śyenāś cānyāś ca jātayaḥ // 12.256.2 āhvayainān mahābrahman viśamānāṃs tatas tataḥ / paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ // 12.256.3 saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ / asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale // 12.256.4 tato jājalinā tena samāhūtāḥ patatriṇaḥ / vācam uccārayan divyāṃ dharmasya vacanāt kila // 12.256.5 ahiṃsādikṛtaṃ karma iha caiva paratra ca / spardhā nihanti vai brahman sāhatā hanti taṃ naram // 12.256.6 śraddhāvṛddhaṃ vāṅmanasī na yajñas trātum arhati / atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ // 12.256.7 śucer aśraddadhānasya śraddadhānasya cāśuceḥ / devāś cittam amanyanta sadṛśaṃ yajñakarmaṇi // 12.256.8 śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ / mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan // 12.256.9 prajāpatis tān uvāca viṣamaṃ kṛtam ity uta / śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat // 12.256.10 bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ // 12.256.10.2 aśraddadhāna evaiko devānāṃ nārhate haviḥ / tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ // 12.256.11 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocanī / jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam // 12.256.12 jyāyasī yā pavitrāṇāṃ nivṛttiḥ śraddhayā saha / nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ // 12.256.13 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā / śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ // 12.256.14 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ / vayaṃ jijñāsamānās tvā saṃprāptā dharmadarśanāt // 12.256.15 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param / śraddhāvāñ śraddadhānaś ca dharmāṃś caiveha vāṇijaḥ // 12.256.16 svavartmani sthitaś caiva garīyān eṣa jājale // 12.256.16.2 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam / samyak caivam upālabdho dharmaś coktaḥ sanātanaḥ // 12.256.17 tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ / tulādhārasya kaunteya śāntim evānvapadyata // 12.256.18 tato 'cireṇa kālena tulādhāraḥ sa eva ca / divaṃ gatvā mahāprājñau viharetāṃ yathāsukham // 12.256.19 svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam // 12.256.19.2 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām / kurvatāṃ yajña ity eva na yajño jātu neṣyate // 12.256.20 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa / sāvitrī prasavitrī ca jīvaviśvāsinī tathā // 12.256.21 vāgvṛddhaṃ trāyate śraddhā manovṛddhaṃ ca bhārata / yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi // 12.256.22 atrāpy udāharantīmam itihāsaṃ purātanam / prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā // 12.257.1 chinnasthūṇaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam / gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ // 12.257.2 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam / hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā // 12.257.3 avyavasthitamaryādair vimūḍhair nāstikair naraiḥ / saṃśayātmabhir avyaktair hiṃsā samanukīrtitā // 12.257.4 sarvakarmasv ahiṃsā hi dharmātmā manur abravīt / kāmarāgād vihiṃsanti bahir vedyāṃ paśūn narāḥ // 12.257.5 tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā / ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā // 12.257.6 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ / ācāra ity anācārāḥ kṛpaṇāḥ phalahetavaḥ // 12.257.7 yadi yajñāṃś ca vṛkṣāṃś ca yūpāṃś coddiśya mānavāḥ / vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate // 12.257.8 māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam / dhūrtaiḥ pravartitaṃ hy etan naitad vedeṣu kalpitam // 12.257.9 kāmān mohāc ca lobhāc ca laulyam etat pravartitam / viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ // 12.257.10 pāyasaiḥ sumanobhiś ca tasyāpi yajanaṃ smṛtam // 12.257.10.2 yajñiyāś caiva ye vṛkṣā vedeṣu parikalpitāḥ / yac cāpi kiṃ cit kartavyam anyac cokṣaiḥ susaṃskṛtam // 12.257.11 mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat // 12.257.11.2 śarīram āpadaś cāpi vivadanty avihiṃsataḥ / kathaṃ yātrā śarīrasya nirārambhasya setsyati // 12.257.12 yathā śarīraṃ na glāyen neyān mṛtyuvaśaṃ yathā / tathā karmasu varteta samartho dharmam ācaret // 12.257.13 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā / sarvathā kāryadurge 'smin bhavān naḥ paramo guruḥ // 12.258.1 atrāpy udāharantīmam itihāsaṃ purātanam / cirakāres tu yat pūrvaṃ vṛttam āṅgirase kule // 12.258.2 cirakārika bhadraṃ te bhadraṃ te cirakārika / cirakārī hi medhāvī nāparādhyati karmasu // 12.258.3 cirakārī mahāprājño gautamasyābhavat sutaḥ / ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate // 12.258.4 ciraṃ saṃcintayann arthāṃś ciraṃ jāgrac ciraṃ svapan / cirakāryābhisaṃpatteś cirakārī tathocyate // 12.258.5 alasagrahaṇaṃ prāpto durmedhāvī tathocyate / buddhilāghavayuktena janenādīrghadarśinā // 12.258.6 vyabhicāre tu kasmiṃś cid vyatikramyāparān sutān / pitroktaḥ kupitenātha jahīmāṃ jananīm iti // 12.258.7 sa tatheti cireṇoktvā svabhāvāc cirakārikaḥ / vimṛśya cirakāritvāc cintayām āsa vai ciram // 12.258.8 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham / kathaṃ dharmacchale nāsmin nimajjeyam asādhuvat // 12.258.9 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam / asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet // 12.258.10 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet / pitaraṃ cāpy avajñāya kaḥ pratiṣṭhām avāpnuyāt // 12.258.11 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam / yuktakṣamāv ubhāv etau nātivartetamāṃ katham // 12.258.12 pitā hy ātmānam ādhatte jāyāyāṃ jajñiyām iti / śīlacāritragotrasya dhāraṇārthaṃ kulasya ca // 12.258.13 so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ / vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam // 12.258.14 jātakarmaṇi yat prāha pitā yac copakarmaṇi / paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye // 12.258.15 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanād dhitaḥ / pitā yad āha dharmaḥ sa vedeṣv api suniścitaḥ // 12.258.16 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā / śarīrādīni deyāni pitā tv ekaḥ prayacchati // 12.258.17 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃ cana / pātakāny api pūyante pitur vacanakāriṇaḥ // 12.258.18 bhoge bhāgye prasavane sarvalokanidarśane / bhartrā caiva samāyoge sīmantonnayane tathā // 12.258.19 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ / pitari prītim āpanne sarvāḥ prīyanti devatāḥ // 12.258.20 āśiṣas tā bhajanty enaṃ puruṣaṃ prāha yāḥ pitā / niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati // 12.258.21 mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate / kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati // 12.258.22 etad vicintitaṃ tāvat putrasya pitṛgauravam / pitā hy alpataraṃ sthānaṃ cintayiṣyāmi mātaram // 12.258.23 yo hy ayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ / asya me jananī hetuḥ pāvakasya yathāraṇiḥ // 12.258.24 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ // 12.258.24.2 na ca śocati nāpy enaṃ sthāviryam apakarṣati / śriyā hīno 'pi yo gehe ambeti pratipadyate // 12.258.25 putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ / api varṣaśatasyānte sa dvihāyanavac caret // 12.258.26 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpy akṛśaṃ tathā / rakṣaty eva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ // 12.258.27 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ / tadā śūnyaṃ jagat tasya yadā mātrā viyujyate // 12.258.28 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ / nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā // 12.258.29 kukṣisaṃdhāraṇād dhātrī jananāj jananī smṛtā / aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ // 12.258.30 śiśoḥ śuśrūṣaṇāc chuśrūr mātā deham anantaram / cetanāvān naro hanyād yasya nāsuṣiraṃ śiraḥ // 12.258.31 dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila / taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ // 12.258.32 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ / mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ // 12.258.33 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca / yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām // 12.258.34 bharaṇād dhi striyo bhartā pātyāc caiva striyāḥ patiḥ / guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ // 12.258.35 evaṃ strī nāparādhnoti nara evāparādhyati / vyuccaraṃś ca mahādoṣaṃ nara evāparādhyati // 12.258.36 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam / tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau // 12.258.37 sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ // 12.258.37.2 yaś canokto hi nirdeśaḥ striyā maithunatṛptaye / tasya smārayato vyaktam adharmo nātra saṃśayaḥ // 12.258.38 yāvan nārīṃ mātaraṃ ca gaurave cādhike sthitām / avadhyāṃ tu vijānīyuḥ paśavo 'py avicakṣaṇāḥ // 12.258.39 devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ / martyānāṃ devatānāṃ ca snehād abhyeti mātaram // 12.258.40 evaṃ vimṛśatas tasya cirakāritayā bahu / dīrghaḥ kālo vyatikrāntas tatas tasyāgamat pitā // 12.258.41 medhātithir mahāprājño gautamas tapasi sthitaḥ / vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam // 12.258.42 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan / śrutadhairyaprasādena paścāttāpam upāgataḥ // 12.258.43 āśramaṃ mama saṃprāptas trilokeśaḥ puraṃdaraḥ / atithivratam āsthāya brāhmaṇaṃ rūpam āsthitaḥ // 12.258.44 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ / arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ // 12.258.45 paravaty asmi cāpy uktaḥ praṇayiṣye nayena ca / atra cākuśale jāte striyo nāsti vyatikramaḥ // 12.258.46 evaṃ na strī na caivāhaṃ nādhvagas tridaśeśvaraḥ / aparādhyati dharmasya pramādas tv aparādhyati // 12.258.47 īrṣyājaṃ vyasanaṃ prāhus tena caivordhvaretasaḥ / īrṣyayā tv aham ākṣipto magno duṣkṛtasāgare // 12.258.48 hatvā sādhvīṃ ca nārīṃ ca vyasanitvāc ca śāsitām / bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati // 12.258.49 antareṇa mayājñaptaś cirakārī hy udāradhīḥ / yady adya cirakārī syāt sa māṃ trāyeta pātakāt // 12.258.50 cirakārika bhadraṃ te bhadraṃ te cirakārika / yady adya cirakārī tvaṃ tato 'si cirakārikaḥ // 12.258.51 trāhi māṃ mātaraṃ caiva tapo yac cārjitaṃ mayā / ātmānaṃ pātakebhyaś ca bhavādya cirakārikaḥ // 12.258.52 sahajaṃ cirakāritvaṃ ciraprājñatayā tava / saphalaṃ tat tavādyāstu bhavādya cirakārikaḥ // 12.258.53 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ / saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika // 12.258.54 cirāyate ca saṃtāpāc ciraṃ svapiti vāritaḥ / āvayoś cirasaṃtāpād avekṣya cirakārika // 12.258.55 evaṃ sa duḥkhito rājan maharṣir gautamas tadā / cirakāriṃ dadarśātha putraṃ sthitam athāntike // 12.258.56 cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ / śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame // 12.258.57 gautamas tu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi / patnīṃ caiva nirākārāṃ parām abhyagaman mudam // 12.258.58 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā / vijane cāśramasthena putraś cāpi samāhitaḥ // 12.258.59 hanyāt tv anapavādena śastrapāṇau sute sthite / vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu // 12.258.60 buddhiś cāsīt sutaṃ dṛṣṭvā pituś caraṇayor natam / śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti // 12.258.61 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani / ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvety udāhṛtaḥ // 12.258.62 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ / abhinandya mahāprājña idaṃ vacanam abravīt // 12.258.63 cirakārika bhadraṃ te cirakārī ciraṃ bhava / cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ // 12.258.64 gāthāś cāpy abravīd vidvān gautamo munisattamaḥ / cirakāriṣu dhīreṣu guṇoddeśasamāśrayāt // 12.258.65 cireṇa mitraṃ badhnīyāc cireṇa ca kṛtaṃ tyajet / cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati // 12.258.66 rāge darpe ca māne ca drohe pāpe ca karmaṇi / apriye caiva kartavye cirakārī praśasyate // 12.258.67 bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca / avyakteṣv aparādheṣu cirakārī praśasyate // 12.258.68 evaṃ sa gautamas tasya prītaḥ putrasya bhārata / karmaṇā tena kauravya cirakāritayā tayā // 12.258.69 evaṃ sarveṣu kāryeṣu vimṛśya puruṣas tataḥ / cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate // 12.258.70 ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati / paścāttāpakaraṃ karma na kiṃ cid upapadyate // 12.258.71 ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet / ciraṃ dharmān niṣeveta kuryāc cānveṣaṇaṃ ciram // 12.258.72 ciram anvāsya viduṣaś ciraṃ śiṣṭān niṣevya ca / ciraṃ vinīya cātmānaṃ ciraṃ yāty anavajñatām // 12.258.73 bruvataś ca parasyāpi vākyaṃ dharmopasaṃhitam / ciraṃ pṛcchec ciraṃ brūyāc ciraṃ na paribhūyate // 12.258.74 upāsya bahulās tasminn āśrame sumahātapāḥ / samāḥ svargaṃ gato vipraḥ putreṇa sahitas tadā // 12.258.75 kathaṃ rājā prajā rakṣen na ca kiṃ cit pratāpayet / pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha // 12.259.1 atrāpy udāharantīmam itihāsaṃ purātanam / dyumatsenasya saṃvādaṃ rājñā satyavatā saha // 12.259.2 avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam / vadhāya nīyamāneṣu pitur evānuśāsanāt // 12.259.3 adharmatāṃ yāti dharmo yāty adharmaś ca dharmatām / vadho nāma bhaved dharmo naitad bhavitum arhati // 12.259.4 atha ced avadho dharmo dharmaḥ ko jātu cid bhavet / dasyavaś cen na hanyeran satyavan saṃkaro bhavet // 12.259.5 mamedam iti nāsyaitat pravarteta kalau yuge / lokayātrā na caiva syād atha ced vettha śaṃsa naḥ // 12.259.6 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ / dharmapāśanibaddhānām alpo vyapacariṣyati // 12.259.7 yo yas teṣām apacaret tam ācakṣīta vai dvijaḥ / ayaṃ me na śṛṇotīti tasmin rājā pradhārayet // 12.259.8 tattvābhedena yac chāstraṃ tat kāryaṃ nānyathā vadhaḥ / asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi // 12.259.9 dasyūn hinasti vai rājā bhūyaso vāpy anāgasaḥ / bhāryā mātā pitā putro hanyate puruṣe hate // 12.259.10 pareṇāpakṛte rājā tasmāt samyak pradhārayet // 12.259.10.2 asādhuś caiva puruṣo labhate śīlam ekadā / sādhoś cāpi hy asādhubhyo jāyate 'śobhanā prajā // 12.259.11 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ / api khalv avadhenaiva prāyaścittaṃ vidhīyate // 12.259.12 udvejanena bandhena virūpakaraṇena ca / vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā // 12.259.13 yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ / kariṣyāmaḥ punar brahman na pāpam iti vādinaḥ // 12.259.14 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam / bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam // 12.259.15 garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ / tathā visargam arhanti na yathā prathame tathā // 12.259.16 yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ / sa tāvat procyate dharmo yāvan na pratilaṅghyate // 12.259.17 ahanyamāneṣu punaḥ sarvam eva parābhavet / pūrve pūrvatare caiva suśāsyā abhavañ janāḥ // 12.259.18 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ / purā dhigdaṇḍa evāsīd vāgdaṇḍas tadanantaram // 12.259.19 āsīd ādānadaṇḍo 'pi vadhadaṇḍo 'dya vartate / vadhenāpi na śakyante niyantum apare janāḥ // 12.259.20 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ / na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaś cana // 12.259.21 padmaṃ śmaśānād ādatte piśācāc cāpi daivatam / teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu // 12.259.22 tān na śaknoṣi cet sādhūn paritrātum ahiṃsayā / kasya cid bhūtabhavyasya lābhenāntaṃ tathā kuru // 12.259.23 rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ / apatrapanti tādṛgbhyas tathāvṛttā bhavanti ca // 12.259.24 vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn / sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ // 12.259.25 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate / sadaiva hi guror vṛttam anuvartanti mānavāḥ // 12.259.26 ātmānam asamādhāya samādhitsati yaḥ parān / viṣayeṣv indriyavaśaṃ mānavāḥ prahasanti tam // 12.259.27 yo rājño dambhamohena kiṃ cit kuryād asāṃpratam / sarvopāyair niyamyaḥ sa tathā pāpān nivartate // 12.259.28 ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā / daṇḍayec ca mahādaṇḍair api bandhūn anantarān // 12.259.29 yatra vai pāpakṛt kleśyo na mahad duḥkham archati / vardhante tatra pāpāni dharmo hrasati ca dhruvam // 12.259.30 iti kāruṇyaśīlas tu vidvān vai brāhmaṇo 'nvaśāt // 12.259.30.2 iti caivānuśiṣṭo 'smi pūrvais tāta pitāmahaiḥ / āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca // 12.259.31 etat prathamakalpena rājā kṛtayuge 'bhajat / pādonenāpi dharmeṇa gacchet tretāyuge tathā // 12.259.32 dvāpare tu dvipādena pādena tv apare yuge // 12.259.32.2 tathā kaliyuge prāpte rājñāṃ duścaritena ha / bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī // 12.259.33 atha prathamakalpena satyavan saṃkaro bhavet / āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet // 12.259.34 satyāya hi yathā neha jahyād dharmaphalaṃ mahat / bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt // 12.259.35 avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ / yaḥ syād ubhayabhāg dharmas tan me brūhi pitāmaha // 12.260.1 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ / adūrasaṃprasthitayoḥ kiṃ svic chreyaḥ pitāmaha // 12.260.2 ubhau dharmau mahābhāgāv ubhau paramaduścarau / ubhau mahāphalau tāta sadbhir ācaritāv ubhau // 12.260.3 atra te vartayiṣyāmi prāmāṇyam ubhayos tayoḥ / śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam // 12.260.4 atrāpy udāharantīmam itihāsaṃ purātanam / kapilasya goś ca saṃvādaṃ tan nibodha yudhiṣṭhira // 12.260.5 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam / nahuṣaḥ pūrvam ālebhe tvaṣṭur gām iti naḥ śrutam // 12.260.6 tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ / jñānavān niyatāhāro dadarśa kapilas tadā // 12.260.7 sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām / smarāmi śithilaṃ satyaṃ vedā ity abravīt sakṛt // 12.260.8 tāṃ gām ṛṣiḥ syūmaraśmiḥ praviśya yatim abravīt / haṃho vedā yadi matā dharmāḥ kenāpare matāḥ // 12.260.9 tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ / sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ // 12.260.10 tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ / kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ // 12.260.11 nāhaṃ vedān vinindāmi na vivakṣāmi karhi cit / pṛthag āśramiṇāṃ karmāṇy ekārthānīti naḥ śrutam // 12.260.12 gacchaty eva parityāgī vānaprasthaś ca gacchati / gṛhastho brahmacārī ca ubhau tāv api gacchataḥ // 12.260.13 devayānā hi panthānaś catvāraḥ śāśvatā matāḥ / teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam // 12.260.14 evaṃ viditvā sarvārthān ārabhed iti vaidikam / nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ // 12.260.15 anārambhe hy adoṣaḥ syād ārambhe 'doṣa uttamaḥ / evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam // 12.260.16 yady atra kiṃ cit pratyakṣam ahiṃsāyāḥ paraṃ matam / ṛte tv āgamaśāstrebhyo brūhi tad yadi paśyasi // 12.260.17 svargakāmo yajeteti satataṃ śrūyate śrutiḥ / phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate // 12.260.18 ajaś cāśvaś ca meṣaś ca gauś ca pakṣigaṇāś ca ye / grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ // 12.260.19 tathaivānnaṃ hy aharahaḥ sāyaṃ prātar nirupyate / paśavaś cātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ // 12.260.20 etāni saha yajñena prajāpatir akalpayat / tena prajāpatir devān yajñenāyajata prabhuḥ // 12.260.21 te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca / yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam // 12.260.22 etac caivābhyanujñātaṃ pūrvaiḥ pūrvatarais tathā / ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ // 12.260.23 paśavaś ca manuṣyāś ca drumāś cauṣadhibhiḥ saha / svargam evābhikāṅkṣante na ca svargas tv ṛte makham // 12.260.24 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi / havir bhūmir diśaḥ śraddhā kālaś caitāni dvādaśa // 12.260.25 ṛco yajūṃṣi sāmāni yajamānaś ca ṣoḍaśaḥ / agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate // 12.260.26 aṅgāny etāni yajñasya yajño mūlam iti śrutiḥ // 12.260.26.2 ājyena payasā dadhnā śakṛtāmikṣayā tvacā / vālaiḥ śṛṅgeṇa pādena saṃbhavaty eva gaur makham // 12.260.27 evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate // 12.260.27.2 yajñaṃ vahanti saṃbhūya sahartvigbhiḥ sadakṣiṇaiḥ / saṃhatyaitāni sarvāṇi yajñaṃ nirvartayanty uta // 12.260.28 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ / evaṃ pūrve pūrvatarāḥ pravṛttāś caiva mānavāḥ // 12.260.29 na hinasti hy ārabhate nābhidruhyati kiṃ cana / yajño yaṣṭavya ity eva yo yajaty aphalepsayā // 12.260.30 yajñāṅgāny api caitāni yathoktāni nasaṃśayaḥ / vidhinā vidhiyuktāni tārayanti parasparam // 12.260.31 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ / taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt // 12.260.32 brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca / anu yajñaṃ jagat sarvaṃ yajñaś cānu jagat sadā // 12.260.33 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ / yasyaitāni prayujyante yathāśakti kṛtāny api // 12.260.34 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ / iti vedā vadantīha siddhāś ca paramarṣayaḥ // 12.260.35 ṛco yajūṃṣi sāmāni stobhāś ca vidhicoditāḥ / yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ // 12.260.36 agnyādheye yad bhavati yac ca some sute dvija / yac cetarair mahāyajñair veda tad bhagavān svataḥ // 12.260.37 tasmād brahman yajetaiva yājayec cāvicārayan / yajataḥ svargavidhinā pretya svargaphalaṃ mahat // 12.260.38 nāyaṃ loko 'sty ayajñānāṃ paraś ceti viniścayaḥ / vedavādavidaś caiva pramāṇam ubhayaṃ tadā // 12.260.39 etāvad anupaśyanto yatayo yānti mārgagāḥ / naiṣāṃ sarveṣu lokeṣu kaś cid asti vyatikramaḥ // 12.261.1 nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ / vimuktāḥ sarvapāpebhyaś caranti śucayo 'malāḥ // 12.261.2 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ / brahmiṣṭhā brahmabhūtāś ca brahmaṇy eva kṛtālayāḥ // 12.261.3 viśokā naṣṭarajasas teṣāṃ lokāḥ sanātanāḥ / teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam // 12.261.4 yady eṣā paramā niṣṭhā yady eṣā paramā gatiḥ / gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate // 12.261.5 yathā mātaram āśritya sarve jīvanti jantavaḥ / evaṃ gṛhastham āśritya vartanta itare ''śramāḥ // 12.261.6 gṛhastha eva yajate gṛhasthas tapyate tapaḥ / gārhasthyam asya dharmasya mūlaṃ yat kiṃ cid ejate // 12.261.7 prajanād dhy abhinirvṛttāḥ sarve prāṇabhṛto mune / prajanaṃ cāpy utānyatra na kathaṃ cana vidyate // 12.261.8 yās tāḥ syur bahir oṣadhyo bahv araṇyās tathā dvija / oṣadhibhyo bahir yasmāt prāṇī kaś cin na vidyate // 12.261.9 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti // 12.261.9.2 aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ / nirāśair alasaiḥ śrāntais tapyamānaiḥ svakarmabhiḥ // 12.261.10 śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ // 12.261.10.2 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā / brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate // 12.261.11 prāg garbhādhānān mantrā hi pravartante dvijātiṣu / aviśrambheṣu vartante viśrambheṣv apy asaṃśayam // 12.261.12 dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam / dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam // 12.261.13 arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ / mṛtasyāpy anumanyante mantrā mantrāś ca kāraṇam // 12.261.14 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasya cit / ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu // 12.261.15 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam / vedavādāparijñānaṃ satyābhāsam ivānṛtam // 12.261.16 na vai pāpair hriyate kṛṣyate vā; yo brāhmaṇo yajate vedaśāstraiḥ / ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti; saṃtarpitas tarpayate ca kāmaiḥ // 12.261.17 na vedānāṃ paribhavān na śāṭhyena na māyayā / mahat prāpnoti puruṣo brahma brahmaṇi vindati // 12.261.18 darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām / cāturmāsyāni caivāsaṃs teṣu yajñaḥ sanātanaḥ // 12.261.19 anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ / brahmaṇaiva sma te devāṃs tarpayanty amṛtaiṣiṇaḥ // 12.261.20 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ / devāpi mārge muhyanti apadasya padaiṣiṇaḥ // 12.261.21 caturdvāraṃ puruṣaṃ caturmukhaṃ; caturdhā cainam upayāti nindā / bāhubhyāṃ vāca udarād upasthāt; teṣāṃ dvāraṃ dvārapālo bubhūṣet // 12.261.22 nākṣair dīvyen nādadītānyavittaṃ; na vāyonīyasya śṛtaṃ pragṛhṇet / kruddho na caiva prahareta dhīmāṃs; tathāsya tat pāṇipādaṃ suguptam // 12.261.23 nākrośam archen na mṛṣā vadec ca; na paiśunaṃ janavādaṃ ca kuryāt / satyavrato mitabhāṣo 'pramattas; tathāsya vāgdvāram atho suguptam // 12.261.24 nānāśanaḥ syān na mahāśanaḥ syād; alolupaḥ sādhubhir āgataḥ syāt / yātrārtham āhāram ihādadīta; tathāsya syāj jāṭharī dvāraguptiḥ // 12.261.25 na vīrapatnīṃ vihareta nārīṃ; na cāpi nārīm anṛtāv āhvayīta / bhāryāvrataṃ hy ātmani dhārayīta; tathāsyopasthadvāraguptir bhaveta // 12.261.26 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ / upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ // 12.261.27 moghāny aguptadvārasya sarvāṇy eva bhavanty uta / kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā // 12.261.28 anuttarīyavasanam anupastīrṇaśāyinam / bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ // 12.261.29 dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ / pareṣām ananudhyāyaṃs taṃ devā brāhmaṇaṃ viduḥ // 12.261.30 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā / gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ // 12.261.31 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ / sarvabhūtātmabhūto yas taṃ devā brāhmaṇaṃ viduḥ // 12.261.32 nāntareṇānujānanti vedānāṃ yat kriyāphalam / anujñāya ca tat sarvam anyad rocayate 'phalam // 12.261.33 phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca / viguṇāni ca paśyanti tathānaikāntikāni ca // 12.261.34 guṇāś cātra sudurjñeyā jñātāś cāpi suduṣkarāḥ / anuṣṭhitāś cāntavanta iti tvam anupaśyasi // 12.261.35 yathā ca vedaprāmāṇyaṃ tyāgaś ca saphalo yathā / tau panthānāv ubhau vyaktau bhagavaṃs tad bravīhi me // 12.261.36 pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ / pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate // 12.261.37 syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ / śreyaskāmaḥ pratyavocam ārjavān na vivakṣayā // 12.261.38 imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me // 12.261.38.2 pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ / kim atra pratyakṣatamaṃ bhavanto yad upāsate // 12.261.39 anyatra tarkaśāstrebhya āgamāc ca yathāgamam // 12.261.39.2 āgamo vedavādas tu tarkaśāstrāṇi cāgamaḥ / yathāgamam upāsīta āgamas tatra sidhyati // 12.261.40 siddhiḥ pratyakṣarūpā ca dṛśyaty āgamaniścayāt // 12.261.40.2 naur nāvīva nibaddhā hi srotasā sanibandhanā / hriyamāṇā kathaṃ vipra kubuddhīṃs tārayiṣyati // 12.261.41 etad bravītu bhagavān upapanno 'smy adhīhi bhoḥ // 12.261.41.2 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ / na nirvivitso nāvṛtto nāpavṛtto 'sti kaś cana // 12.261.42 bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam / indriyārthāś ca bhavatāṃ samānāḥ sarvajantuṣu // 12.261.43 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu / ekam ālambamānānāṃ nirṇaye kiṃ nirāmayam // 12.261.44 yad yad ācarate śāstram atha sarvapravṛttiṣu / yasya yatra hy anuṣṭhānaṃ tatra tatra nirāmayam // 12.261.45 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hy anuvartate / jñānād apetya yā vṛttiḥ sā vināśayati prajāḥ // 12.261.46 bhavanto jñānino nityaṃ sarvataś ca nirāgamāḥ / aikātmyaṃ nāma kaś cid dhi kadā cid abhipadyate // 12.261.47 śāstraṃ hy abuddhvā tattvena ke cid vādabalā janāḥ / kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ // 12.261.48 yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ / brahmastenā nirārambhā apakvamatayo 'śivāḥ // 12.261.49 vaiguṇyam eva paśyanti na guṇān anuyuñjate / teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam // 12.261.50 yo yathāprakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ / tasya dveṣaś ca kāmaś ca krodho dambho 'nṛtaṃ madaḥ // 12.261.51 nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ // 12.261.51.2 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham / parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ // 12.261.52 sarvam etan mayā brahmañ śāstrataḥ parikīrtitam / na hy avijñāya śātrārthaṃ pravartante pravṛttayaḥ // 12.261.53 yaḥ kaś cin nyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ / yad anyāyyam aśāstraṃ tad ity eṣā śrūyate śrutiḥ // 12.261.54 na pravṛttir ṛte śāstrāt kā cid astīti niścayaḥ / yad anyad vedavādebhyas tad aśāstram iti śrutiḥ // 12.261.55 śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ / śāstradoṣān na paśyanti iha cāmutra cāpare // 12.261.56 avijñānahataprajñā hīnaprajñās tamovṛtāḥ // 12.261.56.2 śakyaṃ tv ekena muktena kṛtakṛtyena sarvaśaḥ / piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam // 12.261.57 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum // 12.261.57.2 idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam / dānam adhyayanaṃ yajñaḥ prajāsaṃtānam ārjavam // 12.261.58 yady etad evaṃ kṛtvāpi na vimokṣo 'sti kasya cit / dhik kartāraṃ ca kāryaṃ ca śramaś cāyaṃ nirarthakaḥ // 12.261.59 nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥkriyā / etasyānantyam icchāmi bhagavañ śrotum añjasā // 12.261.60 tathyaṃ vadasva me brahmann upasanno 'smy adhīhi bhoḥ / yathā te vidito mokṣas tathecchāmy upaśikṣitum // 12.261.61 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ / dve brahmaṇī veditavye śabdabrahma paraṃ ca yat // 12.262.1 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati // 12.262.1.2 śarīram etat kurute yad vede kurute tanum / kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ // 12.262.2 ānantyam anuyuṅkte yaḥ karmaṇā tad bravīmi te / nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam // 12.262.3 dharma ity eva ye yajñān vitanvanti nirāśiṣaḥ / utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ // 12.262.4 dhanānām eṣa vai panthās tīrtheṣu pratipādanam // 12.262.4.2 anāśritāḥ pāpakṛtyāḥ kadā cit karmayonitaḥ / manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ // 12.262.5 akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ / jñānaniṣṭhās triśuklāś ca sarvabhūtahite ratāḥ // 12.262.6 āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu / rājānaś ca tathā yuktā brāhmaṇāś ca yathāvidhi // 12.262.7 samā hy ārjavasaṃpannāḥ saṃtuṣṭā jñānaniścayāḥ / pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare // 12.262.8 purastād bhāvitātmāno yathāvac caritavratāḥ / caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ // 12.262.9 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat / teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadā cana // 12.262.10 satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ / na mātrām anurudhyante na dharmacchalam antataḥ // 12.262.11 ya eva prathamaḥ kalpas tam evābhyācaran saha / asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate // 12.262.12 durbalātmana utpannaṃ prāyaścittam iti śrutiḥ // 12.262.12.2 yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ / traividyavṛddhāḥ śucayo vṛttavanto yaśasvinaḥ // 12.262.13 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ // 12.262.13.2 teṣāṃ yajñāś ca vedāś ca karmāṇi ca yathāgamam / āgamāś ca yathākālaṃ saṃkalpāś ca yathāvratam // 12.262.14 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām / ṛjūnāṃ śamanityānāṃ sthitānāṃ sveṣu karmasu // 12.262.15 sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ // 12.262.15.2 teṣām adīnasattvānāṃ duścarācārakarmaṇām / svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam // 12.262.16 taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam / aśaknuvadbhiś carituṃ kiṃ cid dharmeṣu sūcitam // 12.262.17 nirāpaddharma ācāras tv apramādo 'parābhavaḥ / sarvavarṇeṣu yat teṣu nāsīt kaś cid vyatikramaḥ // 12.262.18 dharmam ekaṃ catuṣpādam āśritās te nararṣabhāḥ / taṃ santo vidhivat prāpya gacchanti paramāṃ gatim // 12.262.19 gṛhebhya eva niṣkramya vanam anye samāśritāḥ / gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ // 12.262.20 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ / ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ // 12.262.21 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ / ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ // 12.262.22 nakṣatrāṇīva dhiṣṇyeṣu bahavas tārakāgaṇāḥ / ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam // 12.262.23 yady āgacchanti saṃsāraṃ punar yoniṣu tādṛśāḥ / na lipyante pāpakṛtyaiḥ kadā cit karmayonitaḥ // 12.262.24 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet / karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham // 12.262.25 evaṃ pakvakaṣāyāṇām ānantyena śrutena ca / sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ // 12.262.26 teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām / caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ // 12.262.27 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ / saṃtoṣamūlas tyāgātmā jñānādhiṣṭhānam ucyate // 12.262.28 apavargagatir nityo yatidharmaḥ sanātanaḥ / sādhāraṇaḥ kevalo vā yathābalam upāsyate // 12.262.29 gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati / brahmaṇaḥ padam anvicchan saṃsārān mucyate śuciḥ // 12.262.30 ye bhuñjate ye dadate yajante 'dhīyate ca ye / mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ // 12.262.31 eteṣāṃ pretyabhāve tu katamaḥ svargajittamaḥ / etad ācakṣva me brahman yathātathyena pṛcchataḥ // 12.262.32 parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāś ca ye / na tu tyāgasukhaṃ prāptā etat tvam api paśyasi // 12.262.33 bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ / āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate // 12.262.34 ekatve ca pṛthaktve ca viśeṣo nānya ucyate / tad yathāvad yathānyāyaṃ bhagavān prabravītu me // 12.262.35 śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ / pakve kaṣāye vamanai rasajñāne na tiṣṭhati // 12.262.36 ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam / adroho nābhimānaś ca hrīs titikṣā śamas tathā // 12.262.37 panthāno brahmaṇas tv ete etaiḥ prāpnoti yat param / tad vidvān anubudhyeta manasā karmaniścayam // 12.262.38 yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ / gatiṃ gacchanti saṃtuṣṭās tām āhuḥ paramāṃ gatim // 12.262.39 vedāṃś ca veditavyaṃ ca viditvā ca yathāsthiti / evaṃ vedavid ity āhur ato 'nyo vātareṭakaḥ // 12.262.40 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam / vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca // 12.262.41 eṣaiva niṣṭhā sarvasya yad yad asti ca nāsti ca / etad antaṃ ca madhyaṃ ca sac cāsac ca vijānataḥ // 12.262.42 samastatyāga ity eva śama ity eva niṣṭhitaḥ / saṃtoṣa ity atra śubham apavarge pratiṣṭhitam // 12.262.43 ṛtaṃ satyaṃ viditaṃ veditavyaṃ; sarvasyātmā jaṅgamaṃ sthāvaraṃ ca / sarvaṃ sukhaṃ yac chivam uttamaṃ ca; brahmāvyaktaṃ prabhavaś cāvyayaś ca // 12.262.44 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ; tathāvidhaṃ vyoma sanātanaṃ dhruvam / etaiḥ śabdair gamyate buddhinetrais; tasmai namo brahmaṇe brāhmaṇāya // 12.262.45 dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata / kasya lābho viśiṣṭo 'tra tan me brūhi pitāmaha // 12.263.1 atra te vartayiṣyāmi itihāsaṃ purātanam / kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā // 12.263.2 adhano brāhmaṇaḥ kaś cit kāmād dharmam avaikṣata / yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam // 12.263.3 sa niścayam atho kṛtvā pūjayām āsa devatāḥ / bhaktyā na caivādhyagacchad dhanaṃ saṃpūjya devatāḥ // 12.263.4 tataś cintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat / yan me drutaṃ prasīdeta mānuṣair ajaḍīkṛtam // 12.263.5 atha saumyena vapuṣā devānucaram antike / pratyapaśyaj jaladharaṃ kuṇḍadhāram avasthitam // 12.263.6 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata / ayaṃ me dhāsyati śreyo vapur etad dhi tādṛśam // 12.263.7 saṃnikṛṣṭaś ca devasya na cānyair mānuṣair vṛtaḥ / eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca // 12.263.8 tato dhūpaiś ca gandhaiś ca mālyair uccāvacair api / balibhir vividhaiś cāpi pūjayām āsa taṃ dvijaḥ // 12.263.9 tataḥ svalpena kālena tuṣṭo jaladharas tadā / tasyopakāre niyatām imāṃ vācam uvāca ha // 12.263.10 brahmaghne ca surāpe ca core bhagnavrate tathā / niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // 12.263.11 āśāyās tanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ / putro lobho nikṛtyās tu kṛtaghno nārhati prajām // 12.263.12 tataḥ sa brāhmaṇaḥ svapne kuṇḍadhārasya tejasā / apaśyat sarvabhūtāni kuśeṣu śayitas tadā // 12.263.13 śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ / śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata // 12.263.14 maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim / apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira // 12.263.15 tatra devāḥ prayacchanti rājyāni ca dhanāni ca / śubhaiḥ karmabhir ārabdhāḥ pracchidanty aśubheṣu ca // 12.263.16 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ / niṣpatya patito bhūmau devānāṃ bharatarṣabha // 12.263.17 tatas tu devavacanān maṇibhadro mahāyaśāḥ / uvāca patitaṃ bhūmau kuṇḍadhāra kim iṣyate // 12.263.18 yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama / asyānugraham icchāmi kṛtaṃ kiṃ cit sukhodayam // 12.263.19 tatas taṃ maṇibhadras tu punar vacanam abravīt / devānām eva vacanāt kuṇḍadhāraṃ mahādyutim // 12.263.20 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava / yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava // 12.263.21 devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmy aham // 12.263.21.2 vicārya kuṇḍadhāras tu mānuṣyaṃ calam adhruvam / tapase matim ādhatta brāhmaṇasya yaśasvinaḥ // 12.263.22 nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada / anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam // 12.263.23 pṛthivīṃ ratnapūrṇāṃ vā mahad vā dhanasaṃcayam / bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ // 12.263.24 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu / dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ // 12.263.25 yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca / phalāny evāyam aśnātu kāyakleśavivarjitaḥ // 12.263.26 tatas tad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ / abhyāsam akarod dharme tatas tuṣṭāsya devatāḥ // 12.263.27 prītās te devatāḥ sarvā dvijasyāsya tathaiva ca / bhaviṣyaty eṣa dharmātmā dharme cādhāsyate matiḥ // 12.263.28 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira / īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham // 12.263.29 tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ / pārśvato 'bhyāgato nyastāny atha nirvedam āgataḥ // 12.263.30 ayaṃ na sukṛtaṃ vetti ko nv anyo vetsyate kṛtam / gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum // 12.263.31 nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ / vanaṃ praviśya sumahat tapa ārabdhavāṃs tadā // 12.263.32 devatātithiśeṣeṇa phalamūlāśano dvijaḥ / dharme cāpi mahārāja ratir asyābhyajāyata // 12.263.33 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ / parṇaṃ tyaktvā jalāhāras tadāsīd dvijasattamaḥ // 12.263.34 vāyubhakṣas tataḥ paścād bahūn varṣagaṇān abhūt / na cāsya kṣīyate prāṇas tad adbhutam ivābhavat // 12.263.35 dharme ca śraddadhānasya tapasy ugre ca vartataḥ / kālena mahatā tasya divyā dṛṣṭir ajāyata // 12.263.36 tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam / tuṣṭaḥ kasmai cid evāhaṃ na mithyā vāg bhaven mama // 12.263.37 tataḥ prahṛṣṭavadano bhūya ārabdhavāṃs tapaḥ / bhūyaś cācintayat siddho yat paraṃ so 'bhyapadyata // 12.263.38 yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasya cit / sa bhaved acirād rājā na mithyā vāg bhaven mama // 12.263.39 tasya sākṣāt kuṇḍadhāro darśayām āsa bhārata / brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ // 12.263.40 samāgamya sa tenātha pūjāṃ cakre yathāvidhi / brāhmaṇaḥ kuṇḍadhārasya vismitaś cābhavan nṛpa // 12.263.41 tato 'bravīt kuṇḍadhāro divyaṃ te cakṣur uttamam / paśya rājñāṃ gatiṃ vipra lokāṃś cāvekṣa cakṣuṣā // 12.263.42 tato rājñāṃ sahasrāṇi magnāni niraye tadā / dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā // 12.263.43 māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ / kṛtaṃ mayā bhavet kiṃ te kaś ca te 'nugraho bhavet // 12.263.44 paśya paśya ca bhūyas tvaṃ kāmān icchet kathaṃ naraḥ / svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ // 12.263.45 tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam / nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān // 12.263.46 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam / tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ // 12.263.47 na devair ananujñātaḥ kaś cid bhavati dhārmikaḥ / eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca // 12.263.48 tataḥ papāta śirasā brāhmaṇas toyadhāriṇe / uvāca cainaṃ dharmātmā mahān me 'nugrahaḥ kṛtaḥ // 12.263.49 kāmalobhānubandhena purā te yad asūyitam / mayā sneham avijñāya tatra me kṣantum arhasi // 12.263.50 kṣāntam eva mayety uktvā kuṇḍadhāro dvijarṣabham / saṃpariṣvajya bāhubhyāṃ tatraivāntaradhīyata // 12.263.51 tataḥ sarvān imāṃl lokān brāhmaṇo 'nucacāra ha / kuṇḍadhāraprasādena tapasā yojitaḥ purā // 12.263.52 vihāyasā ca gamanaṃ tathā saṃkalpitārthatā / dharmāc chaktyā tathā yogād yā caiva paramā gatiḥ // 12.263.53 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ / dhārmikān pūjayantīha na dhanāḍhyān na kāminaḥ // 12.263.54 suprasannā hi te devā yat te dharme ratā matiḥ / dhane sukhakalā kā cid dharme tu paramaṃ sukham // 12.263.55 bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha / dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ // 12.264.1 atra te vartayiṣyāmi nāradenānukīrtitam / uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha // 12.264.2 rāṣṭre dharmottare śreṣṭhe vidarbheṣv abhavad dvijaḥ / uñchavṛttir ṛṣiḥ kaś cid yajñe yajñaṃ samādadhe // 12.264.3 śyāmākam aśanaṃ tatra sūryapatnī suvarcalā / tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam // 12.264.4 upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā / api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa // 12.264.5 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī / yajñapatnītvam ānītā satyenānuvidhīyate // 12.264.6 sā tu śāpaparitrastā na svabhāvānuvartinī // 12.264.6.2 mayūrajīrṇaparṇānāṃ vastraṃ tasyāś ca parṇinām / akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ // 12.264.7 śukrasya punar ājātir apadhyānād adharmavit / tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ // 12.264.8 vacobhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam // 12.264.8.2 yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ / māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ // 12.264.9 tatas tu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat / nimantrayantī pratyuktā na hanyāṃ sahavāsinam // 12.264.10 evam uktā nivṛttā sā praviṣṭā yajñapāvakam / kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam // 12.264.11 sā tu baddhāñjaliṃ satyam ayācad dhariṇaṃ punaḥ / satyena saṃpariṣvajya saṃdiṣṭo gamyatām iti // 12.264.12 tataḥ sa hariṇo gatvā padāny aṣṭau nyavartata / sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim // 12.264.13 paśya hy apsaraso divyā mayā dattena cakṣuṣā / vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām // 12.264.14 tataḥ suruciraṃ dṛṣṭvā spṛhālagnena cakṣuṣā / mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat // 12.264.15 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane / tasya niṣkṛtim ādhatta na hy asau yajñasaṃvidhiḥ // 12.264.16 tasya tena tu bhāvena mṛgahiṃsātmanas tadā / tapo mahat samucchinnaṃ tasmād dhiṃsā na yajñiyā // 12.264.17 tatas taṃ bhagavān dharmo yajñaṃ yājayata svayam / samādhānaṃ ca bhāryāyā lebhe sa tapasā param // 12.264.18 ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā / satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām // 12.264.19 kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā / kena nirvedam ādatte mokṣaṃ vā kena gacchati // 12.265.1 viditāḥ sarvadharmās te sthityartham anupṛcchasi / śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ // 12.265.2 vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate / prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha // 12.265.3 tatas tadarthaṃ yatate karma cārabhate punaḥ / iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati // 12.265.4 tato rāgaḥ prabhavati dveṣaś ca tadanantaram / tato lobhaḥ prabhavati mohaś ca tadanantaram // 12.265.5 lobhamohābhibhūtasya rāgadveṣānvitasya ca / na dharme jāyate buddhir vyājād dharmaṃ karoti ca // 12.265.6 vyājena carato dharmam arthavyājo 'pi rocate / vyājena sidhyamāneṣu dhaneṣu kurunandana // 12.265.7 tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati / suhṛdbhir vāryamāṇo 'pi paṇḍitaiś cāpi bhārata // 12.265.8 uttaraṃ nyāyasaṃbaddhaṃ bravīti vidhiyojitam / adharmas trividhas tasya vardhate rāgamohajaḥ // 12.265.9 pāpaṃ cintayate caiva prabravīti karoti ca / tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ // 12.265.10 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ / sa neha sukham āpnoti kuta eva paratra vai // 12.265.11 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu / yathā kuśaladharmā sa kuśalaṃ pratipadyate // 12.265.12 ya etān prajñayā doṣān pūrvam evānupaśyati / kuśalaḥ sukhaduḥkhānāṃ sādhūṃś cāpy upasevate // 12.265.13 tasya sādhusamācārād abhyāsāc caiva vardhate / prajñā dharme ca ramate dharmaṃ caivopajīvati // 12.265.14 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ / tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai // 12.265.15 dharmātmā bhavati hy evaṃ mitraṃ ca labhate śubham / sa mitradhanalābhāt tu pretya ceha ca nandati // 12.265.16 śabde sparśe tathā rūpe rase gandhe ca bhārata / prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ // 12.265.17 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira / atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā // 12.265.18 prajñācakṣur yadā kāme doṣam evānupaśyati / virajyate tadā kāmān na ca dharmaṃ vimuñcati // 12.265.19 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam / tato mokṣāya yatate nānupāyād upāyataḥ // 12.265.20 śanair nirvedam ādatte pāpaṃ karma jahāti ca / dharmātmā caiva bhavati mokṣaṃ ca labhate param // 12.265.21 etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi / pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata // 12.265.22 tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira / dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī // 12.265.23 mokṣaḥ pitāmahenokta upāyān nānupāyataḥ / tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata // 12.266.1 tvayy evaitan mahāprājña yuktaṃ nipuṇadarśanam / yad upāyena sarvārthān nityaṃ mṛgayase 'nagha // 12.266.2 karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha / evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam // 12.266.3 pūrve samudre yaḥ panthā na sa gacchati paścimam / ekaḥ panthā hi mokṣasya tan me vistarataḥ śṛṇu // 12.266.4 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt / sattvasaṃsevanād dhīro nidrām ucchetum arhati // 12.266.5 apramādād bhayaṃ rakṣec chvāsaṃ kṣetrajñaśīlanāt / icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet // 12.266.6 bhramaṃ pramoham āvartam abhyāsād vinivartayet / nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit // 12.266.7 upadravāṃs tathā rogān hitajīrṇamitāśanāt / lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt // 12.266.8 anukrośād adharmaṃ ca jayed dharmam upekṣayā / āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt // 12.266.9 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ / kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ // 12.266.10 utthānena jayet tandrīṃ vitarkaṃ niścayāj jayet / maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet // 12.266.11 yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā / jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ // 12.266.12 tad etad upaśāntena boddhavyaṃ śucikarmaṇā / yogadoṣān samucchidya pañca yān kavayo viduḥ // 12.266.13 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam / parityajya niṣeveta tathemān yogasādhanān // 12.266.14 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā / śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ // 12.266.15 etair vivardhate tejaḥ pāpmānam apahanti ca / sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate // 12.266.16 dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ / kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam // 12.266.17 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam / adainyam anudīrṇatvam anudvego vyavasthitiḥ // 12.266.18 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ / tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā // 12.266.19 atraivodāharantīmam itihāsaṃ purātanam / nāradasya ca saṃvādaṃ devalasyāsitasya ca // 12.267.1 āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ / nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam // 12.267.2 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam / pralaye ca kam abhyeti tad bhavān prabravītu me // 12.267.3 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ / mahābhūtāni pañceti tāny āhur bhūtacintakāḥ // 12.267.4 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ / etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam // 12.267.5 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān / mahatas tejaso rāśīn kālaṣaṣṭhān svabhāvataḥ // 12.267.6 āpaś caivāntarikṣaṃ ca pṛthivī vāyupāvakau / asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam // 12.267.7 nopapattyā na vā yuktyā tv asad brūyād asaṃśayam / vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ // 12.267.8 pañcaiva tāni kālaś ca bhāvābhāvau ca kevalau / aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau // 12.267.9 abhāvād bhāviteṣv eva tebhyaś ca prabhavanty api / vinaṣṭo 'pi ca tāny eva jantur bhavati pañcadhā // 12.267.10 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam / sūryaś cakṣur asur vāyur adbhyas tu khalu śoṇitam // 12.267.11 cakṣuṣī nāsikākarṇau tvag jihveti ca pañcamī / indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ // 12.267.12 darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā / upapattyā guṇān viddhi pañca pañcasu pañcadhā // 12.267.13 rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tadguṇāḥ / indriyair upalabhyante pañcadhā pañca pañcabhiḥ // 12.267.14 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃs tu tadguṇān / indriyāṇi na budhyante kṣetrajñas tais tu budhyate // 12.267.15 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ / manasas tu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ // 12.267.16 pūrvaṃ cetayate jantur indriyair viṣayān pṛthak / vicārya manasā paścād atha buddhyā vyavasyati // 12.267.17 indriyair upalabdhārthān sarvān yas tv adhyavasyati // 12.267.17.2 cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm / aṣṭau jñānendriyāṇy āhur etāny adhyātmacintakāḥ // 12.267.18 pāṇipādaṃ ca pāyuś ca mehanaṃ pañcamaṃ mukham / iti saṃśabdyamānāni śṛṇu karmendriyāṇy api // 12.267.19 jalpanābhyavahārārthaṃ mukham indriyam ucyate / gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau // 12.267.20 pāyūpasthau visargārtham indriye tulyakarmaṇī / visarge ca purīṣasya visarge cābhikāmike // 12.267.21 balaṃ ṣaṣṭhaṃ ṣaḍ etāni vācā samyag yathāgamam / jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā // 12.267.22 indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā / bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ // 12.267.23 indriyāṇāṃ vyuparame mano 'nuparataṃ yadi / sevate viṣayān eva tad vidyāt svapnadarśanam // 12.267.24 sāttvikāś caiva ye bhāvās tathā rājasatāmasāḥ / karmayuktān praśaṃsanti sāttvikān itarāṃs tathā // 12.267.25 ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ / sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ // 12.267.26 jantuṣv ekatameṣv evaṃ bhāvā ye vidhim āsthitāḥ / bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ // 12.267.27 indriyāṇi ca bhāvāś ca guṇāḥ saptadaśa smṛtāḥ / teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ // 12.267.28 atha vā saśarīrās te guṇāḥ sarve śarīriṇām / saṃśritās tadviyoge hi saśarīrā na santi te // 12.267.29 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam / ekaś ca daśa cāṣṭau ca guṇāḥ saha śarīriṇām // 12.267.30 ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ // 12.267.30.2 mahān saṃdhārayaty etac charīraṃ vāyunā saha / tasyāsya bhāvayuktasya nimittaṃ dehabhedane // 12.267.31 yathaivotpadyate kiṃ cit pañcatvaṃ gacchate tathā / puṇyapāpavināśānte puṇyapāpasamīritam // 12.267.32 dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam // 12.267.32.2 hitvā hitvā hy ayaṃ praiti dehād dehaṃ kṛtāśrayaḥ / kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham // 12.267.33 tatra naivānutapyante prājñā niścitaniścayāḥ / kṛpaṇās tv anutapyante janāḥ saṃbandhimāninaḥ // 12.267.34 na hy ayaṃ kasya cit kaś cin nāsya kaś cana vidyate / bhavaty eko hy ayaṃ nityaṃ śarīre sukhaduḥkhabhāk // 12.267.35 naiva saṃjāyate jantur na ca jātu vipadyate / yāti deham ayaṃ bhuktvā kadā cit paramāṃ gatim // 12.267.36 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt / kṣīṇadehaḥ punar dehī brahmatvam upagacchati // 12.267.37 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate / tatkṣaye hy asya paśyanti brahmabhāve parāṃ gatim // 12.267.38 bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdas tathā / arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ // 12.268.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha / nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam // 12.268.2 atrāpy udāharantīmam itihāsaṃ purātanam / gītaṃ videharājena māṇḍavyāyānupṛcchate // 12.268.3 susukhaṃ bata jīvāmi yasya me nāsti kiṃ cana / mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana // 12.268.4 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām / asamṛddhās tv api sadā mohayanty avicakṣaṇān // 12.268.5 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham / tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // 12.268.6 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate / tathaiva tṛṣṇā vittena vardhamānena vardhate // 12.268.7 kiṃ cid eva mamatvena yadā bhavati kalpitam / tad eva paritāpāya nāśe saṃpadyate punaḥ // 12.268.8 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ / prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet // 12.268.9 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet / kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha // 12.268.10 ubhe satyānṛte tyaktvā śokānandau priyāpriye / bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ // 12.268.11 yā dustyajā durmatibhir yā na jīryati jīryataḥ / yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // 12.268.12 cāritram ātmanaḥ paśyaṃś candraśuddham anāmayam / dharmātmā labhate kīrtiṃ pretya ceha yathāsukham // 12.268.13 rājñas tad vacanaṃ śrutvā prītimān abhavad dvijaḥ / pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ // 12.268.14 kiṃśīlaḥ kiṃsamācāraḥ kiṃvidyaḥ kiṃparāyaṇaḥ / prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam // 12.269.1 mokṣadharmeṣu nirato laghvāhāro jitendriyaḥ / prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam // 12.269.2 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ / samupoḍheṣu kāmeṣu nirapekṣaḥ parivrajet // 12.269.3 na cakṣuṣā na manasā na vācā dūṣayed api / na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kva cit // 12.269.4 na hiṃsyāt sarvabhūtāni maitrāyaṇagatiś caret / nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit // 12.269.5 ativādāṃs titikṣeta nābhimanyet kathaṃ cana / krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet // 12.269.6 pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret / bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ // 12.269.7 avakīrṇaḥ suguptaś ca na vācā hy apriyaṃ vadet / mṛduḥ syād apratikrūro visrabdhaḥ syād aroṣaṇaḥ // 12.269.8 vidhūme nyastamusale vyaṅgāre bhuktavaj jane / atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ // 12.269.9 anuyātrikam arthasya mātrālābheṣv anādṛtaḥ / alābhe na vihanyeta lābhaś cainaṃ na harṣayet // 12.269.10 lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ / abhipūjitalābhaṃ hi jugupsetaiva tādṛśaḥ // 12.269.11 na cānnadoṣān nindeta na guṇān abhipūjayet / śayyāsane vivikte ca nityam evābhipūjayet // 12.269.12 śūnyāgāraṃ vṛkṣamūlam araṇyam atha vā guhām / ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet // 12.269.13 anurodhavirodhābhyāṃ samaḥ syād acalo dhruvaḥ / sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi // 12.269.14 vāco vegaṃ manasaḥ krodhavegaṃ; vivitsāvegam udaropasthavegam / etān vegān vinayed vai tapasvī; nindā cāsya hṛdayaṃ nopahanyāt // 12.269.15 madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ / etat pavitraṃ paramaṃ parivrājaka āśrame // 12.269.16 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ / apūrvacārakaḥ saumyo aniketaḥ samāhitaḥ // 12.269.17 vānaprasthagṛhasthābhyāṃ na saṃsṛjyeta karhi cit / ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet // 12.269.18 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām / mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt // 12.269.19 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt / lokās tejomayās tasya tathānantyāya kalpate // 12.269.20 dhanyā dhanyā iti janāḥ sarve 'smān pravadanty uta / na duḥkhitataraḥ kaś cit pumān asmābhir asti ha // 12.270.1 lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama / prāpya jātiṃ manuṣyeṣu devair api pitāmaha // 12.270.2 kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam / duḥkham etac charīrāṇāṃ dhāraṇaṃ kurusattama // 12.270.3 vimuktāḥ saptadaśabhir hetubhūtaiś ca pañcabhiḥ / indriyārthair guṇaiś caiva aṣṭābhiḥ prapitāmaha // 12.270.4 na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ / kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa // 12.270.5 nāsty anantaṃ mahārāja sarvaṃ saṃkhyānagocaram / punarbhāvo 'pi saṃkhyāto nāsti kiṃ cid ihācalam // 12.270.6 na cāpi gamyate rājan naiṣa doṣaḥ prasaṅgataḥ / udyogād eva dharmajña kālenaiva gamiṣyatha // 12.270.7 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ / tata eva samutthena tamasā rudhyate 'pi ca // 12.270.8 yathāñjanamayo vāyuḥ punar mānaḥśilaṃ rajaḥ / anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ // 12.270.9 tathā karmaphalair dehī rañjitas tamasāvṛtaḥ / vivarṇo varṇam āśritya deheṣu parivartate // 12.270.10 jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ / vyapohati tadā brahma prakāśeta sanātanam // 12.270.11 ayatnasādhyaṃ munayo vadanti; ye cāpi muktās ta upāsitavyāḥ / tvayā ca lokena ca sāmareṇa; tasmān na śāmyanti maharṣisaṃghāḥ // 12.270.12 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa / yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam // 12.270.13 nirjitenāsahāyena hṛtarājyena bhārata / aśocatā śatrumadhye buddhim āsthāya kevalām // 12.270.14 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt / kaccit parājitasyādya na vyathā te 'sti dānava // 12.270.15 satyena tapasā caiva viditvā saṃkṣayaṃ hy aham / na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim // 12.270.16 kālasaṃcoditā jīvā majjanti narake 'vaśāḥ / paridṛṣṭāni sarvāṇi divyāny āhur manīṣiṇaḥ // 12.270.17 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ / sāvaśeṣeṇa kālena saṃbhavanti punaḥ punaḥ // 12.270.18 tiryagyonisahasrāṇi gatvā narakam eva ca / nirgacchanty avaśā jīvāḥ kālabandhanabandhanāḥ // 12.270.19 evaṃ saṃsaramāṇāni jīvāny aham adṛṣṭavān / yathā karma tathā lābha iti śāstranidarśanam // 12.270.20 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca / sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca // 12.270.21 kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate / gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā // 12.270.22 kālasaṃkhyānasaṃkhyātaṃ sṛṣṭisthitiparāyaṇam / taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata // 12.270.23 bhīmān duṣṭapralāpāṃs tvaṃ tāta kasmāt prabhāṣase // 12.270.23.2 pratyakṣam etad bhavatas tathānyeṣāṃ manīṣiṇām / mayā yaj jayalubdhena purā taptaṃ mahat tapaḥ // 12.270.24 gandhān ādāya bhūtānāṃ rasāṃś ca vividhān api / avardhaṃ trīn samākramya lokān vai svena tejasā // 12.270.25 jvālāmālāparikṣipto vaihāyasacaras tathā / ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ // 12.270.26 aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tac ca svakarmabhiḥ / dhṛtim āsthāya bhagavan na śocāmi tatas tv aham // 12.270.27 yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā / tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ // 12.270.28 vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ / muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ // 12.270.29 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai / yad ahaṃ praṣṭum icchāmi bhavantaṃ karmaṇaḥ phalam // 12.270.30 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam / nivartate cāpi punaḥ katham aiśvaryam uttamam // 12.270.31 kasmād bhūtāni jīvanti pravartante 'tha vā punaḥ / kiṃ vā phalaṃ paraṃ prāpya jīvas tiṣṭhati śāśvataḥ // 12.270.32 kena vā karmaṇā śakyam atha jñānena kena vā / brahmarṣe tat phalaṃ prāptuṃ tan me vyākhyātum arhasi // 12.270.33 itīdam uktaḥ sa munis tadānīṃ; pratyāha yat tac chṛṇu rājasiṃha / mayocyamānaṃ puruṣarṣabha tvam; ananyacittaḥ saha sodarīyaiḥ // 12.270.34 namas tasmai bhagavate devāya prabhaviṣṇave / yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram // 12.271.1 mūrdhā yasya tv anantaṃ ca sthānaṃ dānavasattama / tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam // 12.271.2 tayoḥ saṃvadator evam ājagāma mahāmuniḥ / sanatkumāro dharmātmā saṃśayacchedanāya vai // 12.271.3 sa pūjito 'surendreṇa muninośanasā tathā / niṣasādāsane rājan mahārhe munipuṃgavaḥ // 12.271.4 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt / brūhy asmai dānavendrāya viṣṇor māhātmyam uttamam // 12.271.5 sanatkumāras tu tataḥ śrutvā prāha vaco 'rthavat / viṣṇor māhātmyasaṃyuktaṃ dānavendrāya dhīmate // 12.271.6 śṛṇu sarvam idaṃ daitya viṣṇor māhātmyam uttamam / viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa // 12.271.7 sṛjaty eṣa mahābāho bhūtagrāmaṃ carācaram / eṣa cākṣipate kāle kāle visṛjate punaḥ // 12.271.8 asmin gacchanti vilayam asmāc ca prabhavanty uta // 12.271.8.2 naiṣa dānavatā śakyas tapasā naiva cejyayā / saṃprāptum indriyāṇāṃ tu saṃyamenaiva śakyate // 12.271.9 bāhye cābhyantare caiva karmaṇā manasi sthitaḥ / nirmalīkurute buddhyā so 'mutrānantyam aśnute // 12.271.10 yathā hiraṇyakartā vai rūpyam agnau viśodhayet / bahuśo 'tiprayatnena mahatātmakṛtena ha // 12.271.11 tadvaj jātiśatair jīvaḥ śudhyate 'lpena karmaṇā / yatnena mahatā caivāpy ekajātau viśudhyate // 12.271.12 līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ / bahu yatnena mahatā doṣanirharaṇaṃ tathā // 12.271.13 yathā cālpena mālyena vāsitaṃ tilasarṣapam / na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam // 12.271.14 tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ / vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati // 12.271.15 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu / buddhyā nivartate doṣo yatnenābhyāsajena vai // 12.271.16 karmaṇā svena raktāni viraktāni ca dānava / yathā karmaviśeṣāṃś ca prāpnuvanti tathā śṛṇu // 12.271.17 yathā ca saṃpravartante yasmiṃs tiṣṭhanti vā vibho / tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛṇu // 12.271.18 anādinidhanaḥ śrīmān harir nārāyaṇaḥ prabhuḥ / sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca // 12.271.19 eṣa sarveṣu bhūteṣu kṣaraś cākṣara eva ca / ekādaśavikārātmā jagat pibati raśmibhiḥ // 12.271.20 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca / bāhavas tu diśo daitya śrotram ākāśam eva ca // 12.271.21 tasya tejomayaḥ sūryo manaś candramasi sthitam / buddhir jñānagatā nityaṃ rasas tv apsu pravartate // 12.271.22 bhruvor anantarās tasya grahā dānavasattama / nakṣatracakraṃ netrābhyāṃ pādayor bhūś ca dānava // 12.271.23 rajas tamaś ca sattvaṃ ca viddhi nārāyaṇātmakam / so ''śramāṇāṃ mukhaṃ tāta karmaṇas tat phalaṃ viduḥ // 12.271.24 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ / chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī // 12.271.25 bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ / sa brahmaparamo dharmas tapaś ca sad asac ca saḥ // 12.271.26 śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuś ca saḥ / pitāmahaś ca viṣṇuś ca so 'śvinau sa puraṃdaraḥ // 12.271.27 mitraś ca varuṇaś caiva yamo 'tha dhanadas tathā / te pṛthagdarśanās tasya saṃvidanti tathaikatām // 12.271.28 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe // 12.271.28.2 nānābhūtasya daityendra tasyaikatvaṃ vadaty ayam / jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate // 12.271.29 saṃhāravikṣepasahasrakoṭīs; tiṣṭhanti jīvāḥ pracaranti cānye / prajāvisargasya ca pārimāṇyaṃ; vāpīsahasrāṇi bahūni daitya // 12.271.30 vāpyaḥ punar yojanavistṛtās tāḥ; krośaṃ ca gambhīratayāvagāḍhāḥ / āyāmataḥ pañcaśatāś ca sarvāḥ; pratyekaśo yojanataḥ pravṛddhāḥ // 12.271.31 vāpyā jalaṃ kṣipyati vālakoṭyā; tv ahnā sakṛc cāpy atha na dvitīyam / tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ; saṃhāram ekaṃ ca tathā prajānām // 12.271.32 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ; kṛṣṇo dhūmro nīlam athāsya madhyam / raktaṃ punaḥ sahyataraṃ sukhaṃ tu; hāridravarṇaṃ susukhaṃ ca śuklam // 12.271.33 paraṃ tu śuklaṃ vimalaṃ viśokaṃ; gataklamaṃ sidhyati dānavendra / gatvā tu yoniprabhavāni daitya; sahasraśaḥ siddhim upaiti jīvaḥ // 12.271.34 gatiṃ ca yāṃ darśanam āha devo; gatvā śubhaṃ darśanam eva cāha / gatiḥ punar varṇakṛtā prajānāṃ; varṇas tathā kālakṛto 'surendra // 12.271.35 śataṃ sahasrāṇi caturdaśeha; parā gatir jīvaguṇasya daitya / ārohaṇaṃ tat kṛtam eva viddhi; sthānaṃ tathā niḥsaraṇaṃ ca teṣām // 12.271.36 kṛṣṇasya varṇasya gatir nikṛṣṭā; sa majjate narake pacyamānaḥ / sthānaṃ tathā durgatibhis tu tasya; prajāvisargān subahūn vadanti // 12.271.37 śataṃ sahasrāṇi tataś caritvā; prāpnoti varṇaṃ haritaṃ tu paścāt / sa caiva tasmin nivasaty anīśo; yugakṣaye tamasā saṃvṛtātmā // 12.271.38 sa vai yadā sattvaguṇena yuktas; tamo vyapohan ghaṭate svabuddhyā / sa lohitaṃ varṇam upaiti nīlo; manuṣyaloke parivartate ca // 12.271.39 sa tatra saṃhāravisargam eva; svakarmajair bandhanaiḥ kliśyamānaḥ / tataḥ sa hāridram upaiti varṇaṃ; saṃhāravikṣepaśate vyatīte // 12.271.40 hāridravarṇas tu prajāvisargān; sahasraśas tiṣṭhati saṃcaran vai / avipramukto niraye ca daitya; tataḥ sahasrāṇi daśāparāṇi // 12.271.41 gatīḥ sahasrāṇi ca pañca tasya; catvāri saṃvartakṛtāni caiva / vimuktam enaṃ nirayāc ca viddhi; sarveṣu cānyeṣu ca saṃbhaveṣu // 12.271.42 sa devaloke viharaty abhīkṣṇaṃ; tataś cyuto mānuṣatām upaiti / saṃhāravikṣepaśatāni cāṣṭau; martyeṣu tiṣṭhann amṛtatvam eti // 12.271.43 so 'smād atha bhraśyati kālayogāt; kṛṣṇe tale tiṣṭhati sarvakaṣṭe / yathā tv ayaṃ sidhyati jīvalokas; tat te 'bhidhāsyāmy asurapravīra // 12.271.44 daivāni sa vyūhaśatāni sapta; rakto haridro 'tha tathaiva śuklaḥ / saṃśritya saṃdhāvati śuklam etam; aṣṭāparān arcyatamān sa lokān // 12.271.45 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni; manoviruddhāni mahādyutīnām / śuklasya varṇasya parā gatir yā; trīṇy eva ruddhāni mahānubhāva // 12.271.46 saṃhāravikṣepam aniṣṭam ekaṃ; catvāri cānyāni vasaty anīśaḥ / ṣaṣṭhasya varṇasya parā gatir yā; siddhā viśiṣṭasya gataklamasya // 12.271.47 saptottaraṃ teṣu vasaty anīśaḥ; saṃhāravikṣepaśataṃ saśeṣam / tasmād upāvṛtya manuṣyaloke; tato mahān mānuṣatām upaiti // 12.271.48 tasmād upāvṛtya tataḥ krameṇa; so 'gre sma saṃtiṣṭhati bhūtasargam / sa saptakṛtvaś ca paraiti lokān; saṃhāravikṣepakṛtapravāsaḥ // 12.271.49 saptaiva saṃhāram upaplavāni; saṃbhāvya saṃtiṣṭhati siddhaloke / tato 'vyayaṃ sthānam anantam eti; devasya viṣṇor atha brahmaṇaś ca // 12.271.50 śeṣasya caivātha narasya caiva; devasya viṣṇoḥ paramasya caiva // 12.271.50.2 saṃhārakāle paridagdhakāyā; brahmāṇam āyānti sadā prajā hi / ceṣṭātmano devagaṇāś ca sarve; ye brahmalokād amarāḥ sma te 'pi // 12.271.51 prajāvisargaṃ tu saśeṣakālaṃ; sthānāni svāny eva saranti jīvāḥ / niḥśeṣāṇāṃ tat padaṃ yānti cānte; sarvāpadā ye sadṛśā manuṣyāḥ // 12.271.52 ye tu cyutāḥ siddhalokāt krameṇa; teṣāṃ gatiṃ yānti tathānupūrvyā / jīvāḥ pare tadbalaveṣarūpā; vidhiṃ svakaṃ yānti viparyayeṇa // 12.271.53 sa yāvad evāsti saśeṣabhukte; prajāś ca devyau ca tathaiva śukle / tāvat tadā teṣu viśuddhabhāvaḥ; saṃyamya pañcendriyarūpam etat // 12.271.54 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti; śuddhena nityaṃ manasā vicinvan / tato 'vyayaṃ sthānam upaiti brahma; duṣprāpam abhyeti sa śāśvataṃ vai // 12.271.55 ity etad ākhyātam ahīnasattva; nārāyaṇasyeha balaṃ mayā te // 12.271.55.2 evaṃ gate me na viṣādo 'sti kaś cit; samyak ca paśyāmi vacas tavaitat / śrutvā ca te vācam adīnasattva; vikalmaṣo 'smy adya tathā vipāpmā // 12.271.56 pravṛttam etad bhagavan maharṣe; mahādyuteś cakram anantavīryam / viṣṇor anantasya sanātanaṃ tat; sthānaṃ sargā yatra sarve pravṛttāḥ // 12.271.57 sa vai mahātmā puruṣottamo vai; tasmiñ jagat sarvam idaṃ pratiṣṭhitam // 12.271.57.2 evam uktvā sa kaunteya vṛtraḥ prāṇān avāsṛjat / yojayitvā tathātmānaṃ paraṃ sthānam avāptavān // 12.271.58 ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ / sanatkumāro vṛtrāya yat tad ākhyātavān purā // 12.271.59 mūlasthāyī sa bhagavān svenānantena tejasā / tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ // 12.271.60 turīyārdhena tasyemaṃ viddhi keśavam acyutam / turīyārdhena lokāṃs trīn bhāvayaty eṣa buddhimān // 12.271.61 arvāk sthitas tu yaḥ sthāyī kalpānte parivartate / sa śete bhagavān apsu yo 'sāv atibalaḥ prabhuḥ // 12.271.62 tān vidhātā prasannātmā lokāṃś carati śāśvatān // 12.271.62.2 sarvāṇy aśūnyāni karoty anantaḥ; sanatkumāraḥ saṃcarate ca lokān / sa cāniruddhaḥ sṛjate mahātmā; tatsthaṃ jagat sarvam idaṃ vicitram // 12.271.63 vṛtreṇa paramārthajña dṛṣṭā manye ''tmano gatiḥ / śubhā tasmāt sa sukhito na śocati pitāmaha // 12.271.64 śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha / tiryaggateś ca nirmukto nirayāc ca pitāmaha // 12.271.65 hāridravarṇe rakte vā vartamānas tu pārthiva / tiryag evānupaśyeta karmabhis tāmasair vṛtaḥ // 12.271.66 vayaṃ tu bhṛśam āpannā raktāḥ kaṣṭamukhe 'sukhe / kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha // 12.271.67 śuddhābhijanasaṃpannāḥ pāṇḍavāḥ saṃśitavratāḥ / vihṛtya devalokeṣu punar mānuṣyam eṣyatha // 12.271.68 prajāvisargaṃ ca sukhena kāle; pratyetya deveṣu sukhāni bhuktvā / sukhena saṃyāsyatha siddhasaṃkhyāṃ; mā vo bhayaṃ bhūd vimalāḥ stha sarve // 12.271.69 aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ / yasya vijñānam atulaṃ viṣṇor bhaktiś ca tādṛśī // 12.272.1 durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ / kathaṃ vā rājaśārdūla padaṃ taj jñātavān asau // 12.272.2 bhavatā kathitaṃ hy etac chraddadhe cāham acyuta / bhūyas tu me samutpannā buddhir avyaktadarśanāt // 12.272.3 kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha / dharmiṣṭho viṣṇubhaktaś ca tattvajñaś ca padānvaye // 12.272.4 etan me saṃśayaṃ brūhi pṛcchato bharatarṣabha / vṛtras tu rājaśārdūla yathā śakreṇa nirjitaḥ // 12.272.5 yathā caivābhavad yuddhaṃ tac cācakṣva pitāmaha / vistareṇa mahābāho paraṃ kautūhalaṃ hi me // 12.272.6 rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā / dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam // 12.272.7 yojanānāṃ śatāny ūrdhvaṃ pañcocchritam ariṃdama / śatāni vistareṇātha trīṇy evābhyadhikāni tu // 12.272.8 tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam / vṛtrasya devāḥ saṃtrastā na śāntim upalebhire // 12.272.9 śakrasya tu tadā rājann ūrustambho vyajāyata / bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam // 12.272.10 tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ / devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite // 12.272.11 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam / na saṃbhramo na bhīḥ kā cid āsthā vā samajāyata // 12.272.12 tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram / śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ // 12.272.13 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ / śilābhir vividhābhiś ca kārmukaiś ca mahāsvanaiḥ // 12.272.14 astraiś ca vividhair divyaiḥ pāvakolkābhir eva ca / devāsurais tataḥ sainyaiḥ sarvam āsīt samākulam // 12.272.15 pitāmahapurogāś ca sarve devagaṇās tathā / ṛṣayaś ca mahābhāgās tad yuddhaṃ draṣṭum āgaman // 12.272.16 vimānāgryair mahārāja siddhāś ca bharatarṣabha / gandharvāś ca vimānāgryair apsarobhiḥ samāgaman // 12.272.17 tato 'ntarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ / aśmavarṣeṇa devendraṃ parvatāt samavākirat // 12.272.18 tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ / aśmavarṣam apohanta vṛtrapreritam āhave // 12.272.19 vṛtraś ca kuruśārdūla mahāmāyo mahābalaḥ / mohayām āsa devendraṃ māyāyuddhena sarvataḥ // 12.272.20 tasya vṛtrārditasyātha moha āsīc chatakratoḥ / rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat // 12.272.21 devaśreṣṭho 'si devendra surārivinibarhaṇa / trailokyabalasaṃyuktaḥ kasmāc chakra viṣīdasi // 12.272.22 eṣa brahmā ca viṣṇuś ca śivaś caiva jagatprabhuḥ / somaś ca bhagavān devaḥ sarve ca paramarṣayaḥ // 12.272.23 mā kārṣīḥ kaśmalaṃ śakra kaś cid evetaro yathā / āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara // 12.272.24 eṣa lokagurus tryakṣaḥ sarvalokanamaskṛtaḥ / nirīkṣate tvāṃ bhagavāṃs tyaja mohaṃ sureśvara // 12.272.25 ete brahmarṣayaś caiva bṛhaspatipurogamāḥ / stavena śakra divyena stuvanti tvāṃ jayāya vai // 12.272.26 evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā / atīva vāsavasyāsīd balam uttamatejasaḥ // 12.272.27 tato buddhim upāgamya bhagavān pākaśāsanaḥ / yogena mahatā yuktas tāṃ māyāṃ vyapakarṣata // 12.272.28 tato 'ṅgiraḥsutaḥ śrīmāṃs te caiva paramarṣayaḥ / dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram // 12.272.29 ūcur vṛtravināśārthaṃ lokānāṃ hitakāmyayā // 12.272.29.2 tato bhagavatas tejo jvaro bhūtvā jagatpateḥ / samāviśan mahāraudraṃ vṛtraṃ daityavaraṃ tadā // 12.272.30 viṣṇuś ca bhagavān devaḥ sarvalokābhipūjitaḥ / aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ // 12.272.31 tato bṛhaspatir dhīmān upāgamya śatakratum / vasiṣṭhaś ca mahātejāḥ sarve ca paramarṣayaḥ // 12.272.32 te samāsādya varadaṃ vāsavaṃ lokapūjitam / ūcur ekāgramanaso jahi vṛtram iti prabho // 12.272.33 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ / viśvātmā sarvagaś caiva bahumāyaś ca viśrutaḥ // 12.272.34 tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam / jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara // 12.272.35 anena hi tapas taptaṃ balārtham amarādhipa / ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau // 12.272.36 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca / mahābalatvaṃ ca tathā tejaś cāgryaṃ sureśvara // 12.272.37 etad vai māmakaṃ tejaḥ samāviśati vāsava / vṛtram enaṃ tvam apy evaṃ jahi vajreṇa dānavam // 12.272.38 bhagavaṃs tvatprasādena ditijaṃ sudurāsadam / vajreṇa nihaniṣyāmi paśyatas te surarṣabha // 12.272.39 āviśyamāne daitye tu jvareṇātha mahāsure / devatānām ṛṣīṇāṃ ca harṣān nādo mahān abhūt // 12.272.40 tato dundubhayaś caiva śaṅkhāś ca sumahāsvanāḥ / murajā ḍiṇḍimāś caiva prāvādyanta sahasraśaḥ // 12.272.41 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavan mahān / prajñānāśaś ca balavān kṣaṇena samapadyata // 12.272.42 tam āviṣṭam atho jñātvā ṛṣayo devatās tathā / stuvantaḥ śakram īśānaṃ tathā prācodayann api // 12.272.43 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ / ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam // 12.272.44 vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ / abhavan yāni liṅgāni śarīre tāni me śṛṇu // 12.273.1 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param / gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān // 12.273.2 romaharṣaś ca tīvro 'bhūn niḥśvāsaś ca mahān nṛpa // 12.273.2.2 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā / niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata // 12.273.3 ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire // 12.273.3.2 gṛdhrakaṅkavaḍāś caiva vāco 'muñcan sudāruṇāḥ / vṛtrasyopari saṃhṛṣṭāś cakravat paribabhramuḥ // 12.273.4 tatas taṃ ratham āsthāya devāpyāyitam āhave / vajrodyatakaraḥ śakras taṃ daityaṃ pratyavaikṣata // 12.273.5 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ / vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ // 12.273.6 athāsya jṛmbhataḥ śakras tato vajram avāsṛjat // 12.273.6.2 sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ / kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat // 12.273.7 tato nādaḥ samabhavat punar eva samantataḥ / vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha // 12.273.8 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ / vajreṇa viṣṇuyuktena divam eva samāviśat // 12.273.9 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā / brahmahatyā mahāghorā raudrā lokabhayāvahā // 12.273.10 karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā / prakīrṇamūrdhajā caiva ghoranetrā ca bhārata // 12.273.11 kapālamālinī caiva kṛśā ca bharatarṣabha / rudhirārdrā ca dharmajña cīravastranivāsinī // 12.273.12 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā / vajriṇaṃ mṛgayām āsa tadā bharatasattama // 12.273.13 kasya cit tv atha kālasya vṛtrahā kurunandana / svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā // 12.273.14 bisān niḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam / kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā // 12.273.15 sa hi tasmin samutpanne brahmahatyākṛte bhaye / nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn // 12.273.16 anusṛtya tu yatnāt sa tayā vai brahmahatyayā / tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata // 12.273.17 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha / na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum // 12.273.18 gṛhīta eva tu tayā devendro bharatarṣabha / pitāmaham upāgamya śirasā pratyapūjayat // 12.273.19 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā / brahmā saṃcintayām āsa tadā bharatasattama // 12.273.20 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ / svareṇa madhureṇātha sāntvayann iva bhārata // 12.273.21 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini / brūhi kiṃ te karomy adya kāmaṃ kaṃ tvam ihecchasi // 12.273.22 trilokapūjite deve prīte trailokyakartari / kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me // 12.273.23 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā / sthāpanā vai sumahatī tvayā deva pravartitā // 12.273.24 prīte tu tvayi dharmajña sarvalokeśvare prabho / śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me // 12.273.25 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ / upāyataḥ sa śakrasya brahmahatyāṃ vyapohata // 12.273.26 tataḥ svayaṃbhuvā dhyātas tatra vahnir mahātmanā / brahmāṇam upasaṃgamya tato vacanam abravīt // 12.273.27 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama / yat kartavyaṃ mayā deva tad bhavān vaktum arhati // 12.273.28 bahudhā vibhajiṣyāmi brahmahatyām imām aham / śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me // 12.273.29 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho / etad icchāmi vijñātuṃ tattvato lokapūjita // 12.273.30 yas tvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kva cit / bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ // 12.273.31 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati / brahmahatyā havyavāha vyetu te mānaso jvaraḥ // 12.273.32 ity uktaḥ pratijagrāha tad vaco havyakavyabhuk / pitāmahasya bhagavāṃs tathā ca tad abhūt prabho // 12.273.33 tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ / imam arthaṃ mahārāja vaktuṃ samupacakrame // 12.273.34 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham / vyathitaṃ vahnivad rājan brahmāṇam idam abravīt // 12.273.35 asmākaṃ brahmahatyāto ko 'nto lokapitāmaha / svabhāvanihatān asmān na punar hantum arhasi // 12.273.36 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam / sahāmaḥ satataṃ deva tathā chedanabhedanam // 12.273.37 brahmahatyām imām adya bhavataḥ śāsanād vayam / grahīṣyāmas trilokeśa mokṣaṃ cintayatāṃ bhavān // 12.273.38 parvakāle tu saṃprāpte yo vai chedanabhedanam / kariṣyati naro mohāt tam eṣānugamiṣyati // 12.273.39 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā / brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam // 12.273.40 āhūyāpsaraso devas tato lokapitāmahaḥ / vācā madhurayā prāha sāntvayann iva bhārata // 12.273.41 iyam indrād anuprāptā brahmahatyā varāṅganāḥ / caturtham asyā bhāgaṃ hi mayoktāḥ saṃpratīcchata // 12.273.42 grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt / mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha // 12.273.43 rajasvalāsu nārīṣu yo vai maithunam ācaret / tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ // 12.273.44 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ / svāni sthānāni saṃprāpya remire bharatarṣabha // 12.273.45 tatas trilokakṛd devaḥ punar eva mahātapāḥ / apaḥ saṃcintayām āsa dhyātās tāś cāpy athāgaman // 12.273.46 tās tu sarvāḥ samāgamya brahmāṇam amitaujasam / idam ūcur vaco rājan praṇipatya pitāmaham // 12.273.47 imāḥ sma deva saṃprāptās tvatsakāśam ariṃdama / śāsanāt tava deveśa samājñāpaya no vibho // 12.273.48 iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā / brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata // 12.273.49 evaṃ bhavatu lokeśa yathā vadasi naḥ prabho / mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi // 12.273.50 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ / ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrān naḥ samuddharet // 12.273.51 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ / śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati // 12.273.52 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati / tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ // 12.273.53 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira / yathānisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt // 12.273.54 evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa / pitāmaham anujñāpya so 'śvamedham akalpayat // 12.273.55 śrūyate hi mahārāja saṃprāptā vāsavena vai / brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān // 12.273.56 samavāpya śriyaṃ devo hatvārīṃś ca sahasraśaḥ / praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate // 12.273.57 vṛtrasya rudhirāc caiva khukhuṇḍāḥ pārtha jajñire / dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanaiḥ // 12.273.58 sarvāvasthaṃ tvam apy eṣāṃ dvijātīnāṃ priyaṃ kuru / ime hi bhūtale devāḥ prathitāḥ kurunandana // 12.273.59 evaṃ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ / upāyapūrvaṃ nihato vṛtro 'thāmitatejasā // 12.273.60 evaṃ tvam api kauravya pṛthivyām aparājitaḥ / bhaviṣyasi yathā devaḥ śatakratur amitrahā // 12.273.61 ye tu śakrakathāṃ divyām imāṃ parvasu parvasu / vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam // 12.273.62 ity etad vṛtram āśritya śakrasyātyadbhutaṃ mahat / kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi // 12.273.63 pitāmaha mahāprājña sarvaśāstraviśārada / asti vṛtravadhād eva vivakṣā mama jāyate // 12.274.1 jvareṇa mohito vṛtraḥ kathitas te janādhipa / nihato vāsaveneha vajreṇeti mamānagha // 12.274.2 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ / jvarotpattiṃ nipuṇataḥ śrotum icchāmy ahaṃ prabho // 12.274.3 śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam / vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata // 12.274.4 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam / jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam // 12.274.5 aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata // 12.274.5.2 tatra devo giritaṭe hemadhātuvibhūṣite / paryaṅka iva vibhrājann upaviṣṭo babhūva ha // 12.274.6 śailarājasutā cāsya nityaṃ pārśve sthitā babhau / tathā devā mahātmāno vasavaś ca mahaujasaḥ // 12.274.7 tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau / tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ // 12.274.8 yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ / aṅgiraḥpramukhāś caiva tathā devarṣayo 'pare // 12.274.9 viśvāvasuś ca gandharvas tathā nāradaparvatau / apsarogaṇasaṃghāś ca samājagmur anekaśaḥ // 12.274.10 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ / sarvartukusumopetāḥ puṣpavanto mahādrumāḥ // 12.274.11 tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ / mahādevaṃ paśupatiṃ paryupāsanta bhārata // 12.274.12 bhūtāni ca mahārāja nānārūpadharāṇy atha / rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ // 12.274.13 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ / devasyānucarās tatra tasthire cānalopamāḥ // 12.274.14 nandī ca bhagavāṃs tatra devasyānumate sthitaḥ / pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā // 12.274.15 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā / paryupāsata taṃ devaṃ rūpiṇī kurunandana // 12.274.16 evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ / devaiś ca sumahābhāgair mahādevo vyatiṣṭhata // 12.274.17 kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ / pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata // 12.274.18 tatas tasya makhaṃ devāḥ sarve śakrapurogamāḥ / gamanāya samāgamya buddhim āpedire tadā // 12.274.19 te vimānair mahātmāno jvalitair jvalanaprabhāḥ / devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ // 12.274.20 prasthitā devatā dṛṣṭvā śailarājasutā tadā / uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim // 12.274.21 bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ / brūhi tattvena tattvajña saṃśayo me mahān ayam // 12.274.22 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ / hayamedhena yajate tatra yānti divaukasaḥ // 12.274.23 yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi / kena vā pratiṣedhena gamanaṃ te na vidyate // 12.274.24 surair eva mahābhāge sarvam etad anuṣṭhitam / yajñeṣu sarveṣu mama na bhāga upakalpitaḥ // 12.274.25 pūrvopāyopapannena mārgeṇa varavarṇini / na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ // 12.274.26 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ / ajeyaś cāpradhṛṣyaś ca tejasā yaśasā śriyā // 12.274.27 anena te mahābhāga pratiṣedhena bhāgataḥ / atīva duḥkham utpannaṃ vepathuś ca mamānagha // 12.274.28 evam uktvā tu sā devī devaṃ paśupatiṃ patim / tūṣṇīṃbhūtābhavad rājan dahyamānena cetasā // 12.274.29 atha devyā mataṃ jñātvā hṛdgataṃ yac cikīrṣitam / sa samājñāpayām āsa tiṣṭha tvam iti nandinam // 12.274.30 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ / taṃ yajñaṃ sumahātejā bhīmair anucarais tadā // 12.274.31 sahasā ghātayām āsa devadevaḥ pinākadhṛk // 12.274.31.2 ke cin nādān amuñcanta ke cid dhāsāṃś ca cakrire / rudhireṇāpare rājaṃs tatrāgniṃ samavākiran // 12.274.32 ke cid yūpān samutpāṭya babhramur vikṛtānanāḥ / āsyair anye cāgrasanta tathaiva paricārakān // 12.274.33 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ / āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā // 12.274.34 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ / dhanur ādāya bāṇaṃ ca tadānvasarata prabhuḥ // 12.274.35 tatas tasya sureśasya krodhād amitatejasaḥ / lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha // 12.274.36 tasmin patitamātre tu svedabindau tathā bhuvi / prādurbabhūva sumahān agniḥ kālānalopamaḥ // 12.274.37 tatra cājāyata tadā puruṣaḥ puruṣarṣabha / hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ // 12.274.38 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkas tathaiva ca / karālaḥ kṛṣṇavarṇaś ca raktavāsās tathaiva ca // 12.274.39 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ / devāś cāpy adravan sarve tato bhītā diśo daśa // 12.274.40 tena tasmin vicaratā puruṣeṇa viśāṃ pate / pṛthivī vyacalad rājann atīva bharatarṣabha // 12.274.41 hāhābhūte pravṛtte tu nāde lokabhayaṃkare / pitāmaho mahādevaṃ darśayan pratyabhāṣata // 12.274.42 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho / kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā // 12.274.43 imā hi devatāḥ sarvā ṛṣayaś ca paraṃtapa / tava krodhān mahādeva na śāntim upalebhire // 12.274.44 yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama / jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati // 12.274.45 ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho / samarthā sakalā pṛthvī bahudhā sṛjyatām ayam // 12.274.46 ity ukto brahmaṇā devo bhāge cāpi prakalpite / bhagavantaṃ tathety āha brahmāṇam amitaujasam // 12.274.47 parāṃ ca prītim agamad utsmayaṃś ca pinākadhṛk / avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ // 12.274.48 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā / śāntyarthaṃ sarvabhūtānāṃ śṛṇu tac cāpi putraka // 12.274.49 śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ / apāṃ tu nīlikāṃ vidyān nirmokaṃ bhujageṣu ca // 12.274.50 khorakaḥ saurabheyāṇām ūṣaraṃ pṛthivītale / paśūnām api dharmajña dṛṣṭipratyavarodhanam // 12.274.51 randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām / netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā // 12.274.52 abjānāṃ pittabhedaś ca sarveṣām iti naḥ śrutam / śukānām api sarveṣāṃ hikkikā procyate jvaraḥ // 12.274.53 śārdūleṣv atha dharmajña śramo jvara ihocyate / mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ // 12.274.54 maraṇe janmani tathā madhye cāviśate naram // 12.274.54.2 etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ / namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ // 12.274.55 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ / vyajṛmbhata tataḥ śakras tasmai vajram avāsṛjat // 12.274.56 praviśya vajro vṛtraṃ tu dārayām āsa bhārata / dāritaś ca sa vajreṇa mahāyogī mahāsuraḥ // 12.274.57 jagāma paramaṃ sthānaṃ viṣṇor amitatejasaḥ // 12.274.57.2 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā / tasmāc ca nihato yuddhe viṣṇoḥ sthānam avāptavān // 12.274.58 ity eṣa vṛtram āśritya jvarasya mahato mayā / vistaraḥ kathitaḥ putra kim anyat prabravīmi te // 12.274.59 imāṃ jvarotpattim adīnamānasaḥ; paṭhet sadā yaḥ susamāhito naraḥ / vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathāmanīṣitān // 12.274.60 śokād duḥkhāc ca mṛtyoś ca trasyanti prāṇinaḥ sadā / ubhayaṃ me yathā na syāt tan me brūhi pitāmaha // 12.275.1 atraivodāharantīmam itihāsaṃ purātanam / nāradasya ca saṃvādaṃ samaṅgasya ca bhārata // 12.275.2 uraseva praṇamase bāhubhyāṃ tarasīva ca / saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase // 12.275.3 udvegaṃ neha te kiṃ cit susūkṣmam api lakṣaye / nityatṛpta iva svastho bālavac ca viceṣṭase // 12.275.4 bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sattveṣu mānada / teṣāṃ tattvāni jānāmi tato na vimanā hy aham // 12.275.5 upakramān ahaṃ veda punar eva phalodayān / loke phalāni citrāṇi tato na vimanā hy aham // 12.275.6 agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada / andhā jaḍāś ca jīvanti paśyāsmān api jīvataḥ // 12.275.7 vihitenaiva jīvanti arogāṅgā divaukasaḥ / balavanto 'balāś caiva tadvad asmān sabhājaya // 12.275.8 sahasriṇaś ca jīvanti jīvanti śatinas tathā / śākena cānye jīvanti paśyāsmān api jīvataḥ // 12.275.9 yadā na śocemahi kiṃ nu na syād; dharmeṇa vā nārada karmaṇā vā / kṛtāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti // 12.275.10 yasmai prajñāṃ kathayante manuṣyāḥ; prajñāmūlo hīndriyāṇāṃ prasādaḥ / muhyanti śocanti yadendriyāṇi; prajñālābho nāsti mūḍhendriyasya // 12.275.11 mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṃ na paro 'sti lokaḥ / na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva // 12.275.12 bhāvātmakaṃ saṃparivartamānaṃ; na mādṛśaḥ saṃjvaraṃ jātu kuryāt / iṣṭān bhogān nānurudhyet sukhaṃ vā; na cintayed duḥkham abhyāgataṃ vā // 12.275.13 samāhito na spṛhayet pareṣāṃ; nānāgataṃ nābhinandeta lābham / na cāpi hṛṣyed vipule 'rthalābhe; tathārthanāśe ca na vai viṣīdet // 12.275.14 na bāndhavā na ca vittaṃ na kaulī; na ca śrutaṃ na ca mantrā na vīryam / duḥkhāt trātuṃ sarva evotsahante; paratra śīle na tu yānti śāntim // 12.275.15 nāsti buddhir ayuktasya nāyogād vidyate sukham / dhṛtiś ca duḥkhatyāgaś cāpy ubhayaṃ naḥ sukhodayam // 12.275.16 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ / utseko narakāyaiva tasmāt taṃ saṃtyajāmy aham // 12.275.17 etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ / paśyāmi sākṣival loke dehasyāsya viceṣṭanāt // 12.275.18 arthakāmau parityajya viśoko vigatajvaraḥ / tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām // 12.275.19 na mṛtyuto na cādharmān na lobhān na kutaś cana / pītāmṛtasyevātyantam iha cāmutra vā bhayam // 12.275.20 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam / tena nārada saṃprāpto na māṃ śokaḥ prabādhate // 12.275.21 atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ / akṛtavyavasāyasya śreyo brūhi pitāmaha // 12.276.1 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam / śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate // 12.276.2 atrāpy udāharantīmam itihāsaṃ purātanam / gālavasya ca saṃvādaṃ devarṣer nāradasya ca // 12.276.3 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam / śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt // 12.276.4 yaiḥ kaiś cit saṃmato loke guṇais tu puruṣo nṛṣu / bhavaty anapagān sarvāṃs tān guṇāṃl lakṣayāmy aham // 12.276.5 bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati / amūḍhaś ciramūḍhānāṃ lokatattvam ajānatām // 12.276.6 jñāne hy evaṃ pravṛttiḥ syāt kāryākārye vijānataḥ / yat kāryaṃ na vyavasyāmas tad bhavān vaktum arhati // 12.276.7 bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ / idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ // 12.276.8 tāṃs tu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ / svaśāstraiḥ parituṣṭāṃś ca śreyo nopalabhāmahe // 12.276.9 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā / śāstraiś ca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam // 12.276.10 etasmāt kāraṇāc chreyaḥ kalilaṃ pratibhāti mām / bravītu bhagavāṃs tan me upasanno 'smy adhīhi bhoḥ // 12.276.11 āśramās tāta catvāro yathāsaṃkalpitāḥ pṛthak / tān sarvān anupaśya tvaṃ samāśrityaiva gālava // 12.276.12 teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatas tataḥ / nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak // 12.276.13 nayanti caiva te samyag abhipretam asaṃśayam // 12.276.13.2 ṛju paśyaṃs tathā samyag āśramāṇāṃ parāṃ gatim / yat tu niḥśreyasaṃ samyak tac caivāsaṃśayātmakam // 12.276.14 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham / saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ // 12.276.15 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā / sadbhiś ca samudācāraḥ śreya etad asaṃśayam // 12.276.16 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam / vāk caiva madhurā proktā śreya etad asaṃśayam // 12.276.17 devatābhyaḥ pitṛbhyaś ca saṃvibhāgo 'tithiṣv api / asaṃtyāgaś ca bhṛtyānāṃ śreya etad asaṃśayam // 12.276.18 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram / yad bhūtahitam atyantam etat satyaṃ bravīmy aham // 12.276.19 ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ / saṃtoṣaś caikacaryā ca kūṭasthaṃ śreya ucyate // 12.276.20 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca / vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam // 12.276.21 śabdarūparasasparśān saha gandhena kevalān / nātyartham upaseveta śreyaso 'rthī paraṃtapa // 12.276.22 naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam / atiyogam ayogaṃ ca śreyaso 'rthī parityajet // 12.276.23 karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā / svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt // 12.276.24 nirguṇās tv eva bhūyiṣṭham ātmasaṃbhāvino narāḥ / doṣair anyān guṇavataḥ kṣipanty ātmaguṇakṣayāt // 12.276.25 anucyamānāś ca punas te manyante mahājanāt / guṇavattaram ātmānaṃ svena mānena darpitāḥ // 12.276.26 abruvan kasya cin nindām ātmapūjām avarṇayan / vipaścid guṇasaṃpannaḥ prāpnoty eva mahad yaśaḥ // 12.276.27 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ / tathaivāvyāharan bhāti vimalo bhānur ambare // 12.276.28 evamādīni cānyāni parityaktāni medhayā / jvalanti yaśasā loke yāni na vyāharanti ca // 12.276.29 na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā / api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate // 12.276.30 asann uccair api proktaḥ śabdaḥ samupaśāmyati / dīpyate tv eva lokeṣu śanair api subhāṣitam // 12.276.31 mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bahu / darśayaty antarātmānaṃ divā rūpam ivāṃśumān // 12.276.32 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām / prajñālābho hi bhūtānām uttamaḥ pratibhāti mām // 12.276.33 nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ / jñānavān api medhāvī jaḍaval lokam ācaret // 12.276.34 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu / manuṣyeṣu vadānyeṣu svadharmanirateṣu ca // 12.276.35 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet / na tatra vāsaṃ kurvīta śreyorthī vai kathaṃ cana // 12.276.36 nirārambho 'py ayam iha yathālabdhopajīvanaḥ / puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt // 12.276.37 apām agnes tathendoś ca sparśaṃ vedayate yathā / tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ // 12.276.38 apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ / bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām // 12.276.39 yatrāgamayamānānām asatkāreṇa pṛcchatām / prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān // 12.276.40 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā / yathāvac chāstrasaṃpannā kas taṃ deśaṃ parityajet // 12.276.41 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām / ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ // 12.276.42 yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ / pradīptam iva śailāntaṃ kas taṃ deśaṃ na saṃtyajet // 12.276.43 yatra dharmam anāśaṅkāś careyur vītamatsarāḥ / caret tatra vasec caiva puṇyaśīleṣu sādhuṣu // 12.276.44 dharmam arthanimittaṃ tu careyur yatra mānavāḥ / na tān anuvasej jātu te hi pāpakṛto janāḥ // 12.276.45 karmaṇā yatra pāpena vartante jīvitespavaḥ / vyavadhāvet tatas tūrṇaṃ sasarpāc charaṇād iva // 12.276.46 yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet / āditas tan na kartavyam icchatā bhavam ātmanaḥ // 12.276.47 yatra rājā ca rājñaś ca puruṣāḥ pratyanantarāḥ / kuṭumbinām agrabhujas tyajet tad rāṣṭram ātmavān // 12.276.48 śrotriyās tv agrabhoktāro dharmanityāḥ sanātanāḥ / yājanādhyāpane yuktā yatra tad rāṣṭram āvaset // 12.276.49 svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ / ajasraṃ caiva vartante vaset tatrāvicārayan // 12.276.50 aśucīny atra paśyeta brāhmaṇān vṛttikarśitān / tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam // 12.276.51 prīyamāṇā narā yatra prayaccheyur ayācitāḥ / svasthacitto vaset tatra kṛtakṛtya ivātmavān // 12.276.52 daṇḍo yatrāvinīteṣu satkāraś ca kṛtātmasu / caret tatra vasec caiva puṇyaśīleṣu sādhuṣu // 12.276.53 upasṛṣṭeṣv adānteṣu durācāreṣv asādhuṣu / avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam // 12.276.54 yatra rājā dharmanityo rājyaṃ vai paryupāsitā / apāsya kāmān kāmeśo vaset tatrāvicārayan // 12.276.55 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ / śreyasā yojayanty āśu śreyasi pratyupasthite // 12.276.56 pṛcchatas te mayā tāta śreya etad udāhṛtam / na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ // 12.276.57 evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ / tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati // 12.276.58 kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ / nityaṃ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate // 12.277.1 atra te vartayiṣyāmi itihāsaṃ purātanam / ariṣṭaneminā proktaṃ sagarāyānupṛcchate // 12.277.2 kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute / kathaṃ na śocen na kṣubhyed etad icchāmi veditum // 12.277.3 evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ / vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt // 12.277.4 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati / prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ // 12.277.5 saktabuddhir aśāntātmā na sa śakyaś cikitsitum / snehapāśasito mūḍho na sa mokṣāya kalpate // 12.277.6 snehajān iha te pāśān vakṣyāmi śṛṇu tān mama / sakarṇakena śirasā śakyāś chettuṃ vijānatā // 12.277.7 saṃbhāvya putrān kālena yauvanasthān niveśya ca / samarthāñ jīvane jñātvā muktaś cara yathāsukham // 12.277.8 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām / jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca // 12.277.9 sāpatyo nirapatyo vā muktaś cara yathāsukham / indriyair indriyārthāṃs tvam anubhūya yathāvidhi // 12.277.10 kṛtakautūhalas teṣu muktaś cara yathāsukham / upapattyopalabdheṣu lābheṣu ca samo bhava // 12.277.11 eṣa tāvat samāsena tava saṃkīrtito mayā / mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chṛṇu // 12.277.12 muktā vītabhayā loke caranti sukhino narāḥ / saktabhāvā vinaśyanti narās tatra na saṃśayaḥ // 12.277.13 āhārasaṃcayāś caiva tathā kīṭapipīlikāḥ / asaktāḥ sukhino loke saktāś caiva vināśinaḥ // 12.277.14 svajane na ca te cintā kartavyā mokṣabuddhinā / ime mayā vinābhūtā bhaviṣyanti kathaṃ tv iti // 12.277.15 svayam utpadyate jantuḥ svayam eva vivardhate / sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati // 12.277.16 bhojanācchādane caiva mātrā pitrā ca saṃgraham / svakṛtenādhigacchanti loke nāsty akṛtaṃ purā // 12.277.17 dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm / loke viparidhāvanti rakṣitāni svakarmabhiḥ // 12.277.18 svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā / ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ // 12.277.19 svajanaṃ hi yadā mṛtyur hanty eva tava paśyataḥ / kṛte 'pi yatne mahati tatra boddhavyam ātmanā // 12.277.20 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā / asamāpte parityajya paścād api mariṣyasi // 12.277.21 yadā mṛtaś ca svajanaṃ na jñāsyasi kathaṃ cana / sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā // 12.277.22 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ / svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ // 12.277.23 evaṃ vijānaṃl loke 'smin kaḥ kasyety abhiniścitaḥ / mokṣe niveśaya mano bhūyaś cāpy upadhāraya // 12.277.24 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ / krodho lobhas tathā mohaḥ sattvavān mukta eva saḥ // 12.277.25 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ / na pramādyati saṃmohāt satataṃ mukta eva saḥ // 12.277.26 divase divase nāma rātrau rātrau sadā sadā / bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate // 12.277.27 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ / yaḥ paśyati sadā yukto yathāvan mukta eva saḥ // 12.277.28 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā / yas tattvato vijānāti loke 'smin mukta eva saḥ // 12.277.29 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu / prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate // 12.277.30 mṛtyunābhyāhataṃ lokaṃ vyādhibhiś copapīḍitam / avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate // 12.277.31 yaḥ paśyati sukhī tuṣṭo napaśyaṃś ca vihanyate / yaś cāpy alpena saṃtuṣṭo loke 'smin mukta eva saḥ // 12.277.32 agnīṣomāv idaṃ sarvam iti yaś cānupaśyati / na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ // 12.277.33 paryaṅkaśayyā bhūmiś ca samāne yasya dehinaḥ / śālayaś ca kadannaṃ ca yasya syān mukta eva saḥ // 12.277.34 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca / āvikaṃ carma ca samaṃ yasya syān mukta eva saḥ // 12.277.35 pañcabhūtasamudbhūtaṃ lokaṃ yaś cānupaśyati / tathā ca vartate dṛṣṭvā loke 'smin mukta eva saḥ // 12.277.36 sukhaduḥkhe same yasya lābhālābhau jayājayau / icchādveṣau bhayodvegau sarvathā mukta eva saḥ // 12.277.37 raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā / śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate // 12.277.38 valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca / kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate // 12.277.39 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā / bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate // 12.277.40 gatān ṛṣīṃs tathā devān asurāṃś ca tathā gatān / lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate // 12.277.41 prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ / ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate // 12.277.42 arthāṃś ca durlabhāṃl loke kleśāṃś ca sulabhāṃs tathā / duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate // 12.277.43 apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca / paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet // 12.277.44 śāstrāl lokāc ca yo buddhaḥ sarvaṃ paśyati mānavaḥ / asāram iva mānuṣyaṃ sarvathā mukta eva saḥ // 12.277.45 etac chrutvā mama vaco bhavāṃś caratu muktavat / gārhasthye yadi te mokṣe kṛtā buddhir aviklavā // 12.277.46 tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ / mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ // 12.277.47 tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi / tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha // 12.278.1 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ / asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ // 12.278.2 vardhayām āsa tejaś ca kimartham amitaujasām / nityaṃ vairanibaddhāś ca dānavāḥ surasattamaiḥ // 12.278.3 kathaṃ cāpy uśanā prāpa śukratvam amaradyutiḥ / ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me // 12.278.4 na yāti ca sa tejasvī madhyena nabhasaḥ katham / etad icchāmi vijñātuṃ nikhilena pitāmaha // 12.278.5 śṛṇu rājann avahitaḥ sarvam etad yathātatham / yathāmati yathā caitac chrutapūrvaṃ mayānagha // 12.278.6 eṣa bhārgavadāyādo muniḥ satyo dṛḍhavrataḥ / asurāṇāṃ priyakaro nimitte karuṇātmake // 12.278.7 indro 'tha dhanado rājā yakṣarakṣodhipaḥ sa ca / prabhaviṣṇuś ca kośasya jagataś ca tathā prabhuḥ // 12.278.8 tasyātmānam athāviśya yogasiddho mahāmuniḥ / ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu // 12.278.9 hṛte dhane tataḥ śarma na lebhe dhanadas tathā / āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam // 12.278.10 nivedayām āsa tadā śivāyāmitatejase / devaśreṣṭhāya rudrāya saumyāya bahurūpiṇe // 12.278.11 yogātmakenośanasā ruddhvā mama hṛtaṃ vasu / yogenātmagatiṃ kṛtvā niḥsṛtaś ca mahātapāḥ // 12.278.12 etac chrutvā tataḥ kruddho mahāyogī maheśvaraḥ / saṃraktanayano rājañ śūlam ādāya tasthivān // 12.278.13 kvāsvau kvāsāv iti prāha gṛhītvā paramāyudham / uśanā dūratas tasya babhau jñātvā cikīrṣitam // 12.278.14 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ / gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ // 12.278.15 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram / uśanā yogasiddhātmā śūlāgre pratyadṛśyata // 12.278.16 vijñātarūpaḥ sa tadā tapaḥsiddhena dhanvinā / jñātvā śūlaṃ ca deveśaḥ pāṇinā samanāmayat // 12.278.17 ānatenātha śūlena pāṇināmitatejasā / pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ // 12.278.18 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ / āsyaṃ vivṛtya kakudī pāṇiṃ saṃprākṣipac chanaiḥ // 12.278.19 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ / vyacarac cāpi tatrāsau mahātmā bhṛgunandanaḥ // 12.278.20 kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ / jaṭhare devadevasya kiṃ cākārṣīn mahādyutiḥ // 12.278.21 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ / varṣāṇām abhavad rājan prayutāny arbudāni ca // 12.278.22 udatiṣṭhat tapas taptvā duścaraṃ sa mahāhradāt / tato devātidevas taṃ brahmā samupasarpata // 12.278.23 tapovṛddhim apṛcchac ca kuśalaṃ cainam avyayam / tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ // 12.278.24 tatsaṃyogena vṛddhiṃ cāpy apaśyat sa tu śaṃkaraḥ / mahāmatir acintyātmā satyadharmarataḥ sadā // 12.278.25 sa tenāḍhyo mahāyogī tapasā ca dhanena ca / vyarājata mahārāja triṣu lokeṣu vīryavān // 12.278.26 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat / uśanā tu samudvigno nililye jaṭhare tataḥ // 12.278.27 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca / niḥsāraṃ kāṅkṣamāṇas tu tejasā pratyahanyata // 12.278.28 uśanā tu tadovāca jaṭharastho mahāmuniḥ / prasādaṃ me kuruṣveti punaḥ punar ariṃdama // 12.278.29 tam uvāca mahādevo gaccha śiśnena mokṣaṇam / iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ // 12.278.30 apaśyamānaḥ sa dvāraṃ sarvataḥpihito muniḥ / paryakrāmad dahyamāna itaś cetaś ca tejasā // 12.278.31 sa viniṣkramya śiśnena śukratvam abhipedivān / kāryeṇa tena nabhaso nāgacchata ca madhyataḥ // 12.278.32 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā / bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ // 12.278.33 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim / putratvam agamad devyā vārite śaṃkare ca saḥ // 12.278.34 hiṃsanīyas tvayā naiṣa mama putratvam āgataḥ / na hi devodarāt kaś cin niḥsṛto nāśam archati // 12.278.35 tataḥ prīto 'bhavad devyāḥ prahasaṃś cedam abravīt / gacchatv eṣa yathākāmam iti rājan punaḥ punaḥ // 12.278.36 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā / uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ // 12.278.37 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ / caritaṃ bharataśreṣṭha yan māṃ tvaṃ paripṛcchasi // 12.278.38 ataḥ paraṃ mahābāho yac chreyas tad vadasva me / na tṛpyāmy amṛtasyeva vacasas te pitāmaha // 12.279.1 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama / śreyaḥ param avāpnoti pretya ceha ca tad vada // 12.279.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ / parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ // 12.279.3 kiṃ śreyaḥ sarvabhūtānām asmiṃl loke paratra ca / yad bhavet pratipattavyaṃ tad bhavān prabravītu me // 12.279.4 tataḥ sa tapasā yuktaḥ sarvadharmavidhānavit / nṛpāyānugrahamanā munir vākyam athābravīt // 12.279.5 dharma eva kṛtaḥ śreyān iha loke paratra ca / tasmād dhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ // 12.279.6 pratipadya naro dharmaṃ svargaloke mahīyate / dharmātmakaḥ karmavidhir dehināṃ nṛpasattama // 12.279.7 tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate // 12.279.7.2 caturvidhā hi lokasya yātrā tāta vidhīyate / martyā yatrāvatiṣṭhante sā ca kāmāt pravartate // 12.279.8 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ / daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ // 12.279.9 sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate / tathā niṣicyate jantuḥ pūrvakarmavaśānugaḥ // 12.279.10 nābījāj jāyate kiṃ cin nākṛtvā sukham edhate / sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ // 12.279.11 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam / svabhāvato hi saṃsiddhā devagandharvadānavāḥ // 12.279.12 pretya jātikṛtaṃ karma na smaranti sadā janāḥ / te vai tasya phalaprāptau karma cāpi caturvidham // 12.279.13 lokayātrāśrayaś caiva śabdo vedāśrayaḥ kṛtaḥ / śāntyarthaṃ manasas tāta naitad vṛddhānuśāsanam // 12.279.14 cakṣuṣā manasā vācā karmaṇā ca caturvidham / kurute yādṛśaṃ karma tādṛśaṃ pratipadyate // 12.279.15 nirantaraṃ ca miśraṃ ca phalate karma pārthiva / kalyāṇaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate // 12.279.16 kadā cit sukṛtaṃ tāta kūṭastham iva tiṣṭhati / majjamānasya saṃsāre yāvad duḥkhād vimucyate // 12.279.17 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate / sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa // 12.279.18 damaḥ kṣamā dhṛtis tejaḥ saṃtoṣaḥ satyavāditā / hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ // 12.279.19 duṣkṛte sukṛte vāpi na jantur ayato bhavet / nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ // 12.279.20 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate / karoti yādṛśaṃ karma tādṛśaṃ pratipadyate // 12.279.21 sukhaduḥkhe samādhāya pumān anyena gacchati / anyenaiva janaḥ sarvaḥ saṃgato yaś ca pārthiva // 12.279.22 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ / yo hy asūyus tathāyuktaḥ so 'vahāsaṃ niyacchati // 12.279.23 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo; vaiśyo 'nīhāvān hīnavarṇo 'lasaś ca / vidvāṃś cāśīlo vṛttahīnaḥ kulīnaḥ; satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā // 12.279.24 rāgī muktaḥ pacamāno ''tmahetor; mūrkho vaktā nṛpahīnaṃ ca rāṣṭram / ete sarve śocyatāṃ yānti rājan; yaś cāyuktaḥ snehahīnaḥ prajāsu // 12.279.25 manoratharathaṃ prāpya indriyārthahayaṃ naraḥ / raśmibhir jñānasaṃbhūtair yo gacchati sa buddhimān // 12.280.1 sevāśritena manasā vṛttihīnasya śasyate / dvijātihastān nirvṛttā na tu tulyāt parasparam // 12.280.2 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate / utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā // 12.280.3 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati / na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate // 12.280.4 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā / durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā // 12.280.5 ajñānād dhi kṛtaṃ pāpaṃ tapasaivābhinirṇudet / pāpaṃ hi karma phalati pāpam eva svayaṃ kṛtam // 12.280.6 tasmāt pāpaṃ na seveta karma duḥkhaphalodayam // 12.280.6.2 pāpānubandhaṃ yat karma yady api syān mahāphalam / na tat seveta medhāvī śuciḥ kusalilaṃ yathā // 12.280.7 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ / pratyāpannasya hi sato nātmā tāvad virocate // 12.280.8 pratyāpattiś ca yasyeha bāliśasya na jāyate / tasyāpi sumahāṃs tāpaḥ prasthitasyopajāyate // 12.280.9 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam / prayatnena manuṣyendra pāpam evaṃ nibodha me // 12.280.10 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati / prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak // 12.280.11 ajñānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati / brāhmaṇāḥ śāstranirdeśād ity āhur brahmavādinaḥ // 12.280.12 tathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati / ity āhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ // 12.280.13 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam / guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam // 12.280.14 yathā sūkṣmāṇi karmāṇi phalantīha yathātatham / buddhiyuktāni tānīha kṛtāni manasā saha // 12.280.15 bhavaty alpaphalaṃ karma sevitaṃ nityam ulbaṇam / abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā // 12.280.16 kṛtāni yāni karmāṇi daivatair munibhis tathā / nācaret tāni dharmātmā śrutvā cāpi na kutsayet // 12.280.17 saṃcintya manasā rājan viditvā śaktim ātmanaḥ / karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati // 12.280.18 nave kapāle salilaṃ saṃnyastaṃ hīyate yathā / navetare tathābhāvaṃ prāpnoti sukhabhāvitam // 12.280.19 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate / vṛddhe vṛddhim avāpnoti salile salilaṃ yathā // 12.280.20 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate / nasamānīha hīnāni tāni puṇyatamāny api // 12.280.21 rājñā jetavyāḥ sāyudhāś connatāś ca; samyak kartavyaṃ pālanaṃ ca prajānām / agniś ceyo bahubhiś cāpi yajñair; ante madhye vā vanam āśritya stheyam // 12.280.22 damānvitaḥ puruṣo dharmaśīlo; bhūtāni cātmānam ivānupaśyet / garīyasaḥ pūjayed ātmaśaktyā; satyena śīlena sukhaṃ narendra // 12.280.23 kaḥ kasya copakurute kaś ca kasmai prayacchati / prāṇī karoty ayaṃ karma sarvam ātmārtham ātmanā // 12.281.1 gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet / sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam // 12.281.2 viśiṣṭasya viśiṣṭāc ca tulyau dānapratigrahau / tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ // 12.281.3 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam / saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ // 12.281.4 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet / śaktitaḥ sarvakāryāṇi kuryān narddhim anusmaret // 12.281.5 apo hi prayataḥ śītās tāpitā jvalanena vā / śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam // 12.281.6 rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā / phalapatrair atho mūlair munīn arcitavān asau // 12.281.7 tair eva phalapatraiś ca sa māṭharam atoṣayat / tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ // 12.281.8 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanas tathā / ṛṇavāñ jāyate martyas tasmād anṛṇatāṃ vrajet // 12.281.9 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā / pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca // 12.281.10 vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca / yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ // 12.281.11 prayatnena ca saṃsiddhā dhanair api vivarjitāḥ / samyag ghutvā hutavahaṃ munayaḥ siddhim āgatāḥ // 12.281.12 viśvāmitrasya putratvam ṛcīkatanayo 'gamat / ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ // 12.281.13 gataḥ śukratvam uśanā devadevaprasādanāt / devīṃ stutvā tu gagane modate tejasā vṛtaḥ // 12.281.14 asito devalaś caiva tathā nāradaparvatau / kakṣīvāñ jāmadagnyaś ca rāmas tāṇḍyas tathāṃśumān // 12.281.15 vasiṣṭho jamadagniś ca viśvāmitro 'trir eva ca / bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ // 12.281.16 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ / lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ // 12.281.17 anarhāś cārhatāṃ prāptāḥ santaḥ stutvā tam eva ha / na tu vṛddhim ihānvicchet karma kṛtvā jugupsitam // 12.281.18 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān / dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā // 12.281.19 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ / vedā hi sarve rājendra sthitās triṣv agniṣu prabho // 12.281.20 sa cāpy agnyāhito vipraḥ kriyā yasya na hīyate / śreyo hy anāhitāgnitvam agnihotraṃ na niṣkriyam // 12.281.21 agnir ātmā ca mātā ca pitā janayitā tathā / guruś ca naraśārdūla paricaryā yathātatham // 12.281.22 mānaṃ tyaktvā yo naro vṛddhasevī; vidvān klībaḥ paśyati prītiyogāt / dākṣyeṇāhīno dharmayukto nadānto; loke 'smin vai pūjyate sadbhir āryaḥ // 12.281.23 vṛttiḥ sakāśād varṇebhyas tribhyo hīnasya śobhanā / prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā // 12.282.1 vṛttiś cen nāsti śūdrasya pitṛpaitāmahī dhruvā / na vṛttiṃ parato mārgec chuśrūṣāṃ tu prayojayet // 12.282.2 sadbhis tu saha saṃsargaḥ śobhate dharmadarśibhiḥ / nityaṃ sarvāsv avasthāsu nāsadbhir iti me matiḥ // 12.282.3 yathodayagirau dravyaṃ saṃnikarṣeṇa dīpyate / tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate // 12.282.4 yādṛśena hi varṇena bhāvyate śuklam ambaram / tādṛśaṃ kurute rūpam etad evam avaihi me // 12.282.5 tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana / anityam iha martyānāṃ jīvitaṃ hi calācalam // 12.282.6 sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ / yaś cinoti śubhāny eva sa bhadrāṇīha paśyati // 12.282.7 dharmād apetaṃ yat karma yady api syān mahāphalam / na tat seveta medhāvī na tad dhitam ihocyate // 12.282.8 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā / sa śabdamātraphalabhāg rājā bhavati taskaraḥ // 12.282.9 svayaṃbhūr asṛjac cāgre dhātāraṃ lokapūjitam / dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam // 12.282.10 tam arcayitvā vaiśyas tu kuryād atyartham ṛddhimat / rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ // 12.282.11 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ / śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati // 12.282.12 apranaṣṭe tato dharme bhavanti sukhitāḥ prajāḥ / sukhena tāsāṃ rājendra modante divi devatāḥ // 12.282.13 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate / adhīte cāpi yo vipro vaiśyo yaś cārjane rataḥ // 12.282.14 yaś ca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ / ato 'nyathā manuṣyendra svadharmāt parihīyate // 12.282.15 prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ / nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ // 12.282.16 satkṛtya tu dvijātibhyo yo dadāti narādhipa / yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam // 12.282.17 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam / yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ // 12.282.18 avajñayā dīyate yat tathaivāśraddhayāpi ca / tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ // 12.282.19 atikrame majjamāno vividhena naraḥ sadā / tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt // 12.282.20 damena śobhate vipraḥ kṣatriyo vijayena tu / dhanena vaiśyaḥ śūdras tu nityaṃ dākṣyeṇa śobhate // 12.282.21 pratigrahāgatā vipre kṣatriye śastranirjitāḥ / vaiśye nyāyārjitāś caiva śūdre śuśrūṣayārjitāḥ // 12.283.1 svalpāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ // 12.283.1.2 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate / kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ // 12.283.2 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ // 12.283.2.2 vāṇijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam / śūdrasyāpi vidhīyante yadā vṛttir na jāyate // 12.283.3 raṅgāvataraṇaṃ caiva tathā rūpopajīvanam / madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ // 12.283.4 apūrviṇā na kartavyaṃ karma loke vigarhitam / kṛtapūrviṇas tu tyajato mahān dharma iti śrutiḥ // 12.283.5 saṃsiddhaḥ puruṣo loke yad ācarati pāpakam / madenābhiplutamanās tac ca nagrāhyam ucyate // 12.283.6 śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ / dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ // 12.283.7 dharma eva sadā nṝṇām iha rājan praśasyate / dharmavṛddhā guṇān eva sevante hi narā bhuvi // 12.283.8 taṃ dharmam asurās tāta nāmṛṣyanta janādhipa / vivardhamānāḥ kramaśas tatra te 'nvāviśan prajāḥ // 12.283.9 teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ / darpātmanāṃ tataḥ krodhaḥ punas teṣām ajāyata // 12.283.10 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjāsamanvitam / hrīś caivāpy anaśad rājaṃs tato moho vyajāyata // 12.283.11 tato mohaparītās te nāpaśyanta yathā purā / parasparāv amardena vartayanti yathāsukham // 12.283.12 tān prāpya tu sa dhig daṇḍo nakāraṇam ato 'bhavat / tato 'bhyagacchan devāṃś ca brāhmaṇāṃś cāvamanya ha // 12.283.13 etasminn eva kāle tu devā devavaraṃ śivam / agacchañ śaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam // 12.283.14 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau / tisro 'py ekena bāṇena devāpyāyitatejasā // 12.283.15 teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ / devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā // 12.283.16 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ / prāvartanta ca vedā vai śāstrāṇi ca yathā purā // 12.283.17 tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam / saptarṣayaś cānvayuñjan narāṇāṃ daṇḍadhāraṇe // 12.283.18 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ / rājānaḥ kṣatriyāś caiva maṇḍaleṣu pṛthak pṛthak // 12.283.19 mahākuleṣu ye jātā vṛttāḥ pūrvatarāś ca ye / teṣām athāsuro bhāvo hṛdayān nāpasarpati // 12.283.20 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ / āsurāṇy eva karmāṇi nyaṣevan bhīmavikramāḥ // 12.283.21 pratyatiṣṭhaṃś ca teṣv eva tāny eva sthāpayanti ca / bhajante tāni cādyāpi ye bāliśatamā narāḥ // 12.283.22 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ / saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet // 12.283.23 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ / dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate // 12.283.24 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ / prajā bhṛtyāṃś ca putrāṃś ca svadharmeṇānupālaya // 12.283.25 iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca / atha jātisahasrāṇi bahūni parivartate // 12.283.26 tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana / nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate // 12.283.27 mānuṣeṣu mahārāja dharmādharmau pravartataḥ / na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha // 12.283.28 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā / ātmabhūtaḥ sadā loke cared bhūtāny ahiṃsayan // 12.283.29 yadā vyapetahṛllekhaṃ mano bhavati tasya vai / nānṛtaṃ caiva bhavati tadā kalyāṇam ṛcchati // 12.283.30 eṣa dharmavidhis tāta gṛhasthasya prakīrtitaḥ / tapovidhiṃ tu vakṣyāmi tan me nigadataḥ śṛṇu // 12.284.1 prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate / saṅgāgataṃ naraśreṣṭha bhāvais tāmasarājasaiḥ // 12.284.2 gṛhāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca / dārāḥ putrāś ca bhṛtyāś ca bhavantīha narasya vai // 12.284.3 evaṃ tasya pravṛttasya nityam evānupaśyataḥ / rāgadveṣau vivardhete hy anityatvam apaśyataḥ // 12.284.4 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam / mohajātā ratir nāma samupaiti narādhipa // 12.284.5 kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ / lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati // 12.284.6 tato lobhābhibhūtātmā saṅgād vardhayate janam / puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati // 12.284.7 sa jānann api cākāryam arthārthaṃ sevate naraḥ / bālasnehaparītātmā tatkṣayāc cānutapyate // 12.284.8 tato mānena saṃpanno rakṣann ātmaparājayam / karoti yena bhogī syām iti tasmād vinaśyati // 12.284.9 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam / anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham // 12.284.10 snehāyatananāśāc ca dhananāśāc ca pārthiva / ādhivyādhipratāpāc ca nirvedam upagacchati // 12.284.11 nirvedād ātmasaṃbodhaḥ saṃbodhāc chāstradarśanam / śāstrārthadarśanād rājaṃs tapa evānupaśyati // 12.284.12 durlabho hi manuṣyendra naraḥ pratyavamarśavān / yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati // 12.284.13 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate / jitendriyasya dāntasya svargamārgapradeśakam // 12.284.14 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ / kva cit kva cid vrataparo vratāny āsthāya pārthiva // 12.284.15 ādityā vasavo rudrās tathaivāgny aśvimārutāḥ / viśvedevās tathā sādhyāḥ pitaro 'tha marudgaṇāḥ // 12.284.16 yakṣarākṣasagandharvāḥ siddhāś cānye divaukasaḥ / saṃsiddhās tapasā tāta ye cānye svargavāsinaḥ // 12.284.17 ye cādau brahmaṇā sṛṣṭā brāhmaṇās tapasā purā / te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā // 12.284.18 martyaloke ca rājāno ye cānye gṛhamedhinaḥ / mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam // 12.284.19 kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca / vāhanāsanayānāni sarvaṃ tat tapasaḥ phalam // 12.284.20 manonukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ / vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam // 12.284.21 śayanāni ca mukhyāni bhojyāni vividhāni ca / abhipretāni sarvāṇi bhavanti kṛtakarmaṇām // 12.284.22 nāprāpyaṃ tapasā kiṃ cit trailokye 'smin paraṃtapa / upabhogaparityāgaḥ phalāny akṛtakarmaṇām // 12.284.23 sukhito duḥkhito vāpi naro lobhaṃ parityajet / avekṣya manasā śāstraṃ buddhyā ca nṛpasattama // 12.284.24 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ / tato 'sya naśyati prajñā vidyevābhyāsavarjitā // 12.284.25 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati / tasmāt sukhakṣaye prāpte pumān ugraṃ tapaś caret // 12.284.26 yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate / kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam // 12.284.27 nityaṃ bhadrāṇi paśyanti viṣayāṃś copabhuñjate / prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ // 12.284.28 apriyāṇy avamānāṃś ca duḥkhaṃ bahuvidhātmakam / phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam // 12.284.29 dharme tapasi dāne ca vicikitsāsya jāyate / sa kṛtvā pāpakāny eva nirayaṃ pratipadyate // 12.284.30 sukhe tu vartamāno vai duḥkhe vāpi narottama / svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ // 12.284.31 iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā / rasane darśane ghrāṇe śravaṇe ca viśāṃ pate // 12.284.32 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ / budhā yena praśaṃsanti mokṣaṃ sukham anuttamam // 12.284.33 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ / dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate // 12.284.34 aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā / prayatnenopagamyaś ca svadharma iti me matiḥ // 12.284.35 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām / dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām // 12.284.36 kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam / teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate // 12.284.37 sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam / dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicaren nṛpa // 12.284.38 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim / evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim // 12.284.39 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate / etad icchāmy ahaṃ śrotuṃ tad brūhi vadatāṃ vara // 12.285.1 yad etaj jāyate 'patyaṃ sa evāyam iti śrutiḥ / kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ // 12.285.2 evam etan mahārāja yena jātaḥ sa eva saḥ / tapasas tv apakarṣeṇa jātigrahaṇatāṃ gataḥ // 12.285.3 sukṣetrāc ca subījāc ca puṇyo bhavati saṃbhavaḥ / ato 'nyatarato hīnād avaro nāma jāyate // 12.285.4 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire / sṛjataḥ prajāpater lokān iti dharmavido viduḥ // 12.285.5 mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ / ūrujā dhanino rājan pādajāḥ paricārakāḥ // 12.285.6 caturṇām eva varṇānām āgamaḥ puruṣarṣabha / ato 'nye tv atiriktā ye te vai saṃkarajāḥ smṛtāḥ // 12.285.7 kṣatrajātir athāmbaṣṭhā ugrā vaidehakās tathā / śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ // 12.285.8 āyogāḥ karaṇā vrātyāś caṇḍālāś ca narādhipa / ete caturbhyo varṇebhyo jāyante vai parasparam // 12.285.9 brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham / bahūnīha hi loke vai gotrāṇi munisattama // 12.285.10 yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ / śūdrayonau samutpannā viyonau ca tathāpare // 12.285.11 rājan naitad bhaved grāhyam apakṛṣṭena janmanā / mahātmanāṃ samutpattis tapasā bhāvitātmanām // 12.285.12 utpādya putrān munayo nṛpate yatra tatra ha / svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ // 12.285.13 pitāmahaś ca me pūrvam ṛśyaśṛṅgaś ca kāśyapaḥ / vaṭas tāṇḍyaḥ kṛpaś caiva kakṣīvān kamaṭhādayaḥ // 12.285.14 yavakrītaś ca nṛpate droṇaś ca vadatāṃ varaḥ / āyur mataṅgo dattaś ca drupado matsya eva ca // 12.285.15 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt / pratiṣṭhitā vedavido dame tapasi caiva hi // 12.285.16 mūlagotrāṇi catvāri samutpannāni pārthiva / aṅgirāḥ kaśyapaś caiva vasiṣṭho bhṛgur eva ca // 12.285.17 karmato 'nyāni gotrāṇi samutpannāni pārthiva / nāmadheyāni tapasā tāni ca grahaṇaṃ satām // 12.285.18 viśeṣadharmān varṇānāṃ prabrūhi bhagavan mama / tathā sāmānyadharmāṃś ca sarvatra kuśalo hy asi // 12.285.19 pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa / viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā // 12.285.20 kṛṣiś ca pāśupālyaṃ ca vāṇijyaṃ ca viśām api / dvijānāṃ paricaryā ca śūdrakarma narādhipa // 12.285.21 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ / dharmān sādhāraṇāṃs tāta vistareṇa śṛṇuṣva me // 12.285.22 ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā / śrāddhakarmātitheyaṃ ca satyam akrodha eva ca // 12.285.23 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā / ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa // 12.285.24 brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ / atra teṣām adhīkāro dharmeṣu dvipadāṃ vara // 12.285.25 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ / unnamanti yathāsantam āśrityeha svakarmasu // 12.285.26 na cāpi śūdraḥ patatīti niścayo; na cāpi saṃskāram ihārhatīti vā / śrutipravṛttaṃ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṃ kṛtam // 12.285.27 vaidehakaṃ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ / ahaṃ hi paśyāmi narendra devaṃ; viśvasya viṣṇuṃ jagataḥ pradhānam // 12.285.28 satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ / mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ // 12.285.29 yathā yathā hi sadvṛttam ālambantītare janāḥ / tathā tathā sukhaṃ prāpya pretya ceha ca śerate // 12.285.30 kiṃ karma dūṣayaty enam atha jātir mahāmune / saṃdeho me samutpannas tan me vyākhyātum arhasi // 12.285.31 asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam / karma caiva hi jātiś ca viśeṣaṃ tu niśāmaya // 12.285.32 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate / jātyā duṣṭaś ca yaḥ pāpaṃ na karoti sa pūruṣaḥ // 12.285.33 jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam / karma tad dūṣayaty enaṃ tasmāt karma naśobhanam // 12.285.34 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama / na hiṃsantīha bhūtāni kriyamāṇāni sarvadā // 12.285.35 śṛṇu me 'tra mahārāja yan māṃ tvaṃ paripṛcchasi / yāni karmāṇy ahiṃsrāṇi naraṃ trāyanti sarvadā // 12.285.36 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ / naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam // 12.285.37 praśritā vinayopetā damanityāḥ susaṃśitāḥ / prayānti sthānam ajaraṃ sarvakarmavivarjitāḥ // 12.285.38 sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā / tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ // 12.285.39 pitā sakhāyo guravaḥ striyaś ca; na nirguṇā nāma bhavanti loke / ananyabhaktāḥ priyavādinaś ca; hitāś ca vaśyāś ca tathaiva rājan // 12.286.1 pitā paraṃ daivataṃ mānavānāṃ; mātur viśiṣṭaṃ pitaraṃ vadanti / jñānasya lābhaṃ paramaṃ vadanti; jitendriyārthāḥ param āpnuvanti // 12.286.2 raṇājire yatra śarāgnisaṃstare; nṛpātmajo ghātam avāpya dahyate / prayāti lokān amaraiḥ sudurlabhān; niṣevate svargaphalaṃ yathāsukham // 12.286.3 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ; parāṅmukhaṃ paribarhaiś ca hīnam / anudyataṃ rogiṇaṃ yācamānaṃ; na vai hiṃsyād bālavṛddhau ca rājan // 12.286.4 paribarhaiḥ susaṃpannam udyataṃ tulyatāṃ gatam / atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam // 12.286.5 tulyād iha vadhaḥ śreyān viśiṣṭāc ceti niścayaḥ / nihīnāt kātarāc caiva nṛpāṇāṃ garhito vadhaḥ // 12.286.6 pāpāt pāpasamācārān nihīnāc ca narādhipa / pāpa eva vadhaḥ prokto narakāyeti niścayaḥ // 12.286.7 na kaś cit trāti vai rājan diṣṭāntavaśam āgatam / sāvaśeṣāyuṣaṃ cāpi kaś cid evāpakarṣati // 12.286.8 snigdhaiś ca kriyamāṇāni karmāṇīha nivartayet / hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā // 12.286.9 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣatām / nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām // 12.286.10 āyuṣi kṣayam āpanne pañcatvam upagacchati / nākāraṇāt tad bhavati kāraṇair upapāditam // 12.286.11 tathā śarīraṃ bhavati dehād yenopapāditam / adhvānaṃ gatakaś cāyaṃ prāptaś cāyaṃ gṛhād gṛham // 12.286.12 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃ cana vidyate / tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate // 12.286.13 sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam / bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam // 12.286.14 tvagantaṃ deham ity āhur vidvāṃso 'dhyātmacintakāḥ / guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam // 12.286.15 śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam / bhūtaiḥ prakṛtim āpannais tato bhūmau nimajjati // 12.286.16 bhāvitaṃ karmayogena jāyate tatra tatra ha / idaṃ śarīraṃ vaideha mriyate yatra tatra ha // 12.286.17 tatsvabhāvo 'paro dṛṣṭo visargaḥ karmaṇas tathā // 12.286.17.2 na jāyate tu nṛpate kaṃ cit kālam ayaṃ punaḥ / paribhramati bhūtātmā dyām ivāmbudharo mahān // 12.286.18 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa / manasaḥ paramo hy ātmā indriyebhyaḥ paraṃ manaḥ // 12.286.19 dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa / jaṅgamānām api tathā dvipadāḥ paramā matāḥ // 12.286.20 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ // 12.286.20.2 dvijānām api rājendra prajñāvantaḥ parā matāḥ / prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amāninaḥ // 12.286.21 jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ / antavanti hi karmāṇi sevante guṇataḥ prajāḥ // 12.286.22 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet / nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt // 12.286.23 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam / mṛtyunāprākṛteneha karma kṛtvātmaśaktitaḥ // 12.286.24 viṣam udbandhanaṃ dāho dasyuhastāt tathā vadhaḥ / daṃṣṭribhyaś ca paśubhyaś ca prākṛto vadha ucyate // 12.286.25 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ / evaṃvidhaiś ca bahubhir aparaiḥ prākṛtair api // 12.286.26 ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa / madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām // 12.286.27 ekaḥ śatrur na dvitīyo 'sti śatrur; ajñānatulyaḥ puruṣasya rājan / yenāvṛtaḥ kurute saṃprayukto; ghorāṇi karmāṇi sudāruṇāni // 12.286.28 prabodhanārthaṃ śrutidharmayuktaṃ; vṛddhān upāsyaṃ ca bhaveta yasya / prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti // 12.286.29 adhītya vedāṃs tapasā brahmacārī; yajñāñ śaktyā saṃnisṛjyeha pañca / vanaṃ gacchet puruṣo dharmakāmaḥ; śreyaś citvā sthāpayitvā svavaṃśam // 12.286.30 upabhogair api tyaktaṃ nātmānam avasādayet / caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham // 12.286.31 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate / ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ // 12.286.32 kathaṃ na vipraṇaśyema yonito 'syā iti prabho / kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt // 12.286.33 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ / dharmāvamantā kāmātmā bhavet sa khalu vañcyate // 12.286.34 yas tu prītipurogeṇa cakṣuṣā tāta paśyati / dīpopamāni bhūtāni yāvad arcir na naśyati // 12.286.35 sāntvenānupradānena priyavādena cāpy uta / samaduḥkhasukho bhūtvā sa paratra mahīyate // 12.286.36 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo; bhūyaḥ plāvyaṃ tapasā vai śarīram / sarasvatīnaimiṣapuṣkareṣu; ye cāpy anye puṇyadeśāḥ pṛthivyām // 12.286.37 gṛheṣu yeṣām asavaḥ patanti; teṣām atho nirharaṇaṃ praśastam / yānena vai prāpaṇaṃ ca śmaśāne; śaucena nūnaṃ vidhinā caiva dāhaḥ // 12.286.38 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca; dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ / śaktyā pitryaṃ yac ca kiṃ cit praśastaṃ; sarvāṇy ātmārthe mānavo yaḥ karoti // 12.286.39 dharmaśāstrāṇi vedāś ca ṣaḍaṅgāni narādhipa / śreyaso 'rthe vidhīyante narasyākliṣṭakarmaṇaḥ // 12.286.40 evad vai sarvam ākhyātaṃ muninā sumahātmanā / videharājāya purā śreyaso 'rthe narādhipa // 12.286.41 punar eva tu papraccha janako mithilādhipaḥ / parāśaraṃ mahātmānaṃ dharme paramaniścayam // 12.287.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati / kva gato na nivarteta tan me brūhi mahāmune // 12.287.2 asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā / cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati // 12.287.3 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate / dattvābhayakṛtaṃ dānaṃ tadā siddhim avāpnuyāt // 12.287.4 yo dadāti sahasrāṇi gavām aśvaśatāni ca / abhayaṃ sarvabhūtebhyas tad dānam ativartate // 12.287.5 vasan viṣayamadhye 'pi na vasaty eva buddhimān / saṃvasaty eva durbuddhir asatsu viṣayeṣv api // 12.287.6 nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat / aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat // 12.287.7 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati / kartā khalu yathākālaṃ tat sarvam abhipadyate // 12.287.8 na bhidyante kṛtātmāna ātmapratyayadarśinaḥ // 12.287.8.2 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate / śubhāśubheṣu saktātmā prāpnoti sumahad bhayam // 12.287.9 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā / viṣaye vartamāno 'pi na sa pāpena yujyate // 12.287.10 maryādāyāṃ dharmasetur nibaddho naiva sīdati / puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ // 12.287.11 yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā / ādatte rājaśārdūla tathā yogaḥ pravartate // 12.287.12 yathā tilānām iha puṣpasaṃśrayāt; pṛthak pṛthag yāti guṇo 'tisaumyatām / tathā narāṇāṃ bhuvi bhāvitātmanāṃ; yathāśrayaṃ sattvaguṇaḥ pravartate // 12.287.13 jahāti dārān ihate na saṃpadaḥ; sadaśvayānaṃ vividhāś ca yāḥ kriyāḥ / triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate // 12.287.14 prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṃ kadā ca na / sa sarvabhāvānugatena cetasā; nṛpāmiṣeṇeva jhaṣo vikṛṣyate // 12.287.15 saṃghātavān martyalokaḥ parasparam apāśritaḥ / kadalīgarbhaniḥsāro naur ivāpsu nimajjati // 12.287.16 na dharmakālaḥ puruṣasya niścito; na cāpi mṛtyuḥ puruṣaṃ pratīkṣate / kriyā hi dharmasya sadaiva śobhanā; yadā naro mṛtyumukhe 'bhivartate // 12.287.17 yathāndhaḥ svagṛhe yukto hy abhyāsād eva gacchati / tathā yuktena manasā prājño gacchati tāṃ gatim // 12.287.18 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam / avidvān mokṣadharmeṣu baddho bhramati cakravat // 12.287.19 yathā mṛṇālo 'nugatam āśu muñcati kardamam / tathātmā puruṣasyeha manasā parimucyate // 12.287.20 manaḥ praṇayate ''tmānaṃ sa enam abhiyuñjati // 12.287.20.2 parārthe vartamānas tu svakāryaṃ yo 'bhimanyate / indriyārtheṣu saktaḥ san svakāryāt parihīyate // 12.287.21 adhas tiryaggatiṃ caiva svarge caiva parāṃ gatim / prāpnoti svakṛtair ātmā prājñasyehetarasya ca // 12.287.22 mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ / tathā śarīraṃ tapasā taptaṃ viṣayam aśnute // 12.287.23 viṣayān aśnute yas tu na sa bhokṣyaty asaṃśayam / yas tu bhogāṃs tyajed ātmā sa vai bhoktuṃ vyavasyati // 12.287.24 nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ / jātyandha iva panthānam āvṛtātmā na budhyate // 12.287.25 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam / tathā martyārṇave jantoḥ karmavijñānato gatiḥ // 12.287.26 ahorātramaye loke jarārūpeṇa saṃcaran / mṛtyur grasati bhūtāni pavanaṃ pannago yathā // 12.287.27 svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate / nākṛtaṃ labhate kaś cit kiṃ cid atra priyāpriyam // 12.287.28 śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca / śubhāśubhāni karmāṇi prapadyante naraṃ sadā // 12.287.29 na hy anyat tīram āsādya punas tartuṃ vyavasyati / durlabho dṛśyate hy asya vinipāto mahārṇave // 12.287.30 yathā bhārāvasaktā hi naur mahāmbhasi tantunā / tathā mano 'bhiyogād vai śarīraṃ pratikarṣati // 12.287.31 yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ / tathādyā prakṛtir yogād abhisaṃsyūyate sadā // 12.287.32 snehapāśair bahuvidhair āsaktamanaso narāḥ / prakṛtisthā viṣīdanti jale saikataveśmavat // 12.287.33 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ / buddhimārgaprayātasya sukhaṃ tv iha paratra ca // 12.287.34 vistarāḥ kleśasaṃyuktāḥ saṃkṣepās tu sukhāvahāḥ / parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ // 12.287.35 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ / bhāryā dāsāś ca putrāś ca svam artham anuyuñjate // 12.287.36 na mātā na pitā kiṃ cit kasya cit pratipadyate / dānapathyodano jantuḥ svakarmaphalam aśnute // 12.287.37 mātā putraḥ pitā bhrātā bhāryā mitrajanas tathā / aṣṭāpadapadasthāne tv akṣamudreva nyasyate // 12.287.38 sarvāṇi karmāṇi purā kṛtāni; śubhāśubhāny ātmano yānti jantoḥ / upasthitaṃ karmaphalaṃ viditvā; buddhiṃ tathā codayate 'ntarātmā // 12.287.39 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati / na tasya kaś cid ārambhaḥ kadā cid avasīdati // 12.287.40 advaidhamanasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam / na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ // 12.287.41 āstikyavyavasāyābhyām upāyād vismayād dhiyā / yam ārabhaty anindyātmā na so 'rthaḥ parisīdati // 12.287.42 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ; garbhāt saṃpratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam / mṛtyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet // 12.287.43 svarūpatām ātmakṛtaṃ ca vistaraṃ; kulānvayaṃ dravyasamṛddhisaṃcayam / naro hi sarvo labhate yathākṛtaṃ; śubhāśubhenātmakṛtena karmaṇā // 12.287.44 ity ukto janako rājan yathātathyaṃ manīṣiṇā / śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha // 12.287.45 satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / vidvāṃso manujā loke katham etan mataṃ tava // 12.288.1 atra te vartayiṣye 'ham itihāsaṃ purātanam / sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira // 12.288.2 haṃso bhūtvātha sauvarṇas tv ajo nityaḥ prajāpatiḥ / sa vai paryeti lokāṃs trīn atha sādhyān upāgamat // 12.288.3 śakune vayaṃ sma devā vai sādhyās tvām anuyujmahe / pṛcchāmas tvāṃ mokṣadharmaṃ bhavāṃś ca kila mokṣavit // 12.288.4 śruto 'si naḥ paṇḍito dhīravādī; sādhuśabdaḥ patate te patatrin / kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ; kasmin manas te ramate mahātman // 12.288.5 tan naḥ kāryaṃ pakṣivara praśādhi; yat kāryāṇāṃ manyase śreṣṭham ekam / yat kṛtvā vai puruṣaḥ sarvabandhair; vimucyate vihagendreha śīghram // 12.288.6 idaṃ kāryam amṛtāśāḥ śṛṇomi; tapo damaḥ satyam ātmābhiguptiḥ / granthīn vimucya hṛdayasya sarvān; priyāpriye svaṃ vaśam ānayīta // 12.288.7 nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta / yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām // 12.288.8 vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni / parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu // 12.288.9 paraś ced enam ativādabāṇair; bhṛśaṃ vidhyec chama eveha kāryaḥ / saṃroṣyamāṇaḥ pratimṛṣyate yaḥ; sa ādatte sukṛtaṃ vai parasya // 12.288.10 kṣepābhimānād abhiṣaṅgavyalīkaṃ; nigṛhṇāti jvalitaṃ yaś ca manyum / aduṣṭacetā mudito 'nasūyuḥ; sa ādatte sukṛtaṃ vai pareṣām // 12.288.11 ākruśyamāno na vadāmi kiṃ cit; kṣamāmy ahaṃ tāḍyamānaś ca nityam / śreṣṭhaṃ hy etat kṣamam apy āhur āryāḥ; satyaṃ tathaivārjavam ānṛśaṃsyam // 12.288.12 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / damasyopaniṣan mokṣa etat sarvānuśāsanam // 12.288.13 vāco vegaṃ manasaḥ krodhavegaṃ; vivitsāvegam udaropasthavegam / etān vegān yo viṣahaty udīrṇāṃs; taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca // 12.288.14 akrodhanaḥ krudhyatāṃ vai viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ / amānuṣān mānuṣo vai viśiṣṭas; tathājñānāj jñānavān vai pradhānaḥ // 12.288.15 ākruśyamāno nākrośen manyur eva titikṣataḥ / ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // 12.288.16 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā; yo vā hato na pratihanti dhairyāt / pāpaṃ ca yo necchati tasya hantus; tasmai devāḥ spṛhayante sadaiva // 12.288.17 pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca / vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati // 12.288.18 sadāham āryān nibhṛto 'py upāse; na me vivitsā na ca me 'sti roṣaḥ / na cāpy ahaṃ lipsamānaḥ paraimi; na caiva kiṃ cid viṣameṇa yāmi // 12.288.19 nāhaṃ śaptaḥ pratiśapāmi kiṃ cid; damaṃ dvāraṃ hy amṛtasyeha vedmi / guhyaṃ brahma tad idaṃ vo bravīmi; na mānuṣāc chreṣṭhataraṃ hi kiṃ cit // 12.288.20 vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ / virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati // 12.288.21 yaḥ sarveṣāṃ bhavati hy arcanīya; utsecane stambha ivābhijātaḥ / yasmai vācaṃ supraśastāṃ vadanti; sa vai devān gacchati saṃyatātmā // 12.288.22 na tathā vaktum icchanti kalyāṇān puruṣe guṇān / yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ // 12.288.23 yasya vāṅmanasī gupte samyak praṇihite sadā / vedās tapaś ca tyāgaś ca sa idaṃ sarvam āpnuyāt // 12.288.24 ākrośanāvamānābhyām abudhād vardhate budhaḥ / tasmān na vardhayed anyaṃ na cātmānaṃ vihiṃsayet // 12.288.25 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ / sukhaṃ hy avamataḥ śete yo 'vamantā sa naśyati // 12.288.26 yat krodhano yajate yad dadāti; yad vā tapas tapyati yaj juhoti / vaivasvatas tad dharate 'sya sarvaṃ; moghaḥ śramo bhavati krodhanasya // 12.288.27 catvāri yasya dvārāṇi suguptāny amarottamāḥ / upastham udaraṃ hastau vāk caturthī sa dharmavit // 12.288.28 satyaṃ damaṃ hy ārjavam ānṛśaṃsyaṃ; dhṛtiṃ titikṣām abhisevamānaḥ / svādhyāyanityo 'spṛhayan pareṣām; ekāntaśīly ūrdhvagatir bhavet saḥ // 12.288.29 sarvān etān anucaran vatsavac caturaḥ stanān / na pāvanatamaṃ kiṃ cit satyād adhyagamaṃ kva cit // 12.288.30 ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran / satyaṃ svargasya sopānaṃ pārāvārasya naur iva // 12.288.31 yādṛśaiḥ saṃnivasati yādṛśāṃś copasevate / yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ // 12.288.32 yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva / vāso yathā raṅgavaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti // 12.288.33 sadā devāḥ sādhubhiḥ saṃvadante; na mānuṣaṃ viṣayaṃ yānti draṣṭum / nenduḥ samaḥ syād asamo hi vāyur; uccāvacaṃ viṣayaṃ yaḥ sa veda // 12.288.34 aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / tenaiva devāḥ prīyante satāṃ mārgasthitena vai // 12.288.35 śiśnodare ye 'bhiratāḥ sadaiva; stenā narā vākparuṣāś ca nityam / apetadoṣān iti tān viditvā; dūrād devāḥ saṃparivarjayanti // 12.288.36 na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkṛtakarmaṇā vā / satyavratā ye tu narāḥ kṛtajñā; dharme ratās taiḥ saha saṃbhajante // 12.288.37 avyāhṛtaṃ vyāhṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam / dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; priyaṃ vaded vyāhṛtaṃ tac caturtham // 12.288.38 kenāyam āvṛto lokaḥ kena vā na prakāśate / kena tyajati mitrāṇi kena svargaṃ na gacchati // 12.288.39 ajñānenāvṛto loko mātsaryān na prakāśate / lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati // 12.288.40 kaḥ svid eko ramate brāhmaṇānāṃ; kaḥ svid eko bahubhir joṣam āste / kaḥ svid eko balavān durbalo 'pi; kaḥ svid eṣāṃ kalahaṃ nānvavaiti // 12.288.41 prājña eko ramate brāhmaṇānāṃ; prājña eko bahubhir joṣam āste / prājña eko balavān durbalo 'pi; prājña eṣāṃ kalahaṃ nānvavaiti // 12.288.42 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate / asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam // 12.288.43 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate // 12.288.44 saṃvāda ity ayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ / kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate // 12.288.45 sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi / tava sarvajña sarvaṃ hi viditaṃ kurusattama // 12.289.1 sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ / vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai // 12.289.2 anīśvaraḥ kathaṃ mucyed ity evaṃ śatrukarśana / vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ // 12.289.3 vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ / vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ // 12.289.4 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā / etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam // 12.289.5 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam / śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ // 12.289.6 pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ / ubhe caite mate tattve mama tāta yudhiṣṭhira // 12.289.7 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate / anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim // 12.289.8 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha / vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ // 12.289.9 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha / tulyaṃ na darśanaṃ kasmāt tan me brūhi pitāmaha // 12.289.10 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam / yogāc chittvādito doṣān pañcaitān prāpnuvanti tat // 12.289.11 yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam / prāpnuvanti tathā yogās tat padaṃ vītakalmaṣāḥ // 12.289.12 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ / prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ // 12.289.13 lobhajāni tathā rājan bandhanāni balānvitāḥ / chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam // 12.289.14 abalāś ca mṛgā rājan vāgurāsu tathāpare / vinaśyanti na saṃdehas tadvad yogabalād ṛte // 12.289.15 balahīnāś ca kaunteya yathā jālagatā jhaṣāḥ / antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ // 12.289.16 yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama / tatra saktā vipadyante mucyante ca balānvitāḥ // 12.289.17 karmajair bandhanair baddhās tadvad yogāḥ paraṃtapa / abalā vai vinaśyanti mucyante ca balānvitāḥ // 12.289.18 alpakaś ca yathā rājan vahniḥ śāmyati durbalaḥ / ākrānta indhanaiḥ sthūlais tadvad yogo 'balaḥ prabho // 12.289.19 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ / samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api // 12.289.20 tadvaj jātabalo yogī dīptatejā mahābalaḥ / antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat // 12.289.21 durbalaś ca yathā rājan srotasā hriyate naraḥ / balahīnas tathā yogo viṣayair hriyate 'vaśaḥ // 12.289.22 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ / tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn // 12.289.23 viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ / prajāpatīn ṛṣīn devān mahābhūtāni ceśvarāḥ // 12.289.24 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ / īśate nṛpate sarve yogasyāmitatejasaḥ // 12.289.25 ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha / yogaḥ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret // 12.289.26 prāpnuyād viṣayāṃś caiva punaś cograṃ tapaś caret / saṃkṣipec ca punaḥ pārtha sūryas tejoguṇān iva // 12.289.27 balasthasya hi yogasya bandhaneśasya pārthiva / vimokṣaprabhaviṣṇutvam upapannam asaṃśayam // 12.289.28 balāni yoge proktāni mayaitāni viśāṃ pate / nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punas tava // 12.289.29 ātmanaś ca samādhāne dhāraṇāṃ prati cābhibho / nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha // 12.289.30 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ / yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam // 12.289.31 snehapūrṇe yathā pātre mana ādhāya niścalam / puruṣo yatta ārohet sopānaṃ yuktamānasaḥ // 12.289.32 yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam / karoty amalam ātmānaṃ bhāskaropamadarśanam // 12.289.33 yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ / mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam // 12.289.34 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit / durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa // 12.289.35 sārathiś ca yathā yuktvā sadaśvān susamāhitaḥ / deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabha // 12.289.36 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ / prāpnoty āśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ // 12.289.37 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ / pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram // 12.289.38 nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ / darśane sparśane cāpi ghrāṇe cāmitavikrama // 12.289.39 sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ / ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ pate // 12.289.40 sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham / uttamaṃ yogam āsthāya yadīcchati vimucyate // 12.289.41 āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata / yogī balam avāpnoti tad bhavān vaktum arhati // 12.289.42 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe / snehānāṃ varjane yukto yogī balam avāpnuyāt // 12.289.43 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama / ekārāmo viśuddhātmā yogī balam avāpnuyāt // 12.289.44 pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā / apaḥ pītvā payomiśrā yogī balam avāpnuyāt // 12.289.45 akhaṇḍam api vā māsaṃ satataṃ manujeśvara / upoṣya samyak śuddhātmā yogī balam avāpnuyāt // 12.289.46 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca / bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃs tathā // 12.289.47 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva / sparśān sarvāṃs tathā tandrīṃ durjayāṃ nṛpasattama // 12.289.48 dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā / vītarāgā mahāprājñā dhyānādhyayanasaṃpadā // 12.289.49 durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām / na kaś cid vrajati hy asmin kṣemeṇa bharatarṣabha // 12.289.50 yathā kaś cid vanaṃ ghoraṃ bahusarpasarīsṛpam / śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam // 12.289.51 abhaktam aṭavīprāyaṃ dāvadagdhamahīruham / panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā // 12.289.52 yogamārgaṃ tathāsādya yaḥ kaś cid bhajate dvijaḥ / kṣemeṇoparamen mārgād bahudoṣo hi sa smṛtaḥ // 12.289.53 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate / dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ // 12.289.54 vipannā dhāraṇās tāta nayanti naśubhāṃ gatim / netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa // 12.289.55 yas tu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi / maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati // 12.289.56 nānāśāstreṣu niṣpannaṃ yogeṣv idam udāhṛtam / paraṃ yogaṃ tu yat kṛtsnaṃ niścitaṃ tad dvijātiṣu // 12.289.57 paraṃ hi tad brahma mahan mahātman; brahmāṇam īśaṃ varadaṃ ca viṣṇum / bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca; ṣaḍ brahmaputrāṃś ca mahānubhāvān // 12.289.58 tamaś ca kaṣṭaṃ sumahad rajaś ca; sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca / siddhiṃ ca devīṃ varuṇasya patnīṃ; tejaś ca kṛtsnaṃ sumahac ca dhairyam // 12.289.59 tārādhipaṃ vai vimalaṃ satāraṃ; viśvāṃś ca devān uragān pitṝṃś ca / śailāṃś ca kṛtsnān udadhīṃś ca ghorān; nadīś ca sarvāḥ savanān ghanāṃś ca // 12.289.60 nāgān nagān yakṣagaṇān diśaś ca; gandharvasaṃghān puruṣān striyaś ca / parasparaṃ prāpya mahān mahātmā; viśeta yogī nacirād vimuktaḥ // 12.289.61 kathā ca yeyaṃ nṛpate prasaktā; deve mahāvīryamatau śubheyam / yogān sa sarvān abhibhūya martyān; nārāyaṇātmā kurute mahātmā // 12.289.62 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ / yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā // 12.290.1 sāṃkhye tv idānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate / triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te // 12.290.2 śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām / vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ // 12.290.3 yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha / guṇāś ca yasmin bahavo doṣahāniś ca kevalā // 12.290.4 jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa / mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā // 12.290.5 rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā / viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā // 12.290.6 pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa / suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā // 12.290.7 rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā / āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca // 12.290.8 devarṣiviṣayāñ jñātvā yogānām api ceśvarān / viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā // 12.290.9 āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ / sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara // 12.290.10 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām / tiryak ca patatāṃ duḥkhaṃ patatāṃ narake ca yat // 12.290.11 svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata / vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ // 12.290.12 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa / sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa // 12.290.13 sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā / tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā // 12.290.14 ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā / buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat // 12.290.15 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ / mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā // 12.290.16 jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ / prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param // 12.290.17 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca / śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca // 12.290.18 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam / mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam // 12.290.19 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam / apsu devīṃ tathā saktām apas tejasi cāśritāḥ // 12.290.20 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam / nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam // 12.290.21 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam / rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani // 12.290.22 saktam ātmānam īśe ca deve nārāyaṇe tathā / devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit // 12.290.23 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ / svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite // 12.290.24 madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate / dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām // 12.290.25 indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān / prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ // 12.290.26 avāk caivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ / sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ // 12.290.27 prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān / saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa // 12.290.28 surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān / aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa // 12.290.29 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva / gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām // 12.290.30 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye / yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā // 12.290.31 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane / śleṣmamūtrapurīṣe ca tīvragandhasamanvite // 12.290.32 śukraśoṇitasaṃghāte majjāsnāyuparigrahe / sirāśatasamākīrṇe navadvāre pure 'śucau // 12.290.33 vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa / tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām // 12.290.34 sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha / garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām // 12.290.35 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā / tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam // 12.290.36 dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa / anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham // 12.290.37 bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham / rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam // 12.290.38 sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ / durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam // 12.290.39 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ / viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ // 12.290.40 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān / vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata // 12.290.41 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām / surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām // 12.290.42 gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām // 12.290.42.2 jananīṣu ca vartante ye na samyag yudhiṣṭhira / sadevakeṣu lokeṣu ye na vartanti mānavāḥ // 12.290.43 tena jñānena vijñāya gatiṃ cāśubhakarmaṇām / tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak // 12.290.44 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā / kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā // 12.290.45 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam / kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā // 12.290.46 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ / kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca // 12.290.47 saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ / kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā // 12.290.48 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ / jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha // 12.290.49 dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ / dehaviklavatāṃ caiva samyag vijñāya bhārata // 12.290.50 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān / svadehād utthitān gandhāṃs tathā vijñāya cāśubhān // 12.290.51 kān svagātrodbhavān doṣān paśyasy amitavikrama / etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ // 12.290.52 pañca doṣān prabho dehe pravadanti manīṣiṇaḥ / mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana // 12.290.53 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate / ete doṣāḥ śarīreṣu dṛśyante sarvadehinām // 12.290.54 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt / sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā // 12.290.55 chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa // 12.290.55.2 guṇān guṇaśatair jñātvā doṣān doṣaśatair api / hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ // 12.290.56 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśatair vṛtam / cittabhittipratīkāśaṃ nalasāram anarthakam // 12.290.57 tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham / nāśaprāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam // 12.290.58 rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam // 12.290.58.2 sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajākṛtam / jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa // 12.290.59 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān / puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān // 12.290.60 chittvāśu jñānaśastreṇa tapodaṇḍena bhārata // 12.290.60.2 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam / vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam // 12.290.61 tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta / snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama // 12.290.62 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa / hiṃsāśīghramahāvegaṃ nānārasamahākaram // 12.290.63 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam / śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam // 12.290.64 asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama / dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam // 12.290.65 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram / rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam // 12.290.66 punar ājanmalokaughaṃ putrabāndhavapattanam / ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam // 12.290.67 vedāntagamanadvīpaṃ sarvabhūtadayodadhim / mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram // 12.290.68 taranti munayaḥ siddhā jñānayogena bhārata / tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ // 12.290.69 tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ / padmatantuvad āviśya pravahan viṣayān nṛpa // 12.290.70 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata / vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān // 12.290.71 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata / saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān // 12.290.72 sa tān vahati kaunteya nabhasaḥ paramāṃ gatim // 12.290.72.2 nabho vahati lokeśa rajasaḥ paramāṃ gatim / rajo vahati rājendra sattvasya paramāṃ gatim // 12.290.73 sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum / prabhur vahati śuddhātmā paramātmānam ātmanā // 12.290.74 paramātmānam āsādya tadbhūtāyatanāmalāḥ / amṛtatvāya kalpante na nivartanti cābhibho // 12.290.75 paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām // 12.290.75.2 sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ / ājanmamaraṇaṃ vā te smaranty uta na vānagha // 12.290.76 yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi / tvad ṛte mānavaṃ nānyaṃ praṣṭum arhāmi kaurava // 12.290.77 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn / yadi tatraiva vijñāne vartante yatayaḥ pare // 12.290.78 pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa / magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet // 12.290.79 yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ / buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha // 12.290.80 atrāpi tattvaṃ paramaṃ śṛṇu samyaṅ mayeritam // 12.290.80.2 buddhiś ca paramā yatra kāpilānāṃ mahātmanām / indriyāṇy api budhyante svadehaṃ dehino nṛpa // 12.290.81 kāraṇāny ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ // 12.290.81.2 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu / vinaśyanti na saṃdehaḥ phenā iva mahārṇave // 12.290.82 indriyaiḥ saha suptasya dehinaḥ śatrutāpana / sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ // 12.290.83 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho / budhyamāno yathāpūrvam akhileneha bhārata // 12.290.84 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi / anīśatvāt pralīyante sarpā hataviṣā iva // 12.290.85 indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ / ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ // 12.290.86 sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ / guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata // 12.290.87 guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā / guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ // 12.290.88 apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api / sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira // 12.290.89 ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe / śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho // 12.290.90 prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam / paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param // 12.290.91 vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam / paramātmānam aguṇaṃ na nivartati bhārata // 12.290.92 śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata / āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ // 12.290.93 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā / evaṃ yuktena kaunteya yuktajñānena mokṣiṇā // 12.290.94 sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim / jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate // 12.290.95 atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam / akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam // 12.290.96 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam / kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ // 12.290.97 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ / yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ // 12.290.98 sarve viprāś ca devāś ca tathāgamavido janāḥ / brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam // 12.290.99 prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ / samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ // 12.290.100 amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ / abhijñānāni tasyāhur mataṃ hi bharatarṣabha // 12.290.101 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate / jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate // 12.290.102 jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge / yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra // 12.290.103 yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe / jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman // 12.290.104 śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam / tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan // 12.290.105 viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena / tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ // 12.290.106 hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ / tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe // 12.290.107 teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ / na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ // 12.290.108 sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam / kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam // 12.290.109 etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam / sa sargakāle ca karoti sargaṃ; saṃhārakāle ca tad atti bhūyaḥ // 12.290.110 kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ / kiṃ ca tat kṣaram ity uktaṃ yasmād āvartate punaḥ // 12.291.1 akṣarakṣarayor vyaktim icchāmy ariniṣūdana / upalabdhuṃ mahābāho tattvena kurunandana // 12.291.2 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ / ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ // 12.291.3 śeṣam alpaṃ dinānāṃ te dakṣiṇāyanabhāskare / āvṛtte bhagavaty arke gantāsi paramāṃ gatim // 12.291.4 tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam / kuruvaṃśapradīpas tvaṃ jñānadravyeṇa dīpyase // 12.291.5 tad etac chrotum icchāmi tvattaḥ kurukulodvaha / na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam // 12.291.6 atra te vartayiṣye 'ham itihāsaṃ purātanam / vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca // 12.291.7 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim / papraccha janako rājā jñānaṃ naiḥśreyasaṃ param // 12.291.8 param adhyātmakuśalam adhyātmagatiniścayam / maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ // 12.291.9 svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpy anulbaṇam / papraccharṣivaraṃ rājā karālajanakaḥ purā // 12.291.10 bhagavañ śrotum icchāmi paraṃ brahma sanātanam / yasmān na punarāvṛttim āpnuvanti manīṣiṇaḥ // 12.291.11 yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat / yac cākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam // 12.291.12 śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat / yan na kṣarati pūrveṇa yāvat kālena cāpy atha // 12.291.13 yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam / daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate // 12.291.14 rātriś caitāvatī rājan yasyānte pratibudhyate // 12.291.14.2 sṛjaty anantakarmāṇaṃ mahāntaṃ bhūtam agrajam / mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ // 12.291.15 aṇimā laghimā prāptir īśānaṃ jyotir avyayam // 12.291.15.2 sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham / sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // 12.291.16 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ / mahān iti ca yogeṣu viriñca iti cāpy uta // 12.291.17 sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ / vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ // 12.291.18 vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā / tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ // 12.291.19 eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā / ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam // 12.291.20 avyaktād vyaktam utpannaṃ vidyāsargaṃ vadanti tam / mahāntaṃ cāpy ahaṃkāram avidyāsargam eva ca // 12.291.21 avidhiś ca vidhiś caiva samutpannau tathaikataḥ / vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ // 12.291.22 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva / ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam // 12.291.23 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā / śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca // 12.291.24 evaṃ yugapad utpannaṃ daśavargam asaṃśayam / pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat // 12.291.25 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam / vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca // 12.291.26 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca / saṃbhūtānīha yugapan manasā saha pārthiva // 12.291.27 eṣā tattvacaturviṃśā sarvākṛtiṣu vartate / yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ // 12.291.28 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu / veditavyaṃ naraśreṣṭha sadevanaradānave // 12.291.29 sayakṣabhūtagandharve sakiṃnaramahorage / sacāraṇapiśāce vai sadevarṣiniśācare // 12.291.30 sadaṃśakīṭamaśake sapūtikṛmimūṣake / śuni śvapāke vaiṇeye sacaṇḍāle sapulkase // 12.291.31 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha / yac ca mūrtimayaṃ kiṃ cit sarvatraitan nidarśanam // 12.291.32 jale bhuvi tathākāśe nānyatreti viniścayaḥ / sthānaṃ dehavatām asti ity evam anuśuśruma // 12.291.33 kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakam / ahany ahani bhūtātmā tataḥ kṣara iti smṛtaḥ // 12.291.34 etad akṣaram ity uktaṃ kṣaratīdaṃ yathā jagat / jagan mohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam // 12.291.35 mahāṃś caivāgrajo nityam etat kṣaranidarśanam / kathitaṃ te mahārāja yasmān nāvartate punaḥ // 12.291.36 pañcaviṃśatimo viṣṇur nistattvas tattvasaṃjñakaḥ / tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ // 12.291.37 yad amūrty asṛjad vyaktaṃ tat tan mūrty adhitiṣṭhati / caturviṃśatimo vyakto hy amūrtaḥ pañcaviṃśakaḥ // 12.291.38 sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhate ''tmavān / cetayaṃś cetano nityaḥ sarvamūrtir amūrtimān // 12.291.39 sargapralayadharmiṇyā asargapralayātmakaḥ / gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ // 12.291.40 evam eṣa mahān ātmā sargapralayakovidaḥ / vikurvāṇaḥ prakṛtimān abhimanyaty abuddhimān // 12.291.41 tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu / līyate 'pratibuddhatvād abuddhajanasevanāt // 12.291.42 sahavāso nivāsātmā nānyo 'ham iti manyate / yo 'haṃ so 'ham iti hy uktvā guṇān anu nivartate // 12.291.43 tamasā tāmasān bhāvān vividhān pratipadyate / rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt // 12.291.44 śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu / sarvāṇy etāni rūpāṇi jānīhi prākṛtāni vai // 12.291.45 tāmasā nirayaṃ yānti rājasā mānuṣāṃs tathā / sāttvikā devalokāya gacchanti sukhabhāginaḥ // 12.291.46 niṣkaivalyena pāpena tiryagyonim avāpnuyāt / puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ // 12.291.47 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ / pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate // 12.291.48 evam apratibuddhatvād abuddham anuvartate / dehād dehasahasrāṇi tathā samabhipadyate // 12.292.1 tiryagyonisahasreṣu kadā cid devatāsv api / upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt // 12.292.2 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca / mānuṣyān nirayasthānam ānantyaṃ pratipadyate // 12.292.3 kośakāro yathātmānaṃ kīṭaḥ samanurundhati / sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ // 12.292.4 dvaṃdvam eti ca nirdvaṃdvas tāsu tāsv iha yoniṣu / śīrṣaroge 'kṣiroge ca dantaśūle galagrahe // 12.292.5 jalodare 'rśasāṃ roge jvaragaṇḍaviṣūcike / śvitre kuṣṭhe 'gnidāhe ca sidhmāpasmārayor api // 12.292.6 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu / utpadyante vicitrāṇi tāny eṣo 'py abhimanyate // 12.292.7 abhimanyaty abhīmānāt tathaiva sukṛtāny api // 12.292.7.2 ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā / maṇḍūkaśāyī ca tathā vīrāsanagatas tathā // 12.292.8 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca / iṣṭakāprastare caiva kaṇṭakaprastare tathā // 12.292.9 bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ / vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca // 12.292.10 vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ / muñjamekhalanagnatvaṃ kṣaumakṛṣṇājināni ca // 12.292.11 śāṇīvālaparīdhāno vyāghracarmaparicchadaḥ / siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca // 12.292.12 kīṭakāvasanaś caiva cīravāsās tathaiva ca / vastrāṇi cānyāni bahūny abhimanyaty abuddhimān // 12.292.13 bhojanāni vicitrāṇi ratnāni vividhāni ca / ekavastrāntarāśitvam ekakālikabhojanam // 12.292.14 caturthāṣṭamakālaś ca ṣaṣṭhakālika eva ca / ṣaḍrātrabhojanaś caiva tathaivāṣṭāhabhojanaḥ // 12.292.15 saptarātradaśāhāro dvādaśāhāra eva ca / māsopavāsī mūlāśī phalāhāras tathaiva ca // 12.292.16 vāyubhakṣo 'mbupiṇyākagomayādana eva ca / gomūtrabhojanaś caiva śākapuṣpāda eva ca // 12.292.17 śaivālabhojanaś caiva tathācāmena vartayan / vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ // 12.292.18 vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā / cāndrāyaṇāni vidhival liṅgāni vividhāni ca // 12.292.19 cāturāśramyapanthānam āśrayaty āśramān api / upāsīnaś ca pāṣaṇḍān guhāḥ śailāṃs tathaiva ca // 12.292.20 viviktāś ca śilāchāyās tathā prasravaṇāni ca / vividhāni ca japyāni vividhāni vratāni ca // 12.292.21 niyamān suvicitrāṃś ca vividhāni tapāṃsi ca / yajñāṃś ca vividhākārān vidhīṃś ca vividhāṃs tathā // 12.292.22 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca / dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇeṣv api // 12.292.23 abhimanyaty asaṃbodhāt tathaiva trividhān guṇān / sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca // 12.292.24 prakṛtyātmānam evātmā evaṃ pravibhajaty uta // 12.292.24.2 svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ / yājanādhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham // 12.292.25 yajanādhyayane caiva yac cānyad api kiṃ cana // 12.292.25.2 janmamṛtyuvivāde ca tathā viśasane 'pi ca / śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham // 12.292.26 prakṛtiḥ kurute devī mahāpralayam eva ca / divasānte guṇān etān abhyetyaiko 'vatiṣṭhati // 12.292.27 raśmijālam ivādityas tatkālena niyacchati / evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate // 12.292.28 ātmarūpaguṇān etān vividhān hṛdayapriyān / evam eva vikurvāṇaḥ sargapralayakarmaṇī // 12.292.29 kriyākriyā pathe raktas triguṇas triguṇātigaḥ / kriyākriyāpathopetas tathā tad iti manyate // 12.292.30 evaṃ dvaṃdvāny athaitāni vartante mama nityaśaḥ / mamaivaitāni jāyante bādhante tāni mām iti // 12.292.31 nistartavyāny athaitāni sarvāṇīti narādhipa / manyate 'yaṃ hy abuddhitvāt tathaiva sukṛtāny api // 12.292.32 bhoktavyāni mayaitāni devalokagatena vai / ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam // 12.292.33 sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama / yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati // 12.292.34 bhaviṣyati ca me duḥkhaṃ kṛtenehāpy anantakam / mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam // 12.292.35 nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ / manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ // 12.292.36 manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati // 12.292.36.2 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ / tena devamanuṣyeṣu niraye copapadyate // 12.292.37 mamatvenāvṛto nityaṃ tatraiva parivartate / sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu // 12.292.38 ya evaṃ kurute karma śubhāśubhaphalātmakam / sa eva phalam aśnāti triṣu lokeṣu mūrtimān // 12.292.39 prakṛtiḥ kurute karma śubhāśubhaphalātmakam / prakṛtiś ca tad aśnāti triṣu lokeṣu kāmagā // 12.292.40 tiryagyonau manuṣyatve devaloke tathaiva ca / trīṇi sthānāni caitāni jānīyāt prākṛtāni ha // 12.292.41 aliṅgāṃ prakṛtiṃ tv āhur liṅgair anumimīmahe / tathaiva pauruṣaṃ liṅgam anumānād dhi paśyati // 12.292.42 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam / vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate // 12.292.43 śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca / vāg ādīni pravartante guṇeṣv eva guṇaiḥ saha // 12.292.44 aham etāni vai kurvan mamaitānīndriyāṇi ca // 12.292.44.2 nirindriyo 'bhimanyeta vraṇavān asmi nirvraṇaḥ / aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ // 12.292.45 asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ / amṛtyur mṛtyum ātmānam acaraś caram ātmanaḥ // 12.292.46 akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ / atapās tapa ātmānam agatir gatim ātmanaḥ // 12.292.47 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ / akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate // 12.292.48 evam apratibuddhatvād abuddhajanasevanāt / sargakoṭisahasrāṇi patanāntāni gacchati // 12.293.1 dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati / tiryagyonau manuṣyatve devaloke tathaiva ca // 12.293.2 candramā iva kośānāṃ punas tatra sahasraśaḥ / līyate 'pratibuddhatvād evam eṣa hy abuddhimān // 12.293.3 kalāḥ pañcadaśā yonis tad dhāma iti paṭhyate / nityam etad vijānīhi somaḥ ṣoḍaśamī kalā // 12.293.4 kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān / dhāma tasyopayuñjanti bhūya eva tu jāyate // 12.293.5 ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām / na tūpayujyate devair devān upayunakti sā // 12.293.6 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama / sā hy asya prakṛtir dṛṣṭā tatkṣayān mokṣa ucyate // 12.293.7 tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam / mamāyam iti manvānas tatraiva parivartate // 12.293.8 pañcaviṃśas tathaivātmā tasyaivā pratibodhanāt / vimalasya viśuddhasya śuddhānilaniṣevaṇāt // 12.293.9 aśuddha eva śuddhātmā tādṛg bhavati pārthiva / abuddhasevanāc cāpi buddho 'py abudhatāṃ vrajet // 12.293.10 tathaivāpratibuddho 'pi jñeyo nṛpatisattama / prakṛtes triguṇāyās tu sevanāt prākṛto bhavet // 12.293.11 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate / strīpuṃsor vāpi bhagavan saṃbandhas tadvad ucyate // 12.293.12 ṛte na puruṣeṇeha strī garbhaṃ dhārayaty uta / ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā // 12.293.13 anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt / rūpaṃ nirvartayaty etad evaṃ sarvāsu yoniṣu // 12.293.14 ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt / ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam // 12.293.15 ye guṇāḥ puruṣasyeha ye ca mātṛguṇās tathā / asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija // 12.293.16 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjāny api śuśruma / evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate // 12.293.17 pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate / vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam // 12.293.18 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau / paśyāmi bhagavaṃs tasmān mokṣadharmo na vidyate // 12.293.19 atha vānantarakṛtaṃ kiṃ cid eva nidarśanam / tan mamācakṣva tattvena pratyakṣo hy asi sarvathā // 12.293.20 mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam / adeham ajaraṃ divyam atīndriyam anīśvaram // 12.293.21 yad etad uktaṃ bhavatā vedaśāstranidarśanam / evam etad yathā caitan na gṛhṇāti tathā bhavān // 12.293.22 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ / na tu granthasya tattvajño yathāvat tvaṃ nareśvara // 12.293.23 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ / na ca granthārthatattvajñas tasya tad dhāraṇaṃ vṛthā // 12.293.24 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ / yas tu granthārthatattvajño nāsya granthāgamo vṛthā // 12.293.25 granthasyārthaṃ ca pṛṣṭaḥ saṃs tādṛśo vaktum arhati / yathā tattvābhigamanād arthaṃ tasya sa vindati // 12.293.26 yas tu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān / sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt // 12.293.27 nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ / sopahāsātmatām eti yasmāc caivātmavān api // 12.293.28 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate / yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu // 12.293.29 yad eva yogāḥ paśyanti sāṃkhyais tad anugamyate / ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān // 12.293.30 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca / etad aindriyakaṃ tāta yad bhavān idam āha vai // 12.293.31 dravyād dravyasya niṣpattir indriyād indriyaṃ tathā / dehād deham avāpnoti bījād bījaṃ tathaiva ca // 12.293.32 nirindriyasyābījasya nirdravyasyāsya dehinaḥ / kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ // 12.293.33 guṇā guṇeṣu jāyante tatraiva niviśanti ca / evaṃ guṇāḥ prakṛtito jāyante ca na santi ca // 12.293.34 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca / aṣṭau tāny atha śukreṇa jānīhi prākṛtāni vai // 12.293.35 pumāṃś caivāpumāṃś caiva trailiṅgyaṃ prākṛtaṃ smṛtam / naiva pumān pumāṃś caiva sa liṅgīty abhidhīyate // 12.293.36 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ / yathā puṣpaphalair nityam ṛtavo mūrtayas tathā // 12.293.37 evam apy anumānena hy aliṅgam upalabhyate / pañcaviṃśatimas tāta liṅgeṣv aniyatātmakaḥ // 12.293.38 anādinidhano 'nantaḥ sarvadarśī nirāmayaḥ / kevalaṃ tv abhimānitvād guṇeṣv aguṇa ucyate // 12.293.39 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ / tasmād evaṃ vijānanti ye janā guṇadarśinaḥ // 12.293.40 yadā tv eṣa guṇān sarvān prākṛtān abhimanyate / tadā sa guṇavān eva parameṇānupaśyati // 12.293.41 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāś ca sarvaśaḥ / budhyamānaṃ mahāprājñam abuddhaparivarjanāt // 12.293.42 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram / nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca // 12.293.43 prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ / sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ // 12.293.44 yadā prabuddhās tv avyaktam avasthājanmabhīravaḥ / budhyamānaṃ prabudhyanti gamayanti samaṃ tadā // 12.293.45 etan nidarśanaṃ samyag asamyag anudarśanam / budhyamānāprabuddhābhyāṃ pṛthak pṛthag ariṃdama // 12.293.46 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam / ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate // 12.293.47 pañcaviṃśatiniṣṭho 'yaṃ yadāsamyak pravartate / ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpy adarśanam // 12.293.48 tattvanistattvayor etat pṛthag eva nidarśanam / pañcaviṃśatisargaṃ tu tattvam āhur manīṣiṇaḥ // 12.293.49 nistattvaṃ pañcaviṃśasya param āhur nidarśanam / vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam // 12.293.50 nānātvaikatvam ity uktaṃ tvayaitad ṛṣisattama / paśyāmi cābhisaṃdigdham etayor vai nidarśanam // 12.294.1 tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha / sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ // 12.294.2 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam / tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha // 12.294.3 tad etac chrotum icchāmi nānātvaikatvadarśanam / buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ // 12.294.4 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca / sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha // 12.294.5 hanta te saṃpravakṣyāmi yad etad anupṛcchasi / yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me // 12.294.6 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam / tac cāpi dvividhaṃ dhyānam āhur vedavido janāḥ // 12.294.7 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca / prāṇāyāmas tu saguṇo nirguṇo manasas tathā // 12.294.8 mūtrotsarge purīṣe ca bhojane ca narādhipa / trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ // 12.294.9 indriyāṇīndriyārthebhyo nivartya manasā muniḥ / daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ // 12.294.10 taṃ codanābhir matimān ātmānaṃ codayed atha / tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ // 12.294.11 taiś cātmā satataṃ jñeya ity evam anuśuśruma / dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ // 12.294.12 vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ / pūrvarātre pare caiva dhārayeta mano ''tmani // 12.294.13 sthirīkṛtyendriyagrāmaṃ manasā mithileśvara / mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ // 12.294.14 sthāṇuvac cāpy akampaḥ syād girivac cāpi niścalaḥ / budhā vidhividhānajñās tadā yuktaṃ pracakṣate // 12.294.15 na śṛṇoti na cāghrāti na rasyati na paśyati / na ca sparśaṃ vijānāti na saṃkalpayate manaḥ // 12.294.16 na cābhimanyate kiṃ cin na ca budhyati kāṣṭhavat / tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ // 12.294.17 nivāte ca yathā dīpyan dīpas tadvat sa dṛśyate / niriṅgaś cācalaś cordhvaṃ na tiryaggatim āpnuyāt // 12.294.18 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate / hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ // 12.294.19 vidhūma iva saptārcir āditya iva raśmimān / vaidyuto 'gnir ivākāśe dṛśyate ''tmā tathātmani // 12.294.20 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ / brāhmaṇā brahmayoniṣṭhā hy ayonim amṛtātmakam // 12.294.21 tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram / tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate // 12.294.22 buddhidravyeṇa dṛśyeta manodīpena lokakṛt / mahatas tamasas tāta pāre tiṣṭhann atāmasaḥ // 12.294.23 sa tamonuda ity uktas tattvajñair vedapāragaiḥ / vimalo vitamaskaś ca nirliṅgo 'liṅgasaṃjñitaḥ // 12.294.24 yogam etad dhi yogānāṃ manye yogasya lakṣaṇam / evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param // 12.294.25 yogadarśanam etāvad uktaṃ te tattvato mayā / sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam // 12.294.26 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ / tasmān mahat samutpannaṃ dvitīyaṃ rājasattama // 12.294.27 ahaṃkāras tu mahatas tṛtīyam iti naḥ śrutam / pañca bhūtāny ahaṃkārād āhuḥ sāṃkhyānudarśinaḥ // 12.294.28 etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa / pañca caiva viśeṣā vai tathā pañcendriyāṇi ca // 12.294.29 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ / sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ // 12.294.30 yasmād yad abhijāyeta tat tatraiva pralīyate / līyante pratilomāni sṛjyante cāntarātmanā // 12.294.31 anulomena jāyante līyante pratilomataḥ / guṇā guṇeṣu satataṃ sāgarasyormayo yathā // 12.294.32 sargapralaya etāvān prakṛter nṛpasattama / ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat // 12.294.33 evam eva ca rājendra vijñeyaṃ jñeyacintakaiḥ // 12.294.33.2 adhiṣṭhātāram avyaktam asyāpy etan nidarśanam / ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān // 12.294.34 ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt // 12.294.34.2 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām / tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati // 12.294.35 adhiṣṭhāteti rājendra procyate yatisattamaiḥ / adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam // 12.294.36 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate / avyaktike pure śete puruṣaś ceti kathyate // 12.294.37 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate / kṣetram avyaktam ity uktaṃ jñātā vai pañcaviṃśakaḥ // 12.294.38 anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate / jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ // 12.294.39 avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram / anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam // 12.294.40 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam / sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate // 12.294.41 tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ / sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ // 12.294.42 pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ / yadā tu budhyate ''tmānaṃ tadā bhavati kevalaḥ // 12.294.43 samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ / evam etad vijānantaḥ sāmyatāṃ pratiyānty uta // 12.294.44 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā / guṇatattvāny athaitāni nirguṇo 'nyas tathā bhavet // 12.294.45 na tv evaṃ vartamānānām āvṛttir vidyate punaḥ / vidyate 'kṣarabhāvatvād aparasparam avyayam // 12.294.46 paśyerann ekamatayo na samyak teṣu darśanam / te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama // 12.294.47 sarvam etad vijānanto na sarvasya prabodhanāt / vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ // 12.294.48 sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ / ya enam abhijānanti na bhayaṃ teṣu vidyate // 12.294.49 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama / vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ // 12.295.1 avidyām āhur avyaktaṃ sargapralayadharmi vai / sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam // 12.295.2 parasparam avidyāṃ vai tan nibodhānupūrvaśaḥ / yathoktam ṛṣibhis tāta sāṃkhyasyāsya nidarśanam // 12.295.3 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam / buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam // 12.295.4 viśeṣāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ / manasaḥ pañcabhūtāni vidyā ity abhicakṣate // 12.295.5 ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ / ahaṃkārasya ca tathā buddhir vidyā nareśvara // 12.295.6 buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram / vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ // 12.295.7 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam / sarvasya sarvam ity uktaṃ jñeyaṃ jñānasya pārthiva // 12.295.8 jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam / tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ // 12.295.9 vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ / akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me // 12.295.10 ubhāv etau kṣarāv uktāv ubhāv etau ca nakṣarau / kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ // 12.295.11 anādinidhanāv etāv ubhāv eveśvarau matau / tattvasaṃjñāv ubhāv etau procyete jñānacintakaiḥ // 12.295.12 sargapralayadharmitvād avyaktaṃ prāhur akṣaram / tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ // 12.295.13 guṇānāṃ mahadādīnām utpadyati parasparam / adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam // 12.295.14 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet / tadā saha guṇais tais tu pañcaviṃśo vilīyate // 12.295.15 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet / kṣetrajño 'pi yadā tāta tatkṣetre saṃpralīyate // 12.295.16 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā / nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt // 12.295.17 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye / prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma // 12.295.18 kṣaro bhavaty eṣa yadā tadā guṇavatīm atha / prakṛtiṃ tv abhijānāti nirguṇatvaṃ tathātmanaḥ // 12.295.19 tadā viśuddho bhavati prakṛteḥ parivarjanāt / anyo 'ham anyeyam iti yadā budhyati buddhimān // 12.295.20 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet / prakṛtyā caiva rājendra namiśro 'nyaś ca dṛśyate // 12.295.21 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate / paśyate cāparaṃ paśyaṃ tadā paśyan na saṃjvaret // 12.295.22 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam / matsyo jālaṃ hy avijñānād anuvartitavāṃs tathā // 12.295.23 aham eva hi saṃmohād anyam anyaṃ janāj janam / matsyo yathodakajñānād anuvartitavān iha // 12.295.24 matsyo 'nyatvaṃ yathājñānād udakān nābhimanyate / ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmy aham // 12.295.25 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ / anuvartitavān mohād anyam anyaṃ janāj janam // 12.295.26 ayam atra bhaved bandhur anena saha mokṣaṇam / sāmyam ekatvam āyāto yādṛśas tādṛśas tv aham // 12.295.27 tulyatām iha paśyāmi sadṛśo 'ham anena vai / ayaṃ hi vimalo vyaktam aham īdṛśakas tathā // 12.295.28 yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān / sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tv aham // 12.295.29 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān / uccamadhyamanīcānāṃ tām ahaṃ katham āvase // 12.295.30 samānayānayā ceha sahavāsam ahaṃ katham / gacchāmy abuddhabhāvatvād eṣedānīṃ sthiro bhave // 12.295.31 sahavāsaṃ na yāsyāmi kālam etad dhi vañcanāt / vañcito 'smy anayā yad dhi nirvikāro vikārayā // 12.295.32 na cāyam aparādho 'syā aparādho hy ayaṃ mama / yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ // 12.295.33 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān / amūrtaś cāpi mūrtātmā mamatvena pradharṣitaḥ // 12.295.34 prakṛter anayatvena tāsu tāsv iha yoniṣu / nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca // 12.295.35 yonīṣu vartamānena naṣṭasaṃjñena cetasā // 12.295.35.2 na mamātrānayā kāryam ahaṃkārakṛtātmayā / ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām // 12.295.36 idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ // 12.295.36.2 mamatvam anayā nityam ahaṃkārakṛtātmakam / apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam // 12.295.37 anena sāmyaṃ yāsyāmi nānayāham acetasā / kṣamaṃ mama sahānena naikatvam anayā saha // 12.295.38 evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān // 12.295.38.2 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam / avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā // 12.295.39 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila // 12.295.39.2 akṣarakṣarayor etad uktaṃ tava nidarśanam / mayeha jñānasaṃpannaṃ yathāśrutinidarśanāt // 12.295.40 niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā / pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam // 12.295.41 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt / yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat // 12.295.42 prabodhanakaraṃ jñānaṃ sāṃkhyānām avanīpate / vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā // 12.295.43 bṛhac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ / asmiṃś ca śāstre yogānāṃ punar dadhi punaḥ śaraḥ // 12.295.44 pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa / sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam // 12.295.45 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ / budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam // 12.295.46 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu / guṇān dhārayate hy eṣā sṛjaty ākṣipate tathā // 12.296.1 ajasraṃ tv iha krīḍārthaṃ vikurvantī narādhipa / ātmānaṃ bahudhā kṛtvā tāny eva ca vicakṣate // 12.296.2 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate / avyaktabodhanāc caiva budhyamānaṃ vadanty api // 12.296.3 na tv eva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam / kadā cit tv eva khalv etad āhur apratibuddhakam // 12.296.4 budhyate yadi vāvyaktam etad vai pañcaviṃśakam / budhyamāno bhavaty eṣa saṅgātmaka iti śrutiḥ // 12.296.5 anenāpratibuddheti vadanty avyaktam acyutam / avyaktabodhanāc caiva budhyamānaṃ vadanty uta // 12.296.6 pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate / ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam // 12.296.7 satataṃ pañcaviṃśaṃ ca caturviṃśaṃ ca budhyate / dṛśyādṛśye hy anugatam ubhāv eva mahādyutī // 12.296.8 avyaktaṃ na tu tad brahma budhyate tāta kevalam / kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati // 12.296.9 budhyamāno yadātmānam anyo 'ham iti manyate / tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ // 12.296.10 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā / ṣaḍviṃśo rājaśārdūla tadā buddhatvam āvrajet // 12.296.11 tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam / nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām // 12.296.12 tataḥ kevaladharmāsau bhavaty avyaktadarśanāt / kevalena samāgamya vimukto ''tmānam āpnuyāt // 12.296.13 etat tat tattvam ity āhur nistattvam ajarāmaram / tattvasaṃśrayaṇād etat tattvavan na ca mānada // 12.296.14 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ // 12.296.14.2 na caiṣa tattvavāṃs tāta nistattvas tv eṣa buddhimān / eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam // 12.296.15 ṣaḍviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ / kevalena balenaiva samatāṃ yāty asaṃśayam // 12.296.16 ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān / etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt // 12.296.17 cetanena sametasya pañcaviṃśatikasya ca / ekatvaṃ vai bhavaty asya yadā buddhyā na budhyate // 12.296.18 budhyamāno 'prabuddhena samatāṃ yāti maithila / saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa // 12.296.19 niḥsaṅgātmānam āsādya ṣaḍviṃśakam ajaṃ viduḥ / vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate // 12.296.20 caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt // 12.296.20.2 eṣa hy apratibuddhaś ca budhyamānaś ca te 'nagha / prokto buddhaś ca tattvena yathāśrutinidarśanāt // 12.296.21 nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ // 12.296.21.2 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ / matsyo 'mbhasi yathā tadvad anyatvam upalabhyate // 12.296.22 evam evāvagantavyaṃ nānātvaikatvam etayoḥ / etad vimokṣa ity uktam avyaktajñānasaṃhitam // 12.296.23 pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate / eṣa mokṣayitavyeti prāhur avyaktagocarāt // 12.296.24 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ / pareṇa paradharmā ca bhavaty eṣa sametya vai // 12.296.25 viśuddhadharmā śuddhena buddhena ca sa buddhimān / vimuktadharmā muktena sametya puruṣarṣabha // 12.296.26 niyogadharmiṇā caiva niyogātmā bhavaty api / vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet // 12.296.27 śucikarmā śuciś caiva bhavaty amitadīptimān / vimalātmā ca bhavati sametya vimalātmanā // 12.296.28 kevalātmā tathā caiva kevalena sametya vai / svatantraś ca svatantreṇa svatantratvam avāpnute // 12.296.29 etāvad etat kathitaṃ mayā te; tathyaṃ mahārāja yathārthatattvam / amatsaratvaṃ pratigṛhya cārthaṃ; sanātanaṃ brahma viśuddham ādyam // 12.296.30 na vedaniṣṭhasya janasya rājan; pradeyam etat paramaṃ tvayā bhavet / vivitsamānāya vibodhakārakaṃ; prabodhahetoḥ praṇatasya śāsanam // 12.296.31 na deyam etac ca tathānṛtātmane; śaṭhāya klībāya na jihmabuddhaye / na paṇḍitajñānaparopatāpine; deyaṃ tvayedaṃ vinibodha yādṛśe // 12.296.32 śraddhānvitāyātha guṇānvitāya; parāpavādād viratāya nityam / viśuddhayogāya budhāya caiva; kriyāvate 'tha kṣamiṇe hitāya // 12.296.33 viviktaśīlāya vidhipriyāya; vivādahīnāya bahuśrutāya / vijānate caiva na cāhitakṣame; dame ca śaktāya śame ca dehinām // 12.296.34 etair guṇair hīnatame na deyam; etat paraṃ brahma viśuddham āhuḥ / na śreyasā yokṣyati tādṛśe kṛtaṃ; dharmapravaktāram apātradānāt // 12.296.35 pṛthvīm imāṃ yady api ratnapūrṇāṃ; dadyān nadeyaṃ tv idam avratāya / jitendriyāyaitad asaṃśayaṃ te; bhavet pradeyaṃ paramaṃ narendra // 12.296.36 karāla mā te bhayam astu kiṃ cid; etac chrutaṃ brahma paraṃ tvayādya / yathāvad uktaṃ paramaṃ pavitraṃ; niḥśokam atyantam anādimadhyam // 12.296.37 agādhajanmāmaraṇaṃ ca rājan; nirāmayaṃ vītabhayaṃ śivaṃ ca / samīkṣya mohaṃ tyaja cādya sarvaṃ; jñānasya tattvārtham idaṃ viditvā // 12.296.38 avāptam etad dhi purā sanātanād; dhiraṇyagarbhād gadato narādhipa / prasādya yatnena tam ugratejasaṃ; sanātanaṃ brahma yathādya vai tvayā // 12.296.39 pṛṣṭas tvayā cāsmi yathā narendra; tathā mayedaṃ tvayi coktam adya / tathāvāptaṃ brahmaṇo me narendra; mahaj jñānaṃ mokṣavidāṃ purāṇam // 12.296.40 etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ / pañcaviṃśo mahārāja paramarṣinidarśanāt // 12.296.41 punarāvṛttim āpnoti paraṃ jñānam avāpya ca / nāvabudhyati tattvena budhyamāno 'jarāmaraḥ // 12.296.42 etan niḥśreyasakaraṃ jñānānāṃ te paraṃ mayā / kathitaṃ tattvatas tāta śrutvā devarṣito nṛpa // 12.296.43 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā / vasiṣṭhād ṛṣiśārdūlān nārado 'vāptavān idam // 12.296.44 nāradād viditaṃ mahyam etad brahma sanātanam / mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam // 12.296.45 yena kṣarākṣare vitte na bhayaṃ tasya vidyate / vidyate tu bhayaṃ tasya yo naitad vetti pārthiva // 12.296.46 avijñānāc ca mūḍhātmā punaḥ punar upadravan / pretya jātisahasrāṇi maraṇāntāny upāśnute // 12.296.47 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute / yadi śudhyati kālena tasmād ajñānasāgarāt // 12.296.48 ajñānasāgaro ghoro hy avyakto 'gādha ucyate / ahany ahani majjanti yatra bhūtāni bhārata // 12.296.49 yasmād agādhād avyaktād uttīrṇas tvaṃ sanātanāt / tasmāt tvaṃ virajāś caiva vitamaskaś ca pārthiva // 12.296.50 mṛgayāṃ vicaran kaś cid vijane janakātmajaḥ / vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ // 12.297.1 tam āsīnam upāsīnaḥ praṇamya śirasā munim / paścād anumatas tena papraccha vasumān idam // 12.297.2 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet / puruṣasyādhruve dehe kāmasya vaśavartinaḥ // 12.297.3 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ / nijagāda tatas tasmai śreyaskaram idaṃ vacaḥ // 12.297.4 manaso 'pratikūlāni pretya ceha ca vāñchasi / bhūtānāṃ pratikūlebhyo nivartasva yatendriyaḥ // 12.297.5 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaś caivāśrayaḥ satām / dharmāl lokās trayas tāta pravṛttāḥ sacarācarāḥ // 12.297.6 svādukāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi / madhu paśyasi durbuddhe prapātaṃ nānupaśyasi // 12.297.7 yathā jñāne paricayaḥ kartavyas tatphalārthinā / tathā dharme paricayaḥ kartavyas tatphalārthinā // 12.297.8 asatā dharmakāmena viśuddhaṃ karma duṣkaram / satā tu dharmakāmena sukaraṃ karma duṣkaram // 12.297.9 vane grāmyasukhācāro yathā grāmyas tathaiva saḥ / grāme vanasukhācāro yathā vanacaras tathā // 12.297.10 manovākkarmake dharme kuru śraddhāṃ samāhitaḥ / nivṛttau vā pravṛttau vā saṃpradhārya guṇāguṇān // 12.297.11 nityaṃ ca bahu dātavyaṃ sādhubhyaś cānasūyatā / prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ // 12.297.12 śubhena vidhinā labdham arhāya pratipādayet / krodham utsṛjya dattvā ca nānutapyen na kīrtayet // 12.297.13 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ / yonikarmaviśuddhaś ca pātraṃ syād vedavid dvijaḥ // 12.297.14 satkṛtā caikapatnī ca jātyā yonir iheṣyate / ṛgyajuḥsāmago vidvān ṣaṭkarmā pātram ucyate // 12.297.15 sa eva dharmaḥ so 'dharmas taṃ taṃ pratinaraṃ bhavet / pātrakarmaviśeṣeṇa deśakālāv avekṣya ca // 12.297.16 līlayālpaṃ yathā gātrāt pramṛjyād rajasaḥ pumān / bahuyatnena mahatā pāpanirharaṇaṃ tathā // 12.297.17 viriktasya yathā samyag ghṛtaṃ bhavati bheṣajam / tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ // 12.297.18 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe / aśubhebhyaḥ samākṣipya śubheṣv evāvatārayet // 12.297.19 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya / svadharme yatra rāgas te kāmaṃ dharmo vidhīyatām // 12.297.20 adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava / apraśānta praśāmya tvam aprājña prājñavac cara // 12.297.21 tejasā śakyate prāptum upāyasahacāriṇā / iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā // 12.297.22 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ / yayātiḥ kṣīṇapuṇyaś ca dhṛtyā lokān avāptavān // 12.297.23 tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt / prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase // 12.297.24 sa tu svabhāvasaṃpannas tac chrutvā munibhāṣitam / vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha // 12.297.25 dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt / janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ // 12.298.1 yac chivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam / śuci nityam anāyāsaṃ tad bhavān vaktum arhati // 12.298.2 atra te vartayiṣye 'ham itihāsaṃ purātanam / yājñavalkyasya saṃvādaṃ janakasya ca bhārata // 12.298.3 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ / papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ // 12.298.4 katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ / kim avyaktaṃ paraṃ brahma tasmāc ca paratas tu kim // 12.298.5 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca / vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ // 12.298.6 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ / tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam // 12.298.7 śrūyatām avanīpāla yad etad anupṛcchasi / yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ // 12.298.8 na tavāviditaṃ kiṃ cin māṃ tu jijñāsate bhavān / pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ // 12.298.9 aṣṭau prakṛtayaḥ proktā vikārāś cāpi ṣoḍaśa / atha sapta tu vyaktāni prāhur adhyātmacintakāḥ // 12.298.10 avyaktaṃ ca mahāṃś caiva tathāhaṃkāra eva ca / pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // 12.298.11 etāḥ prakṛtayas tv aṣṭau vikārān api me śṛṇu / śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam // 12.298.12 śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca / vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca // 12.298.13 ete viśeṣā rājendra mahābhūteṣu pañcasu / buddhīndriyāṇy athaitāni saviśeṣāṇi maithila // 12.298.14 manaḥ ṣoḍaśakaṃ prāhur adhyātmagaticintakāḥ / tvaṃ caivānye ca vidvāṃsas tattvabuddhiviśāradāḥ // 12.298.15 avyaktāc ca mahān ātmā samutpadyati pārthiva / prathamaṃ sargam ity etad āhuḥ prādhānikaṃ budhāḥ // 12.298.16 mahataś cāpy ahaṃkāra utpadyati narādhipa / dvitīyaṃ sargam ity āhur etad buddhyātmakaṃ smṛtam // 12.298.17 ahaṃkārāc ca saṃbhūtaṃ mano bhūtaguṇātmakam / tṛtīyaḥ sarga ity eṣa āhaṃkārika ucyate // 12.298.18 manasas tu samudbhūtā mahābhūtā narādhipa / caturthaṃ sargam ity etan mānasaṃ paricakṣate // 12.298.19 śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca / pañcamaṃ sargam ity āhur bhautikaṃ bhūtacintakāḥ // 12.298.20 śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam / sargaṃ tu ṣaṣṭham ity āhur bahucintātmakaṃ smṛtam // 12.298.21 adhaḥ śrotrendriyagrāma utpadyati narādhipa / saptamaṃ sargam ity āhur etad aindriyakaṃ smṛtam // 12.298.22 ūrdhvasrotas tathā tiryag utpadyati narādhipa / aṣṭamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ // 12.298.23 tiryak srotas tv adhaḥsrota utpadyati narādhipa / navamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ // 12.298.24 etāni nava sargāṇi tattvāni ca narādhipa / caturviṃśatir uktāni yathāśruti nidarśanāt // 12.298.25 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ / mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me // 12.298.26 avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me / pañca kalpasahasrāṇi dviguṇāny ahar ucyate // 12.299.1 rātrir etāvatī cāsya pratibuddho narādhipa / sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām // 12.299.2 tato brahmāṇam asṛjad dhairaṇyāṇḍasamudbhavam / sā mūrtiḥ sarvabhūtānām ity evam anuśuśruma // 12.299.3 saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ / saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ // 12.299.4 dyāvāpṛthivyor ity eṣa rājan vedeṣu paṭhyate / tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ // 12.299.5 etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ / daśa kalpasahasrāṇi pādonāny ahar ucyate // 12.299.6 rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ // 12.299.6.2 sṛjaty ahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā / caturaś cāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ // 12.299.7 te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama // 12.299.7.2 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ / carācarā naraśreṣṭha ity evam anuśuśruma // 12.299.8 parameṣṭhī tv ahaṃkāro 'sṛjad bhūtāni pañcadhā / pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // 12.299.9 etasyāpi niśām āhus tṛtīyam iha kurvataḥ / pañca kalpasahasrāṇi tāvad evāhar ucyate // 12.299.10 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ / ete viśeṣā rājendra mahābhūteṣu pañcasu // 12.299.11 yair āviṣṭāni bhūtāni ahany ahani pārthiva // 12.299.11.2 anyonyaṃ spṛhayanty ete anyonyasya hite ratāḥ / anyonyam abhimanyante anyonyaspardhinas tathā // 12.299.12 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ / ihaiva parivartante tiryagyonipraveśinaḥ // 12.299.13 trīṇi kalpasahasrāṇi eteṣām ahar ucyate / ratrir etāvatī caiva manasaś ca narādhipa // 12.299.14 manaś carati rājendra caritaṃ sarvam indriyaiḥ / na cendriyāṇi paśyanti mana evātra paśyati // 12.299.15 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā / manasi vyākule cakṣuḥ paśyann api na paśyati // 12.299.16 tathendriyāṇi sarvāṇi paśyantīty abhicakṣate // 12.299.16.2 manasy uparate rājann indriyoparamo bhavet / na cendriyavyuparame manasy uparamo bhavet // 12.299.17 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet // 12.299.17.2 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate / etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ // 12.299.18 tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca / mayā proktānupūrvyeṇa saṃhāram api me śṛṇu // 12.300.1 yathā saṃharate jantūn sasarja ca punaḥ punaḥ / anādinidhano brahmā nityaś cākṣara eva ca // 12.300.2 ahaḥkṣayam atho buddhvā niśi svapnamanās tathā / codayām āsa bhagavān avyakto 'haṃkṛtaṃ naram // 12.300.3 tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ / kṛtvā dvādaśadhātmānam ādityo jvaladagnivat // 12.300.4 caturvidhaṃ prajājālaṃ nirdahaty āśu tejasā / jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa // 12.300.5 etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam / kūrmapṛṣṭhasamā bhūmir bhavaty atha samantataḥ // 12.300.6 jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ / ambhasā balinā kṣipram āpūryata samantataḥ // 12.300.7 tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam / vinaṣṭe 'mbhasi rājendra jājvalīty analo mahān // 12.300.8 tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum / ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā // 12.300.9 bhakṣayām āsa balavān vāyur aṣṭātmako balī / vicarann amitaprāṇas tiryag ūrdhvam adhas tathā // 12.300.10 tam apratibalaṃ bhīmam ākāśaṃ grasate ''tmanā / ākāśam apy atinadan mano grasati cārikam // 12.300.11 mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ / ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit // 12.300.12 tam apy anupamātmānaṃ viśvaṃ śaṃbhuḥ prajāpatiḥ / aṇimā laghimā prāptir īśāno jyotir avyayaḥ // 12.300.13 sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ / sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati // 12.300.14 hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ / anugrasaty anantaṃ hi mahātmā viśvam īśvaraḥ // 12.300.15 tataḥ samabhavat sarvam akṣayāvyayam avraṇam / bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā // 12.300.16 eṣo 'pyayas te rājendra yathāvat paribhāṣitaḥ / adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām // 12.300.17 pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ / gantavyam adhibhūtaṃ ca viṣṇus tatrādhidaivatam // 12.301.1 pāyur adhyātmam ity āhur yathātattvārthadarśinaḥ / visargam adhibhūtaṃ ca mitras tatrādhidaivatam // 12.301.2 upastho 'dhyātmam ity āhur yathāyoganidarśanam / adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ // 12.301.3 hastāv adhyātmam ity āhur yathāsāṃkhyanidarśanam / kartavyam adhibhūtaṃ tu indras tatrādhidaivatam // 12.301.4 vāg adhyātmam iti prāhur yathāśrutinidarśanam / vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam // 12.301.5 cakṣur adhyātmam ity āhur yathāśrutinidarśanam / rūpam atrādhibhūtaṃ tu sūryas tatrādhidaivatam // 12.301.6 śrotram adhyātmam ity āhur yathāśrutinidarśanam / śabdas tatrādhibhūtaṃ tu diśas tatrādhidaivatam // 12.301.7 jihvām adhyātmam ity āhur yathātattvanidarśanam / rasa evādhibhūtaṃ tu āpas tatrādhidaivatam // 12.301.8 ghrāṇam adhyātmam ity āhur yathāśrutinidarśanam / gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam // 12.301.9 tvag adhyātmam iti prāhus tattvabuddhiviśāradāḥ / sparśa evādhibhūtaṃ tu pavanaś cādhidaivatam // 12.301.10 mano 'dhyātmam iti prāhur yathāśrutinidarśanam / mantavyam adhibhūtaṃ tu candramāś cādhidaivatam // 12.301.11 ahaṃkārikam adhyātmam āhus tattvanidarśanam / abhimāno 'dhibhūtaṃ tu bhavas tatrādhidaivatam // 12.301.12 buddhir adhyātmam ity āhur yathāvedanidarśanam / boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam // 12.301.13 eṣā te vyaktato rājan vibhūtir anuvarṇitā / ādau madhye tathā cānte yathātattvena tattvavit // 12.301.14 prakṛtir guṇān vikurute svacchandenātmakāmyayā / krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ // 12.301.15 yathā dīpasahasrāṇi dīpān martyāḥ prakurvate / prakṛtis tathā vikurute puruṣasya guṇān bahūn // 12.301.16 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca / sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā // 12.301.17 akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā / samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam // 12.301.18 śaucam ārjavam ācāram alaulyaṃ hṛdyasaṃbhramaḥ / iṣṭāniṣṭaviyogānāṃ kṛtānām avikatthanam // 12.301.19 dānena cānugrahaṇam aspṛhārthe parārthatā / sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ // 12.301.20 rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe / atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam // 12.301.21 parāpavādeṣu ratir vivādānāṃ ca sevanam / ahaṃkāras tv asatkāraś cintā vairopasevanam // 12.301.22 paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā / bhedaḥ paruṣatā caiva kāmakrodhau madas tathā // 12.301.23 darpo dveṣo 'tivādaś ca ete proktā rajoguṇāḥ // 12.301.23.2 tāmasānāṃ tu saṃghātaṃ pravakṣyāmy upadhāryatām / moho 'prakāśas tāmisram andhatāmisrasaṃjñitam // 12.301.24 maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate / tamaso lakṣaṇānīha bhakṣāṇām abhirocanam // 12.301.25 bhojanānām aparyāptis tathā peyeṣv atṛptatā / gandhavāso vihāreṣu śayaneṣv āsaneṣu ca // 12.301.26 divāsvapne vivāde ca pramādeṣu ca vai ratiḥ / nṛtyavāditragītānām ajñānāc chraddadhānatā // 12.301.27 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ // 12.301.27.2 ete pradhānasya guṇās trayaḥ puruṣasattama / kṛtsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā // 12.302.1 śatadhā sahasradhā caiva tathā śatasahasradhā / koṭiśaś ca karoty eṣa pratyagātmānam ātmanā // 12.302.2 sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam / tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ // 12.302.3 kevaleneha puṇyena gatim ūrdhvām avāpnuyāt / puṇyapāpena mānuṣyam adharmeṇāpy adhogatim // 12.302.4 dvaṃdvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ / sattvasya rajasaś caiva tamasaś ca śṛṇuṣva me // 12.302.5 sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā / tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca // 12.302.6 avyaktasattvasaṃyukto devalokam avāpnuyāt / rajaḥsattvasamāyukto manuṣyeṣūpapadyate // 12.302.7 rajastamobhyāṃ saṃyuktas tiryagyoniṣu jāyate / rajastāmasasattvaiś ca yukto mānuṣyam āpnuyāt // 12.302.8 puṇyapāpaviyuktānāṃ sthānam āhur manīṣiṇām / śāsvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat // 12.302.9 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam / atīndriyam abījaṃ ca janmamṛtyutamonudam // 12.302.10 avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa / sa eṣa prakṛtiṣṭho hi tasthur ity abhidhīyate // 12.302.11 acetanaś caiṣa mataḥ prakṛtisthaś ca pārthiva / etenādhiṣṭhitaś caiva sṛjate saṃharaty api // 12.302.12 anādinidhanāv etāv ubhāv eva mahāmune / amūrtimantāv acalāv aprakampyau ca nirvraṇau // 12.302.13 agrāhyāv ṛṣiśārdūla katham eko hy acetanaḥ / cetanāvāṃs tathā caikaḥ kṣetrajña iti bhāṣitaḥ // 12.302.14 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase / sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ // 12.302.15 astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca / tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ // 12.302.16 kālena yad dhi prāpnoti sthānaṃ tad brūhi me dvija / sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca // 12.302.17 ariṣṭāni ca tattvena vaktum arhasi sattama / viditaṃ sarvam etat te pāṇāv āmalakaṃ yathā // 12.302.18 na śakyo nirguṇas tāta guṇīkartuṃ viśāṃ pate / guṇavāṃś cāpy aguṇavān yathātattvaṃ nibodha me // 12.303.1 guṇair hi guṇavān eva nirguṇaś cāguṇas tathā / prāhur evaṃ mahātmāno munayas tattvadarśinaḥ // 12.303.2 guṇasvabhāvas tv avyakto guṇān evābhivartate / upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ // 12.303.3 avyaktas tu na jānīte puruṣo jñaḥ svabhāvataḥ / na mattaḥ param astīti nityam evābhimanyate // 12.303.4 anena kāraṇenaitad avyaktaṃ syād acetanam / nityatvād akṣaratvāc ca kṣarāṇāṃ tattvato 'nyathā // 12.303.5 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ / yadātmānaṃ na jānīte tadāvyaktam ihocyate // 12.303.6 kartṛtvāc cāpi tattvānāṃ tattvadharmī tathocyate / kartṛtvāc caiva yonīnāṃ yonidharmā tathocyate // 12.303.7 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā / kartṛtvāc cāpi bījānāṃ bījadharmī tathocyate // 12.303.8 guṇānāṃ prasavatvāc ca tathā prasavadharmavān / kartṛtvāt pralayānāṃ ca tathā pralayadharmitā // 12.303.9 bījatvāt prakṛtitvāc ca pralayatvāt tathaiva ca / upekṣakatvād anyatvād abhimānāc ca kevalam // 12.303.10 manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ / anityaṃ nityam avyaktam evam etad dhi śuśruma // 12.303.11 avyaktaikatvam ity āhur nānātvaṃ puruṣas tathā / sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ // 12.303.12 anyaḥ sa puruṣo 'vyaktas tv adhruvo dhruvasaṃjñakaḥ / yathā muñja iṣīkāyās tathaivaitad dhi jāyate // 12.303.13 anyaṃ ca maśakaṃ vidyād anyac codumbaraṃ tathā / na codumbarasaṃyogair maśakas tatra lipyate // 12.303.14 anya eva tathā matsyas tathānyad udakaṃ smṛtam / na codakasya sparśena matsyo lipyati sarvaśaḥ // 12.303.15 anyo hy agnir ukhāpy anyā nityam evam avaihi bhoḥ / na copalipyate so 'gnir ukhāsaṃsparśanena vai // 12.303.16 puṣkaraṃ tv anyad evātra tathānyad udakaṃ smṛtam / na codakasya sparśena lipyate tatra puṣkaram // 12.303.17 eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ / yathā tathainaṃ paśyanti na nityaṃ prākṛtā janāḥ // 12.303.18 ye tv anyathaiva paśyanti na samyak teṣu darśanam / te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ // 12.303.19 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam / evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ // 12.303.20 ye tv anye tattvakuśalās teṣām etan nidarśanam / ataḥ paraṃ pravakṣyāmi yogānām api darśanam // 12.303.21 sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me / yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama // 12.304.1 nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam / tāv ubhāv ekacaryau tu ubhāv anidhanau smṛtau // 12.304.2 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ / vayaṃ tu rājan paśyāma ekam eva tu niścayāt // 12.304.3 yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate / ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // 12.304.4 rudrapradhānān aparān viddhi yogān paraṃtapa / tenaiva cātha dehena vicaranti diśo daśa // 12.304.5 yāvad dhi pralayas tāta sūkṣmeṇāṣṭaguṇena vai / yogena lokān vicaran sukhaṃ saṃnyasya cānagha // 12.304.6 vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ / sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama // 12.304.7 dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam / saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam // 12.304.8 dhāraṇā caiva manasaḥ prāṇāyāmaś ca pārthiva / prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ // 12.304.9 yatra dṛśyeta muñcan vai prāṇān maithilasattama / vātādhikyaṃ bhavaty eva tasmād dhi na samācaret // 12.304.10 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ / madhye suptvā pare yāme dvādaśaiva tu codanāḥ // 12.304.11 tad evam upaśāntena dāntenaikāntaśīlinā / ātmārāmeṇa buddhena yoktavyo ''tmā na saṃśayaḥ // 12.304.12 pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā / śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca // 12.304.13 pratibhām apavargaṃ ca pratisaṃhṛtya maithila / indriyagrāmam akhilaṃ manasy abhiniveśya ha // 12.304.14 manas tathaivāhaṃkāre pratiṣṭhāpya narādhipa / ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāv api // 12.304.15 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam / virajaskamalaṃ nityam anantaṃ śuddham avraṇam // 12.304.16 tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram / śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam // 12.304.17 yuktasya tu mahārāja lakṣaṇāny upadhārayet / lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet // 12.304.18 nivāte tu yathā dīpo jvalet snehasamanvitaḥ / niścalordhvaśikhas tadvad yuktam āhur manīṣiṇaḥ // 12.304.19 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ / nālaṃ cālayituṃ śakyas tathā yuktasya lakṣaṇam // 12.304.20 śaṅkhadundubhinirghoṣair vividhair gītavāditaiḥ / kriyamāṇair na kampeta yuktasyaitan nidarśanam // 12.304.21 tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ / sopānam āruhed bhītas tarjyamāno 'sipāṇibhiḥ // 12.304.22 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet / tathaivottaramāṇasya ekāgramanasas tathā // 12.304.23 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca / evaṃ yuktasya tu muner lakṣaṇāny upadhārayet // 12.304.24 sa yuktaḥ paśyati brahma yat tat paramam avyayam / mahatas tamaso madhye sthitaṃ jvalanasaṃnibham // 12.304.25 etena kevalaṃ yāti tyaktvā deham asākṣikam / kālena mahatā rājañ śrutir eṣā sanātanī // 12.304.26 etad dhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam / vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ // 12.304.27 tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa / padbhyām utkramamāṇasya vaiṣṇavaṃ sthānam ucyate // 12.305.1 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam / jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt // 12.305.2 pāyunotkramamāṇas tu maitraṃ sthānam avāpnuyāt / pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim // 12.305.3 pārśvābhyāṃ maruto devān nāsābhyām indum eva ca / bāhubhyām indram ity āhur urasā rudram eva ca // 12.305.4 grīvāyās tam ṛṣiśreṣṭhaṃ naram āpnoty anuttamam / viśvedevān mukhenātha diśaḥ śrotreṇa cāpnuyāt // 12.305.5 ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca / bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha // 12.305.6 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā / etāny utkramaṇasthānāny uktāni mithileśvara // 12.305.7 ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ / saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇaḥ // 12.305.8 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadā cana / tathaiva dhruvam ity āhuḥ pūrṇenduṃ dīpam eva ca // 12.305.9 khaṇḍābhāsaṃ dakṣiṇatas te 'pi saṃvatsarāyuṣaḥ // 12.305.9.2 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva / ātmacchāyākṛtībhūtaṃ te 'pi saṃvatsarāyuṣaḥ // 12.305.10 atidyutir atiprajñā aprajñā cādyutis tathā / prakṛter vikriyāpattiḥ ṣaṇmāsān mṛtyulakṣaṇam // 12.305.11 daivatāny avajānāti brāhmaṇaiś ca virudhyate / kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsān mṛtyulakṣaṇam // 12.305.12 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati / tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk // 12.305.13 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ / devatāyatanasthas tu ṣaḍrātreṇa sa mṛtyubhāk // 12.305.14 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā / saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam // 12.305.15 akasmāc ca sravedyasya vāmam akṣi narādhipa / mūrdhataś cotpated dhūmaḥ sadyomṛtyunidarśanam // 12.305.16 etāvanti tv ariṣṭāni viditvā mānavo ''tmavān / niśi cāhani cātmānaṃ yojayet paramātmani // 12.305.17 pratīkṣamāṇas tat kālaṃ yat kālaṃ prati tad bhavet / athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām // 12.305.18 sarvagandhān rasāṃś caiva dhārayeta samāhitaḥ / tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā // 12.305.19 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha / jayec ca mṛtyuṃ yogena tatpareṇāntarātmanā // 12.305.20 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam / śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ // 12.305.21 avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa / paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa // 12.306.1 yathārṣeṇeha vidhinā caratāvamatena ha / mayādityād avāptāni yajūṃṣi mithilādhipa // 12.306.2 mahatā tapasā devas tapiṣṭhaḥ sevito mayā / prītena cāhaṃ vibhunā sūryeṇoktas tadānagha // 12.306.3 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham / tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ // 12.306.4 tataḥ praṇamya śirasā mayoktas tapatāṃ varaḥ / yajūṃṣi nopayuktāni kṣipram icchāmi veditum // 12.306.5 tato māṃ bhagavān āha vitariṣyāmi te dvija / sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati // 12.306.6 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru / vivṛtaṃ ca tato me ''syaṃ praviṣṭā ca sarasvatī // 12.306.7 tato vidahyamāno 'haṃ praviṣṭo 'mbhas tadānagha / avijñānād amarṣāc ca bhāskarasya mahātmanaḥ // 12.306.8 tato vidahyamānaṃ mām uvāca bhagavān raviḥ / muhūrtaṃ sahyatāṃ dāhas tataḥ śītībhaviṣyasi // 12.306.9 śītībhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ / pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija // 12.306.10 kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha / tasyānte cāpunarbhāve buddhis tava bhaviṣyati // 12.306.11 prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam / etāvad uktvā bhagavān astam evābhyavartata // 12.306.12 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau / gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm // 12.306.13 tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā / oṃkāram āditaḥ kṛtvā mama devī sarasvatī // 12.306.14 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam / tapatāṃ ca variṣṭhāya niṣaṇṇas tatparāyaṇaḥ // 12.306.15 tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham / cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha // 12.306.16 kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam / vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ // 12.306.17 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ / vyāpto yajño mahārāja pitus tava mahātmanaḥ // 12.306.18 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham / svavedadakṣiṇāyātha vimarde mātulena ha // 12.306.19 sumantunātha pailena tathā jaimininā ca vai / pitrā te munibhiś caiva tato 'ham anumānitaḥ // 12.306.20 daśa pañca ca prāptāni yajūṃṣy arkān mayānagha / tathaiva lomaharṣāc ca purāṇam avadhāritam // 12.306.21 bījam etat puraskṛtya devīṃ caiva sarasvatīm / sūryasya cānubhāvena pravṛtto 'haṃ narādhipa // 12.306.22 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me / yathābhilaṣitaṃ mārgaṃ tathā tac copapāditam // 12.306.23 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham / sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ // 12.306.24 śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ / pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam // 12.306.25 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam / cintaye tatra cāgatya gandharvo mām apṛcchata // 12.306.26 viśvāvasus tato rājan vedāntajñānakovidaḥ / caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva // 12.306.27 pañcaviṃśatimaṃ praśnaṃ papracchānvīkṣikīṃ tathā // 12.306.27.2 viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca / jñānaṃ jñeyaṃ tathājño jñaḥ kas tapā atapās tathā // 12.306.28 sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca // 12.306.28.2 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca / apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam // 12.306.29 athoktaś ca mayā rājan rājā gandharvasattamaḥ / pṛṣṭavān anupūrveṇa praśnam uttamam arthavat // 12.306.30 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye / bāḍham ity eva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ // 12.306.31 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm / manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam // 12.306.32 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva / mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām // 12.306.33 caturthī rājaśārdūla vidyaiṣā sāṃparāyikī / udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā // 12.306.34 athoktas tu mayā rājan rājā viśvāvasus tadā / śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha // 12.306.35 viśvāviśveti yad idaṃ gandharvendrānupṛcchasi / viśvāvyaktaṃ paraṃ vidyād bhūtabhavyabhayaṃkaram // 12.306.36 triguṇaṃ guṇakartṛtvād aviśvo niṣkalas tathā / aśvas tathaiva mithunam evam evānudṛśyate // 12.306.37 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam / tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā // 12.306.38 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca / ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate // 12.306.39 kas tapā atapāḥ proktaḥ ko 'sau puruṣa ucyate / tapāḥ prakṛtir ity āhur atapā niṣkalaḥ smṛtaḥ // 12.306.40 tathaivāvedyam avyaktaṃ vedyaḥ puruṣa ucyate / calācalam iti proktaṃ tvayā tad api me śṛṇu // 12.306.41 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ / akṣepasargayoḥkartā niścalaḥ puruṣaḥ smṛtaḥ // 12.306.42 ajāv ubhāv aprajau ca akṣayau cāpy ubhāv api / ajau nityāv ubhau prāhur adhyātmagatiniścayāḥ // 12.306.43 akṣayatvāt prajanane ajam atrāhur avyayam / akṣayaṃ puruṣaṃ prāhuḥ kṣayo hy asya na vidyate // 12.306.44 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ / eṣā te ''nvīkṣikī vidyā caturthī sāṃparāyikī // 12.306.45 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi / ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ // 12.306.46 jāyante ca mriyante ca yasminn ete yataś cyutāḥ / vedārthaṃ ye na jānanti vedyaṃ gandharvasattama // 12.306.47 sāṅgopāṅgān api yadi pañca vedān adhīyate / vedavedyaṃ na jānīte vedabhāravaho hi saḥ // 12.306.48 yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama / viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam // 12.306.49 tathā vedyam avedyaṃ ca vedavidyo na vindati / sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ // 12.306.50 draṣṭavyau nityam evaitau tatpareṇāntarātmanā / yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ // 12.306.51 ajasraṃ janmanidhanaṃ cintayitvā trayīm imām / parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ // 12.306.52 yadā tu paśyate 'tyantam ahany ahani kāśyapa / tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati // 12.306.53 anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṃśakaḥ / tasya dvāv anupaśyeta tam ekam iti sādhavaḥ // 12.306.54 tenaitan nābhijānanti pañcaviṃśakam acyutam / janmamṛtyubhayād yogāḥ sāṃkhyāś ca paramaiṣiṇaḥ // 12.306.55 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama / tathā tan na tathā veti tad bhavān vaktum arhati // 12.306.56 jaigīṣavyasyāsitasya devalasya ca me śrutam / parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ // 12.306.57 bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca / gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ // 12.306.58 nāradasyāsureś caiva pulastyasya ca dhīmataḥ / sanatkumārasya tataḥ śukrasya ca mahātmanaḥ // 12.306.59 kaśyapasya pituś caiva pūrvam eva mayā śrutam / tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ // 12.306.60 daivatebhyaḥ pitṛbhyaś ca daityebhyaś ca tatas tataḥ / prāptam etan mayā kṛtsnaṃ vedyaṃ nityaṃ vadanty uta // 12.306.61 tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa / bhavān prabarhaḥ śāstrāṇāṃ pragalbhaś cātibuddhimān // 12.306.62 na tavāviditaṃ kiṃ cid bhavāñ śrutinidhiḥ smṛtaḥ / kathyate devaloke ca pitṛloke ca brāhmaṇa // 12.306.63 brahmalokagatāś caiva kathayanti maharṣayaḥ / patiś ca tapatāṃ śaśvad ādityas tava bhāṣate // 12.306.64 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca / tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ // 12.306.65 niḥsaṃdigdhaṃ prabuddhas tvaṃ budhyamānaś carācaram / śrotum icchāmi taj jñānaṃ ghṛtaṃ maṇḍamayaṃ yathā // 12.306.66 kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama / jijñāsasi ca māṃ rājaṃs tan nibodha yathāśrutam // 12.306.67 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ / na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam // 12.306.68 anenāpratibodhena pradhānaṃ pravadanti tam / sāṃkhyayogāś ca tattvajñā yathāśrutinidarśanāt // 12.306.69 paśyaṃs tathaivāpaśyaṃś ca paśyaty anyas tathānagha / ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati // 12.306.70 na tu paśyati paśyaṃs tu yaś cainam anupaśyati // 12.306.70.2 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama / na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ // 12.306.71 matsyevodakam anveti pravartati pravartanāt / yathaiva budhyate matsyas tathaiṣo 'py anubudhyate // 12.306.72 sasnehaḥ sahavāsāc ca sābhimānaś ca nityaśaḥ // 12.306.72.2 sa nimajjati kālasya yadaikatvaṃ na budhyate / unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ // 12.306.73 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ / tadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati // 12.306.74 anyaś ca rājann avaras tathānyaḥ pañcaviṃśakaḥ / tatsthatvād anupaśyanti eka eveti sādhavaḥ // 12.306.75 tenaitan nābhinandanti pañcaviṃśakam acyutam / janmamṛtyubhayād bhītā yogāḥ sāṃkhyāś ca kāśyapa // 12.306.76 ṣaḍviṃśam anupaśyanti śucayas tatparāyaṇāḥ // 12.306.76.2 yadā sa kevalībhūtaḥ ṣaḍviṃśam anupaśyati / tadā sa sarvavid vidvān na punarjanma vindati // 12.306.77 evam apratibuddhaś ca budhyamānaś ca te 'nagha / buddhaś cokto yathātattvaṃ mayā śrutinidarśanāt // 12.306.78 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa / kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat // 12.306.79 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ; samyak kṣemyaṃ devatādyaṃ yathāvat / svasty akṣayaṃ bhavataś cāstu nityaṃ; buddhyā sadā buddhiyuktaṃ namas te // 12.306.80 evam uktvā saṃprayāto divaṃ sa; vibhrājan vai śrīmatā darśanena / tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṃ mama kṛtvā mahātmā // 12.306.81 brahmādīnāṃ khecarāṇāṃ kṣitau ca; ye cādhastāt saṃvasante narendra / tatraiva tad darśanaṃ darśayan vai; samyak kṣemyaṃ ye pathaṃ saṃśritā vai // 12.306.82 sāṃkhyāḥ sarve sāṃkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca / ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṃ jñānadṛṣṭam // 12.306.83 jñānān mokṣo jāyate pūruṣāṇāṃ; nāsty ajñānād evam āhur narendra / tasmāj jñānaṃ tattvato 'nveṣitavyaṃ; yenātmānaṃ mokṣayej janmamṛtyoḥ // 12.306.84 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam / śraddhātavyaṃ śraddadhānena nityaṃ; na śraddhinaṃ janmamṛtyū viśetām // 12.306.85 sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṃ vyāharante ca brahma / tattvaṃ śāstraṃ brahmabuddhyā bravīmi; sarvaṃ viśvaṃ brahma caitat samastam // 12.306.86 brahmāsyato brāhmaṇāḥ saṃprasūtā; bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ / nābhyāṃ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ // 12.306.87 ajñānataḥ karmayoniṃ bhajante; tāṃ tāṃ rājaṃs te yathā yānty abhāvam / tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākṛtaṃ yonijālam // 12.306.88 tasmāj jñānaṃ sarvato mārgitavyaṃ; sarvatrasthaṃ caitad uktaṃ mayā te / tasthau brahmā tasthivāṃś cāparo yas; tasmai nityaṃ mokṣam āhur dvijendrāḥ // 12.306.89 yat te pṛṣṭaṃ tan mayā copadiṣṭaṃ; yāthātathyaṃ tad viśoko bhavasva / rājan gacchasvaitadarthasya pāraṃ; samyak proktaṃ svasti te 'stv atra nityam // 12.306.90 sa evam anuśāstas tu yājñavalkyena dhīmatā / prītimān abhavad rājā mithilādhipatis tadā // 12.306.91 gate munivare tasmin kṛte cāpi pradakṣiṇe / daivarātir narapatir āsīnas tatra mokṣavit // 12.306.92 gokoṭiṃ sparśayām āsa hiraṇyasya tathaiva ca / ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā // 12.306.93 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai / yatidharmam upāsaṃś cāpy avasan mithilādhipaḥ // 12.306.94 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ / dharmādharmau ca rājendra prākṛtaṃ parigarhayan // 12.306.95 anantam iti kṛtvā sa nityaṃ kevalam eva ca / dharmādharmau puṇyapāpe satyāsatye tathaiva ca // 12.306.96 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat / brahmāvyaktasya karmedam iti nityaṃ narādhipa // 12.306.97 paśyanti yogāḥ sāṃkhyāś ca svaśāstrakṛtalakṣaṇāḥ / iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam // 12.306.98 nityaṃ tam āhur vidvāṃsaḥ śucis tasmāc chucir bhava // 12.306.98.2 dīyate yac ca labhate dattaṃ yac cānumanyate / dadāti ca naraśreṣṭha pratigṛhṇāti yac ca ha // 12.306.99 dadāty avyaktam evaitat pratigṛhṇāti tac ca vai // 12.306.99.2 ātmā hy evātmano hy ekaḥ ko 'nyas tvatto 'dhiko bhavet / evaṃ manyasva satatam anyathā mā vicintaya // 12.306.100 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ / tena tīrthāni yajñāś ca sevitavyāvipaścitā // 12.306.101 na svādhyāyais tapobhir vā yajñair vā kurunandana / labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate // 12.306.102 tathaiva mahataḥ sthānam āhaṃkārikam eva ca / ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt // 12.306.103 ye tv avyaktāt paraṃ nityaṃ jānate śāstratatparāḥ / janmamṛtyuviyuktaṃ ca viyuktaṃ sad asac ca yat // 12.306.104 etan mayāptaṃ janakāt purastāt; tenāpi cāptaṃ nṛpa yājñavalkyāt / jñānaṃ viśiṣṭaṃ na tathā hi yajñā; jñānena durgaṃ tarate na yajñaiḥ // 12.306.105 durgaṃ janma nidhanaṃ cāpi rājan; na bhūtikaṃ jñānavido vadanti / yajñais tapobhir niyamair vrataiś ca; divaṃ samāsādya patanti bhūmau // 12.306.106 tasmād upāsasva paraṃ mahac chuci; śivaṃ vimokṣaṃ vimalaṃ pavitram / kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam ṛṣir bhaviṣyasi // 12.306.107 upaniṣadam upākarot tadā vai; janakanṛpasya purā hi yājñavalkyaḥ / yad upagaṇitaśāśvatāvyayaṃ tac; chubham amṛtatvam aśokam ṛcchatīti // 12.306.108 aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha / dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet // 12.307.1 tapasā vā sumahatā karmaṇā vā śrutena vā / rasāyanaprayogair vā kair nopaiti jarāntakau // 12.307.2 atrāpy udāharantīmam itihāsaṃ purātanam / bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca // 12.307.3 vaideho janako rājā maharṣiṃ vedavittamam / paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam // 12.307.4 kena vṛttena bhagavann atikrāmej jarāntakau / tapasā vātha buddhyā vā karmaṇā vā śrutena vā // 12.307.5 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit / nivṛttir naitayor asti nānivṛttiḥ kathaṃ cana // 12.307.6 na hy ahāni nivartante na māsā na punaḥ kṣapāḥ / so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ // 12.307.7 sarvabhūtasamucchedaḥ srotasevohyate sadā / uhyamānaṃ nimajjantam aplave kālasāgare // 12.307.8 jarāmṛtyumahāgrāhe na kaś cid abhipadyate // 12.307.8.2 naivāsya bhavitā kaś cin nāsau bhavati kasya cit / pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ // 12.307.9 nāyam atyantasaṃvāso labdhapūrvo hi kena cit // 12.307.9.2 kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ / kālena jātā jātā hi vāyunevābhrasaṃcayāḥ // 12.307.10 jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāv iva / balināṃ durbalānāṃ ca hrasvānāṃ mahatām api // 12.307.11 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca / kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret // 12.307.12 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā / kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi // 12.307.13 draṣṭā svargasya na hy asti tathaiva narakasya ca / āgamāṃs tv anatikramya dadyāc caiva yajeta ca // 12.307.14 aparityajya gārhasthyaṃ kururājarṣisattama / kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me // 12.308.1 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ / paraṃ mokṣasya yac cāpi tan me brūhi pitāmaha // 12.308.2 atrāpy udāharantīmam itihāsaṃ purātanam / janakasya ca saṃvādaṃ sulabhāyāś ca bhārata // 12.308.3 saṃnyāsaphalikaḥ kaś cid babhūva nṛpatiḥ purā / maithilo janako nāma dharmadhvaja iti śrutaḥ // 12.308.4 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ / indriyāṇi samādhāya śaśāsa vasudhām imām // 12.308.5 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām / lokeṣu spṛhayanty anye puruṣāḥ puruṣeśvara // 12.308.6 atha dharmayuge tasmin yogadharmam anuṣṭhitā / mahīm anucacāraikā sulabhā nāma bhikṣukī // 12.308.7 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ / tatra tatra śruto mokṣe kathyamānas tridaṇḍibhiḥ // 12.308.8 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā / darśane jātasaṃkalpā janakasya babhūva ha // 12.308.9 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ / abibhrad anavadyāṅgī rūpam anyad anuttamam // 12.308.10 cakṣur nimeṣamātreṇa laghvastragatigāminī / videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā // 12.308.11 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām / bhaikṣacaryāpadeśena dadarśa mithileśvaram // 12.308.12 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapus tathā / keyaṃ kasya kuto veti babhūvāgatavismayaḥ // 12.308.13 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam / pūjitāṃ pādaśaucena varānnenāpy atarpayat // 12.308.14 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam / sarvabhāṣyavidāṃ madhye codayām āsa bhikṣukī // 12.308.15 sulabhā tv asya dharmeṣu mukto neti sasaṃśayā / sattvaṃ sattvena yogajñā praviveśa mahīpate // 12.308.16 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ / sā sma saṃcodayiṣyantaṃ yogabandhair babandha ha // 12.308.17 janako 'py utsmayan rājā bhāvam asyā viśeṣayan / pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ // 12.308.18 tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam / chatrādiṣu vimuktasya muktāyāś ca tridaṇḍake // 12.308.19 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi / kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ // 12.308.20 śrute vayasi jātau ca sadbhāvo nādhigamyate / eṣv artheṣūttaraṃ tasmāt pravedyaṃ satsamāgame // 12.308.21 chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ / sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me // 12.308.22 yasmāc caitan mayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā / yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu // 12.308.23 pārāśaryasagotrasya vṛddhasya sumahātmanaḥ / bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ // 12.308.24 sāṃkhyajñāne tathā yoge mahīpālavidhau tathā / trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ // 12.308.25 sa yathāśāstradṛṣṭena mārgeṇeha parivrajan / vārṣikāṃś caturo māsān purā mayi sukhoṣitaḥ // 12.308.26 tenāhaṃ sāṃkhyamukhyena sudṛṣṭārthena tattvataḥ / śrāvitas trividhaṃ mokṣaṃ na ca rājyād vicālitaḥ // 12.308.27 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām / muktarāgaś carāmy ekaḥ pade paramake sthitaḥ // 12.308.28 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ / jñānād eva ca vairāgyaṃ jāyate yena mucyate // 12.308.29 jñānena kurute yatnaṃ yatnena prāpyate mahat / mahad dvaṃdvapramokṣāya sā siddhir yā vayotigā // 12.308.30 seyaṃ paramikā buddhiḥ prāptā nirdvaṃdvatā mayā / ihaiva gatamohena caratā muktasaṅginā // 12.308.31 yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā / janayaty aṅkuraṃ karma nṛṇāṃ tadvat punarbhavam // 12.308.32 yathā cottāpitaṃ bījaṃ kapāle yatra tatra vā / prāpyāpy aṅkurahetutvam abījatvān na jāyate // 12.308.33 tadvad bhagavatā tena śikhāproktena bhikṣuṇā / jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate // 12.308.34 nābhiṣajjati kasmiṃś cin nānarthe na parigrahe / nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ // 12.308.35 yaś ca me dakṣiṇaṃ bāhuṃ candanena samukṣayet / savyaṃ vāsyā ca yas takṣet samāv etāv ubhau mama // 12.308.36 sukhī so 'ham avāptārthaḥ samaloṣṭāśmakāñcanaḥ / muktasaṅgaḥ sthito rājye viśiṣṭo 'nyais tridaṇḍibhiḥ // 12.308.37 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ / jñānaṃ lokottaraṃ yac ca sarvatyāgaś ca karmaṇām // 12.308.38 jñānaniṣṭhāṃ vadanty eke mokṣaśāstravido janāḥ / karmaniṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ // 12.308.39 prahāyobhayam apy etaj jñānaṃ karma ca kevalam / tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā // 12.308.40 yame ca niyame caiva dveṣe kāme parigrahe / māne dambhe tathā snehe sadṛśās te kuṭumbibhiḥ // 12.308.41 tridaṇḍādiṣu yady asti mokṣo jñānena kena cit / chatrādiṣu kathaṃ na syāt tulyahetau parigrahe // 12.308.42 yena yena hi yasyārthaḥ kāraṇeneha kasya cit / tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe // 12.308.43 doṣadarśī tu gārhasthye yo vrajaty āśramāntaram / utsṛjan parigṛhṇaṃś ca so 'pi saṅgān na mucyate // 12.308.44 ādhipatye tathā tulye nigrahānugrahātmani / rājarṣibhikṣukācāryā mucyante kena hetunā // 12.308.45 atha satyādhipatye 'pi jñānenaiveha kevalam / mucyante kiṃ na mucyante pade paramake sthitāḥ // 12.308.46 kāṣāyadhāraṇaṃ mauṇḍyaṃ triviṣṭabdhaḥ kamaṇḍaluḥ / liṅgāny atyartham etāni na mokṣāyeti me matiḥ // 12.308.47 yadi saty api liṅge 'smiñ jñānam evātra kāraṇam / nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam // 12.308.48 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ / kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate // 12.308.49 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam / kaiṃcanye cetare caiva jantur jñānena mucyate // 12.308.50 tasmād dharmārthakāmeṣu tathā rājyaparigrahe / bandhanāyataneṣv eṣu viddhy abandhe pade sthitam // 12.308.51 rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ / mokṣāśmaniśiteneha chinnas tyāgāsinā mayā // 12.308.52 so 'ham evaṃgato mukto jātāsthas tvayi bhikṣuki / ayathārtho hi te varṇo vakṣyāmi śṛṇu tan mama // 12.308.53 saukumāryaṃ tathā rūpaṃ vapur agryaṃ tathā vayaḥ / tavaitāni samastāni niyamaś ceti saṃśayaḥ // 12.308.54 yac cāpy ananurūpaṃ te liṅgasyāsya viceṣṭitam / mukto 'yaṃ syān na vety asmād dharṣito matparigrahaḥ // 12.308.55 na ca kāmasamāyukte mukte 'py asti tridaṇḍakam / na rakṣyate tvayā cedaṃ na muktasyāsti gopanā // 12.308.56 matpakṣasaṃśrayāc cāyaṃ śṛṇu yas te vyatikramaḥ / āśrayantyāḥ svabhāvena mama pūrvaparigraham // 12.308.57 praveśas te kṛtaḥ kena mama rāṣṭre pure tathā / kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama // 12.308.58 varṇapravaramukhyāsi brāhmaṇī kṣatriyo hy aham / nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram // 12.308.59 vartase mokṣadharmeṣu gārhasthye tv aham āśrame / ayaṃ cāpi sukaṣṭas te dvitīyo ''śramasaṃkaraḥ // 12.308.60 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām / sagotram āviśantyās te tṛtīyo gotrasaṃkaraḥ // 12.308.61 atha jīvati te bhartā proṣito 'py atha vā kva cit / agamyā parabhāryeti caturtho dharmasaṃkaraḥ // 12.308.62 sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi / avijñānena vā yuktā mithyājñānena vā punaḥ // 12.308.63 atha vāpi svatantrāsi svadoṣeṇeha kena cit / yadi kiṃ cic chrutaṃ te 'sti sarvaṃ kṛtam anarthakam // 12.308.64 idam anyat tṛtīyaṃ te bhāvasparśavighātakam / duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam // 12.308.65 na mayy evābhisaṃdhis te jayaiṣiṇyā jaye kṛtaḥ / yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api // 12.308.66 tathā hy evaṃ punaś ca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi / matpakṣapratighātāya svapakṣodbhāvanāya ca // 12.308.67 sā svenāmarṣajena tvam ṛddhimohena mohitā / bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā // 12.308.68 icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ / alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ // 12.308.69 mā sprākṣīḥ sadhu jānīṣva svaśāstram anupālaya / kṛteyaṃ hi vijijñāsā mukto neti tvayā mama // 12.308.70 etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum // 12.308.70.2 sā yadi tvaṃ svakāryeṇa yady anyasya mahīpateḥ / tattvaṃ satrapraticchannā mayi nārhasi gūhitum // 12.308.71 na rājānaṃ mṛṣā gacchen na dvijātiṃ kathaṃ cana / na striyaṃ strīguṇopetāṃ hanyur hy ete mṛṣāgatāḥ // 12.308.72 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam / rūpayauvanasaubhāgyaṃ strīṇāṃ balam anuttamam // 12.308.73 ata etair balair ete balinaḥ svārtham icchatā / ārjavenābhigantavyā vināśāya hy anārjavam // 12.308.74 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ / kṛtyam āgamane caiva vaktum arhasi tattvataḥ // 12.308.75 ity etair asukhair vākyair ayuktair asamañjasaiḥ / pratyādiṣṭā narendreṇa sulabhā na vyakampata // 12.308.76 uktavākye tu nṛpatau sulabhā cārudarśanā / tataś cārutaraṃ vākyaṃ pracakrāmātha bhāṣitum // 12.308.77 navabhir navabhiś caiva doṣair vāgbuddhidūṣaṇaiḥ / apetam upapannārtham aṣṭādaśaguṇānvitam // 12.308.78 saukṣmyaṃ saṃkhyākramau cobhau nirṇayaḥ saprayojanaḥ / pañcaitāny arthajātāni vākyam ity ucyate nṛpa // 12.308.79 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam / śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ // 12.308.80 jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate / tatrātiśayinī buddhis tat saukṣmyam iti vartate // 12.308.81 doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ / kaṃ cid artham abhipretya sā saṃkhyety upadhāryatām // 12.308.82 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam / kramayogaṃ tam apy āhur vākyaṃ vākyavido janāḥ // 12.308.83 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ / idaṃ tad iti vākyānte procyate sa vinirṇayaḥ // 12.308.84 icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate / tatra yā nṛpate vṛttis tat prayojanam iṣyate // 12.308.85 tāny etāni yathoktāni saukṣmyādīni janādhipa / ekārthasamavetāni vākyaṃ mama niśāmaya // 12.308.86 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam / nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava // 12.308.87 na gurvakṣarasaṃbaddhaṃ parāṅmukhamukhaṃ na ca / nānṛtaṃ na trivargeṇa viruddhaṃ nāpy asaṃskṛtam // 12.308.88 na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca / na śeṣaṃ nānukalpena niṣkāraṇam ahetukam // 12.308.89 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā / hrīto 'nukrośato mānān na vakṣyāmi kathaṃ cana // 12.308.90 vaktā śrotā ca vākyaṃ ca yadā tv avikalaṃ nṛpa / samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate // 12.308.91 vaktavye tu yadā vaktā śrotāram avamanyate / svārtham āha parārthaṃ vā tadā vākyaṃ na rohati // 12.308.92 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ / viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat // 12.308.93 yas tu vaktā dvayor artham aviruddhaṃ prabhāṣate / śrotuś caivātmanaś caiva sa vaktā netaro nṛpa // 12.308.94 tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā / avikṣiptamanā rājann ekāgraḥ śrotum arhasi // 12.308.95 kāsi kasya kuto veti tvayāham abhicoditā / tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu // 12.308.96 yathā jatu ca kāṣṭhaṃ ca pāṃsavaś codabindubhiḥ / suśliṣṭāni tathā rājan prāṇinām iha saṃbhavaḥ // 12.308.97 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca / pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat // 12.308.98 na caiṣāṃ codanā kā cid astīty eṣa viniścayaḥ / ekaikasyeha vijñānaṃ nāsty ātmani tathā pare // 12.308.99 na veda cakṣuś cakṣuṣṭvaṃ śrotraṃ nātmani vartate / tathaiva vyabhicāreṇa na vartante parasparam // 12.308.100 saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ // 12.308.100.2 bāhyān anyān apekṣante guṇāṃs tān api me śṛṇu / rūpaṃ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ // 12.308.101 yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ // 12.308.101.2 jñānajñeyāntare tasmin mano nāmāparo guṇaḥ / vicārayati yenāyaṃ niścaye sādhvasādhunī // 12.308.102 dvādaśas tv aparas tatra buddhir nāma guṇaḥ smṛtaḥ / yena saṃśayapūrveṣu boddhavyeṣu vyavasyati // 12.308.103 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ / mahāsattvo 'lpasattvo vā jantur yenānumīyate // 12.308.104 kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ / mamāyam iti yenāyaṃ manyate na ca manyate // 12.308.105 atha pañcadaśo rājan guṇas tatrāparaḥ smṛtaḥ / pṛthak kalāsamūhasya sāmagryaṃ tad ihocyate // 12.308.106 guṇas tv evāparas tatra saṃghāta iti ṣoḍaśaḥ / ākṛtir vyaktir ity etau guṇau yasmin samāśritau // 12.308.107 sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye / iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ // 12.308.108 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ / itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam // 12.308.109 viṃśakaś caiṣa saṃghāto mahābhūtāni pañca ca / sadasadbhāvayogau ca guṇāv anyau prakāśakau // 12.308.110 ity evaṃ viṃśatiś caiva guṇāḥ sapta ca ye smṛtāḥ / vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare // 12.308.111 ekaviṃśaś ca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ / samagrā yatra vartante tac charīram iti smṛtam // 12.308.112 avyaktaṃ prakṛtiṃ tv āsāṃ kalānāṃ kaś cid icchati / vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati // 12.308.113 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm / prakṛtiṃ sarvabhūtānāṃ paśyanty adhyātmacintakāḥ // 12.308.114 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā / ahaṃ ca tvaṃ ca rājendra ye cāpy anye śarīriṇaḥ // 12.308.115 bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ / yāsām eva nipātena kalalaṃ nāma jāyate // 12.308.116 kalalād arbudotpattiḥ peśī cāpy arbudodbhavā / peśyās tv aṅgābhinirvṛttir nakharomāṇi cāṅgataḥ // 12.308.117 saṃpūrṇe navame māse jantor jātasya maithila / jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ // 12.308.118 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli / kaumārarūpam āpannaṃ rūpato nopalabhyate // 12.308.119 kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt / anena kramayogena pūrvaṃ pūrvaṃ na labhyate // 12.308.120 kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe / vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate // 12.308.121 na caiṣām apyayo rājaṃl lakṣyate prabhavo na ca / avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ // 12.308.122 tasyāpy evaṃprabhāvasya sadaśvasyeva dhāvataḥ / ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ // 12.308.123 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ / saṃbandhaḥ ko 'sti bhūtānāṃ svair apy avayavair iha // 12.308.124 yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ / bhavaty evaṃ samudayāt kalānām api jantavaḥ // 12.308.125 ātmany evātmanātmānaṃ yathā tvam anupaśyasi / evam evātmanātmānam anyasmin kiṃ na paśyasi // 12.308.126 yady ātmani parasmiṃś ca samatām adhyavasyasi // 12.308.126.2 atha māṃ kāsi kasyeti kimartham anupṛcchasi / idaṃ me syād idaṃ neti dvaṃdvair muktasya maithila // 12.308.127 kāsi kasya kuto veti vacane kiṃ prayojanam // 12.308.127.2 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe / kṛtavān yo mahīpāla kiṃ tasmin muktalakṣaṇam // 12.308.128 trivarge saptadhā vyaktaṃ yo na vedeha karmasu / saṅgavān yas trivarge ca kiṃ tasmin muktalakṣaṇam // 12.308.129 priye caivāpriye caiva durbale balavaty api / yasya nāsti samaṃ cakṣuḥ kiṃ tasmin muktalakṣaṇam // 12.308.130 tad amuktasya te mokṣe yo 'bhimāno bhaven nṛpa / suhṛdbhiḥ sa nivāryas te vicittasyeva bheṣajaiḥ // 12.308.131 tāni tāny anusaṃdṛśya saṅgasthānāny ariṃdama / ātmanātmani saṃpaśyet kiṃ tasmin muktalakṣaṇam // 12.308.132 imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit / caturaṅgapravṛttāni saṅgasthānāni me śṛṇu // 12.308.133 ya imāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ha / ekam eva sa vai rājā puram adhyāvasaty uta // 12.308.134 tatpure caikam evāsya gṛhaṃ yad adhitiṣṭhati / gṛhe śayanam apy ekaṃ niśāyāṃ yatra līyate // 12.308.135 śayyārdhaṃ tasya cāpy atra strīpūrvam adhitiṣṭhati / tad anena prasaṅgena phalenaiveha yujyate // 12.308.136 evam evopabhogeṣu bhojanācchādaneṣu ca / guṇeṣu parimeyeṣu nigrahānugrahau prati // 12.308.137 paratantraḥ sadā rājā svalpe so 'pi prasajjate / saṃdhivigrahayoge ca kuto rājñaḥ svatantratā // 12.308.138 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā / mantre cāmātyasamitau kuta eva svatantratā // 12.308.139 yadā tv ājñāpayaty anyāṃs tadāsyoktā svatantratā / avaśaḥ kāryate tatra tasmiṃs tasmin guṇe sthitaḥ // 12.308.140 svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ / śayane cāpy anujñātaḥ supta utthāpyate 'vaśaḥ // 12.308.141 snāhy ālabha piba prāśa juhudhy agnīn yajeti ca / vadasva śṛṇu cāpīti vivaśaḥ kāryate paraiḥ // 12.308.142 abhigamyābhigamyainaṃ yācante satataṃ narāḥ / na cāpy utsahate dātuṃ vittarakṣī mahājanāt // 12.308.143 dāne kośakṣayo hy asya vairaṃ cāpy aprayacchataḥ / kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ // 12.308.144 prājñāñ śūrāṃs tathaivāḍhyān ekasthāne 'pi śaṅkate / bhayam apy abhaye rājño yaiś ca nityam upāsyate // 12.308.145 yadā caite praduṣyanti rājan ye kīrtitā mayā / tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam // 12.308.146 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī / nigrahānugrahau kurvaṃs tulyo janaka rājabhiḥ // 12.308.147 putrā dārās tathaivātmā kośo mitrāṇi saṃcayaḥ / paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhiḥ // 12.308.148 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ / lokasādhāraṇeṣv eṣu mithyājñānena tapyate // 12.308.149 amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ / śirorogādibhī rogais tathaiva vinipātibhiḥ // 12.308.150 dvaṃdvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ / bahupratyarthikaṃ rājyam upāste gaṇayan niśāḥ // 12.308.151 tad alpasukham atyarthaṃ bahuduḥkham asāravat / ko rājyam abhipadyeta prāpya copaśamaṃ labhet // 12.308.152 mamedam iti yac cedaṃ puraṃ rāṣṭraṃ ca manyase / balaṃ kośam amātyāṃś ca kasyaitāni na vā nṛpa // 12.308.153 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ / saptāṅgaś cakrasaṃghāto rājyam ity ucyate nṛpa // 12.308.154 saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ / anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ // 12.308.155 teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate / yena yat sidhyate kāryaṃ tat prādhānyāya kalpate // 12.308.156 saptāṅgaś cāpi saṃghātas trayaś cānye nṛpottama / saṃbhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat // 12.308.157 yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet / sa tuṣyed daśabhāgena tatas tv anyo daśāvaraiḥ // 12.308.158 nāsty asādhāraṇo rājā nāsti rājyam arājakam / rājye 'sati kuto dharmo dharme 'sati kutaḥ param // 12.308.159 yo 'py atra paramo dharmaḥ pavitraṃ rājarājyayoḥ / pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate // 12.308.160 sāham etāni karmāṇi rājyaduḥkhāni maithila / samarthā śataśo vaktum atha vāpi sahasraśaḥ // 12.308.161 svadehe nābhiṣaṅgo me kutaḥ paraparigrahe / na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi // 12.308.162 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhāc chrutaḥ / sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ // 12.308.163 tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ / chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa // 12.308.164 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam / atha vā śrutasaṃkāśaṃ śrutam anyac chrutaṃ tvayā // 12.308.165 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi / abhiṣaṅgāvarodhābhyāṃ baddhas tvaṃ prākṛto mayā // 12.308.166 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā / kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ // 12.308.167 niyamo hy eṣa dharmeṣu yatīnāṃ śūnyavāsitā / śūnyam āvāsayantyā ca mayā kiṃ kasya dūṣitam // 12.308.168 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha / na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa // 12.308.169 kule mahati jātena hrīmatā dīrghadarśinā / naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam // 12.308.170 brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ / tvaṃ cātha gurur apy eṣām evam anyonyagauravam // 12.308.171 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā / strīpuṃsoḥ samavāyo 'yaṃ tvayā vācyo na saṃsadi // 12.308.172 yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam / tiṣṭhaty aspṛśatī tadvat tvayi vatsyāmi maithila // 12.308.173 yadi vāpy aspṛśantyā me sparśaṃ jānāsi kaṃ cana / jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā // 12.308.174 sa gārhasthyāc cyutaś ca tvaṃ mokṣaṃ nāvāpya durvidam / ubhayor antarāle ca vartase mokṣavātikaḥ // 12.308.175 na hi muktasya muktena jñasyaikatvapṛthaktvayoḥ / bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ // 12.308.176 varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ / nānyad anyad iti jñātvā nānyad anyat pravartate // 12.308.177 pāṇau kuṇḍaṃ tathā kuṇḍe payaḥ payasi makṣikāḥ / āśritāśrayayogena pṛthaktvenāśrayā vayam // 12.308.178 na tu kuṇḍe payobhāvaḥ payaś cāpi na makṣikāḥ / svayam evāśrayanty ete bhāvā na tu parāśrayam // 12.308.179 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca / parasparapṛthaktvāc ca kathaṃ te varṇasaṃkaraḥ // 12.308.180 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā / tava rājan savarṇāsmi śuddhayonir aviplutā // 12.308.181 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ / kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām // 12.308.182 droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ / mama satreṣu pūrveṣāṃ citā maghavatā saha // 12.308.183 sāhaṃ tasmin kule jātā bhartary asati madvidhe / vinītā mokṣadharmeṣu carāmy ekā munivratam // 12.308.184 nāsmi satrapraticchannā na parasvābhimāninī / na dharmasaṃkarakarī svadharme 'smi dhṛtavratā // 12.308.185 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī / nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa // 12.308.186 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī / tava mokṣasya cāpy asya jijñāsārtham ihāgatā // 12.308.187 na vargasthā bravīmy etat svapakṣaparapakṣayoḥ / mukto na mucyate yaś ca śānto yaś ca na śāmyati // 12.308.188 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset / tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm // 12.308.189 sāham āsanadānena vāgātithyena cārcitā / suptā suśaraṇā prītā śvo gamiṣyāmi maithila // 12.308.190 ity etāni sa vākyāni hetumanty arthavanti ca / śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param // 12.308.191 kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā / etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me // 12.309.1 prākṛtena suvṛttena carantam akutobhayam / adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam // 12.309.2 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau / kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ // 12.309.3 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ / ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya // 12.309.4 satye tiṣṭha rato dharme hitvā sarvam anārjavam / devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya // 12.309.5 phenapātropame dehe jīve śakunivat sthite / anitye priyasaṃvāse kathaṃ svapiṣi putraka // 12.309.6 apramatteṣu jāgratsu nityayukteṣu śatruṣu / antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase // 12.309.7 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi / jīvite śiṣyamāṇe ca kim utthāya na dhāvasi // 12.309.8 aihalaukikam īhante māṃsaśoṇitavardhanam / pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ // 12.309.9 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ / apathā gacchatāṃ teṣām anuyātāpi pīḍyate // 12.309.10 ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ / dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca // 12.309.11 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām / niyaccha parayā buddhyā cittam utpathagāmi vai // 12.309.12 adyakālikayā buddhyā dūre śva iti nirbhayāḥ / sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ // 12.309.13 dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha / kośakāravad ātmānaṃ veṣṭayan nāvabudhyase // 12.309.14 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram / vāmataḥ kuru visrabdho naraṃ veṇum ivoddhatam // 12.309.15 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm / nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara // 12.309.16 mṛtyunābhyāhate loke jarayā paripīḍite / amoghāsu patantīṣu dharmayānena saṃtara // 12.309.17 tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā / nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ // 12.309.18 saṃcinvānakam evainaṃ kāmānām avitṛptakam / vṛkīvoraṇam āsādya mṛtyur ādāya gacchati // 12.309.19 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān / andhakāre praveṣṭavye dīpo yatnena dhāryatām // 12.309.20 saṃpatan dehajālāni kadā cid iha mānuṣe / brāhmaṇyaṃ labhate jantus tat putra paripālaya // 12.309.21 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate / iha kleśāya tapase pretya tv anupamaṃ sukham // 12.309.22 brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripaṇena heḍitavyam / svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva // 12.309.23 avyaktaprakṛtir ayaṃ kalāśarīraḥ; sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā / ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; māṃsāṅgo dravati vayohayo narāṇām // 12.309.24 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam / cakṣus te yadi na parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya // 12.309.25 ye 'mī tu pracalitadharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭasaṃprayogāḥ / kliśyante parigatavedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ // 12.309.26 rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān / bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam // 12.309.27 śvāno bhīṣaṇāyomukhāni vayāṃsi; vaḍagṛdhrakulapakṣiṇāṃ ca saṃghāḥ / narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti // 12.309.28 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ; prabhinatti daśaguṇā manonugatvāt / nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ // 12.309.29 yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt / upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛtakarmā // 12.309.30 uṣṇāṃ vaitaraṇīṃ mahānadīm; avagāḍho 'sipatravanabhinnagātraḥ / paraśuvanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ // 12.309.31 mahāpadāni katthase na cāpy avekṣase param / cirasya mṛtyukārikām anāgatāṃ na budhyase // 12.309.32 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam / atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām // 12.309.33 purā mṛtaḥ praṇīyase yamasya mṛtyuśāsanāt / tad antikāya dāruṇaiḥ prayatnam ārjave kuru // 12.309.34 purā samūlabāndhavaṃ prabhur haraty aduḥkhavit / taveha jīvitaṃ yamo na cāsti tasya vārakaḥ // 12.309.35 purā vivāti māruto yamasya yaḥ puraḥsaraḥ / puraika eva nīyase kuruṣva sāṃparāyikam // 12.309.36 purā sahikka eva te pravāti māruto 'ntakaḥ / purā ca vibhramanti te diśo mahābhayāgame // 12.309.37 smṛtiś ca saṃnirudhyate purā taveha putraka / samākulasya gacchataḥ samādhim uttamaṃ kuru // 12.309.38 kṛtākṛte śubhāśubhe pramādakarmaviplute / smaran purā na tapyase nidhatsva kevalaṃ nidhim // 12.309.39 purā jarā kalevaraṃ vijarjarīkaroti te / balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim // 12.309.40 purā śarīram antako bhinatti rogasāyakaiḥ / prasahya jīvitakṣaye tapo mahat samācara // 12.309.41 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ / abhidravanti sarvato yatasva puṇyaśīlane // 12.309.42 purāndhakāram ekako 'nupaśyasi tvarasva vai / purā hiraṇmayān nagān nirīkṣase 'drimūrdhani // 12.309.43 purā kusaṃgatāni te suhṛnmukhāś ca śatravaḥ / vicālayanti darśanād ghaṭasva putra yat param // 12.309.44 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ / mṛtaṃ ca yan na muñcati samarjayasva tad dhanam // 12.309.45 na tatra saṃvibhajyate svakarmabhiḥ parasparam / yad eva yasya yautakaṃ tad eva tatra so 'śnute // 12.309.46 paratra yena jīvyate tad eva putra dīyatām / dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam // 12.309.47 na yāvad eva pacyate mahājanasya yāvakam / apakva eva yāvake purā praṇīyase tvara // 12.309.48 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ / anuvrajanti saṃkaṭe vrajantam ekapātinam // 12.309.49 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham / tad eva tasya yautakaṃ bhavaty amutra gacchataḥ // 12.309.50 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ / na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ // 12.309.51 paratragāmikasya te kṛtākṛtasya karmaṇaḥ / na sākṣir ātmanā samo nṛṇām ihāsti kaś cana // 12.309.52 manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ / prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ // 12.309.53 ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ / ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ // 12.309.54 yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu / prakāśagūḍhavṛttiṣu svadharmam eva pālaya // 12.309.55 anekapāripanthike virūparaudrarakṣite / svam eva karma rakṣyatāṃ svakarma tatra gacchati // 12.309.56 na tatra saṃvibhajyate svakarmaṇā parasparam / yathākṛtaṃ svakarmajaṃ tad eva bhujyate phalam // 12.309.57 yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha / tathāpnuvanti karmato vimānakāmagāminaḥ // 12.309.58 yatheha yat kṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ / tad āpnuvanti mānavās tathā viśuddhayonayaḥ // 12.309.59 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ / vrajanti te parāṃ gatiṃ gṛhasthadharmasetubhiḥ // 12.309.60 sahasraśo 'py anekaśaḥ pravaktum utsahāmahe / abuddhimohanaṃ punaḥ prabhur vinā na yāvakam // 12.309.61 gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ / kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate // 12.309.62 purā karoti so 'ntakaḥ pramādagomukhaṃ damam / yathāgṛhītam utthitaṃ tvarasva dharmapālane // 12.309.63 yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi / tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa vā // 12.309.64 yad ekapātināṃ satāṃ bhavaty amutra gacchatām / bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim // 12.309.65 sakūlamūlabāndhavaṃ prabhur haraty asaṅgavān / na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim // 12.309.66 idaṃ nidarśanaṃ mayā taveha putra saṃmatam / svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat // 12.309.67 dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit / abuddhimohajair guṇaiḥ śataika eva yujyate // 12.309.68 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ / tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam // 12.309.69 nibandhanī rajjur eṣā yā grāme vasato ratiḥ / chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // 12.309.70 kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi / ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve // 12.309.71 śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam / ko hi tad veda kasyādya mṛtyusenā nivekṣyate // 12.309.72 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ / agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā // 12.309.73 nāstikān niranukrośān narān pāpamatau sthitān / vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ // 12.309.74 evam abhyāhate loke kālenopanipīḍite / sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru // 12.309.75 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ / samyak sa dharmaṃ kṛtveha paratra sukham edhate // 12.309.76 na dehabhede maraṇaṃ vijānatāṃ; na ca praṇāśaḥ svanupālite pathi / dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati // 12.309.77 prayuktayoḥ karmapathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi / nihīnakarmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ // 12.309.78 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham / tathātmānaṃ samādadhyād bhraśyeta na punar yathā // 12.309.79 yasya notkrāmati matiḥ svargamārgānusāriṇī / tam āhuḥ puṇyakarmāṇam aśocyaṃ mitrabāndhavaiḥ // 12.309.80 yasya nopahatā buddhir niścayeṣv avalambate / svarge kṛtāvakāśasya tasya nāsti mahad bhayam // 12.309.81 tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ / teṣām alpataro dharmaḥ kāmabhogam ajānatām // 12.309.82 yas tu bhogān parityajya śarīreṇa tapaś caret / na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam // 12.309.83 mātāpitṛsahasrāṇi putradāraśatāni ca / anāgatāny atītāni kasya te kasya vā vayam // 12.309.84 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api / svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati // 12.309.85 iha loke hi dhaninaḥ paro 'pi svajanāyate / svajanas tu daridrāṇāṃ jīvatām eva naśyati // 12.309.86 saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ / tataḥ kleśam avāpnoti paratreha tathaiva ca // 12.309.87 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā / tat kuruṣva tathā putra kṛtsnaṃ yat samudāhṛtam // 12.309.88 tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām / śubhāny ācaritavyāni paralokam abhīpsatā // 12.309.89 māsartusaṃjñāparivartakena; sūryāgninā rātridivendhanena / svakarmaniṣṭhāphalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya // 12.309.90 dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate / śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī // 12.309.91 idaṃ dvaipāyanavaco hitam uktaṃ niśamya tu / śuko gataḥ parityajya pitaraṃ mokṣadeśikam // 12.309.92 kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ / siddhiṃ ca paramāṃ prāptas tan me brūhi pitāmaha // 12.310.1 kasyāṃ cotpādayām āsa śukaṃ vyāsas tapodhanaḥ / na hy asya jananīṃ vidma janma cāgryaṃ mahātmanaḥ // 12.310.2 kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ / yathā nānyasya loke 'smin dvitīyasyeha kasya cit // 12.310.3 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute / na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam // 12.310.4 māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha / yathāvad ānupūrvyeṇa tan me brūhi pitāmaha // 12.310.5 na hāyanair na palitair na vittena na bandhubhiḥ / ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān // 12.310.6 tapomūlam idaṃ sarvaṃ yan māṃ pṛcchasi pāṇḍava / tad indriyāṇi saṃyamya tapo bhavati nānyathā // 12.310.7 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam / saṃniyamya tu tāny eva siddhiṃ prāpnoti mānavaḥ // 12.310.8 aśvamedhasahasrasya vājapeyaśatasya ca / yogasya kalayā tāta na tulyaṃ vidyate phalam // 12.310.9 atra te vartayiṣyāmi janmayogaphalaṃ yathā / śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ // 12.310.10 meruśṛṅge kila purā karṇikāravanāyute / vijahāra mahādevo bhīmair bhūtagaṇair vṛtaḥ // 12.310.11 śailarājasutā caiva devī tatrābhavat purā / tatra divyaṃ tapas tepe kṛṣṇadvaipāyanaḥ prabhuḥ // 12.310.12 yogenātmānam āviśya yogadharmaparāyaṇaḥ / dhārayan sa tapas tepe putrārthaṃ kurusattama // 12.310.13 agner bhūmer apāṃ vāyor antarikṣasya cābhibho / vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha // 12.310.14 saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ / varayām āsa deveśam āsthitas tapa uttamam // 12.310.15 atiṣṭhan mārutāhāraḥ śataṃ kila samāḥ prabhuḥ / ārādhayan mahādevaṃ bahurūpam umāpatim // 12.310.16 tatra brahmarṣayaś caiva sarve devarṣayas tathā / lokapālāś ca lokeśaṃ sādhyāś ca vasubhiḥ saha // 12.310.17 ādityāś caiva rudrāś ca divākaraniśākarau / maruto mārutaś caiva sāgarāḥ saritas tathā // 12.310.18 aśvinau devagandharvās tathā nāradaparvatau / viśvāvasuś ca gandharvaḥ siddhāś cāpsarasāṃ gaṇāḥ // 12.310.19 tatra rudro mahādevaḥ karṇikāramayīṃ śubhām / dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ // 12.310.20 tasmin divye vane ramye devadevarṣisaṃkule / āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ // 12.310.21 na cāsya hīyate varṇo na glānir upajāyate / trayāṇām api lokānāṃ tad adbhutam ivābhavat // 12.310.22 jaṭāś ca tejasā tasya vaiśvānaraśikhopamāḥ / prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ // 12.310.23 mārkaṇḍeyo hi bhagavān etad ākhyātavān mama / sa devacaritānīha kathayām āsa me sadā // 12.310.24 tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ / agnivarṇā jaṭās tāta prakāśante mahātmanaḥ // 12.310.25 evaṃvidhena tapasā tasya bhaktyā ca bhārata / maheśvaraḥ prasannātmā cakāra manasā matim // 12.310.26 uvāca cainaṃ bhagavāṃs tryambakaḥ prahasann iva / evaṃvidhas te tanayo dvaipāyana bhaviṣyati // 12.310.27 yathā hy agnir yathā vāyur yathā bhūmir yathā jalam / yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān // 12.310.28 tadbhāvabhāvī tadbuddhis tadātmā tadapāśrayaḥ / tejasāvṛtya lokāṃs trīn yaśaḥ prāpsyati kevalam // 12.310.29 sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ / araṇīṃ tv atha saṃgṛhya mamanthāgnicikīrṣayā // 12.311.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā / ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ // 12.311.2 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ / abhavad bhagavān vyāso vane tasmin yudhiṣṭhira // 12.311.3 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam / śukī bhūtvā mahārāja ghṛtācī samupāgamat // 12.311.4 sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām / śarīrajenānugataḥ sarvagātrātigena ha // 12.311.5 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ / na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ // 12.311.6 bhāvitvāc caiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ // 12.311.6.2 yatnān niyacchatas tasya muner agnicikīrṣayā / araṇyām eva sahasā tasya śukram avāpatat // 12.311.7 so 'viśaṅkena manasā tathaiva dvijasattamaḥ / araṇīṃ mamantha brahmarṣis tasyāṃ jajñe śuko nṛpa // 12.311.8 śukre nirmathyamāne tu śuko jajñe mahātapāḥ / paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ // 12.311.9 yathādhvare samiddho 'gnir bhāti havyam upāttavān / tathārūpaḥ śuko jajñe prajvalann iva tejasā // 12.311.10 bibhrat pituś ca kauravya rūpavarṇam anuttamam / babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan // 12.311.11 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara / svarūpiṇī tadābhyetya snāpayām āsa vāriṇā // 12.311.12 antarikṣāc ca kauravya daṇḍaḥ kṛṣṇājinaṃ ca ha / papāta bhuvi rājendra śukasyārthe mahātmanaḥ // 12.311.13 jegīyante sma gandharvā nanṛtuś cāpsarogaṇāḥ / devadundubhayaś caiva prāvādyanta mahāsvanāḥ // 12.311.14 viśvāvasuś ca gandharvas tathā tumburunāradau / hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam // 12.311.15 tatra śakrapurogāś ca lokapālāḥ samāgatāḥ / devā devarṣayaś caiva tathā brahmarṣayo 'pi ca // 12.311.16 divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ / jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavaj jagat // 12.311.17 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ / jātamātraṃ muneḥ putraṃ vidhinopānayat tadā // 12.311.18 tasya deveśvaraḥ śakro divyam adbhutadarśanam / dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho // 12.311.19 haṃsāś ca śatapatrāś ca sārasāś ca sahasraśaḥ / pradakṣiṇam avartanta śukāś cāṣāś ca bhārata // 12.311.20 āraṇeyas tathā divyaṃ prāpya janma mahādyutiḥ / tatraivovāsa medhāvī vratacārī samāhitaḥ // 12.311.21 utpannamātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ / upatasthur mahārāja yathāsya pitaraṃ tathā // 12.311.22 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit / upādhyāyaṃ mahārāja dharmam evānucintayan // 12.311.23 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān / itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho // 12.311.24 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ / ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ // 12.311.25 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ / saṃmantraṇīyo mānyaś ca jñānena tapasā tathā // 12.311.26 na tv asya ramate buddhir āśrameṣu narādhipa / triṣu gārhasthyamūleṣu mokṣadharmānudarśinaḥ // 12.311.27 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt / prāhābhivādya ca guruṃ śreyorthī vinayānvitaḥ // 12.312.1 mokṣadharmeṣu kuśalo bhagavān prabravītu me / yathā me manasaḥ śāntiḥ paramā saṃbhavet prabho // 12.312.2 śrutvā putrasya vacanaṃ paramarṣir uvāca tam / adhīṣva putra mokṣaṃ vai dharmāṃś ca vividhān api // 12.312.3 pitur niyogāj jagrāha śuko brahmavidāṃ varaḥ / yogaśāstraṃ ca nikhilaṃ kāpilaṃ caiva bhārata // 12.312.4 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam / mene putraṃ yadā vyāso mokṣavidyāviśāradam // 12.312.5 uvāca gaccheti tadā janakaṃ mithileśvaram / sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ // 12.312.6 pitur niyogād agaman maithilaṃ janakaṃ nṛpam / praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam // 12.312.7 uktaś ca mānuṣeṇa tvaṃ pathā gacchety avismitaḥ / na prabhāveṇa gantavyam antarikṣacareṇa vai // 12.312.8 ārjaveṇaiva gantavyaṃ na sukhānveṣiṇā pathā / nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅginaḥ // 12.312.9 ahaṃkāro na kartavyo yājye tasmin narādhipe / sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam // 12.312.10 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ / yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā // 12.312.11 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ / padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām // 12.312.12 sa girīṃś cāpy atikramya nadīs tīrtvā sarāṃsi ca / bahuvyālamṛgākīrṇā vividhāś cāṭavīs tathā // 12.312.13 meror hareś ca dve varṣe varṣaṃ haimavataṃ tathā / krameṇaiva vyatikramya bhārataṃ varṣam āsadat // 12.312.14 sa deśān vividhān paśyaṃś cīnahūṇaniṣevitān / āryāvartam imaṃ deśam ājagāma mahāmuniḥ // 12.312.15 pitur vacanam ājñāya tam evārthaṃ vicintayan / adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva // 12.312.16 pattanāni ca ramyāṇi sphītāni nagarāṇi ca / ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati // 12.312.17 udyānāni ca ramyāṇi tathaivāyatanāni ca / puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ // 12.312.18 so 'cireṇaiva kālena videhān āsasāda ha / rakṣitān dharmarājena janakena mahātmanā // 12.312.19 tatra grāmān bahūn paśyan bahvannarasabhojanān / pallīghoṣān samṛddhāṃś ca bahugokulasaṃkulān // 12.312.20 sphītāṃś ca śāliyavasair haṃsasārasasevitān / padminībhiś ca śataśaḥ śrīmatībhir alaṃkṛtān // 12.312.21 sa videhān atikramya samṛddhajanasevitān / mithilopavanaṃ ramyam āsasāda maharddhimat // 12.312.22 hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam / paśyann apaśyann iva tat samatikrāmad acyutaḥ // 12.312.23 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan / ātmārāmaḥ prasannātmā mithilām āsasāda ha // 12.312.24 tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ / sthito dhyānaparo mukto viditaḥ praviveśa ha // 12.312.25 sa rājamārgam āsādya samṛddhajanasaṃkulam / pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha // 12.312.26 tatrāpi dvārapālās tam ugravāco nyaṣedhayan / tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata // 12.312.27 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ / pratāmyati glāyati vā nāpaiti ca tathātapāt // 12.312.28 teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ / madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam // 12.312.29 pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ / prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ // 12.312.30 tatrāsīnaḥ śukas tāta mokṣam evānucintayan / chāyāyām ātape caiva samadarśī mahādyutiḥ // 12.312.31 taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ / prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ // 12.312.32 tatrāntaḥpurasaṃbaddhaṃ mahac caitrarathopamam / suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam // 12.312.33 tad darśayitvā sa śukaṃ mantrī kānanam uttamam / arham āsanam ādiśya niścakrāma tataḥ punaḥ // 12.312.34 taṃ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ / sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ // 12.312.35 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ / smitapūrvābhibhāṣiṇyo rūpeṇāpsarasāṃ samāḥ // 12.312.36 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ / paraṃ pañcāśato nāryo vāramukhyāḥ samādravan // 12.312.37 pādyādīni pratigrāhya pūjayā parayārcya ca / deśakālopapannena sādhvannenāpy atarpayan // 12.312.38 tasya bhuktavatas tāta tad antaḥpurakānanam / suramyaṃ darśayām āsur ekaikaśyena bhārata // 12.312.39 krīḍantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam / udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃs tadā // 12.312.40 āraṇeyas tu śuddhātmā trisaṃdehas trikarmakṛt / vaśyendriyo jitakrodho na hṛṣyati na kupyati // 12.312.41 tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam / spardhyāstaraṇasaṃstīrṇaṃ dadus tāḥ paramastriyaḥ // 12.312.42 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca / niṣasādāsane puṇye tam evārthaṃ vicintayan // 12.312.43 pūrvarātre tu tatrāsau bhūtvā dhyānaparāyaṇaḥ / madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ // 12.312.44 tato muhūrtād utthāya kṛtvā śaucam anantaram / strībhiḥ parivṛto dhīmān dhyānam evānvapadyata // 12.312.45 anena vidhinā kārṣṇis tad ahaḥśeṣam acyutaḥ / tāṃ ca rātriṃ nṛpakule vartayām āsa bhārata // 12.312.46 tataḥ sa rājā janako mantribhiḥ saha bhārata / puraḥ purohitaṃ kṛtvā sarvāṇy antaḥpurāṇi ca // 12.313.1 āsanaṃ ca puraskṛtya ratnāni vividhāni ca / śirasā cārghyam ādāya guruputraṃ samabhyagāt // 12.313.2 sa tad āsanam ādāya bahuratnavibhūṣitam / spardhyāstaraṇasaṃstīrṇaṃ sarvatobhadram ṛddhimat // 12.313.3 purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ / pradadau guruputrāya śukāya paramārcitam // 12.313.4 tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat / pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat // 12.313.5 sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi // 12.313.5.2 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ / gāṃ caiva samanujñāya rājānam anumānya ca // 12.313.6 paryapṛcchan mahātejā rājñaḥ kuśalam avyayam / anāmayaṃ ca rājendra śukaḥ sānucarasya ha // 12.313.7 anujñātaḥ sa tenātha niṣasāda sahānugaḥ / udārasattvābhijano bhūmau rājā kṛtāñjaliḥ // 12.313.8 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ / kim āgamanam ity eva paryapṛcchata pārthivaḥ // 12.313.9 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ / videharājo yājyo me janako nāma viśrutaḥ // 12.313.10 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ / pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam // 12.313.11 so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ / tan me dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi // 12.313.12 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaś ca kim ātmakaḥ / kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā // 12.313.13 yat kāryaṃ brāhmaṇeneha janmaprabhṛti tac chṛṇu / kṛtopanayanas tāta bhaved vedaparāyaṇaḥ // 12.313.14 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho / devatānāṃ pitṝṇāṃ cāpy anṛṇaś cānasūyakaḥ // 12.313.15 vedān adhītya niyato dakṣiṇām apavarjya ca / abhyanujñām atha prāpya samāvarteta vai dvijaḥ // 12.313.16 samāvṛttas tu gārhasthye sadāro niyato vaset / anasūyur yathānyāyam āhitāgnis tathaiva ca // 12.313.17 utpādya putrapautraṃ tu vanyāśramapade vaset / tān evāgnīn yathāśāstram arcayann atithipriyaḥ // 12.313.18 sa vane 'gnīn yathānyāyam ātmany āropya dharmavit / nirdvaṃdvo vītarāgātmā brahmāśramapade vaset // 12.313.19 utpanne jñānavijñāne pratyakṣe hṛdi śāśvate / kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca // 12.313.20 etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati / yathāvedārthatattvena brūhi me tvaṃ janādhipa // 12.313.21 na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet / na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ // 12.313.22 ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate / vijñāya kṛtakṛtyas tu tīrṇas tad ubhayaṃ tyajet // 12.313.23 anucchedāya lokānām anucchedāya karmaṇām / pūrvair ācarito dharmaś cāturāśramyasaṃkathaḥ // 12.313.24 anena kramayogena bahujātiṣu karmaṇā / kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate // 12.313.25 bhavitaiḥ kāraṇaiś cāyaṃ bahusaṃsārayoniṣu / āsādayati śuddhātmā mokṣaṃ vai prathamāśrame // 12.313.26 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ / triṣv āśrameṣu ko nv artho bhavet param abhīpsataḥ // 12.313.27 rājasāṃs tāmasāṃś caiva nityaṃ doṣān vivarjayet / sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā // 12.313.28 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / saṃpaśyan nopalipyeta jale vāricaro yathā // 12.313.29 pakṣīva plavanād ūrdhvam amutrānantyam aśnute / vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ // 12.313.30 atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā / dhāryante yā dvijais tāta mokṣaśāstraviśāradaiḥ // 12.313.31 jyotir ātmani nānyatra rataṃ tatraiva caiva tat / svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā // 12.313.32 na bibheti paro yasmān na bibheti parāc ca yaḥ / yaś ca necchati na dveṣṭi brahma saṃpadyate tadā // 12.313.33 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam / karmaṇā manasā vācā brahma saṃpadyate tadā // 12.313.34 saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm / tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute // 12.313.35 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam / samo bhavati nirdvaṃdvo brahma saṃpadyate tadā // 12.313.36 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati / kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca // 12.313.37 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam / jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā // 12.313.38 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ / tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā // 12.313.39 tamaḥparigataṃ veśma yathā dīpena dṛśyate / tathā buddhipradīpena śakya ātmā nirīkṣitum // 12.313.40 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara / yac cānyad api vettavyaṃ tattvato veda tad bhavān // 12.313.41 brahmarṣe viditaś cāsi viṣayāntam upāgataḥ / guros tava prasādena tava caivopaśikṣayā // 12.313.42 tasyaiva ca prasādena prādurbhūtaṃ mahāmune / jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama // 12.313.43 adhikaṃ tava vijñānam adhikā ca gatis tava / adhikaṃ ca tavaiśvaryaṃ tac ca tvaṃ nāvabudhyase // 12.313.44 bālyād vā saṃśayād vāpi bhayād vāpy avimokṣajāt / utpanne cāpi vijñāne nādhigacchati tāṃ gatim // 12.313.45 vyavasāyena śuddhena madvidhaiś chinnasaṃśayaḥ / vimucya hṛdayagranthīn āsādayati tāṃ gatim // 12.313.46 bhavāṃś cotpannavijñānaḥ sthirabuddhir alolupaḥ / vyavasāyād ṛte brahmann āsādayati tatparam // 12.313.47 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā / nautsukyaṃ nṛttagīteṣu na rāga upajāyate // 12.313.48 na bandhuṣu nibandhas te na bhayeṣv asti te bhayam / paśyāmi tvāṃ mahābhāga tulyaloṣṭāśmakāñcanam // 12.313.49 ahaṃ ca tvānupaśyāmi ye cāpy anye manīṣiṇaḥ / āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam // 12.313.50 yat phalaṃ brāhmaṇasyeha mokṣārthaś ca yad ātmakaḥ / tasmin vai vartase vipra kim anyat paripṛcchasi // 12.313.51 etac chrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ / ātmanātmānam āsthāya dṛṣṭvā cātmānam ātmanā // 12.314.1 kṛtakāryaḥ sukhī śāntas tūṣṇīṃ prāyād udaṅmukhaḥ / śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ // 12.314.2 etasminn eva kāle tu devarṣir nāradas tadā / himavantam iyād draṣṭuṃ siddhacāraṇasevitam // 12.314.3 tam apsarogaṇākīrṇaṃ gītasvananināditam / kiṃnarāṇāṃ samūhaiś ca bhṛṅgarājais tathaiva ca // 12.314.4 madgubhiḥ khañjarīṭaiś ca vicitrair jīvajīvakaiḥ / citravarṇair mayūraiś ca kekāśatavirājitaiḥ // 12.314.5 rājahaṃsasamūhaiś ca hṛṣṭaiḥ parabhṛtais tathā // 12.314.5.2 pakṣirājo garutmāṃś ca yaṃ nityam adhigacchati / catvāro lokapālāś ca devāḥ sarṣigaṇās tathā // 12.314.6 yatra nityaṃ samāyānti lokasya hitakāmyayā // 12.314.6.2 viṣṇunā yatra putrārthe tapas taptaṃ mahātmanā / yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ // 12.314.7 śaktir nyastā kṣititale trailokyam avamanya vai / yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā // 12.314.8 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ / yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān // 12.314.9 so 'bhyuddharatv imāṃ śaktim atha vā kampayatv iti / tac chrutvā vyathitā lokāḥ ka imām uddhared iti // 12.314.10 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam / apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam // 12.314.11 kiṃ nv atra sukṛtaṃ kāryaṃ bhaved iti vicintayan // 12.314.11.2 sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim / sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā // 12.314.12 kampayām āsa savyena pāṇinā puruṣottamaḥ // 12.314.12.2 śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā / medinī kampitā sarvā saśailavanakānanā // 12.314.13 śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā / rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā // 12.314.14 tāṃ kampayitvā bhagavān prahrādam idam abravīt / paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati // 12.314.15 so 'mṛṣyamāṇas tad vākyaṃ samuddharaṇaniścitaḥ / jagrāha tāṃ tasya śaktiṃ na cainām apy akampayat // 12.314.16 nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani / vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ // 12.314.17 yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ / tapo 'tapyata durdharṣas tāta nityaṃ vṛṣadhvajaḥ // 12.314.18 pāvakena parikṣipto dīpyatā tasya cāśramaḥ / ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ // 12.314.19 na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ / daśayojanavistāram agnijvālāsamāvṛtam // 12.314.20 bhagavān pāvakas tatra svayaṃ tiṣṭhati vīryavān / sarvavighnān praśamayan mahādevasya dhīmataḥ // 12.314.21 divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ / devān saṃtāpayaṃs tatra mahādevo dhṛtavrataḥ // 12.314.22 aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ / vivikte parvatataṭe pārāśaryo mahātapāḥ // 12.314.23 vedān adhyāpayām āsa vyāsaḥ śiṣyān mahātapāḥ // 12.314.23.2 sumantuṃ ca mahābhāgaṃ vaiśaṃpāyanam eva ca / jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam // 12.314.24 ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ / tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam // 12.314.25 āraṇeyo viśuddhātmā nabhasīva divākaraḥ // 12.314.25.2 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam / dadarśa sutam āyāntaṃ divākarasamaprabham // 12.314.26 asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca / yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam // 12.314.27 so 'bhigamya pituḥ pādāv agṛhṇād araṇīsutaḥ / yathopajoṣaṃ taiś cāpi samāgacchan mahāmuniḥ // 12.314.28 tato nivedayām āsa pitre sarvam aśeṣataḥ / śuko janakarājena saṃvādaṃ prītamānasaḥ // 12.314.29 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān / uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ // 12.314.30 tataḥ kadā cic chiṣyās taṃ parivāryāvatasthire / vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ // 12.314.31 vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣv atitapasvinaḥ / athocus te tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum // 12.314.32 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ / ekaṃ tv idānīm icchāmo guruṇānugrahaṃ kṛtam // 12.314.33 iti teṣāṃ vacaḥ śrutvā brahmarṣis tān uvāca ha / ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā // 12.314.34 etad vākyaṃ guroḥ śrutvā śiṣyās te hṛṣṭamānasāḥ / punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum // 12.314.35 ūcus te sahitā rājann idaṃ vacanam uttamam / yadi prīta upādhyāyo dhanyāḥ smo munisattama // 12.314.36 kāṅkṣāmas tu vayaṃ sarve varaṃ dattaṃ maharṣiṇā / ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ // 12.314.37 catvāras te vayaṃ śiṣyā guruputraś ca pañcamaḥ / iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ // 12.314.38 śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit / parāśarātmajo dhīmān paralokārthacintakaḥ // 12.314.39 uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ // 12.314.39.2 brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet / brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati // 12.314.40 bhavanto bahulāḥ santu vedo vistāryatām ayam / nāśiṣye saṃpradātavyo nāvrate nākṛtātmani // 12.314.41 ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ / nāparīkṣitacāritre vidyā deyā kathaṃ cana // 12.314.42 yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ / parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ // 12.314.43 na niyojyāś ca vaḥ śiṣyā aniyoge mahābhaye / yathāmati yathāpāṭhaṃ tathā vidyā phaliṣyati // 12.314.44 sarvas taratu durgāṇi sarvo bhadrāṇi paśyatu / śrāvayec caturo varṇān kṛtvā brāhmaṇam agrataḥ // 12.314.45 vedasyādhyayanaṃ hīdaṃ tac ca kāryaṃ mahat smṛtam / stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā // 12.314.46 yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam / so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam // 12.314.47 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati / tayor anyataraḥ praiti vidveṣaṃ vādhigacchati // 12.314.48 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati / upakuryāc ca śiṣyāṇām etac ca hṛdi vo bhavet // 12.314.49 etac chrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ / anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā // 12.315.1 uktāḥ smo yad bhagavatā tadātvāyatisaṃhitam / tan no manasi saṃrūḍhaṃ kariṣyāmas tathā ca tat // 12.315.2 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ / vijñāpayanti sma guruṃ punar vākyaviśāradāḥ // 12.315.3 śailād asmān mahīṃ gantuṃ kāṅkṣitaṃ no mahāmune / vedān anekadhā kartuṃ yadi te rucitaṃ vibho // 12.315.4 śiṣyāṇāṃ vacanaṃ śrutvā parāśarasutaḥ prabhuḥ / pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam // 12.315.5 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate / apramādaś ca vaḥ kāryo brahma hi pracuracchalam // 12.315.6 te 'nujñātās tataḥ sarve guruṇā satyavādinā / jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca // 12.315.7 avatīrya mahīṃ te 'tha cāturhotram akalpayan / saṃyājayanto viprāṃś ca rājanyāṃś ca viśas tathā // 12.315.8 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ / yājanādhyāpanaratāḥ śrīmanto lokaviśrutāḥ // 12.315.9 avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān / tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat // 12.315.10 taṃ dadarśāśramapade nāradaḥ sumahātapāḥ / athainam abravīt kāle madhurākṣarayā girā // 12.315.11 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate / eko dhyānaparas tūṣṇīṃ kim āsse cintayann iva // 12.315.12 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate / rajasā tamasā caiva somaḥ sopaplavo yathā // 12.315.13 na bhrājate yathāpūrvaṃ niṣādānām ivālayaḥ / devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ // 12.315.14 ṛṣayaś ca hi devāś ca gandharvāś ca mahaujasaḥ / vimuktā brahmaghoṣeṇa na bhrājante yathā purā // 12.315.15 nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt / maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa // 12.315.16 etan manonukūlaṃ me bhavān arhati bhāṣitum / sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī // 12.315.17 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam / tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te // 12.315.18 yan mayā samanuṣṭheyaṃ brahmarṣe tad udāhara / viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ // 12.315.19 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam / malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam // 12.315.20 adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā / vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ // 12.315.21 nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit / tathety uvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ // 12.315.22 śukena saha putreṇa vedābhyāsam athākarot / svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva // 12.315.23 tayor abhyasator evaṃ nānādharmapravādinoḥ / vāto 'timātraṃ pravavau samudrānilavejitaḥ // 12.315.24 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat / śuko vāritamātras tu kautūhalasamanvitaḥ // 12.315.25 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam / ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam // 12.315.26 śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ / anadhyāyanimitte 'sminn idaṃ vacanam abravīt // 12.315.27 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ / tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ // 12.315.28 ādarśe svām iva chāyāṃ paśyasy ātmānam ātmanā / nyasyātmani svayaṃ vedān buddhyā samanucintaya // 12.315.29 devayānacaro viṣṇoḥ pitṛyānaś ca tāmasaḥ / dvāv etau pretya panthānau divaṃ cādhaś ca gacchataḥ // 12.315.30 pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ / saptaite vāyumārgā vai tān nibodhānupūrvaśaḥ // 12.315.31 tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ / teṣām apy abhavat putraḥ samāno nāma durjayaḥ // 12.315.32 udānas tasya putro 'bhūd vyānas tasyābhavat sutaḥ / apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param // 12.315.33 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ / pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham // 12.315.34 prāṇināṃ sarvato vāyuś ceṣṭā vartayate pṛthak / prāṇanāc caiva bhūtānāṃ prāṇa ity abhidhīyate // 12.315.35 prerayaty abhrasaṃghātān dhūmajāṃś coṣmajāṃś ca yaḥ / prathamaḥ prathame mārge pravaho nāma so 'nilaḥ // 12.315.36 ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ / āvaho nāma saṃvāti dvitīyaḥ śvasano nadan // 12.315.37 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ / antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ // 12.315.38 yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam / uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ // 12.315.39 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati / udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgatiḥ // 12.315.40 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ / varṣamokṣakṛtārambhās te bhavanti ghanāghanāḥ // 12.315.41 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ / rakṣaṇārthāya saṃbhūtā meghatvam upayānti ca // 12.315.42 yo 'sau vahati devānāṃ vimānāni vihāyasā / caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ // 12.315.43 yena vegavatā rugṇā rūkṣeṇārujatā rasān / vāyunā vihatā meghā na bhavanti balāhakāḥ // 12.315.44 dāruṇotpātasaṃcāro nabhasaḥ stanayitnumān / pañcamaḥ sa mahāvego vivaho nāma mārutaḥ // 12.315.45 yasmin pāriplave divyā vahanty āpo vihāyasā / puṇyaṃ cākāśagaṅgāyās toyaṃ viṣṭabhya tiṣṭhati // 12.315.46 dūrāt pratihato yasminn ekaraśmir divākaraḥ / yonir aṃśusahasrasya yena bhāti vasuṃdharā // 12.315.47 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca / ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṃ varaḥ // 12.315.48 sarvaprāṇabhṛtāṃ prāṇān yo 'ntakāle nirasyati / yasya vartmānuvartete mṛtyuvaivasvatāv ubhau // 12.315.49 samyag anvīkṣatāṃ buddhyā śāntayādhyātmanityayā / dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate // 12.315.50 yaṃ samāsādya vegena diśām antaṃ prapedire / dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ // 12.315.51 yena sṛṣṭaḥ parābhūto yāty eva na nivartate / parāvaho nāma paro vāyuḥ sa duratikramaḥ // 12.315.52 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ / anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ // 12.315.53 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ / kampitaḥ sahasā tena vāyunābhipravāyatā // 12.315.54 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ / sahasodīryate tāta jagat pravyathate tadā // 12.315.55 tasmād brahmavido brahma nādhīyante 'tivāyati / vāyor vāyubhayaṃ hy uktaṃ brahma tat pīḍitaṃ bhavet // 12.315.56 etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ / uktvā putram adhīṣveti vyomagaṅgām ayāt tadā // 12.315.57 etasminn antare śūnye nāradaḥ samupāgamat / śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān // 12.316.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam / arghyapūrveṇa vidhinā vedoktenābhyapūjayat // 12.316.2 nārado 'thābravīt prīto brūhi brahmavidāṃ vara / kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat // 12.316.3 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata / asmiṃl loke hitaṃ yat syāt tena māṃ yoktum arhasi // 12.316.4 tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām / sanatkumāro bhagavān idaṃ vacanam abravīt // 12.316.5 nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ tapaḥ / nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // 12.316.6 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā / sadvṛttiḥ samudācāraḥ śreya etad anuttamam // 12.316.7 mānuṣyam asukhaṃ prāpya yaḥ sajjati sa muhyati / nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam // 12.316.8 saktasya buddhiś calati mohajālavivardhinī / mohajālāvṛto duḥkham iha cāmutra cāśnute // 12.316.9 sarvopāyena kāmasya krodhasya ca vinigrahaḥ / kāryaḥ śreyorthinā tau hi śreyoghātārtham udyatau // 12.316.10 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt / vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ // 12.316.11 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param // 12.316.12 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet / yad bhūtahitam atyantam etat satyaṃ mataṃ mama // 12.316.13 sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ / yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ // 12.316.14 indriyair indriyārthebhyaś caraty ātmavaśair iha / asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ // 12.316.15 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca / sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati // 12.316.16 adarśanam asaṃsparśas tathāsaṃbhāṣaṇaṃ sadā / yasya bhūtaiḥ saha mune sa śreyo vindate param // 12.316.17 na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret / nedaṃ janma samāsādya vairaṃ kurvīta kena cit // 12.316.18 ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvam acāpalam / etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ // 12.316.19 parigrahaṃ parityajya bhava tāta jitendriyaḥ / aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam // 12.316.20 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ / parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase // 12.316.21 taponityena dāntena muninā saṃyatātmanā / ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā // 12.316.22 guṇasaṅgeṣv anāsakta ekacaryārataḥ sadā / brāhmaṇe nacirād eva sukham āyāty anuttamam // 12.316.23 dvaṃdvārāmeṣu bhūteṣu ya eko ramate muniḥ / viddhi prajñānatṛptaṃ taṃ jñānatṛpto na śocati // 12.316.24 śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam / aśubhaiś cāpy adhojanma karmabhir labhate 'vaśaḥ // 12.316.25 tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ / saṃsāre pacyate jantus tat kathaṃ nāvabudhyase // 12.316.26 ahite hitasaṃjñas tvam adhruve dhruvasaṃjñakaḥ / anarthe cārthasaṃjñas tvaṃ kimarthaṃ nāvabudhyase // 12.316.27 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ / kośakāravad ātmānaṃ veṣṭayan nāvabudhyase // 12.316.28 alaṃ parigraheṇeha doṣavān hi parigrahaḥ / kṛmir hi kośakāras tu badhyate svaparigrahāt // 12.316.29 putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ / saraḥpaṅkārṇave magnā jīrṇā vanagajā iva // 12.316.30 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān / snehajālasamākṛṣṭān paśya jantūn suduḥkhitān // 12.316.31 kuṭumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ / pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam // 12.316.32 yadā sarvaṃ parityajya gantavyam avaśena te / anarthe kiṃ prasaktas tvaṃ svam arthaṃ nānutiṣṭhasi // 12.316.33 aviśrāntam anālambam apātheyam adaiśikam / tamaḥkāntāram adhvānaṃ katham eko gamiṣyasi // 12.316.34 na hi tvā prasthitaṃ kaś cit pṛṣṭhato 'nugamiṣyati / sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati // 12.316.35 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram / arthārtham anusāryante siddhārthas tu vimucyate // 12.316.36 nibandhanī rajjur eṣā yā grāme vasato ratiḥ / chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // 12.316.37 rūpakūlāṃ manaḥsrotāṃ sparśadvīpāṃ rasāvahām / gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām // 12.316.38 kṣamāritrāṃ satyamayīṃ dharmasthairyavaṭākarām / tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret // 12.316.39 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja / ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja // 12.316.40 tyaja dharmam asaṃkalpād adharmaṃ cāpy ahiṃsayā / ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt // 12.316.41 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam / carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // 12.316.42 jarāśokasamāviṣṭaṃ rogāyatanam āturam / rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja // 12.316.43 idaṃ viśvaṃ jagat sarvam ajagac cāpi yad bhavet / mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat // 12.316.44 indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajas tathā / ity eṣa saptadaśako rāśir avyaktasaṃjñakaḥ // 12.316.45 sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṃhitaḥ / pañcaviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ // 12.316.46 etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate / trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā // 12.316.47 ya idaṃ veda tattvena sa veda prabhavāpyayau / pārāśaryeha boddhavyaṃ jñānānāṃ yac ca kiṃ cana // 12.316.48 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ / avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam // 12.316.49 indriyair niyatair dehī dhārābhir iva tarpyate / loke vitatam ātmānaṃ lokaṃ cātmani paśyati // 12.316.50 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati / paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā // 12.316.51 brahmabhūtasya saṃyogo nāśubhenopapadyate / jñānena vividhān kleśān ativṛttasya mohajān // 12.316.52 loke buddhiprakāśena lokamārgo na riṣyate // 12.316.52.2 anādinidhanaṃ jantum ātmani sthitam avyayam / akartāram amūrtaṃ ca bhagavān āha tīrthavit // 12.316.53 yo jantuḥ svakṛtais tais taiḥ karmabhir nityaduḥkhitaḥ / sa duḥkhapratighātārthaṃ hanti jantūn anekadhā // 12.316.54 tataḥ karma samādatte punar anyan navaṃ bahu / tapyate 'tha punas tena bhuktvāpathyam ivāturaḥ // 12.316.55 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ / badhyate mathyate caiva karmabhir manthavat sadā // 12.316.56 tato nivṛtto bandhāt svāt karmaṇām udayād iha / paribhramati saṃsāraṃ cakravad bahuvedanaḥ // 12.316.57 sa tvaṃ nivṛttabandhas tu nivṛttaś cāpi karmataḥ / sarvavit sarvajit siddho bhava bhāvavivarjitaḥ // 12.316.58 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt / saṃprāptā bahavaḥ siddhim apy abādhāṃ sukhodayām // 12.316.59 aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam / niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate // 12.317.1 śokasthānasahasrāṇi bhayasthānaśatāni ca / divase divase mūḍham āviśanti na paṇḍitam // 12.317.2 tasmād aniṣṭanāśārtham itihāsaṃ nibodha me / tiṣṭhate ced vaśe buddhir labhate śokanāśanam // 12.317.3 aniṣṭasaṃprayogāc ca viprayogāt priyasya ca / manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ // 12.317.4 dravyeṣu samatīteṣu ye guṇās tān na cintayet / tān anādriyamāṇasya snehabandhaḥ pramucyate // 12.317.5 doṣadarśī bhavet tatra yatra rāgaḥ pravartate / aniṣṭavad dhitaṃ paśyet tathā kṣipraṃ virajyate // 12.317.6 nārtho na dharmo na yaśo yo 'tītam anuśocati / apy abhāvena yujyeta tac cāsya na nivartate // 12.317.7 guṇair bhūtāni yujyante viyujyante tathaiva ca / sarvāṇi naitad ekasya śokasthānaṃ hi vidyate // 12.317.8 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati / duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate // 12.317.9 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim / samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate // 12.317.10 duḥkhopaghāte śārīre mānase vāpy upasthite / yasmin na śakyate kartuṃ yatnas tan nānucintayet // 12.317.11 bhaiṣajyam etad duḥkhasya yad etan nānucintayet / cintyamānaṃ hi na vyeti bhūyaś cāpi pravardhate // 12.317.12 prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ / etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt // 12.317.13 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ / ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ // 12.317.14 na jānapadikaṃ duḥkham ekaḥ śocitum arhati / aśocan pratikurvīta yadi paśyed upakramam // 12.317.15 sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ / snigdhatvaṃ cendriyārtheṣu mohān maraṇam apriyam // 12.317.16 parityajati yo duḥkhaṃ sukhaṃ vāpy ubhayaṃ naraḥ / abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ // 12.317.17 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ / duḥkhena cādhigamyante nāśam eṣāṃ na cintayet // 12.317.18 anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ / atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ // 12.317.19 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // 12.317.20 anto nāsti pipāsāyās tuṣṭis tu paramaṃ sukham / tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ // 12.317.21 nimeṣamātram api hi vayo gacchan na tiṣṭhati / svaśarīreṣv anityeṣu nityaṃ kim anucintayet // 12.317.22 bhūteṣv abhāvaṃ saṃcintya ye buddhvā tamasaḥ param / na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim // 12.317.23 saṃcinvānakam evainaṃ kāmānām avitṛptakam / vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati // 12.317.24 athāpy upāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe / aśocann ārabhetaiva yuktaś cāvyasanī bhavet // 12.317.25 śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca / nopabhogāt paraṃ kiṃ cid dhanino vādhanasya vā // 12.317.26 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam / viprayogāt tu sarvasya na śocet prakṛtisthitaḥ // 12.317.27 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā / cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā // 12.317.28 praṇayaṃ pratisaṃhṛtya saṃstuteṣv itareṣu ca / vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ // 12.317.29 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ / ātmanaiva sahāyena yaś caret sa sukhī bhavet // 12.317.30 sukhaduḥkhaviparyāso yadā samupapadyate / nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam // 12.318.1 svabhāvād yatnam ātiṣṭhed yatnavān nāvasīdati / jarāmaraṇarogebhyaḥ priyam ātmānam uddharet // 12.318.2 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ / sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ // 12.318.3 vyādhitasya vivitsābhis trasyato jīvitaiṣiṇaḥ / avaśasya vināśāya śarīram apakṛṣyate // 12.318.4 sravanti na nivartante srotāṃsi saritām iva / āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ // 12.318.5 vyatyayo hy ayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ / jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate // 12.318.6 sukhaduḥkhāni bhūtānām ajaro jarayann asau / ādityo hy astam abhyeti punaḥ punar udeti ca // 12.318.7 adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān / iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ // 12.318.8 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt / yadi syān na parādhīnaṃ puruṣasya kriyāphalam // 12.318.9 saṃyatāś ca hi dakṣāś ca matimantaś ca mānavāḥ / dṛśyante niṣphalāḥ santaḥ prahīṇāś ca svakarmabhiḥ // 12.318.10 apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ / āśīrbhir apy asaṃyuktā dṛśyante sarvakāminaḥ // 12.318.11 bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ / vañcanāyāṃ ca lokasya sa sukheṣv eva jīryate // 12.318.12 aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati / kaś cit karmānusṛtyānyo na prāpyam adhigacchati // 12.318.13 aparādhaṃ samācakṣva puruṣasya svabhāvataḥ / śukram anyatra saṃbhūtaṃ punar anyatra gacchati // 12.318.14 tasya yonau prasaktasya garbho bhavati vā na vā / āmrapuṣpopamā yasya nivṛttir upalabhyate // 12.318.15 keṣāṃ cit putrakāmānām anusaṃtānam icchatām / siddhau prayatamānānāṃ naivāṇḍam upajāyate // 12.318.16 garbhāc codvijamānānāṃ kruddhād āśīviṣād iva / āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ // 12.318.17 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ / daśa māsān paridhṛtā jāyante kulapāṃsanāḥ // 12.318.18 apare dhanadhānyāni bhogāṃś ca pitṛsaṃcitān / vipulān abhijāyante labdhās tair eva maṅgalaiḥ // 12.318.19 anyonyaṃ samabhipretya maithunasya samāgame / upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate // 12.318.20 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam / prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam // 12.318.21 nirdagdhaṃ paradehena paradehaṃ calācalam / vinaśyantaṃ vināśānte nāvi nāvam ivāhitam // 12.318.22 saṃgatyā jaṭhare nyastaṃ retobindum acetanam / kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi // 12.318.23 annapānāni jīryante yatra bhakṣāś ca bhakṣitāḥ / tasminn evodare garbhaḥ kiṃ nānnam iva jīryate // 12.318.24 garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ / dhāraṇe vā visarge vā na kartur vidyate vaśaḥ // 12.318.25 sravanti hy udarād garbhā jāyamānās tathāpare / āgamena sahānyeṣāṃ vināśa upapadyate // 12.318.26 etasmād yonisaṃbandhād yo jīvan parimucyate / prajāṃ ca labhate kāṃ cit punar dvaṃdveṣu majjati // 12.318.27 śatasya sahajātasya saptamīṃ daśamīṃ daśām / prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ // 12.318.28 nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ / vyādhibhiś ca vimathyante vyālaiḥ kṣudramṛgā iva // 12.318.29 vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam / vedanāṃ nāpakarṣanti yatamānāś cikitsakāḥ // 12.318.30 te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ / vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ // 12.318.31 te pibantaḥ kaṣāyāṃś ca sarpīṃṣi vividhāni ca / dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ // 12.318.32 ke vā bhuvi cikitsante rogārtān mṛgapakṣiṇaḥ / śvāpadāni daridrāṃś ca prāyo nārtā bhavanti te // 12.318.33 ghorān api durādharṣān nṛpatīn ugratejasaḥ / ākramya roga ādatte paśūn paśupaco yathā // 12.318.34 iti lokam anākrandaṃ mohaśokapariplutam / srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā // 12.318.35 na dhanena na rājyena nogreṇa tapasā tathā / svabhāvā vyativartante ye niyuktāḥ śarīriṣu // 12.318.36 na mriyeran na jīryeran sarve syuḥ sarvakāmikāḥ / nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati // 12.318.37 upary upari lokasya sarvo bhavitum icchati / yatate ca yathāśakti na ca tad vartate tathā // 12.318.38 aiśvaryamadamattāṃś ca mattān madyamadena ca / apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate // 12.318.39 kleśāḥ pratinivartante keṣāṃ cid asamīkṣitāḥ / svaṃ svaṃ ca punar anyeṣāṃ na kiṃ cid abhigamyate // 12.318.40 mahac ca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu / vahanti śibikām anye yānty anye śibikāgatāḥ // 12.318.41 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ / manujāś ca śatastrīkāḥ śataśo vidhavāḥ striyaḥ // 12.318.42 dvaṃdvārāmeṣu bhūteṣu gacchanty ekaikaśo narāḥ / idam anyat paraṃ paśya mātra mohaṃ kariṣyasi // 12.318.43 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja / ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja // 12.318.44 etat te paramaṃ guhyam ākhyātam ṛṣisattama / yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ // 12.318.45 nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān / saṃcintya manasā dhīro niścayaṃ nādhyagacchata // 12.318.46 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ / kiṃ nu syāc chāśvataṃ sthānam alpakleśaṃ mahodayam // 12.318.47 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ / parāvarajño dharmasya parāṃ naiḥśreyasīṃ gatim // 12.318.48 kathaṃ tv aham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim / nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare // 12.318.49 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ / sarvasaṅgān parityajya niścitāṃ manaso gatim // 12.318.50 tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati / akṣayaś cāvyayaś caiva yatra sthāsyāmi śāśvataḥ // 12.318.51 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ / avabandho hi muktasya karmabhir nopapadyate // 12.318.52 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram / vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram // 12.318.53 na hy eṣa kṣayam āpnoti somaḥ suragaṇair yathā / kampitaḥ patate bhūmiṃ punaś caivādhirohati // 12.318.54 kṣīyate hi sadā somaḥ punaś caivābhipūryate // 12.318.54.2 ravis tu saṃtāpayati lokān raśmibhir ulbaṇaiḥ / sarvatas teja ādatte nityam akṣayamaṇḍalaḥ // 12.318.55 ato me rocate gantum ādityaṃ dīptatejasam / atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā // 12.318.56 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram / ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham // 12.318.57 āpṛcchāmi nagān nāgān girīn urvīṃ diśo divam / devadānavagandharvān piśācoragarākṣasān // 12.318.58 lokeṣu sarvabhūtāni pravekṣyāmi nasaṃśayaḥ / paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ // 12.318.59 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam / tasmād anujñāṃ saṃprāpya jagāma pitaraṃ prati // 12.318.60 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim / śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavān muniḥ // 12.318.61 śrutvā ṛṣis tad vacanaṃ śukasya; prīto mahātmā punar āha cainam / bho bhoḥ putra sthīyatāṃ tāvad adya; yāvac cakṣuḥ prīṇayāmi tvadartham // 12.318.62 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ / mokṣam evānusaṃcintya gamanāya mano dadhe // 12.318.63 pitaraṃ saṃparityajya jagāma dvijasattamaḥ // 12.318.63.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata / same deśe vivikte ca niḥśalāka upāviśat // 12.319.1 dhārayām āsa cātmānaṃ yathāśāstraṃ mahāmuniḥ / pādāt prabhṛtigātreṣu krameṇa kramayogavit // 12.319.2 tataḥ sa prāṅmukho vidvān āditye nacirodite / pāṇipādaṃ samādhāya vinītavad upāviśat // 12.319.3 na tatra pakṣisaṃghāto na śabdo nāpi darśanam / yatra vaiyāsakir dhīmān yoktuṃ samupacakrame // 12.319.4 sa dadarśa tadātmānaṃ sarvasaṅgaviniḥsṛtam / prajahāsa tato hāsaṃ śukaḥ saṃprekṣya bhāskaram // 12.319.5 sa punar yogam āsthāya mokṣamārgopalabdhaye / mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam // 12.319.6 tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā / nivedayām āsa tadā svaṃ yogaṃ paramarṣaye // 12.319.7 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana / tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute // 12.319.8 nāradenābhyanujñātas tato dvaipāyanātmajaḥ / abhivādya punar yogam āsthāyākāśam āviśat // 12.319.9 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā / antarikṣacaraḥ śrīmān vyāsaputraḥ suniścitaḥ // 12.319.10 tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim / dadṛśuḥ sarvabhūtāni manomārutaraṃhasam // 12.319.11 vyavasāyena lokāṃs trīn sarvān so 'tha vicintayan / āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ // 12.319.12 tam ekamanasaṃ yāntam avyagram akutobhayam / dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca // 12.319.13 yathāśakti yathānyāyaṃ pūjayāṃ cakrire tadā / puṣpavarṣaiś ca divyais tam avacakrur divaukasaḥ // 12.319.14 taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ / ṛṣayaś caiva saṃsiddhāḥ paraṃ vismayam āgatāḥ // 12.319.15 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ / adhaḥkāyordhvavaktraś ca netraiḥ samabhivāhyate // 12.319.16 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ / bhāskaraṃ samudīkṣan sa prāṅmukho vāgyato 'gamat // 12.319.17 śabdenākāśam akhilaṃ pūrayann iva sarvataḥ // 12.319.17.2 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsarogaṇāḥ / saṃbhrāntamanaso rājann āsan paramavismitāḥ // 12.319.18 pañcacūḍāprabhṛtayo bhṛśam utphullalocanāḥ // 12.319.18.2 daivataṃ katamaṃ hy etad uttamāṃ gatim āsthitam / suniścitam ihāyāti vimuktam iva niḥspṛham // 12.319.19 tataḥ samaticakrāma malayaṃ nāma parvatam / urvaśī pūrvacittiś ca yaṃ nityam upasevate // 12.319.20 te sma brahmarṣiputrasya vismayaṃ yayatuḥ param // 12.319.20.2 aho buddhisamādhānaṃ vedābhyāsarate dvije / acireṇaiva kālena nabhaś carati candravat // 12.319.21 pitṛśuśrūṣayā siddhiṃ saṃprāpto 'yam anuttamām // 12.319.21.2 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ / ananyamanasā tena kathaṃ pitrā vivarjitaḥ // 12.319.22 urvaśyā vacanaṃ śrutvā śukaḥ paramadharmavit / udaikṣata diśaḥ sarvā vacane gatamānasaḥ // 12.319.23 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām / ālokayām āsa tadā sarāṃsi saritas tathā // 12.319.24 tato dvaipāyanasutaṃ bahumānapuraḥsaram / kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ // 12.319.25 abravīt tās tadā vākyaṃ śukaḥ paramadharmavit / pitā yady anugacchen māṃ krośamānaḥ śuketi vai // 12.319.26 tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ / etan me snehataḥ sarve vacanaṃ kartum arhatha // 12.319.27 śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ / samudrāḥ saritaḥ śailāḥ pratyūcus taṃ samantataḥ // 12.319.28 yathājñāpayase vipra bāḍham evaṃ bhaviṣyati / ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam // 12.319.29 ity evam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ / prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃś caturvidhān // 12.320.1 tamo hy aṣṭavidhaṃ hitvā jahau pañcavidhaṃ rajaḥ / tataḥ sattvaṃ jahau dhīmāṃs tad adbhutam ivābhavat // 12.320.2 tatas tasmin pade nitye nirguṇe liṅgavarjite / brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan // 12.320.3 ulkāpātā diśāṃ dāhā bhūmikampās tathaiva ca / prādurbhūtāḥ kṣaṇe tasmiṃs tad adbhutam ivābhavat // 12.320.4 drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ / nirghātaśabdaiś ca girir himavān dīryatīva ha // 12.320.5 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ / hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā // 12.320.6 vavarṣa vāsavas toyaṃ rasavac ca sugandhi ca / vavau samīraṇaś cāpi divyagandhavahaḥ śuciḥ // 12.320.7 sa śṛṅge 'pratime divye himavan merusaṃbhave / saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe // 12.320.8 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata / udīcīṃ diśam āśritya rucire saṃdadarśa ha // 12.320.9 so 'viśaṅkena manasā tathaivābhyapatac chukaḥ / tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte // 12.320.10 adṛśyetāṃ mahārāja tad adbhutam ivābhavat // 12.320.10.2 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ / na ca pratijaghānāsya sa gatiṃ parvatottamaḥ // 12.320.11 tato mahān abhūc chabdo divi sarvadivaukasām / gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ // 12.320.12 dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam / sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata // 12.320.13 sa pūjyamāno devaiś ca gandharvair ṛṣibhis tathā / yakṣarākṣasasaṃghaiś ca vidyādharagaṇais tathā // 12.320.14 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ / āsīt kila mahārāja śukābhipatane tadā // 12.320.15 tato mandākinīṃ ramyām upariṣṭād abhivrajan / śuko dadarśa dharmātmā puṣpitadrumakānanām // 12.320.16 tasyāṃ krīḍanty abhiratāḥ snānti caivāpsarogaṇāḥ / śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ // 12.320.17 taṃ prakramantam ājñāya pitā snehasamanvitaḥ / uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha // 12.320.18 śukas tu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām / darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā // 12.320.19 mahāyogagatiṃ tv agryāṃ vyāsotthāya mahātapāḥ / nimeṣāntaramātreṇa śukābhipatanaṃ yayau // 12.320.20 sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam / śaśaṃsur ṛṣayas tasmai karma putrasya tat tadā // 12.320.21 tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā / svayaṃ pitrā svareṇoccais trīṃl lokān anunādya vai // 12.320.22 śukaḥ sarvagato bhūtvā sarvātmā sarvatomukhaḥ / pratyabhāṣata dharmātmā bhoḥśabdenānunādayan // 12.320.23 tata ekākṣaraṃ nādaṃ bho ity eva samīrayan / pratyāharaj jagat sarvam uccaiḥ sthāvarajaṅgamam // 12.320.24 tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak / girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati // 12.320.25 antarhitaḥ prabhāvaṃ tu darśayitvā śukas tadā / guṇān saṃtyajya śabdādīn padam adhyagamat param // 12.320.26 mahimānaṃ tu taṃ dṛṣṭvā putrasyāmitatejasaḥ / niṣasāda giriprasthe putram evānucintayan // 12.320.27 tato mandākinītīre krīḍanto 'psarasāṃ gaṇāḥ / āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ // 12.320.28 jale nililyire kāś cit kāś cid gulmān prapedire / vasanāny ādaduḥ kāś cid dṛṣṭvā taṃ munisattamam // 12.320.29 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā / saktatām ātmanaś caiva prīto 'bhūd vrīḍitaś ca ha // 12.320.30 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ / pinākahasto bhagavān abhyāgacchata śaṃkaraḥ // 12.320.31 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ / putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā // 12.320.32 agner bhūmer apāṃ vāyor antarikṣasya caiva ha / vīryeṇa sadṛśaḥ putras tvayā mattaḥ purā vṛtaḥ // 12.320.33 sa tathālakṣaṇo jātas tapasā tava saṃbhṛtaḥ / mama caiva prabhāvena brahmatejomayaḥ śuciḥ // 12.320.34 sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ / daivatair api viprarṣe taṃ tvaṃ kim anuśocasi // 12.320.35 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ / tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati // 12.320.36 chāyāṃ svaputrasadṛśīṃ sarvato 'napagāṃ sadā / drakṣyase tvaṃ ca loke 'smin matprasādān mahāmune // 12.320.37 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata / chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā // 12.320.38 iti janma gatiś caiva śukasya bharatarṣabha / vistareṇa mayākhyātaṃ yan māṃ tvaṃ paripṛcchasi // 12.320.39 etad ācaṣṭa me rājan devarṣir nāradaḥ purā / vyāsaś caiva mahāyogī saṃjalpeṣu pade pade // 12.320.40 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam / dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim // 12.320.41 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ / ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ // 12.321.1 kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param / vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca // 12.321.2 muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kimātmakaḥ / svargataś caiva kiṃ kuryād yena na cyavate divaḥ // 12.321.3 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā / tasmāt parataraṃ yac ca tan me brūhi pitāmaha // 12.321.4 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha / na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api // 12.321.5 ṛte devaprasādād vā rājañ jñānāgamena vā / gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavārihan // 12.321.6 atrāpy udāharantīmam itihāsaṃ purātanam / nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca // 12.321.7 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ / dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata // 12.321.8 kṛte yuge mahārāja purā svāyaṃbhuve 'ntare / naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca // 12.321.9 tebhyo nārāyaṇanarau tapas tepatur avyayau / badaryāśramam āsādya śakaṭe kanakāmaye // 12.321.10 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam / tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau // 12.321.11 tapasā tejasā caiva durnirīkṣau surair api / yasya prasādaṃ kurvāte sa devau draṣṭum arhati // 12.321.12 nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ / mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam // 12.321.13 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat / taṃ deśam agamad rājan badaryāśramam āśugaḥ // 12.321.14 tayor āhnikavelāyāṃ tasya kautūhalaṃ tv abhūt / idaṃ tad āspadaṃ kṛtsnaṃ yasmiṃl lokāḥ pratiṣṭhitāḥ // 12.321.15 sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ / ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā // 12.321.16 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ / aho hy anugṛhīto 'dya dharma ebhiḥ surair iha // 12.321.17 naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā // 12.321.17.2 tatra kṛṣṇo hariś caiva kasmiṃś cit kāraṇāntare / sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau // 12.321.18 etau hi paramaṃ dhāma kānayor āhnikakriyā / pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau // 12.321.19 kāṃ devatāṃ nu yajataḥ pitṝn vā kān mahāmatī // 12.321.19.2 iti saṃcintya manasā bhaktyā nārāyaṇasya ha / sahasā prādurabhavat samīpe devayos tadā // 12.321.20 kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ / pūjitaś caiva vidhinā yathāproktena śāstrataḥ // 12.321.21 taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram / upopaviṣṭaḥ suprīto nārado bhagavān ṛṣiḥ // 12.321.22 nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā / namaskṛtvā mahādevam idaṃ vacanam abravīt // 12.321.23 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase / tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam // 12.321.24 pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat // 12.321.24.2 catvāro hy āśramā deva sarve gārhasthyamūlakāḥ / yajante tvām aharahar nānāmūrtisamāsthitam // 12.321.25 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ / kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe // 12.321.26 avācyam etad vaktavyam ātmaguhyaṃ sanātanam / tava bhaktimato brahman vakṣyāmi tu yathātatham // 12.321.27 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam / indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam // 12.321.28 sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate / triguṇavyatirikto 'sau puruṣaś ceti kalpitaḥ // 12.321.29 tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama // 12.321.29.2 avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā / tāṃ yonim āvayor viddhi yo 'sau sadasadātmakaḥ // 12.321.30 āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite // 12.321.30.2 nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ / ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe // 12.321.31 tenaiṣā prathitā brahman maryādā lokabhāvinī / daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam // 12.321.32 brahmā sthāṇur manur dakṣo bhṛgur dharmas tapo damaḥ / marīcir aṅgirātriś ca pulastyaḥ pulahaḥ kratuḥ // 12.321.33 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca / kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca // 12.321.34 ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ / tasya devasya maryādāṃ pūjayanti sanātanīm // 12.321.35 daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ / ātmaprāptāni ca tato jānanti dvijasattamāḥ // 12.321.36 svargasthā api ye ke cit taṃ namasyanti dehinaḥ / te tatprasādād gacchanti tenādiṣṭaphalāṃ gatim // 12.321.37 ye hīnāḥ saptadaśabhir guṇaiḥ karmabhir eva ca / kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ // 12.321.38 muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ / sa hi sarvagataś caiva nirguṇaś caiva kathyate // 12.321.39 dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ / evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam // 12.321.40 taṃ vedāś cāśramāś caiva nānātanusamāsthitāḥ / bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti saḥ // 12.321.41 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ / etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta // 12.321.42 iti guhyasamuddeśas tava nārada kīrtitaḥ / bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ // 12.321.43 sa evam ukto dvipadāṃ variṣṭho; nārāyaṇenottamapūruṣeṇa / jagāda vākyaṃ dvipadāṃ variṣṭhaṃ; nārāyaṇaṃ lokahitādhivāsam // 12.322.1 yadartham ātmaprabhaveha janma; tavottamaṃ dharmagṛhe caturdhā / tat sādhyatāṃ lokahitārtham adya; gacchāmi draṣṭuṃ prakṛtiṃ tavādyām // 12.322.2 vedāḥ svadhītā mama lokanātha; taptaṃ tapo nānṛtam uktapūrvam / pūjāṃ gurūṇāṃ satataṃ karomi; parasya guhyaṃ na ca bhinnapūrvam // 12.322.3 guptāni catvāri yathāgamaṃ me; śatrau ca mitre ca samo 'smi nityam / taṃ cādidevaṃ satataṃ prapanna; ekāntabhāvena vṛṇomy ajasram // 12.322.4 ebhir viśeṣaiḥ pariśuddhasattvaḥ; kasmān na paśyeyam anantam īśam // 12.322.4.2 tat pārameṣṭhyasya vaco niśamya; nārāyaṇaḥ sātvatadharmagoptā / gaccheti taṃ nāradam uktavān sa; saṃpūjayitvātmavidhikriyābhiḥ // 12.322.5 tato visṛṣṭaḥ parameṣṭhiputraḥ; so 'bhyarcayitvā tam ṛṣiṃ purāṇam / kham utpapātottamavegayuktas; tato 'dhimerau sahasā nililye // 12.322.6 tatrāvatasthe ca munir muhūrtam; ekāntam āsādya gireḥ sa śṛṅge / ālokayann uttarapaścimena; dadarśa cātyadbhutarūpayuktam // 12.322.7 kṣīrodadher uttarato hi dvīpaḥ; śvetaḥ sa nāmnā prathito viśālaḥ / meroḥ sahasraiḥ sa hi yojanānāṃ; dvātriṃśatordhvaṃ kavibhir niruktaḥ // 12.322.8 atīndriyāś cānaśanāś ca tatra; niṣpandahīnāḥ susugandhinaś ca / śvetāḥ pumāṃso gatasarvapāpāś; cakṣurmuṣaḥ pāpakṛtāṃ narāṇām // 12.322.9 vajrāsthikāyāḥ samamānonmānā; divyānvayarūpāḥ śubhasāropetāḥ / chatrākṛtiśīrṣā meghaughaninādāḥ; satpuṣkaracatuṣkā rājīvaśatapādāḥ // 12.322.10 ṣaṣṭyā dantair yuktāḥ śuklair; aṣṭābhir daṃṣṭrābhir ye / jihvābhir ye viṣvagvaktraṃ; lelihyante sūryaprakhyam // 12.322.11 bhaktyā devaṃ viśvotpannaṃ; yasmāt sarve lokāḥ sūtāḥ / vedā dharmā munayaḥ śāntā; devāḥ sarve tasya visargāḥ // 12.322.12 atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ / kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā // 12.322.13 ye vimuktā bhavantīha narā bharatasattama / teṣāṃ lakṣaṇam etad dhi yac chvetadvīpavāsinām // 12.322.14 tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me / tvaṃ hi sarvakathārāmas tvāṃ caivopāśritā vayam // 12.322.15 vistīrṇaiṣā kathā rājañ śrutā me pitṛsaṃnidhau / saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ // 12.322.16 rājoparicaro nāma babhūvādhipatir bhuvaḥ / ākhaṇḍalasakhaḥ khyāto bhakto nārāyaṇaṃ harim // 12.322.17 dhārmiko nityabhaktaś ca pitṝn nityam atandritaḥ / sāmrājyaṃ tena saṃprāptaṃ nārāyaṇavarāt purā // 12.322.18 sātvataṃ vidhim āsthāya prāk sūryamukhaniḥsṛtam / pūjayām āsa deveśaṃ taccheṣeṇa pitāmahān // 12.322.19 pitṛśeṣeṇa viprāṃś ca saṃvibhajyāśritāṃś ca saḥ / śeṣānnabhuk satyaparaḥ sarvabhūteṣv ahiṃsakaḥ // 12.322.20 sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam // 12.322.20.2 tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana / ekaśayyāsanaṃ śakro dattavān devarāṭ svayam // 12.322.21 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca / etad bhagavate sarvam iti tat prekṣitaṃ sadā // 12.322.22 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ / sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ // 12.322.23 pañcarātravido mukhyās tasya gehe mahātmanaḥ / prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam // 12.322.24 tasya praśāsato rājyaṃ dharmeṇāmitraghātinaḥ / nānṛtā vāk samabhavan mano duṣṭaṃ na cābhavat // 12.322.25 na ca kāyena kṛtavān sa pāpaṃ param aṇv api // 12.322.25.2 ye hi te munayaḥ khyātāḥ sapta citraśikhaṇḍinaḥ / tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam // 12.322.26 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ / vasiṣṭhaś ca mahātejā ete citraśikhaṇḍinaḥ // 12.322.27 sapta prakṛtayo hy etās tathā svāyaṃbhuvo 'ṣṭamaḥ / etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam // 12.322.28 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ / idaṃ śreya idaṃ brahma idaṃ hitam anuttamam // 12.322.29 lokān saṃcintya manasā tataḥ śāstraṃ pracakrire // 12.322.29.2 tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ / maryādā vividhāś caiva divi bhūmau ca saṃsthitāḥ // 12.322.30 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum / divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha // 12.322.31 nārāyaṇānuśāstā hi tadā devī sarasvatī / viveśa tān ṛṣīn sarvāṃl lokānāṃ hitakāmyayā // 12.322.32 tataḥ pravartitā samyak tapovidbhir dvijātibhiḥ / śabde cārthe ca hetau ca eṣā prathamasargajā // 12.322.33 ādāv eva hi tac chāstram oṃkārasvarabhūṣitam / ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau // 12.322.34 tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ / ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ // 12.322.35 kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam / lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate // 12.322.36 pravṛttau ca nivṛttau ca yonir etad bhaviṣyati / ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasais tathā // 12.322.37 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ / rudraś ca krodhajo viprā yūyaṃ prakṛtayas tathā // 12.322.38 sūryācandramasau vāyur bhūmir āpo 'gnir eva ca / sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam // 12.322.39 adhikāreṣu vartante yathāsvaṃ brahmavādinaḥ / sarve pramāṇaṃ hi yathā tathaitac chāstram uttamam // 12.322.40 bhaviṣyati pramāṇaṃ vai etan madanuśāsanam / asmāt pravakṣyate dharmān manuḥ svāyaṃbhuvaḥ svayam // 12.322.41 uśanā bṛhaspatiś caiva yadotpannau bhaviṣyataḥ / tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam // 12.322.42 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte / bṛhaspatimate caiva lokeṣu pravicārite // 12.322.43 yuṣmatkṛtam idaṃ śāstraṃ prajāpālo vasus tataḥ / bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ // 12.322.44 sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati / tena śāstreṇa lokeṣu kriyāḥ sarvāḥ kariṣyati // 12.322.45 etad dhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam / etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam // 12.322.46 asya pravartanāc caiva prajāvanto bhaviṣyatha / sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ // 12.322.47 saṃsthite tu nṛpe tasmiñ śāstram etat sanātanam / antardhāsyati tat satyam etad vaḥ kathitaṃ mayā // 12.322.48 etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ / visṛjya tān ṛṣīn sarvān kām api prasthito diśam // 12.322.49 tatas te lokapitaraḥ sarvalokārthacintakāḥ / prāvartayanta tac chāstraṃ dharmayoniṃ sanātanam // 12.322.50 utpanne ''ṅgirase caiva yuge prathamakalpite / sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau // 12.322.51 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ / dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ // 12.322.52 tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute / babhūvur nirvṛtā devā jāte devapurohite // 12.323.1 bṛhad brahma mahac ceti śabdāḥ paryāyavācakāḥ / ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ // 12.323.2 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ / adhītavāṃs tadā śāstraṃ samyak citraśikhaṇḍijam // 12.323.3 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ / pālayām āsa pṛthivīṃ divam ākhaṇḍalo yathā // 12.323.4 tasya yajño mahān āsīd aśvamedho mahātmanaḥ / bṛhaspatir upādhyāyas tatra hotā babhūva ha // 12.323.5 prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ / ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ // 12.323.6 dhanuṣākṣo 'tha raibhyaś ca arvāvasuparāvasū / ṛṣir medhātithiś caiva tāṇḍyaś caiva mahān ṛṣiḥ // 12.323.7 ṛṣiḥ śaktir mahābhāgas tathā vedaśirāś ca yaḥ / kapilaś ca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ // 12.323.8 ādyaḥ kaṭhas taittiriś ca vaiśaṃpāyanapūrvajaḥ / kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ // 12.323.9 saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau // 12.323.9.2 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat / ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ // 12.323.10 āraṇyakapadodgītā bhāgās tatropakalpitāḥ // 12.323.10.2 prītas tato 'sya bhagavān devadevaḥ purātanaḥ / sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kena cit // 12.323.11 svayaṃ bhāgam upāghrāya puroḍāśaṃ gṛhītavān / adṛśyena hṛto bhāgo devena harimedhasā // 12.323.12 bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ / ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat // 12.323.13 uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ / grāhyaḥ svayaṃ hi devena matpratyakṣaṃ na saṃśayaḥ // 12.323.14 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha / kimartham iha na prāpto darśanaṃ sa harir vibhuḥ // 12.323.15 tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ / prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ // 12.323.16 ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi / naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ // 12.323.17 aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ / na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate // 12.323.18 yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati // 12.323.18.2 vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ / gatā niḥśreyasārthaṃ hi kadā cid diśam uttarām // 12.323.19 taptvā varṣasahasrāṇi catvāri tapa uttamam / ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // 12.323.20 meror uttarabhāge tu kṣīrodasyānukūlataḥ / sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam // 12.323.21 kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti // 12.323.21.2 tato vratasyāvabhṛthe vāg uvācāśarīriṇī / sutaptaṃ vas tapo viprāḥ prasannenāntarātmanā // 12.323.22 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum / kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ // 12.323.23 tatra nārāyaṇaparā mānavāś candravarcasaḥ / ekāntabhāvopagatās te bhaktāḥ puruṣottamam // 12.323.24 te sahasrārciṣaṃ devaṃ praviśanti sanātanam / atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ // 12.323.25 ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ / gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ // 12.323.26 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm / yathākhyātena mārgeṇa taṃ deśaṃ pratipedire // 12.323.27 prāpya śvetaṃ mahādvīpaṃ taccittās taddidṛkṣavaḥ / tato no dṛṣṭiviṣayas tadā pratihato 'bhavat // 12.323.28 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ / tato naḥ prādurabhavad vijñānaṃ devayogajam // 12.323.29 na kilātaptatapasā śakyate draṣṭum añjasā / tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat // 12.323.30 vratāvasāne suśubhān narān dadṛśire vayam / śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān // 12.323.31 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān / mānaso nāma sa japo japyate tair mahātmabhiḥ // 12.323.32 tenaikāgramanastvena prīto bhavati vai hariḥ // 12.323.32.2 yā bhaven muniśārdūla bhāḥ sūryasya yugakṣaye / ekaikasya prabhā tādṛk sābhavan mānavasya ha // 12.323.33 tejonivāsaḥ sa dvīpa iti vai menire vayam / na tatrābhyadhikaḥ kaś cit sarve te samatejasaḥ // 12.323.34 atha sūryasahasrasya prabhāṃ yugapad utthitām / sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate // 12.323.35 sahitāś cābhyadhāvanta tatas te mānavā drutam / kṛtāñjalipuṭā hṛṣṭā nama ity eva vādinaḥ // 12.323.36 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim / baliḥ kilopahriyate tasya devasya tair naraiḥ // 12.323.37 vayaṃ tu tejasā tasya sahasā hṛtacetasaḥ / na kiṃ cid api paśyāmo hṛtadṛṣṭibalendriyāḥ // 12.323.38 ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ / jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana // 12.323.39 namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja / iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ // 12.323.40 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ / divyāny uvāha puṣpāṇi karmaṇyāś cauṣadhīs tathā // 12.323.41 tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ / nūnaṃ tatrāgato devo yathā tair vāg udīritā // 12.323.42 vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā // 12.323.42.2 mārute saṃnivṛtte ca balau ca pratipādite / cintāvyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara // 12.323.43 mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu / asmān na kaś cin manasā cakṣuṣā vāpy apūjayat // 12.323.44 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ / nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ // 12.323.45 tato 'smān supariśrāntāṃs tapasā cāpi karśitān / uvāca khasthaṃ kim api bhūtaṃ tatrāśarīrakam // 12.323.46 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ / dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ // 12.323.47 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt / na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃ cana // 12.323.48 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ / śakyo draṣṭuṃ sa bhagavān prabhāmaṇḍaladurdṛśaḥ // 12.323.49 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ / itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca // 12.323.50 vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ / surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha // 12.323.51 tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa / tasya prasādāt prāptāḥ smo deśam īpsitam añjasā // 12.323.52 evaṃ sutapasā caiva havyakavyais tathaiva ca / devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi // 12.323.53 nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavyabhuk // 12.323.53.2 evam ekatavākyena dvitatritamatena ca / anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ // 12.323.54 samānīya tato yajñaṃ daivataṃ samapūjayat // 12.323.54.2 samāptayajño rājāpi prajāḥ pālitavān vasuḥ / brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ // 12.323.55 antarbhūmigataś caiva satataṃ dharmavatsalaḥ / nārāyaṇaparo bhūtvā nārāyaṇapadaṃ jagau // 12.323.56 tasyaiva ca prasādena punar evotthitas tu saḥ / mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram // 12.323.57 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā // 12.323.57.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ / kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ // 12.324.1 atrāpy udāharantīmam itihāsaṃ purātanam / ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata // 12.324.2 ajena yaṣṭavyam iti devāḥ prāhur dvijottamān / sa ca chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ // 12.324.3 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ / ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha // 12.324.4 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ / idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ // 12.324.5 teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha / mārgāgato nṛpaśreṣṭhas taṃ deśaṃ prāptavān vasuḥ // 12.324.6 antarikṣacaraḥ śrīmān samagrabalavāhanaḥ // 12.324.6.2 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam / ūcur dvijātayo devān eṣa chetsyati saṃśayam // 12.324.7 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ / kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ // 12.324.8 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā / apṛcchan sahasābhyetya vasuṃ rājānam antikāt // 12.324.9 bho rājan kena yaṣṭavyam ajenāho svid auṣadhaiḥ / etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ // 12.324.10 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ / kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ // 12.324.11 dhānyair yaṣṭavyam ity eṣa pakṣo 'smākaṃ narādhipa / devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ // 12.324.12 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt / chāgenājena yaṣṭavyam evam uktaṃ vacas tadā // 12.324.13 kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ / ūcur vasuṃ vimānasthaṃ devapakṣārthavādinam // 12.324.14 surapakṣo gṛhītas te yasmāt tasmād divaḥ pata / adya prabhṛti te rājann ākāśe vihatā gatiḥ // 12.324.15 asmacchāpābhighātena mahīṃ bhittvā pravekṣyasi // 12.324.15.2 tatas tasmin muhūrte 'tha rājoparicaras tadā / adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ // 12.324.16 smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā // 12.324.16.2 devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam / cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya tat // 12.324.17 anenāsmatkṛte rājñā śāpaḥ prāpto mahātmanā / asya pratipriyaṃ kāryaṃ sahitair no divaukasaḥ // 12.324.18 iti buddhyā vyavasyāśu gatvā niścayam īśvarāḥ / ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā // 12.324.19 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim / kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam // 12.324.20 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām / avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama // 12.324.21 yatas tvaṃ sahasā bhraṣṭa ākāśān medinītalam / ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpasattama // 12.324.22 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha / bhūmer vivarago bhūtvā tāvantaṃ kālam āpsyasi // 12.324.23 yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ // 12.324.23.2 prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet / na kṣutpipāse rājendra bhūmeś chidre bhaviṣyataḥ // 12.324.24 vasor dhārānupītatvāt tejasāpyāyitena ca / sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati // 12.324.25 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ / gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ // 12.324.26 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata / japyaṃ jagau ca satataṃ nārāyaṇamukhodgatam // 12.324.27 tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama / ayajad dhariṃ surapatiṃ bhūmer vivarago 'pi san // 12.324.28 tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ / ananyabhaktasya satas tatparasya jitātmanaḥ // 12.324.29 varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam / garutmantaṃ mahāvegam ābabhāṣe smayann iva // 12.324.30 dvijottama mahābhāga gamyatāṃ vacanān mama / samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ // 12.324.31 brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam / mānitās te tu viprendrās tvaṃ tu gaccha dvijottama // 12.324.32 bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā / adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram // 12.324.33 garutmān atha vikṣipya pakṣau mārutavegavān / viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ // 12.324.34 tata enaṃ samutkṣipya sahasā vinatāsutaḥ / utpapāta nabhas tūrṇaṃ tatra cainam amuñcata // 12.324.35 tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ / saśarīro gataś caiva brahmalokaṃ nṛpottamaḥ // 12.324.36 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā / prāptā gatir ayajvārhā dvijaśāpān mahātmanā // 12.324.37 kevalaṃ puruṣas tena sevito harir īśvaraḥ / tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca // 12.324.38 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā / nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ // 12.324.39 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa // 12.324.39.2 prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ / dadarśa tān eva narāñ śvetāṃś candraprabhāñ śubhān // 12.325.1 pūjayām āsa śirasā manasā taiś ca pūjitaḥ / didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ // 12.325.2 bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ / stotraṃ jagau sa viśvāya nirguṇāya mahātmane // 12.325.3 evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ / taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk // 12.326.1 kiṃ cic candraviśuddhātmā kiṃ cic candrād viśeṣavān / kṛśānuvarṇaḥ kiṃ cic ca kiṃ cid dhiṣṇyākṛtiḥ prabhuḥ // 12.326.2 śukapatravarṇaḥ kiṃ cic ca kiṃ cit sphaṭikasaprabhaḥ / nīlāñjanacayaprakhyo jātarūpaprabhaḥ kva cit // 12.326.3 pravālāṅkuravarṇaś ca śvetavarṇaḥ kva cid babhau / kva cit suvarṇavarṇābho vaiḍūryasadṛśaḥ kva cit // 12.326.4 nīlavaiḍūryasadṛśa indranīlanibhaḥ kva cit / mayūragrīvavarṇābho muktāhāranibhaḥ kva cit // 12.326.5 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ / sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt // 12.326.6 sahasrodarabāhuś ca avyakta iti ca kva cit / oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām // 12.326.7 śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu / āraṇyakaṃ jagau devo harir nārāyaṇo vaśī // 12.326.8 vedīṃ kamaṇḍaluṃ darbhān maṇirūpān athopalān / ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam // 12.326.9 dhārayām āsa deveśo hastair yajñapatis tadā // 12.326.9.2 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ / vāgyataḥ prayato bhūtvā vavande parameśvaram // 12.326.10 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ // 12.326.10.2 ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ / imaṃ deśam anuprāptā mama darśanalālasāḥ // 12.326.11 na ca māṃ te dadṛśire na ca drakṣyati kaś cana / ṛte hy ekāntikaśreṣṭhāt tvaṃ caivaikāntiko mataḥ // 12.326.12 mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija / tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam // 12.326.13 vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi / prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ // 12.326.14 adya me tapaso deva yamasya niyamasya ca / sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā // 12.326.15 vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ / bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ // 12.326.16 evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam / uvāca vacanaṃ bhūyo gaccha nārada māciram // 12.326.17 ime hy anindriyāhārā madbhaktāś candravarcasaḥ / ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti // 12.326.18 siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan / tamorajovinirmuktā māṃ pravekṣyanty asaṃśayam // 12.326.19 na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca / na ghreyaś caiva gandhena rasena ca vivarjitaḥ // 12.326.20 sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai / yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate // 12.326.21 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati / ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā // 12.326.22 dvirdvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ / puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate // 12.326.23 yaṃ praviśya bhavantīha muktā vai dvijasattama / sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ // 12.326.24 paśya devasya māhātmyaṃ mahimānaṃ ca nārada / śubhāśubhaiḥ karmabhir yo na lipyati kadā cana // 12.326.25 sattvaṃ rajas tamaś caiva guṇān etān pracakṣate / ete sarvaśarīreṣu tiṣṭhanti vicaranti ca // 12.326.26 etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate / nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ // 12.326.27 jagatpratiṣṭhā devarṣe pṛthivy apsu pralīyate / jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate // 12.326.28 khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca / mano hi paramaṃ bhūtaṃ tad avyakte pralīyate // 12.326.29 avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate / nāsti tasmāt parataraṃ puruṣād vai sanātanāt // 12.326.30 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam / ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam // 12.326.31 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ // 12.326.31.2 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / te sametā mahātmānaḥ śarīram iti saṃjñitam // 12.326.32 tadāviśati yo brahmann adṛśyo laghuvikramaḥ / utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ // 12.326.33 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit / na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta // 12.326.34 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ / tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā // 12.326.35 yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye / sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate // 12.326.36 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca / yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam // 12.326.37 so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu // 12.326.37.2 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ / jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ // 12.326.38 saṃkarṣaṇāc ca pradyumno manobhūtaḥ sa ucyate / pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ // 12.326.39 mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam / akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada // 12.326.40 māṃ praviśya bhavantīha muktā bhaktās tu ye mama / ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ // 12.326.41 nirguṇo niṣkalaś caiva nirdvaṃdvo niṣparigrahaḥ / etat tvayā na vijñeyaṃ rūpavān iti dṛśyate // 12.326.42 icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ // 12.326.42.2 māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada / sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi // 12.326.43 mayaitat kathitaṃ samyak tava mūrticatuṣṭayam // 12.326.43.2 siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan / tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune // 12.326.44 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada / ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ // 12.326.45 maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca // 12.326.45.2 ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ / bhūtagrāmaśarīreṣu naśyatsu na naśāmy aham // 12.326.46 hiraṇyagarbho lokādiś caturvaktro niruktagaḥ / brahmā sanātano devo mama bahvarthacintakaḥ // 12.326.47 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān / dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān // 12.326.48 agrataś caiva me paśya vasūn aṣṭau surottamān / nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ // 12.326.49 sarvān prajāpatīn paśya paśya sapta ṛṣīn api / vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ // 12.326.50 tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān / tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat // 12.326.51 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm / vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm // 12.326.52 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram / ambhodharān samudrāṃś ca sarāṃsi saritas tathā // 12.326.53 mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama / trīṃś caivemān guṇān paśya matsthān mūrtivivarjitān // 12.326.54 devakāryād api mune pitṛkāryaṃ viśiṣyate / devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ // 12.326.55 ahaṃ hayaśiro bhūtvā samudre paścimottare / pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam // 12.326.56 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam / tatas tasmai varān prīto dadāv aham anuttamān // 12.326.57 matputratvaṃ ca kalpādau lokādhyakṣatvam eva ca / ahaṃkārakṛtaṃ caiva nāma paryāyavācakam // 12.326.58 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana / tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi // 12.326.59 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana / pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata // 12.326.60 vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi // 12.326.60.2 prādurbhāvagataś cāhaṃ surakāryeṣu nityadā / anuśāsyas tvayā brahman niyojyaś ca suto yathā // 12.326.61 etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase / ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam // 12.326.62 nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā / tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ // 12.326.63 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam / kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ // 12.326.64 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ / so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ // 12.326.65 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ / tato yugasahasrānte saṃhariṣye jagat punaḥ // 12.326.66 kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca // 12.326.66.2 ekākī vidyayā sārdhaṃ vihariṣye dvijottama / tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā // 12.326.67 asmanmūrtiś caturthī yā sāsṛjac cheṣam avyayam / sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat // 12.326.68 pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ / aniruddhāt tathā brahmā tatrādikamalodbhavaḥ // 12.326.69 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca / etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ // 12.326.70 yathā sūryasya gaganād udayāstamayāv iha / naṣṭau punar balāt kāla ānayaty amitadyutiḥ // 12.326.71 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai // 12.326.71.2 sattvair ākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām / ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ // 12.326.72 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam / nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ // 12.326.73 surakārye haniṣyāmi yajñaghnaṃ ditinandanam // 12.326.73.2 virocanasya balavān baliḥ putro mahāsuraḥ / bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati // 12.326.74 trailokye 'pahṛte tena vimukhe ca śacīpatau / adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt // 12.326.75 tato rājyaṃ pradāsyāmi śakrāyāmitatejase / devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada // 12.326.76 baliṃ caiva kariṣyāmi pātālatalavāsinam // 12.326.76.2 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ / kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam // 12.326.77 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca / rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ // 12.326.78 tritopaghātād vairūpyam ekato 'tha dvitas tathā / prāpsyato vānaratvaṃ hi prajāpatisutāv ṛṣī // 12.326.79 tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ / te sahāyā bhaviṣyanti surakārye mama dvija // 12.326.80 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam / haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam // 12.326.81 dvāparasya kaleś caiva saṃdhau paryavasānike / prādurbhāvaḥ kaṃsahetor mathurāyāṃ bhaviṣyati // 12.326.82 tatrāhaṃ dānavān hatvā subahūn devakaṇṭakān / kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm // 12.326.83 vasānas tatra vai puryām aditer vipriyaṃkaram / haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam // 12.326.84 prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam / kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān // 12.326.85 śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam / parājeṣyāmy athodyuktau devalokanamaskṛtau // 12.326.86 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam / vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ // 12.326.87 yaḥ kālayavanaḥ khyāto gargatejobhisaṃvṛtaḥ / bhaviṣyati vadhas tasya matta eva dvijottama // 12.326.88 jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ / bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje // 12.326.89 mama buddhiparispandād vadhas tasya bhaviṣyati // 12.326.89.2 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu / vāsaviḥ susahāyo vai mama hy eko bhaviṣyati // 12.326.90 evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī / udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau // 12.326.91 kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam / sarvasātvatamukhyānāṃ dvārakāyāś ca sattama // 12.326.92 kariṣye pralayaṃ ghoram ātmajñātivināśanam // 12.326.92.2 karmāṇy aparimeyāni caturmūrtidharo hy aham / kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān // 12.326.93 haṃso hayaśirāś caiva prādurbhāvā dvijottama / yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā // 12.326.94 savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge // 12.326.94.2 atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit / atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ // 12.326.95 lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ // 12.326.95.2 na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam / yat tvayā prāptam adyeha ekāntagatabuddhinā // 12.326.96 etat te sarvam ākhyātaṃ brahman bhaktimato mayā / purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama // 12.326.97 evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ / etāvad uktvā vacanaṃ tatraivāntaradhīyata // 12.326.98 nārado 'pi mahātejāḥ prāpyānugraham īpsitam / naranārāyaṇau draṣṭuṃ prādravad badarāśramam // 12.326.99 idaṃ mahopaniṣadaṃ caturvedasamanvitam / sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam // 12.326.100 nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ / brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam // 12.326.101 etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ / kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt // 12.326.102 pitāmaho hi bhagavāṃs tasmād devād anantaraḥ / kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ // 12.326.103 mahākalpasahasrāṇi mahākalpaśatāni ca / samatītāni rājendra sargāś ca pralayāś ca ha // 12.326.104 sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ / jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa // 12.326.105 paramātmānam īśānam ātmanaḥ prabhavaṃ tathā // 12.326.105.2 ye tv anye brahmasadane siddhasaṃghāḥ samāgatāḥ / tebhyas tac chrāvayām āsa purāṇaṃ vedasaṃmitam // 12.326.106 teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām / ātmānugāmināṃ brahma śrāvayām āsa bhārata // 12.326.107 ṣaṭṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām / sūryasya tapato lokān nirmitā ye puraḥsarāḥ // 12.326.108 teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām // 12.326.108.2 sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ / merau samāgatā devāḥ śrāvitāś cedam uttamam // 12.326.109 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ / śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ // 12.326.110 mama cāpi pitā tāta kathayām āsa śaṃtanuḥ / tato mayaitac chrutvā ca kīrtitaṃ tava bhārata // 12.326.111 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam / sarve te paramātmānaṃ pūjayanti punaḥ punaḥ // 12.326.112 idam ākhyānam ārṣeyaṃ pāraṃparyāgataṃ nṛpa / nāvāsudevabhaktāya tvayā deyaṃ kathaṃ cana // 12.326.113 matto 'nyāni ca te rājann upākhyānaśatāni vai / yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ // 12.326.114 surāsurair yathā rājan nirmathyāmṛtam uddhṛtam / evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam // 12.326.115 yaś cedaṃ paṭhate nityaṃ yaś cedaṃ śṛṇuyān naraḥ / ekāntabhāvopagata ekānte susamāhitaḥ // 12.326.116 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ / sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // 12.326.117 mucyed ārtas tathā rogāc chrutvemām āditaḥ kathām / jijñāsur labhate kāmān bhakto bhaktagatiṃ vrajet // 12.326.118 tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ / sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // 12.326.119 brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ / yudhiṣṭhira mahābāho mahābāhur janārdanaḥ // 12.326.120 śrutvaitad ākhyānavaraṃ dharmarāḍ janamejaya / bhrātaraś cāsya te sarve nārāyaṇaparābhavan // 12.326.121 jitaṃ bhagavatā tena puruṣeṇeti bhārata / nityaṃ japyaparā bhūtvā sarasvatīm udīrayan // 12.326.122 yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ / sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan // 12.326.123 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam / pūjayitvā ca deveśaṃ punar āyāt svam āśramam // 12.326.124 kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ / yajñadhārī ca satataṃ vedavedāṅgavit tathā // 12.327.1 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ / pravṛttidharmān vidadhe sa eva bhagavān prabhuḥ // 12.327.2 kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ / kathaṃ nivṛttidharmāś ca kṛtā vyāvṛttabuddhayaḥ // 12.327.3 etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam / tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā // 12.327.4 ime sabrahmakā lokāḥ sasurāsuramānavāḥ / kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ // 12.327.5 mokṣaś coktas tvayā brahman nirvāṇaṃ paramaṃ sukham // 12.327.5.2 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ / te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ // 12.327.6 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ / yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan // 12.327.7 kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ / sūryas tārādhipo vāyur agnir varuṇa eva ca // 12.327.8 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ // 12.327.8.2 pralayaṃ na vijānanti ātmanaḥ parinirmitam / tatas te nāsthitā mārgaṃ dhruvam akṣayam avyayam // 12.327.9 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ / doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām // 12.327.10 etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam / chindhītihāsakathanāt paraṃ kautūhalaṃ hi me // 12.327.11 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija / kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ // 12.327.12 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama / te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai // 12.327.13 aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara / nātaptatapasā hy eṣa nāvedaviduṣā tathā // 12.327.14 nāpurāṇavidā cāpi śakyo vyāhartum añjasā // 12.327.14.2 hanta te kathayiṣyāmi yan me pṛṣṭaḥ purā guruḥ / kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ // 12.327.15 sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ / ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ // 12.327.16 etān samāgatān sarvān pañca śiṣyān damānvitān / śaucācārasamāyuktāñ jitakrodhāñ jitendriyān // 12.327.17 vedān adhyāpayām āsa mahābhāratapañcamān / merau girivare ramye siddhacāraṇasevite // 12.327.18 teṣām abhyasyatāṃ vedān kadā cit saṃśayo 'bhavat / eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ // 12.327.19 tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata // 12.327.19.2 śiṣyāṇāṃ vacanaṃ śrutvā sarvājñānatamonudaḥ / parāśarasutaḥ śrīmān vyāso vākyam uvāca ha // 12.327.20 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam / bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ // 12.327.21 tasya me taptatapaso nigṛhītendriyasya ca / nārāyaṇaprasādena kṣīrodasyānukūlataḥ // 12.327.22 traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam / tac chṛṇudhvaṃ yathājñānaṃ vakṣye saṃśayam uttamam // 12.327.23 yathā vṛttaṃ hi kalpādau dṛṣṭaṃ me jñānacakṣuṣā // 12.327.23.2 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ / mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā // 12.327.24 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ / avyaktād vyaktam utpannaṃ lokasṛṣṭyartham īśvarāt // 12.327.25 aniruddho hi lokeṣu mahān ātmeti kathyate / yo 'sau vyaktatvam āpanno nirmame ca pitāmaham // 12.327.26 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ // 12.327.26.2 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / ahaṃkāraprasūtāni mahābhūtāni bhārata // 12.327.27 mahābhūtāni sṛṣṭvātha tadguṇān nirmame punaḥ / bhūtebhyaś caiva niṣpannā mūrtimanto 'ṣṭa tāñ śṛṇu // 12.327.28 marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ / vasiṣṭhaś ca mahātmā vai manuḥ svāyaṃbhuvas tathā // 12.327.29 jñeyāḥ prakṛtayo 'ṣṭau tā yāsu lokāḥ pratiṣṭhitāḥ // 12.327.29.2 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān / nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ // 12.327.30 aṣṭābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat // 12.327.30.2 rudro roṣātmako jāto daśānyān so 'sṛjat svayam / ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ // 12.327.31 te rudrāḥ prakṛtiś caiva sarve caiva surarṣayaḥ / utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ // 12.327.32 vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā / yena yasminn adhīkāre vartitavyaṃ pitāmaha // 12.327.33 yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ / paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā // 12.327.34 pradiśasva balaṃ tasya yo 'dhikārārthacintakaḥ / evam ukto mahādevo devāṃs tān idam abravīt // 12.327.35 sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ / mamāpy eṣā samutpannā cintā yā bhavatāṃ matā // 12.327.36 lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ / kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me // 12.327.37 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam / mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam // 12.327.38 tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā / kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ // 12.327.39 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam / sa mahāniyamo nāma tapaścaryā sudāruṇā // 12.327.40 ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat / ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ // 12.327.41 divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam / śuśruvur madhurāṃ vāṇīṃ vedavedāṅgabhūṣitām // 12.327.42 bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ / svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam // 12.327.43 vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat / pravṛttiyuktaṃ kartavyaṃ yuṣmatprāṇopabṛṃhaṇam // 12.327.44 sutaptaṃ vas tapo devā mamārādhanakāmyayā / bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam // 12.327.45 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ / yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ // 12.327.46 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ / tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ // 12.327.47 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ / tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ // 12.327.48 vedadṛṣṭena vidhinā vaiṣṇavaṃ kratum āharan / tasmin satre tadā brahmā svayaṃ bhāgam akalpayat // 12.327.49 devā devarṣayaś caiva sarve bhāgān akalpayan // 12.327.49.2 te kārtayugadharmāṇo bhāgāḥ paramasatkṛtāḥ / prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param // 12.327.50 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum // 12.327.50.2 tato 'tha varado devas tān sarvān amarān sthitān / aśarīro babhāṣedaṃ vākyaṃ khastho maheśvaraḥ // 12.327.51 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ / prīto 'haṃ pradiśāmy adya phalam āvṛttilakṣaṇam // 12.327.52 etad vo lakṣaṇaṃ devā matprasādasamudbhavam / yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ // 12.327.53 yuge yuge bhaviṣyadhvaṃ pravṛttiphalabhoginaḥ // 12.327.53.2 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ / kalpayiṣyanti vo bhāgāṃs te narā vedakalpitān // 12.327.54 yo me yathā kalpitavān bhāgam asmin mahākratau / sa tathā yajñabhāgārho vedasūtre mayā kṛtaḥ // 12.327.55 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ / sarvārthacintakā loke yathādhīkāranirmitāḥ // 12.327.56 yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ / tābhir āpyāyitabalā lokān vai dhārayiṣyatha // 12.327.57 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ / māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama // 12.327.58 ityarthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha / ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau // 12.327.59 nirmāṇam etad yuṣmākaṃ pravṛttiguṇakalpitam / mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti // 12.327.60 cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ // 12.327.60.2 marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ / vasiṣṭha iti saptaite mānasā nirmitā hi vai // 12.327.61 ete vedavido mukhyā vedācāryāś ca kalpitāḥ / pravṛttidharmiṇaś caiva prājāpatyena kalpitāḥ // 12.327.62 ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ / aniruddha iti prokto lokasargakaraḥ prabhuḥ // 12.327.63 sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ / sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ // 12.327.64 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ / svayamāgatavijñānā nivṛttaṃ dharmam āsthitāḥ // 12.327.65 ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā / ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ // 12.327.66 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān / tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ // 12.327.67 so 'haṃ kriyāvatāṃ panthāḥ punarāvṛttidurlabhaḥ // 12.327.67.2 yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi / pravṛttau vā nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ // 12.327.68 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ / eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ // 12.327.69 mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ // 12.327.69.2 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ / brahmānuśiṣṭo bhavitā sarvatrasavarapradaḥ // 12.327.70 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi / pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram // 12.327.71 pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayas tathā / parinirmitakālāni āyūṃṣi ca surottamāḥ // 12.327.72 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate / ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā // 12.327.73 catuṣpāt sakalo dharmo bhaviṣyaty atra vai surāḥ // 12.327.73.2 tatas tretāyugaṃ nāma trayī yatra bhaviṣyati / prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe // 12.327.74 tatra pādacaturtho vai dharmasya na bhaviṣyati // 12.327.74.2 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati / dvipādahīno dharmaś ca yuge tasmin bhaviṣyati // 12.327.75 tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte / ekapādasthito dharmo yatra tatra bhaviṣyati // 12.327.76 ekapādasthite dharme yatrakvacanagāmini / kathaṃ kartavyam asmābhir bhagavaṃs tad vadasva naḥ // 12.327.77 yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā / ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ // 12.327.78 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet // 12.327.78.2 te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā / namaskṛtvā bhagavate jagmur deśān yathepsitān // 12.327.79 gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ / didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam // 12.327.80 taṃ devo darśayām āsa kṛtvā hayaśiro mahat / sāṅgān āvartayan vedān kamaṇḍalugaṇitradhṛk // 12.327.81 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam / lokakartā prabhur brahmā lokānāṃ hitakāmyayā // 12.327.82 mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ / sa pariṣvajya devena vacanaṃ śrāvitas tadā // 12.327.83 lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi / dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ // 12.327.84 tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā // 12.327.84.2 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati / prādurbhāvaṃ gamiṣyāmi tadātmajñānadeśikaḥ // 12.327.85 evam uktvā hayaśirās tatraivāntaradhīyata / tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ // 12.327.86 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ / yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā // 12.327.87 nivṛttiṃ cāsthito dharmaṃ gatim akṣayadharmiṇām / pravṛttidharmān vidadhe kṛtvā lokasya citratām // 12.327.88 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ; sa dhātā sa dheyaḥ sa kartā sa kāryam / yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddho jagad dhy utsasarja // 12.327.89 tasmai namadhvaṃ devāya nirguṇāya guṇātmane / ajāya viśvarūpāya dhāmne sarvadivaukasām // 12.327.90 mahābhūtādhipataye rudrāṇāṃ pataye tathā / ādityapataye caiva vasūnāṃ pataye tathā // 12.327.91 aśvibhyāṃ pataye caiva marutāṃ pataye tathā / vedayajñādhipataye vedāṅgapataye 'pi ca // 12.327.92 samudravāsine nityaṃ haraye muñjakeśine / śāntaye sarvabhūtānāṃ mokṣadharmānubhāṣiṇe // 12.327.93 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca / vācaś ca pataye nityaṃ saritāṃ pataye tathā // 12.327.94 kapardine varāhāya ekaśṛṅgāya dhīmate / vivasvate 'śvaśirase caturmūrtidhṛte sadā // 12.327.95 guhyāya jñānadṛśyāya akṣarāya kṣarāya ca / eṣa devaḥ saṃcarati sarvatragatir avyayaḥ // 12.327.96 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā / kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ // 12.327.97 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ / gīyatāṃ vedaśabdaiś ca pūjyatāṃ ca yathāvidhi // 12.327.98 ity uktās tu vayaṃ tena vedavyāsena dhīmatā / sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit // 12.327.99 sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate / caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve // 12.327.100 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi / evaṃ me 'kathayad rājan purā dvaipāyano guruḥ // 12.327.101 yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet / namo bhagavate kṛtvā samāhitamanā naraḥ // 12.327.102 bhavaty arogo dyutimān balarūpasamanvitaḥ / āturo mucyate rogād baddho mucyeta bandhanāt // 12.327.103 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt / brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet // 12.327.104 vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt // 12.327.104.2 aputro labhate putraṃ kanyā caivepsitaṃ patim / lagnagarbhā vimucyeta garbhiṇī janayet sutam // 12.327.105 vandhyā prasavam āpnoti putrapautrasamṛddhimat // 12.327.105.2 kṣemeṇa gacched adhvānam idaṃ yaḥ paṭhate pathi / yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam // 12.327.106 idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam / samāgamaṃ carṣidivaukasām imaṃ; niśamya bhaktāḥ susukhaṃ labhante // 12.327.107 astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam / nāmabhir vividhair eṣāṃ niruktaṃ bhagavan mama // 12.328.1 vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ / śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ // 12.328.2 śṛṇu rājan yathācaṣṭa phalgunasya harir vibhuḥ / prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam // 12.328.3 nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ / pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīrahā // 12.328.4 bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya / lokadhāma jagannātha lokānām abhayaprada // 12.328.5 yāni nāmāni te deva kīrtitāni maharṣibhiḥ / vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ // 12.328.6 teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava / na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho // 12.328.7 ṛgvede sayajurvede tathaivātharvasāmasu / purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna // 12.328.8 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca / bahūni mama nāmāni kīrtitāni maharṣibhiḥ // 12.328.9 gauṇāni tatra nāmāni karmajāni ca kāni cit / niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha // 12.328.10 kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā // 12.328.10.2 namo 'tiyaśase tasmai dehināṃ paramātmane / nārāyaṇāya viśvāya nirguṇāya guṇātmane // 12.328.11 yasya prasādajo brahmā rudraś ca krodhasaṃbhavaḥ / yo 'sau yonir hi sarvasya sthāvarasya carasya ca // 12.328.12 aṣṭādaśaguṇaṃ yat tat sattvaṃ sattvavatāṃ vara / prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī // 12.328.13 ṛtā satyāmarājayyā lokānām ātmasaṃjñitā // 12.328.13.2 tasmāt sarvāḥ pravartante sargapralayavikriyāḥ / tato yajñaś ca yaṣṭā ca purāṇaḥ puruṣo virāṭ // 12.328.14 aniruddha iti prokto lokānāṃ prabhavāpyayaḥ // 12.328.14.2 brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ / prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa // 12.328.15 tatra brahmā samabhavat sa tasyaiva prasādajaḥ // 12.328.15.2 ahnaḥ kṣaye lalāṭāc ca suto devasya vai tathā / krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ // 12.328.16 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau / tadādeśitapanthānau sṛṣṭisaṃhārakārakau // 12.328.17 nimittamātraṃ tāv atra sarvaprāṇivarapradau // 12.328.17.2 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ / ugravratadharo rudro yogī tripuradāruṇaḥ // 12.328.18 dakṣakratuharaś caiva bhaganetraharas tathā / nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge // 12.328.19 tasmin hi pūjyamāne vai devadeve maheśvare / saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ // 12.328.20 aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana / tasmād ātmānam evāgre rudraṃ saṃpūjayāmy aham // 12.328.21 yady ahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam / ātmānaṃ nārcayet kaś cid iti me bhāvitaṃ manaḥ // 12.328.22 mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate // 12.328.22.2 pramāṇāni hi pūjyāni tatas taṃ pūjayāmy aham / yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu // 12.328.23 rudro nārāyaṇaś caiva sattvam ekaṃ dvidhākṛtam / loke carati kaunteya vyaktisthaṃ sarvakarmasu // 12.328.24 na hi me kena cid deyo varaḥ pāṇḍavanandana / iti saṃcintya manasā purāṇaṃ viśvam īśvaram // 12.328.25 putrārtham ārādhitavān ātmānam aham ātmanā // 12.328.25.2 na hi viṣṇuḥ praṇamati kasmai cid vibudhāya tu / ṛta ātmānam eveti tato rudraṃ bhajāmy aham // 12.328.26 sabrahmakāḥ sarudrāś ca sendrā devāḥ saharṣibhiḥ / arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // 12.328.27 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata / sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ // 12.328.28 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama / varadaṃ namasva kaunteya havyakavyabhujaṃ nama // 12.328.29 caturvidhā mama janā bhaktā evaṃ hi te śrutam / teṣām ekāntinaḥ śreṣṭhās te caivānanyadevatāḥ // 12.328.30 aham eva gatis teṣāṃ nirāśīḥkarmakāriṇām // 12.328.30.2 ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ / sarve cyavanadharmāṇaḥ pratibuddhas tu śreṣṭhabhāk // 12.328.31 brahmāṇaṃ śitikaṇṭhaṃ ca yāś cānyā devatāḥ smṛtāḥ / prabuddhavaryāḥ sevante mām evaiṣyanti yat param // 12.328.32 bhaktaṃ prati viśeṣas te eṣa pārthānukīrtitaḥ // 12.328.32.2 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau / bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum // 12.328.33 jānāmy adhyātmayogāṃś ca yo 'haṃ yasmāc ca bhārata / nivṛttilakṣaṇo dharmas tathābhyudayiko 'pi ca // 12.328.34 narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ / āpo nārā iti proktā āpo vai narasūnavaḥ // 12.328.35 ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham // 12.328.35.2 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ / sarvabhūtādhivāsaś ca vāsudevas tato hy aham // 12.328.36 gatiś ca sarvabhūtānāṃ prajānāṃ cāpi bhārata / vyāptā me rodasī pārtha kāntiś cābhyadhikā mama // 12.328.37 adhibhūtāni cānte 'haṃ tad icchaṃś cāsmi bhārata / kramaṇāc cāpy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ // 12.328.38 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi / divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hy aham // 12.328.39 pṛśnir ity ucyate cānnaṃ vedā āpo 'mṛtaṃ tathā / mamaitāni sadā garbhe pṛśnigarbhas tato hy aham // 12.328.40 ṛṣayaḥ prāhur evaṃ māṃ tritakūpābhipātitam / pṛśnigarbha tritaṃ pāhīty ekatadvitapātitam // 12.328.41 tataḥ sa brahmaṇaḥ putra ādyo ṛṣivaras tritaḥ / uttatārodapānād vai pṛśnigarbhānukīrtanāt // 12.328.42 sūryasya tapato lokān agneḥ somasya cāpy uta / aṃśavo ye prakāśante mama te keśasaṃjñitāḥ // 12.328.43 sarvajñāḥ keśavaṃ tasmān mām āhur dvijasattamāḥ // 12.328.43.2 svapatnyām āhito garbha utathyena mahātmanā / utathye 'ntarhite caiva kadā cid devamāyayā // 12.328.44 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata // 12.328.44.2 tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā / uvāca garbhaḥ kaunteya pañcabhūtasamanvitaḥ // 12.328.45 pūrvāgato 'haṃ varada nārhasy ambāṃ prabādhitum / etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca // 12.328.46 maithunopagato yasmāt tvayāhaṃ vinivāritaḥ / tasmād andho jāsyasi tvaṃ macchāpān nātra saṃśayaḥ // 12.328.47 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān / sa hi dīrghatamā nāma nāmnā hy āsīd ṛṣiḥ purā // 12.328.48 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān / prayojayām āsa tadā nāma guhyam idaṃ mama // 12.328.49 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ / sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ // 12.328.50 evaṃ hi varadaṃ nāma keśaveti mamārjuna / devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām // 12.328.51 agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam / agnīṣomātmakaṃ tasmāj jagat kṛtsnaṃ carācaram // 12.328.52 agnīṣomau kathaṃ pūrvam ekayonī pravartitau / eṣa me saṃśayo jātas taṃ chindhi madhusūdana // 12.329.1 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana / ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama // 12.329.2 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram / brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ // 12.329.9 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca / dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā // 12.329.10 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ / brāhmaṇebhyaḥ paraṃ nāsti pretya ceha ca bhūtaye // 12.329.11 naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṃpradāne / apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ // 12.329.12 sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ / bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak // 12.330.1 bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet / agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana // 12.330.2 hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ // 12.330.2.2 iḍopahūtayogena hare bhāgaṃ kratuṣv aham / varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛtaḥ // 12.330.3 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam / ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtitaḥ // 12.330.4 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām / govinda iti māṃ devā vāgbhiḥ samabhituṣṭuvuḥ // 12.330.5 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet / tenāviṣṭaṃ hi yat kiṃ cic chipiviṣṭaṃ hi tat smṛtam // 12.330.6 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān / śipiviṣṭa iti hy asmād guhyanāmadharo hy aham // 12.330.7 stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhīḥ / matprasādād adho naṣṭaṃ niruktam abhijagmivān // 12.330.8 na hi jāto na jāye 'haṃ na janiṣye kadā cana / kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ // 12.330.9 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadā cana / ṛtā brahmasutā sā me satyā devī sarasvatī // 12.330.10 sac cāsac caiva kaunteya mayāveśitam ātmani / pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ // 12.330.11 sattvān na cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam / janmanīhābhavat sattvaṃ paurvikaṃ me dhanaṃjaya // 12.330.12 nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya / sātvatajñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ // 12.330.13 kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān / kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna // 12.330.14 mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā / vāyuś ca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama // 12.330.15 nirvāṇaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate / tasmān na cyutapūrvo 'ham acyutas tena karmaṇā // 12.330.16 pṛthivīnabhasī cobhe viśrute viśvalaukike / tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā // 12.330.17 niruktaṃ vedaviduṣo ye ca śabdārthacintakāḥ / te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ // 12.330.18 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ / nānyo hy adhokṣajo loke ṛte nārāyaṇaṃ prabhum // 12.330.19 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇadhāraṇam / ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ // 12.330.20 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ / pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate // 12.330.21 etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate / āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate // 12.330.22 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata / naighaṇṭukapadākhyātaṃ viddhi māṃ vṛṣam uttamam // 12.330.23 kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate / tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ // 12.330.24 na cādiṃ na madhyaṃ tathā naiva cāntaṃ; kadā cid vidante surāś cāsurāś ca / anādyo hy amadhyas tathā cāpy anantaḥ; pragīto 'ham īśo vibhur lokasākṣī // 12.330.25 śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya / na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ // 12.330.26 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ / imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham // 12.330.27 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ / trikakut tena vikhyātaḥ śarīrasya tu māpanāt // 12.330.28 viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ / sa prajāpatir evāhaṃ cetanāt sarvalokakṛt // 12.330.29 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam / kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ // 12.330.30 hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ / yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ // 12.330.31 ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate / sahasraśākhaṃ yat sāma ye vai vedavido janāḥ // 12.330.32 gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ // 12.330.32.2 ṣaṭpañcāśatam aṣṭau ca saptatriṃśatam ity uta / yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛtaḥ // 12.330.33 pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam / kalpayanti hi māṃ viprā atharvāṇavidas tathā // 12.330.34 śākhābhedāś ca ye ke cid yāś ca śākhāsu gītayaḥ / svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān // 12.330.35 yat tad dhayaśiraḥ pārtha samudeti varapradam / so 'ham evottare bhāge kramākṣaravibhāgavit // 12.330.36 rāmādeśitamārgeṇa matprasādān mahātmanā / pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt // 12.330.37 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ // 12.330.37.2 nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam / kramaṃ praṇīya śikṣāṃ ca praṇayitvā sa gālavaḥ // 12.330.38 kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān / jātīmaraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ // 12.330.39 saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ // 12.330.39.2 purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare / dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ // 12.330.40 naranārāyaṇau pūrvaṃ tapas tepatur avyayam / dharmayānaṃ samārūḍhau parvate gandhamādane // 12.330.41 tatkālasamayaṃ caiva dakṣayajño babhūva ha / na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata // 12.330.42 tato dadhīcivacanād dakṣayajñam apāharat / sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ // 12.330.43 tac chūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram / āvayoḥ sahasāgacchad badaryāśramam antikāt // 12.330.44 vegena mahatā pārtha patan nārāyaṇorasi // 12.330.44.2 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha / babhūvur muñjavarṇās tu tato 'haṃ muñjakeśavān // 12.330.45 tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā / jagāma śaṃkarakaraṃ nārāyaṇasamāhatam // 12.330.46 atha rudra upādhāvat tāv ṛṣī tapasānvitau / tata enaṃ samuddhūtaṃ kaṇṭhe jagrāha pāṇinā // 12.330.47 nārāyaṇaḥ sa viśvātmā tenāsya śitikaṇṭhatā // 12.330.47.2 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ / mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān // 12.330.48 kṣiptaś ca sahasā rudre khaṇḍanaṃ prāptavāṃs tadā / tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt // 12.330.49 asmin yuddhe tu vārṣṇeya trailokyamathane tadā / jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana // 12.330.50 tayoḥ saṃlagnayor yuddhe rudranārāyaṇātmanoḥ / udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā // 12.330.51 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ / vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām // 12.330.52 devān rajas tamaś caiva samāviviśatus tadā / vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha // 12.330.53 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāc cyutaḥ / agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata // 12.330.54 tasminn evaṃ samutpanne nimitte pāṇḍunandana / brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ // 12.330.55 ājagāmāśu taṃ deśaṃ yatra yuddham avartata // 12.330.55.2 sāñjalipragraho bhūtvā caturvaktro niruktagaḥ / uvāca vacanaṃ rudraṃ lokānām astu vai śivam // 12.330.56 nyasyāyudhāni viśveśa jagato hitakāmyayā // 12.330.56.2 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam / kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ // 12.330.57 vyaktibhāvagatasyāsya ekā mūrtir iyaṃ śivā / naro nārāyaṇaś caiva jātau dharmakulodvahau // 12.330.58 tapasā mahatā yuktau devaśreṣṭhau mahāvratau / ahaṃ prasādajas tasya kasmiṃś cit kāraṇāntare // 12.330.59 tvaṃ caiva krodhajas tāta pūrvasarge sanātanaḥ // 12.330.59.2 mayā ca sārdhaṃ varadaṃ vibudhaiś ca maharṣibhiḥ / prasādayāśu lokānāṃ śāntir bhavatu māciram // 12.330.60 brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan / prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum // 12.330.61 śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim // 12.330.61.2 tato 'tha varado devo jitakrodho jitendriyaḥ / prītimān abhavat tatra rudreṇa saha saṃgataḥ // 12.330.62 ṛṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ / uvāca devam īśānam īśaḥ sa jagato hariḥ // 12.330.63 yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu / nāvayor antaraṃ kiṃ cin mā te bhūd buddhir anyathā // 12.330.64 adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam / mama pāṇyaṅkitaś cāpi śrīkaṇṭhas tvaṃ bhaviṣyasi // 12.330.65 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā / sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāv ṛṣī // 12.330.66 tapas tepatur avyagrau visṛjya tridivaukasaḥ // 12.330.66.2 eṣa te kathitaḥ pārtha nārāyaṇajayo mṛdhe / nāmāni caiva guhyāni niruktāni ca bhārata // 12.330.67 ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te // 12.330.67.2 evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharām / brahmalokaṃ ca kaunteya golokaṃ ca sanātanam // 12.330.68 mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam // 12.330.68.2 yas tu te so 'grato yāti yuddhe saṃpraty upasthite / taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam // 12.330.69 kālaḥ sa eva kathitaḥ krodhajeti mayā tava / nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn // 12.330.70 aprameyaprabhāvaṃ taṃ devadevam umāpatim / namasva devaṃ prayato viśveśaṃ haram avyayam // 12.330.71 brahman sumahad ākhyānaṃ bhavatā parikīrtitam / yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ // 12.331.1 idaṃ śatasahasrād dhi bhāratākhyānavistarāt / āmathya matimanthena jñānodadhim anuttamam // 12.331.2 navanītaṃ yathā dadhno malayāc candanaṃ yathā / āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā // 12.331.3 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam / taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam // 12.331.4 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ / aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama // 12.331.5 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ / ṛṣayaś ca sagandharvā yac ca kiṃ cic carācaram // 12.331.6 na tato 'sti paraṃ manye pāvanaṃ divi ceha ca // 12.331.6.2 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam / na tathā phaladaṃ cāpi nārāyaṇakathā yathā // 12.331.7 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām / harer viśveśvarasyeha sarvapāpapraṇāśanīm // 12.331.8 na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ / vāsudevasahāyo yaḥ prāptavāñ jayam uttamam // 12.331.9 na cāsya kiṃ cid aprāpyaṃ manye lokeṣv api triṣu / trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā // 12.331.10 dhanyāś ca sarva evāsan brahmaṃs te mama pūrvakāḥ / hitāya śreyase caiva yeṣām āsīj janārdanaḥ // 12.331.11 tapasāpi na dṛśyo hi bhagavāṃl lokapūjitaḥ / yaṃ dṛṣṭavantas te sākṣāc chrīvatsāṅkavibhūṣaṇam // 12.331.12 tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ / na cālpatejasam ṛṣiṃ vedmi nāradam avyayam // 12.331.13 śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ // 12.331.13.2 devaprasādānugataṃ vyaktaṃ tat tasya darśanam / yad dṛṣṭavāṃs tadā devam aniruddhatanau sthitam // 12.331.14 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ / naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune // 12.331.15 śvetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ / badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī // 12.331.16 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ / śvetadvīpād upāvṛtte tasmin vā sumahātmani // 12.331.17 kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī / tad etan me yathātattvaṃ sarvam ākhyātum arhasi // 12.331.18 namo bhagavate tasmai vyāsāyāmitatejase / yasya prasādād vakṣyāmi nārāyaṇakathām imām // 12.331.19 prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam / nivṛtto nārado rājaṃs tarasā merum āgamat // 12.331.20 hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā // 12.331.20.2 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat / yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ // 12.331.21 tato meroḥ pracakrāma parvataṃ gandhamādanam / nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu // 12.331.22 tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau / tapaś carantau sumahad ātmaniṣṭhau mahāvratau // 12.331.23 tejasābhyadhikau sūryāt sarvalokavirocanāt / śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau // 12.331.24 jālapādabhujau tau tu pādayoś cakralakṣaṇau / vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau // 12.331.25 ṣaṣṭidantāv aṣṭadaṃṣṭrau meghaughasadṛśasvanau / svāsyau pṛthulalāṭau ca suhanū subhrunāsikau // 12.331.26 ātapatreṇa sadṛśe śirasī devayos tayoḥ / evaṃ lakṣaṇasaṃpannau mahāpuruṣasaṃjñitau // 12.331.27 tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ / svāgatenābhibhāṣyātha pṛṣṭaś cānāmayaṃ tadā // 12.331.28 babhūvāntargatamatir nirīkṣya puruṣottamau / sadogatās tatra ye vai sarvabhūtanamaskṛtāḥ // 12.331.29 śvetadvīpe mayā dṛṣṭās tādṛśāv ṛṣisattamau / iti saṃcintya manasā kṛtvā cābhipradakṣiṇam // 12.331.30 upopaviviśe tatra pīṭhe kuśamaye śubhe // 12.331.30.2 tatas tau tapasāṃ vāsau yaśasāṃ tejasām api / ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim // 12.331.31 paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca / pīṭhayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa // 12.331.32 teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata / ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā // 12.331.33 atha nārāyaṇas tatra nāradaṃ vākyam abravīt / sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam // 12.331.34 apīdānīṃ sa bhagavān paramātmā sanātanaḥ / śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā // 12.331.35 dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ / sarve hi lokās tatrasthās tathā devāḥ saharṣibhiḥ // 12.331.36 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau // 12.331.36.2 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk / tair lakṣaṇair upetau hi vyaktarūpadharau yuvām // 12.331.37 dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ / iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā // 12.331.38 ko hi nāma bhavet tasya tejasā yaśasā śriyā / sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām // 12.331.39 tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam / prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā // 12.331.40 tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ / pratibuddhāś ca te sarve bhaktāś ca puruṣottamam // 12.331.41 te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ / priyabhakto hi bhagavān paramātmā dvijapriyaḥ // 12.331.42 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ / viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ // 12.331.43 sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ // 12.331.43.2 tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat / teja ity abhivikhyātaṃ svayaṃbhāsāvabhāsitam // 12.331.44 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām / etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ // 12.331.45 na tatra sūryas tapati na somo 'bhivirājate / na vāyur vāti deveśe tapaś carati duścaram // 12.331.46 vedīm aṣṭatalotsedhāṃ bhūmāv āsthāya viśvabhuk / ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ // 12.331.47 sāṅgān āvartayan vedāṃs tapas tepe suduścaram // 12.331.47.2 yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat / śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ // 12.331.48 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaś ca ye / havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate // 12.331.49 kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati // 12.331.49.2 yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ / tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam // 12.331.50 na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ / vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ // 12.331.51 iha caivāgatas tena visṛṣṭaḥ paramātmanā // 12.331.51.2 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ / āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ // 12.331.52 dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃ prabhuḥ / na hi taṃ dṛṣṭavān kaś cit padmayonir api svayam // 12.332.1 avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ / nāradaitad dhi te satyaṃ vacanaṃ samudāhṛtam // 12.332.2 nāsya bhaktaiḥ priyataro loke kaś cana vidyate / tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottama // 12.332.3 tapo hi tapyatas tasya yat sthānaṃ paramātmanaḥ / na tat saṃprāpnute kaś cid ṛte hy āvāṃ dvijottama // 12.332.4 yā hi sūryasahasrasya samastasya bhaved dyutiḥ / sthānasya sā bhavet tasya svayaṃ tena virājatā // 12.332.5 tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ / kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate // 12.332.6 tasmāc cottiṣṭhate devāt sarvabhūtahito rasaḥ / āpo yena hi yujyante dravatvaṃ prāpnuvanti ca // 12.332.7 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam / yena sma yujyate sūryas tato lokān virājate // 12.332.8 tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt / yena sma yujyate vāyus tato lokān vivāty asau // 12.332.9 tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ / ākāśaṃ yujyate yena tatas tiṣṭhaty asaṃvṛtam // 12.332.10 tasmāc cottiṣṭhate devāt sarvabhūtagataṃ manaḥ / candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ // 12.332.11 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam / vidyāsahāyo yatrāste bhagavān havyakavyabhuk // 12.332.12 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ / teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama // 12.332.13 sarvalokatamohantā ādityo dvāram ucyate // 12.332.13.2 ādityadagdhasarvāṅgā adṛśyāḥ kena cit kva cit / paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśanty uta // 12.332.14 tasmād api vinirmuktā aniruddhatanau sthitāḥ / manobhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta // 12.332.15 pradyumnāc cāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā / viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha // 12.332.16 tatas traiguṇyahīnās te paramātmānam añjasā / praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam // 12.332.17 sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ // 12.332.17.2 samāhitamanaskāś ca niyatāḥ saṃyatendriyāḥ / ekāntabhāvopagatā vāsudevaṃ viśanti te // 12.332.18 āvām api ca dharmasya gṛhe jātau dvijottama / ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau // 12.332.19 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ / bhaviṣyanti trilokasthās teṣāṃ svastīty ato dvija // 12.332.20 vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama / āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam // 12.332.21 āvābhyām api dṛṣṭas tvaṃ śvetadvīpe tapodhana / samāgato bhagavatā saṃjalpaṃ kṛtavān yathā // 12.332.22 sarvaṃ hi nau saṃviditaṃ trailokye sacarācare / yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham // 12.332.23 etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata / nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ // 12.332.24 jajāpa vidhivan mantrān nārāyaṇagatān bahūn / divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame // 12.332.25 avasat sa mahātejā nārado bhagavān ṛṣiḥ / tam evābhyarcayan devaṃ naranārāyaṇau ca tau // 12.332.26 kasya cit tv atha kālasya nāradaḥ parameṣṭhijaḥ / daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param // 12.333.1 tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ / ka ijyate dvijaśreṣṭha daive pitrye ca kalpite // 12.333.2 tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam / kim etat kriyate karma phalaṃ cāsya kim iṣyate // 12.333.3 tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api / daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ // 12.333.4 tatas tadbhāvito nityaṃ yaje vaikuṇṭham avyayam / tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ // 12.333.5 mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat / ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ // 12.333.6 yajāmy ahaṃ pitṝn sādho nārāyaṇavidhau kṛte / evaṃ sa eva bhagavān pitā mātā pitāmahaḥ // 12.333.7 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ // 12.333.7.2 śrutiś cāpy aparā deva putrān hi pitaro 'yajan / vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ // 12.333.8 tatas te mantradāḥ putrāḥ pitṛtvam upapedire // 12.333.8.2 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ / putrāś ca pitaraś caiva parasparam apūjayan // 12.333.9 trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti / kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā // 12.333.10 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām / govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ // 12.333.11 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ / jalakardamaliptāṅgo lokakāryārtham udyataḥ // 12.333.12 prāpte cāhnikakāle sa madhyaṃdinagate ravau / daṃṣṭrāvilagnān mṛtpiṇḍān vidhūya sahasā prabhuḥ // 12.333.13 sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada // 12.333.13.2 sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi / saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ // 12.333.14 ātmagātroṣmasaṃbhūtaiḥ snehagarbhais tilair api / prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam // 12.333.15 maryādāsthāpanārthaṃ ca tato vacanam uktavān / ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam // 12.333.16 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param / daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam // 12.333.17 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te // 12.333.17.2 trayo mūrtivihīnā vai piṇḍamūrtidharās tv ime / bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ // 12.333.18 pitā pitāmahaś caiva tathaiva prapitāmahaḥ / aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ // 12.333.19 nāsti matto 'dhikaḥ kaś cit ko vābhyarcyo mayā svayam / ko vā mama pitā loke aham eva pitāmahaḥ // 12.333.20 pitāmahapitā caiva aham evātra kāraṇam / ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ // 12.333.21 varāhaparvate vipra dattvā piṇḍān savistarān / ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ // 12.333.22 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ / labhante satataṃ pūjāṃ vṛṣākapivaco yathā // 12.333.23 ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā / gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā // 12.333.24 karmaṇā manasā vācā viṣṇum eva yajanti te // 12.333.24.2 antargataḥ sa bhagavān sarvasattvaśarīragaḥ / samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ // 12.333.25 mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ // 12.333.25.2 śrutvaitan nārado vākyaṃ naranārāyaṇeritam / atyantabhaktimān deve ekāntitvam upeyivān // 12.334.1 proṣya varṣasahasraṃ tu naranārāyaṇāśrame / śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam // 12.334.2 himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ // 12.334.2.2 tāv api khyātatapasau naranārāyaṇāv ṛṣī / tasminn evāśrame ramye tepatus tapa uttamam // 12.334.3 tvam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ / pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām // 12.334.4 naiva tasya paro loko nāyaṃ pārthivasattama / karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam // 12.334.5 majjanti pitaras tasya narake śāśvatīḥ samāḥ / yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim // 12.334.6 kathaṃ nāma bhaved dveṣya ātmā lokasya kasya cit / ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ // 12.334.7 ya eṣa gurur asmākam ṛṣir gandhavatīsutaḥ / tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ // 12.334.8 tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha // 12.334.8.2 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / ko hy anyaḥ puruṣavyāghra mahābhāratakṛd bhavet // 12.334.9 dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum // 12.334.9.2 vartatāṃ te mahāyajño yathā saṃkalpitas tvayā / saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ // 12.334.10 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ / tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat // 12.334.11 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā / nāradena purā rājan gurave me niveditam // 12.334.12 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // 12.334.12.2 sa hi paramagurur bhuvanapatir; dharaṇidharaḥ śamaniyamanidhiḥ / śrutivinayanidhir dvijaparamahitas; tava bhavatu gatir harir amarahitaḥ // 12.334.13 tapasāṃ nidhiḥ sumahatāṃ mahato; yaśasaś ca bhājanam ariṣṭakahā / ekāntināṃ śaraṇado 'bhayado; gatido 'stu vaḥ sa makhabhāgaharaḥ // 12.334.14 triguṇātigaś catuṣpañcadharaḥ; pūrteṣṭayoś ca phalabhāgaharaḥ / vidadhāti nityam ajito 'tibalo; gatim ātmagāṃ sukṛtinām ṛṣiṇām // 12.334.15 taṃ lokasākṣiṇam ajaṃ puruṣaṃ; ravivarṇam īśvaragatiṃ bahuśaḥ / praṇamadhvam ekamatayo yatayaḥ; salilodbhavo 'pi tam ṛṣiṃ praṇataḥ // 12.334.16 sa hi lokayonir amṛtasya padaṃ; sūkṣmaṃ purāṇam acalaṃ paramam / tat sāṃkhyayogibhir udāradhṛtaṃ; buddhyā yatātmabhir viditaṃ satatam // 12.334.17 śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ / janma dharmagṛhe caiva naranārāyaṇātmakam // 12.335.1 mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī // 12.335.1.2 pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ / sa tathā naḥ śruto brahman kathyamānas tvayānagha // 12.335.2 yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat / havyakavyabhujo viṣṇor udakpūrve mahodadhau // 12.335.3 tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā // 12.335.3.2 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā / rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara // 12.335.4 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam / tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune // 12.335.5 etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam / kathayasvottamamate mahāpuruṣanirmitam // 12.335.6 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām // 12.335.6.2 kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam / jagau yad bhagavān vyāso rājño dharmasutasya vai // 12.335.7 śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ / utpannasaṃśayo rājā tam eva samacodayat // 12.335.8 yat tad darśitavān brahmā devaṃ hayaśirodharam / kimarthaṃ tat samabhavad vapur devopakalpitam // 12.335.9 yat kiṃ cid iha loke vai dehabaddhaṃ viśāṃ pate / sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvarabuddhijaiḥ // 12.335.10 īśvaro hi jagatsraṣṭā prabhur nārāyaṇo virāṭ / bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca // 12.335.11 bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama // 12.335.11.2 dharaṇyām atha līnāyām apsu caikārṇave purā / jyotirbhūte jale cāpi līne jyotiṣi cānile // 12.335.12 vāyau cākāśasaṃlīne ākāśe ca manonuge / vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate // 12.335.13 avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca / tama evābhavat sarvaṃ na prājñāyata kiṃ cana // 12.335.14 tamaso brahma saṃbhūtaṃ tamomūlam ṛtātmakam / tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam // 12.335.15 so 'niruddha iti proktas tat pradhānaṃ pracakṣate / tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama // 12.335.16 vidyāsahāyavān devo viṣvakseno hariḥ prabhuḥ / apsv eva śayanaṃ cakre nidrāyogam upāgataḥ // 12.335.17 jagataś cintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām // 12.335.17.2 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ / ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ // 12.335.18 hiraṇyagarbho bhagavān sarvalokapitāmahaḥ // 12.335.18.2 padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ / sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ // 12.335.19 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ / sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat // 12.335.20 pūrvam eva ca padmasya patre sūryāṃśusaprabhe / nārāyaṇakṛtau bindū apām āstāṃ guṇottarau // 12.335.21 tāv apaśyat sa bhagavān anādinidhano 'cyutaḥ / ekas tatrābhavad bindur madhvābho ruciraprabhaḥ // 12.335.22 sa tāmaso madhur jātas tadā nārāyaṇājñayā / kaṭhinas tv aparo binduḥ kaiṭabho rājasas tu saḥ // 12.335.23 tāv abhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau / balavantau gadāhastau padmanālānusāriṇau // 12.335.24 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham / sṛjantaṃ prathamaṃ vedāṃś caturaś cāruvigrahān // 12.335.25 tato vigrahavantau tau vedān dṛṣṭvāsurottamau / sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā // 12.335.26 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān / rasāṃ viviśatus tūrṇam udakpūrve mahodadhau // 12.335.27 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat / tato vacanam īśānaṃ prāha vedair vinākṛtaḥ // 12.335.28 vedā me paramaṃ cakṣur vedā me paramaṃ balam / vedā me paramaṃ dhāma vedā me brahma cottamam // 12.335.29 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ / andhakārā hi me lokā jātā vedair vinākṛtāḥ // 12.335.30 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ // 12.335.30.2 aho bata mahad duḥkhaṃ vedanāśanajaṃ mama / prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan // 12.335.31 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet / vedāṃs tān ānayen naṣṭān kasya cāhaṃ priyo bhave // 12.335.32 ity evaṃ bhāṣamāṇasya brahmaṇo nṛpasattama / hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara // 12.335.33 tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ // 12.335.33.2 namas te brahmahṛdaya namas te mama pūrvaja / lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho // 12.335.34 vyaktāvyaktakarācintya kṣemaṃ panthānam āsthita / viśvabhuk sarvabhūtānām antarātmann ayonija // 12.335.35 ahaṃ prasādajas tubhyaṃ lokadhāmne svayaṃbhuve / tvatto me mānasaṃ janma prathamaṃ dvijapūjitam // 12.335.36 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam / tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat // 12.335.37 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho / nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate // 12.335.38 aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam / idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha // 12.335.39 sarge sarge hy ahaṃ putras tava triguṇavarjitaḥ / prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ // 12.335.40 tvam īśvarasvabhāvaś ca svayaṃbhūḥ puruṣottamaḥ / tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ // 12.335.41 te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi / dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me // 12.335.42 evaṃ stutaḥ sa bhagavān puruṣaḥ sarvatomukhaḥ / jahau nidrām atha tadā vedakāryārtham udyataḥ // 12.335.43 aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ // 12.335.43.2 sunāsikena kāyena bhūtvā candraprabhas tadā / kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ // 12.335.44 tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā / keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ // 12.335.45 karṇāv ākāśapātāle lalāṭaṃ bhūtadhāriṇī / gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī // 12.335.46 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā / oṃkāras tv atha saṃskāro vidyuj jihvā ca nirmitā // 12.335.47 dantāś ca pitaro rājan somapā iti viśrutāḥ / goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ // 12.335.48 grīvā cāsyābhavad rājan kālarātrir guṇottarā // 12.335.48.2 etad dhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam / antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ // 12.335.49 rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ / śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram // 12.335.50 sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca / babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ // 12.335.51 tatas tāv asurau kṛtvā vedān samayabandhanān / rasātale vinikṣipya yataḥ śabdas tato drutau // 12.335.52 etasminn antare rājan devo hayaśirodharaḥ / jagrāha vedān akhilān rasātalagatān hariḥ // 12.335.53 prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ // 12.335.53.2 sthāpayitvā hayaśira udakpūrve mahodadhau / vedānām ālayaś cāpi babhūvāśvaśirās tataḥ // 12.335.54 atha kiṃ cid apaśyantau dānavau madhukaiṭabhau / punar ājagmatus tatra vegitau paśyatāṃ ca tau // 12.335.55 yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca // 12.335.55.2 tata uttamam āsthāya vegaṃ balavatāṃ varau / punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā // 12.335.56 dadṛśāte ca puruṣaṃ tam evādikaraṃ prabhum // 12.335.56.2 śvetaṃ candraviśuddhābham aniruddhatanau sthitam / bhūyo 'py amitavikrāntaṃ nidrāyogam upāgatam // 12.335.57 ātmapramāṇaracite apām upari kalpite / śayane nāgabhogāḍhye jvālāmālāsamāvṛte // 12.335.58 niṣkalmaṣeṇa sattvena saṃpannaṃ ruciraprabham / taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām // 12.335.59 ūcatuś ca samāviṣṭau rajasā tamasā ca tau / ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ // 12.335.60 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt / kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān // 12.335.61 ity uccāritavākyau tau bodhayām āsatur harim / yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ // 12.335.62 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe / atha yuddhaṃ samabhavat tayor nārāyaṇasya ca // 12.335.63 rajastamoviṣṭatanū tāv ubhau madhukaiṭabhau / brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ // 12.335.64 tatas tayor vadhenāśu vedāpaharaṇena ca / śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ // 12.335.65 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ / nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān // 12.335.66 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm / tatraivāntardadhe devo yata evāgato hariḥ // 12.335.67 tau dānavau harir hatvā kṛtvā hayaśiras tanum / punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum // 12.335.68 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ / paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram // 12.335.69 yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā / na tasyādhyayanaṃ nāśam upagacchet kadā cana // 12.335.70 ārādhya tapasogreṇa devaṃ hayaśirodharam / pāñcālena kramaḥ prāpto rāmeṇa pathi deśite // 12.335.71 etad dhayaśiro rājann ākhyānaṃ tava kīrtitam / purāṇaṃ vedasamitaṃ yan māṃ tvaṃ paripṛcchasi // 12.335.72 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kva cit / tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā // 12.335.73 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ / eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ // 12.335.74 nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ / tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ // 12.335.75 nārāyaṇaparaṃ satyam ṛtaṃ nārāyaṇātmakam / nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ // 12.335.76 pravṛttilakṣaṇaś caiva dharmo nārāyaṇātmakaḥ / nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ // 12.335.77 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ / jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam // 12.335.78 nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ / nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ // 12.335.79 manaś cāpi tato bhūtam avyaktaguṇalakṣaṇam / nārāyaṇaparaḥ kālo jyotiṣām ayanaṃ ca yat // 12.335.80 nārāyaṇaparā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ / nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ // 12.335.81 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam / svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam // 12.335.82 pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ / tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ // 12.335.83 tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ / sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām // 12.335.84 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām / manīṣitaṃ vijānāti keśavo na tu tasya te // 12.335.85 ye ke cit sarvalokeṣu daivaṃ pitryaṃ ca kurvate / dānāni ca prayacchanti tapyanti ca tapo mahat // 12.335.86 sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ / sarvabhūtakṛtāvāso vāsudeveti cocyate // 12.335.87 ayaṃ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ / guṇaiś ca saṃyogam upaiti śīghraṃ; kālo yathartāv ṛtusaṃprayuktaḥ // 12.335.88 naivāsya vindanti gatiṃ mahātmano; na cāgatiṃ kaś cid ihānupasyati / jñānātmakāḥ saṃyamino maharṣayaḥ; paśyanti nityaṃ puruṣaṃ guṇādhikam // 12.335.89 aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ / vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam // 12.336.1 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ / teṣāṃ tvayābhinirdiṣṭā pāraṃparyāgatā gatiḥ // 12.336.2 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam / ekāntinas tu puruṣā gacchanti paramaṃ padam // 12.336.3 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ / agatvā gatayas tisro yad gacchanty avyayaṃ harim // 12.336.4 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ / paṭhanti vidhim āsthāya ye cāpi yatidharmiṇaḥ // 12.336.5 tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām / kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā // 12.336.6 ekāntināṃ ca kā caryā kadā cotpāditā vibho / etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me // 12.336.7 samupoḍheṣv anīkeṣu kurupāṇḍavayor mṛdhe / arjune vimanaske ca gītā bhagavatā svayam // 12.336.8 āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā / gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ // 12.336.9 saṃmitaḥ sāmavedena puraivādiyuge kṛtaḥ / dhāryate svayam īśena rājan nārāyaṇena ha // 12.336.10 etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ / ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ // 12.336.11 guruṇā ca mamāpy eṣa kathito nṛpasattama / yathā tu kathitas tatra nāradena tathā śṛṇu // 12.336.12 yadāsīn mānasaṃ janma nārāyaṇamukhodgatam / brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam // 12.336.13 tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata // 12.336.13.2 phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire / vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire // 12.336.14 vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ // 12.336.14.2 yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa / tadā pitāmahāt somād etaṃ dharmam ajānata // 12.336.15 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ // 12.336.15.2 tato yogasthito rudraḥ purā kṛtayuge nṛpa / vālakhilyān ṛṣīn sarvān dharmam etam apāṭhayat // 12.336.16 antardadhe tato bhūyas tasya devasya māyayā // 12.336.16.2 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat / tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa // 12.336.17 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt / tapasā vai sutaptena damena niyamena ca // 12.336.18 triḥ parikrāntavān etat suparṇo dharmam uttamam / yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate // 12.336.19 ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram / suparṇāc cāpy adhigato dharma eṣa sanātanaḥ // 12.336.20 vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā / vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ // 12.336.21 tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam / tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ // 12.336.22 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ / brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu // 12.336.23 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam / cintayām āsa puruṣaṃ jagatsargakaraṃ prabhuḥ // 12.336.24 atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ / prajāsargakaro brahmā tam uvāca jagatpatiḥ // 12.336.25 sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā / śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata // 12.336.26 dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ / tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi // 12.336.27 tato brahmā namaścakre devāya harimedhase / dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham // 12.336.28 āraṇyakena sahitaṃ nārāyaṇamukhodgatam // 12.336.28.2 upadiśya tato dharmaṃ brahmaṇe 'mitatejase / taṃ kārtayugadharmāṇaṃ nirāśīḥkarmasaṃjñitam // 12.336.29 jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam // 12.336.29.2 tato 'tha varado devo brahmalokapitāmahaḥ / asṛjat sa tadā lokān kṛtsnān sthāvarajaṅgamān // 12.336.30 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham / tato hi sātvato dharmo vyāpya lokān avasthitaḥ // 12.336.31 tenaivādyena dharmeṇa brahmā lokavisargakṛt / pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum // 12.336.32 dharmapratiṣṭhāhetoś ca manuṃ svārociṣaṃ tataḥ / adhyāpayām āsa tadā lokānāṃ hitakāmyayā // 12.336.33 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa / adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ // 12.336.34 tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam / diśāpālaṃ sudharmāṇam adhyāpayata bhārata // 12.336.35 tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ // 12.336.35.2 nāsikyajanmani purā brahmaṇaḥ pārthivottama / dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ // 12.336.36 ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā // 12.336.36.2 sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa / sanatkumārād api ca vīraṇo vai prajāpatiḥ // 12.336.37 kṛtādau kuruśārdūla dharmam etam adhītavān // 12.336.37.2 vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau / raucyaḥ putrāya śuddhāya suvratāya sumedhase // 12.336.38 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe / tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ // 12.336.39 aṇḍaje janmani punar brahmaṇe hariyonaye / eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ // 12.336.40 gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi / adhyāpitāś ca munayo nāmnā barhiṣado nṛpa // 12.336.41 barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam / jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭhasāmavrato hariḥ // 12.336.42 jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam / antardadhe tato rājann eṣa dharmaḥ prabhor hareḥ // 12.336.43 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa / tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi // 12.336.44 pitāmahāya śuddhāya yugādau lokadhāriṇe / pitāmahaś ca dakṣāya dharmam etaṃ purā dadau // 12.336.45 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama / āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ // 12.336.46 tretāyugādau ca punar vivasvān manave dadau / manuś ca lokabhūtyarthaṃ sutāyekṣvākave dadau // 12.336.47 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ / gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa // 12.336.48 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama / kathito harigītāsu samāsavidhikalpitaḥ // 12.336.49 nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ / eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa // 12.336.50 evam eṣa mahān dharma ādyo rājan sanātanaḥ / durvijñeyo duṣkaraś ca sātvatair dhāryate sadā // 12.336.51 dharmajñānena caitena suprayuktena karmaṇā / ahiṃsādharmayuktena prīyate harir īśvaraḥ // 12.336.52 ekavyūhavibhāgo vā kva cid dvivyūhasaṃjñitaḥ / trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate // 12.336.53 harir eva hi kṣetrajño nirmamo niṣkalas tathā / jīvaś ca sarvabhūteṣu pañcabhūtaguṇātigaḥ // 12.336.54 manaś ca prathitaṃ rājan pañcendriyasamīraṇam / eṣa lokanidhir dhīmān eṣa lokavisargakṛt // 12.336.55 akartā caiva kartā ca kāryaṃ kāraṇam eva ca / yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ // 12.336.56 eṣa ekāntidharmas te kīrtito nṛpasattama / mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ // 12.336.57 ekāntino hi puruṣā durlabhā bahavo nṛpa // 12.336.57.2 yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana / ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ // 12.336.58 bhavet kṛtayugaprāptir āśīḥkarmavivarjitaiḥ // 12.336.58.2 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate / kathayām āsa dharmajño dharmarājñe dvijottamaḥ // 12.336.59 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ / tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapāḥ // 12.336.60 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam / yatra caikāntino yānti nārāyaṇaparāyaṇāḥ // 12.336.61 evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam / na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ // 12.336.62 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ / sāttvikī rājasī caiva tāmasī ceti bhārata // 12.336.63 dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha / sāttvikaḥ puruṣavyāghra bhaven mokṣārthaniścitaḥ // 12.336.64 atrāpi sa vijānāti puruṣaṃ brahmavartinam / nārāyaṇaparo mokṣas tato vai sāttvikaḥ smṛtaḥ // 12.336.65 manīṣitaṃ ca prāpnoti cintayan puruṣottamam / ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ // 12.336.66 manīṣiṇo hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ / teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ // 12.336.67 jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ / sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ // 12.336.68 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ / nārāyaṇātmake mokṣe tato yānti parāṃ gatim // 12.336.69 nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān / evam ātmecchayā rājan pratibuddho na jāyate // 12.336.70 rājasī tāmasī caiva vyāmiśre prakṛtī smṛte / tadātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate // 12.336.71 pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam // 12.336.71.2 paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ / rajasā tamasā caiva mānuṣaṃ samabhiplutam // 12.336.72 kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama / hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ // 12.336.73 [12.336.74akathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam / susūkṣmasattvasaṃyuktaṃ saṃyuktaṃ tribhir akṣaraiḥ / puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam // 12.336.75 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca / parasparāṅgāny etāni pañcarātraṃ ca kathyate // 12.336.76 eṣa ekāntināṃ dharmo nārāyaṇaparātmakaḥ // 12.336.76.2 yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti / ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti // 12.336.77 eṣa te kathito dharmaḥ sātvato yadubāndhava / kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata // 12.336.78 evaṃ hi sumahābhāgo nārado gurave mama / śvetānāṃ yatinām āha ekāntagatim avyayām // 12.336.79 vyāsaś cākathayat prītyā dharmaputrāya dhīmate / sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ // 12.336.80 itthaṃ hi duścaro dharma eṣa pārthivasattama / yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ // 12.336.81 kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā / saṃhārakārakaś caiva kāraṇaṃ ca viśāṃ pate // 12.336.82 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca / jñānāny etāni brahmarṣe lokeṣu pracaranti ha // 12.337.1 kim etāny ekaniṣṭhāni pṛthaṅniṣṭhāni vā mune / prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam // 12.337.2 jajñe bahujñaṃ param atyudāraṃ; yaṃ dvīpamadhye sutam ātmavantam / parāśarād gandhavatī maharṣiṃ; tasmai namo 'jñānatamonudāya // 12.337.3 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ; maharṣim ārṣeyavibhūtiyuktam / nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ vedamahānidhānam // 12.337.4 tam ādikāleṣu mahāvibhūtir; nārāyaṇo brahmamahānidhānam / sasarja putrārtham udāratejā; vyāsaṃ mahātmānam ajaḥ purāṇaḥ // 12.337.5 tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama / vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ // 12.337.6 parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ / bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase // 12.337.7 kim ataḥ pūrvajaṃ janma vyāsasyāmitatejasaḥ / kathayasvottamamate janma nārāyaṇodbhavam // 12.337.8 vedārthān vettukāmasya dharmiṣṭhasya taponidheḥ / guror me jñānaniṣṭhasya himavatpāda āsataḥ // 12.337.9 kṛtvā bhāratam ākhyānaṃ tapaḥśrāntasya dhīmataḥ / śuśrūṣāṃ tatparā rājan kṛtavanto vayaṃ tadā // 12.337.10 sumantur jaiminiś caiva pailaś ca sudṛḍhavrataḥ / ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā // 12.337.11 ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ / śuśubhe himavatpāde bhūtair bhūtapatir yathā // 12.337.12 vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ / tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe // 12.337.13 kathāntare 'tha kasmiṃś cit pṛṣṭo 'smābhir dvijottamaḥ / vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā // 12.337.14 sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit / nārāyaṇād idaṃ janma vyāhartum upacakrame // 12.337.15 śṛṇudhvam ākhyānavaram etad ārṣeyam uttamam / ādikālodbhavaṃ viprās tapasādhigataṃ mayā // 12.337.16 prāpte prajāvisarge vai saptame padmasaṃbhave / nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ // 12.337.17 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham / tataḥ sa prādurabhavad athainaṃ vākyam abravīt // 12.337.18 mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ / sṛja prajās tvaṃ vividhā brahman sajaḍapaṇḍitāḥ // 12.337.19 sa evam ukto vimukhaś cintāvyākulamānasaḥ / praṇamya varadaṃ devam uvāca harim īśvaram // 12.337.20 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te / aprajñāvān ahaṃ deva vidhatsva yad anantaram // 12.337.21 sa evam ukto bhagavān bhūtvāthāntarhitas tataḥ / cintayām āsa deveśo buddhiṃ buddhimatāṃ varaḥ // 12.337.22 svarūpiṇī tato buddhir upatasthe hariṃ prabhum / yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā // 12.337.23 sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm / uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ // 12.337.24 brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye / tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā // 12.337.25 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ / bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ // 12.337.26 evam uktvā sa bhagavāṃs tatraivāntaradhīyata / prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam // 12.337.27 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat / athāsya buddhir abhavat punar anyā tadā kila // 12.337.28 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā / daityadānavagandharvarakṣogaṇasamākulāḥ // 12.337.29 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī // 12.337.29.2 bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ / bhaviṣyanti tapoyuktā varān prāpsyanti cottamān // 12.337.30 avaśyam eva taiḥ sarvair varadānena darpitaiḥ / bādhitavyāḥ suragaṇā ṛṣayaś ca tapodhanāḥ // 12.337.31 tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā // 12.337.31.2 atha nānāsamudbhūtair vasudhāyāṃ yathākramam / nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca // 12.337.32 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm / mayā hy eṣā hi dhriyate pātālasthena bhoginā // 12.337.33 mayā dhṛtā dhārayati jagad dhi sacarācaram / tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ // 12.337.34 evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ / rūpāṇy anekāny asṛjat prādurbhāvabhavāya saḥ // 12.337.35 vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā / ebhir mayā nihantavyā durvinītāḥ surārayaḥ // 12.337.36 atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan / sarasvatīm uccacāra tatra sārasvato 'bhavat // 12.337.37 apāntaratamā nāma suto vāksaṃbhavo vibhoḥ / bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ // 12.337.38 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ / vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara // 12.337.39 tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune // 12.337.39.2 tena bhinnās tadā vedā manoḥ svāyaṃbhuve 'ntare / tatas tutoṣa bhagavān haris tenāsya karmaṇā // 12.337.40 tapasā ca sutaptena yamena niyamena ca // 12.337.40.2 manvantareṣu putra tvam evaṃ lokapravartakaḥ / bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśaḥ // 12.337.41 punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ / bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi // 12.337.42 teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati / parasparavināśārthaṃ tvām ṛte dvijasattama // 12.337.43 tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ / kṛṣṇe yuge ca saṃprāpte kṛṣṇavarṇo bhaviṣyasi // 12.337.44 dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā / bhaviṣyasi tapoyukto na ca rāgād vimokṣyase // 12.337.45 vītarāgaś ca putras te paramātmā bhaviṣyati / maheśvaraprasādena naitad vacanam anyathā // 12.337.46 yaṃ mānasaṃ vai pravadanti putraṃ; pitāmahasyottamabuddhiyuktam / vasiṣṭham agryaṃ tapaso nidhānaṃ; yaś cāpi sūryaṃ vyatiricya bhāti // 12.337.47 tasyānvaye cāpi tato maharṣiḥ; parāśaro nāma mahāprabhāvaḥ / pitā sa te vedanidhir variṣṭho; mahātapā vai tapaso nivāsaḥ // 12.337.48 kānīnagarbhaḥ pitṛkanyakāyāṃ; tasmād ṛṣes tvaṃ bhavitā ca putraḥ // 12.337.48.2 bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ / ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ // 12.337.49 tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ / punar drakṣyasi cānekasahasrayugaparyayān // 12.337.50 anādinidhanaṃ loke cakrahastaṃ ca māṃ mune / anudhyānān mama mune naitad vacanam anyathā // 12.337.51 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān / tasmin manvantare caiva saptarṣigaṇapūrvakaḥ // 12.337.52 tvam eva bhavitā vatsa matprasādān na saṃśayaḥ // 12.337.52.2 evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā / uktvā vacanam īśānaḥ sādhayasvety athābravīt // 12.337.53 so 'haṃ tasya prasādena devasya harimedhasaḥ / apāntaratamā nāma tato jāto ''jñayā hareḥ // 12.337.54 punaś ca jāto vikhyāto vasiṣṭhakulanandanaḥ // 12.337.54.2 tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ / nārāyaṇaprasādena tathā nārāyaṇāṃśajam // 12.337.55 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam / purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā // 12.337.56 etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ / pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā // 12.337.57 eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smadguror nṛpa / vyāsasyākliṣṭamanaso yathā pṛṣṭaḥ punaḥ śṛṇu // 12.337.58 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā / jñānāny etāni rājarṣe viddhi nānāmatāni vai // 12.337.59 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate / hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ // 12.337.60 apāntaratamāś caiva vedācāryaḥ sa ucyate / prācīnagarbhaṃ tam ṛṣiṃ pravadantīha ke cana // 12.337.61 umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ / uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ // 12.337.62 pañcarātrasya kṛtsnasya vettā tu bhagavān svayam / sarveṣu ca nṛpaśreṣṭha jñāneṣv eteṣu dṛśyate // 12.337.63 yathāgamaṃ yathājñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ / na cainam evaṃ jānanti tamobhūtā viśāṃ pate // 12.337.64 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ / niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ // 12.337.65 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ / sasaṃśayān hetubalān nādhyāvasati mādhavaḥ // 12.337.66 pañcarātravido ye tu yathākramaparā nṛpa / ekāntabhāvopagatās te hariṃ praviśanti vai // 12.337.67 sāṃkhyaṃ ca yogaṃ ca sanātane dve; vedāś ca sarve nikhilena rājan / sarvaiḥ samastair ṛṣibhir nirukto; nārāyaṇo viśvam idaṃ purāṇam // 12.337.68 śubhāśubhaṃ karma samīritaṃ yat; pravartate sarvalokeṣu kiṃ cit / tasmād ṛṣes tad bhavatīti vidyād; divy antarikṣe bhuvi cāpsu cāpi // 12.337.69 bahavaḥ puruṣā brahmann utāho eka eva tu / ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate // 12.338.1 bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām / naitad icchanti puruṣam ekaṃ kurukulodvaha // 12.338.2 bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate / tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam // 12.338.3 namaskṛtvā tu gurave vyāsāyāmitatejase / tapoyuktāya dāntāya vandyāya paramarṣaye // 12.338.4 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva / ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam // 12.338.5 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ / adhyātmacintām āśritya śāstrāṇy uktāni bhārata // 12.338.6 samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān / tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ // 12.338.7 atrāpy udāharantīmam itihāsaṃ purātanam / brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate // 12.338.8 kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ / vaijayanta iti khyātaḥ parvatapravaro nṛpa // 12.338.9 tatrādhyātmagatiṃ deva ekākī pravicintayan / vairājasadane nityaṃ vaijayantaṃ niṣevate // 12.338.10 atha tatrāsatas tasya caturvaktrasya dhīmataḥ / lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā // 12.338.11 ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ // 12.338.11.2 tataḥ khān nipapātāśu dharaṇīdharamūrdhani / agrataś cābhavat prīto vavande cāpi pādayoḥ // 12.338.12 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā / utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ // 12.338.13 uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam / svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam // 12.338.14 kaccit te kuśalaṃ putra svādhyāyatapasoḥ sadā / nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ // 12.338.15 tvatprasādena bhagavan svādhyāyatapasor mama / kuśalaṃ cāvyayaṃ caiva sarvasya jagatas tathā // 12.338.16 ciradṛṣṭo hi bhagavān vairājasadane mayā / tato 'haṃ parvataṃ prāptas tv imaṃ tvatpādasevitam // 12.338.17 kautūhalaṃ cāpi hi me ekāntagamanena te / naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha // 12.338.18 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsāvivarjitam / surāsurair adhyuṣitam ṛṣibhiś cāmitaprabhaiḥ // 12.338.19 gandharvair apsarobhiś ca satataṃ saṃniṣevitam / utsṛjyemaṃ girivaram ekākī prāptavān asi // 12.338.20 vaijayanto girivaraḥ satataṃ sevyate mayā / atraikāgreṇa manasā puruṣaś cintyate virāṭ // 12.338.21 bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayaṃbhuvā / sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ // 12.338.22 ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ / etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me // 12.338.23 bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ / evam etad atikrāntaṃ draṣṭavyaṃ naivam ity api // 12.338.24 ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te // 12.338.24.2 bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate / tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam // 12.338.25 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam // 12.338.25.2 śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ / akṣayaś cāprameyaś ca sarvagaś ca nirucyate // 12.339.1 na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama / saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ // 12.339.2 aśarīraḥ śarīreṣu sarveṣu nivasaty asau / vasann api śarīreṣu na sa lipyati karmabhiḥ // 12.339.3 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ / sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kena cit kva cit // 12.339.4 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ / ekaś carati kṣetreṣu svairacārī yathāsukham // 12.339.5 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe / tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // 12.339.6 nāgatir na gatis tasya jñeyā bhūtena kena cit / sāṃkhyena vidhinā caiva yogena ca yathākramam // 12.339.7 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām / yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam // 12.339.8 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ / mahāpuruṣaśabdaṃ sa bibharty ekaḥ sanātanaḥ // 12.339.9 eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṃ yonir ekā / eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṃ yonir ekaḥ // 12.339.10 puruṣaś caiko nirguṇo viśvarūpas; taṃ nirguṇaṃ puruṣaṃ cāviśanti // 12.339.10.2 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham / ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ // 12.339.11 acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam / vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum // 12.339.12 evaṃ hi paramātmānaṃ ke cid icchanti paṇḍitāḥ / ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ // 12.339.13 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ / sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ // 12.339.14 na lipyate phalaiś cāpi padmapatram ivāmbhasā // 12.339.14.2 karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate / sasaptadaśakenāpi rāśinā yujyate hi saḥ // 12.339.15 evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam // 12.339.15.2 yat tat kṛtsnaṃ lokatantrasya dhāma; vedyaṃ paraṃ bodhanīyaṃ saboddhṛ / mantā mantavyaṃ prāśitā prāśitavyaṃ; ghrātā ghreyaṃ sparśitā sparśanīyam // 12.339.16 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ; jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca / yad vai proktaṃ guṇasāmyaṃ pradhānaṃ; nityaṃ caitac chāśvataṃ cāvyayaṃ ca // 12.339.17 yad vai sūte dhātur ādyaṃ nidhānaṃ; tad vai viprāḥ pravadante 'niruddham / yad vai loke vaidikaṃ karma sādhu; āśīryuktaṃ tad dhi tasyopabhojyam // 12.339.18 devāḥ sarve munayaḥ sādhu dāntās; taṃ prāg yajñair yajñabhāgaṃ yajante / ahaṃ brahmā ādya īśaḥ prajānāṃ; tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ // 12.339.19 matto jagaj jaṅgamaṃ sthāvaraṃ ca; sarve vedāḥ sarahasyā hi putra // 12.339.19.2 caturvibhaktaḥ puruṣaḥ sa krīḍati yathecchati / evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ // 12.339.20 etat te kathitaṃ putra yathāvad anupṛcchataḥ / sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam // 12.339.21 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ / dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān // 12.340.1 sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ / bahudvārasya dharmasya nehāsti viphalā kriyā // 12.340.2 yasmin yasmiṃs tu viṣaye yo yo yāti viniścayam / sa tam evābhijānāti nānyaṃ bharatasattama // 12.340.3 api ca tvaṃ naravyāghra śrotum arhasi me kathām / purā śakrasya kathitāṃ nāradena surarṣiṇā // 12.340.4 surarṣir nārado rājan siddhas trailokyasaṃmataḥ / paryeti kramaśo lokān vāyur avyāhato yathā // 12.340.5 sa kadā cin maheṣvāsa devarājālayaṃ gataḥ / satkṛtaś ca mahendreṇa pratyāsannagato 'bhavat // 12.340.6 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchac chacīpatiḥ / brahmarṣe kiṃ cid āścaryam asti dṛṣṭaṃ tvayānagha // 12.340.7 yathā tvam api viprarṣe trailokyaṃ sacarācaram / jātakautūhalo nityaṃ siddhaś carasi sākṣivat // 12.340.8 na hy asty aviditaṃ loke devarṣe tava kiṃ cana / śrutaṃ vāpy anubhūtaṃ vā dṛṣṭaṃ vā kathayasva me // 12.340.9 tasmai rājan surendrāya nārado vadatāṃ varaḥ / āsīnāyopapannāya proktavān vipulāṃ kathām // 12.340.10 yathā yena ca kalpena sa tasmai dvijasattamaḥ / kathāṃ kathitavān pṛṣṭas tathā tvam api me śṛṇu // 12.340.11 āsīt kila kuruśreṣṭha mahāpadme purottame / gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhitaḥ // 12.341.1 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ / dharmanityo jitakrodho nityatṛpto jitendriyaḥ // 12.341.2 ahiṃsānirato nityaṃ satyaḥ sajjanasaṃmataḥ / nyāyaprāptena vittena svena śīlena cānvitaḥ // 12.341.3 jñātisaṃbandhivipule mitrāpāśrayasaṃmate / kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ // 12.341.4 sa putrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ / kuladharmāśrito rājan dharmacaryāparo 'bhavat // 12.341.5 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca / śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā // 12.341.6 kiṃ nu me syāc chubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam / ity evaṃ khidyate nityaṃ na ca yāti viniścayam // 12.341.7 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ / kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ // 12.341.8 sa tasmai satkriyāṃ cakre kriyāyuktena hetunā / viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt // 12.341.9 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha / mitratām abhipannas tvāṃ kiṃ cid vakṣyāmi tac chṛṇu // 12.342.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tv aham / dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija // 12.342.2 aham ātmānam ātmastham eka evātmani sthitaḥ / kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ // 12.342.3 yāvad evānatītaṃ me vayaḥ putraphalāśritam / tāvad icchāmi pātheyam ādātuṃ pāralaukikam // 12.342.4 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ / utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ // 12.342.5 samuhyamānāni niśamya loke; niryātyamānāni ca sāttvikāni / dṛṣṭvā ca dharmadhvajaketumālāṃ; prakīryamāṇām upari prajānām // 12.342.6 na me mano rajyati bhogakāle; dṛṣṭvā yatīn prārthayataḥ paratra / tenātithe buddhibalāśrayeṇa; dharmārthatattve viniyuṅkṣva māṃ tvam // 12.342.7 so 'tithir vacanaṃ tasya śrutvā dharmābhilāṣiṇaḥ / provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā // 12.342.8 aham apy atra muhyāmi mamāpy eṣa manorathaḥ / na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape // 12.342.9 ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ / vānaprasthāśramaṃ ke cid gārhasthyaṃ ke cid āśritāḥ // 12.342.10 rājadharmāśrayaṃ ke cit ke cid ātmaphalāśrayam / gurucaryāśrayaṃ ke cit ke cid vākyaṃ yam āśrayam // 12.342.11 mātaraṃ pitaraṃ ke cic chuśrūṣanto divaṃ gatāḥ / ahiṃsayā pare svargaṃ satyena ca tathā pare // 12.342.12 āhave 'bhimukhāḥ ke cin nihatāḥ svid divaṃ gatāḥ / ke cid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ // 12.342.13 ke cid adhyayane yuktā vedavrataparāḥ śubhāḥ / buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ // 12.342.14 ārjavenāpare yuktā nihatānārjavair janaiḥ / ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ // 12.342.15 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ / mamāpi matir āvignā meghalekheva vāyunā // 12.342.16 upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam / guruṇā me yathākhyātam arthatas tac ca me śṛṇu // 12.343.1 yatra pūrvābhisargeṇa dharmacakraṃ pravartitam / naimiṣe gomatītīre tatra nāgāhvayaṃ puram // 12.343.2 samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha / yatrendrātikramaṃ cakre māndhātā rājasattamaḥ // 12.343.3 kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān / padmanābho mahābhāgaḥ padma ity eva viśrutaḥ // 12.343.4 sa vācā karmaṇā caiva manasā ca dvijarṣabha / prasādayati bhūtāni trividhe vartmani sthitaḥ // 12.343.5 sāmnā dānena bhedena daṇḍeneti caturvidham / viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati // 12.343.6 tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam / sa te paramakaṃ dharmaṃ namithyā darśayiṣyati // 12.343.7 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ / guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ // 12.343.8 prakṛtyā nityasalilo nityam adhyayane rataḥ / tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca // 12.343.9 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ / satyavāg anasūyuś ca śīlavān abhisaṃśritaḥ // 12.343.10 śeṣānnabhoktā vacanānukūlo; hitārjavotkṛṣṭakṛtākṛtajñaḥ / avairakṛd bhūtahite niyukto; gaṅgāhradāmbho 'bhijanopapannaḥ // 12.343.11 atibhārodyatasyaiva bhārāpanayanaṃ mahat / parāśvāsakaraṃ vākyam idaṃ me bhavataḥ śrutam // 12.344.1 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam / tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam // 12.344.2 īpsitasyeva saṃprāptir annasya samaye 'titheḥ / eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā // 12.344.3 manasā cintitasyeva prītisnigdhasya darśanam / prahrādayati māṃ vākyaṃ bhavatā yad udīritam // 12.344.4 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca / prajñānavacanād yo 'yam upadeśo hi me kṛtaḥ // 12.344.5 bāḍham evaṃ kariṣyāmi yathā māṃ bhāṣate bhavān // 12.344.5.2 ihemāṃ rajanīṃ sādho nivasasva mayā saha / prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ // 12.344.6 asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ // 12.344.6.2 tatas tena kṛtātithyaḥ so 'tithiḥ śatrusūdana / uvāsa kila tāṃ rātriṃ saha tena dvijena vai // 12.344.7 tat tac ca dharmasaṃyuktaṃ tayoḥ kathayatos tadā / vyatītā sā niśā kṛtsnā sukhena divasopamā // 12.344.8 tataḥ prabhātasamaye so 'tithis tena pūjitaḥ / brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā // 12.344.9 tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit / yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ; jagāma kāle sukṛtaikaniścayaḥ // 12.344.10 sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca / abhigacchan krameṇa sma kaṃ cin munim upasthitaḥ // 12.345.1 taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ / paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ // 12.345.2 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit / proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ // 12.345.3 tatas tasya vacaḥ śrutvā rūpiṇī dharmavatsalā / darśayām āsa taṃ vipraṃ nāgapatnī pativratā // 12.345.4 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā / svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt // 12.345.5 viśrānto 'bhyarcitaś cāsmi bhavatyā ślakṣṇayā girā / draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam // 12.345.6 etad dhi paramaṃ kāryam etan me phalam īpsitam / anenārthena cāsmy adya saṃprāptaḥ pannagālayam // 12.345.7 ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ / saptāṣṭabhir dinair vipra darśayiṣyaty asaṃśayam // 12.345.8 etad viditam āryasya vivāsakaraṇaṃ mama / bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me // 12.345.9 anena niścayenāhaṃ sādhvi saṃprāptavān iha / pratīkṣann āgamaṃ devi vatsyāmy asmin mahāvane // 12.345.10 saṃprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ / mamābhigamanaṃ prāpto vācyaś ca vacanaṃ tvayā // 12.345.11 aham apy atra vatsyāmi gomatyāḥ puline śubhe / kālaṃ parimitāhāro yathoktaṃ paripālayan // 12.345.12 tataḥ sa vipras tāṃ nāgīṃ samādhāya punaḥ punaḥ / tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ // 12.345.13 atha tena naraśreṣṭha brāhmaṇena tapasvinā / nirāhāreṇa vasatā duḥkhitās te bhujaṃgamāḥ // 12.346.1 sarve saṃbhūya sahitās tasya nāgasya bāndhavāḥ / bhrātaras tanayā bhāryā yayus taṃ brāhmaṇaṃ prati // 12.346.2 te 'paśyan puline taṃ vai vivikte niyatavratam / samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyaṇam // 12.346.3 te sarve samabhikramya vipram abhyarcya cāsakṛt / ūcur vākyam asaṃdigdham ātitheyasya bāndhavāḥ // 12.346.4 ṣaṣṭho hi divasas te 'dya prāptasyeha tapodhana / na cābhilaṣase kiṃ cid āhāraṃ dharmavatsala // 12.346.5 asmān abhigataś cāsi vayaṃ ca tvām upasthitāḥ / kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ // 12.346.6 mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama / āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa // 12.346.7 tyaktāhāreṇa bhavatā vane nivasatā satā / bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt // 12.346.8 na hi no bhrūṇahā kaś cid rājāpathyo 'nṛto 'pi vā / pūrvāśī vā kule hy asmin devatātithibandhuṣu // 12.346.9 upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ / dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati // 12.346.10 yady aṣṭarātre niryāte nāgamiṣyati pannagaḥ / tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam // 12.346.11 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam / tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha // 12.346.12 tena te samanujñātā brāhmaṇena bhujaṃgamāḥ / svam eva bhavanaṃ jagmur akṛtārthā nararṣabha // 12.346.13 atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ / dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ // 12.347.1 taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ / upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata // 12.347.2 api tvam asi kalyāṇi devatātithipūjane / pūrvam uktena vidhinā yuktā yuktena matsamam // 12.347.3 na khalv asy akṛtārthena strībuddhyā mārdavīkṛtā / madviyogena suśroṇi viyuktā dharmasetunā // 12.347.4 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam / bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam // 12.347.5 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate / vaiśyānāṃ yajñasaṃvṛttir ātitheyasamanvitā // 12.347.6 viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat / gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā // 12.347.7 niyatāhāratā nityaṃ vratacaryā yathākramam / dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam // 12.347.8 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti / prayojanamatir nityam evaṃ mokṣāśramī bhavet // 12.347.9 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate / tavopadeśān nāgendra tac ca tattvena vedmi vai // 12.347.10 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite / satpathaṃ katham utsṛjya yāsyāmi viṣame pathi // 12.347.11 devatānāṃ mahābhāga dharmacaryā na hīyate / atithīnāṃ ca satkāre nityayuktāsmy atandritā // 12.347.12 saptāṣṭadivasās tv adya viprasyehāgatasya vai / sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati // 12.347.13 gomatyās tv eṣa puline tvaddarśanasamutsukaḥ / āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ // 12.347.14 ahaṃ tv anena nāgendra sāmapūrvaṃ samāhitā / prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottamaḥ // 12.347.15 etac chrutvā mahāprājña tatra gantuṃ tvam arhasi / dātum arhasi vā tasya darśanaṃ darśanaśravaḥ // 12.347.16 atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi / mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite // 12.348.1 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini / saṃdarśanarucir vākyam ājñāpūrvaṃ vadiṣyati // 12.348.2 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini / nanu nāgā mahāvīryāḥ sauraseyās tarasvinaḥ // 12.348.3 vandanīyāś ca varadā vayam apy anuyāyinaḥ / manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ // 12.348.4 ārjavenābhijānāmi nāsau devo 'nilāśana / ekaṃ tv asya vijānāmi bhaktimān atiroṣaṇaḥ // 12.348.5 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā / varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati // 12.348.6 na hi tvā daivataṃ kiṃ cid vivignaṃ pratipālayet / tulye hy abhijane jāto na kaś cit paryupāsate // 12.348.7 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi / āśāchedena tasyādya nātmānaṃ dagdhum arhasi // 12.348.8 āśayā tv abhipannānām akṛtvāśrupramārjanam / rājā vā rājaputro vā bhrūṇahatyaiva yujyate // 12.348.9 maunāj jñānaphalāvāptir dānena ca yaśo mahat / vāgmitvaṃ satyavākyena paratra ca mahīyate // 12.348.10 bhūmipradānena gatiṃ labhaty āśramasaṃmitām / naṣṭasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute // 12.348.11 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām / na yāti nirayaṃ kaś cid iti dharmavido viduḥ // 12.348.12 abhimānena māno me jātidoṣeṇa vai mahān / roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā // 12.348.13 na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ / yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ // 12.348.14 doṣasya hi vaśaṃ gatvā daśagrīvaḥ pratāpavān / tathā śakrapratispardhī hato rāmeṇa saṃyuge // 12.348.15 antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam / dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ // 12.348.16 jāmadagnyena rāmeṇa sahasranayanopamaḥ / saṃyuge nihato roṣāt kārtavīryo mahābalaḥ // 12.348.17 tad eṣa tapasāṃ śatruḥ śreyasaś ca nipātanaḥ / nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava // 12.348.18 ātmānaṃ ca viśeṣeṇa praśaṃsāmy anapāyini / yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā // 12.348.19 eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ / sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati // 12.348.20 sa pannagapatis tatra prayayau brāhmaṇaṃ prati / tam eva manasā dhyāyan kāryavattāṃ vicārayan // 12.349.1 tam abhikramya nāgendro matimān sa nareśvara / provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ // 12.349.2 bho bho kṣāmyābhibhāṣe tvāṃ na roṣaṃ kartum arhasi / iha tvam abhisaṃprāptaḥ kasyārthe kiṃ prayojanam // 12.349.3 ābhimukhyād abhikramya snehāt pṛcchāmi te dvija / vivikte gomatītīre kiṃ vā tvaṃ paryupāsase // 12.349.4 dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam / padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam // 12.349.5 tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam / svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ // 12.349.6 tasya cākleśakaraṇaṃ svastikārasamāhitam / vartayāmy ayutaṃ brahma yogayukto nirāmayaḥ // 12.349.7 aho kalyāṇavṛttas tvaṃ sādhu sajjanavatsalaḥ / śravāḍhyas tvaṃ mahābhāga paraṃ snehena paśyasi // 12.349.8 ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān / ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava // 12.349.9 bhavantaṃ svajanād asmi saṃprāptaṃ śrutavān iha / atas tvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija // 12.349.10 saṃprāptaś ca bhavān adya kṛtārthaḥ pratiyāsyati / visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi // 12.349.11 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ / yas tvam ātmahitaṃ tyaktvā mām evehānurudhyase // 12.349.12 āgato 'haṃ mahābhāga tava darśanalālasaḥ / kaṃ cid artham anarthajñaḥ praṣṭukāmo bhujaṃgama // 12.349.13 aham ātmānam ātmastho mārgamāṇo ''tmano hitam / vāsārthinaṃ mahāprājña balavantam upāsmi ha // 12.349.14 prakāśitas tvaṃ svaguṇair yaśogarbhagabhastibhiḥ / śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ // 12.349.15 tasya me praśnam utpannaṃ chindhi tvam anilāśana / paścāt kāryaṃ vadiṣyāmi śrotum arhati me bhavān // 12.349.16 vivasvato gacchati paryayeṇa; voḍhuṃ bhavāṃs taṃ ratham ekacakram / āścaryabhūtaṃ yadi tatra kiṃ cid; dṛṣṭaṃ tvayā śaṃsitum arhasi tvam // 12.350.1 yasya raśmisahasreṣu śākhāsv iva vihaṃgamāḥ / vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha // 12.350.2 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān / vijṛmbhaty ambare vipra kim āścaryataraṃ tataḥ // 12.350.3 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare / toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param // 12.350.4 yo 'ṣṭamāsāṃs tu śucinā kiraṇenojjhitaṃ payaḥ / paryādatte punaḥ kāle kim āścaryam ataḥ param // 12.350.5 yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ / yato bījaṃ mahī ceyaṃ dhāryate sacarācaram // 12.350.6 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ / anādinidhano vipra kim āścaryam ataḥ param // 12.350.7 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu / vimale yan mayā dṛṣṭam ambare sūryasaṃśrayāt // 12.350.8 purā madhyāhnasamaye lokāṃs tapati bhāskare / pratyādityapratīkāśaḥ sarvataḥ pratyadṛśyata // 12.350.9 sa lokāṃs tejasā sarvān svabhāsā nirvibhāsayan / ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva // 12.350.10 hutāhutir iva jyotir vyāpya tejomarīcibhiḥ / anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ // 12.350.11 tasyābhigamanaprāptau hasto datto vivasvatā / tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā // 12.350.12 tato bhittvaiva gaganaṃ praviṣṭo ravimaṇḍalam / ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam // 12.350.13 tatra naḥ saṃśayo jātas tayos tejaḥsamāgame / anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ // 12.350.14 te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim / ka eṣa divam ākramya gataḥ sūrya ivāparaḥ // 12.350.15 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ / uñchavṛttivrate siddho munir eṣa divaṃ gataḥ // 12.351.1 eṣa mūlaphalāhāraḥ śīrṇaparṇāśanas tathā / abbhakṣo vāyubhakṣaś ca āsīd vipraḥ samāhitaḥ // 12.351.2 ṛcaś cānena vipreṇa saṃhitāntarabhiṣṭutāḥ / svargadvārakṛtodyogo yenāsau tridivaṃ gataḥ // 12.351.3 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ / sarvabhūtahite yukta eṣa vipro bhujaṃgama // 12.351.4 na hi devā na gandharvā nāsurā na ca pannagāḥ / prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim // 12.351.5 etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija / saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ // 12.351.6 sūryeṇa sahito brahman pṛthivīṃ parivartate // 12.351.6.2 āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama / anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ // 12.352.1 svasti te 'stu gamiṣyāmi sādho bhujagasattama / smaraṇīyo 'smi bhavatā saṃpreṣaṇaniyojanaiḥ // 12.352.2 anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān / ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ // 12.352.3 uktānukte kṛte kārye mām āmantrya dvijarṣabha / mayā pratyabhyanujñātas tato yāsyasi brāhmaṇa // 12.352.4 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha / gantum arhasi viprarṣe vṛkṣamūlagato yathā // 12.352.5 tvayi cāhaṃ dvijaśreṣṭha bhavān mayi na saṃśayaḥ / loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha // 12.352.6 evam etan mahāprājña vijñātārtha bhujaṃgama / nātiriktās tvayā devāḥ sarvathaiva yathātatham // 12.352.7 ya evāhaṃ sa eva tvam evam etad bhujaṃgama / ahaṃ bhavāṃś ca bhūtāni sarve sarvatragāḥ sadā // 12.352.8 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye / so 'ham uñchavrataṃ sādho cariṣyāmy arthadarśanam // 12.352.9 eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ / āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama // 12.352.10 sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ / dīkṣākāṅkṣī tadā rājaṃś cyavanaṃ bhārgavaṃ śritaḥ // 12.353.1 sa tena kṛtasaṃskāro dharmam evopatasthivān / tathaiva ca kathām etāṃ rājan kathitavāṃs tadā // 12.353.2 bhārgaveṇāpi rājendra janakasya niveśane / kathaiṣā kathitā puṇyā nāradāya mahātmane // 12.353.3 nāradenāpi rājendra devendrasya niveśane / kathitā bharataśreṣṭha pṛṣṭenākliṣṭakarmaṇā // 12.353.4 devarājena ca purā kathaiṣā kathitā śubhā / samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa // 12.353.5 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam / vasubhiś ca tadā rājan katheyaṃ kathitā mama // 12.353.6 pṛcchamānāya tattvena mayā tubhyaṃ viśāṃ pate / katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara // 12.353.7 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata / asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa // 12.353.8 sa ca kila kṛtaniścayo dvijāgryo; bhujagapatipratideśitārthakṛtyaḥ / yamaniyamasamāhito vanāntaṃ; parigaṇitoñchaśilāśanaḥ praviṣṭaḥ // 12.353.9 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha / na ca me hṛdaye śāntir asti kṛtvedam īdṛśam // 13.1.1 asminn arthe bahuvidhā śāntir uktā tvayānagha / svakṛte kā nu śāntiḥ syāc chamād bahuvidhād api // 13.1.2 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca / śamaṃ nopalabhe vīra duṣkṛtāny eva cintayan // 13.1.3 rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam / tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujam // 13.1.4 ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ / imām avasthāṃ gamitaḥ pratyamitrai raṇājire // 13.1.5 tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ // 13.1.5.2 vayaṃ hi dhārtarāṣṭrāś ca kālamanyuvaśānugāḥ / kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa // 13.1.6 ahaṃ tava hy antakaraḥ suhṛdvadhakaras tathā / na śāntim adhigacchāmi paśyaṃs tvāṃ duḥkhitaṃ kṣitau // 13.1.7 paratantraṃ kathaṃ hetum ātmānam anupaśyasi / karmaṇy asmin mahābhāga sūkṣmaṃ hy etad atīndriyam // 13.1.8 atrāpy udāharantīmam itihāsaṃ purātanam / saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ // 13.1.9 gautamī nāma kaunteya sthavirā śamasaṃyutā / sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam // 13.1.10 atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ / lubdhako 'rjunako nāma gautamyāḥ samupānayat // 13.1.11 tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ / brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā // 13.1.12 agnau prakṣipyatām eṣa cchidyatāṃ khaṇḍaśo 'pi vā / na hy ayaṃ bālahā pāpaś ciraṃ jīvitum arhati // 13.1.13 visṛjainam abuddhis tvaṃ na vadhyo 'rjunaka tvayā / ko hy ātmānaṃ guruṃ kuryāt prāptavye sati cintayan // 13.1.14 plavante dharmalaghavo loke 'mbhasi yathā plavāḥ / majjanti pāpaguravaḥ śastraṃ skannam ivodake // 13.1.15 na cāmṛtyur bhavitā vai hate 'smin; ko vātyayaḥ syād ahate 'smiñ janasya / asyotsarge prāṇayuktasya jantor; mṛtyor lokaṃ ko nu gacched anantam // 13.1.16 jānāmy evaṃ neha guṇāguṇajñāḥ; sarve niyuktā guravo vai bhavanti / svasthasyaite tūpadeśā bhavanti; tasmāt kṣudraṃ sarpam enaṃ haniṣye // 13.1.17 samīpsantaḥ kālayogaṃ tyajanti; sadyaḥ śucaṃ tv arthavidas tyajanti / śreyaḥ kṣayaḥ śocatāṃ nityaśo hi; tasmāt tyājyaṃ jahi śokaṃ hate 'smin // 13.1.18 na caivārtir vidyate 'smadvidhānāṃ; dharmārāmaḥ satataṃ sajjano hi / nityāyasto bālajano na cāsti; dharmo hy eṣa prabhavāmy asya nāham // 13.1.19 na brāhmaṇānāṃ kopo 'sti kutaḥ kopāc ca yātanā / mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ // 13.1.20 hatvā lābhaḥ śreya evāvyayaṃ syāt; sadyo lābho balavadbhiḥ praśastaḥ / kālāl lābho yas tu sadyo bhaveta; hate śreyaḥ kutsite tvīdṛśe syāt // 13.1.21 kārthaprāptir gṛhya śatruṃ nihatya; kā vā śāntiḥ prāpya śatruṃ namuktvā / kasmāt saumya bhujage na kṣameyaṃ; mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām // 13.1.22 asmād ekasmād bahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ / kṛtāgasaṃ dharmavidas tyajanti; sarīsṛpaṃ pāpam imaṃ jahi tvam // 13.1.23 nāsmin hate pannage putrako me; saṃprāpsyate lubdhaka jīvitaṃ vai / guṇaṃ cānyaṃ nāsya vadhe prapaśye; tasmāt sarpaṃ lubdhaka muñca jīvam // 13.1.24 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai; yajñaṃ hatvā bhāgam avāpa caiva / śūlī devo devavṛttaṃ kuru tvaṃ; kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā // 13.1.25 asakṛt procyamānāpi gautamī bhujagaṃ prati / lubdhakena mahābhāgā pāpe naivākaron matim // 13.1.26 īṣad ucchvasamānas tu kṛcchrāt saṃstabhya pannagaḥ / utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ // 13.1.27 ko nv arjunaka doṣo 'tra vidyate mama bāliśa / asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat // 13.1.28 tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā / tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam // 13.1.29 yady anyavaśagenedaṃ kṛtaṃ te pannagāśubham / kāraṇaṃ vai tvam apy atra tasmāt tvam api kilbiṣī // 13.1.30 mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā / kāraṇatve prakalpyante tathā tvam api pannaga // 13.1.31 kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga / ātmānaṃ kāraṇaṃ hy atra tvam ākhyāsi bhujaṃgama // 13.1.32 sarva ete hy asvavaśā daṇḍacakrādayo yathā / tathāham api tasmān me naiṣa hetur matas tava // 13.1.33 atha vā matam etat te te 'py anyonyaprayojakāḥ / kāryakāraṇasaṃdeho bhavaty anyonyacodanāt // 13.1.34 evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī / kilbiṣaṃ samavāye syān manyase yadi kilbiṣam // 13.1.35 kāraṇaṃ yadi na syād vai na kartā syās tvam apy uta / vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ // 13.1.36 asaty api kṛte kārye neha pannaga lipyate / tasmān nātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase // 13.1.37 kāryābhāve kriyā na syāt saty asaty api kāraṇe / tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ // 13.1.38 yady ahaṃ kāraṇatvena mato lubdhaka tattvataḥ / anyaḥ prayoge syād atra kilbiṣī jantunāśane // 13.1.39 vadhyas tvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt / bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama // 13.1.40 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ / na phalaṃ prāpnuvanty atra paraloke tathā hy aham // 13.1.41 tathā bruvati tasmiṃs tu pannage mṛtyucodite / ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam // 13.1.42 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam / vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ // 13.1.43 yathā vāyur jaladharān vikarṣati tatas tataḥ / tadvaj jaladavat sarpa kālasyāhaṃ vaśānugaḥ // 13.1.44 sāttvikā rājasāś caiva tāmasā ye ca ke cana / bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu // 13.1.45 jaṅgamāḥ sthāvarāś caiva divi vā yadi vā bhuvi / sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat // 13.1.46 pravṛttayaś ca yā loke tathaiva ca nivṛttayaḥ / tāsāṃ vikṛtayo yāś ca sarvaṃ kālātmakaṃ smṛtam // 13.1.47 ādityaś candramā viṣṇur āpo vāyuḥ śatakratuḥ / agniḥ khaṃ pṛthivī mitra oṣadhyo vasavas tathā // 13.1.48 saritaḥ sāgarāś caiva bhāvābhāvau ca pannaga / sarve kālena sṛjyante hriyante ca tathā punaḥ // 13.1.49 evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase / atha caivaṃgate doṣo mayi tvam api doṣavān // 13.1.50 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmy aham / tvayāhaṃ codita iti bravīmy etāvad eva tu // 13.1.51 yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate / doṣo naiva parīkṣyo me na hy atrādhikṛtā vayam // 13.1.52 nirmokṣas tv asya doṣasya mayā kāryo yathā tathā / mṛtyo vidoṣaḥ syām eva yathā tan me prayojanam // 13.1.53 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam / nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi // 13.1.54 mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama / naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga // 13.1.55 mṛtyus tvaṃ caiva hetur hi jantor asya vināśane / ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam // 13.1.56 dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām / tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam // 13.1.57 vivaśau kālavaśagāv āvāṃ tad diṣṭakāriṇau / nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi // 13.1.58 yuvām ubhau kālavaśau yadi vai mṛtyupannagau / harṣakrodhau kathaṃ syātām etad icchāmi veditum // 13.1.59 yāḥ kāś cid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ / pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ // 13.1.60 tasmād ubhau kālavaśāv āvāṃ tad diṣṭakāriṇau / nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhi cit // 13.1.61 athopagamya kālas tu tasmin dharmārthasaṃśaye / abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam // 13.1.62 naivāhaṃ nāpy ayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ / kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ // 13.1.63 akarod yad ayaṃ karma tan no 'rjunaka codakam / praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā // 13.1.64 yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ / vināśahetuḥ karmāsya sarve karmavaśā vayam // 13.1.65 karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ / karmāṇi codayantīha yathānyonyaṃ tathā vayam // 13.1.66 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati / evam ātmakṛtaṃ karma mānavaḥ pratipadyate // 13.1.67 yathā chāyātapau nityaṃ susaṃbaddhau nirantaram / tathā karma ca kartā ca saṃbaddhāv ātmakarmabhiḥ // 13.1.68 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān / na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam // 13.1.69 tasmiṃs tathā bruvāṇe tu brāhmaṇī gautamī nṛpa / svakarmapratyayāṃl lokān matvārjunakam abravīt // 13.1.70 naiva kālo na bhujago na mṛtyur iha kāraṇam / svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ // 13.1.71 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ / yātu kālas tathā mṛtyur muñcārjunaka pannagam // 13.1.72 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ / abhūd viroṣo 'rjunako viśokā caiva gautamī // 13.1.73 etac chrutvā śamaṃ gaccha mā bhūś cintāparo nṛpa / svakarmapratyayāṃl lokāṃs trīn viddhi manujarṣabha // 13.1.74 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai / kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ // 13.1.75 ity etad vacanaṃ śrutvā babhūva vigatajvaraḥ / yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit // 13.1.76 pitāmaha mahāprājña sarvaśāstraviśārada / śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara // 13.2.1 bhūyas tu śrotum icchāmi dharmārthasahitaṃ nṛpa / kathyamānaṃ tvayā kiṃ cit tan me vyākhyātum arhasi // 13.2.2 kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ / ity etat sarvam ācakṣva tattvena mama pārthiva // 13.2.3 atrāpy udāharantīmam itihāsaṃ purātanam / yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ // 13.2.4 manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ / tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ // 13.2.5 daśamas tasya putras tu daśāśvo nāma bhārata / māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ // 13.2.6 daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ / satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ // 13.2.7 madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ / dhanurvede ca vede ca nirato yo 'bhavat sadā // 13.2.8 madirāśvasya putras tu dyutimān nāma pārthivaḥ / mahābhāgo mahātejā mahāsattvo mahābalaḥ // 13.2.9 putro dyutimatas tv āsīt suvīro nāma pārthivaḥ / dharmātmā kośavāṃś cāpi devarāja ivāparaḥ // 13.2.10 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ / durjayety abhivikhyātaḥ sarvaśāstraviśāradaḥ // 13.2.11 durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ / duryodhano nāma mahān rājāsīd rājasattama // 13.2.12 tasyendrasamavīryasya saṃgrāmeṣv anivartinaḥ / viṣayaś ca prabhāvaś ca tulyam evābhyavartata // 13.2.13 ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pṛthagvidhaiḥ / nagaraṃ viṣayaś cāsya pratipūrṇaṃ tadābhavat // 13.2.14 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ / vyādhito vā kṛśo vāpi tasmin nābhūn naraḥ kva cit // 13.2.15 sudakṣiṇo madhuravāg anasūyur jitendriyaḥ / dharmātmā cānṛśaṃsaś ca vikrānto 'thāvikatthanaḥ // 13.2.16 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ / na cāvamantā dātā ca vedavedāṅgapāragaḥ // 13.2.17 taṃ narmadā devanadī puṇyā śītajalā śivā / cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata // 13.2.18 tasya jajñe tadā nadyāṃ kanyā rājīvalocanā / nāmnā sudarśanā rājan rūpeṇa ca sudarśanā // 13.2.19 tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira / duryodhanasutā yādṛg abhavad varavarṇinī // 13.2.20 tām agniś cakame sākṣād rājakanyāṃ sudarśanām / bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṃ nṛpam // 13.2.21 daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ / na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām // 13.2.22 tato 'sya vitate yajñe naṣṭo 'bhūd dhavyavāhanaḥ / tato duryodhano rājā vākyam āhartvijas tadā // 13.2.23 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ / yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣv iva // 13.2.24 na hy alpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ / bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām // 13.2.25 etad rājño vacaḥ śrutvā viprās te bharatarṣabha / niyatā vāgyatāś caiva pāvakaṃ śaraṇaṃ yayuḥ // 13.2.26 tān darśayām āsa tadā bhagavān havyavāhanaḥ / svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ // 13.2.27 tato mahātmā tān āha dahano brāhmaṇarṣabhān / varayāmy ātmano 'rthāya duryodhanasutām iti // 13.2.28 tatas te kālyam utthāya tasmai rājñe nyavedayan / brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā // 13.2.29 tataḥ sa rājā tac chrutvā vacanaṃ brahmavādinām / avāpya paramaṃ harṣaṃ tatheti prāha buddhimān // 13.2.30 prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum / nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti // 13.2.31 tam āha bhagavān agnir evam astv iti pārthivam // 13.2.31.2 tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ / dṛṣṭaṃ hi sahadevena diśo vijayatā tadā // 13.2.32 tatas tāṃ samalaṃkṛtya kanyām ahatavāsasam / dadau duryodhano rājā pāvakāya mahātmane // 13.2.33 pratijagrāha cāgnis tāṃ rājaputrīṃ sudarśanām / vidhinā vedadṛṣṭena vasor dhārām ivādhvare // 13.2.34 tasyā rūpeṇa śīlena kulena vapuṣā śriyā / abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe // 13.2.35 tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ / śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam // 13.2.36 athaughavān nāma nṛpo nṛgasyāsīt pitāmahaḥ / tasyāpy oghavatī kanyā putraś caugharatho 'bhavat // 13.2.37 tām oghavān dadau tasmai svayam oghavatīṃ sutām / sudarśanāya viduṣe bhāryārthe devarūpiṇīm // 13.2.38 sa gṛhasthāśramaratas tayā saha sudarśanaḥ / kurukṣetre 'vasad rājann oghavatyā samanvitaḥ // 13.2.39 gṛhasthaś cāvajeṣyāmi mṛtyum ity eva sa prabho / pratijñām akarod dhīmān dīptatejā viśāṃ pate // 13.2.40 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt / atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃ cana // 13.2.41 yena yena ca tuṣyeta nityam eva tvayātithiḥ / apy ātmanaḥ pradānena na te kāryā vicāraṇā // 13.2.42 etad vrataṃ mama sadā hṛdi saṃparivartate / gṛhasthānāṃ hi suśroṇi nātither vidyate param // 13.2.43 pramāṇaṃ yadi vāmoru vacas te mama śobhane / idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā // 13.2.44 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe / nātithis te 'vamantavyaḥ pramāṇaṃ yady ahaṃ tava // 13.2.45 tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ / na me tvadvacanāt kiṃ cid akartavyaṃ kathaṃ cana // 13.2.46 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam / pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā // 13.2.47 idhmārthaṃ tu gate tasminn agniputre sudarśane / atithir brāhmaṇaḥ śrīmāṃs tām āhaughavatīṃ tadā // 13.2.48 ātithyaṃ dattam icchāmi tvayādya varavarṇini / pramāṇaṃ yadi dharmas te gṛhasthāśramasaṃmataḥ // 13.2.49 ity uktā tena vipreṇa rājaputrī yaśasvinī / vidhinā pratijagrāha vedoktena viśāṃ pate // 13.2.50 āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye / provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te // 13.2.51 tām abravīt tato vipro rājaputrīṃ sudarśanām / tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara // 13.2.52 yadi pramāṇaṃ dharmas te gṛhasthāśramasaṃmataḥ / pradānenātmano rājñi kartum arhasi me priyam // 13.2.53 tathā saṃchandyamāno 'nyair īpsitair nṛpakanyayā / nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ // 13.2.54 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ / tatheti lajjamānā sā tam uvāca dvijarṣabham // 13.2.55 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha / saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ // 13.2.56 athedhmān samupādāya sa pāvakir upāgamat / mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ // 13.2.57 tatas tv āśramam āgamya sa pāvakasutas tadā / tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt // 13.2.58 tasmai prativacaḥ sā tu bhartre na pradadau tadā / karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī // 13.2.59 ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca / tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃ cana // 13.2.60 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ / kva sā sādhvī kva sā yātā garīyaḥ kim ato mama // 13.2.61 pativratā satyaśīlā nityaṃ caivārjave ratā / kathaṃ na pratyudety adya smayamānā yathā purā // 13.2.62 uṭajasthas tu taṃ vipraḥ pratyuvāca sudarśanam / atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām // 13.2.63 anayā chandyamāno 'haṃ bhāryayā tava sattama / tais tair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ // 13.2.64 anena vidhinā seyaṃ mām arcati śubhānanā / anurūpaṃ yad atrādya tad bhavān vaktum arhati // 13.2.65 kūṭamudgarahastas tu mṛtyus taṃ vai samanvayāt / hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan // 13.2.66 sudarśanas tu manasā karmaṇā cakṣuṣā girā / tyakterṣyas tyaktamanyuś ca smayamāno 'bravīd idam // 13.2.67 surataṃ te 'stu viprāgrya prītir hi paramā mama / gṛhasthasya hi dharmo 'gryaḥ saṃprāptātithipūjanam // 13.2.68 atithiḥ pūjito yasya gṛhasthasya tu gacchati / nānyas tasmāt paro dharma iti prāhur manīṣiṇaḥ // 13.2.69 prāṇā hi mama dārāś ca yac cānyad vidyate vasu / atithibhyo mayā deyam iti me vratam āhitam // 13.2.70 niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam / tenāhaṃ vipra satyena svayam ātmānam ālabhe // 13.2.71 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa // 13.2.72 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ / sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara // 13.2.73 yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā / tena satyena māṃ devāḥ pālayantu dahantu vā // 13.2.74 tato nādaḥ samabhavad dikṣu sarvāsu bhārata / asakṛt satyam ity eva naitan mithyeti sarvaśaḥ // 13.2.75 uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ / vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ // 13.2.76 svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan / uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ // 13.2.77 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha / prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi // 13.2.78 vijitaś ca tvayā mṛtyur yo 'yaṃ tvām anugacchati / randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ // 13.2.79 na cāsti śaktis trailokye kasya cit puruṣottama / pativratām imāṃ sādhvīṃ tavodvīkṣitum apy uta // 13.2.80 rakṣitā tvadguṇair eṣā pativrataguṇais tathā / adhṛṣyā yad iyaṃ brūyāt tathā tan nānyathā bhavet // 13.2.81 eṣā hi tapasā svena saṃyuktā brahmavādinī / pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati // 13.2.82 ardhenaughavatī nāma tvām ardhenānuyāsyati / śarīreṇa mahābhāgā yogo hy asyā vaśe sthitaḥ // 13.2.83 anayā saha lokāṃś ca gantāsi tapasārjitān / yatra nāvṛttim abhyeti śāśvatāṃs tān sanātanān // 13.2.84 anena caiva dehena lokāṃs tvam abhipatsyase / nirjitaś ca tvayā mṛtyur aiśvaryaṃ ca tavottamam // 13.2.85 pañca bhūtāny atikrāntaḥ svavīryāc ca manobhavaḥ / gṛhasthadharmeṇānena kāmakrodhau ca te jitau // 13.2.86 sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ / tava śuśrūṣayā rājan rājaputryā vinirjitāḥ // 13.2.87 śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam / yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam // 13.2.88 mṛtyur ātmā ca lokāś ca jitā bhūtāni pañca ca / buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca // 13.2.89 tasmād gṛhāśramasthasya nānyad daivatam asti vai / ṛte 'tithiṃ naravyāghra manasaitad vicāraya // 13.2.90 atithiḥ pūjito yasya dhyāyate manasā śubham / na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ // 13.2.91 pātraṃ tv atithim āsādya śīlāḍhyaṃ yo na pūjayet / sa dattvā sukṛtaṃ tasya kṣapayeta hy anarcitaḥ // 13.2.92 etat te kathitaṃ putra mayākhyānam anuttamam / yathā hi vijito mṛtyur gṛhasthena purābhavat // 13.2.93 dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam / bubhūṣatābhimantavyaṃ sarvaduścaritāpaham // 13.2.94 ya idaṃ kathayed vidvān ahany ahani bhārata / sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt // 13.2.95 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa / kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā // 13.3.1 viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha / śrotum icchāmi tattvena tan me brūhi pitāmaha // 13.3.2 tena hy amitavīryeṇa vasiṣṭhasya mahātmanaḥ / hataṃ putraśataṃ sadyas tapasā prapitāmaha // 13.3.3 yātudhānāś ca bahavo rākṣasās tigmatejasaḥ / manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ // 13.3.4 mahān kuśikavaṃśaś ca brahmarṣiśatasaṃkulaḥ / sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ // 13.3.5 ṛcīkasyātmajaś caiva śunaḥśepo mahātapāḥ / vimokṣito mahāsatrāt paśutām abhyupāgataḥ // 13.3.6 hariścandrakratau devāṃs toṣayitvātmatejasā / putratām anusaṃprāpto viśvāmitrasya dhīmataḥ // 13.3.7 nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa / putrāḥ pañcaśatāś cāpi śaptāḥ śvapacatāṃ gatāḥ // 13.3.8 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam / avākśirā divaṃ nīto dakṣiṇām āśrito diśam // 13.3.9 viśvāmitrasya vipulā nadī rājarṣisevitā / kauśikīti śivā puṇyā brahmarṣigaṇasevitā // 13.3.10 tapovighnakarī caiva pañcacūḍā susaṃmatā / rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā // 13.3.11 tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā / ātmānaṃ majjayām āsa vipāśaḥ punar utthitaḥ // 13.3.12 tadāprabhṛti puṇyā hi vipāśābhūn mahānadī / vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ // 13.3.13 vāgbhiś ca bhagavān yena devasenāgragaḥ prabhuḥ / stutaḥ prītamanāś cāsīc chāpāc cainam amocayat // 13.3.14 dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca / madhye jvalati yo nityam udīcīm āśrito diśam // 13.3.15 tasyaitāni ca karmāṇi tathānyāni ca kaurava / kṣatriyasyety ato jātam idaṃ kautūhalaṃ mama // 13.3.16 kim etad iti tattvena prabrūhi bharatarṣabha / dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat // 13.3.17 etat tattvena me rājan sarvam ākhyātum arhasi / mataṃgasya yathātattvaṃ tathaivaitad bravīhi me // 13.3.18 sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha / caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt // 13.3.19 śrūyatāṃ pārtha tattvena viśvāmitro yathā purā / brāhmaṇatvaṃ gatas tāta brahmarṣitvaṃ tathaiva ca // 13.4.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ / babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ // 13.4.2 tasya putro mahān āsīj jahnur nāma nareśvaraḥ / duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ // 13.4.3 tasyātmajas tulyaguṇaḥ sindhudvīpo mahāyaśāḥ / sindhudvīpāc ca rājarṣir balākāśvo mahābalaḥ // 13.4.4 vallabhas tasya tanayaḥ sākṣād dharma ivāparaḥ / kuśikas tasya tanayaḥ sahasrākṣasamadyutiḥ // 13.4.5 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ / aputraḥ sa mahābāhur vanavāsam udāvasat // 13.4.6 kanyā jajñe sutā tasya vane nivasataḥ sataḥ / nāmnā satyavatī nāma rūpeṇāpratimā bhuvi // 13.4.7 tāṃ vavre bhārgavaḥ śrīmāṃś cyavanasyātmajaḥ prabhuḥ / ṛcīka iti vikhyāto vipule tapasi sthitaḥ // 13.4.8 sa tāṃ na pradadau tasmai ṛcīkāya mahātmane / daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ // 13.4.9 pratyākhyāya punar yāntam abravīd rājasattamaḥ / śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām // 13.4.10 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa / duhitur brūhy asaṃsakto mātrābhūt te vicāraṇā // 13.4.11 candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām / ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava // 13.4.12 tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ / abravīd varuṇaṃ devam ādityaṃ patim ambhasām // 13.4.13 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām / sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama // 13.4.14 tatheti varuṇo deva ādityo bhṛgusattamam / uvāca yatra te chandas tatrotthāsyanti vājinaḥ // 13.4.15 dhyātamātre ṛcīkena hayānāṃ candravarcasām / gaṅgājalāt samuttasthau sahasraṃ vipulaujasām // 13.4.16 adūre kanyakubjasya gaṅgāyās tīram uttamam / aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate // 13.4.17 tat tadā gādhaye tāta sahasraṃ vājināṃ śubham / ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ // 13.4.18 tataḥ sa vismito rājā gādhiḥ śāpabhayena ca / dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai // 13.4.19 jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ / sā ca taṃ patim āsādya paraṃ harṣam avāpa ha // 13.4.20 sa tutoṣa ca viprarṣis tasyā vṛttena bhārata / chandayām āsa caivaināṃ vareṇa varavarṇinīm // 13.4.21 mātre tat sarvam ācakhyau sā kanyā rājasattamam / atha tām abravīn mātā sutāṃ kiṃ cid avāṅmukhīm // 13.4.22 mamāpi putri bhartā te prasādaṃ kartum arhati / apatyasya pradānena samarthaḥ sa mahātapāḥ // 13.4.23 tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat / mātuś cikīrṣitaṃ rājann ṛcīkas tām athābravīt // 13.4.24 guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ / jananyās tava kalyāṇi mā bhūd vai praṇayo 'nyathā // 13.4.25 tava caiva guṇaślāghī putra utpatsyate śubhe / asmadvaṃśakaraḥ śrīmāṃs tava bhrātā ca vaṃśakṛt // 13.4.26 ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram / pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ // 13.4.27 carudvayam idaṃ caiva mantrapūtaṃ śucismite / tvaṃ ca sā copayuñjīthāṃ tataḥ putrāv avāpsyathaḥ // 13.4.28 tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata / yad ṛcīkena kathitaṃ tac cācakhyau carudvayam // 13.4.29 tām uvāca tato mātā sutāṃ satyavatīṃ tadā / putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama // 13.4.30 bhartrā ya eṣa dattas te carur mantrapuraskṛtaḥ / etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca // 13.4.31 vyatyāsaṃ vṛkṣayoś cāpi karavāva śucismite / yadi pramāṇaṃ vacanaṃ mama mātur anindite // 13.4.32 vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati / tato me tvaccarau bhāvaḥ pādape ca sumadhyame // 13.4.33 kathaṃ viśiṣṭo bhrātā te bhaved ity eva cintaya // 13.4.33.2 tathā ca kṛtavatyau te mātā satyavatī ca sā / atha garbhāv anuprāpte ubhe te vai yudhiṣṭhira // 13.4.34 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ / uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ // 13.4.35 vyatyāsenopayuktas te carur vyaktaṃ bhaviṣyati / vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe // 13.4.36 mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam / kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam // 13.4.37 trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi / sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā // 13.4.38 vyatyāsas tu kṛto yasmāt tvayā mātrā tathaiva ca / tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati // 13.4.39 kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi / na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini // 13.4.40 sā śrutvā śokasaṃtaptā papāta varavarṇinī / bhūmau satyavatī rājaṃś chinneva rucirā latā // 13.4.41 pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca / uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham // 13.4.42 prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara / prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ // 13.4.43 kāmaṃ mamograkarmā vai pautro bhavitum arhati / na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ // 13.4.44 evam astv iti hovāca svāṃ bhāryāṃ sumahātapāḥ / tataḥ sā janayām āsa jamadagniṃ sutaṃ śubham // 13.4.45 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī / ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam // 13.4.46 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ / kṣatriyaḥ so 'py atha tathā brahmavaṃśasya kārakaḥ // 13.4.47 tasya putrā mahātmāno brahmavaṃśavivardhanāḥ / tapasvino brahmavido gotrakartāra eva ca // 13.4.48 madhucchandaś ca bhagavān devarātaś ca vīryavān / akṣīṇaś ca śakuntaś ca babhruḥ kālapathas tathā // 13.4.49 yājñavalkyaś ca vikhyātas tathā sthūṇo mahāvrataḥ / ulūko yamadūtaś ca tatharṣiḥ saindhavāyanaḥ // 13.4.50 karṇajaṅghaś ca bhagavān gālavaś ca mahān ṛṣiḥ / ṛṣir vajras tathākhyātaḥ śālaṅkāyana eva ca // 13.4.51 lālāṭyo nāradaś caiva tathā kūrcamukhaḥ smṛtaḥ / vādulir musalaś caiva rakṣogrīvas tathaiva ca // 13.4.52 aṅghriko naikabhṛc caiva śilāyūpaḥ sitaḥ śuciḥ / cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ // 13.4.53 śyāmāyano 'tha gārgyaś ca jābāliḥ suśrutas tathā / kārīṣir atha saṃśrutyaḥ parapauravatantavaḥ // 13.4.54 mahān ṛṣiś ca kapilas tatharṣis tārakāyanaḥ / tathaiva copagahanas tatharṣiś cārjunāyanaḥ // 13.4.55 mārgamitrir hiraṇyākṣo jaṅghārir babhruvāhanaḥ / sūtir vibhūtiḥ sūtaś ca suraṅgaś ca tathaiva hi // 13.4.56 ārāddhir nāmayaś caiva cāmpeyojjayanau tathā / navatantur bakanakhaḥ śayonaratir eva ca // 13.4.57 śayoruhaś cārumatsyaḥ śirīṣī cātha gārdabhiḥ / ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ // 13.4.58 viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ // 13.4.58.2 tan naiṣa kṣatriyo rājan viśvāmitro mahātapāḥ / ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira // 13.4.59 etat te sarvam ākhyātaṃ tattvena bharatarṣabha / viśvāmitrasya vai janma somasūryāgnitejasaḥ // 13.4.60 yatra yatra ca saṃdeho bhūyas te rājasattama / tatra tatra ca māṃ brūhi cchettāsmi tava saṃśayān // 13.4.61 ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca / śrotum icchāmi kārtsnyena tan me brūhi pitāmaha // 13.5.1 viṣaye kāśirājasya grāmān niṣkramya lubdhakaḥ / saviṣaṃ kāṇḍam ādāya mṛgayām āsa vai mṛgam // 13.5.2 tatra cāmiṣalubdhena lubdhakena mahāvane / avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ // 13.5.3 tena durvāritāstreṇa nimittacapaleṣuṇā / mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā // 13.5.4 sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ / utsṛjya phalapatrāṇi pādapaḥ śoṣam āgataḥ // 13.5.5 tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ / na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ // 13.5.6 niṣpracāro nirāhāro glānaḥ śithilavāg api / kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata // 13.5.7 tam udāraṃ mahāsattvam atimānuṣaceṣṭitam / samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ // 13.5.8 tataś cintām upagataḥ śakraḥ katham ayaṃ dvijaḥ / tiryagyonāv asaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ // 13.5.9 atha vā nātra citraṃ hīty abhavad vāsavasya tu / prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate // 13.5.10 tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ / avatīrya mahīṃ śakras taṃ pakṣiṇam uvāca ha // 13.5.11 śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajās tvayā / pṛcche tvā śuṣkam etaṃ vai kasmān na tyajasi drumam // 13.5.12 atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam / svāgataṃ devarājāya vijñātas tapasā mayā // 13.5.13 tato daśaśatākṣeṇa sādhu sādhv iti bhāṣitam / aho vijñānam ity evaṃ tapasā pūjitas tataḥ // 13.5.14 tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam / vijānann api tāṃ prāptiṃ papraccha balasūdanaḥ // 13.5.15 niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām / kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam // 13.5.16 anye 'pi bahavo vṛkṣāḥ patrasaṃchannakoṭarāḥ / śubhāḥ paryāptasaṃcārā vidyante 'smin mahāvane // 13.5.17 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam / vimṛśya prajñayā dhīra jahīmaṃ hy asthiraṃ drumam // 13.5.18 tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam / sudīrgham abhiniḥśvasya dīno vākyam uvāca ha // 13.5.19 anatikramaṇīyāni daivatāni śacīpate / yatrābhavas tatra bhavas tan nibodha surādhipa // 13.5.20 asminn ahaṃ drume jātaḥ sādhubhiś ca guṇair yutaḥ / bālabhāve ca saṃguptaḥ śatrubhiś ca na dharṣitaḥ // 13.5.21 kim anukrośavaiphalyam utpādayasi me 'nagha / ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca // 13.5.22 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam / anukrośaś ca sādhūnāṃ sadā prītiṃ prayacchati // 13.5.23 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān / atas tvaṃ deva devānām ādhipatye pratiṣṭhitaḥ // 13.5.24 nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ / samartham upajīvyemaṃ tyajeyaṃ katham adya vai // 13.5.25 tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ / śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ // 13.5.26 varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ / ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam // 13.5.27 viditvā ca dṛḍhāṃ śakras tāṃ śuke śīlasaṃpadam / prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān // 13.5.28 tataḥ phalāni patrāṇi śākhāś cāpi manoramāḥ / śukasya dṛḍhabhaktitvāc chrīmattvaṃ cāpa sa drumaḥ // 13.5.29 śukaś ca karmaṇā tena ānṛśaṃsyakṛtena ha / āyuṣo 'nte mahārāja prāpa śakrasalokatām // 13.5.30 evam eva manuṣyendra bhaktimantaṃ samāśritaḥ / sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ // 13.5.31 pitāmaha mahāprājña sarvaśāstraviśārada / daive puruṣakāre ca kiṃ svic chreṣṭhataraṃ bhavet // 13.6.1 atrāpy udāharantīmam itihāsaṃ purātanam / vasiṣṭhasya ca saṃvādaṃ brahmaṇaś ca yudhiṣṭhira // 13.6.2 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ity uta / purā vasiṣṭho bhagavān pitāmaham apṛcchata // 13.6.3 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ / uvāca madhuraṃ vākyam arthavad dhetubhūṣitam // 13.6.4 nābījaṃ jāyate kiṃ cin na bījena vinā phalam / bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam // 13.6.5 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ / sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam // 13.6.6 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam / tathā puruṣakāreṇa vinā daivaṃ na sidhyati // 13.6.7 kṣetraṃ puruṣakāras tu daivaṃ bījam udāhṛtam / kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate // 13.6.8 karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ / pratyakṣaṃ dṛśyate loke kṛtasyāpy akṛtasya ca // 13.6.9 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā / kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kva cit // 13.6.10 kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ / akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam // 13.6.11 tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca / prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā // 13.6.12 tathā svargaś ca bhogaś ca niṣṭhā yā ca manīṣitā / sarvaṃ puruṣakāreṇa kṛtenehopapadyate // 13.6.13 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ / sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ // 13.6.14 artho vā mitravargo vā aiśvaryaṃ vā kulānvitam / śrīś cāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ // 13.6.15 śaucena labhate vipraḥ kṣatriyo vikrameṇa ca / vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam // 13.6.16 nādātāraṃ bhajanty arthā na klībaṃ nāpi niṣkriyam / nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam // 13.6.17 yena lokās trayaḥ sṛṣṭā daityāḥ sarvāś ca devatāḥ / sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ // 13.6.18 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet / loko daivaṃ samālambya udāsīno bhaven na tu // 13.6.19 akṛtvā mānuṣaṃ karma yo daivam anuvartate / vṛthā śrāmyati saṃprāpya patiṃ klībam ivāṅganā // 13.6.20 na tathā mānuṣe loke bhayam asti śubhāśubhe / yathā tridaśaloke hi bhayam alpena jāyate // 13.6.21 kṛtaḥ puruṣakāras tu daivam evānuvartate / na daivam akṛte kiṃ cit kasya cid dātum arhati // 13.6.22 yadā sthānāny anityāni dṛśyante daivateṣv api / kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati // 13.6.23 na daivatāni loke 'smin vyāpāraṃ yānti kasya cit / vyāsaṅgaṃ janayanty ugram ātmābhibhavaśaṅkayā // 13.6.24 ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ / kasya vācā hy adaivaṃ syād yato daivaṃ pravartate // 13.6.25 kathaṃ cāsya samutpattir yathā daivaṃ pravartate / evaṃ tridaśaloke 'pi prāpyante bahavaś chalāḥ // 13.6.26 ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ / ātmaiva cātmanaḥ sākṣī kṛtasyāpy akṛtasya ca // 13.6.27 kṛtaṃ ca vikṛtaṃ kiṃ cit kṛte karmaṇi sidhyati / sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate // 13.6.28 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate / puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati // 13.6.29 purā yayātir vibhraṣṭaś cyāvitaḥ patitaḥ kṣitau / punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ // 13.6.30 purūravāś ca rājarṣir dvijair abhihitaḥ purā / aila ity abhivikhyātaḥ svargaṃ prāpto mahīpatiḥ // 13.6.31 aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ / maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ // 13.6.32 aśvatthāmā ca rāmaś ca muniputrau dhanurdharau / na gacchataḥ svargalokaṃ sukṛteneha karmaṇā // 13.6.33 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ / mithyābhidhānenaikena rasātalatalaṃ gataḥ // 13.6.34 balir vairocanir baddho dharmapāśena daivataiḥ / viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ // 13.6.35 śakrasyodasya caraṇaṃ prasthito janamejayaḥ / dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ // 13.6.36 ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca / vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ // 13.6.37 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe / purā nṛgaś ca rājarṣiḥ kṛkalāsatvam āgataḥ // 13.6.38 dhundhumāraś ca rājarṣiḥ satreṣv eva jarāṃ gataḥ / prītidāyaṃ parityajya suṣvāpa sa girivraje // 13.6.39 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ / punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt // 13.6.40 taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ / kiṃ te daivabalāc chāpam utsṛjante na karmaṇā // 13.6.41 pāpam utsṛjate loke sarvaṃ prāpya sudurlabham / lobhamohasamāpannaṃ na daivaṃ trāyate naram // 13.6.42 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān / tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate // 13.6.43 yathā tailakṣayād dīpaḥ pramlānim upagacchati / tathā karmakṣayād daivaṃ pramlānim upagacchati // 13.6.44 vipulam api dhanaughaṃ prāpya bhogān striyo vā; puruṣa iha na śaktaḥ karmahīno 'pi bhoktum / sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ; vyayaguṇam api sādhuṃ karmaṇā saṃśrayante // 13.6.45 bhavati manujalokād devaloko viśiṣṭo; bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi / pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ; na ca phalati vikarmā jīvalokena daivam // 13.6.46 vyapanayati vimārgaṃ nāsti daive prabhutvaṃ; gurum iva kṛtam agryaṃ karma saṃyāti daivam / anupahatam adīnaṃ kāmakāreṇa daivaṃ; nayati puruṣakāraḥ saṃcitas tatra tatra // 13.6.47 etat te sarvam ākhyātaṃ mayā vai munisattama / phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ // 13.6.48 abhyutthānena daivasya samārabdhena karmaṇā / vidhinā karmaṇā caiva svargamārgam avāpnuyāt // 13.6.49 karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha / phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ // 13.7.1 rahasyaṃ yad ṛṣīṇāṃ tu tac chṛṇuṣva yudhiṣṭhira / yā gatiḥ prāpyate yena pretyabhāve cirepsitā // 13.7.2 yena yena śarīreṇa yad yat karma karoti yaḥ / tena tena śarīreṇa tat tat phalam upāśnute // 13.7.3 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham / tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani // 13.7.4 na naśyati kṛtaṃ karma sadā pañcendriyair iha / te hy asya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca // 13.7.5 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām / anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ // 13.7.6 yo dadyād aparikliṣṭam annam adhvani vartate / śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat // 13.7.7 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca / cīravalkalasaṃvīte vāsāṃsy ābharaṇāni ca // 13.7.8 vāhanāsanayānāni yogātmani tapodhane / agnīn upaśayānasya rājapauruṣam ucyate // 13.7.9 rasānāṃ pratisaṃhāre saubhāgyam anugacchati / āmiṣapratisaṃhāre paśūn putrāṃś ca vindati // 13.7.10 avākśirās tu yo lambed udavāsaṃ ca yo vaset / satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim // 13.7.11 pādyam āsanam evātha dīpam annaṃ pratiśrayam / dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ // 13.7.12 vīrāsanaṃ vīraśayyāṃ vīrasthānam upāsataḥ / akṣayās tasya vai lokāḥ sarvakāmagamās tathā // 13.7.13 dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate / upabhogāṃś ca tapasā brahmacaryeṇa jīvitam // 13.7.14 rūpam aiśvaryam ārogyam ahiṃsāphalam aśnute / phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā // 13.7.15 prāyopaveśanād rājyaṃ sarvatra sukham ucyate / svargaṃ satyena labhate dīkṣayā kulam uttamam // 13.7.16 gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ / striyas triṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet // 13.7.17 salilāśī bhaved yaś ca sadāgniḥ saṃskṛto dvijaḥ / maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake // 13.7.18 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva / kṛtvā dvādaśavarṣāṇi vīrasthānād viśiṣyate // 13.7.19 adhītya sarvavedān vai sadyo duḥkhāt pramucyate / mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt // 13.7.20 yā dustyajā durmatibhir yā na jīryati jīryataḥ / yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // 13.7.21 yathā dhenusahasreṣu vatso vindati mātaram / evaṃ pūrvakṛtaṃ karma kartāram anugacchati // 13.7.22 acodyamānāni yathā puṣpāṇi ca phalāni ca / svakālaṃ nātivartante tathā karma purākṛtam // 13.7.23 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ / cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate // 13.7.24 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ / prīṇāti mātaraṃ yena pṛthivī tena pūjitā // 13.7.25 yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam // 13.7.25.2 sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ / anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ // 13.7.26 bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṃgavāḥ / āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃs tadā // 13.7.27 yan mantre bhavati vṛthā prayujyamāne; yat some bhavati vṛthābhiṣūyamāṇe / yac cāgnau bhavati vṛthābhihūyamāne; tat sarvaṃ bhavati vṛthābhidhīyamāne // 13.7.28 ity etad ṛṣiṇā proktam uktavān asmi yad vibho / śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi // 13.7.29 ke pūjyāḥ ke namaskāryāḥ kān namasyasi bhārata / etan me sarvam ācakṣva yeṣāṃ spṛhayase nṛpa // 13.8.1 uttamāpadgatasyāpi yatra te vartate manaḥ / manuṣyaloke sarvasmin yad amutreha cāpy uta // 13.8.2 spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam / yeṣāṃ svapratyayaḥ svargas tapaḥsvādhyāyasādhanaḥ // 13.8.3 yeṣāṃ vṛddhāś ca bālāś ca pitṛpaitāmahīṃ dhuram / udvahanti na sīdanti teṣāṃ vai spṛhayāmy aham // 13.8.4 vidyāsv abhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām / śrutavṛttopapannānāṃ sadākṣaravidāṃ satām // 13.8.5 saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ / maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ // 13.8.6 samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira / śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ // 13.8.7 ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ / vijñānaguṇasaṃpannās teṣāṃ ca spṛhayāmy aham // 13.8.8 susaṃskṛtāni prayatāḥ śucīni guṇavanti ca / dadaty annāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira // 13.8.9 ye cāpi satataṃ rājaṃs teṣāṃ ca spṛhayāmy aham // 13.8.9.2 śakyaṃ hy evāhave yoddhuṃ na dātum anasūyitam / śūrā vīrāś ca śataśaḥ santi loke yudhiṣṭhira // 13.8.10 teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate // 13.8.10.2 dhanyaḥ syāṃ yady ahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā / kule jāto dharmagatis tapovidyāparāyaṇaḥ // 13.8.11 na me tvattaḥ priyataro loke 'smin pāṇḍunandana / tvattaś ca me priyatarā brāhmaṇā bharatarṣabha // 13.8.12 yathā mama priyatarās tvatto viprāḥ kurūdvaha / tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ // 13.8.13 na me pitā priyataro brāhmaṇebhyas tathābhavat / na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ // 13.8.14 na hi me vṛjinaṃ kiṃ cid vidyate brāhmaṇeṣv iha / aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ // 13.8.15 karmaṇā manasā vāpi vācā vāpi paraṃtapa / yan me kṛtaṃ brāhmaṇeṣu tenādya na tapāmy aham // 13.8.16 brahmaṇya iti mām āhus tayā vācāsmi toṣitaḥ / etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam // 13.8.17 paśyāmi lokān amalāñ chucīn brāhmaṇayāyinaḥ / teṣu me tāta gantavyam ahnāya ca cirāya ca // 13.8.18 yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira / sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ // 13.8.19 kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ / pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā // 13.8.20 nārī tu patyabhāve vai devaraṃ kurute patim / pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim // 13.8.21 putravac ca tato rakṣyā upāsyā guruvac ca te / agnivac copacaryā vai brāhmaṇāḥ kurusattama // 13.8.22 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān / āśīviṣān iva kruddhān dvijān upacaret sadā // 13.8.23 tejasas tapasaś caiva nityaṃ bibhyed yudhiṣṭhira / ubhe caite parityājye tejaś caiva tapas tathā // 13.8.24 vyavasāyas tayoḥ śīghram ubhayor eva vidyate / hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ // 13.8.25 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt / kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet // 13.8.26 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet / brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet // 13.8.27 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ / gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam // 13.8.28 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha / na prayacchanti mohāt te ke bhavanti mahāmate // 13.9.1 etan me tattvato brūhi dharmaṃ dharmabhṛtāṃ vara / pratiśrutya durātmāno na prayacchanti ye narāḥ // 13.9.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu / āśās tasya hatāḥ sarvāḥ klībasyeva prajāphalam // 13.9.3 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati / etasminn antare yad yat sukṛtaṃ tasya bhārata // 13.9.4 yac ca tasya hutaṃ kiṃ cit sarvaṃ tasyopahanyate // 13.9.4.2 atraitad vacanaṃ prāhur dharmaśāstravido janāḥ / niśamya bharataśreṣṭha buddhyā paramayuktayā // 13.9.5 api codāharantīmaṃ dharmaśāstravido janāḥ / aśvānāṃ śyāmakarṇānāṃ sahasreṇa sa mucyate // 13.9.6 atraivodāharantīmam itihāsaṃ purātanam / sṛgālasya ca saṃvādaṃ vānarasya ca bhārata // 13.9.7 tau sakhāyau purā hy āstāṃ mānuṣatve paraṃtapa / anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā // 13.9.8 tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt / śmaśānamadhye saṃprekṣya pūrvajātim anusmaran // 13.9.9 kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam / yas tvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān // 13.9.10 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā / brāhmaṇasya pratiśrutya na mayā tad upākṛtam // 13.9.11 tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama / tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ // 13.9.12 ity etad bruvato rājan brāhmaṇasya mayā śrutam / kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm // 13.9.13 śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate / kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava // 13.9.14 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai / pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ // 13.9.15 brāhmaṇo hy āśayā pūrvaṃ kṛtayā pṛthivīpate / susamiddho yathā dīptaḥ pāvakas tadvidhaḥ smṛtaḥ // 13.9.16 yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā / pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā // 13.9.17 sa eva hi yadā tuṣṭo vacasā pratinandati / bhavaty agadasaṃkāśo viṣaye tasya bhārata // 13.9.18 putrān pautrān paśūṃś caiva bāndhavān sacivāṃs tathā / puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati // 13.9.19 etad dhi paramaṃ tejo brāhmaṇasyeha dṛśyate / sahasrakiraṇasyeva savitur dharaṇītale // 13.9.20 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira / yadīcchec chobhanāṃ jātiṃ prāptuṃ bharatasattama // 13.9.21 brāhmaṇasya hi dattena dhruvaṃ svargo hy anuttamaḥ / śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā // 13.9.22 ito dattena jīvanti devatāḥ pitaras tathā / tasmād dānāni deyāni brāhmaṇebhyo vijānatā // 13.9.23 mahad dhi bharataśreṣṭha brāhmaṇas tīrtham ucyate / velāyāṃ na tu kasyāṃ cid gacched vipro hy apūjitaḥ // 13.9.24 mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ / jātyāvarasya rājarṣe doṣas tasya bhaven na vā // 13.10.1 etad icchāmi tattvena vyākhyātuṃ vai pitāmaha / sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ // 13.10.2 atra te vartayiṣyāmi śṛṇu rājan yathāgamam / ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā // 13.10.3 upadeśo na kartavyo jātihīnasya kasya cit / upadeśe mahān doṣa upādhyāyasya bhāṣyate // 13.10.4 nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha / duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira // 13.10.5 brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe // 13.10.5.2 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam / bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam // 13.10.6 siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam / vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam // 13.10.7 brāhmaṇaiś ca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ / niyamavratasaṃpannaiḥ samākīrṇaṃ tapasvibhiḥ // 13.10.8 dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ // 13.10.8.2 vedādhyayanaghoṣaiś ca nāditaṃ bharatarṣabha / vālakhilyaiś ca bahubhir yatibhiś ca niṣevitam // 13.10.9 tatra kaś cit samutsāhaṃ kṛtvā śūdro dayānvitaḥ / āgato hy āśramapadaṃ pūjitaś ca tapasvibhiḥ // 13.10.10 tāṃs tu dṛṣṭvā munigaṇān devakalpān mahaujasaḥ / vahato vividhā dīkṣāḥ saṃprahṛṣyata bhārata // 13.10.11 athāsya buddhir abhavat tapasye bharatarṣabha / tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata // 13.10.12 bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha / tan māṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi // 13.10.13 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama / śuśrūṣāṃ kartum icchāmi prapannāya prasīda me // 13.10.14 na śakyam iha śūdreṇa liṅgam āśritya vartitum / āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava // 13.10.15 evam uktas tu muninā sa śūdro 'cintayan nṛpa / katham atra mayā kāryaṃ śraddhā dharme parā ca me // 13.10.16 vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ // 13.10.16.2 gatvāśramapadād dūram uṭajaṃ kṛtavāṃs tu saḥ / tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca // 13.10.17 niveśya bharataśreṣṭha niyamastho 'bhavat sukham // 13.10.17.2 abhiṣekāṃś ca niyamān devatāyataneṣu ca / baliṃ ca kṛtvā hutvā ca devatāṃ cāpy apūjayat // 13.10.18 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ / nityaṃ saṃnihitābhiś ca oṣadhībhiḥ phalais tathā // 13.10.19 atithīn pūjayām āsa yathāvat samupāgatān / evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai // 13.10.20 athāsya munir āgacchat saṃgatyā vai tam āśramam / saṃpūjya svāgatenarṣiṃ vidhivat paryatoṣayat // 13.10.21 anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata / ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ // 13.10.22 evaṃ sa bahuśas tasya śūdrasya bharatarṣabha / so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha // 13.10.23 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha / pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru // 13.10.24 bāḍham ity eva taṃ vipra uvāca bharatarṣabha / śucir bhūtvā sa śūdras tu tasyarṣeḥ pādyam ānayat // 13.10.25 atha darbhāṃś ca vanyāś ca oṣadhīr bharatarṣabha / pavitram āsanaṃ caiva bṛsīṃ ca samupānayat // 13.10.26 atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām / kṛtām anyāyato dṛṣṭvā tatas tam ṛṣir abravīt // 13.10.27 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ / sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt // 13.10.28 yathopadiṣṭaṃ medhāvī darbhādīṃs tān yathātatham / havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā // 13.10.29 ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ / pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha // 13.10.30 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ / vane pañcatvam agamat sukṛtena ca tena vai // 13.10.31 ajāyata mahārājarājavaṃśe mahādyutiḥ // 13.10.31.2 tathaiva sa ṛṣis tāta kāladharmam avāpya ha / purohitakule vipra ājāto bharatarṣabha // 13.10.32 evaṃ tau tatra saṃbhūtāv ubhau śūdramunī tadā / krameṇa vardhitau cāpi vidyāsu kuśalāv ubhau // 13.10.33 atharvavede vede ca babhūvarṣiḥ suniścitaḥ / kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ // 13.10.34 sakhye cāpi parā prītis tayoś cāpi vyavardhata // 13.10.34.2 pitary uparate cāpi kṛtaśaucaḥ sa bhārata / abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ // 13.10.35 abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ // 13.10.35.2 sa taṃ purodhāya sukham avasad bharatarṣabha / rājyaṃ śaśāsa dharmeṇa prajāś ca paripālayan // 13.10.36 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt / utsmayan prāhasac cāpi dṛṣṭvā rājā purohitam // 13.10.37 evaṃ sa bahuśo rājan purodhasam upāhasat // 13.10.37.2 lakṣayitvā purodhās tu bahuśastaṃ narādhipam / utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt // 13.10.38 atha śūnye purodhās tu saha rājñā samāgataḥ / kathābhir anukūlābhī rājānam abhirāmayat // 13.10.39 tato 'bravīn narendraṃ sa purodhā bharatarṣabha / varam icchāmy ahaṃ tv ekaṃ tvayā dattaṃ mahādyute // 13.10.40 varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama / snehāc ca bahumānāc ca nāsty adeyaṃ hi me tava // 13.10.41 ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva / yad dadāsi mahārāja satyaṃ tad vada mānṛtam // 13.10.42 bāḍham ity eva taṃ rājā pratyuvāca yudhiṣṭhira / yadi jñāsyāmi vakṣyāmi ajānan na tu saṃvade // 13.10.43 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt / śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām // 13.10.44 savrīḍaṃ vai bhavati hi mano me hasatā tvayā / kāmayā śāpito rājan nānyathā vaktum arhasi // 13.10.45 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam / kautūhalaṃ me subhṛśaṃ tattvena kathayasva me // 13.10.46 evam ukte tvayā vipra yad avācyaṃ bhaved api / avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija // 13.10.47 pūrvadehe yathā vṛttaṃ tan nibodha dvijottama / jātiṃ smarāmy ahaṃ brahmann avadhānena me śṛṇu // 13.10.48 śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ / ṛṣir ugratapās tvaṃ ca tadābhūr dvijasattama // 13.10.49 prīyatā hi tadā brahman mamānugrahabuddhinā / pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha // 13.10.50 bṛsyāṃ darbheṣu havye ca kavye ca munisattama // 13.10.50.2 etena karmadoṣeṇa purodhās tvam ajāyathāḥ / ahaṃ rājā ca viprendra paśya kālasya paryayam // 13.10.51 matkṛte hy upadeśena tvayā prāptam idaṃ phalam // 13.10.51.2 etasmāt kāraṇād brahman prahase tvāṃ dvijottama / na tvāṃ paribhavan brahman prahasāmi gurur bhavān // 13.10.52 viparyayeṇa me manyus tena saṃtapyate manaḥ / jātiṃ smarāmy ahaṃ tubhyam atas tvāṃ prahasāmi vai // 13.10.53 evaṃ tavograṃ hi tapa upadeśena nāśitam / purohitatvam utsṛjya yatasva tvaṃ punarbhave // 13.10.54 itas tvam adhamām anyāṃ mā yoniṃ prāpsyase dvija / gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama // 13.10.55 tato visṛṣṭo rājñā tu vipro dānāny anekaśaḥ / brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃś ca sarvaśaḥ // 13.10.56 kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ / tīrthāni cābhigatvā vai dānāni vividhāni ca // 13.10.57 dattvā gāś caiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ / tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ // 13.10.58 tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama / saṃmataś cābhavat teṣām āśrame ''śramavāsinām // 13.10.59 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama / brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane // 13.10.60 varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa / upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt // 13.10.61 eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt / na pravaktavyam iha hi kiṃ cid varṇāvare jane // 13.10.62 brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ / eteṣu kathayan rājan brāhmaṇo na praduṣyati // 13.10.63 tasmāt sadbhir na vaktavyaṃ kasya cit kiṃ cid agrataḥ / sūkṣmā gatir hi dharmasya durjñeyā hy akṛtātmabhiḥ // 13.10.64 tasmān maunāni munayo dīkṣāṃ kurvanti cādṛtāḥ / duruktasya bhayād rājan nānubhāṣanti kiṃ cana // 13.10.65 dhārmikā guṇasaṃpannāḥ satyārjavaparāyaṇāḥ / duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam // 13.10.66 upadeśo na kartavyaḥ kadā cid api kasya cit / upadeśād dhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt // 13.10.67 vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā / satyānṛtena hi kṛta upadeśo hinasti vai // 13.10.68 vaktavyam iha pṛṣṭena viniścitya viparyayam / sa copadeśaḥ kartavyo yena dharmam avāpnuyāt // 13.10.69 etat te sarvam ākhyātam upadeśe kṛte sati / mahān kleśo hi bhavati tasmān nopadiśet kva cit // 13.10.70 kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha / śrīḥ padmā vasate nityaṃ tan me brūhi pitāmaha // 13.11.1 atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam / rukmiṇī devakīputrasaṃnidhau paryapṛcchata // 13.11.2 nārāyaṇasyāṅkagatāṃ jvalantīṃ; dṛṣṭvā śriyaṃ padmasamānavaktrām / kautūhalād vismitacārunetrā; papraccha mātā makaradhvajasya // 13.11.3 kānīha bhūtāny upasevase tvaṃ; saṃtiṣṭhatī kāni na sevase tvam / tāni trilokeśvarabhūtakānte; tattvena me brūhi maharṣikanye // 13.11.4 evaṃ tadā śrīr abhibhāṣyamāṇā; devyā samakṣaṃ garuḍadhvajasya / uvāca vākyaṃ madhurābhidhānaṃ; manoharaṃ candramukhī prasannā // 13.11.5 vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne / nākarmaśīle puruṣe vasāmi; na nāstike sāṃkarike kṛtaghne // 13.11.6 na bhinnavṛtte na nṛśaṃsavṛtte; na cāpi caure na guruṣv asūye // 13.11.6.2 ye cālpatejobalasattvasārā; hṛṣyanti kupyanti ca yatra tatra / na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṃsuptamanoratheṣu // 13.11.7 yaś cātmani prārthayate na kiṃ cid; yaś ca svabhāvopahatāntarātmā / teṣv alpasaṃtoṣarateṣu nityaṃ; nareṣu nāhaṃ nivasāmi devi // 13.11.8 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu / vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu // 13.11.9 strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca / vasāmi satyaśīlāsu svabhāvaniratāsu ca // 13.11.10 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ; sadā ca bhartuḥ pratikūlavādinīm / parasya veśmābhiratām alajjām; evaṃvidhāṃ strīṃ parivarjayāmi // 13.11.11 lolām acokṣām avalehinīṃ ca; vyapetadhairyāṃ kalahapriyāṃ ca / nidrābhibhūtāṃ satataṃ śayānām; evaṃvidhāṃ strīṃ parivarjayāmi // 13.11.12 satyāsu nityaṃ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu / vasāmi nārīṣu pativratāsu; kalyāṇaśīlāsu vibhūṣitāsu // 13.11.13 yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vṛṣṭimatsu / vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu // 13.11.14 śaileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu / nadīṣu haṃsasvananāditāsu; krauñcāvaghuṣṭasvaraśobhitāsu // 13.11.15 vistīrṇakūlahradaśobhitāsu; tapasvisiddhadvijasevitāsu / vasāmi nityaṃ subahūdakāsu; siṃhair gajaiś cākulitodakāsu // 13.11.16 matte gaje govṛṣabhe narendre; siṃhāsane satpuruṣe ca nityam // 13.11.16.2 yasmin gṛhe hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca / kāle ca puṣpair balayaḥ kriyante; tasmin gṛhe nityam upaimi vāsam // 13.11.17 svādhyāyanityeṣu dvijeṣu nityaṃ; kṣatre ca dharmābhirate sadaiva / vaiśye ca kṛṣyābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte // 13.11.18 nārāyaṇe tv ekamanā vasāmi; sarveṇa bhāvena śarīrabhūtā / tasmin hi dharmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tathā priyatvam // 13.11.19 nāhaṃ śarīreṇa vasāmi devi; naivaṃ mayā śakyam ihābhidhātum / yasmiṃs tu bhāvena vasāmi puṃsi; sa vardhate dharmayaśorthakāmaiḥ // 13.11.20 strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet / etan me saṃśayaṃ rājan yathāvad vaktum arhasi // 13.12.1 atrāpy udāharantīmam itihāsaṃ purātanam / bhaṅgāśvanena śakrasya yathā vairam abhūt purā // 13.12.2 purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ / aputraḥ sa naravyāghra putrārthaṃ yajñam āharat // 13.12.3 agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ / prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate // 13.12.4 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ / antaraṃ tasya rājarṣer anvicchan niyatātmanaḥ // 13.12.5 kasya cit tv atha kālasya mṛgayām aṭato nṛpa / idam antaram ity eva śakro nṛpam amohayat // 13.12.6 ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ / na diśo 'vindata nṛpaḥ kṣutpipāsārditas tadā // 13.12.7 itaś cetaś ca vai dhāvañ śramatṛṣṇārdito nṛpaḥ / saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā // 13.12.8 so 'vagāhya saras tāta pāyayām āsa vājinam // 13.12.8.2 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ / avagāhya tataḥ snāto rājā strītvam avāpa ha // 13.12.9 ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ / cintānugatasarvātmā vyākulendriyacetanaḥ // 13.12.10 ārohiṣye kathaṃ tv aśvaṃ kathaṃ yāsyāmi vai puram / agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam // 13.12.11 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tv aham / dāreṣu cāsmadīyeṣu paurajānapadeṣu ca // 13.12.12 mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca / strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ // 13.12.13 vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ // 13.12.13.2 pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat / strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe // 13.12.14 mahatā tv atha khedena āruhyāśvaṃ narādhipaḥ / punar āyāt puraṃ tāta strībhūto nṛpasattama // 13.12.15 putrā dārāś ca bhṛtyāś ca paurajānapadāś ca te / kiṃ nv idaṃ tv iti vijñāya vismayaṃ paramaṃ gatāḥ // 13.12.16 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ / mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham // 13.12.17 udbhrāntaḥ prāviśaṃ ghorām aṭavīṃ daivamohitaḥ // 13.12.17.2 aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ / saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam // 13.12.18 tatrāvagāḍhaḥ strībhūto vyaktaṃ daivān na saṃśayaḥ / atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca // 13.12.19 uvāca putrāṃś ca tataḥ strībhūtaḥ pārthivottamaḥ / saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ // 13.12.20 abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ // 13.12.20.2 tām āśrame striyaṃ tāta tāpaso 'bhyavapadyata / tāpasenāsya putrāṇām āśrame 'py abhavac chatam // 13.12.21 atha sā tān sutān gṛhya pūrvaputrān abhāṣata / puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ // 13.12.22 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ / sahitā bhrātaras te 'tha rājyaṃ bubhujire tadā // 13.12.23 tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam / cintayām āsa devendro manyunābhipariplutaḥ // 13.12.24 upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā // 13.12.24.2 tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ / bhedayām āsa tān gatvā nagaraṃ vai nṛpātmajān // 13.12.25 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'py ekasya pituḥ sutāḥ / rājyahetor vivaditāḥ kaśyapasya surāsurāḥ // 13.12.26 yūyaṃ bhaṅgāśvanāpatyās tāpasasyetare sutāḥ / kaśyapasya surāś caiva asurāś ca sutās tathā // 13.12.27 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ // 13.12.27.2 indreṇa bheditās te tu yuddhe 'nyonyam apātayan / tac chrutvā tāpasī cāpi saṃtaptā praruroda ha // 13.12.28 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata / kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane // 13.12.29 brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt / putrāṇāṃ dve śate brahman kālena vinipātite // 13.12.30 ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā / samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama // 13.12.31 kadā cin mṛgayāṃ yāta udbhrānto gahane vane / avagāḍhaś ca sarasi strībhūto brāhmaṇottama // 13.12.32 putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ // 13.12.32.2 striyāś ca me putraśataṃ tāpasena mahātmanā / āśrame janitaṃ brahman nītās te nagaraṃ mayā // 13.12.33 teṣāṃ ca vairam utpannaṃ kālayogena vai dvija / etac chocāmi viprendra daivenābhipariplutā // 13.12.34 indras tāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ / purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam // 13.12.35 indradviṣṭena yajatā mām anādṛtya durmate / indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā // 13.12.36 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ / prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ // 13.12.37 iṣṭas tridaśaśārdūla tatra me kṣantum arhasi // 13.12.37.2 praṇipātena tasyendraḥ parituṣṭo varaṃ dadau / putrā vai katame rājañ jīvantu tava śaṃsa me // 13.12.38 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan // 13.12.38.2 tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ / strībhūtasya hi ye jātās te me jīvantu vāsava // 13.12.39 indras tu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ / puruṣotpāditā ye te kathaṃ dveṣyāḥ sutās tava // 13.12.40 strībhūtasya hi ye jātāḥ snehas tebhyo 'dhikaḥ katham / kāraṇaṃ śrotum icchāmi tan me vaktum ihārhasi // 13.12.41 striyās tv abhyadhikaḥ sneho na tathā puruṣasya vai / tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai // 13.12.42 evam ukte tatas tv indraḥ prīto vākyam uvāca ha / sarva eveha jīvantu putrās te satyavādini // 13.12.43 varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata / puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi // 13.12.44 [13.12.45astrītvam eva vṛṇe śakra prasanne tvayi vāsava / evam uktas tu devendras tāṃ striyaṃ pratyuvāca ha / puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho // 13.12.46 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ / striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā // 13.12.47 etasmāt kāraṇāc chakra strītvam eva vṛṇomy aham // 13.12.47.2 rame caivādhikaṃ strītve satyaṃ vai devasattama / strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa // 13.12.48 evam astv iti coktvā tām āpṛcchya tridivaṃ gataḥ / evaṃ striyā mahārāja adhikā prītir ucyate // 13.12.49 kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā / kathaṃ vai lokayātrāṃ tu kiṃśīlaś ca samācaret // 13.13.1 kāyena trividhaṃ karma vācā cāpi caturvidham / manasā trividhaṃ caiva daśa karmapathāṃs tyajet // 13.13.2 prāṇātipātaṃ stainyaṃ ca paradāram athāpi ca / trīṇi pāpāni kāyena sarvataḥ parivarjayet // 13.13.3 asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā / catvāri vācā rājendra na jalpen nānucintayet // 13.13.4 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam / karmaṇāṃ phalam astīti trividhaṃ manasā caret // 13.13.5 tasmād vākkāyamanasā nācared aśubhaṃ naraḥ / śubhāśubhāny ācaran hi tasya tasyāśnute phalam // 13.13.6 pitāmaheśāya vibho nāmāny ācakṣva śaṃbhave / babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ // 13.14.1 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi / śivāya viśvarūpāya yan māṃ pṛcchad yudhiṣṭhiraḥ // 13.14.2 nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā / niveditaṃ brahmaloke brahmaṇo yat purābhavat // 13.14.3 dvaipāyanaprabhṛtayas tathaiveme tapodhanāḥ / ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatas tava // 13.14.4 dhruvāya nandine hotre goptre viśvasṛje 'gnaye / mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine // 13.14.5 [13.14.6ana gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ / hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ / na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ // 13.14.7 sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ // 13.14.7.2 tasyāham asuraghnasya kāṃś cid bhagavato guṇān / bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham // 13.14.8 evam uktvā tu bhagavān guṇāṃs tasya mahātmanaḥ / upaspṛśya śucir bhūtvā kathayām āsa dhīmataḥ // 13.14.9 śuśrūṣadhvaṃ brāhmaṇendrās tvaṃ ca tāta yudhiṣṭhira / tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ // 13.14.10 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram / yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā // 13.14.11 śambare nihate pūrvaṃ raukmiṇeyena dhīmatā / atīte dvādaśe varṣe jāmbavaty abravīd dhi mām // 13.14.12 pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān / putrārthinī mām upetya vākyam āha yudhiṣṭhira // 13.14.13 śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam / ātmatulyaṃ mama sutaṃ prayacchācyuta māciram // 13.14.14 na hi te 'prāpyam astīha triṣu lokeṣu kiṃ cana / lokān sṛjes tvam aparān icchan yadukulodvaha // 13.14.15 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā / ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ // 13.14.16 cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ / cāruśravāś cāruyaśāḥ pradyumnaḥ śaṃbhur eva ca // 13.14.17 yathā te janitāḥ putrā rukmiṇyāś cāruvikramāḥ / tathā mamāpi tanayaṃ prayaccha balaśālinam // 13.14.18 ity evaṃ codito devyā tām avocaṃ sumadhyamām / anujānīhi māṃ rājñi kariṣye vacanaṃ tava // 13.14.19 sā ca mām abravīd gaccha vijayāya śivāya ca // 13.14.19.2 brahmā śivaḥ kāśyapaś ca nadyo devā manonugāḥ / kṣetrauṣadhyo yajñavāhāc chandāṃsy ṛṣigaṇā dharā // 13.14.20 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ / devapatnyo devakanyā devamātara eva ca // 13.14.21 manvantarāṇi gāvaś ca candramāḥ savitā hariḥ / sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ // 13.14.22 kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ / rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham // 13.14.23 ariṣṭaṃ gaccha panthānam apramatto bhavānagha // 13.14.23.2 evaṃ kṛtasvastyayanas tayāhaṃ; tām abhyanujñāya kapīndraputrīm / pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya // 13.14.24 tam artham āvedya yad abravīn māṃ; vidyādharendrasya sutā bhṛśārtā / tān abhyanujñāya tadātiduḥkhād; gadaṃ tathaivātibalaṃ ca rāmam // 13.14.25 prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam / so 'vahad dhimavantaṃ māṃ prāpya cainaṃ vyasarjayam // 13.14.26 tatrāham adbhutān bhāvān apaśyaṃ girisattame / kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmy āśramam uttamam // 13.14.27 divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ / pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam // 13.14.28 dhavakakubhakadambanārikelaiḥ; kurabakaketakajambupāṭalābhiḥ / vaṭavaruṇakavatsanābhabilvaiḥ; saralakapitthapriyālasālatālaiḥ // 13.14.29 badarīkundapunnāgair aśokāmrātimuktakaiḥ / bhallātakair madhūkaiś ca campakaiḥ panasais tathā // 13.14.30 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam / puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam // 13.14.31 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam / yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ // 13.14.32 ruruvāraṇaśārdūlasiṃhadvīpisamākulam / kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam // 13.14.33 pūgaiś ca mṛgajātīnāṃ mahiṣarkṣaniṣevitam // 13.14.33.2 nānāpuṣparajomiśro gajadānādhivāsitaḥ / divyastrīgītabahulo māruto 'tra sukho vavau // 13.14.34 dhārāninādair vihagapraṇādaiḥ; śubhais tathā bṛṃhitaiḥ kuñjarāṇām / gītais tathā kiṃnarāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṃ ca vīra // 13.14.35 acintyaṃ manasāpy anyaiḥ sarobhiḥ samalaṃkṛtam / viśālaiś cāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam // 13.14.36 vibhūṣitaṃ puṇyapavitratoyayā; sadā ca juṣṭaṃ nṛpa jahnukanyayā / mahātmabhir dharmabhṛtāṃ variṣṭhair; maharṣibhir bhūṣitam agnikalpaiḥ // 13.14.37 vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibhir dhyānanityaiḥ / dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṃ brāhmaṇendraiḥ samantāt // 13.14.38 gocāriṇo 'thāśmakuṭṭā dantolūkhalinas tathā / marīcipāḥ phenapāś ca tathaiva mṛgacāriṇaḥ // 13.14.39 suduḥkhān niyamāṃs tāṃs tān vahataḥ sutaponvitān / paśyann utphullanayanaḥ praveṣṭum upacakrame // 13.14.40 supūjitaṃ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ / rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yathā // 13.14.41 krīḍanti sarpair nakulā mṛgair vyāghrāś ca mitravat / prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ // 13.14.42 tatrāśramapade śreṣṭhe sarvabhūtamanorame / sevite dvijaśārdūlair vedavedāṅgapāragaiḥ // 13.14.43 nānāniyamavikhyātair ṛṣibhiś ca mahātmabhiḥ / praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum // 13.14.44 tejasā tapasā caiva dīpyamānaṃ yathānalam / śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham // 13.14.45 śirasā vandamānaṃ mām upamanyur abhāṣata // 13.14.45.2 svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ / yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi // 13.14.46 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣv athāgniṣu / dharme ca śiṣyavarge ca samapṛccham anāmayam // 13.14.47 tato māṃ bhagavān āha sāmnā paramavalgunā / lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam // 13.14.48 tapaḥ sumahad āsthāya toṣayeśānam īśvaram / iha devaḥ sapatnīkaḥ samākrīḍaty adhokṣaja // 13.14.49 ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā / tapasā brahmacaryeṇa satyena ca damena ca // 13.14.50 toṣayitvā śubhān kāmān prāpnuvaṃs te janārdana // 13.14.50.2 tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha / śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api // 13.14.51 āste devyā sahācintyo yaṃ prārthayasi śatruhan // 13.14.51.2 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ / tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam // 13.14.52 tasyaiva putrapravaro mandaro nāma viśrutaḥ / mahādevavarāc chakraṃ varṣārbudam ayodhayat // 13.14.53 viṣṇoś cakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca / śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava // 13.14.54 ardyamānāś ca vibudhā graheṇa subalīyasā / śivadattavarāñ jaghnur asurendrān surā bhṛśam // 13.14.55 tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt / śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat // 13.14.56 mamaivānucaro nityaṃ bhavitāsīti cābravīt // 13.14.56.2 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ / kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ // 13.14.57 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ / yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ // 13.14.58 taṃ prāha bhagavāṃs tuṣṭaḥ kiṃ karomīti śaṃkaraḥ // 13.14.58.2 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ / balaṃ ca daivataśreṣṭha śāśvataṃ saṃprayaccha me // 13.14.59 svāyaṃbhuvaḥ kratuś cāpi putrārtham abhavat purā / āviśya yogenātmānaṃ trīṇi varṣaśatāny api // 13.14.60 tasya devo 'dadat putrān sahasraṃ kratusaṃmitān / yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ // 13.14.61 vālakhilyā maghavatā avajñātāḥ purā kila / taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt // 13.14.62 tāṃś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ / suparṇaṃ somahartāraṃ tapasotpādayiṣyatha // 13.14.63 mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan / tāś ca saptakapālena devair anyāḥ pravartitāḥ // 13.14.64 atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī / nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃ cana // 13.14.65 ity uktvā sā mahādevam agacchac charaṇaṃ kila // 13.14.65.2 nirāhārā bhayād atres trīṇi varṣaśatāny api / aśeta musaleṣv eva prasādārthaṃ bhavasya sā // 13.14.66 tām abravīd dhasan devo bhavitā vai sutas tava / vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām // 13.14.67 śākalyaḥ saṃśitātmā vai nava varṣaśatāny api / ārādhayām āsa bhavaṃ manoyajñena keśava // 13.14.68 taṃ cāha bhagavāṃs tuṣṭo granthakāro bhaviṣyasi / vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati // 13.14.69 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam // 13.14.69.2 sāvarṇiś cāpi vikhyāta ṛṣir āsīt kṛte yuge / iha tena tapas taptaṃ ṣaṣṭiṃ varṣaśatāny atha // 13.14.70 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha / granthakṛl lokavikhyāto bhavitāsy ajarāmaraḥ // 13.14.71 mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ / sākṣāt paśupatis tāta tac cāpi śṛṇu mādhava // 13.14.72 yadarthaṃ ca mahādevaḥ prayatena mayā purā / ārādhito mahātejās tac cāpi śṛṇu vistaram // 13.14.73 yad avāptaṃ ca me pūrvaṃ devadevān maheśvarāt / tat sarvam akhilenādya kathayiṣyāmi te 'nagha // 13.14.74 purā kṛtayuge tāta ṛṣir āsīn mahāyaśāḥ / vyāghrapāda iti khyāto vedavedāṅgapāragaḥ // 13.14.75 tasyāham abhavaṃ putro dhaumyaś cāpi mamānujaḥ // 13.14.75.2 kasya cit tv atha kālasya dhaumyena saha mādhava / āgaccham āśramaṃ krīḍan munīnāṃ bhāvitātmanām // 13.14.76 tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī / lakṣitaṃ ca mayā kṣīraṃ svāduto hy amṛtopamam // 13.14.77 tataḥ piṣṭaṃ samāloḍya toyena saha mādhava / āvayoḥ kṣīram ity eva pānārtham upanīyate // 13.14.78 atha gavyaṃ payas tāta kadā cit prāśitaṃ mayā / tataḥ piṣṭarasaṃ tāta na me prītim udāvahat // 13.14.79 tato 'ham abruvaṃ bālyāj jananīm ātmanas tadā / kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me // 13.14.80 tato mām abravīn mātā duḥkhaśokasamanvitā / putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava // 13.14.81 kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām / vane nivasatāṃ nityaṃ kandamūlaphalāśinām // 13.14.82 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam / kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca // 13.14.83 taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram / tatprasādāc ca kāmebhyaḥ phalaṃ prāpsyasi putraka // 13.14.84 jananyās tad vacaḥ śrutvā tadāprabhṛti śatruhan / mama bhaktir mahādeve naiṣṭhikī samapadyata // 13.14.85 tato 'haṃ tapa āsthāya toṣayām āsa śaṃkaram / divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ // 13.14.86 ekaṃ varṣaśataṃ caiva phalāhāras tadābhavam / dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ // 13.14.87 śatāni sapta caivāhaṃ vāyubhakṣas tadābhavam // 13.14.87.2 tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ / śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ // 13.14.88 sahasrākṣas tadā bhūtvā vajrapāṇir mahāyaśāḥ // 13.14.88.2 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam / āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam // 13.14.89 samāsthitaś ca bhagavān dīpyamānaḥ svatejasā / ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ // 13.14.90 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / sevyamāno 'psarobhiś ca divyagandharvanāditaḥ // 13.14.91 tato mām āha devendraḥ prītas te 'haṃ dvijottama / varaṃ vṛṇīṣva mattas tvaṃ yat te manasi vartate // 13.14.92 śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam / abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ // 13.14.93 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt / mahādevād ṛte saumya satyam etad bravīmi te // 13.14.94 paśupativacanād bhavāmi sadyaḥ; kṛmir atha vā tarur apy anekaśākhaḥ / apaśupativaraprasādajā me; tribhuvanarājyavibhūtir apy aniṣṭā // 13.14.95 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā / na tu śakra tvayā dattaṃ trailokyam api kāmaye // 13.14.96 yāvac chaśāṅkaśakalāmalabaddhamaulir; na prīyate paśupatir bhagavān mameśaḥ / tāvaj jarāmaraṇajanmaśatābhighātair; duḥkhāni dehavihitāni samudvahāmi // 13.14.97 divasakaraśaśāṅkavahnidīptaṃ; tribhuvanasāram apāram ādyam ekam / ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labheta śāntim // 13.14.98 kaḥ punas tava hetur vai īśe kāraṇakāraṇe / yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi // 13.14.99 hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam / na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ // 13.14.100 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram / arcyate 'rcitapūrvaṃ vā brūhi yady asti te śrutiḥ // 13.14.101 yasya brahmā ca viṣṇuś ca tvaṃ cāpi saha daivataiḥ / arcayadhvaṃ sadā liṅgaṃ tasmāc chreṣṭhatamo hi saḥ // 13.14.102 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika / gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana // 13.14.103 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt / na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalāny api // 13.14.104 evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ / na prasīdati me rudraḥ kim etad iti cintayan // 13.14.105 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ // 13.14.105.2 haṃsakundendusadṛśaṃ mṛṇālakumudaprabham / vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram // 13.14.106 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam / jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam // 13.14.107 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam / supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam // 13.14.108 kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam / tuṣāragirikūṭābhaṃ sitābhraśikharopamam // 13.14.109 tam āsthitaś ca bhagavān devadevaḥ sahomayā / aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ // 13.14.110 tasya tejobhavo vahniḥ sameghaḥ stanayitnumān / sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati // 13.14.111 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ / yugānte sarvabhūtāni didhakṣur iva codyataḥ // 13.14.112 tejasā tu tadā vyāpte durnirīkṣye samantataḥ / punar udvignahṛdayaḥ kim etad iti cintayam // 13.14.113 muhūrtam iva tat tejo vyāpya sarvā diśo daśa / praśāntaṃ ca kṣaṇenaiva devadevasya māyayā // 13.14.114 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram / saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam // 13.14.115 sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram // 13.14.115.2 nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim / aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam // 13.14.116 śuklāmbaradharaṃ devaṃ śuklamālyānulepanam / śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam // 13.14.117 gāyadbhir nṛtyamānaiś ca utpatadbhir itas tataḥ / vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ // 13.14.118 bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam / tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ // 13.14.119 aśobhata ca devasya mālā gātre sitaprabhe / jātarūpamayaiḥ padmair grathitā ratnabhūṣitā // 13.14.120 mūrtimanti tathāstrāṇi sarvatejomayāni ca / mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ // 13.14.121 indrāyudhasahasrābhaṃ dhanus tasya mahātmanaḥ / pinākam iti vikhyātaṃ sa ca vai pannago mahān // 13.14.122 saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ / jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ // 13.14.123 śaraś ca sūryasaṃkāśaḥ kālānalasamadyutiḥ / yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat // 13.14.124 advitīyam anirdeśyaṃ sarvabhūtabhayāvaham / sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam // 13.14.125 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram / sahasrabhujajihvākṣam udgirantam ivānalam // 13.14.126 brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt / yad viśiṣṭaṃ mahābāho sarvaśastravighātanam // 13.14.127 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā / śareṇaikena govinda mahādevena līlayā // 13.14.128 nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram / maheśvarabhujotsṛṣṭaṃ nimeṣārdhān na saṃśayaḥ // 13.14.129 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣv api / tad ahaṃ dṛṣṭavāṃs tāta āścaryādbhutam uttamam // 13.14.130 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā / yat tac chūlam iti khyātaṃ sarvalokeṣu śūlinaḥ // 13.14.131 dārayed yan mahīṃ kṛtsnāṃ śoṣayed vā mahodadhim / saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā // 13.14.132 yauvanāśvo hato yena māṃdhātā sabalaḥ purā / cakravartī mahātejās trilokavijayī nṛpaḥ // 13.14.133 mahābalo mahāvīryaḥ śakratulyaparākramaḥ / karasthenaiva govinda lavaṇasyeha rakṣasaḥ // 13.14.134 tac chūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam / triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam // 13.14.135 vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam / sarpahastam anirdeśyaṃ pāśahastam ivāntakam // 13.14.136 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau // 13.14.136.2 paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā / mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ // 13.14.137 kārtavīryo hato yena cakravartī mahāmṛdhe // 13.14.137.2 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā / jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā // 13.14.138 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ / abhavac chūlino 'bhyāśe dīptavahniśikhopamaḥ // 13.14.139 asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ / prādhānyato mayaitāni kīrtitāni tavānagha // 13.14.140 savyadeśe tu devasya brahmā lokapitāmahaḥ / divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam // 13.14.141 vāmapārśvagataś caiva tathā nārāyaṇaḥ sthitaḥ / vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ // 13.14.142 skando mayūram āsthāya sthito devyāḥ samīpataḥ / śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ // 13.14.143 purastāc caiva devasya nandiṃ paśyāmy avasthitam / śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram // 13.14.144 svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayas tathā / śakrādyā devatāś caiva sarva eva samabhyayuḥ // 13.14.145 te 'bhivādya mahātmānaṃ parivārya samantataḥ / astuvan vividhaiḥ stotrair mahādevaṃ surās tadā // 13.14.146 brahmā bhavaṃ tadā stunvan rathantaram udīrayan / jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇas tadā // 13.14.147 gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam // 13.14.147.2 brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ / aśobhanta mahātmānas trayas traya ivāgnayaḥ // 13.14.148 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ / śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān // 13.14.149 tato 'ham astuvaṃ devaṃ stavenānena suvratam // 13.14.149.2 namo devādhidevāya mahādevāya vai namaḥ / śakrāya śakrarūpāya śakraveṣadharāya ca // 13.14.150 namas te vajrahastāya piṅgalāyāruṇāya ca / pinākapāṇaye nityaṃ khaḍgaśūladharāya ca // 13.14.151 namas te kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje / kṛṣṇājinottarīyāya kṛṣṇāṣṭam iratāya ca // 13.14.152 śuklavarṇāya śuklāya śuklāmbaradharāya ca / śuklabhasmāvaliptāya śuklakarmaratāya ca // 13.14.153 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ / ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase // 13.14.154 ṛṣabhas tvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ / āśramāṇāṃ gṛhasthas tvam īśvarāṇāṃ maheśvaraḥ // 13.14.155 kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase // 13.14.155.2 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ / vasiṣṭhas tvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase // 13.14.156 āraṇyānāṃ paśūnāṃ ca siṃhas tvaṃ parameśvaraḥ / grāmyāṇāṃ govṛṣaś cāsi bhagavāṃl lokapūjitaḥ // 13.14.157 ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ / pakṣiṇāṃ vainateyaś ca ananto bhujageṣu ca // 13.14.158 sāmavedaś ca vedānāṃ yajuṣāṃ śatarudriyam / sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hy asi // 13.14.159 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi / brahmalokaś ca lokānāṃ gatīnāṃ mokṣa ucyase // 13.14.160 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ / varṇānāṃ brāhmaṇaś cāsi viprāṇāṃ dīkṣito dvijaḥ // 13.14.161 ādis tvam asi lokānāṃ saṃhartā kāla eva ca // 13.14.161.2 yac cānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam / tat sarvaṃ bhagavān eva iti me niścitā matiḥ // 13.14.162 namas te bhagavan deva namas te bhaktavatsala / yogeśvara namas te 'stu namas te viśvasaṃbhava // 13.14.163 prasīda mama bhaktasya dīnasya kṛpaṇasya ca / anaiśvaryeṇa yuktasya gatir bhava sanātana // 13.14.164 yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara / madbhakta iti deveśa tat sarvaṃ kṣantum arhasi // 13.14.165 mohitaś cāsmi deveśa tubhyaṃ rūpaviparyayāt / tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara // 13.14.166 evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ / kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam // 13.14.167 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā / puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani // 13.14.168 dundubhiś ca tato divyas tāḍito devakiṃkaraiḥ / vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ // 13.14.169 tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ / abravīt tridaśāṃs tatra harṣayann iva māṃ tadā // 13.14.170 paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ / mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām // 13.14.171 evam uktās tataḥ kṛṣṇa surās te śūlapāṇinā / ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam // 13.14.172 bhagavan devadeveśa lokanātha jagatpate / labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ // 13.14.173 evam uktas tataḥ śarvaḥ surair brahmādibhis tathā / āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ // 13.14.174 vatsopamanyo prīto 'smi paśya māṃ munipuṃgava / dṛḍhabhakto 'si viprarṣe mayā jijñāsito hy asi // 13.14.175 anayā caiva bhaktyā te atyarthaṃ prītimān aham / tasmāt sarvān dadāmy adya kāmāṃs tava yathepśitān // 13.14.176 evam uktasya caivātha mahādevena me vibho / harṣād aśrūṇy avartanta lomaharṣaś ca jāyate // 13.14.177 abruvaṃ ca tadā devaṃ harṣagadgadayā girā / jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ // 13.14.178 adya jāto hy ahaṃ deva adya me saphalaṃ tapaḥ / yan me sākṣān mahādevaḥ prasannas tiṣṭhate 'grataḥ // 13.14.179 yaṃ na paśyanti cārādhya devā hy amitavikramam / tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā // 13.14.180 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam / ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram // 13.14.181 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ / sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ // 13.14.182 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam / vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ // 13.14.183 yugānte caiva saṃprāpte rudram aṅgāt sṛjat prabhuḥ // 13.14.183.2 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam / kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ // 13.14.184 eṣa devo mahādevo jagat sṛṣṭvā carācaram / kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati // 13.14.185 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ / āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ // 13.14.186 yadi deyo varo mahyaṃ yadi tuṣṭaś ca me prabhuḥ / bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara // 13.14.187 atītānāgataṃ caiva vartamānaṃ ca yad vibho / jānīyām iti me buddhis tvatprasādāt surottama // 13.14.188 kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ / āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te // 13.14.189 evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ / maheśvaro mahātejāś carācaraguruḥ prabhuḥ // 13.14.190 ajaraś cāmaraś caiva bhava duḥkhavivarjitaḥ / śīlavān guṇasaṃpannaḥ sarvajñaḥ priyadarśanaḥ // 13.14.191 akṣayaṃ yauvanaṃ te 'stu tejaś caivānalopamam / kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune // 13.14.192 tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ / kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam // 13.14.193 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi / sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama // 13.14.194 tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi / smṛtaḥ smṛtaś ca te vipra sadā dāsyāmi darśanam // 13.14.195 evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ / mameśāno varaṃ dattvā tatraivāntaradhīyata // 13.14.196 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā / tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā // 13.14.197 pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān / ṛṣīn vidyādharān yakṣān gandharvāpsarasas tathā // 13.14.198 paśya vṛkṣān manoramyān sadā puṣpaphalānvitān / sarvartukusumair yuktān snigdhapatrān suśākhinaḥ // 13.14.199 sarvam etan mahābāho divyabhāvasamanvitam // 13.14.199.2 etān sahasraśaś cānyān samanudhyātavān haraḥ / kasmāt prasādaṃ bhagavān na kuryāt tava mādhava // 13.15.1 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ / brahmaṇyenānṛśaṃsena śraddadhānena cāpy uta // 13.15.2 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram // 13.15.2.2 abruvaṃ tam ahaṃ brahmaṃs tvatprasādān mahāmune / drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram // 13.15.3 dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi / daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā // 13.15.4 māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ / tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ // 13.15.5 ekapādena tiṣṭhaṃś ca ūrdhvabāhur atandritaḥ / tejaḥ sūryasahasrasya apaśyaṃ divi bhārata // 13.15.6 tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana / indrāyudhapinaddhāṅgaṃ vidyunmālāgavākṣakam // 13.15.7 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam // 13.15.7.2 tam āsthitaś ca bhagavān devyā saha mahādyutiḥ / tapasā tejasā kāntyā dīptayā saha bhāryayā // 13.15.8 rarāja bhagavāṃs tatra devyā saha maheśvaraḥ / somena sahitaḥ sūryo yathā meghasthitas tathā // 13.15.9 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ / apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram // 13.15.10 kirīṭinaṃ gadinaṃ śūlapāṇiṃ; vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim / pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ; śubhāṅgadaṃ vyālayajñopavītam // 13.15.11 divyāṃ mālām urasānekavarṇāṃ; samudvahantaṃ gulphadeśāvalambām / candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ; varṣātyaye tadvad apaśyam enam // 13.15.12 pramathānāṃ gaṇaiś caiva samantāt parivāritam / śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram // 13.15.13 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam / astuvan niyatātmānaḥ karmabhiḥ śubhakarmiṇam // 13.15.14 ādityā vasavaḥ sādhyā viśvedevās tathāśvinau / viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan // 13.15.15 śatakratuś ca bhagavān viṣṇuś cāditinandanau / brahmā rathantaraṃ sāma īrayanti bhavāntike // 13.15.16 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum / brahmarṣayaś ca sasutās tathā devarṣayaś ca vai // 13.15.17 pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahās tathā / māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ // 13.15.18 muhūrtāś ca nimeṣāś ca tathaiva yugaparyayāḥ / divyā rājan namasyanti vidyāḥ sarvā diśas tathā // 13.15.19 sanatkumāro vedāś ca itihāsās tathaiva ca / marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ // 13.15.20 manavaḥ saptasomaś ca atharvā sabṛhaspatiḥ / bhṛgur dakṣaḥ kaśyapaś ca vasiṣṭhaḥ kāśya eva ca // 13.15.21 chandāṃsi dīkṣā yajñāś ca dakṣiṇāḥ pāvako haviḥ / yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira // 13.15.22 prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ / devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ // 13.15.23 sahasrāṇi munīnāṃ ca ayutāny arbudāni ca / namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ // 13.15.24 gandharvāpsarasaś caiva gītavāditrakovidāḥ / divyatānena gāyantaḥ stuvanti bhavam adbhutam // 13.15.25 vidyādharā dānavāś ca guhyakā rākṣasās tathā // 13.15.25.2 sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca / namasyanti mahārāja vāṅmanaḥkarmabhir vibhum // 13.15.26 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ // 13.15.26.2 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata / saprajāpatiśakrāntaṃ jagan mām abhyudaikṣata // 13.15.27 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā / tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca // 13.15.28 śirasā vandite deve devī prītā umābhavat / tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ // 13.15.29 namo 'stu te śāśvata sarvayone; brahmādhipaṃ tvām ṛṣayo vadanti / tapaś ca sattvaṃ ca rajas tamaś ca; tvām eva satyaṃ ca vadanti santaḥ // 13.15.30 tvaṃ vai brahmā ca rudraś ca varuṇo 'gnir manur bhavaḥ / dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ // 13.15.31 tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca / tvam ādiḥ sarvabhūtānāṃ saṃhāraś ca tvam eva hi // 13.15.32 ye cendriyārthāś ca manaś ca kṛtsnaṃ; ye vāyavaḥ sapta tathaiva cāgniḥ / ye vā divisthā devatāś cāpi puṃsāṃ; tasmāt paraṃ tvām ṛṣayo vadanti // 13.15.33 vedā yajñāś ca somaś ca dakṣiṇā pāvako haviḥ / yajñopagaṃ ca yat kiṃ cid bhagavāṃs tad asaṃśayam // 13.15.34 iṣṭaṃ dattam adhītaṃ ca vratāni niyamāś ca ye / hrīḥ kīrtiḥ śrīr dyutis tuṣṭiḥ siddhiś caiva tvadarpaṇā // 13.15.35 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ / ādhayo vyādhayaś caiva bhagavaṃs tanayās tava // 13.15.36 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ / manasaḥ paramā yoniḥ svabhāvaś cāpi śāśvataḥ // 13.15.37 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ // 13.15.37.2 ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ / mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ // 13.15.38 buddhiḥ prajñopalabdhiś ca saṃvit khyātir dhṛtiḥ smṛtiḥ / paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase // 13.15.39 tvāṃ buddhvā brāhmaṇo vidvān na pramohaṃ nigacchati / hṛdayaṃ sarvabhūtānāṃ kṣetrajñas tvam ṛṣiṣṭutaḥ // 13.15.40 sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ / sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi // 13.15.41 phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu / tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ // 13.15.42 aṇimā laghimā prāptir īśāno jyotir avyayaḥ // 13.15.42.2 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāś ca ye / dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ // 13.15.43 yas tvāṃ dhruvaṃ vedayate guhāśayaṃ; prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam / hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati // 13.15.44 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ / pradhānavidhiyogasthas tvām eva viśate budhaḥ // 13.15.45 evam ukte mayā pārtha bhave cārtivināśane / carācaraṃ jagat sarvaṃ siṃhanādam athākarot // 13.15.46 saviprasaṃghāś ca surāsurāś ca; nāgāḥ piśācāḥ pitaro vayāṃsi / rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva tathā praṇemuḥ // 13.15.47 mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām / rāśayo nipatanti sma vāyuś ca susukho vavau // 13.15.48 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ / śatakratuṃ cābhivīkṣya svayaṃ mām āha śaṃkaraḥ // 13.15.49 vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan / kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi // 13.15.50 vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama / brūhi yādavaśārdūla yān icchasi sudurlabhān // 13.15.51 mūrdhnā nipatya niyatas tejaḥsaṃnicaye tataḥ / paramaṃ harṣam āgamya bhagavantam athābruvam // 13.16.1 dharme dṛḍhatvaṃ yudhi śatrughātaṃ; yaśas tathāgryaṃ paramaṃ balaṃ ca / yogapriyatvaṃ tava saṃnikarṣaṃ; vṛṇe sutānāṃ ca śataṃ śatāni // 13.16.2 [13.16.3aevam astv iti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ / tato māṃ jagato mātā dharaṇī sarvapāvanī / uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ // 13.16.4 datto bhagavatā putraḥ sāmbo nāma tavānagha / matto 'py aṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te // 13.16.5 praṇamya śirasā sā ca mayoktā pāṇḍunandana // 13.16.5.2 dvijeṣv akopaṃ pitṛtaḥ prasādaṃ; śataṃ sutānām upabhogaṃ paraṃ ca / kule prītiṃ mātṛtaś ca prasādaṃ; śamaprāptiṃ pravṛṇe cāpi dākṣyam // 13.16.6 evaṃ bhaviṣyaty amaraprabhāva; nāhaṃ mṛṣā jātu vade kadā cit / bhāryāsahasrāṇi ca ṣoḍaśaiva; tāsu priyatvaṃ ca tathākṣayatvam // 13.16.7 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād; dadāmi te vapuṣaḥ kāmyatāṃ ca / bhokṣyante vai saptatir vai śatāni; gṛhe tubhyam atithīnāṃ ca nityam // 13.16.8 evaṃ dattvā varān devo mama devī ca bhārata / antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja // 13.16.9 etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase / upamanyave mayā kṛtsnam ākhyātaṃ kauravottama // 13.16.10 namaskṛtvā tu sa prāha devadevāya suvrata / nāsti śarvasamo dāne nāsti śarvasamo raṇe // 13.16.11 nāsti śarvasamo devo nāsti śarvasamā gatiḥ // 13.16.11.2 ṛṣir āsīt kṛte tāta taṇḍir ity eva viśrutaḥ / daśa varṣasahasrāṇi tena devaḥ samādhinā // 13.16.12 ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya // 13.16.12.2 sa dṛṣṭavān mahādevam astauṣīc ca stavair vibhum / pavitrāṇāṃ pavitras tvaṃ gatir gatimatāṃ vara // 13.16.13 atyugraṃ tejasāṃ tejas tapasāṃ paramaṃ tapaḥ // 13.16.13.2 viśvāvasuhiraṇyākṣapuruhūtanamaskṛta / bhūrikalyāṇada vibho purusatya namo 'stu te // 13.16.14 jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho / nirvāṇada sahasrāṃśo namas te 'stu sukhāśraya // 13.16.15 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ / na vidus tvāṃ tu tattvena kuto vetsyāmahe vayam // 13.16.16 tvattaḥ pravartate kālas tvayi kālaś ca līyate / kālākhyaḥ puruṣākhyaś ca brahmākhyaś ca tvam eva hi // 13.16.17 tanavas te smṛtās tisraḥ purāṇajñaiḥ surarṣibhiḥ / adhipauruṣam adhyātmam adhibhūtādhidaivatam // 13.16.18 adhilokyādhivijñānam adhiyajñas tvam eva hi // 13.16.18.2 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api / vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam // 13.16.19 anicchatas tava vibho janmamṛtyur anekataḥ / dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca // 13.16.20 tvam eva mokṣaḥ svargaś ca kāmaḥ krodhas tvam eva hi / sattvaṃ rajas tamaś caiva adhaś cordhvaṃ tvam eva hi // 13.16.21 brahmā viṣṇuś ca rudraś ca skandendrau savitā yamaḥ / varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ // 13.16.22 bhūr vāyur jyotir āpaś ca vāg buddhis tvaṃ matir manaḥ / karma satyānṛte cobhe tvam evāsti ca nāsti ca // 13.16.23 indriyāṇīndriyārthāś ca tatparaṃ prakṛter dhruvam / viśvāviśvaparo bhāvaś cintyācintyas tvam eva hi // 13.16.24 yac caitat paramaṃ brahma yac ca tat paramaṃ padam / yā gatiḥ sāṃkhyayogānāṃ sa bhavān nātra saṃśayaḥ // 13.16.25 nūnam adya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim / yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ // 13.16.26 aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ / yan na vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ // 13.16.27 so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā / bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute // 13.16.28 devāsuramanuṣyāṇāṃ yac ca guhyaṃ sanātanam / guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api // 13.16.29 sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ / sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā // 13.16.30 prāṇakṛt prāṇabhṛt prāṇī prāṇadaḥ prāṇināṃ gatiḥ / dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ // 13.16.31 adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām / apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ // 13.16.32 ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ / ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu // 13.16.33 ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ / ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ // 13.16.34 bhūr ādyān sarvabhuvanān utpādya sadivaukasaḥ / vibharti devas tanubhir aṣṭābhiś ca dadāti ca // 13.16.35 ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam / asmiṃś ca pralayaṃ yāti ayam ekaḥ sanātanaḥ // 13.16.36 ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām / apavargaś ca muktānāṃ kaivalyaṃ cātmavādinām // 13.16.37 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ / devāsuramanuṣyāṇāṃ na prakāśo bhaved iti // 13.16.38 taṃ tvāṃ devāsuranarās tattvena na vidur bhavam / mohitāḥ khalv anenaiva hṛcchayena praveśitāḥ // 13.16.39 ye cainaṃ saṃprapadyante bhaktiyogena bhārata / teṣām evātmanātmānaṃ darśayaty eṣa hṛcchayaḥ // 13.16.40 yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate / yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate // 13.16.41 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ / prāṇasūkṣmāṃ parāṃ prāptim āgacchaty akṣayāvahām // 13.16.42 yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ / sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ // 13.16.43 yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam / prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca // 13.16.44 ayaṃ sa devayānānām ādityo dvāram ucyate / ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate // 13.16.45 eṣa kālagatiś citrā saṃvatsarayugādiṣu / bhāvābhāvau tadātve ca ayane dakṣiṇottare // 13.16.46 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ / varayām āsa putratve nīlalohitasaṃjñitam // 13.16.47 ṛgbhir yam anuśaṃsanti tantre karmaṇi bahvṛcaḥ / yajurbhir yaṃ tridhā vedyaṃ juhvaty adhvaryavo 'dhvare // 13.16.48 sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ / yajñasya paramā yoniḥ patiś cāyaṃ paraḥ smṛtaḥ // 13.16.49 rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ / ṛtuvīryas tapodhairyo hy abdaguhyorupādavān // 13.16.50 mṛtyur yamo hutāśaś ca kālaḥ saṃhāravegavān / kālasya paramā yoniḥ kālaś cāyaṃ sanātanaḥ // 13.16.51 candrādityau sanakṣatrau sagrahau saha vāyunā / dhruvaḥ saptarṣayaś caiva bhuvanāḥ sapta eva ca // 13.16.52 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam / brahmādi stambaparyantaṃ bhūtādi sad asac ca yat // 13.16.53 aṣṭau prakṛtayaś caiva prakṛtibhyaś ca yat param / asya devasya yad bhāgaṃ kṛtsnaṃ saṃparivartate // 13.16.54 etat paramam ānandaṃ yat tac chāśvatam eva ca / eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām // 13.16.55 etat padam anudvignam etad brahma sanātanam / śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam // 13.16.56 iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā / iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ // 13.16.57 iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā / yaṃ prāpya kṛtakṛtyāḥ sma ity amanyanta vedhasaḥ // 13.16.58 iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ / adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā // 13.16.59 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ / yā gatir daivatair divyā sā gatis tvaṃ sanātana // 13.16.60 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ / tapyatāṃ yā gatir deva vairāje sā gatir bhavān // 13.16.61 karmanyāsakṛtānāṃ ca viraktānāṃ tatas tataḥ / yā gatir brahmabhavane sā gatis tvaṃ sanātana // 13.16.62 apunarmārakāmānāṃ vairāgye vartatāṃ pare / vikṛtīnāṃ layānāṃ ca sā gatis tvaṃ sanātana // 13.16.63 jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā / kaivalyā yā gatir deva paramā sā gatir bhavān // 13.16.64 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ / tvatprasādād dhi labhyante na labhyante 'nyathā vibho // 13.16.65 iti taṇḍis tapoyogāt tuṣṭāveśānam avyayam / jagau ca paramaṃ brahma yat purā lokakṛj jagau // 13.16.66 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ / na vidus tvām iti tatas tuṣṭaḥ provāca taṃ śivaḥ // 13.16.67 akṣayaś cāvyayaś caiva bhavitā duḥkhavarjitaḥ / yaśasvī tejasā yukto divyajñānasamanvitaḥ // 13.16.68 ṛṣīṇām abhigamyaś ca sūtrakartā sutas tava / matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ // 13.16.69 kaṃ vā kāmaṃ dadāmy adya brūhi yad vatsa kāṅkṣase / prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me // 13.16.70 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ / stūyamānaś ca vibudhais tatraivāntaradhīyata // 13.16.71 antarhite bhagavati sānuge yādaveśvara / ṛṣir āśramam āgamya mamaitat proktavān iha // 13.16.72 yāni ca prathitāny ādau taṇḍir ākhyātavān mama / nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye // 13.16.73 daśa nāmasahasrāṇi vedeṣv āha pitāmahaḥ / śarvasya śāstreṣu tathā daśa nāmaśatāni vai // 13.16.74 guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta / devaprasādād deveśa purā prāha mahātmane // 13.16.75 tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira / prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ // 13.17.1 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ / sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ // 13.17.2 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ / ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā // 13.17.3 yathoktair lokavikhyātair munibhis tattvadarśibhiḥ / pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham // 13.17.4 śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ // 13.17.4.2 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam / vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama // 13.17.5 paratvena bhavaṃ devaṃ bhaktas tvaṃ parameśvaram / tena te śrāvayiṣyāmi yat tad brahma sanātanam // 13.17.6 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kena cit / yuktenāpi vibhūtīnām api varṣaśatair api // 13.17.7 yasyādir madhyam antaś ca surair api na gamyate / kas tasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava // 13.17.8 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram / śaktitaś caritaṃ vakṣye prasādāt tasya caiva hi // 13.17.9 aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ / yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam // 13.17.10 anādinidhanasyāhaṃ sarvayoner mahātmanaḥ / nāmnāṃ kaṃ cit samuddeśaṃ vakṣye hy avyaktayoninaḥ // 13.17.11 varadasya vareṇyasya viśvarūpasya dhīmataḥ / śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā // 13.17.12 daśa nāmasahasrāṇi yāny āha prapitāmahaḥ / tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam // 13.17.13 gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu / ghṛtāt sāraṃ yathā maṇḍas tathaitat sāram uddhṛtam // 13.17.14 sarvapāpmāpaham idaṃ caturvedasamanvitam / prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā // 13.17.15 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat // 13.17.15.2 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca / nāśraddadhānarūpāya nāstikāyājitātmane // 13.17.16 yaś cābhyasūyate devaṃ bhūtātmānaṃ pinākinam / sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ // 13.17.17 idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam / idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam // 13.17.18 idaṃ jñātvāntakāle 'pi gacched dhi paramāṃ gatim // 13.17.18.2 pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam / nigadiṣye mahābāho stavānām uttamaṃ stavam // 13.17.19 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ / sarvastavānāṃ divyānāṃ rājatve samakalpayat // 13.17.20 tadāprabhṛti caivāyam īśvarasya mahātmanaḥ / stavarājeti vikhyāto jagaty amarapūjitaḥ // 13.17.21 brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ // 13.17.21.2 yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat / svargāc caivātra bhūlokaṃ taṇḍinā hy avatāritaḥ // 13.17.22 sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam / nigadiṣye mahābāho stavānām uttamaṃ stavam // 13.17.23 brahmaṇām api yad brahma parāṇām api yat param / tejasām api yat tejas tapasām api yat tapaḥ // 13.17.24 śāntīnām api yā śāntir dyutīnām api yā dyutiḥ / dāntānām api yo dānto dhīmatām api yā ca dhīḥ // 13.17.25 devānām api yo devo munīnām api yo muniḥ / yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ // 13.17.26 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api / yoginām api yo yogī kāraṇānāṃ ca kāraṇam // 13.17.27 yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ / sarvabhūtātmabhūtasya harasyāmitatejasaḥ // 13.17.28 aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu / yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi // 13.17.29 sthiraḥ sthāṇuḥ prabhur bhānuḥ pravaro varado varaḥ / sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ // 13.17.30 jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ / hariś ca hariṇākṣaś ca sarvabhūtaharaḥ prabhuḥ // 13.17.31 pravṛttiś ca nivṛttiś ca niyataḥ śāśvato dhruvaḥ / śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ // 13.17.32 abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ / unmattaveśapracchannaḥ sarvalokaprajāpatiḥ // 13.17.33 mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ / mahātmā sarvabhūtaś ca virūpo vāmano manuḥ // 13.17.34 lokapālo 'ntarhitātmā prasādo hayagardabhiḥ / pavitraś ca mahāṃś caiva niyamo niyamāśrayaḥ // 13.17.35 sarvakarmā svayaṃbhūś ca ādir ādikaro nidhiḥ / sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ // 13.17.36 candrasūryagatiḥ ketur graho grahapatir varaḥ / adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ // 13.17.37 mahātapā ghoratapā adīno dīnasādhakaḥ / saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ // 13.17.38 yogī yojyo mahābījo mahāretā mahātapāḥ / suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ // 13.17.39 daśabāhus tv animiṣo nīlakaṇṭha umāpatiḥ / viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ // 13.17.40 gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca / pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ // 13.17.41 kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān / aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān // 13.17.42 sruvahastaḥ surūpaś ca tejas tejaskaro nidhiḥ / uṣṇīṣī ca suvaktraś ca udagro vinatas tathā // 13.17.43 dīrghaś ca harikeśaś ca sutīrthaḥ kṛṣṇa eva ca / sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ // 13.17.44 ajaś ca mṛgarūpaś ca gandhadhārī kapardy api / ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ // 13.17.45 trijaṭaś cīravāsāś ca rudraḥ senāpatir vibhuḥ / ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ // 13.17.46 gajahā daityahā loko lokadhātā guṇākaraḥ / siṃhaśārdūlarūpaś ca ārdracarmāmbarāvṛtaḥ // 13.17.47 kālayogī mahānādaḥ sarvavāsaś catuṣpathaḥ / niśācaraḥ pretacārī bhūtacārī maheśvaraḥ // 13.17.48 bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ / nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ // 13.17.49 ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ / sahasrahasto vijayo vyavasāyo hy aninditaḥ // 13.17.50 amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ / dakṣayajñāpahārī ca susaho madhyamas tathā // 13.17.51 tejopahārī balahā mudito 'rtho jito varaḥ / gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ // 13.17.52 nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ / tīkṣṇatāpaś ca haryaśvaḥ sahāyaḥ karmakālavit // 13.17.53 viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ / hutāśanasahāyaś ca praśāntātmā hutāśanaḥ // 13.17.54 ugratejā mahātejā jayo vijayakālavit / jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca // 13.17.55 śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī / vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ // 13.17.56 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ / prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ // 13.17.57 vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ / meḍhrajo balacārī ca mahācārī stutas tathā // 13.17.58 sarvatūryaninādī ca sarvavādyaparigrahaḥ / vyālarūpo bilāvāsī hemamālī taraṃgavit // 13.17.59 tridaśas trikāladhṛk karmasarvabandhavimocanaḥ / bandhanas tv asurendrāṇāṃ yudhi śatruvināśanaḥ // 13.17.60 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ / praskandano vibhāgaś ca atulyo yajñabhāgavit // 13.17.61 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ / hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ // 13.17.62 lohitākṣo mahākṣaś ca vijayākṣo viśāradaḥ / saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ // 13.17.63 mukhyo 'mukhyaś ca dehaś ca deharddhiḥ sarvakāmadaḥ / sarvakālaprasādaś ca subalo balarūpadhṛk // 13.17.64 ākāśanidhirūpaś ca nipātī uragaḥ khagaḥ / raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī // 13.17.65 vasuvego mahāvego manovego niśācaraḥ / sarvāvāsī śriyāvāsī upadeśakaro haraḥ // 13.17.66 munir ātmapatir loke saṃbhojyaś ca sahasradaḥ / pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ // 13.17.67 unmādo madanākāro arthārthakararomaśaḥ / vāmadevaś ca vāmaś ca prāgdakṣiṇyaś ca vāmanaḥ // 13.17.68 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ / bhikṣuś ca bhikṣurūpaś ca viṣāṇī mṛdur avyayaḥ // 13.17.69 mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ / vajrahastaś ca viṣkambhī camūstambhana eva ca // 13.17.70 ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ / vānaspatyo vājaseno nityam āśramapūjitaḥ // 13.17.71 brahmacārī lokacārī sarvacārī sucāravit / īśāna īśvaraḥ kālo niśācārī pinākadhṛk // 13.17.72 nandīśvaraś ca nandī ca nandano nandivardhanaḥ / bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ // 13.17.73 caturmukho mahāliṅgaś cāruliṅgas tathaiva ca / liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ // 13.17.74 bījādhyakṣo bījakartā adhyātmānugato balaḥ / itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ // 13.17.75 dambho hy adambho vaidambho vaśyo vaśyakaraḥ kaviḥ / lokakartā paśupatir mahākartā mahauṣadhiḥ // 13.17.76 akṣaraṃ paramaṃ brahma balavāñ śakra eva ca / nītir hy anītiḥ śuddhātmā śuddho mānyo manogatiḥ // 13.17.77 bahuprasādaḥ svapano darpaṇo 'tha tv amitrajit / vedakāraḥ sūtrakāro vidvān samaramardanaḥ // 13.17.78 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ / agnijvālo mahājvālo atidhūmro huto haviḥ // 13.17.79 vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ / nīlas tathāṅgalubdhaś ca śobhano niravagrahaḥ // 13.17.80 svastidaḥ svastibhāvaś ca bhāgī bhāgakaro laghuḥ / utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ paro yuvā // 13.17.81 kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvadehinām / mahāpādo mahāhasto mahākāyo mahāyaśāḥ // 13.17.82 mahāmūrdhā mahāmātro mahānetro digālayaḥ / mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ // 13.17.83 mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk / mahāvakṣā mahorasko antarātmā mṛgālayaḥ // 13.17.84 lambano lambitoṣṭhaś ca mahāmāyaḥ payonidhiḥ / mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ // 13.17.85 mahānakho mahāromā mahākeśo mahājaṭaḥ / asapatnaḥ prasādaś ca pratyayo girisādhanaḥ // 13.17.86 snehano 'snehanaś caiva ajitaś ca mahāmuniḥ / vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ // 13.17.87 maṇḍalī merudhāmā ca devadānavadarpahā / atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ // 13.17.88 yajuḥpādabhujo guhyaḥ prakāśo jaṅgamas tathā / amoghārthaḥ prasādaś ca abhigamyaḥ sudarśanaḥ // 13.17.89 upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ / nābhir nandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ // 13.17.90 dvādaśas trāsanaś cādyo yajño yajñasamāhitaḥ / naktaṃ kaliś ca kālaś ca makaraḥ kālapūjitaḥ // 13.17.91 sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ / bhasmaśāyī bhasmagoptā bhasmabhūtas tarur gaṇaḥ // 13.17.92 agaṇaś caiva lopaś ca mahātmā sarvapūjitaḥ / śaṅkus triśaṅkuḥ saṃpannaḥ śucir bhūtaniṣevitaḥ // 13.17.93 āśramasthaḥ kapotastho viśvakarmā patir varaḥ / śākho viśākhas tāmroṣṭho hy ambujālaḥ suniścayaḥ // 13.17.94 kapilo 'kapilaḥ śūra āyuś caiva paro 'paraḥ / gandharvo hy aditis tārkṣyaḥ suvijñeyaḥ susārathiḥ // 13.17.95 paraśvadhāyudho deva arthakārī subāndhavaḥ / tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ // 13.17.96 ugro vaṃśakaro vaṃśo vaṃśanādo hy aninditaḥ / sarvāṅgarūpo māyāvī suhṛdo hy anilo 'nalaḥ // 13.17.97 bandhano bandhakartā ca subandhanavimocanaḥ / sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudhaḥ // 13.17.98 bāhus tv aninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ / amareśo mahādevo viśvadevaḥ surārihā // 13.17.99 ahirbudhno nirṛtiś ca cekitāno haris tathā / ajaikapāc ca kāpālī triśaṅkur ajitaḥ śivaḥ // 13.17.100 dhanvantarir dhūmaketuḥ skando vaiśravaṇas tathā / dhātā śakraś ca viṣṇuś ca mitras tvaṣṭā dhruvo dharaḥ // 13.17.101 prabhāvaḥ sarvago vāyur aryamā savitā raviḥ / udagraś ca vidhātā ca māndhātā bhūtabhāvanaḥ // 13.17.102 ratitīrthaś ca vāgmī ca sarvakāmaguṇāvahaḥ / padmagarbho mahāgarbhaś candravaktro manoramaḥ // 13.17.103 balavāṃś copaśāntaś ca purāṇaḥ puṇyacañcurī / kurukartā kālarūpī kurubhūto maheśvaraḥ // 13.17.104 sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ / devadevamukho 'saktaḥ sad asat sarvaratnavit // 13.17.105 kailāsaśikharāvāsī himavadgirisaṃśrayaḥ / kūlahārī kūlakartā bahuvidyo bahupradaḥ // 13.17.106 vaṇijo vardhano vṛkṣo nakulaś candanaś chadaḥ / sāragrīvo mahājatrur alolaś ca mahauṣadhaḥ // 13.17.107 siddhārthakārī siddhārthaś chandovyākaraṇottaraḥ / siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ // 13.17.108 prabhāvātmā jagatkālas tālo lokahitas taruḥ / sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ // 13.17.109 bhūtālayo bhūtapatir ahorātram aninditaḥ / vāhitā sarvabhūtānāṃ nilayaś ca vibhur bhavaḥ // 13.17.110 amoghaḥ saṃyato hy aśvo bhojanaḥ prāṇadhāraṇaḥ / dhṛtimān matimān dakṣaḥ satkṛtaś ca yugādhipaḥ // 13.17.111 gopālir gopatir grāmo gocarmavasano haraḥ / hiraṇyabāhuś ca tathā guhāpālaḥ praveśinām // 13.17.112 pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ / gandhāraś ca surālaś ca tapaḥkarmaratir dhanuḥ // 13.17.113 mahāgīto mahānṛtto hy apsarogaṇasevitaḥ / mahāketur dhanur dhātur naikasānucaraś calaḥ // 13.17.114 āvedanīya āveśaḥ sarvagandhasukhāvahaḥ / toraṇas tāraṇo vāyuḥ paridhāvati caikataḥ // 13.17.115 saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ / nitya ātmasahāyaś ca devāsurapatiḥ patiḥ // 13.17.116 yuktaś ca yuktabāhuś ca dvividhaś ca suparvaṇaḥ / āṣāḍhaś ca suṣāḍhaś ca dhruvo harihaṇo haraḥ // 13.17.117 vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ / śirohārī vimarṣaś ca sarvalakṣaṇabhūṣitaḥ // 13.17.118 akṣaś ca rathayogī ca sarvayogī mahābalaḥ / samāmnāyo 'samāmnāyas tīrthadevo mahārathaḥ // 13.17.119 nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ / ratnaprabhūto raktāṅgo mahārṇavanipānavit // 13.17.120 mūlo viśālo hy amṛto vyaktāvyaktas taponidhiḥ / ārohaṇo nirohaś ca śailahārī mahātapāḥ // 13.17.121 senākalpo mahākalpo yugāyugakaro hariḥ / yugarūpo mahārūpaḥ pavano gahano nagaḥ // 13.17.122 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hy acalopamaḥ / bahumālo mahāmālaḥ sumālo bahulocanaḥ // 13.17.123 vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ / vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ // 13.17.124 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ / nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ // 13.17.125 gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām / manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ // 13.17.126 tarastālī karastālī ūrdhvasaṃhanano vahaḥ / chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān // 13.17.127 muṇḍo virūpo vikṛto daṇḍimuṇḍo vikurvaṇaḥ / haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt // 13.17.128 sahasramūrdhā devendraḥ sarvadevamayo guruḥ / sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt // 13.17.129 pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ / brahmadaṇḍavinirmātā śataghnī śatapāśadhṛk // 13.17.130 padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ / gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ // 13.17.131 anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ / ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ // 13.17.132 candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ / karṇikāramahāsragvī nīlamauliḥ pinākadhṛk // 13.17.133 umāpatir umākānto jāhnavīdhṛg umādhavaḥ / varo varāho varado vareśaḥ sumahāsvanaḥ // 13.17.134 mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ / prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk // 13.17.135 sarvapārśvasutas tārkṣyo dharmasādhāraṇo varaḥ / carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ // 13.17.136 sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ / vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ // 13.17.137 ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ / kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ // 13.17.138 viśvakṣetraṃ prajābījaṃ liṅgam ādyas tv aninditaḥ / sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ // 13.17.139 svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam / nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ // 13.17.140 devāsuravinirmātā devāsuraparāyaṇaḥ / devāsuragurur devo devāsuranamaskṛtaḥ // 13.17.141 devāsuramahāmātro devāsuragaṇāśrayaḥ / devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ // 13.17.142 devātidevo devarṣir devāsuravarapradaḥ / devāsureśvaro devo devāsuramaheśvaraḥ // 13.17.143 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ / udbhidas trikramo vaidyo virajo virajombaraḥ // 13.17.144 īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ / vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ // 13.17.145 prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ / guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ // 13.17.146 śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ / abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ // 13.17.147 lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ / sthāvarāṇāṃ patiś caiva niyamendriyavardhanaḥ // 13.17.148 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ / vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ // 13.17.149 vimukto muktatejāś ca śrīmāñ śrīvardhano jagat / yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā // 13.17.150 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ / taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim // 13.17.151 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ / tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ // 13.17.152 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ / nityayuktaḥ śucir bhūtvā prāpnoty ātmānam ātmanā // 13.17.153 etad dhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā / ṛṣayaś caiva devāś ca stuvanty etena tatparam // 13.17.154 stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ / bhaktānukampī bhagavān ātmasaṃsthān karoti tān // 13.17.155 tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ / āstikāḥ śraddadhānāś ca bahubhir janmabhiḥ stavaiḥ // 13.17.156 jāgrataś ca svapantaś ca vrajantaḥ pathi saṃsthitāḥ / stuvanti stūyamānāś ca tuṣyanti ca ramanti ca // 13.17.157 janmakoṭisahasreṣu nānāsaṃsārayoniṣu // 13.17.157.2 jantor viśuddhapāpasya bhave bhaktiḥ prajāyate / utpannā ca bhave bhaktir ananyā sarvabhāvataḥ // 13.17.158 kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ / etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate // 13.17.159 nirvighnā niścalā rudre bhaktir avyabhicāriṇī / tasyaiva ca prasādena bhaktir utpadyate nṛṇām // 13.17.160 yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ // 13.17.160.2 ye sarvabhāvopagatāḥ paratvenābhavan narāḥ / prapannavatsalo devaḥ saṃsārāt tān samuddharet // 13.17.161 evam anye na kurvanti devāḥ saṃsāramocanam / manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt // 13.17.162 iti tenendrakalpena bhagavān sadasatpatiḥ / kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā // 13.17.163 stavam etaṃ bhagavato brahmā svayam adhārayat / brahmā provāca śakrāya śakraḥ provāca mṛtyave // 13.17.164 mṛtyuḥ provāca rudrāṇāṃ rudrebhyas taṇḍim āgamat / mahatā tapasā prāptas taṇḍinā brahmasadmani // 13.17.165 taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ / vaivasvatāya manave gautamaḥ prāha mādhava // 13.17.166 nārāyaṇāya sādhyāya manur iṣṭāya dhīmate / yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ // 13.17.167 nāciketāya bhagavān āha vaivasvato yamaḥ / mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata // 13.17.168 mārkaṇḍeyān mayā prāptaṃ niyamena janārdana / tavāpy aham amitraghna stavaṃ dadmy adya viśrutam // 13.17.169 svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca // 13.17.169.2 na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ / piśācā yātudhānāś ca guhyakā bhujagā api // 13.17.170 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ / abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet // 13.17.171 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ / paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ // 13.18.1 purā putra mayā merau tapyatā paramaṃ tapaḥ / putrahetor mahārāja stava eṣo 'nukīrtitaḥ // 13.18.2 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana / tathā tvam api śarvād dhi sarvān kāmān avāpsyasi // 13.18.3 catuḥśīrṣas tataḥ prāha śakrasya dayitaḥ sakhā / ālambāyana ity eva viśrutaḥ karuṇātmakaḥ // 13.18.4 mayā gokarṇam āsādya tapas taptvā śataṃ samāḥ / ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām // 13.18.5 ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām / labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja // 13.18.6 vālmīkiś cāpi bhagavān yudhiṣṭhiram abhāṣata / vivāde sāmni munibhir brahmaghno vai bhavān iti // 13.18.7 uktaḥ kṣaṇena cāviṣṭas tenādharmeṇa bhārata // 13.18.7.2 so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ / muktaś cāsmy avaśaḥ pāpāt tato duḥkhavināśanaḥ // 13.18.8 āha māṃ tripuraghno vai yaśas te 'gryaṃ bhaviṣyati // 13.18.8.2 jāmadagnyaś ca kaunteyam āha dharmabhṛtāṃ varaḥ / ṛṣimadhye sthitas tāta tapann iva vibhāvasuḥ // 13.18.9 pitṛvipravadhenāham ārto vai pāṇḍavāgraja / śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa // 13.18.10 nāmabhiś cāstuvaṃ devaṃ tatas tuṣṭo 'bhavad bhavaḥ / paraśuṃ ca dadau devo divyāny astrāṇi caiva me // 13.18.11 pāpaṃ na bhavitā te 'dya ajeyaś ca bhaviṣyasi / na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi // 13.18.12 āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ / yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ // 13.18.13 asito devalaś caiva prāha pāṇḍusutaṃ nṛpam / śāpāc chakrasya kaunteya cito dharmo 'naśan mama // 13.18.14 tan me dharmaṃ yaśaś cāgryam āyuś caivādadad bhavaḥ // 13.18.14.2 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā / prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ // 13.18.15 vasiṣṭho nāma bhagavāṃś cākṣuṣasya manoḥ sutaḥ / śatakrator acintyasya satre varṣasahasrike // 13.18.16 vartamāne 'bravīd vākyaṃ sāmni hy uccārite mayā // 13.18.16.2 rathantaraṃ dvijaśreṣṭha na samyag iti vartate / samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama // 13.18.17 ayajñavāhinaṃ pāpam akārṣīs tvaṃ sudurmate // 13.18.17.2 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ / prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ // 13.18.18 daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca // 13.18.18.2 naṣṭapānīyayavase mṛgair anyaiś ca varjite / ayajñīyadrume deśe rurusiṃhaniṣevite // 13.18.19 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ // 13.18.19.2 tasya vākyasya nidhane pārtha jāto hy ahaṃ mṛgaḥ / tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ // 13.18.20 ajaraś cāmaraś caiva bhavitā duḥkhavarjitaḥ / sāmyaṃ samas tu te saukhyaṃ yuvayor vardhatāṃ kratuḥ // 13.18.21 anugrahān evam eṣa karoti bhagavān vibhuḥ / paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā // 13.18.22 acintya eṣa bhagavān karmaṇā manasā girā / na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ // 13.18.23 mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā / yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira // 13.18.24 catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam / sarasvatyās taṭe tuṣṭo manoyajñena pāṇḍava // 13.18.25 tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām / āyuś caiva saputrasya saṃvatsaraśatāyutam // 13.18.26 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa / mahātapā mahātejā mahāyogī mahāyaśāḥ // 13.18.27 vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ // 13.18.27.2 api nāmepsitaḥ putro mama syād vai maheśvarāt / iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ // 13.18.28 mayi saṃbhavatas tasya phalāt kṛṣṇo bhaviṣyati / sāvarṇasya manoḥ sarge saptarṣiś ca bhaviṣyati // 13.18.29 vedānāṃ ca sa vai vyastā kuruvaṃśakaras tathā / itihāsasya kartā ca putras te jagato hitaḥ // 13.18.30 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ / ajaraś cāmaraś caiva parāśara sutas tava // 13.18.31 evam uktvā sa bhagavāṃs tatraivāntaradhīyata / yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ // 13.18.32 acauraś cauraśaṅkāyāṃ śūle bhinno hy ahaṃ yadā / tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ // 13.18.33 mokṣaṃ prāpsyasi śūlāc ca jīviṣyasi samārbudam / rujā śūlakṛtā caiva na te vipra bhaviṣyati // 13.18.34 ādhibhir vyādhibhiś caiva varjitas tvaṃ bhaviṣyasi // 13.18.34.2 pādāc caturthāt saṃbhūta ātmā yasmān mune tava / tvaṃ bhaviṣyasy anupamo janma vai saphalaṃ kuru // 13.18.35 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi / svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam // 13.18.36 evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ / maheśvaro mahārāja kṛttivāsā mahādyutiḥ // 13.18.37 sagaṇo daivataśreṣṭhas tatraivāntaradhīyata // 13.18.37.2 viśvāmitrābhyanujñāto hy ahaṃ pitaram āgataḥ / abravīn māṃ tato mātā duḥkhitā rudatī bhṛśam // 13.18.38 kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam / na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha // 13.18.39 śrutvā jananyā vacanaṃ nirāśo gurudarśane / niyatātmā mahādevam apaśyaṃ so 'bravīc ca mām // 13.18.40 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ / bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye // 13.18.41 anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira / apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam // 13.18.42 upaspṛśya gṛhītvedhmaṃ kuśāṃś ca śaraṇād gurūn / tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ // 13.18.43 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava / diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ // 13.18.44 etāny atyadbhutāny eva karmāṇy atha mahātmanaḥ / proktāni munibhiḥ śrutvā vismayām āsa pāṇḍavaḥ // 13.18.45 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ / yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ // 13.18.46 ādityacandrāv anilānalau ca; dyaur bhūmir āpo vasavo 'tha viśve / dhātāryamā śukrabṛhaspatī ca; rudrāḥ sasādhyā varuṇo vittagopaḥ // 13.18.47 brahmā śakro māruto brahma satyaṃ; vedā yajñā dakṣiṇā vedavāhāḥ / somo yaṣṭā yac ca havyaṃ haviś ca; rakṣā dīkṣā niyamā ye ca ke cit // 13.18.48 svāhā vaṣaḍ brāhmaṇāḥ saurabheyā; dharmaṃ cakraṃ kālacakraṃ caraṃ ca / yaśo damo buddhimatī sthitiś ca; śubhāśubhaṃ munayaś caiva sapta // 13.18.49 agryā buddhir manasā darśane ca; sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ / gaṇā devānām ūṣmapāḥ somapāś ca; lekhāḥ suyāmās tuṣitā brahmakāyāḥ // 13.18.50 ābhāsvarā gandhapā dṛṣṭipāś ca; vācā viruddhāś ca manoviruddhāḥ / śuddhāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca // 13.18.51 cintāgatā ye ca deveṣu mukhyā; ye cāpy anye devatāś cājamīḍha / suparṇagandharvapiśācadānavā; yakṣās tathā pannagāś cāraṇāś ca // 13.18.52 sūkṣmaṃ sthūlaṃ mṛdu yac cāpy asūkṣmaṃ; sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca / sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca; śarvāj jātaṃ viddhi yat kīrtitaṃ me // 13.18.53 tatsaṃbhūtā bhūtakṛto vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ / āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purātanīṃ tasya devasya sṛṣṭim // 13.18.54 vicinvantaṃ manasā toṣṭuvīmi; kiṃ cit tattvaṃ prāṇahetor nato 'smi / dadātu devaḥ sa varān iheṣṭān; abhiṣṭuto naḥ prabhur avyayaḥ sadā // 13.18.55 imaṃ stavaṃ saṃniyamyendriyāṇi; śucir bhūtvā yaḥ puruṣaḥ paṭheta / abhagnayogo niyato 'bdam ekaṃ; sa prāpnuyād aśvamedhe phalaṃ yat // 13.18.56 vedān kṛtsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pṛthivīṃ cāpi kṛtsnām / vaiśyo lābhaṃ prāpnuyān naipuṇaṃ ca; śūdro gatiṃ pretya tathā sukhaṃ ca // 13.18.57 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ / sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam // 13.18.58 yāvanty asya śarīreṣu romakūpāṇi bhārata / tāvad varṣasahasrāṇi svarge vasati mānavaḥ // 13.18.59 yad idaṃ sahadharmeti procyate bharatarṣabha / pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam // 13.19.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ / yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ // 13.19.2 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ / iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu // 13.19.3 svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha / pūrvam ekas tu mriyate kva caikas tiṣṭhate vada // 13.19.4 nānākarmaphalopetā nānākarmanivāsinaḥ / nānānirayaniṣṭhāntā mānuṣā bahavo yadā // 13.19.5 anṛtāḥ striya ity evaṃ sūtrakāro vyavasyati / yadānṛtāḥ striyas tāta sahadharmaḥ kutaḥ smṛtaḥ // 13.19.6 anṛtāḥ striya ity evaṃ vedeṣv api hi paṭhyate / dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ // 13.19.7 gahvaraṃ pratibhāty etan mama cintayato 'niśam / niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ // 13.19.8 yad etad yādṛśaṃ caitad yathā caitat pravartitam / nikhilena mahāprājña bhavān etad bravītu me // 13.19.9 atrāpy udāharantīmam itihāsaṃ purātanam / aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata // 13.19.10 niveṣṭukāmas tu purā aṣṭāvakro mahātapāḥ / ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ // 13.19.11 suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi / guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām // 13.19.12 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā / vanarājī yathā citrā vasante kusumācitā // 13.19.13 ṛṣis tam āha deyā me sutā tubhyaṃ śṛṇuṣva me / gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ // 13.19.14 kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān / tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān // 13.19.15 dhanadaṃ samatikramya himavantaṃ tathaiva ca / rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam // 13.19.16 prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ / divyāṅgarāgaiḥ paiśācair vanyair nānāvidhais tathā // 13.19.17 pāṇitālasatālaiś ca śamyātālaiḥ samais tathā / saṃprahṛṣṭaiḥ pranṛtyadbhiḥ śarvas tatra niṣevyate // 13.19.18 iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma / nityaṃ saṃnihito devas tathā pāriṣadāḥ śubhāḥ // 13.19.19 tatra devyā tapas taptaṃ śaṃkarārthaṃ suduścaram / atas tad iṣṭaṃ devasya tathomāyā iti śrutiḥ // 13.19.20 tatra kūpo mahān pārśve devasyottaratas tathā / ṛtavaḥ kālarātriś ca ye divyā ye ca mānuṣāḥ // 13.19.21 sarve devam upāsante rūpiṇaḥ kila tatra ha / tad atikramya bhavanaṃ tvayā yātavyam eva hi // 13.19.22 tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham / ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam // 13.19.23 tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām / draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ // 13.19.24 tāṃ dṛṣṭvā vinivṛttas tvaṃ tataḥ pāṇiṃ grahīṣyasi / yady eṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām // 13.19.25 tathāstu sādhayiṣyāmi tatra yāsyāmy asaṃśayam / yatra tvaṃ vadase sādho bhavān bhavatu satyavāk // 13.20.1 tato 'gacchat sa bhagavān uttarām uttamāṃ diśam / himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam // 13.20.2 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim / abhyagacchan nadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm // 13.20.3 aśoke vimale tīrthe snātvā tarpya ca devatāḥ / tatra vāsāya śayane kauśye sukham uvāsa ha // 13.20.4 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ / snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ // 13.20.5 rudrāṇīkūpam āsādya hrade tatra samāśvasat / viśrāntaś ca samutthāya kailāsam abhito yayau // 13.20.6 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā / mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ // 13.20.7 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm / pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ // 13.20.8 sa tān pratyarcayām āsa rākṣasān bhīmavikramān / nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt // 13.20.9 te rākṣasās tadā rājan bhagavantam athābruvan / asau vaiśravaṇo rājā svayam āyāti te 'ntikam // 13.20.10 vidito bhagavān asya kāryam āgamane ca yat / paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā // 13.20.11 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam / vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt // 13.20.12 sukhaṃ prāpto bhavān kaccit kiṃ vā mattaś cikīrṣasi / brūhi sarvaṃ kariṣyāmi yan māṃ tvaṃ vakṣyasi dvija // 13.20.13 bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama / satkṛtaḥ kṛtakāryaś ca bhavān yāsyaty avighnataḥ // 13.20.14 prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam / āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca // 13.20.15 athopaviṣṭayos tatra maṇibhadrapurogamāḥ / niṣedus tatra kauberā yakṣagandharvarākṣasāḥ // 13.20.16 tatas teṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt / bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ // 13.20.17 ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatas tathā / saṃvartatām ity uvāca munir madhurayā girā // 13.20.18 athorvarā miśrakeśī rambhā caivorvaśī tathā / alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ // 13.20.19 manoharā sukeśī ca sumukhī hāsinī prabhā / vidyutā praśamā dāntā vidyotā ratir eva ca // 13.20.20 etāś cānyāś ca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ / avādayaṃś ca gandharvā vādyāni vividhāni ca // 13.20.21 atha pravṛtte gāndharve divye ṛṣir upāvasat / divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ // 13.20.22 tato vaiśravaṇo rājā bhagavantam uvāca ha / sāgraḥ saṃvatsaro yātas tava vipreha paśyataḥ // 13.20.23 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ / chandato vartatāṃ vipra yathā vadati vā bhavān // 13.20.24 atithiḥ pūjanīyas tvam idaṃ ca bhavato gṛham / sarvam ājñāpyatām āśu paravanto vayaṃ tvayi // 13.20.25 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata / arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara // 13.20.26 prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa / tava prasādād bhagavan maharṣeś ca mahātmanaḥ // 13.20.27 niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava // 13.20.27.2 atha niṣkramya bhagavān prayayāv uttarāmukhaḥ / kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha // 13.20.28 tān atītya mahāśailān kairātaṃ sthānam uttamam / pradakṣiṇaṃ tataś cakre prayataḥ śirasā naman // 13.20.29 dharaṇīm avatīryātha pūtātmāsau tadābhavat // 13.20.29.2 sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ / samena bhūmibhāgena yayau prītipuraskṛtaḥ // 13.20.30 tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata / sarvartubhir mūlaphalaiḥ pakṣibhiś ca samanvitam // 13.20.31 ramaṇīyair vanoddeśais tatra tatra vibhūṣitam // 13.20.31.2 tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha / śailāṃś ca vividhākārān kāñcanān ratnabhūṣitān // 13.20.32 maṇibhūmau niviṣṭāś ca puṣkariṇyas tathaiva ca // 13.20.32.2 anyāny api suramyāṇi dadarśa subahūny atha / bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ // 13.20.33 sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham / dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam // 13.20.34 mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ / vimānāni ca ramyāṇi ratnāni vividhāni ca // 13.20.35 mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī / svayaṃprabhāś ca maṇayo vajrair bhūmiś ca bhūṣitā // 13.20.36 nānāvidhaiś ca bhavanair vicitramaṇitoraṇaiḥ / muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ // 13.20.37 manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ // 13.20.37.2 ṛṣiḥ samantato 'paśyat tatra tatra manoramam / tato 'bhavat tasya cintā kva me vāso bhaved iti // 13.20.38 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt / atithiṃ mām anuprāptam anujānantu ye 'tra vai // 13.20.39 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ / nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ // 13.20.40 yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat / nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati // 13.20.41 tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ / atha taṃ pramadāḥ prāhur bhagavān praviśatv iti // 13.20.42 sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca / kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ // 13.20.43 tatrāpaśyaj jarāyuktām arajombaradhāriṇīm / vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām // 13.20.44 svastīti cātha tenoktā sā strī pratyavadat tadā / pratyutthāya ca taṃ vipram āsyatām ity uvāca ha // 13.20.45 sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu / suprajñātā supraśāntā śeṣā gacchantu cchandataḥ // 13.20.46 tataḥ pradakṣiṇīkṛtya kanyās tās tam ṛṣiṃ tadā / nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata // 13.20.47 atha tāṃ saṃviśan prāha śayane bhāsvare tadā / tvayāpi supyatāṃ bhadre rajanī hy ativartate // 13.20.48 saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā / dvitīye śayane divye saṃviveśa mahāprabhe // 13.20.49 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā / vyapadiśya maharṣer vai śayanaṃ cādhyarohata // 13.20.50 svāgataṃ svāgatenāstu bhagavāṃs tām abhāṣata / sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha // 13.20.51 nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā / duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha // 13.20.52 brahman na kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ / kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām // 13.20.53 prahṛṣṭo bhava viprarṣe samāgaccha mayā saha / upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi // 13.20.54 etad dhi tava dharmātmaṃs tapasaḥ pūjyate phalam / prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām // 13.20.55 sadma cedaṃ vanaṃ cedaṃ yac cānyad api paśyasi / prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ // 13.20.56 sarvān kāmān vidhāsyāmi ramasva sahito mayā / ramaṇīye vane vipra sarvakāmaphalaprade // 13.20.57 tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha / sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ // 13.20.58 nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃ cana vidyate / yathā puruṣasaṃsargaḥ param etad dhi naḥ phalam // 13.20.59 ātmacchandena vartante nāryo manmathacoditāḥ / na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ // 13.20.60 paradārān ahaṃ bhadre na gaccheyaṃ kathaṃ cana / dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam // 13.20.61 bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape / viṣayeṣv anabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ // 13.20.62 evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ / bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha // 13.20.63 nānilo 'gnir na varuṇo na cānye tridaśā dvija / priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ // 13.20.64 sahasraikā yatā nārī prāpnotīha kadā cana / tathā śatasahasreṣu yadi kā cit pativratā // 13.20.65 naitā jānanti pitaraṃ na kulaṃ na ca mātaram / na bhrātṝn na ca bhartāraṃ na putrān na ca devarān // 13.20.66 līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ / doṣāṃś ca mandān mandāsu prajāpatir abhāṣata // 13.20.67 tataḥ sa ṛṣir ekāgras tāṃ striyaṃ pratyabhāṣata / āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me // 13.20.68 sā strī provāca bhagavan drakṣyase deśakālataḥ / vasa tāvan mahāprājña kṛtakṛtyo gamiṣyasi // 13.20.69 brahmarṣis tām athovāca sa tatheti yudhiṣṭhira / vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ // 13.20.70 atharṣir abhisaṃprekṣya striyaṃ tāṃ jarayānvitām / cintāṃ paramikāṃ bheje saṃtapta iva cābhavat // 13.20.71 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhas tadā / nāramat tatra tatrāsya dṛṣṭī rūpaparājitā // 13.20.72 devateyaṃ gṛhasyāsya śāpān nūnaṃ virūpitā / asyāś ca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā // 13.20.73 iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ / vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu // 13.20.74 atha sā strī tadovāca bhagavan paśya vai raveḥ / rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava // 13.20.75 sa uvāca tadā tāṃ strīṃ snānodakam ihānaya / upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ // 13.20.76 atha sā strī tam uktvā tu vipram evaṃ bhavatv iti / tailaṃ divyam upādāya snānaśāṭīm upānayat // 13.21.1 anujñātā ca muninā sā strī tena mahātmanā / athāsya tailenāṅgāni sarvāṇy evābhyamṛkṣayat // 13.21.2 śanaiś cotsāditas tatra snānaśālām upāgamat / bhadrāsanaṃ tataś citraṃ ṛṣir anvāviśan navam // 13.21.3 athopaviṣṭaś ca yadā tasmin bhadrāsane tadā / snāpayām āsa śanakais tam ṛṣiṃ sukhahastavat // 13.21.4 divyaṃ ca vidhivac cakre sopacāraṃ munes tadā // 13.21.4.2 sa tena susukhoṣṇena tasyā hastasukhena ca / vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ // 13.21.5 tata utthāya sa munis tadā paramavismitaḥ / pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi // 13.21.6 tasya buddhir iyaṃ kiṃ nu mohas tattvam idaṃ bhavet / athopāsya sahasrāṃśuṃ kiṃ karomīty uvāca tām // 13.21.7 sā cāmṛtarasaprakhyam ṛṣer annam upāharat / tasya svādutayānnasya na prabhūtaṃ cakāra saḥ // 13.21.8 vyagamac cāpy ahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ // 13.21.8.2 atha strī bhagavantaṃ sā supyatām ity acodayat / tatra vai śayane divye tasya tasyāś ca kalpite // 13.21.9 na bhadre paradāreṣu mano me saṃprasajjati / uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca // 13.21.10 sā tadā tena vipreṇa tathā dhṛtyā nivartitā / svatantrāsmīty uvācainaṃ na dharmacchalam asti te // 13.21.11 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ / prajāpatimataṃ hy etan na strī svātantryam arhati // 13.21.12 bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai / adharmaṃ prāpsyase vipra yan māṃ tvaṃ nābhinandasi // 13.21.13 haranti doṣajātāni naraṃ jātaṃ yathecchakam / prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja // 13.21.14 śirasā praṇame vipra prasādaṃ kartum arhasi / bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha // 13.21.15 yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi / ātmānaṃ sparśayāmy adya pāṇiṃ gṛhṇīṣva me dvija // 13.21.16 na doṣo bhavitā caiva satyenaitad bravīmy aham / svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi // 13.21.17 svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai / nāsti loke hi kā cit strī yā vai svātantryam arhati // 13.21.18 pitā rakṣati kaumāre bhartā rakṣati yauvane / putrāś ca sthavirībhāve na strī svātantryam arhati // 13.21.19 kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ / kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama // 13.21.20 yathā mama tathā tubhyaṃ yathā tava tathā mama / jijñāseyam ṛṣes tasya vighnaḥ satyaṃ nu kiṃ bhavet // 13.21.21 āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet / divyābharaṇavastrā hi kanyeyaṃ mām upasthitā // 13.21.22 kiṃ tv asyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ / kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet // 13.21.23 yathā paraṃ śaktidhṛter na vyutthāsye kathaṃ cana / na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmy aham // 13.21.24 na bibheti kathaṃ sā strī śāpasya paramadyuteḥ / kathaṃ nivṛtto bhagavāṃs tad bhavān prabravītu me // 13.22.1 aṣṭāvakro 'nvapṛcchat tāṃ rūpaṃ vikuruṣe katham / na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā // 13.22.2 dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama / śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama // 13.22.3 uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te / avyutthānena te lokā jitāḥ satyaparākrama // 13.22.4 jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha / sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ // 13.22.5 tuṣṭaḥ pitāmahas te 'dya tathā devāḥ savāsavāḥ / sa tvaṃ yena ca kāryeṇa saṃprāpto bhagavān iha // 13.22.6 preṣitas tena vipreṇa kanyāpitrā dvijarṣabha / tavopadeśaṃ kartuṃ vai tac ca sarvaṃ kṛtaṃ mayā // 13.22.7 kṣemī gamiṣyasi gṛhāñ śramaś ca na bhaviṣyati / kanyāṃ prāpsyasi tāṃ vipra putriṇī ca bhaviṣyati // 13.22.8 kāmyayā pṛṣṭavāṃs tvaṃ māṃ tato vyāhṛtam uttaram / anatikramaṇīyaiṣā kṛtsnair lokais tribhiḥ sadā // 13.22.9 gacchasva sukṛtaṃ kṛtvā kiṃ vānyac chrotum icchasi / yāvad bravīmi viprarṣe aṣṭāvakra yathātatham // 13.22.10 ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha / tasya saṃmānanārthaṃ me tvayi vākyaṃ prabhāṣitam // 13.22.11 śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ / anujñātas tayā cāpi svagṛhaṃ punar āvrajat // 13.22.12 gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca / abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana // 13.22.13 pṛṣṭaś ca tena vipreṇa dṛṣṭaṃ tv etan nidarśanam / prāha vipraṃ tadā vipraḥ suprītenāntarātmanā // 13.22.14 bhavatāham anujñātaḥ prasthito gandhamādanam / tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat // 13.22.15 tayā cāham anujñāto bhavāṃś cāpi prakīrtitaḥ / śrāvitaś cāpi tad vākyaṃ gṛham abhyāgataḥ prabho // 13.22.16 tam uvāca tato vipraḥ pratigṛhṇīṣva me sutām / nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān // 13.22.17 aṣṭāvakras tathety uktvā pratigṛhya ca tāṃ prabho / kanyāṃ paramadharmātmā prītimāṃś cābhavat tadā // 13.22.18 kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām / uvāsa muditas tatra āśrame sve gatajvaraḥ // 13.22.19 kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam / brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpy aliṅginam // 13.23.1 svavṛttim abhipannāya liṅgine vetarāya vā / deyam āhur mahārāja ubhāv etau tapasvinau // 13.23.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye / havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha // 13.23.3 śraddhāpūto naras tāta durdānto 'pi na saṃśayaḥ / pūto bhavati sarvatra kiṃ punas tvaṃ mahīpate // 13.23.4 na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ / kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ // 13.23.5 na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati / devaprasādād ijyante yajamānā na saṃśayaḥ // 13.23.6 brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ / mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān // 13.23.7 apūrvo 'py atha vā vidvān saṃbandhī vātha yo bhavet / tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ // 13.23.8 kulīnaḥ karmakṛd vaidyas tathā cāpy ānṛśaṃsyavān / hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ // 13.23.9 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam / pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi // 13.23.10 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati / tathā duścaritaṃ sarvaṃ trayy āvṛttyā vinaśyati // 13.23.11 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ; sāṃkhyaṃ purāṇaṃ ca kule ca janma / naitāni sarvāṇi gatir bhavanti; śīlavyapetasya narasya rājan // 13.23.12 adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām / brahman sa tenācarate brahmahatyāṃ; lokās tasya hy antavanto bhavanti // 13.23.13 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / nābhijānāmi yady asya satyasyārdham avāpnuyāt // 13.23.14 ity uktvā te jagmur āśu catvāro 'mitatejasaḥ / pṛthivī kāśyapo 'gniś ca prakṛṣṭāyuś ca bhārgavaḥ // 13.23.15 yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ / bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet // 13.23.16 ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ / bhuñjate brahmakāmāya vrataluptā bhavanti te // 13.23.17 anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ / kiṃ niścitaṃ bhavet tatra tan me brūhi pitāmaha // 13.23.18 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damas tathā / ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam // 13.23.19 ye tu dharmaṃ praśaṃsantaś caranti pṛthivīm imām / anācarantas tad dharmaṃ saṃkare niratāḥ prabho // 13.23.20 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ / daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ // 13.23.21 medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām / kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām // 13.23.22 vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe / dadatīha na rājendra te lokān bhuñjate 'śubhān // 13.23.23 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam / kiṃ ca śreṣṭhatamaṃ śaucaṃ tan me brūhi pitāmaha // 13.23.24 brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam / maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam // 13.23.25 kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret / kasmin kāle sukhī ca syāt tan me brūhi pitāmaha // 13.23.26 kālyam arthaṃ niṣeveta tato dharmam anantaram / paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām // 13.23.27 brāhmaṇāṃś cābhimanyeta gurūṃś cāpy abhipūjayet / sarvabhūtānulomaś ca mṛduśīlaḥ priyaṃvadaḥ // 13.23.28 adhikāre yad anṛtaṃ rājagāmi ca paiśunam / guroś cālīkakaraṇaṃ samaṃ tad brahmahatyayā // 13.23.29 praharen na narendreṣu na gāṃ hanyāt tathaiva ca / bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate // 13.23.30 nāgniṃ parityajej jātu na ca vedān parityajet / na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā // 13.23.31 kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam / kīdṛśānāṃ ca bhoktavyaṃ tan me brūhi pitāmaha // 13.23.32 akrodhanā dharmaparāḥ satyanityā dame ratāḥ / tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam // 13.23.33 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ / sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam // 13.23.34 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ / svakarmaniratā ye ca tebhyo dattaṃ mahāphalam // 13.23.35 sāṅgāṃś ca caturo vedān yo 'dhīyīta dvijarṣabhaḥ / ṣaḍbhyo nivṛttaḥ karmabhyas taṃ pātram ṛṣayo viduḥ // 13.23.36 ye tv evaṃguṇajātīyās tebhyo dattaṃ mahāphalam / sahasraguṇam āpnoti guṇārhāya pradāyakaḥ // 13.23.37 prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ / tārayeta kulaṃ kṛtsnam eko 'pīha dvijarṣabhaḥ // 13.23.38 gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet / dravyāṇi cānyāni tathā pretyabhāve na śocati // 13.23.39 tārayeta kulaṃ kṛtsnam eko 'pīha dvijottamaḥ / kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret // 13.23.40 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam / dūrād ānāyayet kṛtye sarvataś cābhipūjayet // 13.23.41 śrāddhakāle ca daive ca dharme cāpi pitāmaha / icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ // 13.24.1 daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam / maṅgalācārasaṃpannaḥ kṛtaśaucaḥ prayatnavān // 13.24.2 manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ / kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.3 laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam / rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.4 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata / parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.5 keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam / ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.6 niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata / durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.7 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet / daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.8 garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā / daivaṃ vāpy atha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.9 mantrahīnaṃ kriyāhīnaṃ yac chrāddhaṃ pariviṣyate / tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.10 ājyāhutiṃ vinā caiva yat kiṃ cit pariviṣyate / durācāraiś ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ // 13.24.11 ye bhāgā rakṣasāṃ proktās ta uktā bharatarṣabha / ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu // 13.24.12 yāvantaḥ patitā viprā jaḍonmattās tathaiva ca / daive vāpy atha vā pitrye rājan nārhanti ketanam // 13.24.13 śvitrī kuṣṭhī ca klībaś ca tathā yakṣmahataś ca yaḥ / apasmārī ca yaś cāndho rājan nārhanti satkṛtim // 13.24.14 cikitsakā devalakā vṛthāniyamadhāriṇaḥ / somavikrayiṇaś caiva śrāddhe nārhanti ketanam // 13.24.15 gāyanā nartakāś caiva plavakā vādakās tathā / kathakā yodhakāś caiva rājan nārhanti ketanam // 13.24.16 hotāro vṛṣalānāṃ ca vṛṣalādhyāpakās tathā / tathā vṛṣalaśiṣyāś ca rājan nārhanti ketanam // 13.24.17 anuyoktā ca yo vipro anuyuktaś ca bhārata / nārhatas tāv api śrāddhaṃ brahmavikrayiṇau hi tau // 13.24.18 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ / brāhmaṇaḥ sarvavidyo 'pi rājan nārhati ketanam // 13.24.19 anagnayaś ca ye viprā mṛtaniryātakāś ca ye / stenāś ca patitāś caiva rājan nārhanti ketanam // 13.24.20 aparijñātapūrvāś ca gaṇapūrvāś ca bhārata / putrikāpūrvaputrāś ca śrāddhe nārhanti ketanam // 13.24.21 ṛṇakartā ca yo rājan yaś ca vārdhuṣiko dvijaḥ / prāṇivikrayavṛttiś ca rājan nārhanti ketanam // 13.24.22 strīpūrvāḥ kāṇḍapṛṣṭhāś ca yāvanto bharatarṣabha / ajapā brāhmaṇāś caiva śrāddhe nārhanti ketanam // 13.24.23 śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha / dātuḥ pratigrahītuś ca śṛṇuṣvānugrahaṃ punaḥ // 13.24.24 cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ / sāvitrījñāḥ kriyāvantas te rājan ketanakṣamāḥ // 13.24.25 kṣātradharmiṇam apy ājau ketayet kulajaṃ dvijam / na tv eva vaṇijaṃ tāta śrāddheṣu parikalpayet // 13.24.26 agnihotrī ca yo vipro grāmavāsī ca yo bhavet / astenaś cātithijñaś ca sa rājan ketanakṣamaḥ // 13.24.27 sāvitrīṃ japate yas tu trikālaṃ bharatarṣabha / bhikṣāvṛttiḥ kriyāvāṃś ca sa rājan ketanakṣamaḥ // 13.24.28 uditāstamito yaś ca tathaivāstamitoditaḥ / ahiṃsraś cālpadoṣaś ca sa rājan ketanakṣamaḥ // 13.24.29 akalkako hy atarkaś ca brāhmaṇo bharatarṣabha / sasaṃjño bhaikṣyavṛttiś ca sa rājan ketanakṣamaḥ // 13.24.30 avratī kitavaḥ stenaḥ prāṇivikrayy atho vaṇik / paścāc ca pītavān somaṃ sa rājan ketanakṣamaḥ // 13.24.31 arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ / bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ // 13.24.32 brahmavikrayanirdiṣṭaṃ striyā yac cārjitaṃ dhanam / adeyaṃ pitṛdevebhyo yac ca klaibyād upārjitam // 13.24.33 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha / na vyāharati yad yuktaṃ tasyādharmo gavānṛtam // 13.24.34 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā / somakṣayaś ca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira // 13.24.35 śrāddhāpavarge viprasya svadhā vai svaditā bhavet / kṣatriyasyāpy atho brūyāt prīyantāṃ pitaras tv iti // 13.24.36 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata / akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata // 13.24.37 puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate / etad eva niroṃkāraṃ kṣatriyasya vidhīyate // 13.24.38 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti // 13.24.38.2 karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu / jātakarmādikān sarvāṃs triṣu varṇeṣu bhārata // 13.24.39 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira // 13.24.39.2 viprasya raśanā mauñjī maurvī rājanyagāminī / bālvajīty eva vaiśyasya dharma eṣa yudhiṣṭhira // 13.24.40 dātuḥ pratigrahītuś ca dharmādharmāv imau śṛṇu / brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ // 13.24.41 caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ // 13.24.41.2 nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ / yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi // 13.24.42 atha rājanyavaiśyābhyāṃ yady aśnīyāt tu ketitaḥ / yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt // 13.24.43 daivaṃ vāpy atha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu / asnāto brāhmaṇo rājaṃs tasyādharmo gavānṛtam // 13.24.44 āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu / jñānapūrvam atho lobhāt tasyādharmo gavānṛtam // 13.24.45 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata / āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam // 13.24.46 avedavratacāritrās tribhir varṇair yudhiṣṭhira / mantravat pariviṣyante teṣv adharmo gavānṛtam // 13.24.47 pitryaṃ vāpy atha vā daivaṃ dīyate yat pitāmaha / etad icchāmy ahaṃ śrotuṃ dattaṃ yeṣu mahāphalam // 13.24.48 yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ / uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira // 13.24.49 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ / arthinaś copagacchanti teṣu dattaṃ mahāphalam // 13.24.50 tadbhaktās tadgṛhā rājaṃs taddhanās tadapāśrayāḥ / arthinaś ca bhavanty arthe teṣu dattaṃ mahāphalam // 13.24.51 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira / arthino bhoktum icchanti teṣu dattaṃ mahāphalam // 13.24.52 akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ / baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam // 13.24.53 hṛtasvā hṛtadārāś ca ye viprā deśasaṃplave / arthārtham abhigacchanti tebhyo dattaṃ mahāphalam // 13.24.54 vratino niyamasthāś ca ye viprāḥ śrutasaṃmatāḥ / tatsamāptyartham icchanti teṣu dattaṃ mahāphalam // 13.24.55 avyutkrāntāś ca dharmeṣu pāṣaṇḍasamayeṣu ca / kṛśaprāṇāḥ kṛśadhanās teṣu dattaṃ mahāphalam // 13.24.56 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ / spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam // 13.24.57 tapasvinas taponiṣṭhās teṣāṃ bhaikṣacarāś ca ye / arthinaḥ kiṃ cid icchanti teṣu dattaṃ mahāphalam // 13.24.58 mahāphalavidhir dāne śrutas te bharatarṣabha / nirayaṃ yena gacchanti svargaṃ caiva hi tac chṛṇu // 13.24.59 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira / ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ // 13.24.60 paradārābhihartāraḥ paradārābhimarśinaḥ / paradāraprayoktāras te vai nirayagāminaḥ // 13.24.61 ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ / sūcakāś ca pareṣāṃ ye te vai nirayagāminaḥ // 13.24.62 prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata / agārāṇāṃ ca bhettāro narā nirayagāminaḥ // 13.24.63 anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm / vañcayanti narā ye ca te vai nirayagāminaḥ // 13.24.64 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata / mitracchedaṃ tathāśāyās te vai nirayagāminaḥ // 13.24.65 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ / akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ // 13.24.66 pāṣaṇḍā dūṣakāś caiva samayānāṃ ca dūṣakāḥ / ye pratyavasitāś caiva te vai nirayagāminaḥ // 13.24.67 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam / bhedair ye vyapakarṣanti te vai nirayagāminaḥ // 13.24.68 paryaśnanti ca ye dārān agnibhṛtyātithīṃs tathā / utsannapitṛdevejyās te vai nirayagāminaḥ // 13.24.69 vedavikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ / vedānāṃ lekhakāś caiva te vai nirayagāminaḥ // 13.24.70 cāturāśramyabāhyāś ca śrutibāhyāś ca ye narāḥ / vikarmabhiś ca jīvanti te vai nirayagāminaḥ // 13.24.71 keśavikrayikā rājan viṣavikrayikāś ca ye / kṣīravikrayikāś caiva te vai nirayagāminaḥ // 13.24.72 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira / ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ // 13.24.73 śastravikrayakāś caiva kartāraś ca yudhiṣṭhira / śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ // 13.24.74 śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha / ye mārgam anurundhanti te vai nirayagāminaḥ // 13.24.75 upādhyāyāṃś ca bhṛtyāṃś ca bhaktāṃś ca bharatarṣabha / ye tyajanty asamarthāṃs tāṃs te vai nirayagāminaḥ // 13.24.76 aprāptadamakāś caiva nāsānāṃ vedhakās tathā / bandhakāś ca paśūnāṃ ye te vai nirayagāminaḥ // 13.24.77 agoptāraś chaladravyā baliṣaḍbhāgatatparāḥ / samarthāś cāpy adātāras te vai nirayagāminaḥ // 13.24.78 kṣāntān dāntāṃs tathā prājñān dīrghakālaṃ sahoṣitān / tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ // 13.24.79 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ / adattvā bhakṣayanty agre te vai nirayagāminaḥ // 13.24.80 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ / bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha // 13.24.81 sarveṣv eva tu kāryeṣu daivapūrveṣu bhārata / hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ // 13.24.82 dānena tapasā caiva satyena ca yudhiṣṭhira / ye dharmam anuvartante te narāḥ svargagāminaḥ // 13.24.83 śuśrūṣābhis tapobhiś ca śrutam ādāya bhārata / ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ // 13.24.84 bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt / yatkṛte pratimucyante te narāḥ svargagāminaḥ // 13.24.85 kṣamāvantaś ca dhīrāś ca dharmakāryeṣu cotthitāḥ / maṅgalācārayuktāś ca te narāḥ svargagāminaḥ // 13.24.86 nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca / nivṛttāś caiva madyebhyas te narāḥ svargagāminaḥ // 13.24.87 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata / deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ // 13.24.88 vastrābharaṇadātāro bhakṣapānānnadās tathā / kuṭumbānāṃ ca dātāras te narāḥ svargagāminaḥ // 13.24.89 sarvahiṃsānivṛttāś ca narāḥ sarvasahāś ca ye / sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ // 13.24.90 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ / bhrātṝṇāṃ caiva sasnehās te narāḥ svargagāminaḥ // 13.24.91 āḍhyāś ca balavantaś ca yauvanasthāś ca bhārata / ye vai jitendriyā dhīrās te narāḥ svargagāminaḥ // 13.24.92 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ / ārādhanasukhāś cāpi te narāḥ svargagāminaḥ // 13.24.93 sahasrapariveṣṭāras tathaiva ca sahasradāḥ / trātāraś ca sahasrāṇāṃ puruṣāḥ svargagāminaḥ // 13.24.94 suvarṇasya ca dātāro gavāṃ ca bharatarṣabha / yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ // 13.24.95 vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira / dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ // 13.24.96 vihārāvasathodyānakūpārāmasabhāpradāḥ / vaprāṇāṃ caiva kartāras te narāḥ svargagāminaḥ // 13.24.97 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata / dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ // 13.24.98 rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira / svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ // 13.24.99 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ / sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ // 13.24.100 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata / dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau // 13.24.101 idaṃ me tattvato rājan vaktum arhasi bhārata / ahiṃsayitvā keneha brahmahatyā vidhīyate // 13.25.1 vyāsam āmantrya rājendra purā yat pṛṣṭavān aham / tat te 'haṃ saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu // 13.25.2 caturthas tvaṃ vasiṣṭhasya tattvam ākhyāhi me mune / ahiṃsayitvā keneha brahmahatyā vidhīyate // 13.25.3 iti pṛṣṭo mahārāja parāśaraśarīrajaḥ / abravīn nipuṇo dharme niḥsaṃśayam anuttamam // 13.25.4 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam / brūyān nāstīti yaḥ paścāt taṃ vidyād brahmaghātinam // 13.25.5 madhyasthasyeha viprasya yo 'nūcānasya bhārata / vṛttiṃ harati durbuddhis taṃ vidyād brahmaghātinam // 13.25.6 gokulasya tṛṣārtasya jalārthe vasudhādhipa / utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam // 13.25.7 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam / dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam // 13.25.8 ātmajāṃ rūpasaṃpannāṃ mahatīṃ sadṛśe vare / na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam // 13.25.9 adharmanirato mūḍho mithyā yo vai dvijātiṣu / dadyān marmātigaṃ śokaṃ taṃ vidyād brahmaghātinam // 13.25.10 cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā / hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam // 13.25.11 āśrame vā vane vā yo grāme vā yadi vā pure / agniṃ samutsṛjen mohāt taṃ vidyād brahmaghātinam // 13.25.12 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha / śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ // 13.26.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha / vaktum arhasi me tāni śrotāsmi niyataḥ prabho // 13.26.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute / śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam // 13.26.3 tapovanagataṃ vipram abhigamya mahāmunim / papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ // 13.26.4 asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ / tat sarvaṃ śrotum icchāmi tan me śaṃsa mahāmune // 13.26.5 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune / pretyabhāve mahāprājña tad yathāsti tathā vada // 13.26.6 saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm / vigāhya vai nirāhāro nirmamo munivad bhavet // 13.26.7 kāśmīramaṇḍale nadyo yāḥ patanti mahānadam / tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt // 13.26.8 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam / devikām indramārgaṃ ca svarṇabinduṃ vigāhya ca // 13.26.9 vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ // 13.26.9.2 hiraṇyabinduṃ vikṣobhya prayataś cābhivādya tam / kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam // 13.26.10 indratoyāṃ samāsādya gandhamādanasaṃnidhau / karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ // 13.26.11 aśvamedham avāpnoti vigāhya niyataḥ śuciḥ // 13.26.11.2 gaṅgādvāre kuśāvarte bilvake nemiparvate / tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet // 13.26.12 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet / brahmacārī jitakrodhaḥ satyasaṃdhas tv ahiṃsakaḥ // 13.26.13 yatra bhāgīrathī gaṅgā bhajate diśam uttarām / maheśvarasya niṣṭhāne yo naras tv abhiṣicyate // 13.26.14 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ // 13.26.14.2 saptagaṅge trigaṅge ca indramārge ca tarpayan / sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ // 13.26.15 mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ / ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet // 13.26.16 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ / trirātropoṣito bhūtvā mucyate brahmahatyayā // 13.26.17 kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ / deveṣu kīrtiṃ labhate yaśasā ca virājate // 13.26.18 deśakāla upaspṛśya tathā sundarikāhrade / aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ // 13.26.19 mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā / pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ // 13.26.20 vaimānika upaspṛśya kiṅkiṇīkāśrame tathā / nivāse 'psarasāṃ divye kāmacārī mahīyate // 13.26.21 kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ / brahmacārī jitakrodhas trirātrān mucyate bhavāt // 13.26.22 āśrame kṛttikānāṃ tu snātvā yas tarpayet pitṝn / toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt // 13.26.23 mahāpura upaspṛśya trirātropoṣito naraḥ / trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet // 13.26.24 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ / devalokam avāpnoti saptarātroṣitaḥ śuciḥ // 13.26.25 kauśante ca kuśastambe droṇaśarmapade tathā / āpaḥprapatane snātaḥ sevyate so 'psarogaṇaiḥ // 13.26.26 citrakūṭe janasthāne tathā mandākinījale / vigāhya vai nirāhāro rājalakṣmīṃ nigacchati // 13.26.27 śyāmāyās tv āśramaṃ gatvā uṣya caivābhiṣicya ca / trīṃs trirātrān sa saṃdhāya gandharvanagare vaset // 13.26.28 ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike / ekamāsaṃ nirāhāras tv antardhānaphalaṃ labhet // 13.26.29 kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ / ekaviṃśatirātreṇa svargam ārohate naraḥ // 13.26.30 mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati / vigāhati hy anālambam andhakaṃ vai sanātanam // 13.26.31 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ / phalaṃ puruṣamedhasya labhen māsaṃ kṛtodakaḥ // 13.26.32 gaṅgāhrada upaspṛśya tathā caivotpalāvane / aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ // 13.26.33 gaṅgāyamunayos tīrthe tathā kālaṃjare girau / ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate // 13.26.34 daśa tīrthasahasrāṇi tisraḥ koṭyas tathāparāḥ / samāgacchanti māghyāṃ tu prayāge bharatarṣabha // 13.26.35 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ / snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt // 13.26.36 marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ / vaivasvatasya tīrthe ca tīrthabhūto bhaven naraḥ // 13.26.37 tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ / ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt // 13.26.38 kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ / dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet // 13.26.39 muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam / tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati // 13.26.40 kalaśyāṃ vāpy upaspṛśya vedyāṃ ca bahuśojalām / agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ // 13.26.41 devahrada upaspṛśya brahmabhūto virājate // 13.26.41.2 purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai / nandane sevyate dāntas tv apsarobhir ahiṃsakaḥ // 13.26.42 urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ / lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet // 13.26.43 rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ / dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate // 13.26.44 mahāhrada upaspṛśya śuddhena manasā naraḥ / ekamāsaṃ nirāhāro jamadagnigatiṃ labhet // 13.26.45 vindhye saṃtāpya cātmānaṃ satyasaṃdhas tv ahiṃsakaḥ / ṣaṇmāsaṃ padam āsthāya māsenaikena śudhyati // 13.26.46 narmadāyām upaspṛśya tathā sūrpārakodake / ekapakṣaṃ nirāhāro rājaputro vidhīyate // 13.26.47 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ / ahorātreṇa caikena siddhiṃ samadhigacchati // 13.26.48 kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam / śākabhakṣaś cīravāsāḥ kumārīr vindate daśa // 13.26.49 vaivasvatasya sadanaṃ na sa gacchet kadā cana / yasya kanyāhrade vāso devalokaṃ sa gacchati // 13.26.50 prabhāse tv ekarātreṇa amāvāsyāṃ samāhitaḥ / sidhyate 'tra mahābāho yo naro jāyate punaḥ // 13.26.51 ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame / piṅgāyāś cāśrame snātvā sarvapāpaiḥ pramucyate // 13.26.52 kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam / aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ // 13.26.53 piṇḍāraka upaspṛśya ekarātroṣito naraḥ / agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ // 13.26.54 tathā brahmasaro gatvā dharmāraṇyopaśobhitam / puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ // 13.26.55 maināke parvate snātvā tathā saṃdhyām upāsya ca / kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet // 13.26.56 vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ / ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ // 13.26.57 śarīram utsṛjet tatra vidhipūrvam anāśake / adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ // 13.26.58 abhyarcya devatās tatra namaskṛtya munīṃs tathā / tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam // 13.26.59 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset / na tena kiṃ cin na prāptaṃ tīrthābhigamanād bhavet // 13.26.60 yāny agamyāni tīrthāni durgāṇi viṣamāṇi ca / manasā tāni gamyāni sarvatīrthasamāsataḥ // 13.26.61 idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham / idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam // 13.26.62 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā / suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā // 13.26.63 dattavān gautamasyedam aṅgirā vai mahātapāḥ / gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā // 13.26.64 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam / japaṃś cābhyutthitaḥ śaśvan nirmalaḥ svargam āpnuyāt // 13.26.65 idaṃ yaś cāpi śṛṇuyād rahasyaṃ tv aṅgiromatam / uttame ca kule janma labhej jātiṃ ca saṃsmaret // 13.26.66 bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam / parākrame śakrasamam ādityasamatejasam // 13.27.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam / bhrātṛbhiḥ sahito 'nyaiś ca paryupāste yudhiṣṭhiraḥ // 13.27.2 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam / ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ // 13.27.3 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ / aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān // 13.27.4 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ / uśanā bṛhaspatir vyāsaś cyavanaḥ kāśyapo dhruvaḥ // 13.27.5 durvāsā jamadagniś ca mārkaṇḍeyo 'tha gālavaḥ / bharadvājaś ca raibhyaś ca yavakrītas tritas tathā // 13.27.6 sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kṛśaḥ / nāradaḥ parvataś caiva sudhanvāthaikato dvitaḥ // 13.27.7 nitaṃbhūr bhuvano dhaumyaḥ śatānando 'kṛtavraṇaḥ / jāmadagnyas tathā rāmaḥ kāmyaś cety evamādayaḥ // 13.27.8 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ // 13.27.8.2 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ / bhrātṛbhiḥ sahitaś cakre yathāvad anupūrvaśaḥ // 13.27.9 te pūjitāḥ sukhāsīnāḥ kathāś cakrur maharṣayaḥ / bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ // 13.27.10 bhīṣmas teṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām / mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ // 13.27.11 tatas te bhīṣmam āmantrya pāṇḍavāṃś ca maharṣayaḥ / antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām // 13.27.12 tān ṛṣīn sumahābhāgān antardhānagatān api / pāṇḍavās tuṣṭuvuḥ sarve praṇemuś ca muhur muhuḥ // 13.27.13 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ / upatasthur yathodyantam ādityaṃ mantrakovidāḥ // 13.27.14 prabhāvāt tapasas teṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ / prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ // 13.27.15 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te / pāṇḍavāḥ saha bhīṣmeṇa kathāś cakrus tadāśrayāḥ // 13.27.16 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ / dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ // 13.27.17 ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ / prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyaḥ pitāmaha // 13.27.18 atrāpy udāharantīmam itihāsaṃ purātanam / śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira // 13.27.19 imāṃ kaś cit parikramya pṛthivīṃ śailabhūṣitām / asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ // 13.27.20 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ / kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā // 13.27.21 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ / cakratur vedasaṃbaddhās taccheṣakṛtalakṣaṇāḥ // 13.27.22 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ / praśnaṃ papraccha medhāvī yan māṃ tvaṃ paripṛcchasi // 13.27.23 ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ / prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām // 13.27.24 te deśās te janapadās te ''śramās te ca parvatāḥ / yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā // 13.27.25 tapasā brahmacaryeṇa yajñais tyāgena vā punaḥ / gatiṃ tāṃ na labhej jantur gaṅgāṃ saṃsevya yāṃ labhet // 13.27.26 spṛṣṭāni yeṣāṃ gāṅgeyais toyair gātrāṇi dehinām / nyastāni na punas teṣāṃ tyāgaḥ svargād vidhīyate // 13.27.27 sarvāṇi yeṣāṃ gāṅgeyais toyaiḥ kṛtyāni dehinām / gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ // 13.27.28 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ / paścād gaṅgāṃ niṣevante te 'pi yānty uttamāṃ gatim // 13.27.29 snātānāṃ śucibhis toyair gāṅgeyaiḥ prayatātmanām / vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api // 13.27.30 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati / tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate // 13.27.31 apahatya tamas tīvraṃ yathā bhāty udaye raviḥ / tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ // 13.27.32 visomā iva śarvaryo vipuṣpās taravo yathā / tadvad deśā diśaś caiva hīnā gaṅgājalaiḥ śubhaiḥ // 13.27.33 varṇāśramā yathā sarve svadharmajñānavarjitāḥ / kratavaś ca yathāsomās tathā gaṅgāṃ vinā jagat // 13.27.34 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā / tathā deśā diśaś caiva gaṅgāhīnā na saṃśayaḥ // 13.27.35 triṣu lokeṣu ye ke cit prāṇinaḥ sarva eva te / tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ // 13.27.36 yas tu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam / gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate // 13.27.37 induvratasahasraṃ tu cared yaḥ kāyaśodhanam / pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau // 13.27.38 tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān / māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau // 13.27.39 lambetāvākśirā yas tu yugānām ayutaṃ pumān / tiṣṭhed yatheṣṭaṃ yaś cāpi gaṅgāyāṃ sa viśiṣyate // 13.27.40 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama / tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate // 13.27.41 bhūtānām iha sarveṣāṃ duḥkhopahatacetasām / gatim anveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ // 13.27.42 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt / gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate // 13.27.43 apratiṣṭhāś ca ye ke cid adharmaśaraṇāś ca ye / teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca // 13.27.44 prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān / patato narake gaṅgā saṃśritān pretya tārayet // 13.27.45 te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ / ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ // 13.27.46 vinayācārahīnāś ca aśivāś ca narādhamāḥ / te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ // 13.27.47 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā / sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām // 13.27.48 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ / śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ // 13.27.49 svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate / snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate // 13.27.50 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā / tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha // 13.27.51 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ / amṛtāny upajīvanti tathā gaṅgājalaṃ narāḥ // 13.27.52 jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ / manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam // 13.27.53 jāhnavītīrasaṃbhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ / bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam // 13.27.54 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā / spṛśate so 'pi pāpmānaṃ sadya evāpamārjati // 13.27.55 vyasanair abhitaptasya narasya vinaśiṣyataḥ / gaṅgādarśanajā prītir vyasanāny apakarṣati // 13.27.56 haṃsārāvaiḥ kokaravai ravair anyaiś ca pakṣiṇām / paspardha gaṅgā gandharvān pulinaiś ca śiloccayān // 13.27.57 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām / gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ // 13.27.58 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ / abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām // 13.27.59 vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha / vīkṣya gaṅgāṃ bhavet pūtas tatra me nāsti saṃśayaḥ // 13.27.60 saptāvarān sapta parān pitṝṃs tebhyaś ca ye pare / pumāṃs tārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca // 13.27.61 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā / gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ // 13.27.62 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt / punāty apuṇyān puruṣāñ śataśo 'tha sahasraśaḥ // 13.27.63 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca / sa pitṝṃs tarpayed gaṅgām abhigamya surāṃs tathā // 13.27.64 na sutair na ca vittena karmaṇā na ca tat phalam / prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt // 13.27.65 jātyandhair iha tulyās te mṛtaiḥ paṅgubhir eva ca / samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām // 13.27.66 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām / devaiḥ sendraiś ca ko gaṅgāṃ nopaseveta mānavaḥ // 13.27.67 vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ / vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet // 13.27.68 utkrāmadbhiś ca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ / cintayen manasā gaṅgāṃ sa gatiṃ paramāṃ labhet // 13.27.69 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ / ā dehapatanād gaṅgām upāste yaḥ pumān iha // 13.27.70 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ / dadhāra śirasā devīṃ tām eva divi sevate // 13.27.71 alaṃkṛtās trayo lokāḥ pathibhir vimalais tribhiḥ / yas tu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet // 13.27.72 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ / deveśaś ca yathā nṝṇāṃ gaṅgeha saritāṃ tathā // 13.27.73 mātrā pitrā sutair dārair viyuktasya dhanena vā / na bhaved dhi tathā duḥkhaṃ yathā gaṅgāviyogajam // 13.27.74 nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ / tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām // 13.27.75 pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati / gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati // 13.27.76 tadbhāvas tadgatamanās tanniṣṭhas tatparāyaṇaḥ / gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet // 13.27.77 bhūḥsthaiḥ khasthair diviṣṭhaiś ca bhūtair uccāvacair api / gaṅgā vigāhyā satatam etat kāryatamaṃ satām // 13.27.78 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ / yat putrān sagarasyaiṣā bhasmākhyān anayad divam // 13.27.79 vāyvīritābhiḥ sumahāsvanābhir; drutābhir atyarthasamucchritābhiḥ / gaṅgormibhir bhānumatībhir iddhaḥ; sahasraraśmipratimo vibhāti // 13.27.80 payasvinīṃ ghṛtinīm atyudārāṃ; samṛddhinīṃ veginīṃ durvigāhyām / gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ; gatā dhīrās te vibudhaiḥ samatvam // 13.27.81 andhāñ jaḍān dravyahīnāṃś ca gaṅgā; yaśasvinī bṛhatī viśvarūpā / devaiḥ sendrair munibhir mānavaiś ca; niṣevitā sarvakāmair yunakti // 13.27.82 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām / trilokagoptrīṃ ye gaṅgāṃ saṃśritās te divaṃ gatāḥ // 13.27.83 yo vatsyati drakṣyati vāpi martyas; tasmai prayacchanti sukhāni devāḥ / tadbhāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṃ diśanti // 13.27.84 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ; śivām ṛtāṃ surasāṃ suprasannām / vibhāvarīṃ sarvabhūtapratiṣṭhāṃ; gaṅgāṃ gatā ye tridivaṃ gatās te // 13.27.85 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ; purā diśo vidiśaś cāvatasthe / tasyā jalaṃ sevya saridvarāyā; martyāḥ sarve kṛtakṛtyā bhavanti // 13.27.86 iyaṃ gaṅgeti niyataṃ pratiṣṭhā; guhasya rukmasya ca garbhayoṣā / prātas trimārgā ghṛtavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā // 13.27.87 sutāvanīdhrasya harasya bhāryā; divo bhuvaś cāpi kakṣyānurūpā / bhavyā pṛthivyā bhāvinī bhāti rājan; gaṅgā lokānāṃ puṇyadā vai trayāṇām // 13.27.88 madhupravāhā ghṛtarāgoddhṛtābhir; mahormibhiḥ śobhitā brāhmaṇaiś ca / divaś cyutā śirasāttā bhavena; gaṅgāvanīdhrās tridivasya mālā // 13.27.89 yonir variṣṭhā virajā vitanvī; śuṣmā irā vārivahā yaśodā / viśvāvatī cākṛtir iṣṭir iddhā; gaṅgokṣitānāṃ bhuvanasya panthāḥ // 13.27.90 kṣāntyā mahyā gopane dhāraṇe ca; dīptyā kṛśānos tapanasya caiva / tulyā gaṅgā saṃmatā brāhmaṇānāṃ; guhasya brahmaṇyatayā ca nityam // 13.27.91 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ; supuṇyatoyāṃ manasāpi loke / sarvātmanā jāhnavīṃ ye prapannās; te brahmaṇaḥ sadanaṃ saṃprayātāḥ // 13.27.92 lokān imān nayati yā jananīva putrān; sarvātmanā sarvaguṇopapannā / svasthānam iṣṭam iha brāhmam abhīpsamānair; gaṅgā sadaivātmavaśair upāsyā // 13.27.93 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām; irāṃ vajrīṃ revatīṃ bhūdharāṇām / śiṣṭāśrayām amṛtāṃ brahmakāntāṃ; gaṅgāṃ śrayed ātmavān siddhikāmaḥ // 13.27.94 prasādya devān savibhūn samastān; bhagīrathas tapasogreṇa gaṅgām / gām ānayat tām abhigamya śaśvan; pumān bhayaṃ neha nāmutra vidyāt // 13.27.95 udāhṛtaḥ sarvathā te guṇānāṃ; mayaikadeśaḥ prasamīkṣya buddhyā / śaktir na me kā cid ihāsti vaktuṃ; guṇān sarvān parimātuṃ tathaiva // 13.27.96 meroḥ samudrasya ca sarvaratnaiḥ; saṃkhyopalānām udakasya vāpi / vaktuṃ śakyaṃ neha gaṅgājalānāṃ; guṇākhyānaṃ parimātuṃ tathaiva // 13.27.97 tasmād imān parayā śraddhayoktān; guṇān sarvāñ jāhnavījāṃs tathaiva / bhajed vācā manasā karmaṇā ca; bhaktyā yuktaḥ parayā śraddadhānaḥ // 13.27.98 lokān imāṃs trīn yaśasā vitatya; siddhiṃ prāpya mahatīṃ tāṃ durāpām / gaṅgākṛtān acireṇaiva lokān; yatheṣṭam iṣṭān vicariṣyasi tvam // 13.27.99 tava mama ca guṇair mahānubhāvā; juṣatu matiṃ satataṃ svadharmayuktaiḥ / abhigatajanavatsalā hi gaṅgā; bhajati yunakti sukhaiś ca bhaktimantam // 13.27.100 iti paramamatir guṇān anekāñ; śilarataye tripathānuyogarūpān / bahuvidham anuśāsya tathyarūpān; gaganatalaṃ dyutimān viveśa siddhaḥ // 13.27.101 śilavṛttis tu siddhasya vākyaiḥ saṃbodhitas tadā / gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām // 13.27.102 tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ / gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām // 13.27.103 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam / yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha // 13.27.104 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā / gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ // 13.27.105 prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān / guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ // 13.28.1 tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara // 13.28.1.2 kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama / brāhmaṇyaṃ prāpnuyāt kena tan me vyākhyātum arhasi // 13.28.2 tapasā vā sumahatā karmaṇā vā śrutena vā / brāhmaṇyam atha ced icchet tan me brūhi pitāmaha // 13.28.3 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhis tribhiḥ / paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira // 13.28.4 bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ / paryāye tāta kasmiṃś cid brāhmaṇo nāma jāyate // 13.28.5 atrāpy udāharantīmam itihāsaṃ purātanam / mataṅgasya ca saṃvādaṃ gardabhyāś ca yudhiṣṭhira // 13.28.6 dvijāteḥ kasya cit tāta tulyavarṇaḥ sutaḥ prabhuḥ / mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ // 13.28.7 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa / prāyād gardabhayuktena rathenehāśugāminā // 13.28.8 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike / niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ // 13.28.9 taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī / uvāca mā śucaḥ putra caṇḍālas tvādhitiṣṭhati // 13.28.10 brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate / ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati // 13.28.11 ayaṃ tu pāpaprakṛtir bāle na kurute dayām / svayoniṃ mānayaty eṣa bhāvo bhāvaṃ nigacchati // 13.28.12 etac chrutvā mataṅgas tu dāruṇaṃ rāsabhīvacaḥ / avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata // 13.28.13 brūhi rāsabhi kalyāṇi mātā me yena dūṣitā / kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me // 13.28.14 kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat / tattvenaitan mahāprājñe brūhi sarvam aśeṣataḥ // 13.28.15 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha / jātas tvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat // 13.28.16 evam ukto mataṅgas tu pratyupāyād gṛhaṃ prati / tam āgatam abhiprekṣya pitā vākyam athābravīt // 13.28.17 mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi / kasmāt pratinivṛtto 'si kaccin na kuśalaṃ tava // 13.28.18 ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet / kuśalaṃ tu kutas tasya yasyeyaṃ jananī pitaḥ // 13.28.19 brāhmaṇyāṃ vṛṣalāj jātaṃ pitar vedayatīha mām / amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat // 13.28.20 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ / tato gatvā mahāraṇyam atapyata mahat tapaḥ // 13.28.21 tataḥ saṃtāpayām āsa vibudhāṃs tapasānvitaḥ / mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api // 13.28.22 taṃ tathā tapasā yuktam uvāca harivāhanaḥ / mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān // 13.28.23 varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi / yac cāpy avāpyam anyat te sarvaṃ prabrūhi māciram // 13.28.24 brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃs tapaḥ / gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā // 13.28.25 etac chrutvā tu vacanaṃ tam uvāca puraṃdaraḥ / brāhmaṇyaṃ prārthayānas tvam aprāpyam akṛtātmabhiḥ // 13.28.26 śreṣṭhaṃ yat sarvabhūteṣu tapo yan nātivartate / tadagryaṃ prārthayānas tvam acirād vinaśiṣyasi // 13.28.27 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam / caṇḍālayonau jātena na tat prāpyaṃ kathaṃ cana // 13.28.28 evam ukto mataṅgas tu saṃśitātmā yatavrataḥ / atiṣṭhad ekapādena varṣāṇāṃ śatam acyuta // 13.29.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ / mataṅga paramaṃ sthānaṃ prārthayann atidurlabham // 13.29.2 mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathas tava / aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi // 13.29.3 mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt / cikīrṣasy eva tapasā sarvathā na bhaviṣyasi // 13.29.4 tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati / sa jāyate pulkaso vā caṇḍālo vā kadā cana // 13.29.5 puṃścalaḥ pāpayonir vā yaḥ kaś cid iha lakṣyate / sa tasyām eva suciraṃ mataṅga parivartate // 13.29.6 tato daśaguṇe kāle labhate śūdratām api / śūdrayonāv api tato bahuśaḥ parivartate // 13.29.7 tatas triṃśad guṇe kāle labhate vaiśyatām api / vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate // 13.29.8 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate / rājanyatve ciraṃ kālaṃ tatraiva parivartate // 13.29.9 tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām / brahmabandhuś ciraṃ kālaṃ tatraiva parivartate // 13.29.10 tatas tu dviśate kāle labhate kāṇḍapṛṣṭhatām / kāṇḍapṛṣṭhaś ciraṃ kālaṃ tatraiva parivartate // 13.29.11 tatas tu triśate kāle labhate dvijatām api / tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate // 13.29.12 tataś catuḥśate kāle śrotriyo nāma jāyate / śrotriyatve ciraṃ kālaṃ tatraiva parivartate // 13.29.13 tadaiva krodhaharṣau ca kāmadveṣau ca putraka / atimānātivādau tam āviśanti dvijādhamam // 13.29.14 tāṃś cej jayati śatrūn sa tadā prāpnoti sadgatim / atha te vai jayanty enaṃ tālāgrād iva pātyate // 13.29.15 mataṅga saṃpradhāryaitad yad ahaṃ tvām acūcudam / vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham // 13.29.16 evam ukto mataṅgas tu bhṛśaṃ śokaparāyaṇaḥ / atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ // 13.30.1 suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ / tvagasthibhūto dharmātmā sa papāteti naḥ śrutam // 13.30.2 taṃ patantam abhidrutya parijagrāha vāsavaḥ / varāṇām īśvaro dātā sarvabhūtahite rataḥ // 13.30.3 mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ / pūjayan sukham āpnoti duḥkham āpnoty apūjayan // 13.30.4 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ / brāhmaṇebhyo 'nutṛpyanti pitaro devatās tathā // 13.30.5 brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate / brāhmaṇaḥ kurute tad dhi yathā yad yac ca vāñchati // 13.30.6 bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ / paryāye tāta kasmiṃś cid brāhmaṇyam iha vindati // 13.30.7 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām / taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate // 13.30.8 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato / sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ // 13.30.9 yaḥ pāpebhyaḥ pāpatamas teṣām adhama eva saḥ / brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham // 13.30.10 duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam / duravāpam avāpyaitan nānutiṣṭhanti mānavāḥ // 13.30.11 ekārāmo hy ahaṃ śakra nirdvaṃdvo niṣparigrahaḥ / ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām // 13.30.12 yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ / brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham // 13.30.13 yathā mamākṣayā kīrtir bhavec cāpi puraṃdara // 13.30.13.2 [13.30.14achandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi / evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata / prāṇāṃs tyaktvā mataṅgo 'pi prāpa tat sthānam uttamam // 13.30.15 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata / tac ca duṣprāpam iha vai mahendravacanaṃ yathā // 13.30.16 śrutaṃ me mahad ākhyānam etat kurukulodvaha / suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara // 13.31.1 viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ity uta / śrūyate vadase tac ca duṣprāpam iti sattama // 13.31.2 vītahavyaś ca rājarṣiḥ śruto me vipratāṃ gataḥ / tad eva tāvad gāṅgeya śrotum icchāmy ahaṃ vibho // 13.31.3 sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama / vareṇa tapasā vāpi tan me vyākhyātum arhati // 13.31.4 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ / kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam // 13.31.5 manor mahātmanas tāta prajādharmeṇa śāsataḥ / babhūva putro dharmātmā śaryātir iti viśrutaḥ // 13.31.6 tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ / hehayas tālajaṅghaś ca vatseṣu jayatāṃ vara // 13.31.7 hehayasya tu putrāṇāṃ daśasu strīṣu bhārata / śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām // 13.31.8 tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām / dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ // 13.31.9 kāśiṣv api nṛpo rājan divodāsapitāmahaḥ / haryaśva iti vikhyāto babhūva jayatāṃ varaḥ // 13.31.10 sa vītahavyadāyādair āgatya puruṣarṣabha / gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ // 13.31.11 taṃ tu hatvā naravaraṃ hehayās te mahārathāḥ / pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ // 13.31.12 haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata / sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ // 13.31.13 sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ / tair vītahavyair āgatya yudhi sarvair vinirjitaḥ // 13.31.14 tam apy ājau vinirjitya pratijagmur yathāgatam / saudevis tv atha kāśīśo divodāso 'bhyaṣicyata // 13.31.15 divodāsas tu vijñāya vīryaṃ teṣāṃ mahātmanām / vārāṇasīṃ mahātejā nirmame śakraśāsanāt // 13.31.16 viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām / naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām // 13.31.17 gaṅgāyā uttare kūle vaprānte rājasattama / gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm // 13.31.18 tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim / āgatya hehayā bhūyaḥ paryadhāvanta bhārata // 13.31.19 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ / devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ // 13.31.20 sa tu yuddhe mahārāja dinānāṃ daśatīr daśa / hatavāhanabhūyiṣṭhas tato dainyam upāgamat // 13.31.21 hatayodhas tato rājan kṣīṇakośaś ca bhūmipaḥ / divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat // 13.31.22 sa tv āśramam upāgamya bharadvājasya dhīmataḥ / jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama // 13.31.23 bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ / aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ // 13.31.24 śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi / niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ // 13.31.25 tam uvāca mahābhāgo bharadvājaḥ pratāpavān / na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam // 13.31.26 aham iṣṭiṃ karomy adya putrārthaṃ te viśāṃ pate / vaitahavyasahasrāṇi yathā tvaṃ prasahiṣyasi // 13.31.27 tata iṣṭiṃ cakārarṣis tasya vai putrakāmikīm / athāsya tanayo jajñe pratardana iti śrutaḥ // 13.31.28 sa jātamātro vavṛdhe samāḥ sadyas trayodaśa / vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata // 13.31.29 yogena ca samāviṣṭo bharadvājena dhīmatā / tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat // 13.31.30 tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ / prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ // 13.31.31 taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau / mene ca manasā dagdhān vaitahavyān sa pārthivaḥ // 13.31.32 tatas taṃ yauvarājyena sthāpayitvā pratardanam / kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata // 13.31.33 tatas tu vaitahavyānāṃ vadhāya sa mahīpatiḥ / putraṃ prasthāpayām āsa pratardanam ariṃdamam // 13.31.34 sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī / prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ // 13.31.35 vaitahavyās tu saṃśrutya rathaghoṣaṃ samuddhatam / niryayur nagarākārai rathaiḥ pararathārujaiḥ // 13.31.36 niṣkramya te naravyāghrā daṃśitāś citrayodhinaḥ / pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ // 13.31.37 astraiś ca vividhākārai rathaughaiś ca yudhiṣṭhira / abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ // 13.31.38 astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ / jaghāna tān mahātejā vajrānalasamaiḥ śaraiḥ // 13.31.39 kṛttottamāṅgās te rājan bhallaiḥ śatasahasraśaḥ / apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ // 13.31.40 hateṣu teṣu sarveṣu vītahavyaḥ suteṣv atha / prādravan nagaraṃ hitvā bhṛgor āśramam apy uta // 13.31.41 yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ / abhayaṃ ca dadau tasmai rājñe rājan bhṛgus tathā // 13.31.42 tato dadāv āsanaṃ ca tasmai śiṣyo bhṛgos tadā // 13.31.42.2 athānupadam evāśu tatrāgacchat pratardanaḥ / sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt // 13.31.43 bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ / draṣṭum icche munim ahaṃ tasyācakṣata mām iti // 13.31.44 sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā / pūjayām āsa ca tato vidhinā parameṇa ha // 13.31.45 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam / sa covāca nṛpas tasmai yad āgamanakāraṇam // 13.31.46 ayaṃ brahmann ito rājā vītahavyo visarjyatām / asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ // 13.31.47 utsāditaś ca viṣayaḥ kāśīnāṃ ratnasaṃcayaḥ // 13.31.47.2 etasya vīryadṛptasya hataṃ putraśataṃ mayā / asyedānīṃ vadhād brahman bhaviṣyāmy anṛṇaḥ pituḥ // 13.31.48 tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ / nehāsti kṣatriyaḥ kaś cit sarve hīme dvijātayaḥ // 13.31.49 evaṃ tu vacanaṃ śrutvā bhṛgos tathyaṃ pratardanaḥ / pādāv upaspṛśya śanaiḥ prahasan vākyam abravīt // 13.31.50 evam apy asmi bhagavan kṛtakṛtyo na saṃśayaḥ / yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā // 13.31.51 anujānīhi māṃ brahman dhyāyasva ca śivena mām / tyājito hi mayā jātim eṣa rājā bhṛgūdvaha // 13.31.52 tatas tenābhyanujñāto yayau rājā pratardanaḥ / yathāgataṃ mahārāja muktvā viṣam ivoragaḥ // 13.31.53 bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ / vītahavyo mahārāja brahmavāditvam eva ca // 13.31.54 tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ / śakras tvam iti yo daityair nigṛhītaḥ kilābhavat // 13.31.55 ṛgvede vartate cāgryā śrutir atra viśāṃ pate / yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate // 13.31.56 sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat / putro gṛtsamadasyāpi sucetā abhavad dvijaḥ // 13.31.57 varcāḥ sutejasaḥ putro vihavyas tasya cātmajaḥ / vihavyasya tu putras tu vitatyas tasya cātmajaḥ // 13.31.58 vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ / śravās tasya sutaś carṣiḥ śravasaś cābhavat tamaḥ // 13.31.59 tamasaś ca prakāśo 'bhūt tanayo dvijasattamaḥ / prakāśasya ca vāgindro babhūva jayatāṃ varaḥ // 13.31.60 tasyātmajaś ca pramatir vedavedāṅgapāragaḥ / ghṛtācyāṃ tasya putras tu rurur nāmodapadyata // 13.31.61 pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata / śunako nāma viprarṣir yasya putro 'tha śaunakaḥ // 13.31.62 evaṃ vipratvam agamad vītahavyo narādhipaḥ / bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha // 13.31.63 tathaiva kathito vaṃśo mayā gārtsamadas tava / vistareṇa mahārāja kim anyad anupṛcchasi // 13.31.64 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha / vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām // 13.32.1 atrāpy udāharantīmam itihāsaṃ purātanam / nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ // 13.32.2 nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān / keśavaḥ paripapraccha bhagavan kān namasyasi // 13.32.3 bahumānaḥ paraḥ keṣu bhavato yān namasyasi / śakyaṃ cec chrotum icchāmi brūhy etad dharmavittama // 13.32.4 śṛṇu govinda yān etān pūjayāmy arimardana / tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati // 13.32.5 varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam / sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca // 13.32.6 vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm / satataṃ ye namasyanti tān namasyāmy ahaṃ vibho // 13.32.7 tapodhanān vedavido nityaṃ vedaparāyaṇān / mahārhān vṛṣṇiśārdūla sadā saṃpūjayāmy aham // 13.32.8 abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ / saṃtuṣṭāś ca kṣamāyuktās tān namasyāmy ahaṃ vibho // 13.32.9 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ / sasyaṃ dhanaṃ kṣitiṃ gāś ca tān namasyāmi yādava // 13.32.10 ye te tapasi vartante vane mūlaphalāśanāḥ / asaṃcayāḥ kriyāvantas tān namasyāmi yādava // 13.32.11 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ / bhuñjante devaśeṣāṇi tān namasyāmi yādava // 13.32.12 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ / yājanādhyāpane yuktā nityaṃ tān pūjayāmy aham // 13.32.13 prasannahṛdayāś caiva sarvasattveṣu nityaśaḥ / ā pṛṣṭhatāpāt svādhyāye yuktās tān pūjayāmy aham // 13.32.14 guruprasāde svādhyāye yatante ye sthiravratāḥ / śuśrūṣavo 'nasūyantas tān namasyāmi yādava // 13.32.15 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ / voḍhāro havyakavyānāṃ tān namasyāmi yādava // 13.32.16 bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ / niḥsukhā nirdhanā ye ca tān namasyāmi yādava // 13.32.17 nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ / ahiṃsāniratā ye ca ye ca satyavratā narāḥ // 13.32.18 dāntāḥ śamaparāś caiva tān namasyāmi keśava // 13.32.18.2 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ / kapotavṛttayo nityaṃ tān namasyāmi yādava // 13.32.19 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate / śiṣṭācārapravṛttāś ca tān namasyāmy ahaṃ sadā // 13.32.20 brāhmaṇās triṣu lokeṣu ye trivargam anuṣṭhitāḥ / alolupāḥ puṇyaśīlās tān namasyāmi keśava // 13.32.21 abbhakṣā vāyubhakṣāś ca sudhābhakṣāś ca ye sadā / vrataiś ca vividhair yuktās tān namasyāmi mādhava // 13.32.22 ayonīn agniyonīṃś ca brahmayonīṃs tathaiva ca / sarvabhūtātmayonīṃś ca tān namasyāmy ahaṃ dvijān // 13.32.23 nityam etān namasyāmi kṛṣṇa lokakarān ṛṣīn / lokajyeṣṭhāñ jñānaniṣṭhāṃs tamoghnāṃl lokabhāskarān // 13.32.24 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā / pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha // 13.32.25 asmiṃl loke sadā hy ete paratra ca sukhapradāḥ / ta ete mānyamānā vai pradāsyanti sukhaṃ tava // 13.32.26 ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca / nityaṃ satye ca niratā durgāṇy atitaranti te // 13.32.27 nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ / nityaṃ svādhyāyino ye ca durgāṇy atitaranti te // 13.32.28 sarvān devān namasyanti ye caikaṃ devam āśritāḥ / śraddadhānāś ca dāntāś ca durgāṇy atitaranti te // 13.32.29 tathaiva viprapravarān namaskṛtya yatavratān / bhavanti ye dānaratā durgāṇy atitaranti te // 13.32.30 agnīn ādhāya vidhivat prayatā dhārayanti ye / prāptāḥ somāhutiṃ caiva durgāṇy atitaranti te // 13.32.31 mātāpitror guruṣu ca samyag vartanti ye sadā / yathā tvaṃ vṛṣṇiśārdūlety uktvaivaṃ virarāma saḥ // 13.32.32 tasmāt tvam api kaunteya pitṛdevadvijātithīn / samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi // 13.32.33 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha / kiṃ kurvan karma nṛpatir ubhau lokau samaśnute // 13.33.1 etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata / brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā // 13.33.2 śrotriyān brāhmaṇān vṛddhān nityam evābhipūjayet // 13.33.2.2 paurajānapadāṃś cāpi brāhmaṇāṃś ca bahuśrutān / sāntvena bhogadānena namaskārais tathārcayet // 13.33.3 etat kṛtyatamaṃ rājño nityam eveti lakṣayet / yathātmānaṃ yathā putrāṃs tathaitān paripālayet // 13.33.4 ye cāpy eṣāṃ pūjyatamās tān dṛḍhaṃ pratipūjayet / teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate // 13.33.5 te pūjyās te namaskāryās te rakṣyāḥ pitaro yathā / teṣv eva yātrā lokasya bhūtānām iva vāsave // 13.33.6 abhicārair upāyaiś ca daheyur api tejasā / niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ // 13.33.7 nāntam eṣāṃ prapaśyāmi na diśaś cāpy apāvṛtāḥ / kupitāḥ samudīkṣante dāveṣv agniśikhā iva // 13.33.8 vidyan teṣāṃ sāhasikā guṇās teṣām atīva hi / kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare // 13.33.9 prasahyakāriṇaḥ ke cit kārpāsamṛdavo 'pare / santi caiṣām atiśaṭhās tathānye 'titapasvinaḥ // 13.33.10 kṛṣigorakṣyam apy anye bhaikṣam anye 'py anuṣṭhitāḥ / corāś cānye 'nṛtāś cānye tathānye naṭanartakāḥ // 13.33.11 sarvakarmasu dṛśyante praśānteṣv itareṣu ca / vividhācārayuktāś ca brāhmaṇā bharatarṣabha // 13.33.12 nānākarmasu yuktānāṃ bahukarmopajīvinām / dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet // 13.33.13 pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām / purohitā mahābhāgā brāhmaṇā vai narādhipa // 13.33.14 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ / nāsurair na piśācaiś ca śakyā jetuṃ dvijātayaḥ // 13.33.15 adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam / yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet // 13.33.16 parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ / nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ // 13.33.17 parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ // 13.33.17.2 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate / brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇād dhi saḥ // 13.33.18 śakā yavanakāmbojās tās tāḥ kṣatriyajātayaḥ / vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt // 13.33.19 dramiḷāś ca kaliṅgāś ca pulindāś cāpy uśīnarāḥ / kaulāḥ sarpā māhiṣakās tās tāḥ kṣatriyajātayaḥ // 13.33.20 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt / śreyān parājayas tebhyo na jayo jayatāṃ vara // 13.33.21 yas tu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam / brahmavadhyā mahān doṣa ity āhuḥ paramarṣayaḥ // 13.33.22 parivādo dvijātīnāṃ na śrotavyaḥ kathaṃ cana / āsītādhomukhas tūṣṇīṃ samutthāya vrajeta vā // 13.33.23 na sa jāto janiṣyo vā pṛthivyām iha kaś cana / yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet // 13.33.24 durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī / durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi // 13.33.25 brāhmaṇān eva satataṃ bhṛśaṃ saṃpratipūjayet / ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ // 13.34.1 ete bhogair alaṃkārair anyaiś caiva kim icchakaiḥ / sadā pūjyā namaskāryā rakṣyāś ca pitṛvan nṛpaiḥ // 13.34.2 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt // 13.34.2.2 jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ / mahārathaś ca rājanya eṣṭavyaḥ śatrutāpanaḥ // 13.34.3 brāhmaṇaṃ jātisaṃpannaṃ dharmajñaṃ saṃśitavratam / vāsayeta gṛhe rājan na tasmāt param asti vai // 13.34.4 brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ / pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param // 13.34.5 ādityaś candramā vāyur bhūmir āpo 'mbaraṃ diśaḥ / sarve brāhmaṇam āviśya sadānnam upabhuñjate // 13.34.6 na tasyāśnanti pitaro yasya viprā na bhuñjate / devāś cāpy asya nāśnanti pāpasya brāhmaṇadviṣaḥ // 13.34.7 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā / tathaiva devatā rājan nātra kāryā vicāraṇā // 13.34.8 tathaiva te 'pi prīyante yeṣāṃ bhavati tad dhaviḥ / na ca pretya vinaśyanti gacchanti paramāṃ gatim // 13.34.9 yena yenaiva haviṣā brāhmaṇāṃs tarpayen naraḥ / tena tenaiva prīyante pitaro devatās tathā // 13.34.10 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ / yataś cāyaṃ prabhavati pretya yatra ca gacchati // 13.34.11 vedaiṣa mārgaṃ svargasya tathaiva narakasya ca / āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ // 13.34.12 brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā // 13.34.12.2 ye cainam anuvartante te na yānti parābhavam / na te pretya vinaśyanti gacchanti na parābhavam // 13.34.13 ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ / kṛtātmāno mahātmānas te na yānti parābhavam // 13.34.14 kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca / brāhmaṇeṣv eva śāmyanti tejāṃsi ca balāni ca // 13.34.15 bhṛgavo 'jayaṃs tālajaṅghān nīpān aṅgiraso 'jayan / bharadvājo vaitahavyān ailāṃś ca bharatarṣabha // 13.34.16 citrāyudhāṃś cāpy ajayann ete kṛṣṇājinadhvajāḥ / prakṣipyātha ca kumbhān vai pāragāminam ārabhet // 13.34.17 yat kiṃ cit kathyate loke śrūyate paśyate 'pi vā / sarvaṃ tad brāhmaṇeṣv eva gūḍho 'gnir iva dāruṣu // 13.34.18 atrāpy udāharantīmam itihāsaṃ purātanam / saṃvādaṃ vāsudevasya pṛthvyāś ca bharatarṣabha // 13.34.19 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe / kena svit karmaṇā pāpaṃ vyapohati naro gṛhī // 13.34.20 brāhmaṇān eva seveta pavitraṃ hy etad uttamam / brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati // 13.34.21 ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate / apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare // 13.34.22 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate / atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt // 13.34.23 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati / tathā duścaritaṃ karma parābhāvāya kalpate // 13.34.24 paśya candre kṛtaṃ lakṣma samudre lavaṇodakam / tathā bhagasahasreṇa mahendraṃ paricihnitam // 13.34.25 teṣām eva prabhāvena sahasranayano hy asau / śatakratuḥ samabhavat paśya mādhava yādṛśam // 13.34.26 icchan bhūtiṃ ca kīrtiṃ ca lokāṃś ca madhusūdana / brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān // 13.34.27 ity etad vacanaṃ śrutvā medinyā madhusūdanaḥ / sādhu sādhv ity athety uktvā medinīṃ pratyapūjayat // 13.34.28 etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān / satataṃ pūjayethās tvaṃ tataḥ śreyo 'bhipatsyase // 13.34.29 janmanaiva mahābhāgo brāhmaṇo nāma jāyate / namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk // 13.35.1 sarvān naḥ suhṛdas tāta brāhmaṇāḥ sumanomukhāḥ / gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ // 13.35.2 sarvān no dviṣatas tāta brāhmaṇā jātamanyavaḥ / gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ // 13.35.3 atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ / sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat // 13.35.4 na vo 'nyad iha kartavyaṃ kiṃ cid ūrdhvaṃ yathāvidhi / guptā gopāyata brahma śreyo vas tena śobhanam // 13.35.5 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati / pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha // 13.35.6 na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā / śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate // 13.35.7 śrīś ca buddhiś ca tejaś ca vibhūtiś ca pratāpinī / svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha // 13.35.8 hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ / agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ // 13.35.9 śraddhayā parayā yuktā hy anabhidrohalabdhayā / damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha // 13.35.10 yac caiva mānuṣe loke yac ca deveṣu kiṃ cana / sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca // 13.35.11 ity etā brahmagītās te samākhyātā mayānagha / viprānukampārtham idaṃ tena proktaṃ hi dhīmatā // 13.35.12 bhūyas teṣāṃ balaṃ manye yathā rājñas tapasvinaḥ / durāsadāś ca caṇḍāś ca rabhasāḥ kṣiprakāriṇaḥ // 13.35.13 santy eṣāṃ siṃhasattvāś ca vyāghrasattvās tathāpare / varāhamṛgasattvāś ca gajasattvās tathāpare // 13.35.14 karpāsamṛdavaḥ ke cit tathānye makaraspṛśaḥ / vibhāṣyaghātinaḥ ke cit tathā cakṣurhaṇo 'pare // 13.35.15 santi cāśīviṣanibhāḥ santi mandās tathāpare / vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira // 13.35.16 mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirās tathā / śauṇḍikā daradā darvāś caurāḥ śabarabarbarāḥ // 13.35.17 kirātā yavanāś caiva tās tāḥ kṣatriyajātayaḥ / vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt // 13.35.18 brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ / brāhmaṇānāṃ prasādāc ca devāḥ svarganivāsinaḥ // 13.35.19 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ / avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi // 13.35.20 na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā / brāhmaṇā hi mahātmāno devānām api devatāḥ // 13.35.21 tān pūjayasva satataṃ dānena paricaryayā / yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām // 13.35.22 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha / pratigrahaṃ ye neccheyus te 'pi rakṣyās tvayānagha // 13.35.23 atrāpy udāharantīmam itihāsaṃ purātanam / śakraśambarasaṃvādaṃ tan nibodha yudhiṣṭhira // 13.36.1 śakro hy ajñātarūpeṇa jaṭī bhūtvā rajoruṇaḥ / virūpaṃ rūpam āsthāya praśnaṃ papraccha śambaram // 13.36.2 kena śambara vṛttena svajātyān adhitiṣṭhasi / śreṣṭhaṃ tvāṃ kena manyante tan me prabrūhi pṛcchataḥ // 13.36.3 nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham / śāstrāṇi vadato viprān saṃmanyāmi yathāsukham // 13.36.4 śrutvā ca nāvajānāmi nāparādhyāmi karhi cit / abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām // 13.36.5 te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā / pramatteṣv apramatto 'smi sadā supteṣu jāgṛmi // 13.36.6 te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam / samāsiñcanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ // 13.36.7 yac ca bhāṣanti te tuṣṭās tat tad gṛhṇāmi medhayā / samādhim ātmano nityam anulomam acintayan // 13.36.8 so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ / svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ // 13.36.9 etat pṛthivyām amṛtam etac cakṣur anuttamam / yad brāhmaṇamukhāc chāstram iha śrutvā pravartate // 13.36.10 etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā / yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata // 13.36.11 dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām / paryapṛcchat katham ime siddhā iti niśākaram // 13.36.12 brāhmaṇās tapasā sarve sidhyante vāgbalāḥ sadā / bhujavīryā hi rājāno vāgastrāś ca dvijātayaḥ // 13.36.13 pravasan vāpy adhīyīta bahvīr durvasatīr vasan / nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ // 13.36.14 api cej jātisaṃpannaḥ sarvān vedān pitur gṛhe / ślāghamāna ivādhīyed grāmya ity eva taṃ viduḥ // 13.36.15 bhūmir etau nigirati sarpo bilaśayān iva / rājānaṃ cāpy ayoddhāraṃ brāhmaṇaṃ cāpravāsinam // 13.36.16 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ / garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ // 13.36.17 ity etan me pitā śrutvā somād adbhutadarśanāt / brāhmaṇān pūjayām āsa tathaivāhaṃ mahāvratān // 13.36.18 śrutvaitad vacanaṃ śakro dānavendramukhāc cyutam / dvijān saṃpūjayām āsa mahendratvam avāpa ca // 13.36.19 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam / dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha // 13.37.1 kriyā bhavati keṣāṃ cid upāṃśuvratam uttamam / yo yo yāceta yat kiṃ cit sarvaṃ dadyāma ity uta // 13.37.2 apīḍayan bhṛtyavargam ity evam anuśuśruma / pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati // 13.37.3 apūrvaṃ vāpi yat pātraṃ yac cāpi syāc ciroṣitam / dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ // 13.37.4 apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā / pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet // 13.37.5 ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ / sarve pūjyāś ca mānyāś ca śrutavṛttopasaṃhitāḥ // 13.37.6 ato 'nyathā vartamānāḥ sarve nārhanti satkriyām / tasmān nityaṃ parīkṣeta puruṣān praṇidhāya vai // 13.37.7 akrodhaḥ satyavacanam ahiṃsā dama ārjavam / adroho nātimānaś ca hrīs titikṣā tapaḥ śamaḥ // 13.37.8 yasminn etāni dṛśyante na cākāryāṇi bhārata / bhāvato viniviṣṭāni tat pātraṃ mānam arhati // 13.37.9 tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca / apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati // 13.37.10 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam / sarvatra cānavasthānam etan nāśanam ātmanaḥ // 13.37.11 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ / ānvīkṣikīṃ tarkavidyām anurakto nirarthikām // 13.37.12 hetuvādān bruvan satsu vijetāhetuvādikaḥ / ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi // 13.37.13 sarvābhiśaṅkī mūḍhaś ca bālaḥ kaṭukavāg api / boddhavyas tādṛśas tāta naraśvānaṃ hi taṃ viduḥ // 13.37.14 yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate / evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca // 13.37.15 alpaśrutāḥ kutarkāś ca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ // 13.37.15.2 śrutismṛtītihāsādipurāṇāraṇyavedinaḥ / anurundhyād bahujñāṃś ca sārajñāṃś caiva paṇḍitān // 13.37.16 lokayātrā ca draṣṭavyā dharmaś cātmahitāni ca / evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ // 13.37.17 ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca / pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam // 13.37.18 paryāyeṇa viśuddhena sunirṇiktena karmaṇā / evaṃ gṛhasthaḥ karmāṇi kurvan dharmān na hīyate // 13.37.19 strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama / striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha // 13.38.1 atrāpy udāharantīmam itihāsaṃ purātanam / nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā // 13.38.2 lokān anucaran dhīmān devarṣir nāradaḥ purā / dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām // 13.38.3 tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ / saṃśayo hṛdi me kaś cit tan me brūhi sumadhyame // 13.38.4 evam uktā tu sā vipraṃ pratyuvācātha nāradam / viṣaye sati vakṣyāmi samarthāṃ manyase ca mām // 13.38.5 na tvām aviṣaye bhadre niyokṣyāmi kathaṃ cana / strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane // 13.38.6 etac chrutvā vacas tasya devarṣer apsarottamā / pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ // 13.38.7 viditās te striyo yāś ca yādṛśāś ca svabhāvataḥ / na mām arhasi devarṣe niyoktuṃ praśna īdṛśe // 13.38.8 tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame / mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate // 13.38.9 ity uktā sā kṛtamatir abhavac cāruhāsinī / strīdoṣāñ śāśvatān satyān bhāṣituṃ saṃpracakrame // 13.38.10 kulīnā rūpavatyaś ca nāthavatyaś ca yoṣitaḥ / maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada // 13.38.11 na strībhyaḥ kiṃ cid anyad vai pāpīyastaram asti vai / striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha // 13.38.12 samājñātān ṛddhimataḥ pratirūpān vaśe sthitān / patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum // 13.38.13 asaddharmas tv ayaṃ strīṇām asmākaṃ bhavati prabho / pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe // 13.38.14 striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati / īṣac ca kurute sevāṃ tam evecchanti yoṣitaḥ // 13.38.15 anarthitvān manuṣyāṇāṃ bhayāt parijanasya ca / maryādāyām amaryādāḥ striyas tiṣṭhanti bhartṛṣu // 13.38.16 nāsāṃ kaś cid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ / virūpaṃ rūpavantaṃ vā pumān ity eva bhuñjate // 13.38.17 na bhayān nāpy anukrośān nārthahetoḥ kathaṃ cana / na jñātikulasaṃbandhāt striyas tiṣṭhanti bhartṛṣu // 13.38.18 yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām / nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriyaḥ // 13.38.19 yāś ca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ / api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ // 13.38.20 paṅguṣv api ca devarṣe ye cānye kutsitā narāḥ / strīṇām agamyo loke 'smin nāsti kaś cin mahāmune // 13.38.21 yadi puṃsāṃ gatir brahma kathaṃ cin nopapadyate / apy anyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu // 13.38.22 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca / vadhabandhabhayāc cāpi svayaṃ guptā bhavanti tāḥ // 13.38.23 calasvabhāvā duḥsevyā durgrāhyā bhāvatas tathā / prājñasya puruṣasyeha yathā vācas tathā striyaḥ // 13.38.24 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ // 13.38.25 idam anyac ca devarṣe rahasyaṃ sarvayoṣitām / dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ // 13.38.26 kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ / rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ // 13.38.27 na kāmabhogān bahulān nālaṃkārārthasaṃcayān / tathaiva bahu manyante yathā ratyām anugraham // 13.38.28 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham / kṣuradhārā viṣaṃ sarpo vahnir ity ekataḥ striyaḥ // 13.38.29 yataś ca bhūtāni mahānti pañca; yataś ca lokā vihitā vidhātrā / yataḥ pumāṃsaḥ pramadāś ca nirmitās; tadaiva doṣāḥ pramadāsu nārada // 13.38.30 ime vai mānavā loke strīṣu sajjanty abhīkṣṇaśaḥ / mohena param āviṣṭā daivādiṣṭena pārthiva // 13.39.1 striyaś ca puruṣeṣv eva pratyakṣaṃ lokasākṣikam // 13.39.1.2 atra me saṃśayas tīvro hṛdi saṃparivartate / katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana // 13.39.2 striyo vā teṣu rajyante virajyante 'tha vā punaḥ // 13.39.2.2 iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum / pramadāḥ puruṣeṇeha tan me vyākhyātum arhasi // 13.39.3 etā hi mayamāyābhir vañcayantīha mānavān / na cāsāṃ mucyate kaś cit puruṣo hastam āgataḥ // 13.39.4 gāvo navatṛṇānīva gṛhṇanty eva navān navān // 13.39.4.2 śambarasya ca yā māyā yā māyā namucer api / baleḥ kumbhīnaseś caiva sarvās tā yoṣito viduḥ // 13.39.5 hasantaṃ prahasanty etā rudantaṃ prarudanti ca / apriyaṃ priyavākyaiś ca gṛhṇate kālayogataḥ // 13.39.6 uśanā veda yac chāstraṃ yac ca veda bṛhaspatiḥ / strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ // 13.39.7 anṛtaṃ satyam ity āhuḥ satyaṃ cāpi tathānṛtam / iti yās tāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha // 13.39.8 strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan / bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai // 13.39.9 saṃpūjyamānāḥ puruṣair vikurvanti mano nṛṣu / apāstāś ca tathā rājan vikurvanti manaḥ striyaḥ // 13.39.10 kas tāḥ śakto rakṣituṃ syād iti me saṃśayo mahān / tan me brūhi mahābāho kurūṇāṃ vaṃśavardhana // 13.39.11 yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃ cana / kartuṃ vā kṛtapūrvā vā tan me vyākhyātum arhasi // 13.39.12 evam etan mahābāho nātra mithyāsti kiṃ cana / yathā bravīṣi kauravya nārīṃ prati janādhipa // 13.40.1 atra te vartayiṣyāmi itihāsaṃ purātanam / yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā // 13.40.2 pramadāś ca yathā sṛṣṭā brahmaṇā bharatarṣabha / yadarthaṃ tac ca te tāta pravakṣye vasudhādhipa // 13.40.3 na hi strībhya paraṃ putra pāpīyaḥ kiṃ cid asti vai / agnir hi pramadā dīpto māyāś ca mayajā vibho // 13.40.4 kṣuradhārā viṣaṃ sarpo mṛtyur ity ekataḥ striyaḥ // 13.40.4.2 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam / svayaṃ gacchanti devatvaṃ tato devān iyād bhayam // 13.40.5 athābhyagacchan devās te pitāmaham ariṃdama / nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ // 13.40.6 teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ / mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ // 13.40.7 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan / asādhvyas tu samutpannā kṛtyā sargāt prajāpateḥ // 13.40.8 tābhyaḥ kāmān yathākāmaṃ prādād dhi sa pitāmahaḥ / tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃs tadā // 13.40.9 krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ / asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ // 13.40.10 na ca strīṇāṃ kriyā kā cid iti dharmo vyavasthitaḥ / nirindriyā amantrāś ca striyo 'nṛtam iti śrutiḥ // 13.40.11 śayyāsanam alaṃkāram annapānam anāryatām / durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ // 13.40.12 na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃ cana / api viśvakṛtā tāta kutas tu puruṣair iha // 13.40.13 vācā vā vadhabandhair vā kleśair vā vividhais tathā / na śakyā rakṣituṃ nāryas tā hi nityam asaṃyatāḥ // 13.40.14 idaṃ tu puruṣavyāghra purastāc chrutavān aham / yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ // 13.40.15 ṛṣir āsīn mahābhāgo devaśarmeti viśrutaḥ / tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi // 13.40.16 tasya rūpeṇa saṃmattā devagandharvadānavāḥ / viśeṣatas tu rājendra vṛtrahā pākaśāsanaḥ // 13.40.17 nārīṇāṃ caritajñaś ca devaśarmā mahāmuniḥ / yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata // 13.40.18 puraṃdaraṃ ca jānīte parastrīkāmacāriṇam / tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha // 13.40.19 sa kadā cid ṛṣis tāta yajñaṃ kartumanās tadā / bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ity acintayat // 13.40.20 rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ / āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam // 13.40.21 yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ / putra prārthayate nityaṃ tāṃ rakṣasva yathābalam // 13.40.22 apramattena te bhāvyaṃ sadā prati puraṃdaram / sa hi rūpāṇi kurute vividhāni bhṛgūdvaha // 13.40.23 ity ukto vipulas tena tapasvī niyatendriyaḥ / sadaivogratapā rājann agnyarkasadṛśadyutiḥ // 13.40.24 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata / punaś cedaṃ mahārāja papraccha prathitaṃ gurum // 13.40.25 kāni rūpāṇi śakrasya bhavanty āgacchato mune / vapus tejaś ca kīdṛg vai tan me vyākhyātum arhasi // 13.40.26 tataḥ sa bhagavāṃs tasmai vipulāya mahātmane / ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata // 13.40.27 bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ / tāṃs tān vikurute bhāvān bahūn atha muhur muhuḥ // 13.40.28 kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ / bhavaty atha muhūrtena caṇḍālasamadarśanaḥ // 13.40.29 śikhī jaṭī cīravāsāḥ punar bhavati putraka / bṛhaccharīraś ca punaḥ pīvaro 'tha punaḥ kṛśaḥ // 13.40.30 gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ / virūpo rūpavāṃś caiva yuvā vṛddhas tathaiva ca // 13.40.31 prājño jaḍaś ca mūkaś ca hrasvo dīrghas tathaiva ca / brāhmaṇaḥ kṣatriyaś caiva vaiśyaḥ śūdras tathaiva ca // 13.40.32 pratilomānulomaś ca bhavaty atha śatakratuḥ // 13.40.32.2 śukavāyasarūpī ca haṃsakokilarūpavān / siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ // 13.40.33 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca / sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtas tathā // 13.40.34 catuṣpād bahurūpaś ca punar bhavati bāliśaḥ / makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca // 13.40.35 na śakyam asya grahaṇaṃ kartuṃ vipula kena cit / api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat // 13.40.36 punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā / vāyubhūtaś ca sa punar devarājo bhavaty uta // 13.40.37 evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ / tasmād vipula yatnena rakṣemāṃ tanumadhyamām // 13.40.38 yathā ruciṃ nāvalihed devendro bhṛgusattama / kratāv upahitaṃ nyastaṃ haviḥ śveva durātmavān // 13.40.39 evam ākhyāya sa munir yajñakāro 'gamat tadā / devaśarmā mahābhāgas tato bharatasattama // 13.40.40 vipulas tu vacaḥ śrutvā guroś cintāparo 'bhavat / rakṣāṃ ca paramāṃ cakre devarājān mahābalāt // 13.40.41 kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe / māyāvī hi surendro 'sau durdharṣaś cāpi vīryavān // 13.40.42 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ / uṭajaṃ vā tathā hy asya nānāvidhasarūpatā // 13.40.43 vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet / tasmād imāṃ saṃpraviśya ruciṃ sthāsye 'ham adya vai // 13.40.44 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā / bahurūpo hi bhagavāñ chrūyate harivāhanaḥ // 13.40.45 so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt / gātrāṇi gātrair asyāhaṃ saṃpravekṣye 'bhirakṣitum // 13.40.46 yady ucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ / śapsyaty asaṃśayaṃ kopād divyajñāno mahātapāḥ // 13.40.47 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ / māyāvī hi surendro 'sāv aho prāpto 'smi saṃśayam // 13.40.48 avaśyakaraṇīyaṃ hi guror iha hi śāsanam / yadi tv etad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā // 13.40.49 yogenānupraviśyeha gurupatnyāḥ kalevaram / nirmuktasya rajorūpān nāparādho bhaven mama // 13.40.50 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi / tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram // 13.40.51 asaktaḥ padmapatrastho jalabindur yathā calaḥ / evam eva śarīre 'syā nivatsyāmi samāhitaḥ // 13.40.52 ity evaṃ dharmam ālokya vedavedāṃś ca sarvaśaḥ / tapaś ca vipulaṃ dṛṣṭvā guror ātmana eva ca // 13.40.53 iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ / ātiṣṭhat paramaṃ yatnaṃ yathā tac chṛṇu pārthiva // 13.40.54 gurupatnīm upāsīno vipulaḥ sa mahātapāḥ / upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat // 13.40.55 netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ / viveśa vipulaḥ kāyam ākāśaṃ pavano yathā // 13.40.56 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca / aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ // 13.40.57 tato viṣṭabhya vipulo gurupatnyāḥ kalevaram / uvāsa rakṣaṇe yukto na ca sā tam abudhyata // 13.40.58 yaṃ kālaṃ nāgato rājan gurus tasya mahātmanaḥ / kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata // 13.40.59 tataḥ kadā cid devendro divyarūpavapurdharaḥ / idam antaram ity evaṃ tato 'bhyāgād athāśramam // 13.41.1 rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa / darśanīyatamo bhūtvā praviveśa tam āśramam // 13.41.2 sa dadarśa tam āsīnaṃ vipulasya kalevaram / niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā // 13.41.3 ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām / padmapatraviśālākṣīṃ saṃpūrṇendunibhānanām // 13.41.4 sā tam ālokya sahasā pratyutthātum iyeṣa ha / rūpeṇa vismitā ko 'sīty atha vaktum ihecchatī // 13.41.5 utthātukāmāpi satī vyatiṣṭhad vipulena sā / nigṛhītā manuṣyendra na śaśāka viceṣṭitum // 13.41.6 tām ābabhāṣe devendraḥ sāmnā paramavalgunā / tvadartham āgataṃ viddhi devendraṃ māṃ śucismite // 13.41.7 kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai / tat paryāpnuhi māṃ subhru purā kālo 'tivartate // 13.41.8 tam evaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ / gurupatnyāḥ śarīrastho dadarśa ca surādhipam // 13.41.9 na śaśāka ca sā rājan pratyutthātum aninditā / vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā // 13.41.10 ākāraṃ gurupatnyās tu vijñāya sa bhṛgūdvahaḥ / nijagrāha mahātejā yogena balavat prabho // 13.41.11 babandha yogabandhaiś ca tasyāḥ sarvendriyāṇi saḥ // 13.41.11.2 tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ / uvāca vrīḍito rājaṃs tāṃ yogabalamohitām // 13.41.12 ehy ehīti tataḥ sā taṃ prativaktum iyeṣa ca / sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat // 13.41.13 bhoḥ kim āgamane kṛtyam iti tasyāś ca niḥsṛtā / vaktrāc chaśāṅkapratimād vāṇī saṃskārabhūṣitā // 13.41.14 vrīḍitā sā tu tad vākyam uktvā paravaśā tadā / puraṃdaraś ca saṃtrasto babhūva vimanās tadā // 13.41.15 sa tad vaikṛtam ālakṣya devarājo viśāṃ pate / avaikṣata sahasrākṣas tadā divyena cakṣuṣā // 13.41.16 dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram / pratibimbam ivādarśe gurupatnyāḥ śarīragam // 13.41.17 sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ / prāvepata susaṃtrastaḥ śāpabhītas tadā vibho // 13.41.18 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ / svaṃ kalevaram āviśya śakraṃ bhītam athābravīt // 13.41.19 ajitendriya pāpātman kāmātmaka puraṃdara / na ciraṃ pūjayiṣyanti devās tvāṃ mānuṣās tathā // 13.41.20 kiṃ nu tad vismṛtaṃ śakra na tan manasi te sthitam / gautamenāsi yan mukto bhagāṅkaparicihnitaḥ // 13.41.21 jāne tvāṃ bāliśamatim akṛtātmānam asthiram / mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam // 13.41.22 nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā / kṛpāyamāṇas tu na te dagdhum icchāmi vāsava // 13.41.23 sa ca ghoratapā dhīmān gurur me pāpacetasam / dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā // 13.41.24 naivaṃ tu śakra kartavyaṃ punar mānyāś ca te dvijāḥ / mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ // 13.41.25 amaro 'smīti yad buddhim etām āsthāya vartase / māvamaṃsthā na tapasām asādhyaṃ nāma kiṃ cana // 13.41.26 tac chrutvā vacanaṃ śakro vipulasya mahātmanaḥ / akiṃcid uktvā vrīḍitas tatraivāntaradhīyata // 13.41.27 muhūrtayāte śakre tu devaśarmā mahātapāḥ / kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam // 13.41.28 āgate 'tha gurau rājan vipulaḥ priyakarmakṛt / rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām // 13.41.29 abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ / vipulaḥ paryupātiṣṭhad yathāpūrvam aśaṅkitaḥ // 13.41.30 viśrāntāya tatas tasmai sahāsīnāya bhāryayā / nivedayām āsa tadā vipulaḥ śakrakarma tat // 13.41.31 tac chrutvā sa munis tuṣṭo vipulasya pratāpavān / babhūva śīlavṛttābhyāṃ tapasā niyamena ca // 13.41.32 vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ / dharme ca sthiratāṃ dṛṣṭvā sādhu sādhv ity uvāca ha // 13.41.33 pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam / vareṇa cchandayām āsa sa tasmād guruvatsalaḥ // 13.41.34 anujñātaś ca guruṇā cacārānuttamaṃ tapaḥ // 13.41.34.2 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ / nirbhayo balavṛtraghnāc cacāra vijane vane // 13.41.35 vipulas tv akarot tīvraṃ tapaḥ kṛtvā guror vacaḥ / tapoyuktam athātmānam amanyata ca vīryavān // 13.42.1 sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate / cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu // 13.42.2 ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ / karmaṇā tena kauravya tapasā vipulena ca // 13.42.3 atha kāle vyatikrānte kasmiṃś cit kurunandana / rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat // 13.42.4 etasminn eva kāle tu divyā kā cid varāṅganā / bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā // 13.42.5 tasyāḥ śarīrāt puṣpāṇi patitāni mahītale / tasyāśramasyāvidūre divyagandhāni bhārata // 13.42.6 tāny agṛhṇāt tato rājan rucir nalinalocanā / tadā nimantrakas tasyā aṅgebhyaḥ kṣipram āgamat // 13.42.7 tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī / bhāryā citrarathasyātha babhūvāṅgeśvarasya vai // 13.42.8 pinahya tāni puṣpāṇi keśeṣu varavarṇinī / āmantritā tato 'gacchad rucir aṅgapater gṛhān // 13.42.9 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā / bhaginīṃ codayām āsa puṣpārthe cārulocanā // 13.42.10 sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā / bhaginyā bhāṣitaṃ sarvam ṛṣis tac cābhyanandata // 13.42.11 tato vipulam ānāyya devaśarmā mahātapāḥ / puṣpārthe codayām āsa gaccha gaccheti bhārata // 13.42.12 vipulas tu guror vākyam avicārya mahātapāḥ / sa tathety abravīd rājaṃs taṃ ca deśaṃ jagāma ha // 13.42.13 yasmin deśe tu tāny āsan patitāni nabhastalāt / amlānāny api tatrāsan kusumāny aparāṇy api // 13.42.14 tataḥ sa tāni jagrāha divyāni rucirāṇi ca / prāptāni svena tapasā divyagandhāni bhārata // 13.42.15 saṃprāpya tāni prītātmā guror vacanakārakaḥ / tato jagāma tūrṇaṃ ca campāṃ campakamālinīm // 13.42.16 sa vane vijane tāta dadarśa mithunaṃ nṛṇām / cakravat parivartantaṃ gṛhītvā pāṇinā karam // 13.42.17 tatraikas tūrṇam agamat tatpade parivartayan / ekas tu na tathā rājaṃś cakratuḥ kalahaṃ tataḥ // 13.42.18 tvaṃ śīghraṃ gacchasīty eko 'bravīn neti tathāparaḥ / neti neti ca tau tāta parasparam athocatuḥ // 13.42.19 tayor vispardhator evaṃ śapatho 'yam abhūt tadā / manasoddiśya vipulaṃ tato vākyam athocatuḥ // 13.42.20 āvayor anṛtaṃ prāha yas tasyātha dvijasya vai / vipulasya pare loke yā gatiḥ sā bhaved iti // 13.42.21 etac chrutvā tu vipulo viṣaṇṇavadano 'bhavat / evaṃ tīvratapāś cāhaṃ kaṣṭaś cāyaṃ parigrahaḥ // 13.42.22 mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ / aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai // 13.42.23 evaṃ saṃcintayann eva vipulo rājasattama / avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ // 13.42.24 tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ / apaśyad dīvyamānān vai lobhaharṣānvitāṃs tathā // 13.42.25 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai / vipulaṃ vai samuddiśya te 'pi vākyam athābruvan // 13.42.26 yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet / vipulasya pare loke yā gatis tām avāpnuyāt // 13.42.27 etac chrutvā tu vipulo nāpaśyad dharmasaṃkaram / janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ // 13.42.28 sa pradadhyau tadā rājann agnāv agnir ivāhitaḥ / dahyamānena manasā śāpaṃ śrutvā tathāvidham // 13.42.29 tasya cintayatas tāta bahvyo dinaniśā yayuḥ / idam āsīn manasi ca rucyā rakṣaṇakāritam // 13.42.30 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca / vidhāya na mayā coktaṃ satyam etad guros tadā // 13.42.31 etad ātmani kauravya duṣkṛtaṃ vipulas tadā / amanyata mahābhāga tathā tac ca na saṃśayaḥ // 13.42.32 sa campāṃ nagarīm etya puṣpāṇi gurave dadau / pūjayām āsa ca guruṃ vidhivat sa gurupriyaḥ // 13.42.33 tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt / devaśarmā mahātejā yat tac chṛṇu narādhipa // 13.43.1 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane / te tvā jānanti nipuṇa ātmā ca rucir eva ca // 13.43.2 brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho / ye māṃ jānanti tattvena tāṃś ca me vaktum arhasi // 13.43.3 yad vai tan mithunaṃ brahmann ahorātraṃ hi viddhi tat / cakravat parivarteta tat te jānāti duṣkṛtam // 13.43.4 ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat / ṛtūṃs tān abhijānīhi te te jānanti duṣkṛtam // 13.43.5 na māṃ kaś cid vijānīta iti kṛtvā na viśvaset / naro rahasi pāpātmā pāpakaṃ karma vai dvija // 13.43.6 kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā / paśyanti ṛtavaś cāpi tathā dinaniśe 'py uta // 13.43.7 te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam / smārayantas tathā prāhus te yathā śrutavān bhavān // 13.43.8 ahorātraṃ vijānāti ṛtavaś cāpi nityaśaḥ / puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ // 13.43.9 tat tvayā mama yat karma vyabhicārād bhayātmakam / nākhyātam iti jānantas te tvām āhus tathā dvija // 13.43.10 te caiva hi bhaveyus te lokāḥ pāpakṛto yathā / kṛtvā nācakṣataḥ karma mama yac ca tvayā kṛtam // 13.43.11 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija / na ca tvaṃ kṛtavān kiṃ cid āgaḥ prīto 'smi tena te // 13.43.12 yadi tv ahaṃ tvā durvṛttam adrākṣaṃ dvijasattama / śapeyaṃ tvām ahaṃ krodhān na me 'trāsti vicāraṇā // 13.43.13 sajjanti puruṣe nāryaḥ puṃsāṃ so 'rthaś ca puṣkalaḥ / anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiś ca sā // 13.43.14 rakṣitā sā tvayā putra mama cāpi niveditā / ahaṃ te prītimāṃs tāta svasti svargaṃ gamiṣyasi // 13.43.15 ity uktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ / mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ // 13.43.16 idam ākhyātavāṃś cāpi mamākhyānaṃ mahāmuniḥ / mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare // 13.43.17 tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca / ubhayaṃ dṛśyate tāsu satataṃ sādhv asādhu ca // 13.43.18 striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ / dhārayanti mahīṃ rājann imāṃ savanakānanām // 13.43.19 asādhvyaś cāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ / vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa // 13.43.20 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ / anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ // 13.43.21 etā hi manujavyāghra tīkṣṇās tīkṣṇaparākramāḥ / nāsām asti priyo nāma maithune saṃgame nṛbhiḥ // 13.43.22 etāḥ kṛtyāś ca kāryāś ca kṛtāś ca bharatarṣabha / na caikasmin ramanty etāḥ puruṣe pāṇḍunandana // 13.43.23 nāsu sneho nṛbhiḥ kāryas tathaiverṣyā janeśvara / khedam āsthāya bhuñjīta dharmam āsthāya caiva hi // 13.43.24 vihanyetānyathā kurvan naraḥ kauravanandana / sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate // 13.43.25 tenaikena tu rakṣā vai vipulena kṛtā striyāḥ / nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ // 13.43.26 yan mūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca / pitṛdevātithīnāṃ ca tan me brūhi pitāmaha // 13.44.1 ayaṃ hi sarvadharmāṇāṃ dharmaś cintyatamo mataḥ / kīdṛśāya pradeyā syāt kanyeti vasudhādhipa // 13.44.2 śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca / adbhir eva pradātavyā kanyā guṇavate vare // 13.44.3 brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira // 13.44.3.2 āvāhyam āvahed evaṃ yo dadyād anukūlataḥ / śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ // 13.44.4 ātmābhipretam utsṛjya kanyābhipreta eva yaḥ / abhipretā ca yā yasya tasmai deyā yudhiṣṭhira // 13.44.5 gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ // 13.44.5.2 dhanena bahunā krītvā saṃpralobhya ca bāndhavān / asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ // 13.44.6 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt / prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam // 13.44.7 pañcānāṃ tu trayo dharmyā dvāv adharmyau yudhiṣṭhira / paiśāca āsuraś caiva na kartavyau kathaṃ cana // 13.44.8 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha / pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ // 13.44.9 tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu / vaiśyaḥ svajātiṃ vindeta tāsv apatyaṃ samaṃ bhavet // 13.44.10 brāhmaṇī tu bhavej jyeṣṭhā kṣatriyā kṣatriyasya tu / ratyartham api śūdrā syān nety āhur apare janāḥ // 13.44.11 apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ / śūdrāyāṃ janayan vipraḥ prāyaścittī vidhīyate // 13.44.12 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām / ekaviṃśativarṣo vā saptavarṣām avāpnuyāt // 13.44.13 yasyās tu na bhaved bhrātā pitā vā bharatarṣabha / nopayaccheta tāṃ jātu putrikādharmiṇī hi sā // 13.44.14 trīṇi varṣāṇy udīkṣeta kanyā ṛtumatī satī / caturthe tv atha saṃprāpte svayaṃ bhartāram arjayet // 13.44.15 prajano hīyate tasyā ratiś ca bharatarṣabha / ato 'nyathā vartamānā bhaved vācyā prajāpateḥ // 13.44.16 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ / ity etām anugaccheta taṃ dharmaṃ manur abravīt // 13.44.17 śulkam anyena dattaṃ syād dadānīty āha cāparaḥ / balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet // 13.44.18 pāṇigrahītā tv anyaḥ syāt kasya kanyā pitāmaha / tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān // 13.44.19 yat kiṃ cit karma mānuṣyaṃ saṃsthānāya prakṛṣyate / mantravan mantritaṃ tasya mṛṣāvādas tu pātakaḥ // 13.44.20 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca / mṛṣokte daṇḍam arhanti nety āhur apare janāḥ // 13.44.21 na hy akāmena saṃvādaṃ manur evaṃ praśaṃsati / ayaśasyam adharmyaṃ ca yan mṛṣā dharmakopanam // 13.44.22 naikāntadoṣa ekasmiṃs tad dānaṃ nopalabhyate / dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata // 13.44.23 bandhubhiḥ samanujñāto mantrahomau prayojayet / tathā sidhyanti te mantrā nādattāyāḥ kathaṃ cana // 13.44.24 yas tv atra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ / tam evāhur garīyāṃsaṃ yaś cāsau jñātibhiḥ kṛtaḥ // 13.44.25 devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt / sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati // 13.44.26 kanyāyāṃ prāptaśulkāyāṃ jyāyāṃś ced āvrajed varaḥ / dharmakāmārthasaṃpanno vācyam atrānṛtaṃ na vā // 13.44.27 tasminn ubhayato doṣe kurvañ chreyaḥ samācaret / ayaṃ naḥ sarvadharmāṇāṃ dharmaś cintyatamo mataḥ // 13.44.28 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān / tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām // 13.44.29 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam / na hi śulkaparāḥ santaḥ kanyāṃ dadati karhi cit // 13.44.30 anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ / alaṃkṛtvā vahasveti yo dadyād anukūlataḥ // 13.44.31 tac ca tāṃ ca dadāty eva na śulkaṃ vikrayo na saḥ / pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ // 13.44.32 dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam / ye caivāhur ye ca nāhur ye cāvaśyaṃ vadanty uta // 13.44.33 tasmād ā grahaṇāt pāṇer yācayanti parasparam / kanyāvaraḥ purā datto marudbhir iti naḥ śrutam // 13.44.34 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam / tan mūlaṃ kāmamūlasya prajanasyeti me matiḥ // 13.44.35 samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ / yathā niṣṭhākaraṃ śulkaṃ na jātv āsīt tathā śṛṇu // 13.44.36 ahaṃ vicitravīryāya dve kanye samudāvaham / jitvā ca māgadhān sarvān kāśīn atha ca kosalān // 13.44.37 gṛhītapāṇir ekāsīt prāptaśulkāparābhavat // 13.44.37.2 pāṇau gṛhītā tatraiva visṛjyā iti me pitā / abravīd itarāṃ kanyām āvahat sa tu kauravaḥ // 13.44.38 apy anyām anupapraccha śaṅkamānaḥ pitur vacaḥ / atīva hy asya dharmepsā pitur me 'bhyadhikābhavat // 13.44.39 tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ / ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ // 13.44.40 tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ / pitā mama mahārāja bāhlīko vākyam abravīt // 13.44.41 yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā / lājāntaram upāsīta prāptaśulkā patiṃ vṛtam // 13.44.42 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam / yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā // 13.44.43 prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ / ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ // 13.44.44 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā / na hy eva bhāryā kretavyā na vikreyā kathaṃ cana // 13.44.45 ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ / bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām // 13.44.46 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ / kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ // 13.44.47 pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ / tan naś chindhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ // 13.44.48 tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān // 13.44.48.2 tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt / yatreṣṭaṃ tatra deyā syān nātra kāryā vicāraṇā // 13.44.49 kurvate jīvato 'py evaṃ mṛte naivāsti saṃśayaḥ // 13.44.49.2 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ / tam evānuvratā bhūtvā pāṇigrāhasya nāma sā // 13.44.50 likhanty eva tu keṣāṃ cid apareṣāṃ śanair api / iti ye saṃvadanty atra ta etaṃ niścayaṃ viduḥ // 13.44.51 tat pāṇigrahaṇāt pūrvam uttaraṃ yatra vartate / sarvamaṅgalamantraṃ vai mṛṣāvādas tu pātakaḥ // 13.44.52 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade / pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate // 13.44.53 anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām / parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ // 13.44.54 kanyāyāḥ prāptaśulkāyāḥ patiś cen nāsti kaś cana / tatra kā pratipattiḥ syāt tan me brūhi pitāmaha // 13.45.1 [13.45.2ayāputrakasyāpy arikthasya pratipat sā tadā bhavet / atha cet sāharec chulkaṃ krītā śulkapradasya sā / tasyārthe 'patyam īheta yena nyāyena śaknuyāt // 13.45.3 [13.45.4ana tasyā mantravat kāryaṃ kaś cit kurvīta kiṃ cana / svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata / tat tasyānye praśaṃsanti dharmajñā netare janāḥ // 13.45.5 etat tu nāpare cakrur na pare jātu sādhavaḥ / sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam // 13.45.6 asminn eva prakaraṇe sukratur vākyam abravīt / naptā videharājasya janakasya mahātmanaḥ // 13.45.7 asadācarite mārge kathaṃ syād anukīrtanam / anupraśnaḥ saṃśayo vā satām etad upālabhet // 13.45.8 asad eva hi dharmasya pramādo dharma āsuraḥ / nānuśuśruma jātv etām imāṃ pūrveṣu janmasu // 13.45.9 bhāryāpatyor hi saṃbandhaḥ strīpuṃsos tulya eva saḥ / ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ // 13.45.10 atha kena pramāṇena puṃsām ādīyate dhanam / putravad dhi pitus tasya kanyā bhavitum arhati // 13.45.11 yathaivātmā tathā putraḥ putreṇa duhitā samā / tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret // 13.45.12 mātuś ca yautakaṃ yat syāt kumārībhāga eva saḥ / dauhitra eva vā riktham aputrasya pitur haret // 13.45.13 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca / putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ // 13.45.14 anyatra jātayā sā hi prajayā putra īhate / duhitānyatra jātena putreṇāpi viśiṣyate // 13.45.15 dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam / vikrītāsu ca ye putrā bhavanti pitur eva te // 13.45.16 asūyavas tv adharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ / āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ // 13.45.17 atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ / dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu // 13.45.18 yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati / kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati // 13.45.19 saptāvare mahāghore niraye kālasāhvaye / svedaṃ mūtraṃ purīṣaṃ ca tasmin preta upāśnute // 13.45.20 ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat / alpaṃ vā bahu vā rājan vikrayas tāvad eva saḥ // 13.45.21 yady apy ācaritaḥ kaiś cin naiṣa dharmaḥ kathaṃ cana / anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ // 13.45.22 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate / ete pāpasya kartāras tamasy andhe 'tha śerate // 13.45.23 anyo 'py atha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ / adharmamūlair hi dhanair na tair artho 'sti kaś cana // 13.45.24 prācetasasya vacanaṃ kīrtayanti purāvidaḥ / yasyāḥ kiṃ cin nādadate jñātayo na sa vikrayaḥ // 13.46.1 arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat / sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ // 13.46.2 pitṛbhir bhrātṛbhiś caiva śvaśurair atha devaraiḥ / pūjyā lālayitavyāś ca bahukalyāṇam īpsubhiḥ // 13.46.3 yadi vai strī na roceta pumāṃsaṃ na pramodayet / amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate // 13.46.4 pūjyā lālayitavyāś ca striyo nityaṃ janādhipa / apūjitāś ca yatraitāḥ sarvās tatrāphalāḥ kriyāḥ // 13.46.5 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ // 13.46.5.2 jāmīśaptāni gehāni nikṛttānīva kṛtyayā / naiva bhānti na vardhante śriyā hīnāni pārthiva // 13.46.6 striyaḥ puṃsāṃ paridade manur jigamiṣur divam / abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ // 13.46.7 īrṣyavo mānakāmāś ca caṇḍā asuhṛdo 'budhāḥ / striyo mānanam arhanti tā mānayata mānavāḥ // 13.46.8 strīpratyayo hi vo dharmo ratibhogāś ca kevalāḥ / paricaryānnasaṃskārās tadāyattā bhavantu vaḥ // 13.46.9 utpādanam apatyasya jātasya paripālanam / prītyarthaṃ lokayātrā ca paśyata strīnibandhanam // 13.46.10 saṃmānyamānāś caitābhiḥ sarvakāryāṇy avāpsyatha / videharājaduhitā cātra ślokam agāyata // 13.46.11 nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam / dharmas tu bhartṛśuśrūṣā tayā svargaṃ jayaty uta // 13.46.12 pitā rakṣati kaumāre bhartā rakṣati yauvane / putrās tu sthavirībhāve na strī svātantryam arhati // 13.46.13 śriya etāḥ striyo nāma satkāryā bhūtim icchatā / lālitā nigṛhītā ca strī śrīr bhavati bhārata // 13.46.14 sarvaśāstravidhānajña rājadharmārthavittama / atīva saṃśayacchettā bhavān vai prathitaḥ kṣitau // 13.47.1 kaś cit tu saṃśayo me 'sti tan me brūhi pitāmaha / asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam // 13.47.2 yathā nareṇa kartavyaṃ yaś ca dharmaḥ sanātanaḥ / etat sarvaṃ mahābāho bhavān vyākhyātum arhati // 13.47.3 catasro vihitā bhāryā brāhmaṇasya pitāmaha / brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ // 13.47.4 tatra jāteṣu putreṣu sarvāsāṃ kurusattama / ānupūrvyeṇa kas teṣāṃ pitryaṃ dāyādyam arhati // 13.47.5 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha / etad icchāmi kathitaṃ vibhāgas teṣu yaḥ smṛtaḥ // 13.47.6 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ / eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira // 13.47.7 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa / brāhmaṇasya bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā // 13.47.8 śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet / prāyaścittīyate cāpi vidhidṛṣṭena hetunā // 13.47.9 tatra jāteṣv apatyeṣu dviguṇaṃ syād yudhiṣṭhira / atas te niyamaṃ vitte saṃpravakṣyāmi bhārata // 13.47.10 lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet / brāhmaṇyās tad dharet putra ekāṃśaṃ vai pitur dhanāt // 13.47.11 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira / tatra tenaiva hartavyāś catvāro 'ṃśāḥ pitur dhanāt // 13.47.12 kṣatriyāyās tu yaḥ putro brāhmaṇaḥ so 'py asaṃśayaḥ / sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati // 13.47.13 varṇe tṛtīye jātas tu vaiśyāyāṃ brāhmaṇād api / dviraṃśas tena hartavyo brāhmaṇasvād yudhiṣṭhira // 13.47.14 śūdrāyāṃ brāhmaṇāj jāto nityādeyadhanaḥ smṛtaḥ / alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata // 13.47.15 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ / savarṇāsu tu jātānāṃ samān bhāgān prakalpayet // 13.47.16 abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt / triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet // 13.47.17 smṛtā varṇāś ca catvāraḥ pañcamo nādhigamyate / haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt // 13.47.18 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati / avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata // 13.47.19 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate / yatra tatra samutpanno guṇāyaivopakalpate // 13.47.20 yadi vāpy ekaputraḥ syād aputro yadi vā bhavet / nādhikaṃ daśamād dadyāc chūdrāputrāya bhārata // 13.47.21 traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu / yajeta tena dravyeṇa na vṛthā sādhayed dhanam // 13.47.22 trisāhasraparo dāyaḥ striyo deyo dhanasya vai / tac ca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati // 13.47.23 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam / nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃ cana // 13.47.24 striyās tu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira / brāhmaṇyās tad dharet kanyā yathā putras tathā hi sā // 13.47.25 sā hi putrasamā rājan vihitā kurunandana // 13.47.25.2 evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha / etad dharmam anusmṛtya na vṛthā sādhayed dhanam // 13.47.26 śūdrāyāṃ brāhmaṇāj jāto yady adeyadhanaḥ smṛtaḥ / kena prativiśeṣeṇa daśamo 'py asya dīyate // 13.47.27 brāhmaṇyāṃ brāhmaṇāj jāto brāhmaṇaḥ syān na saṃśayaḥ / kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi // 13.47.28 kasmāt te viṣamaṃ bhāgaṃ bhajeran nṛpasattama / yadā sarve trayo varṇās tvayoktā brāhmaṇā iti // 13.47.29 dārā ity ucyate loke nāmnaikena paraṃtapa / proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet // 13.47.30 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm / sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī // 13.47.31 snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam / havyaṃ kavyaṃ ca yac cānyad dharmayuktaṃ bhaved gṛhe // 13.47.32 na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati / brāhmaṇī tv eva tat kuryād brāhmaṇasya yudhiṣṭhira // 13.47.33 annaṃ pānaṃ ca mālyaṃ ca vāsāṃsy ābharaṇāni ca / brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī // 13.47.34 manunābhihitaṃ śāstraṃ yac cāpi kurunandana / tatrāpy eṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ // 13.47.35 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira / yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ // 13.47.36 brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāś ca yo bhavet / rājan viśeṣo nāsty atra varṇayor ubhayor api // 13.47.37 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet / brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama // 13.47.38 bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira // 13.47.38.2 yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet / kṣatriyāyās tathā vaiśyā na jātu sadṛśī bhavet // 13.47.39 śrīś ca rājyaṃ ca kośaś ca kṣatriyāṇāṃ yudhiṣṭhira / vihitaṃ dṛśyate rājan sāgarāntā ca medinī // 13.47.40 kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm / rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt // 13.47.41 brāhmaṇā hi mahābhāgā devānām api devatāḥ / teṣu rājā pravarteta pūjayā vidhipūrvakam // 13.47.42 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam / lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ // 13.47.43 dasyubhir hriyamāṇaṃ ca dhanaṃ dārāś ca sarvaśaḥ / sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ // 13.47.44 bhūyān syāt kṣatriyāputro vaiśyāputrān na saṃśayaḥ / bhūyas tenāpi hartavyaṃ pitṛvittād yudhiṣṭhira // 13.47.45 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha / itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet // 13.47.46 kṣatriyasyāpi bhārye dve vihite kurunandana / tṛtīyā ca bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā // 13.47.47 eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira / aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira // 13.47.48 kṣatriyāyā haret putraś caturo 'ṃśān pitur dhanāt / yuddhāvahārikaṃ yac ca pituḥ syāt sa harec ca tat // 13.47.49 vaiśyāputras tu bhāgāṃs trīn śūdrāputras tathāṣṭamam / so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati // 13.47.50 ekaiva hi bhaved bhāryā vaiśyasya kurunandana / dvitīyā vā bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā // 13.47.51 vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha / śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ // 13.47.52 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha / tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa // 13.47.53 vaiśyāputreṇa hartavyāś catvāro 'ṃśāḥ pitur dhanāt / pañcamas tu bhaved bhāgaḥ śūdrāputrāya bhārata // 13.47.54 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati / tribhir varṇais tathā jātaḥ śūdro deyadhano bhavet // 13.47.55 śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃ cana / śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet // 13.47.56 jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ / sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ // 13.47.57 jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ / eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā // 13.47.58 samavarṇāsu jātānāṃ viśeṣo 'sty aparo nṛpa / vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate // 13.47.59 harej jyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣv api / madhyamo madhyamaṃ caiva kanīyāṃs tu kanīyasam // 13.47.60 evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ / maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt // 13.47.61 arthāśrayād vā kāmād vā varṇānāṃ vāpy aniścayāt / ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ // 13.48.1 teṣām etena vidhinā jātānāṃ varṇasaṃkare / ko dharmaḥ kāni karmāṇi tan me brūhi pitāmaha // 13.48.2 cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam / asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ // 13.48.3 bhāryāś catasro viprasya dvayor ātmāsya jāyate / ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ // 13.48.4 paraṃ śavād brāhmaṇasyaiṣa putraḥ; śūdrāputraṃ pāraśavaṃ tam āhuḥ / śuśrūṣakaḥ svasya kulasya sa syāt; svaṃ cāritraṃ nityam atho na jahyāt // 13.48.5 sarvān upāyān api saṃpradhārya; samuddharet svasya kulasya tantum / jyeṣṭho yavīyān api yo dvijasya; śuśrūṣavān dānaparāyaṇaḥ syāt // 13.48.6 tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate / hīnavarṇas tṛtīyāyāṃ śūdra ugra iti smṛtaḥ // 13.48.7 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate / śūdrā śūdrasya cāpy ekā śūdram eva prajāyate // 13.48.8 ato viśiṣṭas tv adhamo gurudārapradharṣakaḥ / bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam // 13.48.9 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam / vaiśyo vaidehakaṃ cāpi maudgalyam apavarjitam // 13.48.10 śūdraś caṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam / brāhmaṇyāṃ saṃprajāyanta ity ete kulapāṃsanāḥ // 13.48.11 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho // 13.48.11.2 bandī tu jāyate vaiśyān māgadho vākyajīvanaḥ / śūdrān niṣādo matsyaghnaḥ kṣatriyāyāṃ vyatikramāt // 13.48.12 śūdrād āyogavaś cāpi vaiśyāyāṃ grāmadharmiṇaḥ / brāhmaṇair apratigrāhyas takṣā sa vanajīvanaḥ // 13.48.13 ete 'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu / mātṛjātyāṃ prasūyante pravarā hīnayoniṣu // 13.48.14 yathā caturṣu varṇeṣu dvayor ātmāsya jāyate / ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ // 13.48.15 te cāpi sadṛśaṃ varṇaṃ janayanti svayoniṣu / parasparasya vartanto janayanti vigarhitān // 13.48.16 yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate / evaṃ bāhyatarād bāhyaś cāturvarṇyāt prasūyate // 13.48.17 pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ / hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te // 13.48.18 agamyāgamanāc caiva vartate varṇasaṃkaraḥ / vrātyānām atra jāyante sairandhrā māgadheṣu ca // 13.48.19 prasādhanopacārajñam adāsaṃ dāsajīvanam // 13.48.19.2 ataś cāyogavaṃ sūte vāgurāvanajīvanam / maireyakaṃ ca vaidehaḥ saṃprasūte 'tha mādhukam // 13.48.20 niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam / mṛtapaṃ cāpi caṇḍālaḥ śvapākam atikutsitam // 13.48.21 caturo māgadhī sūte krūrān māyopajīvinaḥ / māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam // 13.48.22 vaidehakāc ca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam / niṣādān madranābhaṃ ca kharayānaprayāyinam // 13.48.23 caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam / mṛtacelapraticchannaṃ bhinnabhājanabhojinam // 13.48.24 āyogavīṣu jāyante hīnavarṇāsu te trayaḥ / kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ // 13.48.25 kārāvaro niṣādyāṃ tu carmakārāt prajāyate / caṇḍālāt pāṇḍusaupākas tvaksāravyavahāravān // 13.48.26 āhiṇḍiko niṣādena vaidehyāṃ saṃprajāyate / caṇḍālena tu saupāko maudgalyasamavṛttimān // 13.48.27 niṣādī cāpi caṇḍālāt putram antāvasāyinam / śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam // 13.48.28 ity etāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt / pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ // 13.48.29 caturṇām eva varṇānāṃ dharmo nānyasya vidyate / varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasya cit // 13.48.30 yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ / bāhyā bāhyais tu jāyante yathāvṛtti yathāśrayam // 13.48.31 catuṣpathaśmaśānāni śailāṃś cānyān vanaspatīn / yuñjante cāpy alaṃkārāṃs tathopakaraṇāni ca // 13.48.32 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ / ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā // 13.48.33 svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam / manujavyāghra bhavati tatra me nāsti saṃśayaḥ // 13.48.34 yathopadeśaṃ parikīrtitāsu; naraḥ prajāyeta vicārya buddhimān / vihīnayonir hi suto 'vasādayet; titīrṣamāṇaṃ salile yathopalam // 13.48.35 avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ / nayante hy utpathaṃ nāryaḥ kāmakrodhavaśānugam // 13.48.36 svabhāvaś caiva nārīṇāṃ narāṇām iha dūṣaṇam / ityarthaṃ na prasajjante pramadāsu vipaścitaḥ // 13.48.37 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam / āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa // 13.48.38 yonisaṃkaluṣe jātaṃ nānācārasamāhitam / karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā // 13.48.39 anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā / puruṣaṃ vyañjayantīha loke kaluṣayonijam // 13.48.40 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam / na kathaṃ cana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati // 13.48.41 yathaiva sadṛśo rūpe mātāpitror hi jāyate / vyāghraś citrais tathā yoniṃ puruṣaḥ svāṃ niyacchati // 13.48.42 kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ / saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu // 13.48.43 āryarūpasamācāraṃ carantaṃ kṛtake pathi / svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye // 13.48.44 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca / janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate // 13.48.45 śarīram iha sattvena narasya parikṛṣyate / jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate // 13.48.46 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet / api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet // 13.48.47 ātmānam ākhyāti hi karmabhir naraḥ; svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ / pranaṣṭam apy ātmakulaṃ tathā naraḥ; punaḥ prakāśaṃ kurute svakarmabhiḥ // 13.48.48 yoniṣv etāsu sarvāsu saṃkīrṇāsv itarāsu ca / yatrātmānaṃ na janayed budhas tāḥ parivarjayet // 13.48.49 brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak / kīdṛśyāṃ kīdṛśāś cāpi putrāḥ kasya ca ke ca te // 13.49.1 vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ / atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi // 13.49.2 ātmā putras tu vijñeyas tasyānantarajaś ca yaḥ / niyuktajaś ca vijñeyaḥ sutaḥ prasṛtajas tathā // 13.49.3 patitasya ca bhāryāyāṃ bhartrā susamavetayā / tathā dattakṛtau putrāv adhyūḍhaś ca tathāparaḥ // 13.49.4 ṣaḍ apadhvaṃsajāś cāpi kānīnāpasadās tathā / ity ete te samākhyātās tān vijānīhi bhārata // 13.49.5 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpy apasadās tathā / etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi // 13.49.6 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira / varṇayoś ca dvayoḥ syātāṃ yau rājanyasya bhārata // 13.49.7 eko dvivarṇa evātha tathātraivopalakṣitaḥ / ṣaḍ apadhvaṃsajās te hi tathaivāpasadāñ śṛṇu // 13.49.8 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca / vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadās trayaḥ // 13.49.9 māgadho vāmakaś caiva dvau vaiśyasyopalakṣitau / brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu // 13.49.10 brāhmaṇyāṃ lakṣyate sūta ity ete 'pasadāḥ smṛtāḥ / putrareto na śakyaṃ hi mithyā kartuṃ narādhipa // 13.49.11 kṣetrajaṃ ke cid evāhuḥ sutaṃ ke cit tu śukrajam / tulyāv etau sutau kasya tan me brūhi pitāmaha // 13.49.12 retajo vā bhavet putras tyakto vā kṣetrajo bhavet / adhyūḍhaḥ samayaṃ bhittvety etad eva nibodha me // 13.49.13 retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham / adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham // 13.49.14 ātmajaṃ putram utpādya yas tyajet kāraṇāntare / na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet // 13.49.15 putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate / tatra kṣetraṃ pramāṇaṃ syān na vai tatrātmajaḥ sutaḥ // 13.49.16 anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha / na hy ātmā śakyate hantuṃ dṛṣṭāntopagato hy asau // 13.49.17 kaś cic ca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate / na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira // 13.49.18 kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate / śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata // 13.49.19 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet / na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ // 13.49.20 asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet / savarṇas taṃ ca poṣeta savarṇas tasya jāyate // 13.49.21 katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham / deyā kanyā kathaṃ ceti tan me brūhi pitāmaha // 13.49.22 [13.49.23aātmavat tasya kurvīta saṃskāraṃ svāmivat tathā / tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate / tad gotravarṇatas tasya kuryāt saṃskāram acyuta // 13.49.24 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira / saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye // 13.49.25 kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau / tāv api svāv iva sutau saṃskāryāv iti niścayaḥ // 13.49.26 kṣetrajo vāpy apasado ye 'dhyūḍhās teṣu cāpy atha / ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ // 13.49.27 dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate / etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // 13.49.28 darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha / mahābhāgyaṃ gavāṃ caiva tan me brūhi pitāmaha // 13.50.1 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute / nahuṣasya ca saṃvādaṃ maharṣeś cyavanasya ca // 13.50.2 purā maharṣiś cyavano bhārgavo bharatarṣabha / udavāsakṛtārambho babhūva sumahāvrataḥ // 13.50.3 nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca / varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ // 13.50.4 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham / jalecareṣu sattveṣu śītaraśmir iva prabhuḥ // 13.50.5 sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca / gaṅgāyamunayor madhye jalaṃ saṃpraviveśa ha // 13.50.6 gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam / pratijagrāha śirasā vātavegasamaṃ jave // 13.50.7 gaṅgā ca yamunā caiva saritaś cānugās tayoḥ / pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan // 13.50.8 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ / tataś cordhvasthito dhīmān abhavad bharatarṣabha // 13.50.9 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ / upājighranta ca tadā matsyās taṃ hṛṣṭamānasāḥ // 13.50.10 tatra tasyāsataḥ kālaḥ samatīto 'bhavan mahān // 13.50.10.2 tataḥ kadā cit samaye kasmiṃś cin matsyajīvinaḥ / taṃ deśaṃ samupājagmur jālahastā mahādyute // 13.50.11 niṣādā bahavas tatra matsyoddharaṇaniścitāḥ / vyāyatā balinaḥ śūrāḥ salileṣv anivartinaḥ // 13.50.12 abhyāyayuś ca taṃ deśaṃ niścitā jālakarmaṇi // 13.50.12.2 jālaṃ ca yojayām āsur viśeṣeṇa janādhipa / matsyodakaṃ samāsādya tadā bharatasattama // 13.50.13 tatas te bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ / gaṅgāyamunayor vāri jālair abhyakiraṃs tataḥ // 13.50.14 jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā / vistārāyāmasaṃpannaṃ yat tatra salile kṣamam // 13.50.15 tatas te sumahac caiva balavac ca suvartitam / prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā // 13.50.16 abhītarūpāḥ saṃhṛṣṭās te 'nyonyavaśavartinaḥ / babandhus tatra matsyāṃś ca tathānyāñ jalacāriṇaḥ // 13.50.17 tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam / ākarṣanta mahārāja jālenātha yadṛcchayā // 13.50.18 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam / lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiś citrair ivāvṛtam // 13.50.19 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam / sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi // 13.50.20 parikhedaparitrāsāj jālasyākarṣaṇena ca / matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca // 13.50.21 sa munis tat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam / babhūva kṛpayāviṣṭo niḥśvasaṃś ca punaḥ punaḥ // 13.50.22 ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru / karavāma priyaṃ kiṃ te tan no brūhi mahāmune // 13.50.23 ity ukto matsyamadhyasthaś cyavano vākyam abravīt / yo me 'dya paramaḥ kāmas taṃ śṛṇudhvaṃ samāhitāḥ // 13.50.24 prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmy ahaṃ saha / saṃvāsān notsahe tyaktuṃ salilādhyuṣitān imān // 13.50.25 ity uktās te niṣādās tu subhṛśaṃ bhayakampitāḥ / sarve viṣaṇṇavadanā nahuṣāya nyavedayan // 13.50.26 nahuṣas tu tataḥ śrutvā cyavanaṃ taṃ tathāgatam / tvaritaḥ prayayau tatra sahāmātyapurohitaḥ // 13.51.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ / ātmānam ācacakṣe ca cyavanāya mahātmane // 13.51.2 arcayām āsa taṃ cāpi tasya rājñaḥ purohitaḥ / satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate // 13.51.3 karavāṇi priyaṃ kiṃ te tan me vyākhyātum arhasi / sarvaṃ kartāsmi bhagavan yady api syāt suduṣkaram // 13.51.4 śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ / mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha // 13.51.5 sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita / niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ // 13.51.6 sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa / sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru // 13.51.7 sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām / syād etat tu bhaven mūlyaṃ kiṃ vānyan manyate bhavān // 13.51.8 nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha / dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya // 13.51.9 koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita / yad etad api naupamyam ato bhūyaḥ pradīyatām // 13.51.10 rājan nārhāmy ahaṃ koṭiṃ bhūyo vāpi mahādyute / sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya // 13.51.11 ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām / etan mūlyam ahaṃ manye kiṃ vānyan manyase dvija // 13.51.12 ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva / sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām // 13.51.13 maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ / sa cintayām āsa tadā sahāmātyapurohitaḥ // 13.51.14 tatra tv anyo vanacaraḥ kaś cin mūlaphalāśanaḥ / nahuṣasya samīpastho gavijāto 'bhavan muniḥ // 13.51.15 sa samābhāṣya rājānam abravīd dvijasattamaḥ / toṣayiṣyāmy ahaṃ vipraṃ yathā tuṣṭo bhaviṣyati // 13.51.16 nāhaṃ mithyāvaco brūyāṃ svaireṣv api kuto 'nyathā / bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā // 13.51.17 bravītu bhagavān mūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ / paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me // 13.51.18 hanyād dhi bhagavān kruddhas trailokyam api kevalam / kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam // 13.51.19 agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ / plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam // 13.51.20 nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān / uvāca harṣayan sarvān amātyān pārthivaṃ ca tam // 13.51.21 anargheyā mahārāja dvijā varṇamahattamāḥ / gāvaś ca pṛthivīpāla gaur mūlyaṃ parikalpyatām // 13.51.22 nahuṣas tu tataḥ śrutvā maharṣer vacanaṃ nṛpa / harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ // 13.51.23 abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam / idaṃ provāca nṛpate vācā saṃtarpayann iva // 13.51.24 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava / etan mūlyam ahaṃ manye tava dharmabhṛtāṃ vara // 13.51.25 uttiṣṭhāmy eṣa rājendra samyak krīto 'smi te 'nagha / gobhis tulyaṃ na paśyāmi dhanaṃ kiṃ cid ihācyuta // 13.51.26 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva / gavāṃ praśasyate vīra sarvapāpaharaṃ śivam // 13.51.27 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate / annam eva sadā gāvo devānāṃ paramaṃ haviḥ // 13.51.28 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau / gāvo yajñapraṇetryo vai tathā yajñasya tā mukham // 13.51.29 amṛtaṃ hy akṣayaṃ divyaṃ kṣaranti ca vahanti ca / amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ // 13.51.30 tejasā vapuṣā caiva gāvo vahnisamā bhuvi / gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ // 13.51.31 niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam / virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati // 13.51.32 gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ / gāvaḥ kāmadughā devyo nānyat kiṃ cit paraṃ smṛtam // 13.51.33 ity etad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha / guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu // 13.51.34 darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune / satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho // 13.51.35 havīṃṣi sarvāṇi yathā hy upabhuṅkte hutāśanaḥ / evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān // 13.51.36 prasādayāmahe vidvan bhavantaṃ praṇatā vayam / anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām // 13.51.37 kṛpaṇasya ca yac cakṣur muner āśīviṣasya ca / naraṃ samūlaṃ dahati kakṣam agnir iva jvalan // 13.51.38 pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ / divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha // 13.51.39 tatas tasya prasādāt te maharṣer bhāvitātmanaḥ / niṣādās tena vākyena saha matsyair divaṃ yayuḥ // 13.51.40 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān / ārohamāṇāṃs tridivaṃ matsyāṃś ca bharatarṣabha // 13.51.41 tatas tau gavijaś caiva cyavanaś ca bhṛgūdvahaḥ / varābhyām anurūpābhyāṃ chandayām āsatur nṛpam // 13.51.42 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ / param ity abravīt prītas tadā bharatasattama // 13.51.43 tato jagrāha dharme sa sthitim indranibho nṛpaḥ / tatheti coditaḥ prītas tāv ṛṣī pratyapūjayat // 13.51.44 samāptadīkṣaś cyavanas tato 'gacchat svam āśramam / gavijaś ca mahātejāḥ svam āśramapadaṃ yayau // 13.51.45 niṣādāś ca divaṃ jagmus te ca matsyā janādhipa / nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam // 13.51.46 etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi / darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira // 13.51.47 mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam / kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam // 13.51.48 saṃśayo me mahāprājña sumahān sāgaropamaḥ / tan me śṛṇu mahābāho śrutvā cākhyātum arhasi // 13.52.1 kautūhalaṃ me sumahaj jāmadagnyaṃ prati prabho / rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tan me vyākhyātum arhasi // 13.52.2 katham eṣa samutpanno rāmaḥ satyaparākramaḥ / kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata // 13.52.3 tad asya saṃbhavaṃ rājan nikhilenānukīrtaya / kauśikāc ca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat // 13.52.4 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ / rāmasya ca naravyāghra viśvāmitrasya caiva ha // 13.52.5 kathaṃ putrān atikramya teṣāṃ naptṛṣv athābhavat / eṣa doṣaḥ sutān hitvā tan me vyākhyātum arhasi // 13.52.6 atrāpy udāharantīmam itihāsaṃ purātanam / cyavanasya ca saṃvādaṃ kuśikasya ca bhārata // 13.52.7 etaṃ doṣaṃ purā dṛṣṭvā bhārgavaś cyavanas tadā / āgāminaṃ mahābuddhiḥ svavaṃśe munipuṃgavaḥ // 13.52.8 saṃcintya manasā sarvaṃ guṇadoṣabalābalam / dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ // 13.52.9 cyavanas tam anuprāpya kuśikaṃ vākyam abravīt / vastum icchā samutpannā tvayā saha mamānagha // 13.52.10 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate / pradānakāle kanyānām ucyate ca sadā budhaiḥ // 13.52.11 yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana / tat kāryaṃ prakariṣyāmi tad anujñātum arhasi // 13.52.12 athāsanam upādāya cyavanasya mahāmuneḥ / kuśiko bhāryayā sārdham ājagāma yato muniḥ // 13.52.13 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat / kārayām āsa sarvāś ca kriyās tasya mahātmanaḥ // 13.52.14 tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi / pratyagrāhayad avyagro mahātmā niyatavrataḥ // 13.52.15 satkṛtya sa tathā vipram idaṃ vacanam abravīt / bhagavan paravantau svo brūhi kiṃ karavāvahe // 13.52.16 yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata / yajñadānāni ca tathā brūhi sarvaṃ dadāmi te // 13.52.17 idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te / rājā tvam asi śādhy urvīṃ bhṛtyo 'haṃ paravāṃs tvayi // 13.52.18 evam ukte tato vākye cyavano bhārgavas tadā / kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ // 13.52.19 na rājyaṃ kāmaye rājan na dhanaṃ na ca yoṣitaḥ / na ca gā na ca te deśān na yajñāñ śrūyatām idam // 13.52.20 niyamaṃ kaṃ cid ārapsye yuvayor yadi rocate / paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā // 13.52.21 evam ukte tadā tena daṃpatī tau jaharṣatuḥ / pratyabrūtāṃ ca tam ṛṣim evam astv iti bhārata // 13.52.22 atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam / gṛhoddeśaṃ tatas tatra darśanīyam adarśayat // 13.52.23 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām / prayatiṣyāvahe prītim āhartuṃ te tapodhana // 13.52.24 atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā / atharṣiś codayām āsa pānam annaṃ tathaiva ca // 13.52.25 tam apṛcchat tato rājā kuśikaḥ praṇatas tadā / kim annajātam iṣṭaṃ te kim upasthāpayāmy aham // 13.52.26 tataḥ sa parayā prītyā pratyuvāca janādhipam / aupapattikam āhāraṃ prayacchasveti bhārata // 13.52.27 tad vacaḥ pūjayitvā tu tathety āha sa pārthivaḥ / yathopapannaṃ cāhāraṃ tasmai prādāj janādhipaḥ // 13.52.28 tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit / svaptum icchāmy ahaṃ nidrā bādhate mām iti prabho // 13.52.29 tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ / saṃviveśa narendras tu sapatnīkaḥ sthito 'bhavat // 13.52.30 na prabodhyo 'smi saṃsupta ity uvācātha bhārgavaḥ / saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi // 13.52.31 aviśaṅkaś ca kuśikas tathety āha sa dharmavit / na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye // 13.52.32 yathādeśaṃ maharṣes tu śuśrūṣāparamau tadā / babhūvatur mahārāja prayatāv atha daṃpatī // 13.52.33 tataḥ sa bhagavān vipraḥ samādiśya narādhipam / suṣvāpaikena pārśvena divasān ekaviṃśatim // 13.52.34 sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana / paryupāsata taṃ hṛṣṭaś cyavanārādhane rataḥ // 13.52.35 bhārgavas tu samuttasthau svayam eva tapodhanaḥ / akiṃcid uktvā tu gṛhān niścakrāma mahātapāḥ // 13.52.36 tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau / bhāryāpatī muniśreṣṭho na ca tāv avalokayat // 13.52.37 tayos tu prekṣator eva bhārgavāṇāṃ kulodvahaḥ / antarhito 'bhūd rājendra tato rājāpatat kṣitau // 13.52.38 sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ / punar anveṣaṇe yatnam akarot paramaṃ tadā // 13.52.39 tasminn antarhite vipre rājā kim akarot tadā / bhāryā cāsya mahābhāgā tan me brūhi pitāmaha // 13.53.1 adṛṣṭvā sa mahīpālas tam ṛṣiṃ saha bhāryayā / pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ // 13.53.2 sa praviśya purīṃ dīno nābhyabhāṣata kiṃ cana / tad eva cintayām āsa cyavanasya viceṣṭitam // 13.53.3 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ / dadarśa śayane tasmiñ śayānaṃ bhṛgunandanam // 13.53.4 vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca / darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ // 13.53.5 yathāsthānaṃ tu tau sthitvā bhūyas taṃ saṃvavāhatuḥ / athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ // 13.53.6 tenaiva ca sa kālena pratyabudhyata vīryavān / na ca tau cakratuḥ kiṃ cid vikāraṃ bhayaśaṅkitau // 13.53.7 pratibuddhas tu sa munis tau provāca viśāṃ pate / tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata // 13.53.8 tatheti tau pratiśrutya kṣudhitau śramakarśitau / śatapākena tailena mahārheṇopatasthatuḥ // 13.53.9 tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ / na ca paryāptam ity āha bhārgavaḥ sumahātapāḥ // 13.53.10 yadā tau nirvikārau tu lakṣayām āsa bhārgavaḥ / tata utthāya sahasā snānaśālāṃ viveśa ha // 13.53.11 kḷptam eva tu tatrāsīt snānīyaṃ pārthivocitam // 13.53.11.2 asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata / sa muniḥ punar evātha nṛpateḥ paśyatas tadā // 13.53.12 nāsūyāṃ cakratus tau ca daṃpatī bharatarṣabha // 13.53.12.2 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ / darśayām āsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ // 13.53.13 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim / siddham annam iti prahvo nirvikāro nyavedayat // 13.53.14 ānīyatām iti munis taṃ covāca narādhipam / rājā ca samupājahre tadannaṃ saha bhāryayā // 13.53.15 māṃsaprakārān vividhāñ śākāni vividhāni ca / vesavāravikārāṃś ca pānakāni laghūni ca // 13.53.16 rasālāpūpakāṃś citrān modakān atha ṣāḍavān / rasān nānāprakārāṃś ca vanyaṃ ca munibhojanam // 13.53.17 phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ / badareṅgudakāśmaryabhallātakavaṭāni ca // 13.53.18 gṛhasthānāṃ ca yad bhojyaṃ yac cāpi vanavāsinām / sarvam āhārayām āsa rājā śāpabhayān muneḥ // 13.53.19 atha sarvam upanyastam agrataś cyavanasya tat / tataḥ sarvaṃ samānīya tac ca śayyāsanaṃ muniḥ // 13.53.20 vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha / sarvam ādīpayām āsa cyavano bhṛgunandanaḥ // 13.53.21 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau / tayoḥ saṃprekṣator eva punar antarhito 'bhavat // 13.53.22 tatraiva ca sa rājarṣis tasthau tāṃ rajanīṃ tadā / sabhāryo vāgyataḥ śrīmān na ca taṃ kopa āviśat // 13.53.23 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani / śayanāni ca mukhyāni pariṣekāś ca puṣkalāḥ // 13.53.24 vastraṃ ca vividhākāram abhavat samupārjitam / na śaśāka tato draṣṭum antaraṃ cyavanas tadā // 13.53.25 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam / sabhāryo māṃ rathenāśu vaha yatra bravīmy aham // 13.53.26 tatheti ca prāha nṛpo nirviśaṅkas tapodhanam / krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ // 13.53.27 ity uktaḥ sa munis tena rājñā hṛṣṭena tad vacaḥ / cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam // 13.53.28 sajjīkuru rathaṃ kṣipraṃ yas te sāṃgrāmiko mataḥ / sāyudhaḥ sapatākaś ca saśaktiḥ kaṇayaṣṭimān // 13.53.29 kiṅkiṇīśatanirghoṣo yuktas tomarakalpanaiḥ / gadākhaḍganibaddhaś ca parameṣuśatānvitaḥ // 13.53.30 tataḥ sa taṃ tathety uktvā kalpayitvā mahāratham / bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā // 13.53.31 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat / sarvam etat tato dattvā nṛpo vākyam athābravīt // 13.53.32 bhagavan kva ratho yātu bravītu bhṛgunandanaḥ / yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ // 13.53.33 evam uktas tu bhagavān pratyuvācātha taṃ nṛpam / itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ // 13.53.34 śramo mama yathā na syāt tathā me chandacāriṇau / sukhaṃ caivāsmi voḍhavyo janaḥ sarvaś ca paśyatu // 13.53.35 notsāryaḥ pathikaḥ kaś cit tebhyo dāsyāmy ahaṃ vasu / brāhmaṇebhyaś ca ye kāmān arthayiṣyanti māṃ pathi // 13.53.36 sarvaṃ dāsyāmy aśeṣeṇa dhanaṃ ratnāni caiva hi / kriyatāṃ nikhilenaitan mā vicāraya pārthiva // 13.53.37 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt / yad yad brūyān munis tat tat sarvaṃ deyam aśaṅkitaiḥ // 13.53.38 tato ratnāny anekāni striyo yugyam ajāvikam / kṛtākṛtaṃ ca kanakaṃ gajendrāś cācalopamāḥ // 13.53.39 anvagacchanta tam ṛṣiṃ rājāmātyāś ca sarvaśaḥ / hāhābhūtaṃ ca tat sarvam āsīn nagaram ārtimat // 13.53.40 tau tīkṣṇāgreṇa sahasā pratodena pracoditau / pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ // 13.53.41 vepamānau virāhārau pañcāśad rātrakarśitau / kathaṃ cid ūhatur vīrau daṃpatī taṃ rathottamam // 13.53.42 bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam / dadṛśāte mahārāja puṣpitāv iva kiṃśukau // 13.53.43 tau dṛṣṭvā pauravargas tu bhṛśaṃ śokaparāyaṇaḥ / abhiśāpabhayāt trasto na ca kiṃ cid uvāca ha // 13.53.44 dvandvaśaś cābruvan sarve paśyadhvaṃ tapaso balam / kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ // 13.53.45 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ / rājñaś cāpi sabhāryasya dhairyaṃ paśyata yādṛśam // 13.53.46 śrāntāv api hi kṛcchreṇa ratham etaṃ samūhatuḥ / na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ // 13.53.47 tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ / vasu viśrāṇayām āsa yathā vaiśravaṇas tathā // 13.53.48 tatrāpi rājā prītātmā yathājñaptam athākarot / tato 'sya bhagavān prīto babhūva munisattamaḥ // 13.53.49 avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha / vimocya caitau vidhivat tato vākyam uvāca ha // 13.53.50 snigdhagambhīrayā vācā bhārgavaḥ suprasannayā / dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata // 13.53.51 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ / pasparśāmṛtakalpābhyāṃ snehād bharatasattama // 13.53.52 athābravīn nṛpo vākyaṃ śramo nāsty āvayor iha / viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava // 13.53.53 atha tau bhagavān prāha prahṛṣṭaś cyavanas tadā / na vṛthā vyāhṛtaṃ pūrvaṃ yan mayā tad bhaviṣyati // 13.53.54 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham / kaṃ cit kālaṃ vrataparo nivatsyāmīha pārthiva // 13.53.55 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi / ihasthaṃ māṃ sabhāryas tvaṃ draṣṭāsi śvo narādhipa // 13.53.56 na ca manyus tvayā kāryaḥ śreyas te samupasthitam / yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ saṃbhaviṣyati // 13.53.57 ity evam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā / provāca muniśārdūlam idaṃ vacanam arthavat // 13.53.58 na me manyur mahābhāga pūto 'smi bhagavaṃs tvayā / saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau // 13.53.59 pratodena vraṇā ye me sabhāryasya kṛtās tvayā / tān na paśyāmi gātreṣu svastho 'smi saha bhāryayā // 13.53.60 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām / śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā // 13.53.61 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune / naitac citraṃ tu bhagavaṃs tvayi satyaparākrama // 13.53.62 ity uktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā / āgacchethāḥ sabhāryaś ca tvam iheti narādhipa // 13.53.63 ity uktaḥ samanujñāto rājarṣir abhivādya tam / prayayau vapuṣā yukto nagaraṃ devarājavat // 13.53.64 tata enam upājagmur amātyāḥ sapurohitāḥ / balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayas tathā // 13.53.65 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan / praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ // 13.53.66 tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ / bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ // 13.53.67 tatas tu tau navam abhivīkṣya yauvanaṃ; parasparaṃ vigatajarāv ivāmarau / nanandatuḥ śayanagatau vapurdharau; śriyā yutau dvijavaradattayā tayā // 13.53.68 sa cāpy ṛṣir bhṛgukulakīrtivardhanas; tapodhano vanam abhirāmam ṛddhimat / manīṣayā bahuvidharatnabhūṣitaṃ; sasarja yan nāsti śatakrator api // 13.53.69 tataḥ sa rājā rātryante pratibuddho mahāmanāḥ / kṛtapūrvāhṇikaḥ prāyāt sabhāryas tad vanaṃ prati // 13.54.1 tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam / maṇistambhasahasrāḍhyaṃ gandharvanagaropamam // 13.54.2 tatra divyān abhiprāyān dadarśa kuśikas tadā // 13.54.2.2 parvatān ramyasānūṃś ca nalinīś ca sapaṅkajāḥ / citraśālāś ca vividhās toraṇāni ca bhārata // 13.54.3 śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām // 13.54.3.2 sahakārān praphullāṃś ca ketakoddālakān dhavān / aśokān mucukundāṃś ca phullāṃś caivātimuktakān // 13.54.4 campakāṃs tilakān bhavyān panasān vañjulān api / puṣpitān karṇikārāṃś ca tatra tatra dadarśa ha // 13.54.5 śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām / tatra tatra parikḷptā dadarśa sa mahīpatiḥ // 13.54.6 vṛkṣān padmotpaladharān sarvartukusumāṃs tathā / vimānacchandakāṃś cāpi prāsādān padmasaṃnibhān // 13.54.7 śītalāni ca toyāni kva cid uṣṇāni bhārata / āsanāni vicitrāṇi śayanapravarāṇi ca // 13.54.8 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān / bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam // 13.54.9 vāṇīvādāñ chukāṃś cāpi śārikābhṛṅgarājakān / kokilāñ chatapatrāṃś ca koyaṣṭimakakukkuṭān // 13.54.10 mayūrān kukkuṭāṃś cāpi putrakāñ jīvajīvakān / cakorān vānarān haṃsān sārasāṃś cakrasāhvayān // 13.54.11 samantataḥ praṇaditān dadarśa sumanoharān / kva cid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva // 13.54.12 kāntābhir aparāṃs tatra pariṣvaktān dadarśa ha / na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ // 13.54.13 gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim / haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ // 13.54.14 taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā / svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu // 13.54.15 aho saha śarīreṇa prāpto 'smi paramāṃ gatim / uttarān vā kurūn puṇyān atha vāpy amarāvatīm // 13.54.16 kiṃ tv idaṃ mahad āścaryaṃ saṃpaśyāmīty acintayat / evaṃ saṃcintayann eva dadarśa munipuṃgavam // 13.54.17 tasmin vimāne sauvarṇe maṇistambhasamākule / mahārhe śayane divye śayānaṃ bhṛgunandanam // 13.54.18 tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā / antarhitas tato bhūyaś cyavanaḥ śayanaṃ ca tat // 13.54.19 tato 'nyasmin vanoddeśe punar eva dadarśa tam / kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam // 13.54.20 evaṃ yogabalād vipro mohayām āsa pārthivam // 13.54.20.2 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ / gandharvāḥ pādapāś caiva sarvam antaradhīyata // 13.54.21 niḥśabdam abhavac cāpi gaṅgākūlaṃ punar nṛpa / kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā // 13.54.22 tataḥ sa rājā kuśikaḥ sabhāryas tena karmaṇā / vismayaṃ paramaṃ prāptas tad dṛṣṭvā mahad adbhutam // 13.54.23 tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ / paśya bhadre yathā bhāvāś citrā dṛṣṭāḥ sudurlabhāḥ // 13.54.24 prasādād bhṛgumukhyasya kim anyatra tapobalāt / tapasā tad avāpyaṃ hi yan na śakyaṃ manorathaiḥ // 13.54.25 trailokyarājyād api hi tapa eva viśiṣyate / tapasā hi sutaptena krīḍaty eṣa tapodhanaḥ // 13.54.26 aho prabhāvo brahmarṣeś cyavanasya mahātmanaḥ / icchann eṣa tapovīryād anyāṃl lokān sṛjed api // 13.54.27 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ / utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte // 13.54.28 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ / brāhmaṇyasya prabhāvād dhi rathe yuktau svadhuryavat // 13.54.29 ity evaṃ cintayānaḥ sa viditaś cyavanasya vai / saṃprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti // 13.54.30 ity uktaḥ sahabhāryas tam abhyagacchan mahāmunim / śirasā vandanīyaṃ tam avandata sa pārthivaḥ // 13.54.31 tasyāśiṣaḥ prayujyātha sa munis taṃ narādhipam / niṣīdety abravīd dhīmān sāntvayan puruṣarṣabha // 13.54.32 tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam / uvāca ślakṣṇayā vācā tarpayann iva bhārata // 13.54.33 rājan samyag jitānīha pañca pañcasu yat tvayā / manaḥṣaṣṭhānīndriyāṇi kṛcchrān mukto 'si tena vai // 13.54.34 samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara / na hi te vṛjinaṃ kiṃ cit susūkṣmam api vidyate // 13.54.35 anujānīhi māṃ rājan gamiṣyāmi yathāgatam / prīto 'smi tava rājendra varaś ca pratigṛhyatām // 13.54.36 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā / vartitaṃ bhṛguśārdūla yan na dagdho 'smi tad bahu // 13.54.37 eṣa eva varo mukhyaḥ prāpto me bhṛgunandana / yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha // 13.54.38 eṣa me 'nugraho vipra jīvite ca prayojanam / etad rājyaphalaṃ caiva tapaś caitat paraṃ mama // 13.54.39 yadi tu prītimān vipra mayi tvaṃ bhṛgunandana / asti me saṃśayaḥ kaś cit tan me vyākhyātum arhasi // 13.54.40 varaś ca gṛhyatāṃ matto yaś ca te saṃśayo hṛdi / taṃ ca brūhi naraśreṣṭha sarvaṃ saṃpādayāmi te // 13.55.1 yadi prīto 'si bhagavaṃs tato me vada bhārgava / kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam // 13.55.2 śayanaṃ caikapārśvena divasān ekaviṃśatim / akiṃcid uktvā gamanaṃ bahiś ca munipuṃgava // 13.55.3 antardhānam akasmāc ca punar eva ca darśanam / punaś ca śayanaṃ vipra divasān ekaviṃśatim // 13.55.4 tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama / samupānīya vividhaṃ yad dagdhaṃ jātavedasā // 13.55.5 niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā // 13.55.5.2 dhanānāṃ ca visargasya vanasyāpi ca darśanam / prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune // 13.55.6 maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam / punaś cādarśanaṃ tasya śrotum icchāmi kāraṇam // 13.55.7 atīva hy atra muhyāmi cintayāno divāniśam / na caivātrādhigacchāmi sarvasyāsya viniścayam // 13.55.8 etad icchāmi kārtsnyena satyaṃ śrotuṃ tapodhana // 13.55.8.2 śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā / na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva // 13.55.9 pitāmahasya vadataḥ purā devasamāgame / śrutavān asmi yad rājaṃs tan me nigadataḥ śṛṇu // 13.55.10 brahmakṣatravirodhena bhavitā kulasaṃkaraḥ / pautras te bhavitā rājaṃs tejovīryasamanvitaḥ // 13.55.11 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam / cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava // 13.55.12 tato 'ham āgamya purā tvām avocaṃ mahīpate / niyamaṃ kaṃ cid ārapsye śuśrūṣā kriyatām iti // 13.55.13 na ca te duṣkṛtaṃ kiṃ cid aham āsādayaṃ gṛhe / tena jīvasi rājarṣe na bhavethās tato 'nyathā // 13.55.14 etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim / supto 'smi yadi māṃ kaś cid bodhayed iti pārthiva // 13.55.15 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ / ahaṃ tadaiva te prīto manasā rājasattama // 13.55.16 utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate / pṛccheḥ kva yāsyasīty evaṃ śapeyaṃ tvām iti prabho // 13.55.17 antarhitaś cāsmi punaḥ punar eva ca te gṛhe / yogam āsthāya saṃviṣṭo divasān ekaviṃśatim // 13.55.18 kṣudhito mām asūyethāḥ śramād veti narādhipa / etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā // 13.55.19 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva / sabhāryasya naraśreṣṭha tena te prītimān aham // 13.55.20 bhojanaṃ ca samānāyya yat tad ādīpitaṃ mayā / krudhyethā yadi mātsaryād iti tan marṣitaṃ ca te // 13.55.21 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa / sabhāryo māṃ vahasveti tac ca tvaṃ kṛtavāṃs tathā // 13.55.22 aviśaṅko narapate prīto 'haṃ cāpi tena te / dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat // 13.55.23 tataḥ prītena te rājan punar etat kṛtaṃ tava / sabhāryasya vanaṃ bhūyas tad viddhi manujādhipa // 13.55.24 prītyarthaṃ tava caitan me svargasaṃdarśanaṃ kṛtam / yat te vane 'smin nṛpate dṛṣṭaṃ divyaṃ nidarśanam // 13.55.25 svargoddeśas tvayā rājan saśarīreṇa pārthiva / muhūrtam anubhūto 'sau sabhāryeṇa nṛpottama // 13.55.26 nidarśanārthaṃ tapaso dharmasya ca narādhipa / tatra yāsīt spṛhā rājaṃs tac cāpi viditaṃ mama // 13.55.27 brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaś ca pṛthivīpate / avamanya narendratvaṃ devendratvaṃ ca pārthiva // 13.55.28 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham / brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā // 13.55.29 bhaviṣyaty eṣa te kāmaḥ kuśikāt kauśiko dvijaḥ / tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati // 13.55.30 vaṃśas te pārthivaśreṣṭha bhṛgūṇām eva tejasā / pautras te bhavitā vipra tapasvī pāvakadyutiḥ // 13.55.31 yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati / trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te // 13.55.32 varaṃ gṛhāṇa rājarṣe yas te manasi vartate / tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate // 13.55.33 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune / bhavatv etad yathāttha tvaṃ tapaḥ pautre mamānagha // 13.55.34 brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ // 13.55.34.2 punaś cākhyātum icchāmi bhagavan vistareṇa vai / katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana // 13.55.35 kaś cāsau bhavitā bandhur mama kaś cāpi saṃmataḥ // 13.55.35.2 avaśyaṃ kathanīyaṃ me tavaitan narapuṃgava / yadarthaṃ tvāham ucchettuṃ saṃprāpto manujādhipa // 13.56.1 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa / te ca bhedaṃ gamiṣyanti daivayuktena hetunā // 13.56.2 kṣatriyāś ca bhṛgūn sarvān vadhiṣyanti narādhipa / ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ // 13.56.3 tata utpatsyate 'smākaṃ kule gotravivardhanaḥ / aurvo nāma mahātejā jvalanārkasamadyutiḥ // 13.56.4 sa trailokyavināśāya kopāgniṃ janayiṣyati / mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt // 13.56.5 kaṃ cit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati / samudre vaḍavāvaktre prakṣipya munisattamaḥ // 13.56.6 putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam / sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha // 13.56.7 kṣatriyāṇām abhāvāya daivayuktena hetunā / sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati // 13.56.8 jamadagnau mahābhāge tapasā bhāvitātmani / sa cāpi bhṛguśārdūlas taṃ vedaṃ dhārayiṣyati // 13.56.9 kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati / udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama // 13.56.10 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ / brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati // 13.56.11 kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā / viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam // 13.56.12 tapasā mahatā yuktaṃ pradāsyati mahādyute // 13.56.12.2 striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ / pitāmahaniyogād vai nānyathaitad bhaviṣyati // 13.56.13 tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati / bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām // 13.56.14 kuśikas tu muner vākyaṃ cyavanasya mahātmanaḥ / śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha // 13.56.15 evam astv iti dharmātmā tadā bharatasattama // 13.56.15.2 cyavanas tu mahātejāḥ punar eva narādhipam / varārthaṃ codayām āsa tam uvāca sa pārthivaḥ // 13.56.16 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune / brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet // 13.56.17 evam uktas tathety evaṃ pratyuktvā cyavano muniḥ / abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā // 13.56.18 etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa / bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam // 13.56.19 yathoktaṃ muninā cāpi tathā tad abhavan nṛpa / janma rāmasya ca muner viśvāmitrasya caiva ha // 13.56.20 muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ / hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām // 13.57.1 prāpya rājyāni śataśo mahīṃ jitvāpi bhārata / koṭiśaḥ puruṣān hatvā paritapye pitāmaha // 13.57.2 kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati / yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhis tathā // 13.57.3 vayaṃ hi tān gurūn hatvā jñātīṃś ca suhṛdo 'pi ca / avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ // 13.57.4 śarīraṃ yoktum icchāmi tapasogreṇa bhārata / upadiṣṭam ihecchāmi tattvato 'haṃ viśāṃ pate // 13.57.5 yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ / parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata // 13.57.6 rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi / yā gatiḥ prāpyate yena pretyabhāveṣu bhārata // 13.57.7 tapasā prāpyate svargas tapasā prāpyate yaśaḥ / āyuḥprakarṣo bhogāś ca labhyante tapasā vibho // 13.57.8 jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca / saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha // 13.57.9 dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati / upabhogāṃs tu dānena brahmacaryeṇa jīvitam // 13.57.10 ahiṃsāyāḥ phalaṃ rūpaṃ dīkṣāyā janma vai kule / phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet // 13.57.11 payobhakṣo divaṃ yāti snānena draviṇādhikaḥ / guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ // 13.57.12 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhus tṛṇāśanāt / striyas triṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet // 13.57.13 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ / maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake // 13.57.14 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca / cīravalkalavāsobhir vāsāṃsy ābharaṇāni ca // 13.57.15 śayyāsanāni yānāni yogayukte tapodhane / agnipraveśe niyataṃ brahmaloko vidhīyate // 13.57.16 rasānāṃ pratisaṃhārāt saubhāgyam iha vindati / āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet // 13.57.17 udavāsaṃ vased yas tu sa narādhipatir bhavet / satyavādī naraśreṣṭha daivataiḥ saha modate // 13.57.18 kīrtir bhavati dānena tathārogyam ahiṃsayā / dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam // 13.57.19 pānīyasya pradānena kīrtir bhavati śāśvatī / annapānapradānena tṛpyate kāmabhogataḥ // 13.57.20 sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate / devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati // 13.57.21 dīpālokapradānena cakṣuṣmān bhavate naraḥ / prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati // 13.57.22 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā / keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ // 13.57.23 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva / kṛtvā dvādaśa varṣāṇi vīrasthānād viśiṣyate // 13.57.24 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca / brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha // 13.57.25 kratubhiś copavāsaiś ca tridivaṃ yāti bhārata / labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ // 13.57.26 suvarṇaśṛṅgais tu vibhūṣitānāṃ; gavāṃ sahasrasya naraḥ pradātā / prāpnoti puṇyaṃ divi devalokam; ity evam āhur munidevasaṃghāḥ // 13.57.27 prayacchate yaḥ kapilāṃ sacailāṃ; kāṃsyopadohāṃ kanakāgraśṛṅgīm / tais tair guṇaiḥ kāmadughāsya bhūtvā; naraṃ pradātāram upaiti sā gauḥ // 13.57.28 yāvanti lomāni bhavanti dhenvās; tāvat phalaṃ prāpnute gopradātā / putrāṃś ca pautrāṃś ca kulaṃ ca sarvam; āsaptamaṃ tārayate paratra // 13.57.29 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ; kāṃsyopadohāṃ draviṇottarīyām / dhenuṃ tilānāṃ dadato dvijāya; lokā vasūnāṃ sulabhā bhavanti // 13.57.30 svakarmabhir mānavaṃ saṃnibaddhaṃ; tīvrāndhakāre narake patantam / mahārṇave naur iva vāyuyuktā; dānaṃ gavāṃ tārayate paratra // 13.57.31 yo brahmadeyāṃ tu dadāti kanyāṃ; bhūmipradānaṃ ca karoti vipre / dadāti cānnaṃ vidhivac ca yaś ca; sa lokam āpnoti puraṃdarasya // 13.57.32 naiveśikaṃ sarvaguṇopapannaṃ; dadāti vai yas tu naro dvijāya / svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu // 13.57.33 dhuryapradānena gavāṃ tathāśvair; lokān avāpnoti naro vasūnām / svargāya cāhur hi hiraṇyadānaṃ; tato viśiṣṭaṃ kanakapradānam // 13.57.34 chatrapradānena gṛhaṃ variṣṭhaṃ; yānaṃ tathopānahasaṃpradāne / vastrapradānena phalaṃ surūpaṃ; gandhapradāne surabhir naraḥ syāt // 13.57.35 puṣpopagaṃ vātha phalopagaṃ vā; yaḥ pādapaṃ sparśayate dvijāya / sa strīsamṛddhaṃ bahuratnapūrṇaṃ; labhaty ayatnopagataṃ gṛhaṃ vai // 13.57.36 bhakṣānnapānīyarasapradātā; sarvān avāpnoti rasān prakāmam / pratiśrayācchādanasaṃpradātā; prāpnoti tān eva na saṃśayo 'tra // 13.57.37 sragdhūpagandhāny anulepanāni; snānāni mālyāni ca mānavo yaḥ / dadyād dvijebhyaḥ sa bhaved arogas; tathābhirūpaś ca narendraloke // 13.57.38 bījair aśūnyaṃ śayanair upetaṃ; dadyād gṛhaṃ yaḥ puruṣo dvijāya / puṇyābhirāmaṃ bahuratnapūrṇaṃ; labhaty adhiṣṭhānavaraṃ sa rājan // 13.57.39 sugandhacitrāstaraṇopapannaṃ; dadyān naro yaḥ śayanaṃ dvijāya / rūpānvitāṃ pakṣavatīṃ manojñāṃ; bhāryām ayatnopagatāṃ labhet saḥ // 13.57.40 pitāmahasyānucaro vīraśāyī bhaven naraḥ / nādhikaṃ vidyate tasmād ity āhuḥ paramarṣayaḥ // 13.57.41 tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ / nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā // 13.57.42 tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha / pitāmahasya yad vākyaṃ tad vo rocatv iti prabhuḥ // 13.57.43 tatas tu pāṇḍavāḥ sarve draupadī ca yaśasvinī / yudhiṣṭhirasya tad vākyaṃ bāḍham ity abhyapūjayan // 13.57.44 yānīmāni bahir vedyāṃ dānāni paricakṣate / tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava // 13.58.1 kautūhalaṃ hi paramaṃ tatra me vartate prabho / dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me // 13.58.2 abhayaṃ sarvabhūtebhyo vyasane cāpy anugraham / yac cābhilaṣitaṃ dadyāt tṛṣitāyābhiyācate // 13.58.3 dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate / dattaṃ dātāram anveti yad dānaṃ bharatarṣabha // 13.58.4 hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca / etāni vai pavitrāṇi tārayanty api duṣkṛtam // 13.58.5 etāni puruṣavyāghra sādhubhyo dehi nityadā / dānāni hi naraṃ pāpān mokṣayanti na saṃśayaḥ // 13.58.6 yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe / tat tad guṇavate deyaṃ tad evākṣayam icchatā // 13.58.7 priyāṇi labhate loke priyadaḥ priyakṛt tathā / priyo bhavati bhūtānām iha caiva paratra ca // 13.58.8 yācamānam abhīmānād āśāvantam akiṃcanam / yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira // 13.58.9 amitram api ced dīnaṃ śaraṇaiṣiṇam āgatam / vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ // 13.58.10 kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate / apahanyāt kṣudhaṃ yas tu na tena puruṣaḥ samaḥ // 13.58.11 hriyā tu niyatān sādhūn putradāraiś ca karśitān / ayācamānān kaunteya sarvopāyair nimantraya // 13.58.12 āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate / arhanto nityasattvasthā yathālabdhopajīvinaḥ // 13.58.13 āśīviṣasamebhyaś ca tebhyo rakṣasva bhārata / tāny uktair upajijñāsya tathā dvijavarottamān // 13.58.14 kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ / nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ // 13.58.15 yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira / kāryam ity eva manvānā dhārmikāḥ puṇyakarmiṇaḥ // 13.58.16 vidyāsnātā vratasnātā ye vyapāśrityajīvinaḥ / gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ // 13.58.17 teṣu śuddheṣu dānteṣu svadāranirateṣu ca / yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati // 13.58.18 yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā / tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā // 13.58.19 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ / viśiṣṭaḥ sarvayajñebhyo dadatas tāta vartatām // 13.58.20 nivāpo dānasadṛśas tādṛśeṣu yudhiṣṭhira / nivapan pūjayaṃś caiva teṣv ānṛṇyaṃ nigacchati // 13.58.21 ya eva no na kupyanti na lubhyanti tṛṇeṣv api / ta eva naḥ pūjyatamā ye cānye priyavādinaḥ // 13.58.22 ye no na bahu manyante na pravartanti cāpare / putravat paripālyās te namas tebhyas tathābhayam // 13.58.23 ṛtvikpurohitācāryā mṛdubrahmadharā hi te / kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije // 13.58.24 asti me balavān asmi rājāsmīti yudhiṣṭhira / brāhmaṇān mā sma paryaśnīr vāsobhir aśanena ca // 13.58.25 yac chobhārthaṃ balārthaṃ vā vittam asti tavānagha / tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā // 13.58.26 namaskāryās tvayā viprā vartamānā yathātatham / yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat // 13.58.27 ko hy anyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām / vṛttim arhaty upakṣeptuṃ tvad anyaḥ kurusattama // 13.58.28 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ / sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ // 13.58.29 yadi no brāhmaṇās tāta saṃtyajeyur apūjitāḥ / paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam // 13.58.30 avedānām akīrtīnām alokānām ayajvanām / ko 'smākaṃ jīvitenārthas tad dhi no brāhmaṇāśrayam // 13.58.31 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ / rājanyo brāhmaṇaṃ rājan purā paricacāra ha // 13.58.32 vaiśyo rājanyam ity eva śūdro vaiśyam iti śrutiḥ // 13.58.32.2 dūrāc chūdreṇopacaryo brāhmaṇo 'gnir iva jvalan / saṃsparśaparicaryas tu vaiśyena kṣatriyeṇa ca // 13.58.33 mṛdubhāvān satyaśīlān satyadharmānupālakān / āśīviṣān iva kruddhāṃs tān upācarata dvijān // 13.58.34 apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare / kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca // 13.58.35 brāhmaṇeṣv eva śāmyanti tejāṃsi ca tapāṃsi ca // 13.58.35.2 na me pitā priyataro na tvaṃ tāta tathā priyaḥ / na me pituḥ pitā rājan na cātmā na ca jīvitam // 13.58.36 tvattaś ca me priyataraḥ pṛthivyāṃ nāsti kaś cana / tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha // 13.58.37 bravīmi satyam etac ca yathāhaṃ pāṇḍunandana / tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ // 13.58.38 paśyeyaṃ ca satāṃ lokāñ chucīn brahmapuraskṛtān / tatra me tāta gantavyam ahnāya ca cirāya ca // 13.58.39 so 'ham etādṛśāṃl lokān dṛṣṭvā bharatasattama / yan me kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva // 13.58.40 yau tu syātāṃ caraṇenopapannau; yau vidyayā sadṛśau janmanā ca / tābhyāṃ dānaṃ katarasmai viśiṣṭam; ayācamānāya ca yācate ca // 13.59.1 śreyo vai yācataḥ pārtha dattam āhur ayācate / arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ // 13.59.2 kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanādhṛtiḥ / brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān // 13.59.3 yācñām āhur anīśasya abhihāraṃ ca bhārata / udvejayati yācan hi sadā bhūtāni dasyuvat // 13.59.4 mriyate yācamāno vai tam anu mriyate dadat / dadat saṃjīvayaty enam ātmānaṃ ca yudhiṣṭhira // 13.59.5 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate / ayācataḥ sīdamānān sarvopāyair nimantraya // 13.59.6 yadi vai tādṛśā rāṣṭre vaseyus te dvijottamāḥ / bhasmacchannān ivāgnīṃs tān budhyethās tvaṃ prayatnataḥ // 13.59.7 tapasā dīpyamānās te daheyuḥ pṛthivīm api / pūjyā hi jñānavijñānatapoyogasamanvitāḥ // 13.59.8 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa / dadad bahuvidhān dāyān upacchandān ayācatām // 13.59.9 yad agnihotre suhute sāyaṃprātar bhavet phalam / vidyāvedavratavati tad dānaphalam ucyate // 13.59.10 vidyāvedavratasnātān avyapāśrayajīvinaḥ / gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān // 13.59.11 kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ / nimantrayethāḥ kaunteya kāmaiś cānyair dvijottamān // 13.59.12 api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira / kāryam ity eva manvānā dharmajñāḥ sūkṣmadarśinaḥ // 13.59.13 api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān / yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ // 13.59.14 annāni prātaḥsavane niyatā brahmacāriṇaḥ / brāhmaṇās tāta bhuñjānās tretāgnīn prīṇayantu te // 13.59.15 mādhyaṃdinaṃ te savanaṃ dadatas tāta vartatām / gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava // 13.59.16 tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira / yad devebhyaḥ pitṛbhyaś ca viprebhyaś ca prayacchasi // 13.59.17 ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaś ca sarvaśaḥ / damas tyāgo dhṛtiḥ satyaṃ bhavatv avabhṛthāya te // 13.59.18 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ / viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām // 13.59.19 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam / kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā // 13.60.1 etad icchāmi vijñātuṃ yāthātathyena bhārata / vidvañ jijñāsamānāya dānadharmān pracakṣva me // 13.60.2 antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ / kiṃ svin niḥśreyasaṃ tāta tan me brūhi pitāmaha // 13.60.3 raudraṃ karma kṣatriyasya satataṃ tāta vartate / tasya vaitānikaṃ karma dānaṃ caiveha pāvanam // 13.60.4 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ / etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ // 13.60.5 atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ / śraddhām āsthāya paramāṃ pāvanaṃ hy etad uttamam // 13.60.6 brāhmaṇāṃs tarpayed dravyais tato yajñe yatavrataḥ / maitrān sādhūn vedavidaḥ śīlavṛttataponvitān // 13.60.7 yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati / yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ // 13.60.8 iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā / pūjayethā yāyajūkāṃs tavāpy aṃśo bhaved yathā // 13.60.9 prajāvato bharethāś ca brāhmaṇān bahubhāriṇaḥ / prajāvāṃs tena bhavati yathā janayitā tathā // 13.60.10 yāvato vai sādhudharmān santaḥ saṃvartayanty uta / sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ // 13.60.11 samṛddhaḥ saṃprayacchasva brāhmaṇebhyo yudhiṣṭhira / dhenūr anaḍuho 'nnāni cchatraṃ vāsāṃsy upānahau // 13.60.12 ājyāni yajamānebhyas tathānnādyāni bhārata / aśvavanti ca yānāni veśmāni śayanāni ca // 13.60.13 ete deyā vyuṣṭimanto laghūpāyāś ca bhārata / ajugupsāṃś ca vijñāya brāhmaṇān vṛttikarśitān // 13.60.14 upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya / rājasūyāśvamedhābhyāṃ śreyas tat kṣatriyān prati // 13.60.15 evaṃ pāpair vimuktas tvaṃ pūtaḥ svargam avāpsyasi / sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi // 13.60.16 tataś ca brahmabhūyastvam avāpsyasi dhanāni ca / ātmanaś ca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata // 13.60.17 putravac cāpi bhṛtyān svān prajāś ca paripālaya / yogakṣemaś ca te nityaṃ brāhmaṇeṣv astu bhārata // 13.60.18 arakṣitāraṃ hartāraṃ viloptāram adāyakam / taṃ sma rājakaliṃ hanyuḥ prajāḥ saṃbhūya nirghṛṇam // 13.60.19 ahaṃ vo rakṣitety uktvā yo na rakṣati bhūmipaḥ / sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ // 13.60.20 pāpaṃ kurvanti yat kiṃ cit prajā rājñā hy arakṣitāḥ / caturthaṃ tasya pāpasya rājā bhārata vindati // 13.60.21 apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ / caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam // 13.60.22 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ / caturthaṃ tasya puṇyasya rājā cāpnoti bhārata // 13.60.23 jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira / parjanyam iva bhūtāni mahādrumam iva dvijāḥ // 13.60.24 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ / jñātayas tvānujīvantu suhṛdaś ca paraṃtapa // 13.60.25 idaṃ deyam idaṃ deyam itīyaṃ śruticodanā / bahudeyāś ca rājānaḥ kiṃ svid deyam anuttamam // 13.61.1 ati dānāni sarvāṇi pṛthivīdānam ucyate / acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān // 13.61.2 dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃs tathā / bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ // 13.61.3 yāvad bhūmer āyur iha tāvad bhūmida edhate / na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira // 13.61.4 apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam / bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ // 13.61.5 svakarmaivopajīvanti narā iha paratra ca / bhūmir bhūtir mahādevī dātāraṃ kurute priyam // 13.61.6 ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ / punar naratvaṃ saṃprāpya bhavet sa pṛthivīpatiḥ // 13.61.7 yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ / saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām // 13.61.8 ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam / punāti dattā pṛthivī dātāram iti śuśruma // 13.61.9 api pāpasamācāraṃ brahmaghnam api vānṛtam / saiva pāpaṃ pāvayati saiva pāpāt pramocayet // 13.61.10 api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ / pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā // 13.61.11 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam / dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam // 13.61.12 tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ // 13.61.12.2 nābhūmipatinā bhūmir adhiṣṭheyā kathaṃ cana / na vā pātreṇa vā gūhed antardhānena vā caret // 13.61.13 ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam // 13.61.13.2 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ / bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi // 13.61.14 pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśaḥ // 13.61.14.2 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi / na tasya śatravo rājan praśāsanti vasuṃdharām // 13.61.15 yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ / api gocarmamātreṇa bhūmidānena pūyate // 13.61.16 ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ / tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam // 13.61.17 alpāntaram idaṃ śaśvat purāṇā menire janāḥ / yo yajed aśvamedhena dadyād vā sādhave mahīm // 13.61.18 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ / aśakyam ekam evaitad bhūmidānam anuttamam // 13.61.19 suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca / sarvam etan mahāprājña dadāti vasudhāṃ dadat // 13.61.20 tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā / gurudaivatapūjā ca nātivartanti bhūmidam // 13.61.21 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ / brahmalokagatāḥ siddhā nātikrāmanti bhūmidam // 13.61.22 yathā janitrī kṣīreṇa svaputraṃ bharate sadā / anugṛhṇāti dātāraṃ tathā sarvarasair mahī // 13.61.23 mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ / ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam // 13.61.24 pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ / saṃtarpayati śāntātmā yo dadāti vasuṃdharām // 13.61.25 kṛśāya mriyamāṇāya vṛttimlānāya sīdate / bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ // 13.61.26 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta / evam eva mahābhāga bhūmir bhavati bhūmidam // 13.61.27 halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api / udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ // 13.61.28 brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam / naraḥ pratigrāhya mahīṃ na yāti yamasādanam // 13.61.29 yathā candramaso vṛddhir ahany ahani jāyate / tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate // 13.61.30 atra gāthā bhūmigītāḥ kīrtayanti purāvidaḥ / yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai // 13.61.31 mām evādatta māṃ datta māṃ dattvā mām avāpsyatha / asmiṃl loke pare caiva tataś cājanane punaḥ // 13.61.32 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ / śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati // 13.61.33 kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat / prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa // 13.61.34 punāti ya idaṃ veda veda cāhaṃ tathaiva ca / prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā // 13.61.35 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam / yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām // 13.61.36 so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam / rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam // 13.61.37 atha yeṣām adharmajño rājā bhavati nāstikaḥ / na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca // 13.61.38 sadā bhavanti codvignās tasya duścaritair narāḥ / yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat // 13.61.39 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ / sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca // 13.61.40 tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ / yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ // 13.61.41 sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt / sa dātā sa ca vikrānto yo dadāti vasuṃdharām // 13.61.42 ādityā iva dīpyante tejasā bhuvi mānavāḥ / dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije // 13.61.43 yathā bījāni rohanti prakīrṇāni mahītale / tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ // 13.61.44 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ / śūlapāṇiś ca bhagavān pratinandanti bhūmidam // 13.61.45 bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca / caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ // 13.61.46 eṣā mātā pitā caiva jagataḥ pṛthivīpate / nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa // 13.61.47 atrāpy udāharantīmam itihāsaṃ purātanam / bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira // 13.61.48 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā / maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim // 13.61.49 bhagavan kena dānena svargataḥ sukham edhate / yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara // 13.61.50 ity uktaḥ sa surendreṇa tato devapurohitaḥ / bṛhaspatir mahātejāḥ pratyuvāca śatakratum // 13.61.51 suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan / dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate // 13.61.52 na bhūmidānād devendra paraṃ kiṃ cid iti prabho / viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ // 13.61.53 ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ / sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam // 13.61.54 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ / brahmalokagatāḥ śūrā nātikrāmanti bhūmidam // 13.61.55 pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ / ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ // 13.61.56 ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara / sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate // 13.61.57 mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām / rājādhirājo bhavati tad dhi dānam anuttamam // 13.61.58 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati / sarvabhūtāni manyante māṃ dadātīti vāsava // 13.61.59 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām / dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ // 13.61.60 madhusarpiḥpravāhinyaḥ payodadhivahās tathā / saritas tarpayantīha surendra vasudhāpradam // 13.61.61 bhūmipradānān nṛpatir mucyate rājakilbiṣāt / na hi bhūmipradānena dānam anyad viśiṣyate // 13.61.62 dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām / taṃ janāḥ kathayantīha yāvad dharati gaur iyam // 13.61.63 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara / na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ // 13.61.64 sarvathā pārthiveneha satataṃ bhūtim icchatā / bhūr deyā vidhivac chakra pātre sukham abhīpsatā // 13.61.65 api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye / samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ // 13.61.66 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ / sarvam etan naraḥ śakra dadāti vasudhāṃ dadat // 13.61.67 taḍāgāny udapānāni srotāṃsi ca sarāṃsi ca / snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat // 13.61.68 oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān / kānanopalaśailāṃś ca dadāti vasudhāṃ dadat // 13.61.69 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ / na tat phalam avāpnoti bhūmidānād yad aśnute // 13.61.70 dātā daśānugṛhṇāti daśa hanti tathā kṣipan / pūrvadattāṃ haran bhūmiṃ narakāyopagacchati // 13.61.71 na dadāti pratiśrutya dattvā vā harate tu yaḥ / sa baddho vāruṇaiḥ pāśais tapyate mṛtyuśāsanāt // 13.61.72 āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim / ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam // 13.61.73 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara / itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān // 13.61.74 nācchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa / brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaś cana // 13.61.75 athāśru patitaṃ teṣāṃ dīnānām avasīdatām / brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam // 13.61.76 bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ / tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate // 13.61.77 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām / gośvavāhanasaṃpūrṇāṃ bāhuvīryasamārjitām // 13.61.78 nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām / akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat // 13.61.79 vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām / loke mahīyate sadbhir yo dadāti vasuṃdharām // 13.61.80 yathāpsu patitaḥ śakra tailabindur visarpati / tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati // 13.61.81 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ / vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te // 13.61.82 nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ / upatiṣṭhanti devendra sadā bhūmipradaṃ divi // 13.61.83 modate ca sukhaṃ svarge devagandharvapūjitaḥ / yo dadāti mahīṃ samyag vidhineha dvijātaye // 13.61.84 śatam apsarasaś caiva divyamālyavibhūṣitāḥ / upatiṣṭhanti devendra sadā bhūmipradaṃ naram // 13.61.85 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ / bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā // 13.61.86 ājñā sadāpratihatā jayaśabdo bhavaty atha / bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara // 13.61.87 hiraṇyapuṣpāś cauṣadhyaḥ kuśakāñcanaśāḍvalāḥ / amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat // 13.61.88 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ / nāsti satyasamo dharmo nāsti dānasamo nidhiḥ // 13.61.89 etad āṅgirasāc chrutvā vāsavo vasudhām imām / vasuratnasamākīrṇāṃ dadāv āṅgirase tadā // 13.61.90 ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam / na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta // 13.61.91 akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ / tasmāc chrāddheṣv idaṃ vipro bhuñjataḥ śrāvayed dvijān // 13.61.92 ity etat sarvadānānāṃ śreṣṭham uktaṃ tavānagha / mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi // 13.61.93 kāni dānāni loke 'smin dātukāmo mahīpatiḥ / guṇādhikebhyo viprebhyo dadyād bharatasattama // 13.62.1 kena tuṣyanti te sadyas tuṣṭāḥ kiṃ pradiśanty uta / śaṃsa me tan mahābāho phalaṃ puṇyakṛtaṃ mahat // 13.62.2 dattaṃ kiṃ phalavad rājann iha loke paratra ca / bhavataḥ śrotum icchāmi tan me vistarato vada // 13.62.3 imam arthaṃ purā pṛṣṭo nārado devadarśanaḥ / yad uktavān asau tan me gadataḥ śṛṇu bhārata // 13.62.4 annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā / lokatantraṃ hi yajñāś ca sarvam anne pratiṣṭhitam // 13.62.5 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati / tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ // 13.62.6 annam ūrjaskaraṃ loke prāṇāś cānne pratiṣṭhitāḥ / annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho // 13.62.7 annād gṛhasthā loke 'smin bhikṣavas tata eva ca / annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ // 13.62.8 kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane / dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā // 13.62.9 brāhmaṇāyābhirūpāya yo dadyād annam arthine / nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikam ātmanaḥ // 13.62.10 śrāntam adhvani vartantaṃ vṛddham arham upasthitam / arcayed bhūtim anvicchan gṛhastho gṛham āgatam // 13.62.11 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ / annadaḥ prāpnute rājan divi ceha ca yat sukham // 13.62.12 nāvamanyed abhigataṃ na praṇudyāt kathaṃ cana / api śvapāke śuni vā na dānaṃ vipraṇaśyati // 13.62.13 yo dadyād aparikliṣṭam annam adhvani vartate / śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt // 13.62.14 pitṝn devān ṛṣīn viprān atithīṃś ca janādhipa / yo naraḥ prīṇayaty annais tasya puṇyaphalaṃ mahat // 13.62.15 kṛtvāpi pāpakaṃ karma yo dadyād annam arthine / brāhmaṇāya viśeṣeṇa na sa pāpena yujyate // 13.62.16 brāhmaṇeṣv akṣayaṃ dānam annaṃ śūdre mahāphalam / annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate // 13.62.17 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā / bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ // 13.62.18 annadasyānnavṛkṣāś ca sarvakāmaphalānvitāḥ / bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ // 13.62.19 āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ / asmākam api putro vā pautro vānnaṃ pradāsyati // 13.62.20 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate / akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt // 13.62.21 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk / viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā // 13.62.22 satkṛtāś ca nivartante tad atīva pravardhate / mahābhoge kule janma pretya prāpnoti bhārata // 13.62.23 dattvā tv annaṃ naro loke tathā sthānam anuttamam / mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ // 13.62.24 annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam / annadaḥ paśumān putrī dhanavān bhogavān api // 13.62.25 prāṇavāṃś cāpi bhavati rūpavāṃś ca tathā nṛpa / annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ // 13.62.26 annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi / pradātā sukham āpnoti devaiś cāpy abhipūjyate // 13.62.27 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat / upyate tatra yad bījaṃ tad dhi puṇyaphalaṃ mahat // 13.62.28 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavaty uta / sarvāṇy anyāni dānāni parokṣaphalavanty uta // 13.62.29 annād dhi prasavaṃ viddhi ratim annād dhi bhārata / dharmārthāv annato viddhi roganāśaṃ tathānnataḥ // 13.62.30 annaṃ hy amṛtam ity āha purākalpe prajāpatiḥ / annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam // 13.62.31 annapraṇāśe bhidyante śarīre pañca dhātavaḥ / balaṃ balavato 'pīha praṇaśyaty annahānitaḥ // 13.62.32 āvāhāś ca vivāhāś ca yajñāś cānnam ṛte tathā / na vartante naraśreṣṭha brahma cātra pralīyate // 13.62.33 annataḥ sarvam etad dhi yat kiṃ cit sthāṇu jaṅgamam / triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ // 13.62.34 annadasya manuṣyasya balam ojo yaśaḥ sukham / kīrtiś ca vardhate śaśvat triṣu lokeṣu pārthiva // 13.62.35 megheṣv ambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ / tac ca meghagataṃ vāri śakro varṣati bhārata // 13.62.36 ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ / vāyur ādityatas tāṃś ca rasān devaḥ prajāpatiḥ // 13.62.37 tad yadā meghato vāri patitaṃ bhavati kṣitau / tadā vasumatī devī snigdhā bhavati bhārata // 13.62.38 tataḥ sasyāni rohanti yena vartayate jagat / māṃsamedosthiśukrāṇāṃ prādurbhāvas tataḥ punaḥ // 13.62.39 saṃbhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate / agnīṣomau hi tac chukraṃ prajanaḥ puṣyataś ca ha // 13.62.40 evam annaṃ ca sūryaś ca pavanaḥ śukram eva ca / eka eva smṛto rāśir yato bhūtāni jajñire // 13.62.41 prāṇān dadāti bhūtānāṃ tejaś ca bharatarṣabha / gṛham abhyāgatāyāśu yo dadyād annam arthine // 13.62.42 nāradenaivam ukto 'ham adām annaṃ sadā nṛpa / anasūyus tvam apy annaṃ tasmād dehi gatajvaraḥ // 13.62.43 dattvānnaṃ vidhivad rājan viprebhyas tvam api prabho / yathāvad anurūpebhyas tataḥ svargam avāpsyasi // 13.62.44 annadānāṃ hi ye lokās tāṃs tvaṃ śṛṇu narādhipa / bhavanāni prakāśante divi teṣāṃ mahātmanām // 13.62.45 nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca // 13.62.45.2 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca / taruṇādityavarṇāni sthāvarāṇi carāṇi ca // 13.62.46 anekaśatabhaumāni sāntarjalavanāni ca / vaiḍūryārkaprakāśāni raupyarukmamayāni ca // 13.62.47 sarvakāmaphalāś cāpi vṛkṣā bhavanasaṃsthitāḥ / vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś caiva sarvaśaḥ // 13.62.48 ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ / bhakṣyabhojyamayāḥ śailā vāsāṃsy ābharaṇāni ca // 13.62.49 kṣīraṃ sravantyaḥ saritas tathā caivānnaparvatāḥ / prāsādāḥ pāṇḍurābhrābhāḥ śayyāś ca kanakojjvalāḥ // 13.62.50 tān annadāḥ prapadyante tasmād annaprado bhava // 13.62.50.2 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām / tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi // 13.62.51 śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ / nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me // 13.63.1 atrāpy udāharantīmam itihāsaṃ purātanam / devakyāś caiva saṃvādaṃ devarṣer nāradasya ca // 13.63.2 dvārakām anusaṃprāptaṃ nāradaṃ devadarśanam / papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī // 13.63.3 tasyāḥ saṃpṛcchamānāyā devarṣir nāradas tadā / ācaṣṭa vidhivat sarvaṃ yat tac chṛṇu viśāṃ pate // 13.63.4 kṛttikāsu mahābhāge pāyasena sasarpiṣā / saṃtarpya brāhmaṇān sādhūṃl lokān āpnoty anuttamān // 13.63.5 rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā / payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye // 13.63.6 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate / gacchanti mānuṣāl lokāt svargalokam anuttamam // 13.63.7 ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ / naras tarati durgāṇi kṣuradhārāṃś ca parvatān // 13.63.8 apūpān punarvasau dattvā tathaivānnāni śobhane / yaśasvī rūpasaṃpanno bahvanne jāyate kule // 13.63.9 puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca / anālokeṣu lokeṣu somavat sa virājate // 13.63.10 āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati / sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati // 13.63.11 maghāsu tilapūrṇāni vardhamānāni mānavaḥ / pradāya putrapaśumān iha pretya ca modate // 13.63.12 phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ / bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati // 13.63.13 ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam / uttarāviṣaye dattvā svargaloke mahīyate // 13.63.14 yad yat pradīyate dānam uttarāviṣaye naraiḥ / mahāphalam anantaṃ ca bhavatīti viniścayaḥ // 13.63.15 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ / prāpnoti paramāṃl lokān puṇyakāmasamanvitān // 13.63.16 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃś ca bhārata / caraty apsarasāṃ loke ramate nandane tathā // 13.63.17 svātāv atha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ / prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ // 13.63.18 viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām / saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam // 13.63.19 pitṝn devāṃś ca prīṇāti pretya cānantyam aśnute / na ca durgāṇy avāpnoti svargalokaṃ ca gacchati // 13.63.20 dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati / narakādīṃś ca saṃkleśān nāpnotīti viniścayaḥ // 13.63.21 anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ / dattvā yugaśataṃ cāpi naraḥ svarge mahīyate // 13.63.22 kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam / jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati // 13.63.23 mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ / pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati // 13.63.24 atha pūrvāsv aṣāḍhāsu dadhipātrāṇy upoṣitaḥ / kulavṛttopasaṃpanne brāhmaṇe vedapārage // 13.63.25 pradāya jāyate pretya kule subahugokule // 13.63.25.2 udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam / dattvottarāsv aṣāḍhāsu sarvakāmān avāpnuyāt // 13.63.26 dugdhaṃ tv abhijite yoge dattvā madhughṛtāplutam / dharmanityo manīṣibhyaḥ svargaloke mahīyate // 13.63.27 śravaṇe kambalaṃ dattvā vastrāntaritam eva ca / śvetena yāti yānena sarvalokān asaṃvṛtān // 13.63.28 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ / vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate // 13.63.29 gandhāñ śatabhiṣagyoge dattvā sāgurucandanān / prāpnoty apsarasāṃ lokān pretya gandhāṃś ca śāśvatān // 13.63.30 pūrvabhādrapadāyoge rājamāṣān pradāya tu / sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet // 13.63.31 aurabhram uttarāyoge yas tu māṃsaṃ prayacchati / sa pitṝn prīṇayati vai pretya cānantyam aśnute // 13.63.32 kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati / sā pretya kāmān ādāya dātāram upatiṣṭhati // 13.63.33 ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ / hastyaśvarathasaṃpanne varcasvī jāyate kule // 13.63.34 bharaṇīṣu dvijātibhyas tiladhenuṃ pradāya vai / gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśas tathā // 13.63.35 ity eṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ / devakyā nāradeneha sā snuṣābhyo 'bravīd idam // 13.63.36 sarvān kāmān prayacchanti ye prayacchanti kāñcanam / ity evaṃ bhagavān atriḥ pitāmahasuto 'bravīt // 13.64.1 pavitraṃ śucy athāyuṣyaṃ pitṝṇām akṣayaṃ ca tat / suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam // 13.64.2 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt / tasmād vāpīś ca kūpāṃś ca taḍāgāni ca khānayet // 13.64.3 ardhaṃ pāpasya harati puruṣasyeha karmaṇaḥ / kūpaḥ pravṛttapānīyaḥ supravṛttaś ca nityaśaḥ // 13.64.4 sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye / gāvaḥ pibanti viprāś ca sādhavaś ca narāḥ sadā // 13.64.5 nidāghakāle pānīyaṃ yasya tiṣṭhaty avāritam / sa durgaṃ viṣamaṃ kṛcchraṃ na kadā cid avāpnute // 13.64.6 bṛhaspater bhagavataḥ pūṣṇaś caiva bhagasya ca / aśvinoś caiva vahneś ca prītir bhavati sarpiṣā // 13.64.7 paramaṃ bheṣajaṃ hy etad yajñānām etad uttamam / rasānām uttamaṃ caitat phalānāṃ caitad uttamam // 13.64.8 phalakāmo yaśaskāmaḥ puṣṭikāmaś ca nityadā / ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān // 13.64.9 ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati / tasmai prayacchato rūpaṃ prītau devāv ihāśvinau // 13.64.10 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati / gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadā cana // 13.64.11 pipāsayā na mriyate sopacchandaś ca dṛśyate / na prāpnuyāc ca vyasanaṃ karakān yaḥ prayacchati // 13.64.12 prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ / upasparśanaṣaḍbhāgaṃ labhate puruṣaḥ sadā // 13.64.13 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati / pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ // 13.64.14 sidhyanty arthāḥ sadā tasya kāryāṇi vividhāni ca / upary upari śatrūṇāṃ vapuṣā dīpyate ca saḥ // 13.64.15 bhagavāṃś cāsya suprīto vahnir bhavati nityaśaḥ / na taṃ tyajante paśavaḥ saṃgrāme ca jayaty api // 13.64.16 putrāñ chriyaṃ ca labhate yaś chatraṃ saṃprayacchati / cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute // 13.64.17 nidāghakāle varṣe vā yaś chatraṃ saṃprayacchati / nāsya kaś cin manodāhaḥ kadā cid api jāyate // 13.64.18 kṛcchrāt sa viṣamāc caiva vipra mokṣam avāpnute // 13.64.18.2 pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate / evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ // 13.64.19 dahyamānāya viprāya yaḥ prayacchaty upānahau / yat phalaṃ tasya bhavati tan me brūhi pitāmaha // 13.65.1 upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ / mardate kaṇṭakān sarvān viṣamān nistaraty api // 13.65.2 sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira // 13.65.2.2 yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate / upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam // 13.65.3 śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi // 13.65.3.2 yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam / gopradāne 'nnadāne ca bhūyas tad brūhi kaurava // 13.65.4 śṛṇuṣva mama kaunteya tiladānasya yat phalam / niśamya ca yathānyāyaṃ prayaccha kurusattama // 13.65.5 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā / tiladānena vai tasmāt pitṛpakṣaḥ pramodate // 13.65.6 māghamāse tilān yas tu brāhmaṇebhyaḥ prayacchati / sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati // 13.65.7 sarvakāmaiḥ sa yajate yas tilair yajate pitṝn / na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃ cana // 13.65.8 maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtās tilāḥ / tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho // 13.65.9 pauṣṭikā rūpadāś caiva tathā pāpavināśanāḥ / tasmāt sarvapradānebhyas tiladānaṃ viśiṣyate // 13.65.10 āpastambaś ca medhāvī śaṅkhaś ca likhitas tathā / maharṣir gautamaś cāpi tiladānair divaṃ gatāḥ // 13.65.11 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ / samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ // 13.65.12 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam / akṣayaṃ sarvadānānāṃ tiladānam ihocyate // 13.65.13 utpanne ca purā havye kuśikarṣiḥ paraṃtapa / tilair agnitrayaṃ hutvā prāptavān gatim uttamām // 13.65.14 iti proktaṃ kuruśreṣṭha tiladānam anuttamam / vidhānaṃ yena vidhinā tilānām iha śasyate // 13.65.15 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām / samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā // 13.65.16 devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ / śubhaṃ deśam ayācanta yajema iti pārthiva // 13.65.17 bhagavaṃs tvaṃ prabhur bhūmeḥ sarvasya tridivasya ca / yajemahi mahābhāga yajñaṃ bhavadanujñayā // 13.65.18 nānanujñātabhūmir hi yajñasya phalam aśnute // 13.65.18.2 tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca / prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi // 13.65.19 dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ / yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ // 13.65.20 bhagavan kṛtakāmāḥ smo yakṣyāmas tv āptadakṣiṇaiḥ / imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā // 13.65.21 tato 'gastyaś ca kaṇvaś ca bhṛgur atrir vṛṣākapiḥ / asito devalaś caiva devayajñam upāgaman // 13.65.22 tato devā mahātmāna ījire yajñam acyuta / tathā samāpayām āsur yathākālaṃ surarṣabhāḥ // 13.65.23 ta iṣṭayajñās tridaśā himavaty acalottame / ṣaṣṭham aṃśaṃ kratos tasya bhūmidānaṃ pracakrire // 13.65.24 prādeśamātraṃ bhūmes tu yo dadyād anupaskṛtam / na sīdati sa kṛcchreṣu na ca durgāṇy avāpnute // 13.65.25 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām / pradāya suralokasthaḥ puṇyānte 'pi na cālyate // 13.65.26 mudito vasate prājñaḥ śakreṇa saha pārthiva / pratiśrayapradātā ca so 'pi svarge mahīyate // 13.65.27 adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ / gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute // 13.65.28 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat / āsaptamaṃ tārayati kulaṃ bharatasattama // 13.65.29 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt / ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet // 13.65.30 na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃ cana / na śmaśānaparītāṃ ca na ca pāpaniṣevitām // 13.65.31 pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ / tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate // 13.65.32 tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ / piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ // 13.65.33 aṭavīparvatāś caiva nadītīrthāni yāni ca / sarvāṇy asvāmikāny āhur na hi tatra parigrahaḥ // 13.65.34 ity etad bhūmidānasya phalam uktaṃ viśāṃ pate / ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha // 13.65.35 gāvo 'dhikās tapasvibhyo yasmāt sarvebhya eva ca / tasmān maheśvaro devas tapas tābhiḥ samāsthitaḥ // 13.65.36 brahmaloke vasanty etāḥ somena saha bhārata / āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim // 13.65.37 payasā haviṣā dadhnā śakṛtāpy atha carmaṇā / asthibhiś copakurvanti śṛṅgair vālaiś ca bhārata // 13.65.38 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate / na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavaty uta // 13.65.39 brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam / ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ // 13.65.40 rantidevasya yajñe tāḥ paśutvenopakalpitāḥ / tataś carmaṇvatī rājan gocarmabhyaḥ pravartitā // 13.65.41 paśutvāc ca vinirmuktāḥ pradānāyopakalpitāḥ / tā imā vipramukhyebhyo yo dadāti mahīpate // 13.65.42 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva // 13.65.42.2 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati / sarvatra vijayaṃ cāpi labhate manujādhipa // 13.65.43 amṛtaṃ vai gavāṃ kṣīram ity āha tridaśādhipaḥ / tasmād dadāti yo dhenum amṛtaṃ sa prayacchati // 13.65.44 agnīnām avyayaṃ hy etad dhaumyaṃ vedavido viduḥ / tasmād dadāti yo dhenuṃ sa haumyaṃ saṃprayacchati // 13.65.45 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim / vipre guṇayute dadyāt sa vai svarge mahīyate // 13.65.46 prāṇā vai prāṇinām ete procyante bharatarṣabha / tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati // 13.65.47 gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ / tasmād dadāti yo dhenuṃ śaraṇaṃ saṃprayacchati // 13.65.48 na vadhārthaṃ pradātavyā na kīnāśe na nāstike / gojīvine na dātavyā tathā gauḥ puruṣarṣabha // 13.65.49 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām / akṣayaṃ narakaṃ yātīty evam āhur manīṣiṇaḥ // 13.65.50 na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā / na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai // 13.65.51 daśagosahasradaḥ samyak śakreṇa saha modate / akṣayāṃl labhate lokān naraḥ śatasahasradaḥ // 13.65.52 ity etad gopradānaṃ ca tiladānaṃ ca kīrtitam / tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata // 13.65.53 annadānaṃ pradhānaṃ hi kaunteya paricakṣate / annasya hi pradānena rantidevo divaṃ gataḥ // 13.65.54 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa / svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa // 13.65.55 na hiraṇyair na vāsobhir nāśvadānena bhārata / prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho // 13.65.56 annaṃ vai paramaṃ dravyam annaṃ śrīś ca parā matā / annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā // 13.65.57 sadbhyo dadāti yaś cānnaṃ sadaikāgramanā naraḥ / na sa durgāṇy avāpnotīty evam āha parāśaraḥ // 13.65.58 arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet / yadanno hi naro rājaṃs tadannās tasya devatāḥ // 13.65.59 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karoty uta / sa saṃtarati durgāṇi pretya cānantyam aśnute // 13.65.60 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ / sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha // 13.65.61 sukṛcchrām āpadaṃ prāptaś cānnadaḥ puruṣas taret / pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati // 13.65.62 ity etad annadānasya tiladānasya caiva ha / bhūmidānasya ca phalaṃ godānasya ca kīrtitam // 13.65.63 śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam / annaṃ tu te viśeṣeṇa praśastam iha bhārata // 13.66.1 pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam / ity etac chrotum icchāmi vistareṇa pitāmaha // 13.66.2 hanta te vartayiṣyāmi yathāvad bharatarṣabha / gadatas tan mamādyeha śṛṇu satyaparākrama // 13.66.3 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha // 13.66.3.2 yad annaṃ yac ca pānīyaṃ saṃpradāyāśnute naraḥ / na tasmāt paramaṃ dānaṃ kiṃ cid astīti me matiḥ // 13.66.4 annāt prāṇabhṛtas tāta pravartante hi sarvaśaḥ / tasmād annaṃ paraṃ loke sarvadāneṣu kathyate // 13.66.5 annād balaṃ ca tejaś ca prāṇināṃ vardhate sadā / annadānam atas tasmāc chreṣṭham āha prajāpatiḥ // 13.66.6 sāvitryā hy api kaunteya śrutaṃ te vacanaṃ śubham / yataś caitad yathā caitad devasatre mahāmate // 13.66.7 anne datte nareṇeha prāṇā dattā bhavanty uta / prāṇadānād dhi paramaṃ na dānam iha vidyate // 13.66.8 śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ / prāṇān dattvā kapotāya yat prāptaṃ śibinā purā // 13.66.9 tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate / gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam // 13.66.10 annaṃ cāpi prabhavati pānīyāt kurusattama / nīrajātena hi vinā na kiṃ cit saṃpravartate // 13.66.11 nīrajātaś ca bhagavān somo grahagaṇeśvaraḥ / amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā // 13.66.12 annauṣadhyo mahārāja vīrudhaś ca jalodbhavāḥ / yataḥ prāṇabhṛtāṃ prāṇāḥ saṃbhavanti viśāṃ pate // 13.66.13 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā / pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ // 13.66.14 annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ / tac ca sarvaṃ naravyāghra pānīyāt saṃpravartate // 13.66.15 tasmāt pānīyadānād vai na paraṃ vidyate kva cit / tac ca dadyān naro nityaṃ ya icched bhūtim ātmanaḥ // 13.66.16 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate / śatrūṃś cāpy adhi kaunteya sadā tiṣṭhati toyadaḥ // 13.66.17 sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm / pretya cānantyam āpnoti pāpebhyaś ca pramucyate // 13.66.18 toyado manujavyāghra svargaṃ gatvā mahādyute / akṣayān samavāpnoti lokān ity abravīn manuḥ // 13.66.19 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha / annānāṃ vāsasāṃ caiva bhūya eva bravīhi me // 13.67.1 atrāpy udāharantīmam itihāsaṃ purātanam / brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira // 13.67.2 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha / gaṅgāyamunayor madhye yāmunasya girer adhaḥ // 13.67.3 parṇaśāleti vikhyāto ramaṇīyo narādhipa / vidvāṃsas tatra bhūyiṣṭhā brāhmaṇāś cāvasaṃs tadā // 13.67.4 atha prāha yamaḥ kaṃ cit puruṣaṃ kṛṣṇavāsasam / raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam // 13.67.5 gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya / agastyaṃ gotrataś cāpi nāmataś cāpi śarmiṇam // 13.67.6 śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam / mā cānyam ānayethās tvaṃ sagotraṃ tasya pārśvataḥ // 13.67.7 sa hi tādṛgguṇas tena tulyo 'dhyayanajanmanā / apatyeṣu tathā vṛtte samastenaiva dhīmatā // 13.67.8 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me // 13.67.8.2 sa gatvā pratikūlaṃ tac cakāra yamaśāsanam / tam ākramyānayām āsa pratiṣiddho yamena yaḥ // 13.67.9 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān / provāca nīyatām eṣa so 'nya ānīyatām iti // 13.67.10 evam ukte tu vacane dharmarājena sa dvijaḥ / uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai // 13.67.11 yo me kālo bhavec cheṣas taṃ vaseyam ihācyuta // 13.67.11.2 nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃ cana / yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam // 13.67.12 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute / brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ity uta // 13.67.13 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me / sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama // 13.67.14 śṛṇu tattvena viprarṣe pradānavidhim uttamam / tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam // 13.67.15 tilāś ca saṃpradātavyā yathāśakti dvijarṣabha / nityadānāt sarvakāmāṃs tilā nirvartayanty uta // 13.67.16 tilāñ śrāddhe praśaṃsanti dānam etad dhy anuttamam / tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā // 13.67.17 tilā bhakṣayitavyāś ca sadā tv ālabhanaṃ ca taiḥ / kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe // 13.67.18 tathāpaḥ sarvadā deyāḥ peyāś caiva na saṃśayaḥ / puṣkariṇyas taḍāgāni kūpāṃś caivātra khānayet // 13.67.19 etat sudurlabhataram iha loke dvijottama / āpo nityaṃ pradeyās te puṇyaṃ hy etad anuttamam // 13.67.20 prapāś ca kāryāḥ pānārthaṃ nityaṃ te dvijasattama / bhukte 'py atha pradeyaṃ te pānīyaṃ vai viśeṣataḥ // 13.67.21 ity ukte sa tadā tena yamadūtena vai gṛhān / nītaś cakāra ca tathā sarvaṃ tad yamaśāsanam // 13.67.22 nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā / yayau sa dharmarājāya nyavedayata cāpi tam // 13.67.23 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān / kṛtvā ca saṃvidaṃ tena visasarja yathāgatam // 13.67.24 tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha / pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat // 13.67.25 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā / tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn // 13.67.26 dātavyāḥ satataṃ dīpās tasmād bharatasattama / devānāṃ ca pitṝṇāṃ ca cakṣuṣy āste matāḥ prabho // 13.67.27 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa / tāni vikrīya yajate brāhmaṇo hy abhayaṃkaraḥ // 13.67.28 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai / ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca // 13.67.29 yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham / ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit // 13.67.30 vāsasāṃ tu pradānena svadāranirato naraḥ / suvastraś ca suveṣaś ca bhavatīty anuśuśruma // 13.67.31 gāvaḥ suvarṇaṃ ca tathā tilāś caivānuvarṇitāḥ / bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt // 13.67.32 vivāhāṃś caiva kurvīta putrān utpādayeta ca / putralābho hi kauravya sarvalābhād viśiṣyate // 13.67.33 bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam / kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ // 13.68.1 pṛthivīṃ kṣatriyo dadyād brāhmaṇas tāṃ svakarmaṇā / vidhivat pratigṛhṇīyān na tv anyo dātum arhati // 13.68.2 sarvavarṇais tu yac chakyaṃ pradātuṃ phalakāṅkṣibhiḥ / vede vā yat samāmnātaṃ tan me vyākhyātum arhasi // 13.68.3 tulyanāmāni deyāni trīṇi tulyaphalāni ca / sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī // 13.68.4 yo brūyāc cāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm / pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute // 13.68.5 tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param / saṃnikṛṣṭaphalās tā hi laghvarthāś ca yudhiṣṭhira // 13.68.6 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ // 13.68.6.2 vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ / maṅgalāyatanaṃ devyas tasmāt pūjyāḥ sadaiva hi // 13.68.7 pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām / pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃ cana // 13.68.8 pracāre vā nipāne vā budho nodvejayeta gāḥ / tṛṣitā hy abhivīkṣantyo naraṃ hanyuḥ sabāndhavam // 13.68.9 pitṛsadmāni satataṃ devatāyatanāni ca / pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ // 13.68.10 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ / akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam // 13.68.11 sa hi putrān yaśorthaṃ ca śriyaṃ cāpy adhigacchati / nāśayaty aśubhaṃ caiva duḥsvapnaṃ ca vyapohati // 13.68.12 deyāḥ kiṃlakṣaṇā gāvaḥ kāś cāpi parivarjayet / kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca // 13.68.13 asadvṛttāya pāpāya lubdhāyānṛtavādine / havyakavyavyapetāya na deyā gauḥ kathaṃ cana // 13.68.14 bhikṣave bahuputrāya śrotriyāyāhitāgnaye / dattvā daśagavāṃ dātā lokān āpnoty anuttamān // 13.68.15 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat / sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ // 13.68.16 yaś cainam utpādayati yaś cainaṃ trāyate bhayāt / yaś cāsya kurute vṛttiṃ sarve te pitaras trayaḥ // 13.68.17 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ / aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ // 13.68.18 vedāntaniṣṭhasya bahuśrutasya; prajñānatṛptasya jitendriyasya / śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṃ priyavādinaś ca // 13.68.19 yaḥ kṣudbhayād vai na vikarma kuryān; mṛdur dāntaś cātitheyaś ca nityam / vṛttiṃ viprāyātisṛjeta tasmai; yas tulyaśīlaś ca saputradāraḥ // 13.68.20 śubhe pātre ye guṇā gopradāne; tāvān doṣo brāhmaṇasvāpahāre / sarvāvasthaṃ brāhmaṇasvāpahāro; dārāś caiṣāṃ dūrato varjanīyāḥ // 13.68.21 atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane / nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha // 13.69.1 niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ / adṛśyata mahākūpas tṛṇavīrutsamāvṛtaḥ // 13.69.2 prayatnaṃ tatra kurvāṇās tasmāt kūpāj jalārthinaḥ / śrameṇa mahatā yuktās tasmiṃs toye susaṃvṛte // 13.69.3 dadṛśus te mahākāyaṃ kṛkalāsam avasthitam / tasya coddharaṇe yatnam akurvaṃs te sahasraśaḥ // 13.69.4 pragrahaiś carmapaṭṭaiś ca taṃ baddhvā parvatopamam / nāśaknuvan samuddhartuṃ tato jagmur janārdanam // 13.69.5 kham āvṛtyodapānasya kṛkalāsaḥ sthito mahān / tasya nāsti samuddhartety atha kṛṣṇe nyavedayan // 13.69.6 sa vāsudevena samuddhṛtaś ca; pṛṣṭaś ca kāmān nijagāda rājā / nṛgas tadātmānam atho nyavedayat; purātanaṃ yajñasahasrayājinam // 13.69.7 tathā bruvāṇaṃ tu tam āha mādhavaḥ; śubhaṃ tvayā karma kṛtaṃ na pāpakam / kathaṃ bhavān durgatim īdṛśīṃ gato; narendra tad brūhi kim etad īdṛśam // 13.69.8 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ; punaḥ śatāny aṣṭa śatāyutāni / tvayā purā dattam itīha śuśruma; nṛpa dvijebhyaḥ kva nu tad gataṃ tava // 13.69.9 nṛgas tato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ / proṣitasya paribhraṣṭā gaur ekā mama godhane // 13.69.10 gavāṃ sahasre saṃkhyātā tadā sā paśupair mama / sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā // 13.69.11 apaśyat parimārgaṃś ca tāṃ yāṃ paragṛhe dvijaḥ / mameyam iti covāca brāhmaṇo yasya sābhavat // 13.69.12 tāv ubhau samanuprāptau vivadantau bhṛśajvarau / bhavān dātā bhavān hartety atha tau māṃ tadocatuḥ // 13.69.13 śatena śatasaṃkhyena gavāṃ vinimayena vai / yāce pratigrahītāraṃ sa tu mām abravīd idam // 13.69.14 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā / svādukṣīrapradā dhanyā mama nityaṃ niveśane // 13.69.15 kṛśaṃ ca bharate yā gaur mama putram apastanam / na sā śakyā mayā hātum ity uktvā sa jagāma ha // 13.69.16 tatas tam aparaṃ vipraṃ yāce vinimayena vai / gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti // 13.69.17 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe / saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana // 13.69.18 rukmam aśvāṃś ca dadato rajataṃ syandanāṃs tathā / na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ // 13.69.19 etasminn eva kāle tu coditaḥ kāladharmaṇā / pitṛlokam ahaṃ prāpya dharmarājam upāgamam // 13.69.20 yamas tu pūjayitvā māṃ tato vacanam abravīt / nāntaḥ saṃkhyāyate rājaṃs tava puṇyasya karmaṇaḥ // 13.69.21 asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā / carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi // 13.69.22 rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava / brāhmaṇasvasya cādānaṃ trividhas te vyatikramaḥ // 13.69.23 pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścāc chubham iti prabho / dharmarājaṃ bruvann evaṃ patito 'smi mahītale // 13.69.24 aśrauṣaṃ pracyutaś cāhaṃ yamasyoccaiḥ prabhāṣataḥ / vāsudevaḥ samuddhartā bhavitā te janārdanaḥ // 13.69.25 pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte / prāpsyase śāśvatāṃl lokāñ jitān svenaiva karmaṇā // 13.69.26 kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha / tiryagyonim anuprāptaṃ na tu mām ajahāt smṛtiḥ // 13.69.27 tvayā tu tārito 'smy adya kim anyatra tapobalāt / anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai // 13.69.28 anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam / vimānaṃ divyam āsthāya yayau divam ariṃdama // 13.69.29 tatas tasmin divaṃ prāpte nṛge bharatasattama / vāsudeva imaṃ ślokaṃ jagāda kurunandana // 13.69.30 brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā / brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva // 13.69.31 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate / vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt // 13.69.32 pradānaṃ phalavat tatra drohas tatra tathāphalaḥ / apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira // 13.69.33 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha / vistareṇa mahābāho na hi tṛpyāmi kathyatām // 13.70.1 atrāpy udāharantīmam itihāsaṃ purātanam / ṛṣer uddālaker vākyaṃ nāciketasya cobhayoḥ // 13.70.2 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam / tvaṃ mām upacarasveti nāciketam abhāṣata // 13.70.3 samāpte niyame tasmin maharṣiḥ putram abravīt // 13.70.3.2 upasparśanasaktasya svādhyāyaniratasya ca / idhmā darbhāḥ sumanasaḥ kalaśaś cābhito jalam // 13.70.4 vismṛtaṃ me tad ādāya nadītīrād ihāvraja // 13.70.4.2 gatvānavāpya tat sarvaṃ nadīvegasamāplutam / na paśyāmi tad ity evaṃ pitaraṃ so 'bravīn muniḥ // 13.70.5 kṣutpipāsāśramāviṣṭo munir uddālakis tadā / yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ // 13.70.6 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ / prasīdeti bruvann eva gatasattvo 'patad bhuvi // 13.70.7 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ / kiṃ mayā kṛtam ity uktvā nipapāta mahītale // 13.70.8 tasya duḥkhaparītasya svaṃ putram upagūhataḥ / vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī // 13.70.9 pitryeṇāśruprapātena nāciketaḥ kurūdvaha / prāspandacchayane kauśye vṛṣṭyā sasyam ivāplutam // 13.70.10 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ / divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam // 13.70.11 api putra jitā lokāḥ śubhās te svena karmaṇā / diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ // 13.70.12 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā / anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat // 13.70.13 kurvan bhavacchāsanam āśu yāto; hy ahaṃ viśālāṃ ruciraprabhāvām / vaivasvatīṃ prāpya sabhām apaśyaṃ; sahasraśo yojanahaimabhaumām // 13.70.14 dṛṣṭvaiva mām abhimukham āpatantaṃ; gṛhaṃ nivedyāsanam ādideśa / vaivasvato 'rghyādibhir arhaṇaiś ca; bhavatkṛte pūjayām āsa māṃ saḥ // 13.70.15 tatas tv ahaṃ taṃ śanakair avocaṃ; vṛtaṃ sadasyair abhipūjyamānam / prāpto 'smi te viṣayaṃ dharmarāja; lokān arhe yān sma tān me vidhatsva // 13.70.16 yamo 'bravīn māṃ na mṛto 'si saumya; yamaṃ paśyety āha tu tvāṃ tapasvī / pitā pradīptāgnisamānatejā; na tac chakyam anṛtaṃ vipra kartum // 13.70.17 dṛṣṭas te 'haṃ pratigacchasva tāta; śocaty asau tava dehasya kartā / dadāmi kiṃ cāpi manaḥpraṇītaṃ; priyātithe tava kāmān vṛṇīṣva // 13.70.18 tenaivam uktas tam ahaṃ pratyavocaṃ; prāpto 'smi te viṣayaṃ durnivartyam / icchāmy ahaṃ puṇyakṛtāṃ samṛddhāṃl; lokān draṣṭuṃ yadi te 'haṃ varārhaḥ // 13.70.19 yānaṃ samāropya tu māṃ sa devo; vāhair yuktaṃ suprabhaṃ bhānumantam / saṃdarśayām āsa tadā sma lokān; sarvāṃs tadā puṇyakṛtāṃ dvijendra // 13.70.20 apaśyaṃ tatra veśmāni taijasāni kṛtātmanām / nānāsaṃsthānarūpāṇi sarvaratnamayāni ca // 13.70.21 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca / anekaśatabhaumāni sāntarjalavanāni ca // 13.70.22 vaiḍūryārkaprakāśāni rūpyarukmamayāni ca / taruṇādityavarṇāni sthāvarāṇi carāṇi ca // 13.70.23 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca / sarvakāmaphalāṃś caiva vṛkṣān bhavanasaṃsthitān // 13.70.24 nadyo vīthyaḥ sabhā vāpī dīrghikāś caiva sarvaśaḥ / ghoṣavanti ca yānāni yuktāny eva sahasraśaḥ // 13.70.25 kṣīrasravā vai sarito girīṃś ca; sarpis tathā vimalaṃ cāpi toyam / vaivasvatasyānumatāṃś ca deśān; adṛṣṭapūrvān subahūn apaśyam // 13.70.26 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam; avocaṃ vai prabhaviṣṇuṃ purāṇam / kṣīrasyaitāḥ sarpiṣaś caiva nadyaḥ; śaśvat srotāḥ kasya bhojyāḥ pradiṣṭāḥ // 13.70.27 yamo 'bravīd viddhi bhojyās tvam etā; ye dātāraḥ sādhavo gorasānām / anye lokāḥ śāśvatā vītaśokāḥ; samākīrṇā gopradāne ratānām // 13.70.28 na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca / jñātvā deyā vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam // 13.70.29 svādhyāyāḍhyo yo 'timātraṃ tapasvī; vaitānastho brāhmaṇaḥ pātram āsām / kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ // 13.70.30 tisro rātrīr adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ / vatsaiḥ prītāḥ suprajāḥ sopacārās; tryahaṃ dattvā gorasair vartitavyam // 13.70.31 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ; kalyāṇavatsām apalāyinīṃ ca / yāvanti lomāni bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam // 13.70.32 tathānaḍvāhaṃ brāhmaṇāya pradāya; dāntaṃ dhuryaṃ balavantaṃ yuvānam / kulānujīvaṃ vīryavantaṃ bṛhantaṃ; bhuṅkte lokān saṃmitān dhenudasya // 13.70.33 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ; vṛttiglānaṃ tādṛśaṃ pātram āhuḥ / vṛttiglāne saṃbhrame vā mahārthe; kṛṣyarthe vā homahetoḥ prasūtyām // 13.70.34 gurvarthe vā bālapuṣṭyābhiṣaṅgād; gāvo dātuṃ deśakālo 'viśiṣṭaḥ / antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caudakāś ca // 13.70.35 śrutvā vaivasvatavacas tam ahaṃ punar abruvam / agomī gopradātṝṇāṃ kathaṃ lokān nigacchati // 13.70.36 tato yamo 'bravīd dhīmān gopradāne parāṃ gatim / gopradānānukalpaṃ tu gām ṛte santi gopradāḥ // 13.70.37 alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ / tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva // 13.70.38 ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ / sa durgāt tārito dhenvā kṣīranadyāṃ pramodate // 13.70.39 tilālābhe ca yo dadyāj jaladhenuṃ yatavrataḥ / sa kāmapravahāṃ śītāṃ nadīm etām upāśnute // 13.70.40 evamādīni me tatra dharmarājo nyadarśayat / dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta // 13.70.41 nivedaye cāpi priyaṃ bhavatsu; kratur mahān alpadhanapracāraḥ / prāpto mayā tāta sa matprasūtaḥ; prapatsyate vedavidhipravṛttaḥ // 13.70.42 śāpo hy ayaṃ bhavato 'nugrahāya; prāpto mayā yatra dṛṣṭo yamo me / dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ; niḥsaṃdigdhaṃ dānadharmāṃś cariṣye // 13.70.43 idaṃ ca mām abravīd dharmarājaḥ; punaḥ punaḥ saṃprahṛṣṭo dvijarṣe / dānena tāta prayato 'bhūḥ sadaiva; viśeṣato gopradānaṃ ca kuryāḥ // 13.70.44 śuddho hy artho nāvamanyaḥ svadharmāt; pātre deyaṃ deśakālopapanne / tasmād gāvas te nityam eva pradeyā; mā bhūc ca te saṃśayaḥ kaś cid atra // 13.70.45 etāḥ purā adadan nityam eva; śāntātmāno dānapathe niviṣṭāḥ / tapāṃsy ugrāṇy apratiśaṅkamānās; te vai dānaṃ pradaduś cāpi śaktyā // 13.70.46 kāle śaktyā matsaraṃ varjayitvā; śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ / dattvā taptvā lokam amuṃ prapannā; dedīpyante puṇyaśīlāś ca nāke // 13.70.47 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattaṃ prāpaṇīyaṃ parīkṣya / kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ; rasair gavāṃ śakṛtā prasnavair vā // 13.70.48 vedavratī syād vṛṣabhapradātā; vedāvāptir goyugasya pradāne / tīrthāvāptir goprayuktapradāne; pāpotsargaḥ kapilāyāḥ pradāne // 13.70.49 gām apy ekāṃ kapilāṃ saṃpradāya; nyāyopetāṃ kalmaṣād vipramucyet / gavāṃ rasāt paramaṃ nāsti kiṃ cid; gavāṃ dānaṃ sumahat tad vadanti // 13.70.50 gāvo lokān dhārayanti kṣarantyo; gāvaś cānnaṃ saṃjanayanti loke / yas taj jānan na gavāṃ hārdam eti; sa vai gantā nirayaṃ pāpacetāḥ // 13.70.51 yat te dātuṃ gosahasraṃ śataṃ vā; śatārdhaṃ vā daśa vā sādhuvatsāḥ / apy ekāṃ vā sādhave brāhmaṇāya; sāsyāmuṣmin puṇyatīrthā nadī vai // 13.70.52 prāptyā puṣṭyā lokasaṃrakṣaṇena; gāvas tulyāḥ sūryapādaiḥ pṛthivyām / śabdaś caikaḥ saṃtatiś copabhogas; tasmād godaḥ sūrya ivābhibhāti // 13.70.53 guruṃ śiṣyo varayed gopradāne; sa vai vaktā niyataṃ svargadātā / vidhijñānāṃ sumahān eṣa dharmo; vidhiṃ hy ādyaṃ vidhayaḥ saṃśrayanti // 13.70.54 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattvā prāpayethāḥ parīkṣya / tvayy āśaṃsanty amarā mānavāś ca; vayaṃ cāpi prasṛte puṇyaśīlāḥ // 13.70.55 ity ukto 'haṃ dharmarājñā maharṣe; dharmātmānaṃ śirasābhipraṇamya / anujñātas tena vaivasvatena; pratyāgamaṃ bhagavatpādamūlam // 13.70.56 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati / māhātmyam api caivoktam uddeśena gavāṃ prabho // 13.71.1 nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā / ekāparādhād ajñānāt pitāmaha mahāmate // 13.71.2 dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ / mokṣahetur abhūt kṛṣṇas tad apy avadhṛtaṃ mayā // 13.71.3 kiṃ tv asti mama saṃdeho gavāṃ lokaṃ prati prabho / tattvataḥ śrotum icchāmi godā yatra viśanty uta // 13.71.4 atrāpy udāharantīmam itihāsaṃ purātanam / yathāpṛcchat padmayonim etad eva śatakratuḥ // 13.71.5 svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā / golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me // 13.71.6 kīdṛśā bhagavaṃl lokā gavāṃ tad brūhi me 'nagha / yān āvasanti dātāra etad icchāmi veditum // 13.71.7 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramas tatra vai guṇaḥ / kathaṃ ca puruṣās tatra gacchanti vigatajvarāḥ // 13.71.8 kiyat kālaṃ pradānasya dātā ca phalam aśnute / kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham // 13.71.9 bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam / adattvā gopradāḥ santi kena vā tac ca śaṃsa me // 13.71.10 kathaṃ ca bahudātā syād alpadātrā samaḥ prabho / alpapradātā bahudaḥ kathaṃ ca syād iheśvara // 13.71.11 kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate / etat tathyena bhagavan mama śaṃsitum arhasi // 13.71.12 yo 'yaṃ praśnas tvayā pṛṣṭo gopradānādhikāravān / nāsya praṣṭāsti loke 'smiṃs tvatto 'nyo hi śatakrato // 13.72.1 santi nānāvidhā lokā yāṃs tvaṃ śakra na paśyasi / paśyāmi yān ahaṃ lokān ekapatnyaś ca yāḥ striyaḥ // 13.72.2 karmabhiś cāpi suśubhaiḥ suvratā ṛṣayas tathā / saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ // 13.72.3 śarīranyāsamokṣeṇa manasā nirmalena ca / svapnabhūtāṃś ca tāṃl lokān paśyantīhāpi suvratāḥ // 13.72.4 te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ / na tatra kramate kālo na jarā na ca pāpakam // 13.72.5 tathānyan nāśubhaṃ kiṃ cin na vyādhis tatra na klamaḥ // 13.72.5.2 yad yac ca gāvo manasā tasmin vāñchanti vāsava / tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt // 13.72.6 kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃś ca bhuñjate // 13.72.6.2 vāpyaḥ sarāṃsi sarito vividhāni vanāni ca / gṛhāṇi parvatāś caiva yāvad dravyaṃ ca kiṃ cana // 13.72.7 manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate / īdṛśān viddhi tāṃl lokān nāsti lokas tato 'dhikaḥ // 13.72.8 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ / ahaṃkārair virahitā yānti śakra narottamāḥ // 13.72.9 yaḥ sarvamāṃsāni na bhakṣayīta; pumān sadā yāvad antāya yuktaḥ / mātāpitror arcitā satyayuktaḥ; śuśrūṣitā brāhmaṇānām anindyaḥ // 13.72.10 akrodhano goṣu tathā dvijeṣu; dharme rato guruśuśrūṣakaś ca / yāvajjīvaṃ satyavṛtte rataś ca; dāne rato yaḥ kṣamī cāparādhe // 13.72.11 mṛdur dānto devaparāyaṇaś ca; sarvātithiś cāpi tathā dayāvān / īdṛgguṇo mānavaḥ saṃprayāti; lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca // 13.72.12 na pāradārī paśyati lokam enaṃ; na vai gurughno na mṛṣāpralāpī / sadāpavādī brāhmaṇaḥ śāntavedo; doṣair anyair yaś ca yukto durātmā // 13.72.13 na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ; śaṭho 'nṛjur dharmavidveṣakaś ca / na brahmahā manasāpi prapaśyed; gavāṃ lokaṃ puṇyakṛtāṃ nivāsam // 13.72.14 etat te sarvam ākhyātaṃ naipuṇena sureśvara / gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato // 13.72.15 dāyādyalabdhair arthair yo gāḥ krītvā saṃprayacchati / dharmārjitadhanakrītān sa lokān aśnute 'kṣayān // 13.72.16 yo vai dyūte dhanaṃ jitvā gāḥ krītvā saṃprayacchati / sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute // 13.72.17 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ / pradattās tāḥ pradātṝṇāṃ saṃbhavanty akṣayā dhruvāḥ // 13.72.18 pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā / tasyāpīhākṣayāṃl lokān dhruvān viddhi śacīpate // 13.72.19 janmaprabhṛti satyaṃ ca yo brūyān niyatendriyaḥ / gurudvijasahaḥ kṣāntas tasya gobhiḥ samā gatiḥ // 13.72.20 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate / manasā goṣu na druhyed govṛttir gonukampakaḥ // 13.72.21 satye dharme ca niratas tasya śakra phalaṃ śṛṇu / gosahasreṇa samitā tasya dhenur bhavaty uta // 13.72.22 kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu / tasyāpi śatatulyā gaur bhavatīti viniścayaḥ // 13.72.23 vaiśyasyaite yadi guṇās tasya pañcāśataṃ bhavet / śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam // 13.72.24 etac caivaṃ yo 'nutiṣṭheta yuktaḥ; satyena yukto guruśuśrūṣayā ca / dāntaḥ kṣānto devatārcī praśāntaḥ; śucir buddho dharmaśīlo 'nahaṃvāk // 13.72.25 mahat phalaṃ prāpnute sa dvijāya; dattvā dogdhrīṃ vidhinānena dhenum / nityaṃ dadyād ekabhaktaḥ sadā ca; satye sthito guruśuśrūṣitā ca // 13.72.26 vedādhyāyī goṣu yo bhaktimāṃś ca; nityaṃ dṛṣṭvā yo 'bhinandeta gāś ca / ā jātito yaś ca gavāṃ nameta; idaṃ phalaṃ śakra nibodha tasya // 13.72.27 yat syād iṣṭvā rājasūye phalaṃ tu; yat syād iṣṭvā bahunā kāñcanena / etat tulyaṃ phalam asyāhur agryaṃ; sarve santas tv ṛṣayo ye ca siddhāḥ // 13.72.28 yo 'graṃ bhaktān kiṃ cid aprāśya dadyād; gobhyo nityaṃ govratī satyavādī / śānto buddho gosahasrasya puṇyaṃ; saṃvatsareṇāpnuyāt puṇyaśīlaḥ // 13.72.29 ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat / daśa varṣāṇy anantāni govratī gonukampakaḥ // 13.72.30 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati / yāvanti tasya proktāni divasāni śatakrato // 13.72.31 tāvac chatānāṃ sa gavāṃ phalam āpnoti śāśvatam // 13.72.31.2 brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu / pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam // 13.72.32 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ // 13.72.32.2 yaś cātmavikrayaṃ kṛtvā gāḥ krītvā saṃprayacchati / yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute // 13.72.33 lomni lomni mahābhāga lokāś cāsyākṣayāḥ smṛtāḥ // 13.72.33.2 saṃgrāmeṣv arjayitvā tu yo vai gāḥ saṃprayacchati / ātmavikrayatulyās tāḥ śāśvatā viddhi kauśika // 13.72.34 alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ / durgāt sa tārito dhenvā kṣīranadyāṃ pramodate // 13.72.35 na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca / kālajñānaṃ vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam // 13.72.36 svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ; vaitānasthaṃ pāpabhīruṃ kṛtajñam / goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ; vṛttiglānaṃ tādṛśaṃ pātram āhuḥ // 13.72.37 vṛttiglāne sīdati cātimātraṃ; kṛṣyarthaṃ vā homahetoḥ prasūtyām / gurvarthaṃ vā bālasaṃvṛddhaye vā; dhenuṃ dadyād deśakāle viśiṣṭe // 13.72.38 antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caukajāś ca / kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ // 13.72.39 balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ / yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā // 13.72.40 tisro rātrīs tv adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ / vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās; tryahaṃ dattvā gorasair vartitavyam // 13.72.41 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ; kalyāṇavṛttām apalāyinīṃ ca / yāvanti lomāni bhavanti tasyās; tāvanti varṣāṇi vasaty amutra // 13.72.42 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ; dattvā yuvānaṃ balinaṃ vinītam / halasya voḍhāram anantavīryaṃ; prāpnoti lokān daśadhenudasya // 13.72.43 kāntāre brāhmaṇān gāś ca yaḥ paritrāti kauśika / kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu // 13.72.44 aśvamedhakratos tulyaṃ phalaṃ bhavati śāśvatam // 13.72.44.2 mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate / lokān bahuvidhān divyān yad vāsya hṛdi vartate // 13.72.45 tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ / gobhiś ca samanujñātaḥ sarvatra sa mahīyate // 13.72.46 yas tv etenaiva vidhinā gāṃ vaneṣv anugacchati / tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ // 13.72.47 akāmaṃ tena vastavyaṃ muditena śatakrato / mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati // 13.72.48 jānan yo gām apahared vikrīyād vārthakāraṇāt / etad vijñātum icchāmi kā nu tasya gatir bhavet // 13.73.1 bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate / dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam // 13.73.2 vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ / ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ // 13.73.3 ghātakaḥ khādako vāpi tathā yaś cānumanyate / yāvanti tasyā lomāni tāvad varṣāṇi majjati // 13.73.4 ye doṣā yādṛśāś caiva dvijayajñopaghātake / vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho // 13.73.5 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati / yāvad dāne phalaṃ tasyās tāvan nirayam ṛcchati // 13.73.6 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute / suvarṇaṃ paramaṃ hy uktaṃ dakṣiṇārtham asaṃśayam // 13.73.7 gopradānaṃ tārayate sapta pūrvāṃs tathā parān / suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate // 13.73.8 suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā / suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam // 13.73.9 kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato / eṣā me dakṣiṇā proktā samāsena mahādyute // 13.73.10 etat pitāmahenoktam indrāya bharatarṣabha / indro daśarathāyāha rāmāyāha pitā tathā // 13.73.11 rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine / ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho // 13.73.12 pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ / durdharaṃ dhārayām āsū rājānaś caiva dhārmikāḥ // 13.73.13 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira // 13.73.13.2 ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi / yajñeṣu gopradāneṣu dvayor api samāgame // 13.73.14 tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā / iti brahmā sa bhagavān uvāca parameśvaraḥ // 13.73.15 visrambhito 'haṃ bhavatā dharmān pravadatā vibho / pravakṣyāmi tu saṃdehaṃ tan me brūhi pitāmaha // 13.74.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute / niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam // 13.74.2 damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim / adhyāpane phalaṃ kiṃ ca sarvam icchāmi veditum // 13.74.3 apratigrāhake kiṃ ca phalaṃ loke pitāmaha / tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ saṃprayacchati // 13.74.4 svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam / satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam // 13.74.5 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā / ācāryaguruśuśrūṣāsv anukrośānukampane // 13.74.6 etat sarvam aśeṣeṇa pitāmaha yathātatham / vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me // 13.74.7 yo vrataṃ vai yathoddiṣṭaṃ tathā saṃpratipadyate / akhaṇḍaṃ samyag ārabdhaṃ tasya lokāḥ sanātanāḥ // 13.74.8 niyamānāṃ phalaṃ rājan pratyakṣam iha dṛśyate / niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam // 13.74.9 svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca / ihaloke 'rthavān nityaṃ brahmaloke ca modate // 13.74.10 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me / dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ // 13.74.11 yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ / prārthayanti ca yad dāntā labhante tan na saṃśayaḥ // 13.74.12 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava / svarge tathā pramodante tapasā vikrameṇa ca // 13.74.13 dānair yajñaiś ca vividhair yathā dāntāḥ kṣamānvitāḥ / dātā kupyati no dāntas tasmād dānāt paro damaḥ // 13.74.14 yas tu dadyād akupyan hi tasya lokāḥ sanātanāḥ / krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ // 13.74.15 adṛśyāni mahārāja sthānāny ayutaśo divi / ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ // 13.74.16 damena yāni nṛpate gacchanti paramarṣayaḥ / kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ // 13.74.17 adhyāpakaḥ parikleśād akṣayaṃ phalam aśnute / vidhivat pāvakaṃ hutvā brahmaloke narādhipa // 13.74.18 adhītyāpi hi yo vedān nyāyavidbhyaḥ prayacchati / gurukarmapraśaṃsī ca so 'pi svarge mahīyate // 13.74.19 kṣatriyo 'dhyayane yukto yajane dānakarmaṇi / yuddhe yaś ca paritrātā so 'pi svarge mahīyate // 13.74.20 vaiśyaḥ svakarmanirataḥ pradānāl labhate mahat / śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārcchati // 13.74.21 śūrā bahuvidhāḥ proktās teṣām arthāṃś ca me śṛṇu / śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha // 13.74.22 yajñaśūrā dame śūrāḥ satyaśūrās tathāpare / yuddhaśūrās tathaivoktā dānaśūrāś ca mānavāḥ // 13.74.23 buddhiśūrās tathaivānye kṣamāśūrās tathāpare / ārjave ca tathā śūrāḥ śame vartanti mānavāḥ // 13.74.24 tais tais tu niyamaiḥ śūrā bahavaḥ santi cāpare / vedādhyayanaśūrāś ca śūrāś cādhyāpane ratāḥ // 13.74.25 guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare / mātṛśuśrūṣayā śūrā bhaikṣyaśūrās tathāpare // 13.74.26 sāṃkhyaśūrāś ca bahavo yogaśūrās tathāpare / araṇye gṛhavāse ca śūrāś cātithipūjane // 13.74.27 sarve yānti parāṃl lokān svakarmaphalanirjitān // 13.74.27.2 dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam / satyaṃ ca bruvato nityaṃ samaṃ vā syān na vā samam // 13.74.28 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrād dhi satyam eva viśiṣyate // 13.74.29 satyena sūryas tapati satyenāgniḥ pradīpyate / satyena māruto vāti sarvaṃ satye pratiṣṭhitam // 13.74.30 satyena devān prīṇāti pitṝn vai brāhmaṇāṃs tathā / satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet // 13.74.31 munayaḥ satyaniratā munayaḥ satyavikramāḥ / munayaḥ satyaśapathās tasmāt satyaṃ viśiṣyate // 13.74.32 satyavantaḥ svargaloke modante bharatarṣabha // 13.74.32.2 damaḥ satyaphalāvāptir uktā sarvātmanā mayā / asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate // 13.74.33 brahmacaryasya tu guṇāñ śṛṇu me vasudhādhipa / ā janmamaraṇād yas tu brahmacārī bhaved iha // 13.74.34 na tasya kiṃ cid aprāpyam iti viddhi janādhipa // 13.74.34.2 bahvyaḥ koṭyas tv ṛṣīṇāṃ tu brahmaloke vasanty uta / satye ratānāṃ satataṃ dāntānām ūrdhvaretasām // 13.74.35 brahmacaryaṃ dahed rājan sarvapāpāny upāsitam / brāhmaṇena viśeṣeṇa brāhmaṇo hy agnir ucyate // 13.74.36 pratyakṣaṃ ca tavāpy etad brāhmaṇeṣu tapasviṣu / bibheti hi yathā śakro brahmacāripradharṣitaḥ // 13.74.37 tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate // 13.74.37.2 mātāpitroḥ pūjane yo dharmas tam api me śṛṇu / śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃ cana // 13.74.38 mātaraṃ vānahaṃvādī gurum ācāryam eva ca // 13.74.38.2 tasya rājan phalaṃ viddhi svarloke sthānam uttamam / na ca paśyeta narakaṃ guruśuśrūṣur ātmavān // 13.74.39 vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ / yena tāñ śāśvatāṃl lokān akhilān aśnuvīmahi // 13.75.1 na godānāt paraṃ kiṃ cid vidyate vasudhādhipa / gaur hi nyāyāgatā dattā sadyas tārayate kulam // 13.75.2 satām arthe samyag utpādito yaḥ; sa vai kḷptaḥ samyag iṣṭaḥ prajābhyaḥ / tasmāt pūrvaṃ hy ādikāle pravṛttaṃ; gavāṃ dāne śṛṇu rājan vidhiṃ me // 13.75.3 purā goṣūpanītāsu goṣu saṃdigdhadarśinā / māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata // 13.75.4 dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca / pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ // 13.75.5 āhvānaṃ ca prayuñjīta samaṅge bahuleti ca / praviśya ca gavāṃ madhyam imāṃ śrutim udāharet // 13.75.6 gaur me mātā govṛṣabhaḥ pitā me; divaṃ śarma jagatī me pratiṣṭhā / prapadyaivaṃ śarvarīm uṣya goṣu; munir vāṇīm utsṛjed gopradāne // 13.75.7 sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ / aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate // 13.75.8 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane / trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ // 13.75.9 ūrjasvinya ūrjamedhāś ca yajño; garbho 'mṛtasya jagataś ca pratiṣṭhā / kṣitau rādhaḥprabhavaḥ śaśvad eva; prājāpatyāḥ sarvam ity arthavādaḥ // 13.75.10 gāvo mamainaḥ praṇudantu sauryās; tathā saumyāḥ svargayānāya santu / āmnātā me dadatīr āśrayaṃ tu; tathānuktāḥ santu sarvāśiṣo me // 13.75.11 śeṣotsarge karmabhir dehamokṣe; sarasvatyaḥ śreyasi saṃpravṛttāḥ / yūyaṃ nityaṃ puṇyakarmopavāhyā; diśadhvaṃ me gatim iṣṭāṃ prapannāḥ // 13.75.12 yā vai yūyaṃ so 'ham adyaikabhāvo; yuṣmān dattvā cāham ātmapradātā / manaścyutā manaevopapannāḥ; saṃdhukṣadhvaṃ saumyarūpograrūpāḥ // 13.75.13 evaṃ tasyāgre pūrvam ardhaṃ vadeta; gavāṃ dātā vidhivat pūrvadṛṣṭam / pratibrūyāc cheṣam ardhaṃ dvijātiḥ; pratigṛhṇan vai gopradāne vidhijñaḥ // 13.75.14 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ / ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet // 13.75.15 nāma saṃkīrtayet tasyā yathāsaṃkhyottaraṃ sa vai / phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśatiḥ // 13.75.16 evam etān guṇān vṛddhān gavādīnāṃ yathākramam / gopradātā samāpnoti samastān aṣṭame krame // 13.75.17 godaḥ śīlī nirbhayaś cārghadātā; na syād duḥkhī vasudātā ca kāmī / ūdhasyoḍhā bhārata yaś ca vidvān; vyākhyātās te vaiṣṇavāś candralokāḥ // 13.75.18 gā vai dattvā govratī syāt trirātraṃ; niśāṃ caikāṃ saṃvaseteha tābhiḥ / kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ; rasair vā goḥ śakṛtā prasnavair vā // 13.75.19 vedavratī syād vṛṣabhapradātā; vedāvāptir goyugasya pradāne / tathā gavāṃ vidhim āsādya yajvā; lokān agryān vindate nāvidhijñaḥ // 13.75.20 kāmān sarvān pārthivān ekasaṃsthān; yo vai dadyāt kāmadughāṃ ca dhenum / samyak tāḥ syur havyakavyaughavatyas; tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam // 13.75.21 na cāśiṣyāyāvratāyopakuryān; nāśraddadhānāya na vakrabuddhaye / guhyo hy ayaṃ sarvalokasya dharmo; nemaṃ dharmaṃ yatra tatra prajalpet // 13.75.22 santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu / yeṣāṃ dānaṃ dīyamānaṃ hy aniṣṭaṃ; nāstikyaṃ cāpy āśrayante hy apuṇyāḥ // 13.75.23 bārhaspatyaṃ vākyam etan niśamya; ye rājāno gopradānāni kṛtvā / lokān prāptāḥ puṇyaśīlāḥ suvṛttās; tān me rājan kīrtyamānān nibodha // 13.75.24 uśīnaro viṣvagaśvo nṛgaś ca; bhagīratho viśruto yauvanāśvaḥ / māndhātā vai mucukundaś ca rājā; bhūridyumno naiṣadhaḥ somakaś ca // 13.75.25 purūravā bharataś cakravartī; yasyānvaye bhāratāḥ sarva eva / tathā vīro dāśarathiś ca rāmo; ye cāpy anye viśrutāḥ kīrtimantaḥ // 13.75.26 tathā rājā pṛthukarmā dilīpo; divaṃ prāpto gopradāne vidhijñaḥ / yajñair dānais tapasā rājadharmair; māndhātābhūd gopradānaiś ca yuktaḥ // 13.75.27 tasmāt pārtha tvam apīmāṃ mayoktāṃ; bārhaspatīṃ bhāratīṃ dhārayasva / dvijāgryebhyaḥ saṃprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṃ kurūṇām // 13.75.28 tathā sarvaṃ kṛtavān dharmarājo; bhīṣmeṇokto vidhivad gopradāne / sa māndhātur devadevopadiṣṭaṃ; samyag dharmaṃ dhārayām āsa rājā // 13.75.29 iti nṛpa satataṃ gavāṃ pradāne; yavaśakalān saha gomayaiḥ pibānaḥ / kṣititalaśayanaḥ śikhī yatātmā; vṛṣa iva rājavṛṣas tadā babhūva // 13.75.30 sa nṛpatir abhavat sadaiva tābhyaḥ; prayatamanā hy abhisaṃstuvaṃś ca gā vai / nṛpadhuri ca na gām ayuṅkta bhūyas; turagavarair agamac ca yatra tatra // 13.75.31 tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa / godāne vistaraṃ dhīmān papraccha vinayānvitaḥ // 13.76.1 gopradāne guṇān samyak punaḥ prabrūhi bhārata / na hi tṛpyāmy ahaṃ vīra śṛṇvāno 'mṛtam īdṛśam // 13.76.2 ity ukto dharmarājena tadā śāṃtanavo nṛpa / samyag āha guṇāṃs tasmai gopradānasya kevalān // 13.76.3 vatsalāṃ guṇasaṃpannāṃ taruṇīṃ vastrasaṃvṛtām / dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate // 13.76.4 asuryā nāma te lokā gāṃ dattvā tatra gacchati / pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām // 13.76.5 jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam / dattvā tamaḥ praviśati dvijaṃ kleśena yojayet // 13.76.6 duṣṭā ruṣṭā vyādhitā durbalā vā; na dātavyā yāś ca mūlyair adattaiḥ / kleśair vipraṃ yo 'phalaiḥ saṃyunakti; tasyāvīryāś cāphalāś caiva lokāḥ // 13.76.7 balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ / yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā // 13.76.8 kasmāt samāne bahulāpradāne; sadbhiḥ praśastaṃ kapilāpradānam / viśeṣam icchāmi mahānubhāva; śrotuṃ samartho hi bhavān pravaktum // 13.76.9 vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase / vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā // 13.76.10 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / asṛjad vṛttim evāgre prajānāṃ hitakāmyayā // 13.76.11 yathā hy amṛtam āśritya vartayanti divaukasaḥ / tathā vṛttiṃ samāśritya vartayanti prajā vibho // 13.76.12 acarebhyaś ca bhūtebhyaś carāḥ śreṣṭhās tato narāḥ / brāhmaṇāś ca tataḥ śreṣṭhās teṣu yajñāḥ pratiṣṭhitāḥ // 13.76.13 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ / sarve devāḥ pramodante pūrvavṛttās tataḥ prajāḥ // 13.76.14 etāny eva tu bhūtāni prākrośan vṛttikāṅkṣayā / vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat // 13.76.15 itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ / prajāpatir balādhānam amṛtaṃ prāpibat tadā // 13.76.16 sa gatas tasya tṛptiṃ tu gandhaṃ surabhim udgiran / dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām // 13.76.17 sāsṛjat saurabheyīs tu surabhir lokamātaraḥ / suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ // 13.76.18 tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ / babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ // 13.76.19 sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ / śirasy avāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ // 13.76.20 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva // 13.76.20.2 tat tejas tu tato raudraṃ kapilā gā viśāṃ pate / nānāvarṇatvam anayan meghān iva divākaraḥ // 13.76.21 yās tu tasmād apakramya somam evābhisaṃśritāḥ / yathotpannāḥ svavarṇasthās tā nītā nānyavarṇatām // 13.76.22 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata / amṛtenāvasiktas tvaṃ nocchiṣṭaṃ vidyate gavām // 13.76.23 yathā hy amṛtam ādāya somo viṣyandate punaḥ / tathā kṣīraṃ kṣaranty etā rohiṇyo 'mṛtasaṃbhavāḥ // 13.76.24 na duṣyaty anilo nāgnir na suvarṇaṃ na codadhiḥ / nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā // 13.76.25 imāṃl lokān bhariṣyanti haviṣā prasnavena ca / āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham // 13.76.26 vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ / prasādayām āsa manas tena rudrasya bhārata // 13.76.27 prītaś cāpi mahādevaś cakāra vṛṣabhaṃ tadā / dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ // 13.76.28 tato devair mahādevas tadā paśupatiḥ kṛtaḥ / īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate // 13.76.29 evam avyagravarṇānāṃ kapilānāṃ mahaujasām / pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ // 13.76.30 lokajyeṣṭhā lokavṛttipravṛttā; rudropetāḥ somaviṣyandabhūtāḥ / saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca; gā vai dattvā sarvakāmapradaḥ syāt // 13.76.31 imaṃ gavāṃ prabhavavidhānam uttamaṃ; paṭhan sadā śucir atimaṅgalapriyaḥ / vimucyate kalikaluṣeṇa mānavaḥ; priyaṃ sutān paśudhanam āpnuyāt tathā // 13.76.32 havyaṃ kavyaṃ tarpaṇaṃ śāntikarma; yānaṃ vāso vṛddhabālasya puṣṭim / etān sarvān gopradāne guṇān vai; dātā rājann āpnuyād vai sadaiva // 13.76.33 pitāmahasyātha niśamya vākyaṃ; rājā saha bhrātṛbhir ājamīḍhaḥ / sauvarṇakāṃsyopaduhās tato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ // 13.76.34 tathaiva tebhyo 'bhidadau dvijebhyo; gavāṃ sahasrāṇi śatāni caiva / yajñān samuddiśya ca dakṣiṇārthe; lokān vijetuṃ paramāṃ ca kīrtim // 13.76.35 etasminn eva kāle tu vasiṣṭham ṛṣisattamam / ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ // 13.77.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam / purohitam idaṃ praṣṭum abhivādyopacakrame // 13.77.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha / yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam // 13.77.3 tasmai provāca vacanaṃ praṇatāya hitaṃ tadā / gavām upaniṣad vidvān namaskṛtya gavāṃ śuciḥ // 13.77.4 gāvaḥ surabhigandhinyas tathā guggulugandhikāḥ / gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat // 13.77.5 gāvo bhūtaṃ bhaviṣyac ca gāvaḥ puṣṭiḥ sanātanī / gāvo lakṣmyās tathā mūlaṃ goṣu dattaṃ na naśyati // 13.77.6 annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ // 13.77.6.2 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau / gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ // 13.77.7 sāyaṃ prātaś ca satataṃ homakāle mahāmate / gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha // 13.77.8 kāni cid yāni durgāṇi duṣkṛtāni kṛtāni ca / taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho // 13.77.9 ekāṃ ca daśagur dadyād daśa dadyāc ca gośatī / śataṃ sahasragur dadyāt sarve tulyaphalā hi te // 13.77.10 anāhitāgniḥ śatagur ayajvā ca sahasraguḥ / samṛddho yaś ca kīnāśo nārghyam arhanti te trayaḥ // 13.77.11 kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām / suvratāṃ vastrasaṃvītām ubhau lokau jayanti te // 13.77.12 yuvānam indriyopetaṃ śatena saha yūthapam / gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam // 13.77.13 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa / aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ // 13.77.14 nākīrtayitvā gāḥ supyān nāsmṛtya punar utpatet / sāyaṃ prātar namasyec ca gās tataḥ puṣṭim āpnuyāt // 13.77.15 gavāṃ mūtrapurīṣasya nodvijeta kadā cana / na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute // 13.77.16 gāś ca saṃkīrtayen nityaṃ nāvamanyeta gās tathā / aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet // 13.77.17 gomayena sadā snāyād gokarīṣe ca saṃviśet / śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet // 13.77.18 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam / vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute // 13.77.19 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet / ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute // 13.77.20 gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ / rasaratnamayīṃ dadyān na sa śocet kṛtākṛte // 13.77.21 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ / surabhyaḥ saurabheyāś ca saritaḥ sāgaraṃ yathā // 13.77.22 gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmy ahaṃ tadā / gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvas tato vayam // 13.77.23 evaṃ rātrau divā caiva sameṣu viṣameṣu ca / mahābhayeṣu ca naraḥ kīrtayan mucyate bhayāt // 13.77.24 śataṃ varṣasahasrāṇāṃ tapas taptaṃ suduścaram / gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti // 13.78.1 loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ / bhavema na ca lipyema doṣeṇeti paraṃtapa // 13.78.2 sa eva cetasā tena hato lipyeta sarvadā / śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ // 13.78.3 tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca / pradātāraś ca golokān gaccheyur iti mānada // 13.78.4 tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ / evaṃ bhavatv iti vibhur lokāṃs tārayateti ca // 13.78.5 uttasthuḥ siddhikāmās tā bhūtabhavyasya mātaraḥ / tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ // 13.78.6 tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate / tathaiva sarvabhūtānāṃ gāvas tiṣṭhanti mūrdhani // 13.78.7 samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate // 13.78.8 rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate // 13.78.9 samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītāṃ somaloke mahīyate // 13.78.10 samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītām indraloke mahīyate // 13.78.11 samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītām agniloke mahīyate // 13.78.12 samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate // 13.78.13 apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām / pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute // 13.78.14 vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām / pradāya vastrasaṃvītāṃ vāyuloke mahīyate // 13.78.15 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām / pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute // 13.78.16 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām / pradāya vastrasaṃvītāṃ pitṛloke mahīyate // 13.78.17 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām / vaiśvadevam asaṃbādhaṃ sthānaṃ śreṣṭhaṃ prapadyate // 13.78.18 samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm / suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute // 13.78.19 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām / pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute // 13.78.20 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam / pradāya marutāṃ lokān ajarān pratipadyate // 13.78.21 vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām / gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ // 13.78.22 śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam / dattvā prajāpater lokān viśokaḥ pratipadyate // 13.78.23 gopradānarato yāti bhittvā jaladasaṃcayān / vimānenārkavarṇena divi rājan virājatā // 13.78.24 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ / ramayanti naraśreṣṭha gopradānarataṃ naram // 13.78.25 vīṇānāṃ vallakīnāṃ ca nūpurāṇāṃ ca śiñjitaiḥ / hāsaiś ca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate // 13.78.26 yāvanti lomāni bhavanti dhenvās; tāvanti varṣāṇi mahīyate saḥ / svargāc cyutaś cāpi tato nṛloke; kule samutpatsyati gomināṃ saḥ // 13.78.27 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ / ghṛtanadyo ghṛtāvartās tā me santu sadā gṛhe // 13.79.1 ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam / ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam // 13.79.2 gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca / gāvo me sarvataś caiva gavāṃ madhye vasāmy aham // 13.79.3 ity ācamya japet sāyaṃ prātaś ca puruṣaḥ sadā / yad ahnā kurute pāpaṃ tasmāt sa parimucyate // 13.79.4 prāsādā yatra sauvarṇā vasor dhārā ca yatra sā / gandharvāpsaraso yatra tatra yānti sahasradāḥ // 13.79.5 navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ / vahanti yatra nadyo vai tatra yānti sahasradāḥ // 13.79.6 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi / parām ṛddhim avāpyātha sa goloke mahīyate // 13.79.7 daśa cobhayataḥ pretya mātāpitroḥ pitāmahān / dadhāti sukṛtāṃl lokān punāti ca kulaṃ naraḥ // 13.79.8 dhenvāḥ pramāṇena samapramāṇāṃ; dhenuṃ tilānām api ca pradāya / pānīyadātā ca yamasya loke; na yātanāṃ kāṃ cid upaiti tatra // 13.79.9 pavitram agryaṃ jagataḥ pratiṣṭhā; divaukasāṃ mātaro 'thāprameyāḥ / anvālabhed dakṣiṇato vrajec ca; dadyāc ca pātre prasamīkṣya kālam // 13.79.10 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ; kāṃsyopadohāṃ vasanottarīyām / pradāya tāṃ gāhati durvigāhyāṃ; yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ // 13.79.11 surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ / gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet // 13.79.12 nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam / nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati // 13.79.13 tvacā lomnātha śṛṅgaiś ca vālaiḥ kṣīreṇa medasā / yajñaṃ vahanti saṃbhūya kim asty abhyadhikaṃ tataḥ // 13.79.14 yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam / tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram // 13.79.15 guṇavacanasamuccayaikadeśo; nṛvara mayaiṣa gavāṃ prakīrtitas te / na hi param iha dānam asti gobhyo; bhavanti na cāpi parāyaṇaṃ tathānyat // 13.79.16 param idam iti bhūmipo vicintya; pravaram ṛṣer vacanaṃ tato mahātmā / vyasṛjata niyatātmavān dvijebhyaḥ; subahu ca godhanam āptavāṃś ca lokān // 13.79.17 pavitrāṇāṃ pavitraṃ yac chreṣṭhaṃ loke ca yad bhavet / pāvanaṃ paramaṃ caiva tan me brūhi pitāmaha // 13.80.1 gāvo mahārthāḥ puṇyāś ca tārayanti ca mānavān / dhārayanti prajāś cemāḥ payasā haviṣā tathā // 13.80.2 na hi puṇyatamaṃ kiṃ cid gobhyo bharatasattama / etāḥ pavitrāḥ puṇyāś ca triṣu lokeṣv anuttamāḥ // 13.80.3 devānām upariṣṭāc ca gāvaḥ prativasanti vai / dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ // 13.80.4 māndhātā yauvanāśvaś ca yayātir nahuṣas tathā / gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ // 13.80.5 gatāḥ paramakaṃ sthānaṃ devair api sudurlabham // 13.80.5.2 [13.80.6aapi cātra purāvṛttaṃ kathayiṣyāmi te 'nagha / ṛṣīṇām uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ / abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ // 13.80.7 pitaraṃ paripapraccha dṛṣṭalokaparāvaram // 13.80.7.2 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate / kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ // 13.80.8 kena devāḥ pavitreṇa svargam aśnanti vā vibho / kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ // 13.80.9 dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param / pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha // 13.80.10 etac chrutvā tu vacanaṃ vyāsaḥ paramadharmavit / putrāyākathayat sarvaṃ tattvena bharatarṣabha // 13.80.11 gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam / gāvaḥ puṇyāḥ pavitrāś ca pāvanaṃ dharma eva ca // 13.80.12 pūrvam āsannaśṛṅgā vai gāva ity anuśuśrumaḥ / śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam // 13.80.13 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha / īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ // 13.80.14 tāsāṃ śṛṅgāṇy ajāyanta yasyā yādṛṅ manogatam / nānāvarṇāḥ śṛṅgavantyas tā vyarocanta putraka // 13.80.15 brahmaṇā varadattās tā havyakavyapradāḥ śubhāḥ / puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ // 13.80.16 gāvas tejo mahad divyaṃ gavāṃ dānaṃ praśasyate // 13.80.16.2 ye caitāḥ saṃprayacchanti sādhavo vītamatsarāḥ / te vai sukṛtinaḥ proktāḥ sarvadānapradāś ca te // 13.80.17 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha // 13.80.17.2 yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ / puṣpāṇi ca sugandhīni divyāni dvijasattama // 13.80.18 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā / sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā // 13.80.19 raktotpalavanaiś caiva maṇidaṇḍair hiraṇmayaiḥ / taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ // 13.80.20 mahārhamaṇipatraiś ca kāñcanaprabhakesaraiḥ / nīlotpalavimiśraiś ca sarobhir bahupaṅkajaiḥ // 13.80.21 karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ / saṃtānakavanaiḥ phullair vṛkṣaiś ca samalaṃkṛtāḥ // 13.80.22 nirmalābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ / uddhūtapulinās tatra jātarūpaiś ca nimnagāḥ // 13.80.23 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ / jātarūpamayaiś cānyair hutāśanasamaprabhaiḥ // 13.80.24 sauvarṇagirayas tatra maṇiratnaśiloccayāḥ / sarvaratnamayair bhānti śṛṅgaiś cārubhir ucchritaiḥ // 13.80.25 nityapuṣpaphalās tatra nagāḥ patrarathākulāḥ / divyagandharasaiḥ puṣpaiḥ phalaiś ca bharatarṣabha // 13.80.26 ramante puṇyakarmāṇas tatra nityaṃ yudhiṣṭhira / sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ // 13.80.27 vimāneṣu vicitreṣu ramaṇīyeṣu bhārata / modante puṇyakarmāṇo viharanto yaśasvinaḥ // 13.80.28 upakrīḍanti tān rājañ śubhāś cāpsarasāṃ gaṇāḥ / etāṃl lokān avāpnoti gāṃ dattvā vai yudhiṣṭhira // 13.80.29 yāsām adhipatiḥ pūṣā māruto balavān balī / aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ // 13.80.30 surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ / prājāpatyā iti brahmañ japen nityaṃ yatavrataḥ // 13.80.31 gās tu śuśrūṣate yaś ca samanveti ca sarvaśaḥ / tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān // 13.80.32 na druhyen manasā cāpi goṣu tā hi sukhapradāḥ / arcayeta sadā caiva namaskāraiś ca pūjayet // 13.80.33 dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute // 13.80.33.2 yena devāḥ pavitreṇa bhuñjate lokam uttamam / yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet // 13.80.34 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet / ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute // 13.80.35 tryaham uṣṇaṃ piben mūtraṃ tryaham uṣṇaṃ pibet payaḥ / gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet // 13.80.36 tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham // 13.80.36.2 nirhṛtaiś ca yavair gobhir māsaṃ prasṛtayāvakaḥ / brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati // 13.80.37 parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam / devatvam api ca prāptāḥ saṃsiddhāś ca mahābalāḥ // 13.80.38 gāvaḥ pavitrāḥ puṇyāś ca pāvanaṃ paramaṃ mahat / tāś ca dattvā dvijātibhyo naraḥ svargam upāśnute // 13.80.39 gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet / pūtābhir adbhir ācamya śucir bhavati nirmalaḥ // 13.80.40 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi / vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ // 13.80.41 adhyāpayerañ śiṣyān vai gomatīṃ yajñasaṃmitām / trirātropoṣitaḥ śrutvā gomatīṃ labhate varam // 13.80.42 putrakāmaś ca labhate putraṃ dhanam athāpi ca / patikāmā ca bhartāraṃ sarvakāmāṃś ca mānavaḥ // 13.80.43 gāvas tuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ // 13.80.43.2 evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ / rohiṇya iti jānīhi naitābhyo vidyate param // 13.80.44 ity uktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā / pūjayām āsa gā nityaṃ tasmāt tvam api pūjaya // 13.80.45 mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam / etad icchāmy ahaṃ śrotuṃ saṃśayo 'tra hi me mahān // 13.81.1 atrāpy udāharantīmam itihāsaṃ purātanam / gobhir nṛpeha saṃvādaṃ śriyā bharatasattama // 13.81.2 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha / gāvo 'tha vismitās tasyā dṛṣṭvā rūpasya saṃpadam // 13.81.3 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi / vismitāḥ sma mahābhāge tava rūpasya saṃpadā // 13.81.4 icchāmas tvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi / tattvena ca suvarṇābhe sarvam etad bravīhi naḥ // 13.81.5 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā / mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ // 13.81.6 indro vivasvān somaś ca viṣṇur āpo 'gnir eva ca / mayābhipannā ṛdhyante ṛṣayo devatās tathā // 13.81.7 yāṃś ca dviṣāmy ahaṃ gāvas te vinaśyanti sarvaśaḥ / dharmārthakāmahīnāś ca te bhavanty asukhānvitāḥ // 13.81.8 evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām / icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā // 13.81.9 āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ // 13.81.9.2 adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha / na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate // 13.81.10 vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai / yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā // 13.81.11 kim etad vaḥ kṣamaṃ gāvo yan māṃ nehābhyanandatha / na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm // 13.81.12 satyaś ca lokavādo 'yaṃ loke carati suvratāḥ / svayaṃ prāpte paribhavo bhavatīti viniścayaḥ // 13.81.13 mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ / devadānavagandharvāḥ piśācoragarākṣasāḥ // 13.81.14 kṣamam etad dhi vo gāvaḥ pratigṛhṇīta mām iha / nāvamanyā hy ahaṃ saumyās trailokye sacarācare // 13.81.15 nāvamanyāmahe devi na tvāṃ paribhavāmahe / adhruvā calacittāsi tatas tvāṃ varjayāmahe // 13.81.16 bahunātra kim uktena gamyatāṃ yatra vāñchasi / vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe // 13.81.17 avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ / pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti // 13.81.18 mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām / paritrāyantu māṃ nityaṃ bhajamānām aninditām // 13.81.19 mānanāṃ tv aham icchāmi bhavatyaḥ satataṃ śubhāḥ // 13.81.19.2 apy ekāṅge tu vo vastum icchāmi ca sukutsite / na vo 'sti kutsitaṃ kiṃ cid aṅgeṣv ālakṣyate 'naghāḥ // 13.81.20 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata / vaseyaṃ yatra cāṅge 'haṃ tan me vyākhyātum arhatha // 13.81.21 evam uktās tu tā gāvaḥ śubhāḥ karuṇavatsalāḥ / saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa // 13.81.22 avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini / śakṛnmūtre nivasa naḥ puṇyam etad dhi naḥ śubhe // 13.81.23 diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ / evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ // 13.81.24 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata / paśyantīnāṃ tatas tāsāṃ tatraivāntaradhīyata // 13.81.25 etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam / māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama // 13.81.26 ye ca gāḥ saṃprayacchanti hutaśiṣṭāśinaś ca ye / teṣāṃ satrāṇi yajñāś ca nityam eva yudhiṣṭhira // 13.82.1 ṛte dadhighṛteneha na yajñaḥ saṃpravartate / tena yajñasya yajñatvam atomūlaṃ ca lakṣyate // 13.82.2 dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate / gāvaḥ śreṣṭhāḥ pavitrāś ca pāvanaṃ hy etad uttamam // 13.82.3 puṣṭyartham etāḥ seveta śāntyartham api caiva ha / payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam // 13.82.4 gāvas tejaḥ paraṃ proktam iha loke paratra ca / na gobhyaḥ paramaṃ kiṃ cit pavitraṃ puruṣarṣabha // 13.82.5 atrāpy udāharantīmam itihāsaṃ purātanam / pitāmahasya saṃvādam indrasya ca yudhiṣṭhira // 13.82.6 parābhūteṣu daityeṣu śakre tribhuvaneśvare / prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ // 13.82.7 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ / devāsurasuparṇāś ca prajānāṃ patayas tathā // 13.82.8 paryupāsanta kauravya kadā cid vai pitāmaham // 13.82.8.2 nāradaḥ parvataś caiva viśvāvasuhahāhuhū / divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum // 13.82.9 tatra divyāni puṣpāṇi prāvahat pavanas tathā / ājahrur ṛtavaś cāpi sugandhīni pṛthak pṛthak // 13.82.10 tasmin devasamāvāye sarvabhūtasamāgame / divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte // 13.82.11 indraḥ papraccha deveśam abhivādya praṇamya ca // 13.82.11.2 devānāṃ bhagavan kasmāl lokeśānāṃ pitāmaha / upariṣṭād gavāṃ loka etad icchāmi veditum // 13.82.12 kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara / devānām upariṣṭād yad vasanty arajasaḥ sukham // 13.82.13 tataḥ provāca taṃ brahmā śakraṃ balanisūdanam / avajñātās tvayā nityaṃ gāvo balanisūdana // 13.82.14 tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho / gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha // 13.82.15 yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava / etābhiś cāpy ṛte yajño na pravartet kathaṃ cana // 13.82.16 dhārayanti prajāś caiva payasā haviṣā tathā / etāsāṃ tanayāś cāpi kṛṣiyogam upāsate // 13.82.17 janayanti ca dhānyāni bījāni vividhāni ca / tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ // 13.82.18 payo dadhi ghṛtaṃ caiva puṇyāś caitāḥ surādhipa / vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ // 13.82.19 munīṃś ca dhārayantīha prajāś caivāpi karmaṇā / vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca // 13.82.20 upariṣṭāt tato 'smākaṃ vasanty etāḥ sadaiva hi // 13.82.20.2 etat te kāraṇaṃ śakra nivāsakṛtam adya vai / gavāṃ devopariṣṭād dhi samākhyātaṃ śatakrato // 13.82.21 etā hi varadattāś ca varadāś caiva vāsava / saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ // 13.82.22 yadarthaṃ gā gatāś caiva saurabhyaḥ surasattama / tac ca me śṛṇu kārtsnyena vadato balasūdana // 13.82.23 purā devayuge tāta daityendreṣu mahātmasu / trīṃl lokān anuśāsatsu viṣṇau garbhatvam āgate // 13.82.24 adityās tapyamānāyās tapo ghoraṃ suduścaram / putrārtham amaraśreṣṭha pādenaikena nityadā // 13.82.25 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ / dakṣasya duhitā devī surabhir nāma nāmataḥ // 13.82.26 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā / kailāsaśikhare ramye devagandharvasevite // 13.82.27 vyatiṣṭhad ekapādena paramaṃ yogam āsthitā / daśa varṣasahasrāṇi daśa varṣaśatāni ca // 13.82.28 saṃtaptās tapasā tasyā devāḥ sarṣimahoragāḥ / tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām // 13.82.29 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām / kimarthaṃ tapyate devi tapo ghoram anindite // 13.82.30 prītas te 'haṃ mahābhāge tapasānena śobhane / varayasva varaṃ devi dātāsmīti puraṃdara // 13.82.31 vareṇa bhagavan mahyaṃ kṛtaṃ lokapitāmaha / eṣa eva varo me 'dya yat prīto 'si mamānagha // 13.82.32 tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara / pratyabruvaṃ yad devendra tan nibodha śacīpate // 13.82.33 alobhakāmyayā devi tapasā ca śubhena te / prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te // 13.82.34 trayāṇām api lokānām upariṣṭān nivatsyasi / matprasādāc ca vikhyāto golokaḥ sa bhaviṣyati // 13.82.35 mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutās tava / nivatsyanti mahābhāge sarvā duhitaraś ca te // 13.82.36 manasā cintitā bhogās tvayā vai divyamānuṣāḥ / yac ca svargasukhaṃ devi tat te saṃpatsyate śubhe // 13.82.37 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ / na tatra kramate mṛtyur na jarā na ca pāvakaḥ // 13.82.38 na dainyaṃ nāśubhaṃ kiṃ cid vidyate tatra vāsava // 13.82.38.2 tatra divyāny araṇyāni divyāni bhavanāni ca / vimānāni ca yuktāni kāmagāni ca vāsava // 13.82.39 vrataiś ca vividhaiḥ puṇyais tathā tīrthānusevanāt / tapasā mahatā caiva sukṛtena ca karmaṇā // 13.82.40 śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa // 13.82.40.2 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate / na te paribhavaḥ kāryo gavām arinisūdana // 13.82.41 etac chrutvā sahasrākṣaḥ pūjayām āsa nityadā / gāś cakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira // 13.82.42 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute / pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam // 13.82.43 kīrtitaṃ puruṣavyāghra sarvapāpavināśanam // 13.82.43.2 ya idaṃ kathayen nityaṃ brāhmaṇebhyaḥ samāhitaḥ / havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha // 13.82.44 sārvakāmikam akṣayyaṃ pitṝṃs tasyopatiṣṭhati // 13.82.44.2 goṣu bhaktaś ca labhate yad yad icchati mānavaḥ / striyo 'pi bhaktā yā goṣu tāś ca kāmān avāpnuyuḥ // 13.82.45 putrārthī labhate putraṃ kanyā patim avāpnuyāt / dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt // 13.82.46 vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham / na kiṃ cid durlabhaṃ caiva gavāṃ bhaktasya bhārata // 13.82.47 uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam / viśeṣeṇa narendrāṇām iti dharmam avekṣatām // 13.83.1 rājyaṃ hi satataṃ duḥkham āśramāś ca sudurvidāḥ / parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ // 13.83.2 bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ // 13.83.2.2 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām / pūrvaṃ ca kathitā dharmās tvayā me kurunandana // 13.83.3 evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha / ṛṣiṇā nāciketena pūrvam eva nidarśitam // 13.83.4 vedopaniṣade caiva sarvakarmasu dakṣiṇā / sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam // 13.83.5 tatra śrutis tu paramā suvarṇaṃ dakṣiṇeti vai / etad icchāmy ahaṃ śrotuṃ pitāmaha yathātatham // 13.83.6 kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kim ātmakam / kiṃ dānaṃ kiṃ phalaṃ caiva kasmāc ca param ucyate // 13.83.7 kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ / kasmāc ca dakṣiṇārthaṃ tad yajñakarmasu śasyate // 13.83.8 kasmāc ca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaś ca kāñcanam / paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha // 13.83.9 śṛṇu rājann avahito bahukāraṇavistaram / jātarūpasamutpattim anubhūtaṃ ca yan mayā // 13.83.10 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ / tasya ditsur ahaṃ śrāddhaṃ gaṅgādvāram upāgamam // 13.83.11 tatrāgamya pituḥ putra śrāddhakarma samārabham / mātā me jāhnavī caiva sāhāyyam akarot tadā // 13.83.12 tato 'gratas tapaḥsiddhān upaveśya bahūn ṛṣīn / toyapradānāt prabhṛti kāryāṇy aham athārabham // 13.83.13 tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ / dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham // 13.83.14 tatas taṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ / pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate // 13.83.15 tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam / pratigrahītā sākṣān me piteti bharatarṣabha // 13.83.16 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ / nāyaṃ vedeṣu vihito vidhir hasta iti prabho // 13.83.17 piṇḍo deyo nareṇeha tato matir abhūn mama // 13.83.17.2 sākṣān neha manuṣyasya pitaro 'ntarhitāḥ kva cit / gṛhṇanti vihitaṃ tv evaṃ piṇḍo deyaḥ kuśeṣv iti // 13.83.18 tato 'haṃ tad anādṛtya pitur hastanidarśanam / śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran // 13.83.19 tato darbheṣu tat sarvam adadaṃ bharatarṣabha / śāstramārgānusāreṇa tad viddhi manujarṣabha // 13.83.20 tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa / tato māṃ darśayām āsuḥ svapnānte pitaras tadā // 13.83.21 prīyamāṇās tu mām ūcuḥ prītāḥ sma bharatarṣabha / vijñānena tavānena yan na muhyasi dharmataḥ // 13.83.22 tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva / ātmā dharmaḥ śrutaṃ vedāḥ pitaraś ca maharṣibhiḥ // 13.83.23 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ / pramāṇam upanītā vai sthitiś ca na vicālitā // 13.83.24 tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha / kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti // 13.83.25 evaṃ vayaṃ ca dharmaś ca sarve cāsmatpitāmahāḥ / pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat // 13.83.26 daśa pūrvān daśa parāṃs tathā saṃtārayanti te / suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan // 13.83.27 tato 'haṃ vismito rājan pratibuddho viśāṃ pate / suvarṇadāne 'karavaṃ matiṃ bharatasattama // 13.83.28 itihāsam imaṃ cāpi śṛṇu rājan purātanam / jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca // 13.83.29 jāmadagnyena rāmeṇa tīvraroṣānvitena vai / triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā // 13.83.30 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ / ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam // 13.83.31 vājimedhaṃ mahārāja sarvakāmasamanvitam / pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam // 13.83.32 vipāpmāpi sa tejasvī tena kratuphalena vai / naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata // 13.83.33 sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā / papracchāgamasaṃpannān ṛṣīn devāṃś ca bhārgavaḥ // 13.83.34 pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām / tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt // 13.83.35 devatās te prayacchanti suvarṇaṃ ye dadaty uta / agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tad ātmakam // 13.83.36 tasmāt suvarṇaṃ dadatā dattāḥ sarvāś ca devatāḥ / bhavanti puruṣavyāghra na hy ataḥ paramaṃ viduḥ // 13.83.37 bhūya eva ca māhātmyaṃ suvarṇasya nibodha me / gadato mama viprarṣe sarvaśastrabhṛtāṃ vara // 13.83.38 mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana / prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai // 13.83.39 śūlapāṇer bhagavato rudrasya ca mahātmanaḥ / girau himavati śreṣṭhe tadā bhṛgukulodvaha // 13.83.40 devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana / samāgame bhagavato devyā saha mahātmanaḥ // 13.83.41 tataḥ sarve samudvignā bhagavantam upāgaman // 13.83.41.2 te mahādevam āsīnaṃ devīṃ ca varadām umām / prasādya śirasā sarve rudram ūcur bhṛgūdvaha // 13.83.42 ayaṃ samāgamo deva devyā saha tavānagha / tapasvinas tapasvinyā tejasvinyātitejasaḥ // 13.83.43 amoghatejās tvaṃ deva devī ceyam umā tathā // 13.83.43.2 apatyaṃ yuvayor deva balavad bhavitā prabho / tan nūnaṃ triṣu lokeṣu na kiṃ cic cheṣayiṣyati // 13.83.44 tad ebhyaḥ praṇatebhyas tvaṃ devebhyaḥ pṛthulocana / varaṃ prayaccha lokeśa trailokyahitakāmyayā // 13.83.45 apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam // 13.83.45.2 iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ / evam astv iti devāṃs tān viprarṣe pratyabhāṣata // 13.83.46 ity uktvā cordhvam anayat tad reto vṛṣavāhanaḥ / ūrdhvaretāḥ samabhavat tataḥprabhṛti cāpi saḥ // 13.83.47 rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte / devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ // 13.83.48 yasmād apatyakāmo vai bhartā me vinivartitaḥ / tasmāt sarve surā yūyam anapatyā bhaviṣyatha // 13.83.49 prajocchedo mama kṛto yasmād yuṣmābhir adya vai / tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati // 13.83.50 pāvakas tu na tatrāsīc chāpakāle bhṛgūdvaha / devā devyās tathā śāpād anapatyās tadābhavan // 13.83.51 rudras tu tejo 'pratimaṃ dhārayām āsa tat tadā / praskannaṃ tu tatas tasmāt kiṃ cit tatrāpatad bhuvi // 13.83.52 tat papāta tadā cāgnau vavṛdhe cādbhutopamam / tejas tejasi saṃpṛktam ekayonitvam āgatam // 13.83.53 etasminn eva kāle tu devāḥ śakrapurogamāḥ / asuras tārako nāma tena saṃtāpitā bhṛśam // 13.83.54 ādityā vasavo rudrā maruto 'thāśvināv api / sādhyāś ca sarve saṃtrastā daiteyasya parākramāt // 13.83.55 sthānāni devatānāṃ hi vimānāni purāṇi ca / ṛṣīṇām āśramāś caiva babhūvur asurair hṛtāḥ // 13.83.56 te dīnamanasaḥ sarve devāś ca ṛṣayaś ca ha / prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum // 13.83.57 asuras tārako nāma tvayā dattavaraḥ prabho / surān ṛṣīṃś ca kliśnāti vadhas tasya vidhīyatām // 13.84.1 tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha / paritrāyasva no deva na hy anyā gatir asti naḥ // 13.84.2 samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye / hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ // 13.84.3 vedā dharmāś ca notsādaṃ gaccheyuḥ surasattamāḥ / vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ // 13.84.4 varadānād bhagavato daiteyo balagarvitaḥ / devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet // 13.84.5 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām / vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha // 13.84.6 devāś ca śaptā rudrāṇyā prajocchede purā kṛte / na bhaviṣyati vo 'patyam iti sarvajagatpate // 13.84.7 hutāśano na tatrāsīc chāpakāle surottamāḥ / sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām // 13.84.8 tad vai sarvān atikramya devadānavarākṣasān / mānuṣān atha gandharvān nāgān atha ca pakṣiṇaḥ // 13.84.9 astreṇāmoghapātena śaktyā taṃ ghātayiṣyati / yato vo bhayam utpannaṃ ye cānye suraśatravaḥ // 13.84.10 sanātano hi saṃkalpaḥ kāma ity abhidhīyate / rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat // 13.84.11 tat tejo 'gnir mahad bhūtaṃ dvitīyam iva pāvakam / vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati // 13.84.12 sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā / tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ // 13.84.13 anviṣyatāṃ vai jvalanas tathā cādya niyujyatām / tārakasya vadhopāyaḥ kathito vai mayānaghāḥ // 13.84.14 na hi tejasvināṃ śāpās tejaḥsu prabhavanti vai / balāny atibalaṃ prāpya nabalāni bhavanti vai // 13.84.15 hanyād avadhyān varadān api caiva tapasvinaḥ / saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ // 13.84.16 jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ / hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ // 13.84.17 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ / sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati // 13.84.18 etad vākyam upaśrutya tato devā mahātmanaḥ / jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum // 13.84.19 tatas trailokyam ṛṣayo vyacinvanta suraiḥ saha / kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ // 13.84.20 pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ / lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha // 13.84.21 naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam // 13.84.21.2 tataḥ saṃjātasaṃtrāsān agner darśanalālasān / jalecaraḥ klāntamanās tejasāgneḥ pradīpitaḥ // 13.84.22 uvāca devān maṇḍūko rasātalatalotthitaḥ // 13.84.22.2 rasātalatale devā vasaty agnir iti prabho / saṃtāpād iha saṃprāptaḥ pāvakaprabhavād aham // 13.84.23 sa saṃsupto jale devā bhagavān havyavāhanaḥ / apaḥ saṃsṛjya tejobhis tena saṃtāpitā vayam // 13.84.24 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ / tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā // 13.84.25 gamyatāṃ sādhayiṣyāmo vayaṃ hy agnibhayāt surāḥ / etāvad uktvā maṇḍūkas tvarito jalam āviśat // 13.84.26 hutāśanas tu bubudhe maṇḍūkasyātha paiśunam / śaśāpa sa tam āsādya na rasān vetsyasīti vai // 13.84.27 taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau / anyatra vāsāya vibhur na ca devān adarśayat // 13.84.28 devās tv anugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha / yat tac chṛṇu mahābāho gadato mama sarvaśaḥ // 13.84.29 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ / sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha // 13.84.30 bilavāsagatāṃś caiva nirādānān acetasaḥ / gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati // 13.84.31 tamogatāyām api ca niśāyāṃ vicariṣyatha // 13.84.31.2 ity uktvā tāṃs tato devāḥ punar eva mahīm imām / parīyur jvalanasyārthe na cāvindan hutāśanam // 13.84.32 atha tān dviradaḥ kaś cit surendradviradopamaḥ / aśvatthastho 'gnir ity evaṃ prāha devān bhṛgūdvaha // 13.84.33 śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ / pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha // 13.84.34 ity uktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ / praviveśa śamīgarbham atha vahniḥ suṣupsayā // 13.84.35 anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho / devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ // 13.84.36 pratīpayā jihvayāpi sarvāhārān kariṣyatha / vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram // 13.84.37 ity uktvā punar evāgnim anusasrur divaukasaḥ // 13.84.37.2 aśvatthān niḥsṛtaś cāgniḥ śamīgarbhagatas tadā / śukena khyāpito vipra taṃ devāḥ samupādravan // 13.84.38 śaśāpa śukam agnis tu vāgvihīno bhaviṣyasi / jihvāṃ cāvartayām āsa tasyāpi hutabhuk tadā // 13.84.39 dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ / bhavitā na tvam atyantaṃ śakune naṣṭavāg iti // 13.84.40 āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati / bālasyeva pravṛddhasya kalam avyaktam adbhutam // 13.84.41 ity uktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ / tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsv api // 13.84.42 tataḥprabhṛti cāpy agniḥ śamīgarbheṣu dṛśyate / utpādane tathopāyam anujagmuś ca mānavāḥ // 13.84.43 āpo rasātale yās tu saṃsṛṣṭāś citrabhānunā / tāḥ parvataprasravaṇair ūṣmāṃ muñcanti bhārgava // 13.84.44 pāvakenādhiśayatā saṃtaptās tasya tejasā // 13.84.44.2 tato 'gnir devatā dṛṣṭvā babhūva vyathitas tadā / kim āgamanam ity evaṃ tān apṛcchata pāvakaḥ // 13.84.45 tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ / tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati // 13.84.46 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ // 13.84.46.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ / bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā // 13.84.47 asuras tārako nāma brahmaṇo varadarpitaḥ / asmān prabādhate vīryād vadhas tasya vidhīyatām // 13.84.48 imān devagaṇāṃs tāta prajāpatigaṇāṃs tathā / ṛṣīṃś cāpi mahābhāgān paritrāyasva pāvaka // 13.84.49 apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho / yad bhayaṃ no 'surāt tasmān nāśayed dhavyavāhana // 13.84.50 śaptānāṃ no mahādevyā nānyad asti parāyaṇam / anyatra bhavato vīryaṃ tasmāt trāyasva nas tataḥ // 13.84.51 ity uktaḥ sa tathety uktvā bhagavān havyakavyabhuk / jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati // 13.84.52 tayā cāpy abhavan miśro garbhaś cāsyābhavat tadā / vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā // 13.84.53 tejasā tasya garbhasya gaṅgā vihvalacetanā / saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha // 13.84.54 āhite jvalanenātha garbhe tejaḥsamanvite / gaṅgāyām asuraḥ kaś cid bhairavaṃ nādam utsṛjat // 13.84.55 abuddhāpatitenātha nādena vipulena sā / vitrastodbhrāntanayanā gaṅgā viplutalocanā // 13.84.56 visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā // 13.84.56.2 sā tu tejaḥparītāṅgī kampamānā ca jāhnavī / uvāca vacanaṃ vipra tadā garbhabaloddhatā // 13.84.57 na te śaktāsmi bhagavaṃs tejaso 'sya vidhāraṇe // 13.84.57.2 vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param / vihvalā cāsmi bhagavaṃs tejo naṣṭaṃ ca me 'nagha // 13.84.58 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara / utsrakṣye 'ham imaṃ duḥkhān na tu kāmāt kathaṃ cana // 13.84.59 na cetaso 'sti saṃsparśo mama deva vibhāvaso / āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute // 13.84.60 yad atra guṇasaṃpannam itaraṃ vā hutāśana / tvayy eva tad ahaṃ manye dharmādharmau ca kevalau // 13.84.61 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam / garbho mattejasā yukto mahāguṇaphalodayaḥ // 13.84.62 śaktā hy asi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā / na hi te kiṃ cid aprāpyaṃ madretodhāraṇād ṛte // 13.84.63 sā vahninā vāryamāṇā devaiś cāpi saridvarā / samutsasarja taṃ garbhaṃ merau girivare tadā // 13.84.64 samarthā dhāraṇe cāpi rudratejaḥpradharṣitā / nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā // 13.84.65 sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham / darśayām āsa cāgnis tāṃ tadā gaṅgāṃ bhṛgūdvaha // 13.84.66 papraccha saritāṃ śreṣṭhāṃ kaccid garbhaḥ sukhodayaḥ // 13.84.66.2 kīdṛgvarṇo 'pi vā devi kīdṛgrūpaś ca dṛśyate / tejasā kena vā yuktaḥ sarvam etad bravīhi me // 13.84.67 jātarūpaḥ sa garbho vai tejasā tvam ivānala / suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat // 13.84.68 padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ / gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara // 13.84.69 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ / yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā // 13.84.70 tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata // 13.84.70.2 paryadhāvata śailāṃś ca nadīḥ prasravaṇāni ca / vyadīpayat tejasā ca trailokyaṃ sacarācaram // 13.84.71 evaṃrūpaḥ sa bhagavān putras te havyavāhana / sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ // 13.84.72 evam uktvā tu sā devī tatraivāntaradhīyata // 13.84.72.2 pāvakaś cāpi tejasvī kṛtvā kāryaṃ divaukasām / jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana // 13.84.73 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate / hiraṇyaretā iti vai ṛṣibhir vibudhais tathā // 13.84.74 pṛthivī ca tadā devī khyātā vasumatīti vai // 13.84.74.2 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ / divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ // 13.84.75 dadṛśuḥ kṛttikās taṃ tu bālārkasadṛśadyutim / jātasnehāś ca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ // 13.84.76 tataḥ sa kārttikeyatvam avāpa paramadyutiḥ / skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat // 13.84.77 evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ / tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam // 13.84.78 tataḥprabhṛti cāpy etaj jātarūpam udāhṛtam / yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ // 13.84.79 pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama / agnīṣomātmakaṃ caiva jātarūpam udāhṛtam // 13.84.80 ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam / pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam // 13.84.81 api cedaṃ purā rāma śrutaṃ me brahmadarśanam / pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ // 13.85.1 devasya mahatas tāta vāruṇīṃ bibhratas tanum / aiśvarye vāruṇe rāma rudrasyeśasya vai prabho // 13.85.2 ājagmur munayaḥ sarve devāś cāgnipurogamāḥ / yajñāṅgāni ca sarvāṇi vaṣaṭkāraś ca mūrtimān // 13.85.3 mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ / ṛgvedaś cāgamat tatra padakramavibhūṣitaḥ // 13.85.4 lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ / oṃkāraś cāvasan netre nigrahapragrahau tathā // 13.85.5 vedāś ca sopaniṣado vidyā sāvitry athāpi ca / bhūtaṃ bhavyaṃ bhaviṣyac ca dadhāra bhagavāñ śivaḥ // 13.85.6 juhvac cātmany athātmānaṃ svayam eva tadā prabho // 13.85.6.2 devapatnyaś ca kanyāś ca devānāṃ caiva mātaraḥ / ājagmuḥ sahitās tatra tadā bhṛgukulodvaha // 13.85.7 yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ / svayaṃbhuvas tu tā dṛṣṭvā retaḥ samapatad bhuvi // 13.85.8 tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ / prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane // 13.85.9 tatas tasmin saṃpravṛtte satre jvalitapāvake / brahmaṇo juhvatas tatra prādurbhāvo babhūva ha // 13.85.10 skannamātraṃ ca tac chukraṃ sruveṇa pratigṛhya saḥ / ājyavan mantravac cāpi so 'juhod bhṛgunandana // 13.85.11 tataḥ saṃjanayām āsa bhūtagrāmaṃ sa vīryavān / tatas tu tejasas tasmāj jajñe lokeṣu taijasam // 13.85.12 tamasas tāmasā bhāvā vyāpi sattvaṃ tathobhayam / saguṇas tejaso nityaṃ tamasy ākāśam eva ca // 13.85.13 sarvabhūteṣv atha tathā sattvaṃ tejas tathā tamaḥ / śukre hute 'gnau tasmiṃs tu prādurāsaṃs trayaḥ prabho // 13.85.14 puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ / bhṛg ity eva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat // 13.85.15 aṅgārasaṃśrayāc caiva kavir ity aparo 'bhavat / saha jvālābhir utpanno bhṛgus tasmād bhṛguḥ smṛtaḥ // 13.85.16 marīcibhyo marīcis tu mārīcaḥ kaśyapo hy abhūt / aṅgārebhyo 'ṅgirās tāta vālakhilyāḥ śiloccayāt // 13.85.17 atraivātreti ca vibho jātam atriṃ vadanty api // 13.85.17.2 tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ / vaikhānasāḥ samutpannās tapaḥśrutaguṇepsavaḥ // 13.85.18 aśruto 'sya samutpannāv aśvinau rūpasaṃmatau // 13.85.18.2 śeṣāḥ prajānāṃ patayaḥ srotobhyas tasya jajñire / ṛṣayo lomakūpebhyaḥ svedāc chando malātmakam // 13.85.19 etasmāt kāraṇād āhur agniṃ sarvās tu devatāḥ / ṛṣayaḥ śrutasaṃpannā vedaprāmāṇyadarśanāt // 13.85.20 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ / ahorātrā muhūrtās tu pittaṃ jyotiś ca vāruṇam // 13.85.21 raudraṃ lohitam ity āhur lohitāt kanakaṃ smṛtam / tan maitram iti vijñeyaṃ dhūmāc ca vasavaḥ smṛtāḥ // 13.85.22 arciṣo yāś ca te rudrās tathādityā mahāprabhāḥ / uddiṣṭās te tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ // 13.85.23 ādināthaś ca lokasya tat paraṃ brahma tad dhruvam / sarvakāmadam ity āhus tatra havyam udāvahat // 13.85.24 tato 'bravīn mahādevo varuṇaḥ paramātmakaḥ / mama satram idaṃ divyam ahaṃ gṛhapatis tv iha // 13.85.25 trīṇi pūrvāṇy apatyāni mama tāni na saṃśayaḥ / iti jānīta khagamā mama yajñaphalaṃ hi tat // 13.85.26 madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca / mamaiva tāny apatyāni varuṇo hy avaśātmakaḥ // 13.85.27 athābravīl lokagurur brahmā lokapitāmahaḥ / mamaiva tāny apatyāni mama śukraṃ hutaṃ hi tat // 13.85.28 ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha / yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam // 13.85.29 tato 'bruvan devagaṇāḥ pitāmaham upetya vai / kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca // 13.85.30 vayaṃ ca bhagavan sarve jagac ca sacarācaram / tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ // 13.85.31 varuṇaś ceśvaro devo labhatāṃ kāmam īpsitam // 13.85.31.2 nisargād varuṇaś cāpi brahmaṇo yādasāṃ patiḥ / jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam // 13.85.32 īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat / pitāmahas tv apatyaṃ vai kaviṃ jagrāha tattvavit // 13.85.33 tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt / āgneyas tv aṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ // 13.85.34 bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau // 13.85.34.2 ete vipravarāḥ sarve prajānāṃ patayas trayaḥ / sarvaṃ saṃtānam eteṣām idam ity upadhāraya // 13.85.35 bhṛgos tu putrās tatrāsan sapta tulyā bhṛgor guṇaiḥ / cyavano vajraśīrṣaś ca śucir aurvas tathaiva ca // 13.85.36 śukro vareṇyaś ca vibhuḥ savanaś ceti sapta te / bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api // 13.85.37 aṣṭau cāṅgirasaḥ putrā vāruṇās te 'py udāhṛtāḥ / bṛhaspatir utathyaś ca vayasyaḥ śāntir eva ca // 13.85.38 ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ / ete 'ṣṭāv agnijāḥ sarve jñānaniṣṭhā nirāmayāḥ // 13.85.39 brāhmaṇasya kaveḥ putrā vāruṇās te 'py udāhṛtāḥ / aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ // 13.85.40 kaviḥ kāvyaś ca viṣṇuś ca buddhimān uśanās tathā / bhṛguś ca virajāś caiva kāśī cograś ca dharmavit // 13.85.41 aṣṭau kavisutā hy ete sarvam ebhir jagat tatam / prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ // 13.85.42 evam aṅgirasaś caiva kaveś ca prasavānvayaiḥ / bhṛgoś ca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat // 13.85.43 varuṇaś cādito vipra jagrāha prabhur īśvaraḥ / kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau // 13.85.44 jagrāhāṅgirasaṃ devaḥ śikhī tasmād dhutāśanaḥ / tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ // 13.85.45 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ / ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ // 13.85.46 sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ / tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam // 13.85.47 tathaiva vaṃśakartāras tava tejovivardhanāḥ / bhaveyur vedaviduṣaḥ sarve vākpatayas tathā // 13.85.48 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ / āpnuvanti tapaś caiva brahmacaryaṃ paraṃ tathā // 13.85.49 sarve hi vayam ete ca tavaiva prasavaḥ prabho / devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha // 13.85.50 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ / apatyānīti saṃprekṣya kṣamayāma pitāmaha // 13.85.51 te tv anenaiva rūpeṇa prajaniṣyanti vai prajāḥ / sthāpayiṣyanti cātmānaṃ yugādinidhane tathā // 13.85.52 evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ / devaśreṣṭhasya lokādau vāruṇīṃ bibhratas tanum // 13.85.53 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ / agner apatyam etad vai suvarṇam iti dhāraṇā // 13.85.54 agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam / jāmadagnya pramāṇajñā vedaśrutinidarśanāt // 13.85.55 kuśastambe juhoty agniṃ suvarṇaṃ tatra saṃsthitam / hute prītikarīm ṛddhiṃ bhagavāṃs tatra manyate // 13.85.56 tasmād agniparāḥ sarvā devatā iti śuśruma / brahmaṇo hi prasūto 'gnir agner api ca kāñcanam // 13.85.57 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ / devatās te prayacchanti samastā iti naḥ śrutam // 13.85.58 tasya cātamaso lokā gacchataḥ paramāṃ gatim / svarloke rājarājyena so 'bhiṣicyeta bhārgava // 13.85.59 ādityodayane prāpte vidhimantrapuraskṛtam / dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ // 13.85.60 dadāty uditamātre yas tasya pāpmā vidhūyate / madhyāhne dadato rukmaṃ hanti pāpam anāgatam // 13.85.61 dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ / brahmavāyvagnisomānāṃ sālokyam upayāti saḥ // 13.85.62 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām / iha loke yaśaḥ prāpya śāntapāpmā pramodate // 13.85.63 tataḥ saṃpadyate 'nyeṣu lokeṣv apratimaḥ sadā / anāvṛtagatiś caiva kāmacārī bhavaty uta // 13.85.64 na ca kṣarati tebhyaḥ sa śaśvac caivāpnute mahat / suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān // 13.85.65 yas tu saṃjanayitvāgnim ādityodayanaṃ prati / dadyād vai vratam uddiśya sarvān kāmān samaśnute // 13.85.66 agnir ity eva tat prāhuḥ pradānaṃ vai sukhāvaham / yatheṣṭaguṇasaṃpannaṃ pravartakam iti smṛtam // 13.85.67 ity uktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān / dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt // 13.85.68 etat te sarvam ākhyātaṃ suvarṇasya mahīpate / pradānasya phalaṃ caiva janma cāgnyam anuttamam // 13.85.69 tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu / dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi // 13.85.70 uktāḥ pitāmaheneha suvarṇasya vidhānataḥ / vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ // 13.86.1 yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam / sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me // 13.86.2 uktaḥ sa devatānāṃ hi avadhya iti pārthiva / na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ // 13.86.3 etad icchāmy ahaṃ śrotuṃ tvattaḥ kurukulodvaha / kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me // 13.86.4 vipannakṛtyā rājendra devatā ṛṣayas tathā / kṛttikāś codayām āsur apatyabharaṇāya vai // 13.86.5 na devatānāṃ kā cid dhi samarthā jātavedasaḥ / ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā // 13.86.6 ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt / svena tejovisargeṇa vīryeṇa parameṇa ca // 13.86.7 tās tu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ / ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho // 13.86.8 tatas tā vardhamānasya kumārasya mahātmanaḥ / tejasābhiparītāṅgyo na kva cic charma lebhire // 13.86.9 tatas tejaḥparītāṅgyaḥ sarvāḥ kāla upasthite / samaṃ garbhaṃ suṣuvire kṛttikās tā nararṣabha // 13.86.10 tatas taṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam / pṛthivī pratijagrāha kāntīpurasamīpataḥ // 13.86.11 sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ / divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ // 13.86.12 dadṛśuḥ kṛttikās taṃ tu bālaṃ vahnisamadyutim / jātasnehāś ca sauhārdāt pupuṣuḥ stanyavisravaiḥ // 13.86.13 abhavat kārttikeyaḥ sa trailokye sacarācare / skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat // 13.86.14 tato devās trayastriṃśad diśaś ca sadigīśvarāḥ / rudro dhātā ca viṣṇuś ca yajñaḥ pūṣāryamā bhagaḥ // 13.86.15 aṃśo mitraś ca sādhyāś ca vasavo vāsavo 'śvinau / āpo vāyur nabhaś candro nakṣatrāṇi grahā raviḥ // 13.86.16 pṛthag bhūtāni cānyāni yāni devārpaṇāni vai / ājagmus tatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam // 13.86.17 ṛṣayas tuṣṭuvuś caiva gandharvāś ca jagus tathā // 13.86.17.2 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam / pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam // 13.86.18 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ / lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam // 13.86.19 tato devāḥ priyāṇy asya sarva eva samācaran / krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃś ca ha // 13.86.20 suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam / rākṣasāś ca dadus tasmai varāhamahiṣāv ubhau // 13.86.21 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam / candramāḥ pradadau meṣam ādityo rucirāṃ prabhām // 13.86.22 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ / chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu // 13.86.23 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram / varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān // 13.86.24 siṃhān surendro vyāghrāṃś ca dvīpino 'nyāṃś ca daṃṣṭriṇaḥ // 13.86.24.2 śvāpadāṃś ca bahūn ghorāṃś chatrāṇi vividhāni ca / rākṣasāsurasaṃghāś ca ye 'nujagmus tam īśvaram // 13.86.25 vardhamānaṃ tu taṃ dṛṣṭvā prārthayām āsa tārakaḥ / upāyair bahubhir hantuṃ nāśakac cāpi taṃ vibhum // 13.86.26 senāpatyena taṃ devāḥ pūjayitvā guhālayam / śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam // 13.86.27 sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ / jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ // 13.86.28 tena tasmin kumāreṇa krīḍatā nihate 'sure / surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ // 13.86.29 sa senāpatir evātha babhau skandaḥ pratāpavān / īśo goptā ca devānāṃ priyakṛc chaṃkarasya ca // 13.86.30 hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ / sadā kumāro devānāṃ senāpatyam avāptavān // 13.86.31 tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam / sahajaṃ kārttikeyasya vahnes tejaḥ paraṃ matam // 13.86.32 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā / tasmāt suvarṇadānāya prayatasva narādhipa // 13.86.33 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ / triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ // 13.86.34 cāturvarṇyasya dharmātman dharmaḥ proktas tvayānagha / tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva // 13.87.1 yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavas tadā / imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame // 13.87.2 śṛṇuṣvāvahito rājañ śrāddhakalpam imaṃ śubham / dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa // 13.87.3 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām / piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā // 13.87.4 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai / tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā // 13.87.5 anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate / tac cāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ // 13.87.6 sarveṣv ahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ / pravakṣyāmi tu te sarvāṃs tithyāṃ tithyāṃ guṇāguṇān // 13.87.7 yeṣv ahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha / tat sarvaṃ kīrtayiṣyāmi yathāvat tan nibodha me // 13.87.8 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ / abhirūpaprajāyinyo darśanīyā bahuprajāḥ // 13.87.9 striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ / caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe // 13.87.10 pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa / kurvāṇās tu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ // 13.87.11 kṛṣibhāgī bhavec chrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa / aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt // 13.87.12 navamyāṃ kurvataḥ śrāddhaṃ bhavaty ekaśaphaṃ bahu / vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ // 13.87.13 kupyabhāgī bhaven martyaḥ kurvann ekādaśīṃ nṛpa / brahmavarcasvinaḥ putrā jāyante tasya veśmani // 13.87.14 dvādaśyām īhamānasya nityam eva pradṛśyate / rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam // 13.87.15 jñātīnāṃ tu bhavec chreṣṭhaḥ kurvañ śrāddhaṃ trayodaśīm / avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe // 13.87.16 yuddhabhāgī bhaven martyaḥ śrāddhaṃ kurvaṃś caturdaśīm / amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt // 13.87.17 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm / śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ // 13.87.18 yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate / tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // 13.87.19 kiṃ svid dattaṃ pitṛbhyo vai bhavaty akṣayam īśvara / kiṃ haviś cirarātrāya kim ānantyāya kalpate // 13.88.1 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ / tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira // 13.88.2 tilair vrīhiyavair māṣair adbhir mūlaphalais tathā / dattena māsaṃ prīyante śrāddhena pitaro nṛpa // 13.88.3 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt / sarveṣv eva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ // 13.88.4 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha / trīn māsān āvikenāhuś cāturmāsyaṃ śaśena tu // 13.88.5 ājena māsān prīyante pañcaiva pitaro nṛpa / vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu // 13.88.6 māsān aṣṭau pārṣatena rauraveṇa navaiva tu / gavayasya tu māṃsena tṛptiḥ syād daśamāsikī // 13.88.7 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu / gavyena datte śrāddhe tu saṃvatsaram ihocyate // 13.88.8 yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha / vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī // 13.88.9 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye / kālaśākaṃ ca lauhaṃ cāpy ānantyaṃ chāga ucyate // 13.88.10 gāthāś cāpy atra gāyanti pitṛgītā yudhiṣṭhira / sanatkumāro bhagavān purā mayy abhyabhāṣata // 13.88.11 api naḥ sa kule jāyād yo no dadyāt trayodaśīm / maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane // 13.88.12 ājena vāpi lauhena maghāsv eva yatavrataḥ / hasticchāyāsu vidhivat karṇavyajanavījitam // 13.88.13 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet / yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ // 13.88.14 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye / yat kiṃ cin madhusaṃmiśraṃ tad ānantyāya kalpate // 13.88.15 yamas tu yāni śrāddhāni provāca śaśabindave / tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak // 13.89.1 śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ / agnīn ādhāya sāpatyo yajeta vigatajvaraḥ // 13.89.2 apatyakāmo rohiṇyām ojaskāmo mṛgottame / krūrakarmā dadac chrāddham ārdrāyāṃ mānavo bhavet // 13.89.3 kṛṣibhāgī bhaven martyaḥ kurvañ śrāddhaṃ punarvasau / puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ // 13.89.4 āśleṣāyāṃ dadac chrāddhaṃ vīrān putrān prajāyate / jñātīnāṃ tu bhavec chreṣṭho maghāsu śrāddham āvapan // 13.89.5 phalgunīṣu dadac chrāddhaṃ subhagaḥ śrāddhado bhavet / apatyabhāg uttarāsu hastena phalabhāg bhavet // 13.89.6 citrāyāṃ tu dadac chrāddhaṃ labhed rūpavataḥ sutān / svātiyoge pitṝn arcya vāṇijyam upajīvati // 13.89.7 bahuputro viśākhāsu pitryam īhan bhaven naraḥ / anurādhāsu kurvāṇo rājacakraṃ pravartayet // 13.89.8 ādipatyaṃ vrajen martyo jyeṣṭhāyām apavarjayan / naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ // 13.89.9 mūle tv ārogyam arccheta yaśo 'ṣāḍhāsv anuttamam / uttarāsu tv aṣāḍhāsu vītaśokaś caren mahīm // 13.89.10 śrāddhaṃ tv abhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt / śravaṇe tu dadac chrāddhaṃ pretya gacchet parāṃ gatim // 13.89.11 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyān nāpadaṃ naraḥ / nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt // 13.89.12 pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam / uttarāsv atha kurvāṇo vindate gāḥ sahasraśaḥ // 13.89.13 bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ / aśvāṃś cāśvayuje vetti bharaṇīṣv āyur uttamam // 13.89.14 imaṃ śrāddhavidhiṃ śrutvā śaśabindus tathākarot / akleśenājayac cāpi mahīṃ so 'nuśaśāsa ha // 13.89.15 kīdṛśebhyaḥ pradātavyaṃ bhavec chrāddhaṃ pitāmaha / dvijebhyaḥ kuruśārdūla tan me vyākhyātum arhasi // 13.90.1 brāhmaṇān na parīkṣeta kṣatriyo dānadharmavit / daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam // 13.90.2 devatāḥ pūjayantīha daivenaiveha tejasā / upetya tasmād devebhyaḥ sarvebhyo dāpayen naraḥ // 13.90.3 śrāddhe tv atha mahārāja parīkṣed brāhmaṇān budhaḥ / kulaśīlavayorūpair vidyayābhijanena ca // 13.90.4 eṣām anye paṅktidūṣās tathānye paṅktipāvanāḥ / apāṅkteyās tu ye rājan kīrtayiṣyāmi tāñ śṛṇu // 13.90.5 kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ / grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī // 13.90.6 agāradāhī garadaḥ kuṇḍāśī somavikrayī / sāmudriko rājabhṛtyas tailikaḥ kūṭakārakaḥ // 13.90.7 pitrā vivadamānaś ca yasya copapatir gṛhe / abhiśastas tathā stenaḥ śilpaṃ yaś copajīvati // 13.90.8 parvakāraś ca sūcī ca mitradhruk pāradārikaḥ / avratānām upādhyāyaḥ kāṇḍapṛṣṭhas tathaiva ca // 13.90.9 śvabhir yaś ca parikrāmed yaḥ śunā daṣṭa eva ca / parivittiś ca yaś ca syād duścarmā gurutalpagaḥ // 13.90.10 kuśīlavo devalako nakṣatrair yaś ca jīvati // 13.90.10.2 etān iha vijānīyād apāṅkteyān dvijādhamān / śūdrāṇām upadeśaṃ ca ye kurvanty alpacetasaḥ // 13.90.11 ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati / paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa // 13.90.12 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ / sopānatkaś ca yad bhuṅkte sarvaṃ vidyāt tad āsuram // 13.90.13 asūyatā ca yad dattaṃ yac ca śraddhāvivarjitam / sarvaṃ tad asurendrāya brahmā bhāgam akalpayat // 13.90.14 śvānaś ca paṅktidūṣāś ca nāvekṣeran kathaṃ cana / tasmāt parivṛte dadyāt tilāṃś cānvavakīrayet // 13.90.15 tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ / yātudhānāḥ piśācāś ca vipralumpanti tad dhaviḥ // 13.90.16 yāvad dhy apaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati / tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam // 13.90.17 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ / ye tv atas tān pravakṣyāmi parīkṣasveha tān dvijān // 13.90.18 vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi / pāṅkteyān yāṃs tu vakṣyāmi jñeyās te paṅktipāvanāḥ // 13.90.19 triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit / brahmadeyānusaṃtānaś chandogo jyeṣṭhasāmagaḥ // 13.90.20 mātāpitror yaś ca vaśyaḥ śrotriyo daśapūruṣaḥ / ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā // 13.90.21 vedavidyāvratasnāto vipraḥ paṅktiṃ punāty uta // 13.90.21.2 atharvaśiraso 'dhyetā brahmacārī yatavrataḥ / satyavādī dharmaśīlaḥ svakarmanirataś ca yaḥ // 13.90.22 ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ / makheṣu ca samantreṣu bhavanty avabhṛthāplutāḥ // 13.90.23 akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ / sarvabhūtahitā ye ca śrāddheṣv etān nimantrayet // 13.90.24 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ // 13.90.24.2 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ / yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ // 13.90.25 ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān / ye ca bhāṣyavidaḥ ke cid ye ca vyākaraṇe ratāḥ // 13.90.26 adhīyate purāṇaṃ ye dharmaśāstrāṇy athāpi ca / adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ // 13.90.27 upapanno gurukule satyavādī sahasradaḥ / agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca // 13.90.28 yāvad ete prapaśyanti paṅktyās tāvat punanty uta / tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate // 13.90.29 krośād ardhatṛtīyāt tu pāvayed eka eva hi / brahmadeyānusaṃtāna iti brahmavido viduḥ // 13.90.30 anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet / ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam // 13.90.31 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ / na ca syāt patito rājan paṅktipāvana eva saḥ // 13.90.32 tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān / svakarmaniratān dāntān kule jātān bahuśrutān // 13.90.33 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca / na prīṇāti pitṝn devān svargaṃ ca na sa gacchati // 13.90.34 yaś ca śrāddhe kurute saṃgatāni; na devayānena pathā sa yāti / sa vai muktaḥ pippalaṃ bandhanād vā; svargāl lokāc cyavate śrāddhamitraḥ // 13.90.35 tasmān mitraṃ śrāddhakṛn nādriyeta; dadyān mitrebhyaḥ saṃgrahārthaṃ dhanāni / yaṃ manyate naiva śatruṃ na mitraṃ; taṃ madhyasthaṃ bhojayed dhavyakavye // 13.90.36 yathoṣare bījam uptaṃ na rohen; na cāsyoptā prāpnuyād bījabhāgam / evaṃ śrāddhaṃ bhuktam anarhamāṇair; na ceha nāmutra phalaṃ dadāti // 13.90.37 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati / tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate // 13.90.38 saṃbhojanī nāma piśācadakṣiṇā; sā naiva devān na pitṝn upaiti / ihaiva sā bhrāmyati kṣīṇapuṇyā; śālāntare gaur iva naṣṭavatsā // 13.90.39 yathāgnau śānte ghṛtam ājuhoti; tan naiva devān na pitṝn upaiti / tathā dattaṃ nartane gāyane ca; yāṃ cānṛce dakṣiṇām āvṛṇoti // 13.90.40 ubhau hinasti na bhunakti caiṣā; yā cānṛce dakṣiṇā dīyate vai / āghātanī garhitaiṣā patantī; teṣāṃ pretān pātayed devayānāt // 13.90.41 ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira / niścitāḥ sarvadharmajñās tān devā brāhmaṇān viduḥ // 13.90.42 svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhās tathaiva ca / taponiṣṭhāś ca boddhavyāḥ karmaniṣṭhāś ca bhārata // 13.90.43 kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata / tatra ye brāhmaṇāḥ ke cin na nindati hi te varāḥ // 13.90.44 ye tu nindanti jalpeṣu na tāñ śrāddheṣu bhojayet / brāhmaṇā ninditā rājan hanyus tripuruṣaṃ kulam // 13.90.45 vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa / dūrād eva parīkṣeta brāhmaṇān vedapāragān // 13.90.46 priyān vā yadi vā dveṣyāṃs teṣu tac chrāddham āvapet // 13.90.46.2 yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ / ekas tān mantravit prītaḥ sarvān arhati bhārata // 13.90.47 kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kim ātmakam / bhṛgvaṅgirasake kāle muninā katareṇa vā // 13.91.1 kāni śrāddheṣu varjyāni tathā mūlaphalāni ca / dhānyajātiś ca kā varjyā tan me brūhi pitāmaha // 13.91.2 yathā śrāddhaṃ saṃpravṛttaṃ yasmin kāle yad ātmakam / yena saṃkalpitaṃ caiva tan me śṛṇu janādhipa // 13.91.3 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān / tasya vaṃśe mahārāja dattātreya iti smṛtaḥ // 13.91.4 dattātreyasya putro 'bhūn nimir nāma tapodhanaḥ / nimeś cāpy abhavat putraḥ śrīmān nāma śriyā vṛtaḥ // 13.91.5 pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ / kāladharmaparītātmā nidhanaṃ samupāgataḥ // 13.91.6 nimis tu kṛtvā śaucāni vidhidṛṣṭena karmaṇā / saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ // 13.91.7 atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ / tam eva gaṇayañ śokaṃ virātre pratyabudhyata // 13.91.8 tasyāsīt pratibuddhasya śokena pihitātmanaḥ / manaḥ saṃhṛtya viṣaye buddhir vistaragāminī // 13.91.9 tataḥ saṃcintayām āsa śrāddhakalpaṃ samāhitaḥ / yāni tasyaiva bhojyāni mūlāni ca phalāni ca // 13.91.10 uktāni yāni cānyāni yāni ceṣṭāni tasya ha / tāni sarvāṇi manasā viniścitya tapodhanaḥ // 13.91.11 amāvāsyāṃ mahāprājña viprān ānāyya pūjitān / dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot // 13.91.12 sapta viprāṃs tato bhojye yugapat samupānayat / ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ // 13.91.13 dakṣiṇāgrās tato darbhā viṣṭareṣu niveśitāḥ / pādayoś caiva viprāṇāṃ ye tv annam upabhuñjate // 13.91.14 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ / pradadau śrīmate piṇḍaṃ nāmagotram udāharan // 13.91.15 tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ / paścāttāpena mahatā tapyamāno 'bhyacintayat // 13.91.16 akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam / kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti // 13.91.17 tataḥ saṃcintayām āsa vaṃśakartāram ātmanaḥ / dhyātamātras tathā cātrir ājagāma tapodhanaḥ // 13.91.18 athātris taṃ tathā dṛṣṭvā putraśokena karśitam / bhṛśam āśvāsayām āsa vāgbhir iṣṭābhir avyayaḥ // 13.91.19 nime saṃkalpitas te 'yaṃ pitṛyajñas tapodhanaḥ / mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam // 13.91.20 so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitas tvayā / ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet // 13.91.21 ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam / svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me // 13.91.22 kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana / tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ // 13.91.23 viśvedevāś ca ye nityaṃ pitṛbhiḥ saha gocarāḥ / tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā // 13.91.24 stotavyā ceha pṛthivī nivāpasyeha dhāriṇī / vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca // 13.91.25 udakānayane caiva stotavyo varuṇo vibhuḥ / tato 'gniś caiva somaś ca āpyāyyāv iha te 'nagha // 13.91.26 devās tu pitaro nāma nirmitā vai svayaṃbhuvā / ūṣmapāḥ sumahābhāgās teṣāṃ bhāgāḥ prakalpitāḥ // 13.91.27 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt / saptakaḥ pitṛvaṃśas tu pūrvadṛṣṭaḥ svayaṃbhuvā // 13.91.28 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te / teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām // 13.91.29 sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanas tathā / grāmniḥ kṣemaḥ samūhaś ca divyasānus tathaiva ca // 13.91.30 vivasvān vīryavān hrīmān kīrtimān kṛta eva ca / vipūrvaḥ somapūrvaś ca sūryaśrīś ceti nāmataḥ // 13.91.31 somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ / uṣṇīnābho nabhodaś ca viśvāyur dīptir eva ca // 13.91.32 camūharaḥ suveṣaś ca vyomāriḥ śaṃkaro bhavaḥ / īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt // 13.91.33 gaṇitaḥ pañcavīryaś ca ādityo raśmimāṃs tathā / saptakṛt somavarcāś ca viśvakṛt kavir eva ca // 13.91.34 anugoptā sugoptā ca naptā ceśvara eva ca / jitātmā munivīryaś ca dīptalomā bhayaṃkaraḥ // 13.91.35 atikarmā pratītaś ca pradātā cāṃśumāṃs tathā / śailābhaḥ paramakrodhī dhīroṣṇī bhūpatis tathā // 13.91.36 srajī vajrī varī caiva viśvedevāḥ sanātanāḥ / kīrtitās te mahābhāgāḥ kālasya gatigocarāḥ // 13.91.37 aśrāddheyāni dhānyāni kodravāḥ pulakās tathā / hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā // 13.91.38 palāṇḍuḥ saubhañjanakas tathā gṛñjanakādayaḥ / kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca // 13.91.39 grāmyaṃ vārāhamāṃsaṃ ca yac caivāprokṣitaṃ bhavet / kṛṣṇājājī viḍaś caiva śītapākī tathaiva ca // 13.91.40 aṅkurādyās tathā varjyā iha śṛṅgāṭakāni ca // 13.91.40.2 varjayel lavaṇaṃ sarvaṃ tathā jambūphalāni ca / avakṣutāvaruditaṃ tathā śrāddheṣu varjayet // 13.91.41 nivāpe havyakavye vā garhitaṃ ca śvadarśanam / pitaraś caiva devāś ca nābhinandanti tad dhaviḥ // 13.91.42 caṇḍālaśvapacau varjyau nivāpe samupasthite / kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā // 13.91.43 saṃkīrṇayonir vipraś ca saṃbandhī patitaś ca yaḥ / varjanīyā budhair ete nivāpe samupasthite // 13.91.44 ity evam uktvā bhagavān svavaṃśajam ṛṣiṃ purā / pitāmahasabhāṃ divyāṃ jagāmātris tapodhanaḥ // 13.91.45 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ / pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā // 13.92.1 ṛṣayo dharmanityās tu kṛtvā nivapanāny uta / tarpaṇaṃ cāpy akurvanta tīrthāmbhobhir yatavratāḥ // 13.92.2 nivāpair dīyamānaiś ca cāturvarṇyena bhārata / tarpitāḥ pitaro devās te nānnaṃ jarayanti vai // 13.92.3 ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha / somam evābhyapadyanta nivāpānnābhipīḍitāḥ // 13.92.4 te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ / nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām // 13.92.5 tān somaḥ pratyuvācātha śreyaś ced īpsitaṃ surāḥ / svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati // 13.92.6 te somavacanād devāḥ pitṛbhiḥ saha bhārata / meruśṛṅge samāsīnaṃ pitāmaham upāgaman // 13.92.7 nivāpānnena bhagavan bhṛśaṃ pīḍyāmahe vayam / prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām // 13.92.8 iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt / eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati // 13.92.9 sahitās tāta bhokṣyāmo nivāpe samupasthite / jarayiṣyatha cāpy annaṃ mayā sārdhaṃ na saṃśayaḥ // 13.92.10 etac chrutvā tu pitaras tatas te vijvarābhavan / etasmāt kāraṇāc cāgneḥ prāktanaṃ dīyate nṛpa // 13.92.11 nivapte cāgnipūrve vai nivāpe puruṣarṣabha / na brahmarākṣasās taṃ vai nivāpaṃ dharṣayanty uta // 13.92.12 rakṣāṃsi cāpavartante sthite deve vibhāvasau // 13.92.12.2 pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe / prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ // 13.92.13 brūyāc chrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ / somāyeti ca vaktavyaṃ tathā pitṛmateti ca // 13.92.14 rajasvalā ca yā nārī vyaṅgitā karṇayoś ca yā / nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ // 13.92.15 jalaṃ prataramāṇaś ca kīrtayeta pitāmahān / nadīm āsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam // 13.92.16 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhis tarpaṇaṃ punaḥ / suhṛtsaṃbandhivargāṇāṃ tato dadyāj jalāñjalim // 13.92.17 kalmāṣagoyugenātha yuktena tarato jalam / pitaro 'bhilaṣante vai nāvaṃ cāpy adhirohataḥ // 13.92.18 sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ // 13.92.18.2 māsārdhe kṛṣṇapakṣasya kuryān nivapanāni vai / puṣṭir āyus tathā vīryaṃ śrīś caiva pitṛvartinaḥ // 13.92.19 pitāmahaḥ pulastyaś ca vasiṣṭhaḥ pulahas tathā / aṅgirāś ca kratuś caiva kaśyapaś ca mahān ṛṣiḥ // 13.92.20 ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ // 13.92.20.2 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ / pretās tu piṇḍasaṃbandhān mucyante tena karmaṇā // 13.92.21 ity eṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam / khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmy ataḥ param // 13.92.22 dvijātayo vratopetā havis te yadi bhuñjate / annaṃ brāhmaṇakāmāya katham etat pitāmaha // 13.93.1 avedoktavratāś caiva bhuñjānāḥ kāryakāriṇaḥ / vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira // 13.93.2 yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ / tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet // 13.93.3 māsārdhamāsau nopavased yat tapo manyate janaḥ / ātmatantropaghātī yo na tapasvī na dharmavit // 13.93.4 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam / sadopavāsī ca bhaved brahmacārī tathaiva ca // 13.93.5 muniś ca syāt sadā vipro devāṃś caiva sadā yajet / kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata // 13.93.6 amṛtāśī sadā ca syāt pavitrī ca sadā bhavet / ṛtavādī sadā ca syān niyataś ca sadā bhavet // 13.93.7 vighasāśī sadā ca syāt sadā caivātithipriyaḥ / amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet // 13.93.8 kathaṃ sadopavāsī syād brahmacārī ca pārthiva / vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ // 13.93.9 antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca / sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ // 13.93.10 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha / ṛtavādī sadā ca syād dānaśīlaś ca mānavaḥ // 13.93.11 abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta / dānaṃ dadat pavitrī syād asvapnaś ca divāsvapan // 13.93.12 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā / amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira // 13.93.13 abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ / abhojanena tenāsya jitaḥ svargo bhavaty uta // 13.93.14 devebhyaś ca pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha / avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam // 13.93.15 teṣāṃ lokā hy aparyantāḥ sadane brahmaṇaḥ smṛtāḥ / upasthitā hy apsarobhir gandharvaiś ca janādhipa // 13.93.16 devatātithibhiḥ sārdhaṃ pitṛbhiś copabhuñjate / ramante putrapautraiś ca teṣāṃ gatir anuttamā // 13.93.17 brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca / dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha // 13.94.1 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ / guṇavaty alpadoṣaḥ syān nirguṇe tu nimajjati // 13.94.2 atrāpy udāharantīmam itihāsaṃ purātanam / vṛṣādarbheś ca saṃvādaṃ saptarṣīṇāṃ ca bhārata // 13.94.3 kaśyapo 'trir vasiṣṭhaś ca bharadvājo 'tha gautamaḥ / viśvāmitro jamadagniḥ sādhvī caivāpy arundhatī // 13.94.4 sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā / śūdraḥ paśusakhaś caiva bhartā cāsyā babhūva ha // 13.94.5 te vai sarve tapasyantaḥ purā cerur mahīm imām / samādhinopaśikṣanto brahmalokaṃ sanātanam // 13.94.6 athābhavad anāvṛṣṭir mahatī kurunandana / kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ // 13.94.7 kasmiṃś cic ca purā yajñe yājyena śibisūnunā / dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila // 13.94.8 tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho / te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire // 13.94.9 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ / apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata // 13.94.10 nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ / kṛcchrām āpedire vṛttim annahetos tapasvinaḥ // 13.94.11 aṭamāno 'tha tān mārge pacamānān mahīpatiḥ / rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha // 13.94.12 pratigrahas tārayati puṣṭir vai pratigṛhṇatām / mayi yad vidyate vittaṃ tac chṛṇudhvaṃ tapodhanāḥ // 13.94.13 priyo hi me brāhmaṇo yācamāno; dadyām ahaṃ vo 'śvatarīsahasram / ekaikaśaḥ savṛṣāḥ saṃprasūtāḥ; sarveṣāṃ vai śīghragāḥ śvetalomāḥ // 13.94.14 kulaṃbharān anaḍuhaḥ śataṃśatān; dhuryāñ śubhān sarvaśo 'haṃ dadāni / pṛthvīvāhān pīvarāṃś caiva tāvad; agryā gṛṣṭyo dhenavaḥ suvratāś ca // 13.94.15 varān grāmān vrīhiyavaṃ rasāṃś ca; ratnaṃ cānyad durlabhaṃ kiṃ dadāni / mā smābhakṣye bhāvam evaṃ kurudhvaṃ; puṣṭyarthaṃ vai kiṃ prayacchāmy ahaṃ vaḥ // 13.94.16 rājan pratigraho rājño madhvāsvādo viṣopamaḥ / taj jānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam // 13.94.17 kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam / amalo hy eṣa tapasā prītaḥ prīṇāti devatāḥ // 13.94.18 ahnāpīha tapo jātu brāhmaṇasyopajāyate / tad dāva iva nirdahyāt prāpto rājapratigrahaḥ // 13.94.19 kuśalaṃ saha dānena rājann astu sadā tava / arthibhyo dīyatāṃ sarvam ity uktvā te tato yayuḥ // 13.94.20 apakvam eva tan māṃsam abhūt teṣāṃ ca dhīmatām / atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ // 13.94.21 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ / pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ // 13.94.22 udumbarāṇy athānyāni hemagarbhāṇy upāharan / bhṛtyās teṣāṃ tatas tāni pragrāhitum upādravan // 13.94.23 gurūṇīti viditvātha na grāhyāṇy atrir abravīt / na sma he mūḍhavijñānā na sma he mandabuddhayaḥ // 13.94.24 haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ // 13.94.24.2 iha hy etad upādattaṃ pretya syāt kaṭukodayam / apratigrāhyam evaitat pretya ceha sukhepsunā // 13.94.25 śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam / yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim // 13.94.26 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / sarvaṃ tan nālam ekasya tasmād vidvāñ śamaṃ vrajet // 13.94.27 utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate / prārthanā puruṣasyeva tasya mātrā na vidyate // 13.94.28 na tal loke dravyam asti yal lokaṃ pratipūrayet / samudrakalpaḥ puruṣo na kadā cana pūryate // 13.94.29 kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate / athainam aparaḥ kāmas tṛṣṇā vidhyati bāṇavat // 13.94.30 pratigrahe saṃyamo vai tapo dhārayate dhruvam / tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet // 13.94.31 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ / tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt // 13.94.32 ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ / balīyāṃso durbalavad bibhemy aham ataḥ param // 13.94.33 yad vai dharme paraṃ nāsti brāhmaṇās tad dhanaṃ viduḥ / vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham // 13.94.34 kuśalaṃ saha dānāya tasmai yasya prajā imāḥ / phalāny upadhiyuktāni ya evaṃ naḥ prayacchasi // 13.94.35 ity uktvā hemagarbhāṇi hitvā tāni phalāni te / ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ // 13.94.36 upadhiṃ śaṅkamānās te hitvemāni phalāni vai / tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva // 13.94.37 ity uktaḥ sa tu bhṛtyais tair vṛṣādarbhiś cukopa ha / teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham // 13.94.38 sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ / juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ // 13.94.39 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī / tasyā nāma vṛṣādarbhir yātudhānīty athākarot // 13.94.40 sā kṛtyā kālarātrīva kṛtāñjalir upasthitā / vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt // 13.94.41 ṛṣīṇāṃ gaccha saptānām arundhatyās tathaiva ca / dāsībhartuś ca dāsyāś ca manasā nāma dhāraya // 13.94.42 jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya / vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava // 13.94.43 sā tatheti pratiśrutya yātudhānī svarūpiṇī / jagāma tad vanaṃ yatra vicerus te maharṣayaḥ // 13.94.44 athātripramukhā rājan vane tasmin maharṣayaḥ / vyacaran bhakṣayanto vai mūlāni ca phalāni ca // 13.95.1 athāpaśyan supīnāṃsapāṇipādamukhodaram / parivrajantaṃ sthūlāṅgaṃ parivrājaṃ śunaḥsakham // 13.95.2 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā / bhavitāro bhavanto vai naivam ity abravīd ṛṣīn // 13.95.3 naitasyeha yathāsmākam agnihotram anirhutam / sāyaṃ prātaś ca hotavyaṃ tena pīvāñ śunaḥsakhaḥ // 13.95.4 naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam / kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñ śunaḥsakhaḥ // 13.95.5 naitasyeha yathāsmākaṃ śaśvac chāstraṃ jaradgavaḥ / alasaḥ kṣutparo mūrkhas tena pīvāñ śunaḥsakhaḥ // 13.95.6 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca / saṃcintya vārṣikaṃ kiṃ cit tena pīvāñ śunaḥsakhaḥ // 13.95.7 naitasyeha yathāsmākaṃ catvāraś ca sahodarāḥ / dehi dehīti bhikṣanti tena pīvāñ śunaḥsakhaḥ // 13.95.8 naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ / śoko bhāryāpavādena tena pīvāñ śunaḥsakhaḥ // 13.95.9 naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam / ekaikaṃ vai trivārṣīyaṃ tena pīvāñ śunaḥsakhaḥ // 13.95.10 atha dṛṣṭvā parivrāṭ sa tān maharṣīñ śunaḥsakhaḥ / abhigamya yathānyāyaṃ pāṇisparśam athācarat // 13.95.11 paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām / anyonyena nivedyātha prātiṣṭhanta sahaiva te // 13.95.12 ekaniścayakāryāś ca vyacaranta vanāni te / ādadānāḥ samuddhṛtya mūlāni ca phalāni ca // 13.95.13 kadā cid vicarantas te vṛkṣair aviralair vṛtām / śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām // 13.95.14 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām / vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām // 13.95.15 nānāvidhaiś ca vihagair jalaprakarasevibhiḥ / ekadvārām anādeyāṃ sūpatīrthām akardamām // 13.95.16 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā / yātudhānīti vikhyātā padminīṃ tām arakṣata // 13.95.17 śunaḥsakhasahāyās tu bisārthaṃ te maharṣayaḥ / padminīm abhijagmus te sarve kṛtyābhirakṣitām // 13.95.18 tatas te yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām / sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ // 13.95.19 ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam / padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi // 13.95.20 yāsmi sāsmy anuyogo me na kartavyaḥ kathaṃ cana / ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ // 13.95.21 sarva eva kṣudhārtāḥ sma na cānyat kiṃ cid asti naḥ / bhavatyāḥ saṃmate sarve gṛhṇīmahi bisāny uta // 13.95.22 samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ / ekaiko nāma me proktvā tato gṛhṇīta māciram // 13.95.23 vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm / atriḥ kṣudhāparītātmā tato vacanam abravīt // 13.95.24 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai / arātrir atrir ity eva nāma me viddhi śobhane // 13.95.25 yathodāhṛtam etat te mayi nāma mahāmune / durdhāryam etan manasā gacchāvatara padminīm // 13.95.26 vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣv api / variṣṭhatvāc ca vāsāc ca vasiṣṭha iti viddhi mām // 13.95.27 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.28 kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ / kāśyaḥ kāśanikāśatvād etan me nāma dhāraya // 13.95.29 yathodāhṛtam etat te mayi nāma mahāmune / durdhāryam etan manasā gacchāvatara padminīm // 13.95.30 bhare sutān bhare śiṣyān bhare devān bhare dvijān / bhare bhāryām anavyājo bharadvājo 'smi śobhane // 13.95.31 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.32 godamo damago 'dhūmo damo durdarśanaś ca te / viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me // 13.95.33 yathodāhṛtam etat te mayi nāma mahāmune / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.34 viśvedevāś ca me mitraṃ mitram asmi gavāṃ tathā / viśvāmitram iti khyātaṃ yātudhāni nibodha me // 13.95.35 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.36 jājamadyajajā nāma mṛjā māha jijāyiṣe / jamadagnir iti khyātam ato māṃ viddhi śobhane // 13.95.37 yathodāhṛtam etat te mayi nāma mahāmune / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.38 dharāṃ dharitrīṃ vasudhāṃ bhartus tiṣṭhāmy anantaram / mano 'nurundhatī bhartur iti māṃ viddhy arundhatīm // 13.95.39 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.40 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā / gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave // 13.95.41 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.42 sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā / gauṇaṃ paśusakhety evaṃ viddhi mām agnisaṃbhave // 13.95.43 nāmanairuktam etat te duḥkhavyābhāṣitākṣaram / naitad dhārayituṃ śakyaṃ gacchāvatara padminīm // 13.95.44 ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe / śunaḥsakhasakhāyaṃ māṃ yātudhāny upadhāraya // 13.95.45 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā / tasmāt sakṛd idānīṃ tvaṃ brūhi yan nāma te dvija // 13.95.46 sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā / tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram // 13.95.47 sā brahmadaṇḍakalpena tena mūrdhni hatā tadā / kṛtyā papāta medinyāṃ bhasmasāc ca jagāma ha // 13.95.48 śunaḥsakhaś ca hatvā tāṃ yātudhānīṃ mahābalām / bhuvi tridaṇḍaṃ viṣṭabhya śādvale samupāviśat // 13.95.49 tatas te munayaḥ sarve puṣkarāṇi bisāni ca / yathākāmam upādāya samuttasthur mudānvitāḥ // 13.95.50 śrameṇa mahatā yuktās te bisāni kalāpaśaḥ / tīre nikṣipya padminyās tarpaṇaṃ cakrur ambhasā // 13.95.51 athotthāya jalāt tasmāt sarve te vai samāgaman / nāpaśyaṃś cāpi te tāni bisāni puruṣarṣabha // 13.95.52 kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā / nṛśaṃsenāpanītāni bisāny āhārakāṅkṣiṇām // 13.95.53 te śaṅkamānās tv anyonyaṃ papracchur dvijasattamāḥ / ta ūcuḥ śapathaṃ sarve kurma ity arikarśana // 13.95.54 ta uktvā bāḍham ity eva sarva eva śunaḥsakham / kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ // 13.95.55 sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu / anadhyāyeṣv adhīyīta bisastainyaṃ karoti yaḥ // 13.95.56 anadhyāyaparo loke śunaḥ sa parikarṣatu / parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ // 13.95.57 śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu / arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ // 13.95.58 sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca / kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ // 13.95.59 vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca / yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ // 13.95.60 nṛśaṃsas tyaktadharmāstu strīṣu jñātiṣu goṣu ca / brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ // 13.95.61 upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca / juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ // 13.95.62 purīṣam utsṛjatv apsu hantu gāṃ cāpi dohinīm / anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ // 13.95.63 dveṣyo bhāryopajīvī syād dūrabandhuś ca vairavān / anyonyasyātithiś cāstu bisastainyaṃ karoti yaḥ // 13.95.64 adhītya vedāṃs tyajatu trīn agnīn apavidhyatu / vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ // 13.95.65 udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ / tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ // 13.95.66 jīvato vai gurūn bhṛtyān bharantv asya pare janāḥ / agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ // 13.95.67 aśucir brahmakūṭo 'stu ṛddhyā caivāpy ahaṃkṛtaḥ / karṣako matsarī cāstu bisastainyaṃ karoti yaḥ // 13.95.68 varṣān karotu bhṛtako rājñaś cāstu purohitaḥ / ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ // 13.95.69 nityaṃ parivadec chvaśrūṃ bhartur bhavatu durmanāḥ / ekā svādu samaśnātu bisastainyaṃ karoti yā // 13.95.70 jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye / abhāgyāvīrasūr astu bisastainyaṃ karoti yā // 13.95.71 anṛtaṃ bhāṣatu sadā sādhubhiś ca virudhyatu / dadātu kanyāṃ śulkena bisastainyaṃ karoti yā // 13.95.72 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha / vikarmaṇā pramīyeta bisastainyaṃ karoti yā // 13.95.73 dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ / daivateṣv anamaskāro bisastainyaṃ karoti yaḥ // 13.95.74 adhvaryave duhitaraṃ dadātu; cchandoge vā caritabrahmacarye / ātharvaṇaṃ vedam adhītya vipraḥ; snāyīta yo vai harate bisāni // 13.95.75 iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ / tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha // 13.95.76 nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ / satyam etan na mithyaitad bisastainyaṃ kṛtaṃ mayā // 13.95.77 mayā hy antarhitānīha bisānīmāni paśyata / parīkṣārthaṃ bhagavatāṃ kṛtam etan mayānaghāḥ // 13.95.78 rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ // 13.95.78.2 yātudhānī hy atikruddhā kṛtyaiṣā vo vadhaiṣiṇī / vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ // 13.95.79 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān praty agnisaṃbhavā / tasmād asmy āgato viprā vāsavaṃ māṃ nibodhata // 13.95.80 alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ / uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ // 13.95.81 tato maharṣayaḥ prītās tathety uktvā puraṃdaram / sahaiva tridaśendreṇa sarve jagmus triviṣṭapam // 13.95.82 evam ete mahātmāno bhogair bahuvidhair api / kṣudhā paramayā yuktāś chandyamānā mahātmabhiḥ // 13.95.83 naiva lobhaṃ tadā cakrus tataḥ svargam avāpnuvan // 13.95.83.2 tasmāt sarvāsv avasthāsu naro lobhaṃ vivarjayet / eṣa dharmaḥ paro rājann alobha iti viśrutaḥ // 13.95.84 idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet / sukhabhāgī ca bhavati na ca durgāṇy avāpnute // 13.95.85 prīyante pitaraś cāsya ṛṣayo devatās tathā / yaśodharmārthabhāgī ca bhavati pretya mānavaḥ // 13.95.86 atraivodāharantīmam itihāsaṃ purātanam / yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tac chṛṇu // 13.96.1 puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama / rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ // 13.96.2 ṛṣayaḥ sametāḥ paścime vai prabhāse; samāgatā mantram amantrayanta / carāma sarve pṛthivīṃ puṇyatīrthāṃ; tan naḥ kāryaṃ hanta gacchāma sarve // 13.96.3 śukro 'ṅgirāś caiva kaviś ca vidvāṃs; tathāgastyo nāradaparvatau ca / bhṛgur vasiṣṭhaḥ kaśyapo gautamaś ca; viśvāmitro jamadagniś ca rājan // 13.96.4 ṛṣis tathā gālavo 'thāṣṭakaś ca; bharadvājo 'rundhatī vālakhilyāḥ / śibir dilīpo nahuṣo 'mbarīṣo; rājā yayātir dhundhumāro 'tha pūruḥ // 13.96.5 jagmuḥ puraskṛtya mahānubhāvaṃ; śatakratuṃ vṛtrahaṇaṃ narendra / tīrthāni sarvāṇi parikramanto; māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām // 13.96.6 sarveṣu tīrtheṣv atha dhūtapāpā; jagmus tato brahmasaraḥ supuṇyam / devasya tīrthe jalam agnikalpā; vigāhya te bhuktabisaprasūnāḥ // 13.96.7 ke cid bisāny akhanaṃs tatra rājann; anye mṛṇālāny akhanaṃs tatra viprāḥ / athāpaśyan puṣkaraṃ te hriyantaṃ; hradād agastyena samuddhṛtaṃ vai // 13.96.8 tān āha sarvān ṛṣimukhyān agastyaḥ; kenādattaṃ puṣkaraṃ me sujātam / yuṣmāñ śaṅke dīyatāṃ puṣkaraṃ me; na vai bhavanto hartum arhanti padmam // 13.96.9 śṛṇomi kālo hiṃsate dharmavīryaṃ; seyaṃ prāptā vardhate dharmapīḍā / purādharmo vardhate neha yāvat; tāvad gacchāmi paralokaṃ cirāya // 13.96.10 purā vedān brāhmaṇā grāmamadhye; ghuṣṭasvarā vṛṣalāñ śrāvayanti / purā rājā vyavahārān adharmyān; paśyaty ahaṃ paralokaṃ vrajāmi // 13.96.11 purāvarān pratyavarān garīyaso; yāvan narā nāvamaṃsyanti sarve / tamottaraṃ yāvad idaṃ na vartate; tāvad vrajāmi paralokaṃ cirāya // 13.96.12 purā prapaśyāmi pareṇa martyān; balīyasā durbalān bhujyamānān / tasmād yāsyāmi paralokaṃ cirāya; na hy utsahe draṣṭum īdṛṅ nṛloke // 13.96.13 tam āhur ārtā ṛṣayo maharṣiṃ; na te vayaṃ puṣkaraṃ corayāmaḥ / mithyābhiṣaṅgo bhavatā na kāryaḥ; śapāma tīkṣṇāñ śapathān maharṣe // 13.96.14 te niścitās tatra maharṣayas tu; saṃmanyanto dharmam evaṃ narendra / tato 'śapañ śapathān paryayeṇa; sahaiva te pārthiva putrapautraiḥ // 13.96.15 pratyākrośed ihākruṣṭas tāḍitaḥ pratitāḍayet / khādec ca pṛṣṭhamāṃsāni yas te harati puṣkaram // 13.96.16 asvādhyāyaparo loke śvānaṃ ca parikarṣatu / pure ca bhikṣur bhavatu yas te harati puṣkaram // 13.96.17 sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca / kūṭasākṣitvam abhyetu yas te harati puṣkaram // 13.96.18 jīvatv ahaṃkṛto buddhyā vipaṇatv adhamena saḥ / karṣako matsarī cāstu yas te harati puṣkaram // 13.96.19 aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu / brahmahānikṛtiś cāstu yas te harati puṣkaram // 13.96.20 akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu / ekaḥ saṃpannam aśnātu yas te harati puṣkaram // 13.96.21 cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu / śvaśurāt tasya vṛttiḥ syād yas te harati puṣkaram // 13.96.22 udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ / tasya lokān sa vrajatu yas te harati puṣkaram // 13.96.23 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam / preṣyo bhavatu rājñaś ca yas te harati puṣkaram // 13.96.24 anadhyāyeṣv adhīyīta mitraṃ śrāddhe ca bhojayet / śrāddhe śūdrasya cāśnīyād yas te harati puṣkaram // 13.96.25 anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca / tapasvibhir virudhyeta yas te harati puṣkaram // 13.96.26 anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ saṃprajāyatu / nirākarotu vedāṃś ca yas te harati puṣkaram // 13.96.27 atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ / vidyāṃ prayacchatu bhṛto yas te harati puṣkaram // 13.96.28 nṛśaṃsas tyaktadharmo 'stu strīṣu jñātiṣu goṣu ca / brāhmaṇaṃ cāpi jahatu yas te harati puṣkaram // 13.96.29 gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam / garīyaso 'vajānātu yas te harati puṣkaram // 13.96.30 anṛtaṃ bhāṣatu sadā sadbhiś caiva virudhyatu / śulkena kanyāṃ dadatu yas te harati puṣkaram // 13.96.31 padā sa gāṃ tāḍayatu sūryaṃ ca prati mehatu / śaraṇāgataṃ ca tyajatu yas te harati puṣkaram // 13.96.32 karotu bhṛtako 'varṣāṃ rājñaś cāstu purohitaḥ / ṛtvig astu hy ayājyasya yas te harati puṣkaram // 13.96.33 grāme cādhikṛtaḥ so 'stu kharayānena gacchatu / śunaḥ karṣatu vṛttyarthe yas te harati puṣkaram // 13.96.34 sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat / tat tasyāstu sadā pāpaṃ yas te harati puṣkaram // 13.96.35 sa rājāstv akṛtaprajñaḥ kāmavṛttiś ca pāpakṛt / adharmeṇānuśāstūrvīṃ yas te harati puṣkaram // 13.96.36 pāpiṣṭhebhyas tv anarghārhaḥ sa naro 'stu svapāpakṛt / dattvā dānaṃ kīrtayatu yas te harati puṣkaram // 13.96.37 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ / ekā svādu samaśnātu yā te harati puṣkaram // 13.96.38 ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu / dharmajñas tyaktadharmo 'stu yas te harati puṣkaram // 13.96.39 agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ / parivrāṭ kāmavṛtto 'stu yas te harati puṣkaram // 13.96.40 bālvajena nidānena kāṃsyaṃ bhavatu dohanam / duhyeta paravatsena yā te harati puṣkaram // 13.96.41 tatas tu taiḥ śapathaiḥ śapyamānair; nānāvidhair bahubhiḥ kauravendra / sahasrākṣo devarāṭ saṃprahṛṣṭaḥ; samīkṣya taṃ kopanaṃ vipramukhyam // 13.96.42 athābravīn maghavā pratyayaṃ svaṃ; samābhāṣya tam ṛṣiṃ jātaroṣam / brahmarṣidevarṣinṛparṣimadhye; yat tan nibodheha mamādya rājan // 13.96.43 adhvaryave duhitaraṃ dadātu; cchandoge vā caritabrahmacarye / ātharvaṇaṃ vedam adhītya vipraḥ; snāyīta yaḥ puṣkaram ādadāti // 13.96.44 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ / brahmaṇaḥ sadanaṃ yātu yas te harati puṣkaram // 13.96.45 āśīrvādas tvayā proktaḥ śapatho balasūdana / dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ // 13.96.46 na mayā bhagavaṃl lobhād dhṛtaṃ puṣkaram adya vai / dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi // 13.96.47 dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ / ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ // 13.96.48 tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama / atikramaṃ me bhagavan kṣantum arhasy anindita // 13.96.49 ity uktaḥ sa mahendreṇa tapasvī kopano bhṛśam / jagrāha puṣkaraṃ dhīmān prasannaś cābhavan muniḥ // 13.96.50 prayayus te tato bhūyas tīrthāni vanagocarāḥ / puṇyatīrtheṣu ca tathā gātrāṇy āplāvayanti te // 13.96.51 ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi / na mūrkhaṃ janayet putraṃ na bhavec ca nirākṛtiḥ // 13.96.52 na tam āpat spṛśet kā cin na jvaro na rujaś ca ha / virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt // 13.96.53 yaś ca śāstram anudhyāyed ṛṣibhiḥ paripālitam / sa gacched brahmaṇo lokam avyayaṃ ca narottama // 13.96.54 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha / chatraṃ copānahau caiva kenaitat saṃpravartitam // 13.97.1 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate // 13.97.1.2 na kevalaṃ śrāddhadharme puṇyakeṣv api dīyate / etad vistarato rājañ śrotum icchāmi tattvataḥ // 13.97.2 śṛṇu rājann avahitaś chatropānahavistaram / yathaitat prathitaṃ loke yena caitat pravartitam // 13.97.3 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam / sarvam etad aśeṣeṇa pravakṣyāmi janādhipa // 13.97.4 itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa / jamadagneś ca saṃvādaṃ sūryasya ca mahātmanaḥ // 13.97.5 purā sa bhagavān sākṣād dhanuṣākrīḍata prabho / saṃdhāya saṃdhāya śarāṃś cikṣepa kila bhārgavaḥ // 13.97.6 tān kṣiptān reṇukā sarvāṃs tasyeṣūn dīptatejasaḥ / ānāyya sā tadā tasmai prādād asakṛd acyuta // 13.97.7 atha tena sa śabdena jyātalasya śarasya ca / prahṛṣṭaḥ saṃpracikṣepa sā ca pratyājahāra tān // 13.97.8 tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare / sa sāyakān dvijo viddhvā reṇukām idam abravīt // 13.97.9 gacchānaya viśālākṣi śarān etān dhanuścyutān / yāvad etān punaḥ subhru kṣipāmīti janādhipa // 13.97.10 sā gacchaty antarā chāyāṃ vṛkṣam āśritya bhāminī / tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca // 13.97.11 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayāc chubhā / yayāv ānayituṃ bhūyaḥ sāyakān asitekṣaṇā // 13.97.12 pratyājagāma ca śarāṃs tān ādāya yaśasvinī // 13.97.12.2 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī / upājagāma bhartāraṃ bhayād bhartuḥ pravepatī // 13.97.13 sa tām ṛṣis tataḥ kruddho vākyam āha śubhānanām / reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ // 13.97.14 śiras tāvat pradīptaṃ me pādau caiva tapodhana / sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā // 13.97.15 etasmāt kāraṇād brahmaṃś ciram etat kṛtaṃ mayā / etaj jñātvā mama vibho mā krudhas tvaṃ tapodhana // 13.97.16 adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam / śarair nipātayiṣyāmi sūryam astrāgnitejasā // 13.97.17 sa visphārya dhanur divyaṃ gṛhītvā ca bahūñ śarān / atiṣṭhat sūryam abhito yato yāti tatomukhaḥ // 13.97.18 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt / dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate // 13.97.19 ādatte raśmibhiḥ sūryo divi vidvaṃs tatas tataḥ / rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ // 13.97.20 tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham / annaṃ prāṇā iti yathā vedeṣu paripaṭhyate // 13.97.21 athābhreṣu nigūḍhaś ca raśmibhiḥ parivāritaḥ / sapta dvīpān imān brahman varṣeṇābhipravarṣati // 13.97.22 tatas tadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam / sarvaṃ varṣābhinirvṛttam annaṃ saṃbhavati prabho // 13.97.23 jātakarmāṇi sarvāṇi vratopanayanāni ca / godānāni vivāhāś ca tathā yajñasamṛddhayaḥ // 13.97.24 satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ / annataḥ saṃpravartante yathā tvaṃ vettha bhārgava // 13.97.25 ramaṇīyāni yāvanti yāvad ārambhakāṇi ca / sarvam annāt prabhavati viditaṃ kīrtayāmi te // 13.97.26 sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā / prasādaye tvā viprarṣe kiṃ te sūryo nipātyate // 13.97.27 evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ / jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata // 13.98.1 tathā prayācamānasya munir agnisamaprabhaḥ / jamadagniḥ śamaṃ naiva jagāma kurunandana // 13.98.2 tataḥ sūryo madhurayā vācā tam idam abravīt / kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate // 13.98.3 calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ / kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram // 13.98.4 sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā / avaśyaṃ vinayādhānaṃ kāryam adya mayā tava // 13.98.5 aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara / tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā // 13.98.6 asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara / apakāriṇaṃ tu māṃ viddhi bhagavañ śaraṇāgatam // 13.98.7 tataḥ prahasya bhagavāñ jamadagnir uvāca tam / na bhīḥ sūrya tvayā kāryā praṇipātagato hy asi // 13.98.8 brāhmaṇeṣv ārjavaṃ yac ca sthairyaṃ ca dharaṇītale / saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca // 13.98.9 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca / etāny atikramed yo vai sa hanyāc charaṇāgatam // 13.98.10 bhavet sa gurutalpī ca brahmahā ca tathā bhavet / surāpānaṃ ca kuryāt sa yo hanyāc charaṇāgatam // 13.98.11 etasya tv apanītasya samādhiṃ tāta cintaya / yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ // 13.98.12 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ / atha sūryo dadau tasmai chatropānaham āśu vai // 13.98.13 maharṣe śirasas trāṇaṃ chatraṃ madraśmivāraṇam / pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke // 13.98.14 adyaprabhṛti caivaital loke saṃpracariṣyati / puṇyadāneṣu sarveṣu param akṣayyam eva ca // 13.98.15 upānacchatram etad vai sūryeṇeha pravartitam / puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata // 13.98.16 tasmāt prayaccha viprebhyaś chatropānaham uttamam / dharmas te sumahān bhāvī na me 'trāsti vicāraṇā // 13.98.17 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye / śubhraṃ śataśalākaṃ vai sa pretya sukham edhate // 13.98.18 sa śakraloke vasati pūjyamāno dvijātibhiḥ / apsarobhiś ca satataṃ devaiś ca bharatarṣabha // 13.98.19 dahyamānāya viprāya yaḥ prayacchaty upānahau / snātakāya mahābāho saṃśitāya dvijātaye // 13.98.20 so 'pi lokān avāpnoti daivatair abhipūjitān / goloke sa mudā yukto vasati pretya bhārata // 13.98.21 etat te bharataśreṣṭha mayā kārtsnyena kīrtitam / chatropānahadānasya phalaṃ bharatasattama // 13.98.22 ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana / tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha // 13.99.1 supradarśā vanavatī citradhātuvibhūṣitā / upetā sarvabījaiś ca śreṣṭhā bhūmir ihocyate // 13.99.2 tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam / audakāni ca sarvāṇi pravakṣyāmy anupūrvaśaḥ // 13.99.3 taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ / triṣu lokeṣu sarvatra pūjito yas taḍāgavān // 13.99.4 atha vā mitrasadanaṃ maitraṃ mitravivardhanam / kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam // 13.99.5 dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ / taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam // 13.99.6 caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet / taḍāgāni ca sarvāṇi diśanti śriyam uttamām // 13.99.7 devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ / sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam // 13.99.8 tasmāt tāṃs te pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ / yā ca tatra phalāvāptir ṛṣibhiḥ samudāhṛtā // 13.99.9 varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati / agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ // 13.99.10 śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati / gosahasrasya sa pretya labhate phalam uttamam // 13.99.11 hemantakāle salilaṃ taḍāge yasya tiṣṭhati / sa vai bahusuvarṇasya yajñasya labhate phalam // 13.99.12 yasya vai śaiśire kāle taḍāge salilaṃ bhavet / agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ // 13.99.13 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam / atirātrasya yajñasya phalaṃ sa samupāśnute // 13.99.14 nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati / vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ // 13.99.15 sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye / gāvaḥ pibanti pānīyaṃ sādhavaś ca narāḥ sadā // 13.99.16 taḍāge yasya gāvas tu pibanti tṛṣitā jalam / mṛgapakṣimanuṣyāś ca so 'śvamedhaphalaṃ labhet // 13.99.17 yat pibanti jalaṃ tatra snāyante viśramanti ca / taḍāgadasya tat sarvaṃ pretyānantyāya kalpate // 13.99.18 durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai / pānīyasya pradānena prītir bhavati śāśvatī // 13.99.19 tilān dadata pānīyaṃ dīpān dadata jāgrata / jñātibhiḥ saha modadhvam etat preteṣu durlabham // 13.99.20 sarvadānair gurutaraṃ sarvadānair viśiṣyate / pānīyaṃ naraśārdūla tasmād dātavyam eva hi // 13.99.21 evam etat taḍāgeṣu kīrtitaṃ phalam uttamam / ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe // 13.99.22 sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ / vṛkṣagulmalatāvallyas tvaksārās tṛṇajātayaḥ // 13.99.23 etā jātyas tu vṛkṣāṇāṃ teṣāṃ rope guṇās tv ime / kīrtiś ca mānuṣe loke pretya caiva phalaṃ śubham // 13.99.24 labhate nāma loke ca pitṛbhiś ca mahīyate / devalokagatasyāpi nāma tasya na naśyati // 13.99.25 atītānāgate cobhe pitṛvaṃśaṃ ca bhārata / tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet // 13.99.26 tasya putrā bhavanty ete pādapā nātra saṃśayaḥ / paralokagataḥ svargaṃ lokāṃś cāpnoti so 'vyayān // 13.99.27 puṣpaiḥ suragaṇān vṛkṣāḥ phalaiś cāpi tathā pitṝn / chāyayā cātithīṃs tāta pūjayanti mahīruhāḥ // 13.99.28 kiṃnaroragarakṣāṃsi devagandharvamānavāḥ / tathā ṛṣigaṇāś caiva saṃśrayanti mahīruhān // 13.99.29 puṣpitāḥ phalavantaś ca tarpayantīha mānavān / vṛkṣadaṃ putravad vṛkṣās tārayanti paratra ca // 13.99.30 tasmāt taḍāge vṛkṣā vai ropyāḥ śreyorthinā sadā / putravat paripālyāś ca putrās te dharmataḥ smṛtāḥ // 13.99.31 taḍāgakṛd vṛkṣaropī iṣṭayajñaś ca yo dvijaḥ / ete svarge mahīyante ye cānye satyavādinaḥ // 13.99.32 tasmāt taḍāgaṃ kurvīta ārāmāṃś caiva ropayet / yajec ca vividhair yajñaiḥ satyaṃ ca satataṃ vadet // 13.99.33 gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha / ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva // 13.100.1 atra te vartayiṣyāmi purāvṛttaṃ janādhipa / vāsudevasya saṃvādaṃ pṛthivyāś caiva bhārata // 13.100.2 saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān / papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām // 13.100.3 gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā / kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet // 13.100.4 ṛṣayaḥ pitaro devā manuṣyāś caiva mādhava / ijyāś caivārcanīyāś ca yathā caivaṃ nibodha me // 13.100.5 sadā yajñena devāṃś ca ātithyena ca mānavān / chandataś ca yathānityam arhān yuñjīta nityaśaḥ // 13.100.6 tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana // 13.100.6.2 nityam agniṃ paricared abhuktvā balikarma ca / kuryāt tathaiva devā vai prīyante madhusūdana // 13.100.7 kuryād aharahaḥ śrāddham annādyenodakena vā / payomūlaphalair vāpi pitṝṇāṃ prītim āharan // 13.100.8 siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi / agnīṣomaṃ vaiśvadevaṃ dhānvantaryam anantaram // 13.100.9 prajānāṃ pataye caiva pṛthag ghomo vidhīyate / tathaiva cānupūrvyeṇa balikarma prayojayet // 13.100.10 dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca / somāya cāpy udīcyāṃ vai vāstumadhye dvijātaye // 13.100.11 dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava / manor vai iti ca prāhur baliṃ dvāre gṛhasya vai // 13.100.12 marudbhyo devatābhyaś ca balim antargṛhe haret // 13.100.12.2 tathaiva viśvedevebhyo balim ākāśato haret / niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret // 13.100.13 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye / alābhe brāhmaṇasyāgnāv agram utkṣipya nikṣipet // 13.100.14 yadā śrāddhaṃ pitṛbhyaś ca dātum iccheta mānavaḥ / tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi // 13.100.15 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ / vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam // 13.100.16 tato 'nnenāvaśeṣeṇa bhojayed atithīn api / arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān // 13.100.17 [13.100.18aanityaṃ hi sthito yasmāt tasmād atithir ucyate / ācāryasya pituś caiva sakhyur āptasya cātitheḥ / idam asti gṛhe mahyam iti nityaṃ nivedayet // 13.100.19 te yad vadeyus tat kuryād iti dharmo vidhīyate / gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet // 13.100.20 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca / arcayen madhuparkeṇa parisaṃvatsaroṣitān // 13.100.21 śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi / vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate // 13.100.22 etāṃs tu dharmān gārhasthān yaḥ kuryād anasūyakaḥ / sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate // 13.100.23 iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān / tathā cakāra satataṃ tvam apy evaṃ samācara // 13.100.24 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa / ihaloke yaśaḥ prāpya pretya svargam avāpsyasi // 13.100.25 ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha / katham etat samutpannaṃ phalaṃ cātra bravīhi me // 13.101.1 atrāpy udāharantīmam itihāsaṃ purātanam / manoḥ prajāpater vādaṃ suvarṇasya ca bhārata // 13.101.2 tapasvī kaś cid abhavat suvarṇo nāma nāmataḥ / varṇato hemavarṇaḥ sa suvarṇa iti paprathe // 13.101.3 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ / bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ // 13.101.4 sa kadā cin manuṃ vipro dadarśopasasarpa ca / kuśalapraśnam anyonyaṃ tau ca tatra pracakratuḥ // 13.101.5 tatas tau siddhasaṃkalpau merau kāñcanaparvate / ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām // 13.101.6 tatra tau kathayām āstāṃ kathā nānāvidhāśrayāḥ / brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām // 13.101.7 suvarṇas tv abravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum / hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi // 13.101.8 sumanobhir yad ijyante daivatāni prajeśvara / kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me // 13.101.9 atrāpy udāharantīmam itihāsaṃ purātanam / śukrasya ca baleś caiva saṃvādaṃ vai samāgame // 13.101.10 baler vairocanasyeha trailokyam anuśāsataḥ / samīpam ājagāmāśu śukro bhṛgukulodvahaḥ // 13.101.11 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ / niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ // 13.101.12 katheyam abhavat tatra yā tvayā parikīrtitā / sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati // 13.101.13 tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam / sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama // 13.101.14 pradānasya dvijaśreṣṭha tad bhavān vaktum arhati // 13.101.14.2 tapaḥ pūrvaṃ samutpannaṃ dharmas tasmād anantaram / etasminn antare caiva vīrudoṣadhya eva ca // 13.101.15 somasyātmā ca bahudhā saṃbhūtaḥ pṛthivītale / amṛtaṃ ca viṣaṃ caiva yāś cānyās tulyajātayaḥ // 13.101.16 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca / mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ // 13.101.17 amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam / oṣadhyo hy amṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam // 13.101.18 mano hlādayate yasmāc chriyaṃ cāpi dadhāti ha / tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ // 13.101.19 devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ / tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ // 13.101.20 yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho / maṅgalārthaṃ sa tenāsya prīto bhavati daityapa // 13.101.21 jñeyās tūgrāś ca saumyāś ca tejasvinyaś ca tāḥ pṛthak / oṣadhyo bahuvīryāś ca bahurūpās tathaiva ca // 13.101.22 yajñiyānāṃ ca vṛkṣāṇām ayajñiyān nibodha me / āsurāṇi ca mālyāni daivatebhyo hitāni ca // 13.101.23 rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ / pitṝṇāṃ mānuṣāṇāṃ ca kāntā yās tv anupūrvaśaḥ // 13.101.24 vanyā grāmyāś ceha tathā kṛṣṭoptāḥ parvatāśrayāḥ / akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ // 13.101.25 dvividho hi smṛto gandha iṣṭo 'niṣṭaś ca puṣpajaḥ / iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet // 13.101.26 akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāś ca varṇataḥ / teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho // 13.101.27 jalajāni ca mālyāni padmādīni ca yāni ca / gandharvanāgayakṣebhyas tāni dadyād vicakṣaṇaḥ // 13.101.28 oṣadhyo raktapuṣpāś ca kaṭukāḥ kaṇṭakānvitāḥ / śatrūṇām abhicārārtham atharvasu nidarśitāḥ // 13.101.29 tīkṣṇavīryās tu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ / raktabhūyiṣṭhavarṇāś ca kṛṣṇāś caivopahārayet // 13.101.30 manohṛdayanandinyo vimarde madhurāś ca yāḥ / cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho // 13.101.31 na tu śmaśānasaṃbhūtā na devāyatanodbhavāḥ / saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca // 13.101.32 girisānuruhāḥ saumyā devānām upapādayet / prokṣitābhyukṣitāḥ saumyā yathāyogaṃ yathāsmṛti // 13.101.33 gandhena devās tuṣyanti darśanād yakṣarākṣasāḥ / nāgāḥ samupabhogena tribhir etais tu mānuṣāḥ // 13.101.34 sadyaḥ prīṇāti devān vai te prītā bhāvayanty uta / saṃkalpasiddhā martyānām īpsitaiś ca manorathaiḥ // 13.101.35 devāḥ prīṇanti satataṃ mānitā mānayanti ca / avajñātāvadhūtāś ca nirdahanty adhamān narān // 13.101.36 ataūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam / dhūpāṃś ca vividhān sādhūn asādhūṃś ca nibodha me // 13.101.37 niryāsaḥ saralaś caiva kṛtrimaś caiva te trayaḥ / iṣṭāniṣṭo bhaved gandhas tan me vistarataḥ śṛṇu // 13.101.38 niryāsāḥ sallakīvarjyā devānāṃ dayitās tu te / gugguluḥ pravaras teṣāṃ sarveṣām iti niścayaḥ // 13.101.39 aguruḥ sāriṇāṃ śreṣṭho yakṣarākṣasabhoginām / daityānāṃ sallakījaś ca kāṅkṣito yaś ca tadvidhaḥ // 13.101.40 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ / phāṇitāsavasaṃyuktair manuṣyāṇāṃ vidhīyate // 13.101.41 devadānavabhūtānāṃ sadyas tuṣṭikaraḥ smṛtaḥ / ye 'nye vaihārikās te tu mānuṣāṇām iti smṛtāḥ // 13.101.42 ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ / dhūpeṣv api parijñeyās ta eva prītivardhanāḥ // 13.101.43 dīpadāne pravakṣyāmi phalayogam anuttamam / yathā yena yadā caiva pradeyā yādṛśāś ca te // 13.101.44 jyotis tejaḥ prakāśaś cāpy ūrdhvagaṃ cāpi varṇyate / pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām // 13.101.45 andhaṃ tamas tamisraṃ ca dakṣiṇāyanam eva ca / uttarāyaṇam etasmāj jyotirdānaṃ praśasyate // 13.101.46 yasmād ūrdhvagam etat tu tamasaś caiva bheṣajam / tasmād ūrdhvagater dātā bhaved iti viniścayaḥ // 13.101.47 devās tejasvino yasmāt prabhāvantaḥ prakāśakāḥ / tāmasā rākṣasāś ceti tasmād dīpaḥ pradīyate // 13.101.48 ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ / tān dattvā nopahiṃseta na haren nopanāśayet // 13.101.49 dīpahartā bhaved andhas tamogatir asuprabhaḥ / dīpapradaḥ svargaloke dīpamālī virājate // 13.101.50 haviṣā prathamaḥ kalpo dvitīyas tv auṣadhīrasaiḥ / vasāmedosthiniryāsair na kāryaḥ puṣṭim icchatā // 13.101.51 giriprapāte gahane caityasthāne catuṣpathe / dīpadātā bhaven nityaṃ ya icched bhūtim ātmanaḥ // 13.101.52 kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati / jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā // 13.101.53 balikarmasu vakṣyāmi guṇān karmaphalodayān / devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām // 13.101.54 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ / rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān // 13.101.55 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam / śirasā praṇataś cāpi hared balim atandritaḥ // 13.101.56 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā / bāhyāś cāgantavo ye 'nye yakṣarākṣasapannagāḥ // 13.101.57 ito dattena jīvanti devatāḥ pitaras tathā / te prītāḥ prīṇayanty etān āyuṣā yaśasā dhanaiḥ // 13.101.58 balayaḥ saha puṣpais tu devānām upahārayet / dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ // 13.101.59 kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām / surāsavapuraskārā lājollepanabhūṣitāḥ // 13.101.60 nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ / tilān guḍasusaṃpannān bhūtānām upahārayet // 13.101.61 agradātāgrabhogī syād balavarṇasamanvitaḥ / tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam // 13.101.62 jvalaty aharaho veśma yāś cāsya gṛhadevatāḥ / tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā // 13.101.63 ity etad asurendrāya kāvyaḥ provāca bhārgavaḥ / suvarṇāya manuḥ prāha suvarṇo nāradāya ca // 13.101.64 nārado 'pi mayi prāha guṇān etān mahādyute / tvam apy etad viditveha sarvam ācara putraka // 13.101.65 śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām / phalaṃ balividhāne ca tad bhūyo vaktum arhasi // 13.102.1 dhūpapradānasya phalaṃ pradīpasya tathaiva ca / balayaś ca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ // 13.102.2 atrāpy udāharantīmam itihāsaṃ purātanam / nahuṣaṃ prati saṃvādam agastyasya bhṛgos tathā // 13.102.3 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ / devarājyam anuprāptaḥ sukṛteneha karmaṇā // 13.102.4 tatrāpi prayato rājan nahuṣas tridive vasan / mānuṣīś caiva divyāś ca kurvāṇo vividhāḥ kriyāḥ // 13.102.5 mānuṣyas tatra sarvāḥ sma kriyās tasya mahātmanaḥ / pravṛttās tridive rājan divyāś caiva sanātanāḥ // 13.102.6 agnikāryāṇi samidhaḥ kuśāḥ sumanasas tathā / balayaś cānnalājābhir dhūpanaṃ dīpakarma ca // 13.102.7 sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ / japayajñān manoyajñāṃs tridive 'pi cakāra saḥ // 13.102.8 daivatāny arcayaṃś cāpi vidhivat sa sureśvaraḥ / sarvāṇy eva yathānyāyaṃ yathāpūrvam ariṃdama // 13.102.9 athendrasya bhaviṣyatvād ahaṃkāras tam āviśat / sarvāś caiva kriyās tasya paryahīyanta bhūpate // 13.102.10 sa ṛṣīn vāhayām āsa varadānamadānvitaḥ / parihīnakriyaś cāpi durbalatvam upeyivān // 13.102.11 tasya vāhayataḥ kālo munimukhyāṃs tapodhanān / ahaṃkārābhibhūtasya sumahān atyavartata // 13.102.12 atha paryāyaśa ṛṣīn vāhanāyopacakrame / paryāyaś cāpy agastyasya samapadyata bhārata // 13.102.13 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ / agastyam āśramasthaṃ vai samupetyedam abravīt // 13.102.14 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ / nahuṣasya kimarthaṃ vai marṣayāma mahāmune // 13.102.15 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune / varadena varo datto bhavato viditaś ca saḥ // 13.102.16 yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti / ity anena varo devād yācito gacchatā divam // 13.102.17 evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ / anyenāpy ṛṣimukhyena na śapto na ca pātitaḥ // 13.102.18 amṛtaṃ caiva pānāya dattam asmai purā vibho / mahātmane tadarthaṃ ca nāsmābhir vinipātyate // 13.102.19 prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam / dvijeṣv adharmayuktāni sa karoti narādhamaḥ // 13.102.20 atra yat prāptakālaṃ nas tad brūhi vadatāṃ vara / bhavāṃś cāpi yathā brūyāt kurvīmahi tathā vayam // 13.102.21 pitāmahaniyogena bhavantam aham āgataḥ / pratikartuṃ balavati nahuṣe darpam āsthite // 13.102.22 adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ / adyainam aham udvṛttaṃ kariṣye 'nindram ojasā // 13.102.23 adyendraṃ sthāpayiṣyāmi paśyatas te śatakratum / saṃcālya pāpakarmāṇam indrasthānāt sudurmatim // 13.102.24 adya cāsau kudevendras tvāṃ padā dharṣayiṣyati / daivopahatacittatvād ātmanāśāya mandadhīḥ // 13.102.25 vyutkrāntadharmaṃ tam ahaṃ dharṣaṇāmarṣito bhṛśam / ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham // 13.102.26 tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam / dharaṇyāṃ pātayiṣyāmi prekṣatas te mahāmune // 13.102.27 nahuṣaṃ pāpakarmāṇam aiśvaryabalamohitam / yathā ca rocate tubhyaṃ tathā kartāsmy ahaṃ mune // 13.102.28 evam uktas tu bhṛguṇā maitrāvaruṇir avyayaḥ / agastyaḥ paramaprīto babhūva vigatajvaraḥ // 13.102.29 kathaṃ sa vai vipannaś ca kathaṃ vai pātito bhuvi / kathaṃ cānindratāṃ prāptas tad bhavān vaktum arhati // 13.103.1 evaṃ tayoḥ saṃvadatoḥ kriyās tasya mahātmanaḥ / sarvā evābhyavartanta yā divyā yāś ca mānuṣāḥ // 13.103.2 tathaiva dīpadānāni sarvopakaraṇāni ca / balikarma ca yac cānyad utsekāś ca pṛthagvidhāḥ // 13.103.3 sarvās tasya samutpannā devarājño mahātmanaḥ // 13.103.3.2 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ / te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ // 13.103.4 dhūpapradānair dīpaiś ca namaskārais tathaiva ca // 13.103.4.2 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate / balayaś ca gṛhoddeśe ataḥ prīyanti devatāḥ // 13.103.5 yathā ca gṛhiṇas toṣo bhaved vai balikarmaṇā / tathā śataguṇā prītir devatānāṃ sma jāyate // 13.103.6 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ / praśaṃsanti namaskārair yuktam ātmaguṇāvaham // 13.103.7 snānenādbhiś ca yat karma kriyate vai vipaścitā / namaskāraprayuktena tena prīyanti devatāḥ // 13.103.8 gṛhyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ // 13.103.8.2 ity etāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ / surendratvaṃ mahat prāpya kṛtavān etad adbhutam // 13.103.9 kasya cit tv atha kālasya bhāgyakṣaya upasthite / sarvam etad avajñāya na cakāraitad īdṛśam // 13.103.10 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ / dhūpadīpodakavidhiṃ na yathāvac cakāra ha // 13.103.11 tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata // 13.103.11.2 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha / drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ // 13.103.12 tato bhṛgur mahātejā maitrāvaruṇim abravīt / nimīlayasva nayane jaṭā yāvad viśāmi te // 13.103.13 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ / bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha // 13.103.14 tataḥ sa devarāṭ prāptas tam ṛṣiṃ vāhanāya vai / tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate // 13.103.15 yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te / yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa // 13.103.16 ity ukto nahuṣas tena yojayām āsa taṃ munim / bhṛgus tasya jaṭāsaṃstho babhūva hṛṣito bhṛśam // 13.103.17 na cāpi darśanaṃ tasya cakāra sa bhṛgus tadā / varadānaprabhāvajño nahuṣasya mahātmanaḥ // 13.103.18 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai / taṃ tu rājā pratodena codayām āsa bhārata // 13.103.19 na cukopa sa dharmātmā tataḥ pādena devarāṭ / agastyasya tadā kruddho vāmenābhyahanac chiraḥ // 13.103.20 tasmiñ śirasy abhihate sa jaṭāntargato bhṛguḥ / śaśāpa balavat kruddho nahuṣaṃ pāpacetasam // 13.103.21 yasmāt padāhanaḥ krodhāc chirasīmaṃ mahāmunim / tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate // 13.103.22 ity uktaḥ sa tadā tena sarpo bhūtvā papāta ha / adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha // 13.103.23 bhṛguṃ hi yadi so 'drākṣīn nahuṣaḥ pṛthivīpate / na sa śakto 'bhaviṣyad vai pātane tasya tejasā // 13.103.24 sa tu tais taiḥ pradānaiś ca tapobhir niyamais tathā / patito 'pi mahārāja bhūtale smṛtimān abhūt // 13.103.25 prasādayām āsa bhṛguṃ śāpānto me bhaved iti // 13.103.25.2 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum / śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ // 13.103.26 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ / sa tvāṃ mokṣayitā śāpād ity uktvāntaradhīyata // 13.103.27 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ / svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ // 13.103.28 nahuṣo 'pi tvayā rājaṃs tasmāc chāpāt samuddhṛtaḥ / jagāma brahmasadanaṃ paśyatas te janādhipa // 13.103.29 tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ / jagāma brahmasadanaṃ brahmaṇe ca nyavedayat // 13.103.30 tataḥ śakraṃ samānāyya devān āha pitāmahaḥ / varadānān mama surā nahuṣo rājyam āptavān // 13.103.31 sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ // 13.103.31.2 na ca śakyaṃ vinā rājñā surā vartayituṃ kva cit / tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām // 13.103.32 evaṃ saṃbhāṣamāṇaṃ tu devāḥ pārtha pitāmaham / evam astv iti saṃhṛṣṭāḥ pratyūcus te pitāmaham // 13.103.33 so 'bhiṣikto bhagavatā devarājyena vāsavaḥ / brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata // 13.103.34 evam etat purāvṛttaṃ nahuṣasya vyatikramāt / sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ // 13.103.35 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ / divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ // 13.103.36 pūrṇacandrapratīkāśā dīpadāś ca bhavanty uta // 13.103.36.2 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ / rūpavān dhanavāṃś cāpi naro bhavati dīpadaḥ // 13.103.37 brāhmaṇasvāni ye mandā haranti bharatarṣabha / nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ // 13.104.1 atrāpy udāharantīmam itihāsaṃ purātanam / caṇḍālasya ca saṃvādaṃ kṣatrabandhoś ca bhārata // 13.104.2 vṛddharūpo 'si caṇḍāla bālavac ca viceṣṭase / śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām // 13.104.3 sādhubhir garhitaṃ karma caṇḍālasya vidhīyate / kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi // 13.104.4 brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā / somam uddhvaṃsayām āsa taṃ somaṃ ye 'piban dvijāḥ // 13.104.5 dīkṣitaś ca sa rājāpi kṣipraṃ narakam āviśat / saha tair yājakaiḥ sarvair brahmasvam upajīvya tat // 13.104.6 ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ / brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan // 13.104.7 jaghnus tāḥ payasā putrāṃs tathā pautrān vidhunvatīḥ / paśūn avekṣamāṇāś ca sādhuvṛttena daṃpatī // 13.104.8 ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ / tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīn narādhipa // 13.104.9 caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ / brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau // 13.104.10 tasmād dharen na viprasvaṃ kadā cid api kiṃ cana / brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam // 13.104.11 tasmāt somo 'py avikreyaḥ puruṣeṇa vipaścitā / vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ // 13.104.12 ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ / te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ // 13.104.13 somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam / śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati // 13.104.14 narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati // 13.104.14.2 śvacaryām atimānaṃ ca sakhidāreṣu viplavam / tulayādhārayad dharmo hy atimāno 'tiricyate // 13.104.15 śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam / atimānena bhūtānām imāṃ gatim upāgatam // 13.104.16 ahaṃ vai vipule jātaḥ kule dhanasamanvite / anyasmiñ janmani vibho jñānavijñānapāragaḥ // 13.104.17 abhavaṃ tatra jānāno hy etān doṣān madāt tadā / saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsāny abhakṣayam // 13.104.18 so 'haṃ tena ca vṛttena bhojanena ca tena vai / imām avasthāṃ saṃprāptaḥ paśya kālasya paryayam // 13.104.19 ādīptam iva cailāntaṃ bhramarair iva cārditam / dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam // 13.104.20 svādhyāyais tu mahat pāpaṃ taranti gṛhamedhinaḥ / dānaiḥ pṛthagvidhaiś cāpi yathā prāhur manīṣiṇaḥ // 13.104.21 tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate / sarvasaṅgavinirmuktaṃ chandāṃsy uttārayanty uta // 13.104.22 ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha / niścayaṃ nādhigacchāmi kathaṃ mucyeyam ity uta // 13.104.23 jātismaratvaṃ tu mama kena cit pūrvakarmaṇā / śubhena yena mokṣaṃ vai prāptum icchāmy ahaṃ nṛpa // 13.104.24 tvam imaṃ me prapannāya saṃśayaṃ brūhi pṛcchate / caṇḍālatvāt katham ahaṃ mucyeyam iti sattama // 13.104.25 caṇḍāla pratijānīhi yena mokṣam avāpsyasi / brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi // 13.104.26 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam / hutvā prāṇān pramokṣas te nānyathā mokṣam arhasi // 13.104.27 ity uktaḥ sa tadā rājan brahmasvārthe paraṃtapa / hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha // 13.104.28 tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha / yadīcchasi mahābāho śāśvatīṃ gatim uttamām // 13.104.29 eko lokaḥ sukṛtināṃ sarve tv āho pitāmaha / uta tatrāpi nānātvaṃ tan me brūhi pitāmaha // 13.105.1 karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ / puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ // 13.105.2 atrāpy udāharantīmam itihāsaṃ purātanam / gautamasya munes tāta saṃvādaṃ vāsavasya ca // 13.105.3 brāhmaṇo gautamaḥ kaś cin mṛdur dānto jitendriyaḥ / mahāvane hastiśiśuṃ paridyūnam amātṛkam // 13.105.4 taṃ dṛṣṭvā jīvayām āsa sānukrośo dhṛtavrataḥ / sa tu dīrgheṇa kālena babhūvātibalo mahān // 13.105.5 taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam / dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam // 13.105.6 hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ / abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ // 13.105.7 mā me hārṣīr hastinaṃ putram enaṃ; duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña / mitraṃ satāṃ saptapadaṃ vadanti; mitradroho naiva rājan spṛśet tvām // 13.105.8 idhmodakapradātāraṃ śūnyapālakam āśrame / vinītam ācāryakule suyuktaṃ gurukarmaṇi // 13.105.9 śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama / na me vikrośato rājan hartum arhasi kuñjaram // 13.105.10 gavāṃ sahasraṃ bhavate dadāmi; dāsīśataṃ niṣkaśatāni pañca / anyac ca vittaṃ vividhaṃ maharṣe; kiṃ brāhmaṇasyeha gajena kṛtyam // 13.105.11 tvām eva gāvo 'bhi bhavantu rājan; dāsyaḥ saniṣkā vividhaṃ ca ratnam / anyac ca vittaṃ vividhaṃ narendra; kiṃ brāhmaṇasyeha dhanena kṛtyam // 13.105.12 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ; rājanyānāṃ nāgakulāni vipra / svaṃ vāhanaṃ nayato nāsty adharmo; nāgaśreṣṭhād gautamāsmān nivarta // 13.105.13 yatra preto nandati puṇyakarmā; yatra pretaḥ śocati pāpakarmā / vaivasvatasya sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.14 ye niṣkriyā nāstikāḥ śraddadhānāḥ; pāpātmāna indriyārthe niviṣṭāḥ / yamasya te yātanāṃ prāpnuvanti; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.15 vaivasvatī saṃyamanī janānāṃ; yatrānṛtaṃ nocyate yatra satyam / yatrābalā balinaṃ yātayanti; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.16 jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca; guruṃ yathā mānayantaś caranti / tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.17 mandākinī vaiśravaṇasya rājño; mahābhogā bhogijanapraveśyā / gandharvayakṣair apsarobhiś ca juṣṭā; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.18 atithivratāḥ suvratā ye janā vai; pratiśrayaṃ dadati brāhmaṇebhyaḥ / śiṣṭāśinaḥ saṃvibhajyāśritāṃś ca; mandākinīṃ te 'pi vibhūṣayanti // 13.105.19 meror agre yad vanaṃ bhāti ramyaṃ; supuṣpitaṃ kiṃnaragītajuṣṭam / sudarśanā yatra jambūr viśālā; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.20 ye brāhmaṇā mṛdavaḥ satyaśīlā; bahuśrutāḥ sarvabhūtābhirāmāḥ / ye 'dhīyante setihāsaṃ purāṇaṃ; madhvāhutyā juhvati ca dvijebhyaḥ // 13.105.21 tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra / yad vidyate viditaṃ sthānam asti; tad brūhi tvaṃ tvarito hy eṣa yāmi // 13.105.22 supuṣpitaṃ kiṃnararājajuṣṭaṃ; priyaṃ vanaṃ nandanaṃ nāradasya / gandharvāṇām apsarasāṃ ca sadma; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.23 ye nṛttagītakuśalā janāḥ sadā; hy ayācamānāḥ sahitāś caranti / tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.24 yatrottarāḥ kuravo bhānti ramyā; devaiḥ sārdhaṃ modamānā narendra / yatrāgniyaunāś ca vasanti viprā; hy ayonayaḥ parvatayonayaś ca // 13.105.25 yatra śakro varṣati sarvakāmān; yatra striyaḥ kāmacārāś caranti / yatra cerṣyā nāsti nārīnarāṇāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.26 ye sarvabhūteṣu nivṛttakāmā; amāṃsādā nyastadaṇḍāś caranti / na hiṃsanti sthāvaraṃ jaṅgamaṃ ca; bhūtānāṃ ye sarvabhūtātmabhūtāḥ // 13.105.27 nirāśiṣo nirmamā vītarāgā; lābhālābhe tulyanindāpraśaṃsāḥ / tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.28 tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā nirmalā vītaśokāḥ / somasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.29 ye dānaśīlā na pratigṛhṇate sadā; na cāpy arthān ādadate parebhyaḥ / yeṣām adeyam arhate nāsti kiṃ cit; sarvātithyāḥ suprasādā janāś ca // 13.105.30 ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ puṇyaśīlāḥ / tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.31 tataḥ paraṃ bhānti lokāḥ sanātanā; virajaso vitamaskā viśokāḥ / ādityasya sumahāntaḥ suvṛttās; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.32 svādhyāyaśīlā guruśuśrūṣaṇe ratās; tapasvinaḥ suvratāḥ satyasaṃdhāḥ / ācāryāṇām apratikūlabhāṣiṇo; nityotthitā gurukarmasv acodyāḥ // 13.105.33 tathāvidhānām eṣa loko maharṣe; viśuddhānāṃ bhāvitavāṅmatīnām / satye sthitānāṃ vedavidāṃ mahātmanāṃ; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.34 tataḥ pare bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā viśokāḥ / varuṇasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.35 cāturmāsyair ye yajante janāḥ sadā; tatheṣṭīnāṃ daśaśataṃ prāpnuvanti / ye cāgnihotraṃ juhvati śraddadhānā; yathānyāyaṃ trīṇi varṣāṇi viprāḥ // 13.105.36 svadāriṇāṃ dharmadhure mahātmanāṃ; yathocite vartmani susthitānām / dharmātmanām udvahatāṃ gatiṃ tāṃ; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.37 indrasya lokā virajā viśokā; duranvayāḥ kāṅkṣitā mānavānām / tasyāhaṃ te bhavane bhūritejaso; rājann imaṃ hastinaṃ yātayiṣye // 13.105.38 śatavarṣajīvī yaś ca śūro manuṣyo; vedādhyāyī yaś ca yajvāpramattaḥ / ete sarve śakralokaṃ vrajanti; paraṃ gantā dhṛtarāṣṭro na tatra // 13.105.39 prājāpatyāḥ santi lokā mahānto; nākasya pṛṣṭhe puṣkalā vītaśokāḥ / manīṣitāḥ sarvalokodbhavānāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.40 ye rājāno rājasūyābhiṣiktā; dharmātmāno rakṣitāraḥ prajānām / ye cāśvamedhāvabhṛthāplutāṅgās; teṣāṃ lokā dhṛtarāṣṭro na tatra // 13.105.41 tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā vītaśokāḥ / tasminn ahaṃ durlabhe tvāpradhṛṣye; gavāṃ loke hastinaṃ yātayiṣye // 13.105.42 yo gosahasrī śatadaḥ samāṃ samāṃ; yo gośatī daśa dadyāc ca śaktyā / tathā daśabhyo yaś ca dadyād ihaikāṃ; pañcabhyo vā dānaśīlas tathaikām // 13.105.43 ye jīryante brahmacaryeṇa viprā; brāhmīṃ vācaṃ parirakṣanti caiva / manasvinas tīrthayātrāparāyaṇās; te tatra modanti gavāṃ vimāne // 13.105.44 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ / puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm // 13.105.45 gayāṃ gayaśiraś caiva vipāśāṃ sthūlavālukām / tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradam athāpi ca // 13.105.46 gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ / sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca // 13.105.47 tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ / prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai // 13.105.48 yatra śītabhayaṃ nāsti na coṣṇabhayam aṇv api / na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā // 13.105.49 na dveṣyo na priyaḥ kaś cin na bandhur na ripus tathā / na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam // 13.105.50 tasmin virajasi sphīte prajñāsattvavyavasthite / svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati // 13.105.51 nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ / adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ // 13.105.52 te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ / na tatra dhṛtarāṣṭras te śakyo draṣṭuṃ mahāmune // 13.105.53 rathantaraṃ yatra bṛhac ca gīyate; yatra vedī puṇḍarīkaiḥ stṛṇoti / yatropayāti haribhiḥ somapīthī; tatra tvāhaṃ hastinaṃ yātayiṣye // 13.105.54 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ; vyatikramantaṃ bhuvanāni viśvā / kaccin na vācā vṛjinaṃ kadā cid; akārṣaṃ te manaso 'bhiṣaṅgāt // 13.105.55 yasmād imaṃ lokapathaṃ prajānām; anvāgamaṃ padavāde gajasya / tasmād bhavān praṇataṃ mānuśāstu; bravīṣi yat tat karavāṇi sarvam // 13.105.56 śvetaṃ kareṇuṃ mama putranāgaṃ; yaṃ me 'hārṣīr daśavarṣāṇi bālam / yo me vane vasato 'bhūd dvitīyas; tam eva me dehi surendra nāgam // 13.105.57 ayaṃ sutas te dvijamukhya nāgaś; cāghrāyate tvām abhivīkṣamāṇaḥ / pādau ca te nāsikayopajighrate; śreyo mama dhyāhi namaś ca te 'stu // 13.105.58 śivaṃ sadaiveha surendra tubhyaṃ; dhyāyāmi pūjāṃ ca sadā prayuñje / mamāpi tvaṃ śakra śivaṃ dadasva; tvayā dattaṃ pratigṛhṇāmi nāgam // 13.105.59 yeṣāṃ vedā nihitā vai guhāyāṃ; manīṣiṇāṃ sattvavatāṃ mahātmanām / teṣāṃ tvayaikena mahātmanāsmi; buddhas tasmāt prītimāṃs te 'ham adya // 13.105.60 hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā / prāpnuhi tvaṃ śubhāṃl lokān ahnāya ca cirāya ca // 13.105.61 sa gautamaṃ puraskṛtya saha putreṇa hastinā / divam ācakrame vajrī sadbhiḥ saha durāsadam // 13.105.62 dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā / svadāratuṣṭiś coktā te phalaṃ dānasya caiva yat // 13.106.1 pitāmahasya viditaṃ kim anyatra tapobalāt / tapaso yat paraṃ te 'dya tan me vyākhyātum arhasi // 13.106.2 tapaḥ pracakṣate yāvat tāval lokā yudhiṣṭhira / mataṃ mama tu kaunteya tapo nānaśanāt param // 13.106.3 atrāpy udāharantīmam itihāsaṃ purātanam / bhagīrathasya saṃvādaṃ brahmaṇaś ca mahātmanaḥ // 13.106.4 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata / ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ // 13.106.5 taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham / kathaṃ bhagīrathāgās tvam imaṃ deśaṃ durāsadam // 13.106.6 na hi devā na gandharvā na manuṣyā bhagīratha / āyānty ataptatapasaḥ kathaṃ vai tvam ihāgataḥ // 13.106.7 niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ; śataṃ sahasrāṇi sadaiva dānam / brāhmaṃ vrataṃ nityam āsthāya viddhi; na tv evāhaṃ tasya phalād ihāgām // 13.106.8 daśaikarātrān daśa pañcarātrān; ekādaśaikādaśakān kratūṃś ca / jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ; phalena tenāpi ca nāgato 'ham // 13.106.9 yac cāvasaṃ jāhnavītīranityaḥ; śataṃ samās tapyamānas tapo 'ham / adāṃ ca tatrāśvatarīsahasraṃ; nārīpuraṃ na ca tenāham āgām // 13.106.10 daśāyutāni cāśvānām ayutāni ca viṃśatim / puṣkareṣu dvijātibhyaḥ prādāṃ gāś ca sahasraśaḥ // 13.106.11 suvarṇacandroḍupadhāriṇīnāṃ; kanyottamānām adadaṃ sragviṇīnām / ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ; jāmbūnadair ābharaṇair na tena // 13.106.12 daśārbudāny adadaṃ gosavejyāsv; ekaikaśo daśa gā lokanātha / samānavatsāḥ payasā samanvitāḥ; suvarṇakāṃsyopaduhā na tena // 13.106.13 aptoryāmeṣu niyatam ekaikasmin daśādadam / gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca // 13.106.14 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha / prādāṃ daśaguṇaṃ brahman na ca tenāham āgataḥ // 13.106.15 vājināṃ bāhlijātānām ayutāny adadaṃ daśa / karkāṇāṃ hemamālānāṃ na ca tenāham āgataḥ // 13.106.16 koṭīś ca kāñcanasyāṣṭau prādāṃ brahman daśa tv aham / ekaikasmin kratau tena phalenāhaṃ na cāgataḥ // 13.106.17 vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha / prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca // 13.106.18 īṣādantān mahākāyān kāñcanasragvibhūṣitān / patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca // 13.106.19 alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ / rathānāṃ kāñcanāṅgānāṃ sahasrāṇy adadaṃ daśa // 13.106.20 sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ // 13.106.20.2 dakṣiṇāvayavāḥ ke cid vedair ye saṃprakīrtitāḥ / vājapeyeṣu daśasu prādāṃ tenāpi nāpy aham // 13.106.21 śakratulyaprabhāvānām ijyayā vikrameṇa ca / sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham // 13.106.22 vijitya nṛpatīn sarvān makhair iṣṭvā pitāmaha / aṣṭabhyo rājasūyebhyo na ca tenāham āgataḥ // 13.106.23 srotaś ca yāvad gaṅgāyāś channam āsīj jagatpate / dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte // 13.106.24 vājināṃ ca sahasre dve suvarṇaśatabhūṣite / varaṃ grāmaśataṃ cāham ekaikasya tridhādadam // 13.106.25 tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ // 13.106.25.2 dīrghakālaṃ himavati gaṅgāyāś ca durutsahām / mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat // 13.106.26 na tenāpy aham āgacchaṃ phaleneha pitāmaha // 13.106.26.2 śamyākṣepair ayajaṃ yac ca devān; sadyaskānām ayutaiś cāpi yat tat / trayodaśadvādaśāhāṃś ca deva; sapauṇḍarīkān na ca teṣāṃ phalena // 13.106.27 aṣṭau sahasrāṇi kakudminām ahaṃ; śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ / ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ; patnīś caiṣām adadaṃ niṣkakaṇṭhīḥ // 13.106.28 hiraṇyaratnanicitān adadaṃ ratnaparvatān / dhanadhānyasamṛddhāṃś ca grāmāñ śatasahasraśaḥ // 13.106.29 śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpy atandritaḥ / iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca // 13.106.30 ekādaśāhair ayajaṃ sadakṣiṇair; dvirdvādaśāhair aśvamedhaiś ca deva / ārkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs; teṣāṃ phaleneha na cāgato 'smi // 13.106.31 niṣkaikakaṇṭham adadaṃ yojanāyataṃ; tad vistīrṇaṃ kāñcanapādapānām / vanaṃ cūtānāṃ ratnavibhūṣitānāṃ; na caiva teṣām āgato 'haṃ phalena // 13.106.32 turāyaṇaṃ hi vratam apradhṛṣyam; akrodhano 'karavaṃ triṃśato 'bdān / śataṃ gavām aṣṭa śatāni caiva; dine dine hy adadaṃ brāhmaṇebhyaḥ // 13.106.33 payasvinīnām atha rohiṇīnāṃ; tathaiva cāpy anaḍuhāṃ lokanātha / prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa; nehāgatas tena phalena cāham // 13.106.34 triṃśad agnim ahaṃ brahmann ayajaṃ yac ca nityadā / aṣṭābhiḥ sarvamedhaiś ca naramedhaiś ca saptabhiḥ // 13.106.35 daśabhir viśvajidbhiś ca śatair aṣṭādaśottaraiḥ / na caiva teṣāṃ deveśa phalenāham ihāgataḥ // 13.106.36 sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe / gavāṃ śatānām ayutam adadaṃ na ca tena vai // 13.106.37 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ; yad bhārgavas tapasehābhyavindat / jājvalyamānam uśanastejaseha; tat sādhayām āsa mahaṃ vareṇyam // 13.106.38 tato me brāhmaṇās tuṣṭās tasmin karmaṇi sādhite / sahasram ṛṣayaś cāsan ye vai tatra samāgatāḥ // 13.106.39 uktas tair asmi gaccha tvaṃ brahmalokam iti prabho // 13.106.39.2 prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho / imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā // 13.106.40 kāmaṃ yathāvad vihitaṃ vidhātrā; pṛṣṭena vācyaṃ tu mayā yathāvat / tapo hi nānyac cānaśanān mataṃ me; namo 'stu te devavara prasīda // 13.106.41 ity uktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham / pūjayām āsa pūjārhaṃ vidhidṛṣṭena karmaṇā // 13.106.42 śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike / kasmān mriyante puruṣā bālā api pitāmaha // 13.107.1 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ / kena vā labhate kīrtiṃ kena vā labhate śriyam // 13.107.2 tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ / janmanā yadi vācārāt tan me brūhi pitāmaha // 13.107.3 atra te vartayiṣyāmi yan māṃ tvam anupṛcchasi / alpāyur yena bhavati dīrghāyur vāpi mānavaḥ // 13.107.4 yena vā labhate kīrtiṃ yena vā labhate śriyam / yathā ca vartan puruṣaḥ śreyasā saṃprayujyate // 13.107.5 ācārāl labhate hy āyur ācārāl labhate śriyam / ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca // 13.107.6 durācāro hi puruṣo nehāyur vindate mahat / trasanti yasmād bhūtāni tathā paribhavanti ca // 13.107.7 tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ / api pāpaśarīrasya ācāro hanty alakṣaṇam // 13.107.8 ācāralakṣaṇo dharmaḥ santaś cācāralakṣaṇāḥ / sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam // 13.107.9 apy adṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam / bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam // 13.107.10 ye nāstikā niṣkriyāś ca guruśāstrātilaṅghinaḥ / adharmajñā durācārās te bhavanti gatāyuṣaḥ // 13.107.11 viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ / alpāyuṣo bhavantīha narā nirayagāminaḥ // 13.107.12 sarvalakṣaṇahīno 'pi samudācāravān naraḥ / śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati // 13.107.13 akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ / anasūyur ajihmaś ca śataṃ varṣāṇi jīvati // 13.107.14 loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ / nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat // 13.107.15 brāhme muhūrte budhyeta dharmārthau cānucintayet / utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ // 13.107.16 evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ / nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadā cana // 13.107.17 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan / tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ // 13.107.18 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām / sarvāṃs tān dhārmiko rājā śūdrakarmāṇi kārayet // 13.107.19 paradārā na gantavyāḥ sarvavarṇeṣu karhi cit / na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate // 13.107.20 yādṛśaṃ puruṣasyeha paradāropasevanam // 13.107.20.2 prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam / pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // 13.107.21 purīṣamūtre nodīkṣen nādhitiṣṭhet kadā cana / udakyayā ca saṃbhāṣāṃ na kurvīta kadā cana // 13.107.22 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike / ubhe mūtrapurīṣe tu nāpsu kuryāt kadā cana // 13.107.23 prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan / praskandayec ca manasā bhuktvā cāgnim upaspṛśet // 13.107.24 āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ // 13.107.25 nādhitiṣṭhet tuṣāñ jātu keśabhasmakapālikāḥ / anyasya cāpy upasthānaṃ dūrataḥ parivarjayet // 13.107.26 śāntihomāṃś ca kurvīta sāvitrāṇi ca kārayet / niṣaṇṇaś cāpi khādeta na tu gacchan kathaṃ cana // 13.107.27 [13.107.28amūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje / ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet / ārdrapādas tu bhuñjāno varṣāṇāṃ jīvate śatam // 13.107.29 trīṇi tejāṃsi nocchiṣṭa ālabheta kadā cana / agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate // 13.107.30 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadā cana / sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ // 13.107.31 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati / pratyutthānābhivādābhyāṃ punas tān pratipadyate // 13.107.32 abhivādayeta vṛddhāṃś ca āsanaṃ caiva dāpayet / kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt // 13.107.33 na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet / naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati // 13.107.34 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet // 13.107.34.2 ucchiṣṭo na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ / keśagrahān prahārāṃś ca śirasy etān vivarjayet // 13.107.35 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyej jātu vai śiraḥ / na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate // 13.107.36 śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid upaspṛśet / tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat // 13.107.37 nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana / vāte ca pūtigandhe ca manasāpi na cintayet // 13.107.38 atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ / āyur asya nikṛntāmi prajām asyādade tathā // 13.107.39 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati / yaś cānadhyāyakāle 'pi mohād abhyasyati dvijaḥ // 13.107.40 tasmād yukto 'py anadhyāye nādhīyīta kadā cana // 13.107.40.2 praty ādityaṃ praty anilaṃ prati gāṃ ca prati dvijān / ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ // 13.107.41 ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ / dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate // 13.107.42 trīn kṛśān nāvajānīyād dīrgham āyur jijīviṣuḥ / brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hy āśīviṣās trayaḥ // 13.107.43 dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā / kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā // 13.107.44 brāhmaṇas tu kulaṃ hanyād dhyānenāvekṣitena ca / tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ // 13.107.45 guruṇā vairanirbandho na kartavyaḥ kadā cana / anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira // 13.107.46 samyaṅ mithyāpravṛtte 'pi vartitavyaṃ gurāv iha / gurunindā dahaty āyur manuṣyāṇāṃ na saṃśayaḥ // 13.107.47 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam / ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā // 13.107.48 nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite / nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha // 13.107.49 panthā deyo brāhmaṇāya gobhyo rājabhya eva ca / vṛddhāya bhārataptāya garbhiṇyai durbalāya ca // 13.107.50 pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn / catuṣpathān prakurvīta sarvān eva pradakṣiṇān // 13.107.51 madhyaṃdine niśākāle madhyarātre ca sarvadā / catuṣpathān na seveta ubhe saṃdhye tathaiva ca // 13.107.52 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet / brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet // 13.107.53 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ / aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet // 13.107.54 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca / ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet // 13.107.55 nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta / yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām // 13.107.56 vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni / parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu // 13.107.57 rohate sāyakair viddhaṃ vanaṃ paraśunā hatam / vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam // 13.107.58 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān / rūpadraviṇahīnāṃś ca sattvahīnāṃś ca nākṣipet // 13.107.59 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam / dveṣastambhābhimānāṃś ca taikṣṇyaṃ ca parivarjayet // 13.107.60 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet / anyatra putrāc chiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam // 13.107.61 na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet / tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate // 13.107.62 kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ / pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā // 13.107.63 trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan / adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate // 13.107.64 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā / ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet // 13.107.65 nityam agniṃ paricared bhikṣāṃ dadyāc ca nityadā / vāgyato dantakāṣṭhaṃ ca nityam eva samācaret // 13.107.66 na cābhyuditaśāyī syāt prāyaścittī tathā bhavet // 13.107.66.2 mātāpitaram utthāya pūrvam evābhivādayet / ācāryam atha vāpy enaṃ tathāyur vindate mahat // 13.107.67 varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ / bhakṣayec chāstradṛṣṭāni parvasv api ca varjayet // 13.107.68 [13.107.69audaṅmukhaś ca satataṃ śaucaṃ kuryāt samāhitaḥ / akṛtvā devatāpūjāṃ nānyaṃ gacchet kadā cana / anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam // 13.107.70 avalokyo na cādarśo malino buddhimattaraiḥ / na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadā cana // 13.107.71 udakśirā na svapeta tathā pratyakśirā na ca / prākśirās tu svaped vidvān atha vā dakṣiṇāśirāḥ // 13.107.72 na bhagne nāvadīrṇe vā śayane prasvapeta ca / nāntardhāne na saṃyukte na ca tiryak kadā cana // 13.107.73 na nagnaḥ karhi cit snāyān na niśāyāṃ kadā cana / snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ // 13.107.74 na cānulimped asnātvā snātvā vāso na nirdhunet / ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ // 13.107.75 srajaś ca nāvakarṣeta na bahir dhārayeta ca // 13.107.75.2 raktamālyaṃ na dhāryaṃ syāc chuklaṃ dhāryaṃ tu paṇḍitaiḥ / varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho // 13.107.76 raktaṃ śirasi dhāryaṃ tu tathā vāneyam ity api / kāñcanī caiva yā mālā na sā duṣyati karhi cit // 13.107.77 snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate // 13.107.77.2 viparyayaṃ na kurvīta vāsaso buddhimān naraḥ / tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca // 13.107.78 anyad eva bhaved vāsaḥ śayanīye narottama / anyad rathyāsu devānām arcāyām anyad eva hi // 13.107.79 priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca / pṛthag evānulimpeta kesareṇa ca buddhimān // 13.107.80 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ / parvakāleṣu sarveṣu brahmacārī sadā bhavet // 13.107.81 nālīḍhayā parihataṃ bhakṣayīta kadā cana / tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca // 13.107.82 na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca / pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ // 13.107.83 pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca / udumbaraṃ na khādec ca bhavārthī puruṣottamaḥ // 13.107.84 ājaṃ gavyaṃ ca yan māṃsaṃ māyūraṃ caiva varjayet / varjayec chuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat // 13.107.85 na pāṇau lavaṇaṃ vidvān prāśnīyān na ca rātriṣu / dadhisaktūn na bhuñjīta vṛthāmāṃsaṃ ca varjayet // 13.107.86 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca / sāyaṃ prātaś ca bhuñjīta nāntarāle samāhitaḥ // 13.107.87 vāgyato naikavastraś ca nāsaṃviṣṭaḥ kadā cana / bhūmau sadaiva nāśnīyān nānāsīno na śabdavat // 13.107.88 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate / paścād bhuñjīta medhāvī na cāpy anyamanā naraḥ // 13.107.89 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara / viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane // 13.107.90 pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūny api / nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasya cit // 13.107.91 bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret / dadhi cāpy anupānaṃ vai na kartavyaṃ bhavārthinā // 13.107.92 ācamya caiva hastena parisrāvya tathodakam / aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet // 13.107.93 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ / jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ // 13.107.94 adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca / spṛśaṃś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā // 13.107.95 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam / kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate // 13.107.96 aṅguṣṭhasya ca yan madhyaṃ pradeśinyāś ca bhārata / tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatas tathā // 13.107.97 parāpavādaṃ na brūyān nāpriyaṃ ca kadā cana / na manyuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā // 13.107.98 patitais tu kathāṃ necched darśanaṃ cāpi varjayet / saṃsargaṃ ca na gaccheta tathāyur vindate mahat // 13.107.99 na divā maithunaṃ gacchen na kanyāṃ na ca bandhakīm / na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat // 13.107.100 sve sve tīrthe samācamya kārye samupakalpite / triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven naraḥ // 13.107.101 indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ / kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā // 13.107.102 brāhmaṇārthe ca yac chaucaṃ tac ca me śṛṇu kaurava / pravṛttaṃ ca hitaṃ coktvā bhojanādyantayos tathā // 13.107.103 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet / niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet // 13.107.104 vṛddho jñātis tathā mitraṃ daridro yo bhaved api / gṛhe vāsayitavyās te dhanyam āyuṣyam eva ca // 13.107.105 gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ / gṛheṣv ete na pāpāya tathā vai tailapāyikāḥ // 13.107.106 uddīpakāś ca gṛdhrāś ca kapotā bhramarās tathā / niviśeyur yadā tatra śāntim eva tadācaret // 13.107.107 amaṅgalyāni caitāni tathākrośo mahātmanām / mahātmanāṃ ca guhyāni na vaktavyāni karhi cit // 13.107.108 agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā / vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira // 13.107.109 bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca / saṃbandhināṃ ca rājendra tathāyur vindate mahat // 13.107.110 brāhmaṇasthapatibhyāṃ ca nirmitaṃ yan niveśanam / tad āvaset sadā prājño bhavārthī manujeśvara // 13.107.111 saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret / na bhuñjīta ca medhāvī tathāyur vindate mahat // 13.107.112 naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam / pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā // 13.107.113 varjanīyāś ca vai nityaṃ saktavo niśi bhārata / śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane // 13.107.114 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret / dvijacchedaṃ na kurvīta bhuktvā na ca samācaret // 13.107.115 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇais tathā / vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati // 13.107.116 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā / putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata // 13.107.117 kanyā cotpādya dātavyā kulaputrāya dhīmate / putrā niveśyāś ca kulād bhṛtyā labhyāś ca bhārata // 13.107.118 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca / nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ // 13.107.119 na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata // 13.107.119.2 dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet / jyotiṣe yāni coktāni tāni sarvāṇi varjayet // 13.107.120 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ / udaṅmukho vā rājendra tathāyur vindate mahat // 13.107.121 parivādaṃ na ca brūyāt pareṣām ātmanas tathā / parivādo na dharmāya procyate bharatarṣabha // 13.107.122 varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama / samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā // 13.107.123 vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām / tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet // 13.107.124 ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ / piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi // 13.107.125 apasmārikule jātāṃ nihīnāṃ caiva varjayet / śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara // 13.107.126 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ / manojñā darśanīyā ca tāṃ bhavān voḍhum arhati // 13.107.127 mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira / avarā patitā caiva na grāhyā bhūtim icchatā // 13.107.128 agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ / vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret // 13.107.129 na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ / anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet // 13.107.130 anāyuṣyo divāsvapnas tathābhyuditaśāyitā / prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai // 13.107.131 pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā / yatnato vai na kartavyam abhyāsaś caiva bhārata // 13.107.132 saṃdhyāṃ na bhuñjen na snāyān na purīṣaṃ samutsṛjet / prayataś ca bhavet tasyāṃ na ca kiṃ cit samācaret // 13.107.133 brāhmaṇān pūjayec cāpi tathā snātvā narādhipa / devāṃś ca praṇamet snāto gurūṃś cāpy abhivādayet // 13.107.134 animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ / animantrite hy anāyuṣyaṃ gamanaṃ tatra bhārata // 13.107.135 na caikena parivrājyaṃ na gantavyaṃ tathā niśi / anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset // 13.107.136 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam / hitaṃ vāpy ahitaṃ vāpi na vicāryaṃ nararṣabha // 13.107.137 dhanurvede ca vede ca yatnaḥ kāryo narādhipa / hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha // 13.107.138 yatnavān bhava rājendra yatnavān sukham edhate // 13.107.138.2 apradhṛṣyaś ca śatrūṇāṃ bhṛtyānāṃ svajanasya ca / prajāpālanayuktaś ca na kṣatiṃ labhate kva cit // 13.107.139 yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata / gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa // 13.107.140 purāṇam itihāsāś ca tathākhyānāni yāni ca / mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te // 13.107.141 patnīṃ rajasvalāṃ caiva nābhigacchen na cāhvayet / snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ // 13.107.142 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet / etena vidhinā patnīm upagaccheta paṇḍitaḥ // 13.107.143 jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ / yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ // 13.107.144 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa // 13.107.144.2 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ / śeṣas traividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira // 13.107.145 ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ / ācārād vardhate hy āyur ācāro hanty alakṣaṇam // 13.107.146 āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate / ācāraprabhavo dharmo dharmād āyur vivardhate // 13.107.147 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat / anukampatā sarvavarṇān brahmaṇā samudāhṛtam // 13.107.148 yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha / kaniṣṭhāś ca yathā jyeṣṭhe varteraṃs tad bravīhi me // 13.108.1 jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān / guror garīyasī vṛttir yā cec chiṣyasya bhārata // 13.108.2 na gurāv akṛtaprajñe śakyaṃ śiṣyeṇa vartitum / guror hi dīrghadarśitvaṃ yat tac chiṣyasya bhārata // 13.108.3 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ / parihāreṇa tad brūyād yas teṣāṃ syād vyatikramaḥ // 13.108.4 pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ / śriyābhitaptāḥ kaunteya bhedakāmās tathārayaḥ // 13.108.5 jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ / hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate // 13.108.6 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ / ajyeṣṭhaḥ syād abhāgaś ca niyamyo rājabhiś ca saḥ // 13.108.7 nikṛtī hi naro lokān pāpān gacchaty asaṃśayam / vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam // 13.108.8 sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ / akīrtiṃ janayaty eva kīrtim antardadhāti ca // 13.108.9 sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ / nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam // 13.108.10 anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ / svayam īhitalabdhaṃ tu nākāmo dātum arhati // 13.108.11 bhrātṝṇām avibhaktānām utthānam api cet saha / na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana // 13.108.12 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā / yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret // 13.108.13 dharmaṃ hi śreya ity āhur iti dharmavido viduḥ // 13.108.13.2 daśācāryān upādhyāya upādhyāyān pitā daśa / daśa caiva pitṝn mātā sarvāṃ vā pṛthivīm api // 13.108.14 gauraveṇābhibhavati nāsti mātṛsamo guruḥ / mātā garīyasī yac ca tenaitāṃ manyate janaḥ // 13.108.15 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata / sa hy eṣāṃ vṛttidātā syāt sa caitān paripālayet // 13.108.16 kaniṣṭhās taṃ namasyeran sarve chandānuvartinaḥ / tam eva copajīveran yathaiva pitaraṃ tathā // 13.108.17 śarīram etau sṛjataḥ pitā mātā ca bhārata / ācāryaśāstā yā jātiḥ sā satyā sājarāmarā // 13.108.18 jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha / bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet // 13.108.19 sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha / upavāse matir iyaṃ kāraṇaṃ ca na vidmahe // 13.109.1 brahmakṣatreṇa niyamāś cartavyā iti naḥ śrutam / upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha // 13.109.2 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva / avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ // 13.109.3 upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam / upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate // 13.109.4 adharmān mucyate kena dharmam āpnoti vai katham / svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama // 13.109.5 upoṣya cāpi kiṃ tena pradeyaṃ syān narādhipa / dharmeṇa ca sukhān arthāṃl labhed yena bravīhi tam // 13.109.6 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit / dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt // 13.109.7 idaṃ khalu mahārāja śrutam āsīt purātanam / upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha // 13.109.8 prājāpatyaṃ hy aṅgirasaṃ pṛṣṭavān asmi bhārata / yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃs taṃ tapodhanam // 13.109.9 praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ / upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha // 13.109.10 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana / dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha // 13.109.11 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate / trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate // 13.109.12 caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate / trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ // 13.109.13 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata / kṣamāvān rūpasaṃpannaḥ śrutavāṃś caiva jāyate // 13.109.14 nānapatyo bhavet prājño daridro vā kadā cana / yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān // 13.109.15 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm / upoṣya vyādhirahito vīryavān abhijāyate // 13.109.16 mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet / bhojayec ca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ // 13.109.17 sarvakalyāṇasaṃpūrṇaḥ sarvauṣadhisamanvitaḥ / kṛṣibhāgī bahudhano bahuputraś ca jāyate // 13.109.18 pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet / subhago darśanīyaś ca yaśobhāgī ca jāyate // 13.109.19 pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet / śrīmatkule jñātimadhye sa mahattvaṃ prapadyate // 13.109.20 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet / strīṣu vallabhatāṃ yāti vaśyāś cāsya bhavanti tāḥ // 13.109.21 caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet / suvarṇamaṇimuktāḍhye kule mahati jāyate // 13.109.22 nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ / naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet // 13.109.23 jyeṣṭhāmūlaṃ tu yo māsam ekabhaktena saṃkṣapet / aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate // 13.109.24 āṣāḍham ekabhaktena sthitvā māsam atandritaḥ / bahudhānyo bahudhano bahuputraś ca jāyate // 13.109.25 śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet / yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ // 13.109.26 prauṣṭhapadaṃ tu yo māsam ekāhāro bhaven naraḥ / dhanāḍhyaṃ sphītam acalam aiśvaryaṃ pratipadyate // 13.109.27 tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet / prajāvān vāhanāḍhyaś ca bahuputraś ca jāyate // 13.109.28 kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam / śūraś ca bahubhāryaś ca kīrtimāṃś caiva jāyate // 13.109.29 iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ / tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva // 13.109.30 pakṣe pakṣe gate yas tu bhaktam aśnāti bhārata / gavāḍhyo bahuputraś ca dīrghāyuś ca sa jāyate // 13.109.31 māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa / gaṇādhipatyaṃ prāpnoti niḥsapatnam anāvilam // 13.109.32 ete tu niyamāḥ sarve kartavyāḥ śarado daśa / dve cānye bharataśreṣṭha pravṛttim anuvartatā // 13.109.33 yas tu prātas tathā sāyaṃ bhuñjāno nāntarā pibet / ahiṃsānirato nityaṃ juhvāno jātavedasam // 13.109.34 ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ / agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // 13.109.35 adhivāse so 'psarasāṃ nṛtyagītavinādite / taptakāñcanavarṇābhaṃ vimānam adhirohati // 13.109.36 pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate / tatkṣayād iha cāgamya māhātmyaṃ pratipadyate // 13.109.37 yas tu saṃvatsaraṃ pūrṇam ekāhāro bhaven naraḥ / atirātrasya yajñasya sa phalaṃ samupāśnute // 13.109.38 daśavarṣasahasrāṇi svarge ca sa mahīyate / tatkṣayād iha cāgamya māhātmyaṃ pratipadyate // 13.109.39 yas tu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute / ahiṃsānirato nityaṃ satyavāṅ niyatendriyaḥ // 13.109.40 vājapeyasya yajñasya phalaṃ vai samupāśnute / triṃśadvarṣasahasrāṇi svarge ca sa mahīyate // 13.109.41 ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet / aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ // 13.109.42 cakravākaprayuktena vimānena sa gacchati / catvāriṃśat sahasrāṇi varṣāṇāṃ divi modate // 13.109.43 aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa / gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ // 13.109.44 haṃsasārasayuktena vimānena sa gacchati / pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate // 13.109.45 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu / ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt // 13.109.46 ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ // 13.109.46.2 vīṇānāṃ vallakīnāṃ ca veṇūnāṃ ca viśāṃ pate / sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate // 13.109.47 saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ / phalaṃ viśvajitas tāta prāpnoti sa naro nṛpa // 13.109.48 siṃhavyāghraprayuktena vimānena sa gacchati / saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate // 13.109.49 māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate / vidhiṃ tv anaśanasyāhuḥ pārtha dharmavido janāḥ // 13.109.50 anārto vyādhirahito gacched anaśanaṃ tu yaḥ / pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ // 13.109.51 divaṃ haṃsaprayuktena vimānena sa gacchati / śataṃ cāpsarasaḥ kanyā ramayanty api taṃ naram // 13.109.52 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ / śataṃ varṣasahasrāṇāṃ modate divi sa prabho // 13.109.53 kāñcīnūpuraśabdena suptaś caiva prabodhyate // 13.109.53.2 sahasrahaṃsasaṃyukte vimāne somavarcasi / sa gatvā strīśatākīrṇe ramate bharatarṣabha // 13.109.54 kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam / vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam // 13.109.55 duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam / na caite svargakāmasya rocante sukhamedhasaḥ // 13.109.56 ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe / ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe // 13.109.57 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ / anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ // 13.109.58 bālasūryapratīkāśe vimāne hemavarcasi / vaiḍūryamuktākhacite vīṇāmurajanādite // 13.109.59 patākādīpikākīrṇe divyaghaṇṭāninādite / strīsahasrānucarite sa naraḥ sukham edhate // 13.109.60 yāvanti romakūpāṇi tasya gātreṣu pāṇḍava / tāvanty eva sahasrāṇi varṣāṇāṃ divi modate // 13.109.61 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ / na dharmāt paramo lābhas tapo nānaśanāt param // 13.109.62 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca / upavāsais tathā tulyaṃ tapaḥkarma na vidyate // 13.109.63 upoṣya vidhivad devās tridivaṃ pratipedire / ṛṣayaś ca parāṃ siddhim upavāsair avāpnuvan // 13.109.64 divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā / kṣāntam ekena bhaktena tena vipratvam āgataḥ // 13.109.65 cyavano jamadagniś ca vasiṣṭho gautamo bhṛguḥ / sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ // 13.109.66 idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam / yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute // 13.109.67 imaṃ tu kaunteya yathākramaṃ vidhiṃ; pravartitaṃ hy aṅgirasā maharṣiṇā / paṭheta yo vai śṛṇuyāc ca nityadā; na vidyate tasya narasya kilbiṣam // 13.109.68 vimucyate cāpi sa sarvasaṃkarair; na cāsya doṣair abhibhūyate manaḥ / viyonijānāṃ ca vijānate rutaṃ; dhruvāṃ ca kīrtiṃ labhate narottamaḥ // 13.109.69 pitāmahena vidhivad yajñāḥ proktā mahātmanā / guṇāś caiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ // 13.110.1 na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha / bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ // 13.110.2 pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha / nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ // 13.110.3 yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet / tulyo yajñaphalair etais tan me brūhi pitāmaha // 13.110.4 idam aṅgirasā proktam upavāsaphalātmakam / vidhiṃ yajñaphalais tulyaṃ tan nibodha yudhiṣṭhira // 13.110.5 yas tu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet / ahiṃsānirato nityaṃ juhvāno jātavedasam // 13.110.6 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ / taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ // 13.110.7 devastrīṇām adhīvāse nṛtyagītaninādite / prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe // 13.110.8 trīṇi varṣāṇi yaḥ prāśet satataṃ tv ekabhojanam / dharmapatnīrato nityam agniṣṭomaphalaṃ labhet // 13.110.9 dvitīye divase yas tu prāśnīyād ekabhojanam / sadā dvādaśamāsāṃs tu juhvāno jātavedasam // 13.110.10 yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet // 13.110.10.2 satyavāg dānaśīlaś ca brahmaṇyaś cānasūyakaḥ / kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim // 13.110.11 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe / dve samāpte tataḥ padme so 'psarobhir vaset saha // 13.110.12 tṛtīye divase yas tu prāśnīyād ekabhojanam / sadā dvādaśamāsāṃs tu juhvāno jātavedasam // 13.110.13 atirātrasya yajñasya phalaṃ prāpnoty anuttamam / mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ // 13.110.14 saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha / nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ // 13.110.15 divase yaś caturthe tu prāśnīyād ekabhojanam / sadā dvādaśamāsān vai juhvāno jātavedasam // 13.110.16 vājapeyasya yajñasya phalaṃ prāpnoty anuttamam / indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ // 13.110.17 sāgarasya ca paryante vāsavaṃ lokam āvaset / devarājasya ca krīḍāṃ nityakālam avekṣate // 13.110.18 divase pañcame yas tu prāśnīyād ekabhojanam / sadā dvādaśamāsāṃs tu juhvāno jātavedasam // 13.110.19 alubdhaḥ satyavādī ca brahmaṇyaś cāvihiṃsakaḥ / anasūyur apāpastho dvādaśāhaphalaṃ labhet // 13.110.20 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam / sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham // 13.110.21 āvartanāni catvāri tathā padmāni dvādaśa / śarāgniparimāṇaṃ ca tatrāsau vasate sukham // 13.110.22 divase yas tu ṣaṣṭhe vai muniḥ prāśeta bhojanam / sadā dvādaśamāsān vai juhvāno jātavedasam // 13.110.23 sadā triṣavaṇasnāyī brahmacāry anasūyakaḥ / gavāmayasya yajñasya phalaṃ prāpnoty anuttamam // 13.110.24 agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam / śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam // 13.110.25 tathaivāpsarasām aṅke prasuptaḥ pratibudhyate / nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ // 13.110.26 koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca / padmāny aṣṭādaśa tathā patāke dve tathaiva ca // 13.110.27 ayutāni ca pañcāśad ṛkṣacarmaśatasya ca / lomnāṃ pramāṇena samaṃ brahmaloke mahīyate // 13.110.28 divase saptame yas tu prāśnīyād ekabhojanam / sadā dvādaśamāsān vai juhvāno jātavedasam // 13.110.29 sarasvatīṃ gopayāno brahmacaryaṃ samācaran / sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet // 13.110.30 puruṣo marutāṃ lokam indralokaṃ ca gacchati / tatra tatra ca siddhārtho devakanyābhir uhyate // 13.110.31 phalaṃ bahusuvarṇasya yajñasya labhate naraḥ / saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate // 13.110.32 yas tu saṃvatsaraṃ kṣānto bhuṅkte 'hany aṣṭame naraḥ / devakāryaparo nityaṃ juhvāno jātavedasam // 13.110.33 pauṇḍarīkasya yajñasya phalaṃ prāpnoty anuttamam / padmavarṇanibhaṃ caiva vimānam adhirohati // 13.110.34 kṛṣṇāḥ kanakagauryaś ca nāryaḥ śyāmās tathāparāḥ / vayorūpavilāsinyo labhate nātra saṃśayaḥ // 13.110.35 yas tu saṃvatsaraṃ bhuṅkte navame navame 'hani / sadā dvādaśamāsān vai juhvāno jātavedasam // 13.110.36 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ / puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ // 13.110.37 dīptasūryāgnitejobhir divyamālābhir eva ca / nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam // 13.110.38 aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca / koṭīśatasahasraṃ ca teṣu lokeṣu modate // 13.110.39 yas tu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate / sadā dvādaśamāsān vai juhvāno jātavedasam // 13.110.40 brahmakanyāniveśe ca sarvabhūtamanohare / aśvamedhasahasrasya phalaṃ prāpnoty anuttamam // 13.110.41 rūpavatyaś ca taṃ kanyā ramayanti sadā naram / nīlotpalanibhair varṇai raktotpalanibhais tathā // 13.110.42 vimānaṃ maṇḍalāvartam āvartagahanāvṛtam / sāgarormipratīkāśaṃ sādhayed yānam uttamam // 13.110.43 vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ / sphāṭikair vajrasāraiś ca stambhaiḥ sukṛtavedikam // 13.110.44 ārohati mahad yānaṃ haṃsasārasavāhanam // 13.110.44.2 ekādaśe tu divase yaḥ prāpte prāśate haviḥ / sadā dvādaśamāsān vai juhvāno jātavedasam // 13.110.45 parastriyo nābhilaṣed vācātha manasāpi vā / anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā // 13.110.46 abhigacchen mahādevaṃ vimānasthaṃ mahābalam / svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam // 13.110.47 kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam / rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam // 13.110.48 varṣāṇy aparimeyāni yugāntam api cāvaset / koṭīśatasahasraṃ ca daśa koṭiśatāni ca // 13.110.49 rudraṃ nityaṃ praṇamate devadānavasaṃmatam / sa tasmai darśanaṃ prāpto divase divase bhavet // 13.110.50 divase dvādaśe yas tu prāpte vai prāśate haviḥ / sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet // 13.110.51 ādityair dvādaśais tasya vimānaṃ saṃvidhīyate / maṇimuktāpravālaiś ca mahārhair upaśobhitam // 13.110.52 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam / mayūraiś cakravākaiś ca kūjadbhir upaśobhitam // 13.110.53 aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam / nityam āvasate rājan naranārīsamāvṛtam // 13.110.54 ṛṣir evaṃ mahābhāgas tv aṅgirāḥ prāha dharmavit // 13.110.54.2 trayodaśe tu divase yaḥ prāpte prāśate haviḥ / sadā dvādaśa māsān vai devasatraphalaṃ labhet // 13.110.55 raktapadmodayaṃ nāma vimānaṃ sādhayen naraḥ / jātarūpaprayuktaṃ ca ratnasaṃcayabhūṣitam // 13.110.56 devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam / puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam // 13.110.57 tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca / ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset // 13.110.58 gītagandharvaghoṣaiś ca bherīpaṇavanisvanaiḥ / sadā pramuditas tābhir devakanyābhir īḍyate // 13.110.59 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ / sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet // 13.110.60 anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ / mṛṣṭataptāṅgadadharā vimānair anuyānti tam // 13.110.61 kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ / kāñcīnāṃ ca samutkarṣais tatra tatra vibodhyate // 13.110.62 devakanyānivāse ca tasmin vasati mānavaḥ / jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ // 13.110.63 yas tu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ / sadā dādaśa māsāṃs tu juhvāno jātavedasam // 13.110.64 rājasūyasahasrasya phalaṃ prāpnoty anuttamam // 13.110.64.2 yānam ārohate nityaṃ haṃsabarhiṇasevitam / maṇimaṇḍalakaiś citraṃ jātarūpasamāvṛtam // 13.110.65 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam / ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam // 13.110.66 vaijayantīsahasraiś ca śobhitaṃ gītanisvanaiḥ // 13.110.66.2 divyaṃ divyaguṇopetaṃ vimānam adhirohati / maṇimuktāpravālaiś ca bhūṣitaṃ vaidyutaprabham // 13.110.67 vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ // 13.110.67.2 ṣoḍaśe divase yas tu saṃprāpte prāśate haviḥ / sadā dvādaśa māsān vai somayajñaphalaṃ labhet // 13.110.68 somakanyānivāseṣu so 'dhyāvasati nityadā / saumyagandhānuliptaś ca kāmacāragatir bhavet // 13.110.69 sudarśanābhir nārībhir madhurābhis tathaiva ca / arcyate vai vimānasthaḥ kāmabhogaiś ca sevyate // 13.110.70 phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam / āvartanāni catvāri sāgare yāty asau naraḥ // 13.110.71 divase saptadaśame yaḥ prāpte prāśate haviḥ / sadā dvādaśa māsān vai juhvāno jātavedasam // 13.110.72 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati / mārutauśanase caiva brahmalokaṃ ca gacchati // 13.110.73 tatra daivatakanyābhir āsanenopacaryate / bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate // 13.110.74 tatra devādhidevasya kumāryo ramayanti tam / dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ // 13.110.75 candrādityāv ubhau yāvad gagane carataḥ prabho / tāvac caraty asau vīraḥ sudhāmṛtarasāśanaḥ // 13.110.76 aṣṭādaśe tu divase prāśnīyād ekabhojanam / sadā dvādaśa māsān vai sapta lokān sa paśyati // 13.110.77 rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate / devakanyādhirūḍhais tu bhrājamānaiḥ svalaṃkṛtaiḥ // 13.110.78 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam / vimānam uttamaṃ divyaṃ susukhī hy adhirohati // 13.110.79 tatra kalpasahasraṃ sa kāntābhiḥ saha modate / sudhārasaṃ ca bhuñjīta amṛtopamam uttamam // 13.110.80 ekonaviṃśe divase yo bhuṅkte ekabhojanam / sadā dvādaśa māsān vai sapta lokān sa paśyati // 13.110.81 uttamaṃ labhate sthānam apsarogaṇasevitam / gandharvair upagītaṃ ca vimānaṃ sūryavarcasam // 13.110.82 tatrāmaravarastrībhir modate vigatajvaraḥ / divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ // 13.110.83 pūrṇe 'tha divase viṃśe yo bhuṅkte hy ekabhojanam / sadā dvādaśa māsāṃs tu satyavādī dhṛtavrataḥ // 13.110.84 amāṃsāśī brahmacārī sarvabhūtahite rataḥ / sa lokān vipulān divyān ādityānām upāśnute // 13.110.85 gandharvair apsarobhiś ca divyamālyānulepanaiḥ / vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataś cānugamyate // 13.110.86 ekaviṃśe tu divase yo bhuṅkte hy ekabhojanam / sadā dvādaśa māsān vai juhvāno jātavedasam // 13.110.87 lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati / aśvinor marutāṃ caiva sukheṣv abhirataḥ sadā // 13.110.88 anabhijñaś ca duḥkhānāṃ vimānavaram āsthitaḥ / sevyamāno varastrībhiḥ krīḍaty amaravat prabhuḥ // 13.110.89 dvāviṃśe divase prāpte yo bhuṅkte hy ekabhojanam / sadā dvādaśa māsān vai juhvāno jātavedasam // 13.110.90 dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ / lokān vasūnām āpnoti divākarasamaprabhaḥ // 13.110.91 kāmacārī sudhāhāro vimānavaram āsthitaḥ / ramate devakanyābhir divyābharaṇabhūṣitaḥ // 13.110.92 trayoviṃśe tu divase prāśed yas tv ekabhojanam / sadā dvādaśa māsāṃs tu mitāhāro jitendriyaḥ // 13.110.93 vāyor uśanasaś caiva rudralokaṃ ca gacchati / kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ // 13.110.94 anekaguṇaparyantaṃ vimānavaram āsthitaḥ / ramate devakanyābhir divyābharaṇabhūṣitaḥ // 13.110.95 caturviṃśe tu divase yaḥ prāśed ekabhojanam / sadā dvādaśa māsān vai juhvāno jātavedasam // 13.110.96 ādityānām adhīvāse modamāno vasec ciram / divyamālyāmbaradharo divyagandhānulepanaḥ // 13.110.97 vimāne kāñcane divye haṃsayukte manorame / ramate devakanyānāṃ sahasrair ayutais tathā // 13.110.98 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam / sadā dvādaśa māsāṃs tu puṣkalaṃ yānam āruhet // 13.110.99 siṃhavyāghraprayuktaiś ca meghasvananināditaiḥ / rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate // 13.110.100 devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ / vimānam uttamaṃ divyam āsthāya sumanoharam // 13.110.101 tatra kalpasahasraṃ vai vasate strīśatāvṛte / sudhārasaṃ copajīvann amṛtopamam uttamam // 13.110.102 ṣaḍviṃśe divase yas tu prāśnīyād ekabhojanam / sadā dvādaśa māsāṃs tu niyato niyatāśanaḥ // 13.110.103 jitendriyo vītarāgo juhvāno jātavedasam / sa prāpnoti mahābhāgaḥ pūjyamāno 'psarogaṇaiḥ // 13.110.104 saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute / vimāne sphāṭike divye sarvaratnair alaṃkṛte // 13.110.105 gandharvair apsarobhiś ca pūjyamānaḥ pramodate / dve yugānāṃ sahasre tu divye divyena tejasā // 13.110.106 saptaviṃśe tu divase yaḥ prāśed ekabhojanam / sadā dvādaśa māsāṃs tu juhvāno jātavedasam // 13.110.107 phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate / amṛtāśī vasaṃs tatra sa vitṛptaḥ pramodate // 13.110.108 devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam / adhyāvasati divyātmā vimānavaram āsthitaḥ // 13.110.109 strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ / yugakalpasahasrāṇi trīṇy āvasati vai sukham // 13.110.110 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam / sadā dvādaśa māsāṃs tu jitātmā vijitendriyaḥ // 13.110.111 phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute / bhogavāṃs tejasā bhāti sahasrāṃśur ivāmalaḥ // 13.110.112 sukumāryaś ca nāryas taṃ ramamāṇāḥ suvarcasaḥ / pīnastanorujaghanā divyābharaṇabhūṣitāḥ // 13.110.113 ramayanti manaḥ kāntā vimāne sūryasaṃnibhe / sarvakāmagame divye kalpāyutaśataṃ samāḥ // 13.110.114 ekonatriṃśe divase yaḥ prāśed ekabhojanam / sadā dvādaśa māsān vai satyavrataparāyaṇaḥ // 13.110.115 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ / vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati // 13.110.116 jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam / apsarogaṇasaṃpūrṇaṃ gandharvair abhināditam // 13.110.117 tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ / manobhirāmā madhurā ramayanti madotkaṭāḥ // 13.110.118 bhogavāṃs tejasā yukto vaiśvānarasamaprabhaḥ / divyo divyena vapuṣā bhrājamāna ivāmaraḥ // 13.110.119 vasūnāṃ marutāṃ caiva sādhyānām aśvinos tathā / rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati // 13.110.120 yas tu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ / sadā dvādaśa māsān vai brahmalokam avāpnuyāt // 13.110.121 sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ / tejasā vapuṣā lakṣmyā bhrājate raśmivān iva // 13.110.122 divyamālyāmbaradharo divyagandhānulepanaḥ / sukheṣv abhirato yogī duḥkhānām avijānakaḥ // 13.110.123 svayaṃprabhābhir nārībhir vimānastho mahīyate / rudradevarṣikanyābhiḥ satataṃ cābhipūjyate // 13.110.124 nānāvidhasurūpābhir nānārāgābhir eva ca / nānāmadhurabhāṣābhir nānāratibhir eva ca // 13.110.125 vimāne nagarākāre sūryavat sūryasaṃnibhe / pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe // 13.110.126 dakṣiṇāyāṃ tu raktābhe adhastān nīlamaṇḍale / ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ // 13.110.127 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati / tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ // 13.110.128 vipruṣaś caiva yāvantyo nipatanti nabhastalāt / varṣāsu varṣatas tāvan nivasaty amaraprabhaḥ // 13.110.129 māsopavāsī varṣais tu daśabhiḥ svargam uttamam / maharṣitvam athāsādya saśarīragatir bhavet // 13.110.130 munir dānto jitakrodho jitaśiśnodaraḥ sadā / juhvann agnīṃś ca niyataḥ saṃdhyopāsanasevitā // 13.110.131 bahubhir niyamair evaṃ māsān aśnāti yo naraḥ / abhrāvakāśaśīlaś ca tasya vāso nirucyate // 13.110.132 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ / svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi // 13.110.133 eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ / vyākhyāto hy ānupūrvyeṇa upavāsaphalātmakaḥ // 13.110.134 daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā / upavāsam imaṃ kṛtvā gacchec ca paramāṃ gatim // 13.110.135 devadvijātipūjāyāṃ rato bharatasattama // 13.110.135.2 upavāsavidhis tv eṣa vistareṇa prakīrtitaḥ / niyateṣv apramatteṣu śaucavatsu mahātmasu // 13.110.136 dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata / acaleṣv aprakampeṣu mā te bhūd atra saṃśayaḥ // 13.110.137 yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha / yatra vai paramaṃ śaucaṃ tan me vyākhyātum arhasi // 13.111.1 sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām / yat tu tīrthaṃ ca śaucaṃ ca tan me śṛṇu samāhitaḥ // 13.111.2 agādhe vimale śuddhe satyatoye dhṛtihrade / snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam // 13.111.3 tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam / ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ // 13.111.4 nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ / śucayas tīrthabhūtās te ye bhaikṣam upabhuñjate // 13.111.5 tattvavit tv anahaṃbuddhis tīrthaṃ paramam ucyate / śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam // 13.111.6 rajas tamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ / śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ // 13.111.7 sarvatyāgeṣv abhiratāḥ sarvajñāḥ sarvadarśinaḥ / śaucena vṛttaśaucārthās te tīrthāḥ śucayaś ca te // 13.111.8 nodakaklinnagātras tu snāta ity abhidhīyate / sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ // 13.111.9 atīteṣv anapekṣā ye prāpteṣv artheṣu nirmamāḥ / śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā // 13.111.10 prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ / tathā niṣkiṃcanatvaṃ ca manasaś ca prasannatā // 13.111.11 vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam / jñānotpannaṃ ca yac chaucaṃ tac chaucaṃ paramaṃ matam // 13.111.12 manasātha pradīpena brahmajñānabalena ca / snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ // 13.111.13 samāropitaśaucas tu nityaṃ bhāvasamanvitaḥ / kevalaṃ guṇasaṃpannaḥ śucir eva naraḥ sadā // 13.111.14 śarīrasthāni tīrthāni proktāny etāni bhārata / pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tāny api // 13.111.15 yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ / tathā pṛthivyā bhāgāś ca puṇyāni salilāni ca // 13.111.16 prārthanāc caiva tīrthasya snānāc ca pitṛtarpaṇāt / dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham // 13.111.17 parigrahāc ca sādhūnāṃ pṛthivyāś caiva tejasā / atīva puṇyās te bhāgāḥ salilasya ca tejasā // 13.111.18 manasaś ca pṛthivyāś ca puṇyatīrthās tathāpare / ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt // 13.111.19 yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā / neha sādhayate kāryaṃ samāyuktas tu sidhyati // 13.111.20 evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ / tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam // 13.111.21 pitāmaha mahābāho sarvaśāstraviśārada / śrotum icchāmi martyānāṃ saṃsāravidhim uttamam // 13.112.1 kena vṛttena rājendra vartamānā narā yudhi / prāpnuvanty uttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa // 13.112.2 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ / prayānty amuṃ lokam itaḥ ko vai tān anugacchati // 13.112.3 asāv āyāti bhagavān bṛhaspatir udāradhīḥ / pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam // 13.112.4 naitad anyena śakyaṃ hi vaktuṃ kena cid adya vai / vaktā bṛhaspatisamo na hy anyo vidyate kva cit // 13.112.5 tayoḥ saṃvadator evaṃ pārthagāṅgeyayos tadā / ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ // 13.112.6 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ / pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ // 13.112.7 tato dharmasuto rājā bhagavantaṃ bṛhaspatim / upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ // 13.112.8 bhagavan sarvadharmajña sarvaśāstraviśārada / martyasya kaḥ sahāyo vai pitā mātā suto guruḥ // 13.112.9 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ / gacchanty amutralokaṃ vai ka enam anugacchati // 13.112.10 ekaḥ prasūto rājendra jantur eko vinaśyati / ekas tarati durgāṇi gacchaty ekaś ca durgatim // 13.112.11 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ / jñātisaṃbandhivargaś ca mitravargas tathaiva ca // 13.112.12 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ / muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ // 13.112.13 tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati // 13.112.13.2 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ / prāṇī dharmasamāyukto gacchate svargatiṃ parām // 13.112.14 tathaivādharmasaṃyukto narakāyopapadyate // 13.112.14.2 tasmān nyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ / dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ // 13.112.15 lobhān mohād anukrośād bhayād vāpy abahuśrutaḥ / naraḥ karoty akāryāṇi parārthe lobhamohitaḥ // 13.112.16 dharmaś cārthaś ca kāmaś ca tritayaṃ jīvite phalam / etat trayam avāptavyam adharmaparivarjitam // 13.112.17 śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam / śarīravicayaṃ jñātuṃ buddhis tu mama jāyate // 13.112.18 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam / acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati // 13.112.19 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā // 13.112.20 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam / etaiś ca sa ha dharmo 'pi taṃ jīvam anugacchati // 13.112.21 tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate / śarīraṃ varjayanty ete jīvitena vivarjitam // 13.112.22 tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate / iha loke pare caiva kiṃ bhūyaḥ kathayāmi te // 13.112.23 anudarśitaṃ bhagavatā yathā dharmo 'nugacchati / etat tu jñātum icchāmi kathaṃ retaḥ pravartate // 13.112.24 annam aśnanti ye devāḥ śarīrasthā nareśvara / pṛthivī vāyur ākāśam āpo jyotir manas tathā // 13.112.25 tatas tṛpteṣu rājendra teṣu bhūteṣu pañcasu / manaḥṣaṣṭheṣu śuddhātman retaḥ saṃpadyate mahat // 13.112.26 tato garbhaḥ saṃbhavati strīpuṃsoḥ pārtha saṃgame / etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // 13.112.27 ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā / yathā jātas tu puruṣaḥ prapadyati tad ucyatām // 13.112.28 āsannamātraḥ satataṃ tair bhūtair abhibhūyate / vipramuktaś ca tair bhūtaiḥ punar yāty aparāṃ gatim // 13.112.29 sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha // 13.112.29.2 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham / devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi // 13.112.30 tvagasthimāṃsam utsṛjya taiś ca bhūtair vivarjitaḥ / jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute // 13.112.31 jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ / strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata // 13.112.32 yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham / duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati // 13.112.33 ihaloke ca sa prāṇī janmaprabhṛti pārthiva / svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ // 13.112.34 yadi dharmaṃ yathāśakti janmaprabhṛti sevate / tataḥ sa puruṣo bhūtvā sevate nityadā sukham // 13.112.35 athāntarā tu dharmasya adharmam upasevate / sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati // 13.112.36 adharmeṇa samāyukto yamasya viṣayaṃ gataḥ / mahad duḥkhaṃ samāsādya tiryagyonau prajāyate // 13.112.37 karmaṇā yena yeneha yasyāṃ yonau prajāyate / jīvo mohasamāyuktas tan me nigadataḥ śṛṇu // 13.112.38 yad etad ucyate śāstre setihāse sacchandasi / yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate // 13.112.39 adhītya caturo vedān dvijo mohasamanvitaḥ / patitāt pratigṛhyātha kharayonau prajāyate // 13.112.40 kharo jīvati varṣāṇi daśa pañca ca bhārata / kharo mṛto balīvardaḥ sapta varṣāṇi jīvati // 13.112.41 balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ / brahmarakṣas tu trīn māsāṃs tato jāyati brāhmaṇaḥ // 13.112.42 patitaṃ yājayitvā tu kṛmiyonau prajāyate / tatra jīvati varṣāṇi daśa pañca ca bhārata // 13.112.43 kṛmibhāvāt pramuktas tu tato jāyati gardabhaḥ / gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ // 13.112.44 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ // 13.112.44.2 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān / sa jīva iha saṃsārāṃs trīn āpnoti na saṃśayaḥ // 13.112.45 prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ / tataḥ pretaḥ parikliṣṭaḥ paścāj jāyati brāhmaṇaḥ // 13.112.46 manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt / so 'dhamān yāti saṃsārān adharmeṇeha cetasā // 13.112.47 śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati / tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate // 13.112.48 kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati / tatas tu nidhanaṃ prāpya brahmayonau prajāyate // 13.112.49 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe / ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate // 13.112.50 pitaraṃ mātaraṃ vāpi yas tu putro 'vamanyate / so 'pi rājan mṛto jantuḥ pūrvaṃ jāyati gardabhaḥ // 13.112.51 kharo jīvati māsāṃs tu daśa śvā ca caturdaśa / biḍālaḥ sapta māsāṃs tu tato jāyati mānavaḥ // 13.112.52 mātāpitaram ākruśya sārikaḥ saṃprajāyate / tāḍayitvā tu tāv eva jāyate kacchapo nṛpa // 13.112.53 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ / vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyati mānuṣaḥ // 13.112.54 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate / so 'pi mohasamāpanno mṛto jāyati vānaraḥ // 13.112.55 vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ / śvā bhūtvā cātha ṣaṇ māsāṃs tato jāyati mānuṣaḥ // 13.112.56 nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ / saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate // 13.112.57 tatra jīvati varṣāṇi daśa pañca ca bhārata / duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ // 13.112.58 asūyako naraś cāpi mṛto jāyati śārṅgakaḥ / viśvāsahartā tu naro mīno jāyati durmatiḥ // 13.112.59 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata / mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate // 13.112.60 chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ / kīṭaḥ saṃjāyate jantus tato jāyati mānuṣaḥ // 13.112.61 dhānyān yavāṃs tilān māṣān kulatthān sarṣapāṃś caṇān / kalāyān atha mudgāṃś ca godhūmān atasīs tathā // 13.112.62 sasyasyānyasya hartā ca mohāj jantur acetanaḥ / sa jāyate mahārāja mūṣako nirapatrapaḥ // 13.112.63 tataḥ pretya mahārāja punar jāyati sūkaraḥ / sūkaro jātamātras tu rogeṇa mriyate nṛpa // 13.112.64 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva / śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ // 13.112.65 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ / śvā sṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā // 13.112.66 bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ / puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa // 13.112.67 sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca / pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ // 13.112.68 sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ / pipīlakas tu ṣaṇ māsān kīṭaḥ syān māsam eva ca // 13.112.69 etān āsādya saṃsārān kṛmiyonau prajāyate // 13.112.69.2 tatra jīvati māsāṃs tu kṛmiyonau trayodaśa / tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ // 13.112.70 upasthite vivāhe tu dāne yajñe 'pi vābhibho / mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ // 13.112.71 kṛmir jīvati varṣāṇi daśa pañca ca bhārata / adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ // 13.112.72 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye saṃprayacchati / so 'pi rājan mṛto jantuḥ kṛmiyonau prajāyate // 13.112.73 tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira / adharmasaṃkṣaye yuktas tato jāyati mānuṣaḥ // 13.112.74 devakāryam upākṛtya pitṛkāryam athāpi ca / anirvāpya samaśnan vai tato jāyati vāyasaḥ // 13.112.75 vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ / jāyate lavakaś cāpi māsaṃ tasmāt tu mānuṣaḥ // 13.112.76 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate / so 'pi mṛtyum upāgamya krauñcayonau prajāyate // 13.112.77 krauñco jīvati māsāṃs tu daśa dvau sapta pañca ca / tato nidhanam āpanno mānuṣatvam upāśnute // 13.112.78 vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate / tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ // 13.112.79 kṛtaghnas tu mṛto rājan yamasya viṣayaṃ gataḥ / yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam // 13.112.80 paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam / asipatravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm // 13.112.81 etāś cānyāś ca bahvīḥ sa yamasya viṣayaṃ gataḥ / yātanāḥ prāpya tatrogrās tato vadhyati bhārata // 13.112.82 saṃsāracakram āsādya kṛmiyonau prajāyate / kṛmir bhavati varṣāṇi daśa pañca ca bhārata // 13.112.83 tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ // 13.112.83.2 tato garbhaśatair jantur bahubhiḥ saṃprajāyate / saṃsārāṃś ca bahūn gatvā tatas tiryak prajāyate // 13.112.84 mṛto duḥkham anuprāpya bahuvarṣagaṇān iha / apunarbhāvasaṃyuktas tataḥ kūrmaḥ prajāyate // 13.112.85 aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ / arthārthī yadi vā vairī sa mṛto jāyate kharaḥ // 13.112.86 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate / sa mṛto mṛgayonau tu nityodvigno 'bhijāyate // 13.112.87 mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ / hato mṛgas tato mīnaḥ so 'pi jālena badhyate // 13.112.88 māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate / śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca // 13.112.89 tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ / adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ // 13.112.90 striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ / bahūn kleśān samāsādya saṃsārāṃś caiva viṃśatim // 13.112.91 tataḥ paścān mahārāja kṛmiyonau prajāyate / kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ // 13.112.92 bhojanaṃ corayitvā tu makṣikā jāyate naraḥ / makṣikāsaṃghavaśago bahūn māsān bhavaty uta // 13.112.93 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute // 13.112.93.2 vādyaṃ hṛtvā tu puruṣo maśakaḥ saṃprajāyate / tathā piṇyākasaṃmiśram aśanaṃ corayen naraḥ // 13.112.94 sa jāyate babhrusamo dāruṇo mūṣako naraḥ // 13.112.94.2 lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate / dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān // 13.112.95 corayitvā payaś cāpi balākā saṃprajāyate / yas tu corayate tailaṃ tailapāyī prajāyate // 13.112.96 corayitvā tu durbuddhir madhu daṃśaḥ prajāyate // 13.112.96.2 ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ / pāyasaṃ corayitvā tu tittiritvam avāpnute // 13.112.97 hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate / phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ // 13.112.98 kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ / rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate // 13.112.99 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate / krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ // 13.112.100 corayitvā naraḥ paṭṭaṃ tv āvikaṃ vāpi bhārata / kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate // 13.112.101 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ / hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ // 13.112.102 varṇakādīṃs tathā gandhāṃś corayitvā tu mānavaḥ / chucchundaritvam āpnoti rājaṃl lobhaparāyaṇaḥ // 13.112.103 viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ / sa gatāsur naras tādṛṅ matsyayonau prajāyate // 13.112.104 matsyayonim anuprāpya mṛto jāyati mānuṣaḥ / mānuṣatvam anuprāpya kṣīṇāyur upapadyate // 13.112.105 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata / na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃ cana // 13.112.106 ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā / sukhaduḥkhasamāyuktā vyādhitās te bhavanty uta // 13.112.107 asaṃvāsāḥ prajāyante mlecchāś cāpi na saṃśayaḥ / narāḥ pāpasamācārā lobhamohasamanvitāḥ // 13.112.108 varjayanti ca pāpāni janmaprabhṛti ye narāḥ / arogā rūpavantas te dhaninaś ca bhavanty uta // 13.112.109 striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ / eteṣām eva jantūnāṃ patnītvam upayānti tāḥ // 13.112.110 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ / etad vai leśamātreṇa kathitaṃ te mayānagha // 13.112.111 aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata // 13.112.111.2 etan mayā mahārāja brahmaṇo vadataḥ purā / surarṣīṇāṃ śrutaṃ madhye pṛṣṭaś cāpi yathātatham // 13.112.112 mayāpi tava kārtsnyena yathāvad anuvarṇitam / etac chrutvā mahārāja dharme kuru manaḥ sadā // 13.112.113 adharmasya gatir brahman kathitā me tvayānagha / dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara // 13.113.1 kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim // 13.113.1.2 kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ / manasā viparītena nirayaṃ pratipadyate // 13.113.2 mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate / manaḥsamādhisaṃyukto na sa seveta duṣkṛtam // 13.113.3 yathā yathā naraḥ samyag adharmam anubhāṣate / samāhitena manasā vimucyati tathā tathā // 13.113.4 bhujaṃga iva nirmokāt pūrvabhuktāj jarānvitāt // 13.113.4.2 adattvāpi pradānāni vividhāni samāhitaḥ / manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate // 13.113.5 pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira / naraḥ kṛtvāpy akāryāṇi tadā dharmeṇa yujyate // 13.113.6 sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam / pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā // 13.113.7 prāṇā hy annaṃ manuṣyāṇāṃ tasmāj jantuś ca jāyate / anne pratiṣṭhitā lokās tasmād annaṃ prakāśate // 13.113.8 annam eva praśaṃsanti devarṣipitṛmānavāḥ / annasya hi pradānena svargam āpnoti kauśikaḥ // 13.113.9 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hy annam uttamam / svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā // 13.113.10 yasya hy annam upāśnanti brāhmaṇānāṃ śatā daśa / hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet // 13.113.11 brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha / naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā // 13.113.12 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ / svādhyāyanirate vipre dattveha sukham edhate // 13.113.13 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca / kṣatriyas tarasā prāptam annaṃ yo vai prayacchati // 13.113.14 dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ / tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava // 13.113.15 ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam / vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate // 13.113.16 avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam / annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate // 13.113.17 aurasena balenānnam arjayitvāvihiṃsakaḥ / yaḥ prayacchati viprebhyo na sa durgāṇi sevate // 13.113.18 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ / dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate // 13.113.19 annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ / satāṃ panthānam āśritya sarvapāpāt pramucyate // 13.113.20 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ / te sma prāṇasya dātāras tebhyo dharmaḥ sanātanaḥ // 13.113.21 sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam / kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ // 13.113.22 annasya hi pradānena naro durgaṃ na sevate / tasmād annaṃ pradātavyam anyāyaparivarjitam // 13.113.23 yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā / avandhyaṃ divasaṃ kuryād annadānena mānavaḥ // 13.113.24 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa / nyāyaviddharmaviduṣām itihāsavidāṃ tathā // 13.113.25 na yāti narakaṃ ghoraṃ saṃsārāṃś ca na sevate / sarvakāmasamāyuktaḥ pretya cāpy aśnute phalam // 13.113.26 evaṃ sukhasamāyukto ramate vigatajvaraḥ / rūpavān kīrtimāṃś caiva dhanavāṃś copapadyate // 13.113.27 etat te sarvam ākhyātam annadānaphalaṃ mahat / mūlam etad dhi dharmāṇāṃ pradānasya ca bhārata // 13.113.28 ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ / tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati // 13.114.1 sarvāṇy etāni dharmasya pṛthag dvārāṇi sarvaśaḥ / śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha // 13.114.2 hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmy anuttamam / ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ // 13.114.3 trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā / kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute // 13.114.4 ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ / ātmanaḥ sukham anvicchan na sa pretya sukhī bhavet // 13.114.5 ātmopamaś ca bhūteṣu yo vai bhavati pūruṣaḥ / nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate // 13.114.6 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ / devāpi mārge muhyanti apadasya padaiṣiṇaḥ // 13.114.7 na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ / eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate // 13.114.8 pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye / ātmaupamyena puruṣaḥ samādhim adhigacchati // 13.114.9 yathā paraḥ prakramate 'pareṣu; tathāparaḥ prakramate parasmin / eṣaiva te 'stūpamā jīvaloke; yathā dharmo naipuṇenopadiṣṭaḥ // 13.114.10 ity uktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram / divam ācakrame dhīmān paśyatām eva nas tadā // 13.114.11 tato yudhiṣṭhiro rājā śaratalpe pitāmaham / punar eva mahātejāḥ papraccha vadatāṃ varam // 13.115.1 ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate / ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt // 13.115.2 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama / vācā ca manasā caiva kathaṃ duḥkhāt pramucyate // 13.115.3 caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ / eṣaikato 'pi vibhraṣṭā na bhavaty arisūdana // 13.115.4 yathā sarvaś catuṣpādas tribhiḥ pādair na tiṣṭhati / tathaiveyaṃ mahīpāla procyate kāraṇais tribhiḥ // 13.115.5 yathā nāgapade 'nyāni padāni padagāminām / sarvāṇy evāpidhīyante padajātāni kauñjare // 13.115.6 evaṃ lokeṣv ahiṃsā tu nirdiṣṭā dharmataḥ parā // 13.115.6.2 [13.115.7akarmaṇā lipyate jantur vācā ca manasaiva ca / pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā / trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ // 13.115.8 manovāci tathāsvāde doṣā hy eṣu pratiṣṭhitāḥ / na bhakṣayanty ato māṃsaṃ tapoyuktā manīṣiṇaḥ // 13.115.9 doṣāṃs tu bhakṣaṇe rājan māṃsasyeha nibodha me / putramāṃsopamaṃ jānan khādate yo vicetanaḥ // 13.115.10 mātāpitṛsamāyoge putratvaṃ jāyate yathā / rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā // 13.115.11 tathā śāstreṣu niyataṃ rāgo hy āsvāditād bhavet // 13.115.11.2 asaṃskṛtāḥ saṃskṛtāś ca lavaṇālavaṇās tathā / prajñāyante yathā bhāvās tathā cittaṃ nirudhyate // 13.115.12 bherīśaṅkhamṛdaṅgādyāṃs tantrīśabdāṃś ca puṣkalān / niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ // 13.115.13 acintitam anuddiṣṭam asaṃkalpitam eva ca / rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ // 13.115.14 praśaṃsā hy eva māṃsasya doṣakarmaphalānvitā // 13.115.14.2 jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ / svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ // 13.115.15 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā / ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā // 13.115.16 ahiṃsā paramo dharma ity uktaṃ bahuśas tvayā / śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ // 13.116.1 māṃsair bahuvidhaiḥ proktas tvayā śrāddhavidhiḥ purā / ahatvā ca kuto māṃsam evam etad virudhyate // 13.116.2 jāto naḥ saṃśayo dharme māṃsasya parivarjane / doṣo bhakṣayataḥ kaḥ syāt kaś cābhakṣayato guṇaḥ // 13.116.3 hatvā bhakṣayato vāpi pareṇopahṛtasya vā / hanyād vā yaḥ parasyārthe krītvā vā bhakṣayen naraḥ // 13.116.4 etad icchāmi tattvena kathyamānaṃ tvayānagha / niścayena cikīrṣāmi dharmam etaṃ sanātanam // 13.116.5 katham āyur avāpnoti kathaṃ bhavati sattvavān / katham avyaṅgatām eti lakṣaṇyo jāyate katham // 13.116.6 māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava / taṃ me śṛṇu yathātattvaṃ yaś cāsya vidhir uttamaḥ // 13.116.7 rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim / prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ // 13.116.8 ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava / babhūva teṣāṃ tu mataṃ yat tac chṛṇu yudhiṣṭhira // 13.116.9 yo yajetāśvamedhena māsi māsi yatavrataḥ / varjayen madhu māṃsaṃ ca samam etad yudhiṣṭhira // 13.116.10 saptarṣayo vālakhilyās tathaiva ca marīcipāḥ / amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ // 13.116.11 na bhakṣayati yo māṃsaṃ na hanyān na ca ghātayet / taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt // 13.116.12 adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu / sādhūnāṃ saṃmato nityaṃ bhaven māṃsasya varjanāt // 13.116.13 svamāṃsaṃ paramāṃsena yo vardhayitum icchati / nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati // 13.116.14 dadāti yajate cāpi tapasvī ca bhavaty api / madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ // 13.116.15 māsi māsy aśvamedhena yo yajeta śataṃ samāḥ / na khādati ca yo māṃsaṃ samam etan mataṃ mama // 13.116.16 sadā yajati satreṇa sadā dānaṃ prayacchati / sadā tapasvī bhavati madhumāṃsasya varjanāt // 13.116.17 sarve vedā na tat kuryuḥ sarvayajñāś ca bhārata / yo bhakṣayitvā māṃsāni paścād api nivartate // 13.116.18 duṣkaraṃ hi rasajñena māṃsasya parivarjanam / cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam // 13.116.19 sarvabhūteṣu yo vidvān dadāty abhayadakṣiṇām / dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ // 13.116.20 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ / prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā // 13.116.21 ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ / mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām // 13.116.22 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām / arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ // 13.116.23 tasmād viddhi mahārāja māṃsasya parivarjanam / dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca // 13.116.24 ahiṃsā paramo dharmas tathāhiṃsā paraṃ tapaḥ / ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate // 13.116.25 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate / hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe // 13.116.26 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ / kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān // 13.116.27 kāntāreṣv atha ghoreṣu durgeṣu gahaneṣu ca / rātrāv ahani saṃdhyāsu catvareṣu sabhāsu ca // 13.116.28 amāṃsabhakṣaṇe rājan bhayam ante na gacchati // 13.116.28.2 yadi cet khādako na syān na tadā ghātako bhavet / ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ // 13.116.29 abhakṣyam etad iti vā iti hiṃsā nivartate / khādakārtham ato hiṃsā mṛgādīnāṃ pravartate // 13.116.30 yasmād grasati caivāyur hiṃsakānāṃ mahādyute / tasmād vivarjayen māṃsaṃ ya icched bhūtim ātmanaḥ // 13.116.31 trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ / udvejanīyā bhūtānāṃ yathā vyālamṛgās tathā // 13.116.32 lobhād vā buddhimohād vā balavīryārtham eva ca / saṃsargād vātha pāpānām adharmarucitā nṛṇām // 13.116.33 svamāṃsaṃ paramāṃsena yo vardhayitum icchati / udvignavāse vasati yatratatrābhijāyate // 13.116.34 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat / māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ // 13.116.35 idaṃ tu khalu kaunteya śrutam āsīt purā mayā / mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe // 13.116.36 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām / hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ // 13.116.37 dhanena krāyako hanti khādakaś copabhogataḥ / ghātako vadhabandhābhyām ity eṣa trividho vadhaḥ // 13.116.38 akhādann anumodaṃś ca bhāvadoṣeṇa mānavaḥ / yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate // 13.116.39 adhṛṣyaḥ sarvabhūtānām āyuṣmān nīrujaḥ sukhī / bhavaty abhakṣayan māṃsaṃ dayāvān prāṇinām iha // 13.116.40 hiraṇyadānair godānair bhūmidānaiś ca sarvaśaḥ / māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ // 13.116.41 aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet / bhakṣayan nirayaṃ yāti naro nāsty atra saṃśayaḥ // 13.116.42 prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā / alpadoṣam iha jñeyaṃ viparīte tu lipyate // 13.116.43 khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ / mahādoṣakaras tatra khādako na tu ghātakaḥ // 13.116.44 ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ / hanyāj jantuṃ māṃsagṛddhrī sa vai narakabhāṅ naraḥ // 13.116.45 bhakṣayitvā tu yo māṃsaṃ paścād api nivartate / tasyāpi sumahān dharmo yaḥ pāpād vinivartate // 13.116.46 āhartā cānumantā ca viśastā krayavikrayī / saṃskartā copabhoktā ca ghātakāḥ sarva eva te // 13.116.47 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam / purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam // 13.116.48 pravṛttilakṣaṇe dharme phalārthibhir abhidrute / yathoktaṃ rājaśārdūla na tu tan mokṣakāṅkṣiṇām // 13.116.49 havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci / vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca // 13.116.50 ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt // 13.116.50.2 asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha / vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan // 13.116.51 ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam / sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ // 13.116.52 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ / yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ // 13.116.53 ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuś cedipatiḥ purā / abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho // 13.116.54 ākāśān medinīṃ prāptas tataḥ sa pṛthivīpatiḥ / etad eva punaś coktvā viveśa dharaṇītalam // 13.116.55 prajānāṃ hitakāmena tv agastyena mahātmanā / āraṇyāḥ sarvadaivatyāḥ prokṣitās tapasā mṛgāḥ // 13.116.56 kriyā hy evaṃ na hīyante pitṛdaivatasaṃśritāḥ / prīyante pitaraś caiva nyāyato māṃsatarpitāḥ // 13.116.57 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha / abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa // 13.116.58 yas tu varṣaśataṃ pūrṇaṃ tapas tapyet sudāruṇam / yaś caikaṃ varjayen māṃsaṃ samam etan mataṃ mama // 13.116.59 kaumude tu viśeṣeṇa śuklapakṣe narādhipa / varjayet sarvamāṃsāni dharmo hy atra vidhīyate // 13.116.60 caturo vārṣikān māsān yo māṃsaṃ parivarjayet / catvāri bhadrāṇy āpnoti kīrtim āyur yaśo balam // 13.116.61 atha vā māsam apy ekaṃ sarvamāṃsāny abhakṣayan / atītya sarvaduḥkhāni sukhī jīven nirāmayaḥ // 13.116.62 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā / teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate // 13.116.63 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ / sarvabhūtātmabhūtais tair vijñātārthaparāvaraiḥ // 13.116.64 nābhāgenāmbarīṣeṇa gayena ca mahātmanā / āyuṣā cānaraṇyena dilīparaghupūrubhiḥ // 13.116.65 kārtavīryāniruddhābhyāṃ nahuṣeṇa yayātinā / nṛgeṇa viṣvagaśvena tathaiva śaśabindunā // 13.116.66 yuvanāśvena ca tathā śibinauśīnareṇa ca // 13.116.66.2 śyenacitreṇa rājendra somakena vṛkeṇa ca / raivatena rantidevena vasunā sṛñjayena ca // 13.116.67 duḥṣantena karūṣeṇa rāmālarkanalais tathā / virūpāśvena niminā janakena ca dhīmatā // 13.116.68 silena pṛthunā caiva vīrasenena caiva ha / ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca // 13.116.69 etaiś cānyaiś ca rājendra purā māṃsaṃ na bhakṣitam / śāradaṃ kaumudaṃ māsaṃ tatas te svargam āpnuvan // 13.116.70 brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ / upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ // 13.116.71 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham / ye caranti mahātmāno nākapṛṣṭhe vasanti te // 13.116.72 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ / janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ // 13.116.73 viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ // 13.116.73.2 āpannaś cāpado mucyed baddho mucyeta bandhanāt / mucyet tathāturo rogād duḥkhān mucyeta duḥkhitaḥ // 13.116.74 tiryagyoniṃ na gaccheta rūpavāṃś ca bhaven naraḥ / buddhimān vai kuruśreṣṭha prāpnuyāc ca mahad yaśaḥ // 13.116.75 etat te kathitaṃ rājan māṃsasya parivarjane / pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam // 13.116.76 ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ / visṛjya bhakṣān vividhān yathā rakṣogaṇās tathā // 13.117.1 nāpūpān vividhākārāñ śākāni vividhāni ca / ṣāḍavān rasayogāṃś ca tathecchanti yathāmiṣam // 13.117.2 tatra me buddhir atraiva visarge parimuhyate / na manye rasataḥ kiṃ cin māṃsato 'stīha kiṃ cana // 13.117.3 tad icchāmi guṇāñ śrotuṃ māṃsasyābhakṣaṇe 'pi vā / bhakṣaṇe caiva ye doṣās tāṃś caiva puruṣarṣabha // 13.117.4 sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ / kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me // 13.117.5 evam etan mahābāho yathā vadasi bhārata / na māṃsāt param atrānyad rasato vidyate bhuvi // 13.117.6 kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāś ca ye / adhvanā karśitānāṃ ca na māṃsād vidyate param // 13.117.7 sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca / na bhakṣo 'bhyadhikaḥ kaś cin māṃsād asti paraṃtapa // 13.117.8 vivarjane tu bahavo guṇāḥ kauravanandana / ye bhavanti manuṣyāṇāṃ tān me nigadataḥ śṛṇu // 13.117.9 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati / nāsti kṣudrataras tasmān na nṛśaṃsataro naraḥ // 13.117.10 na hi prāṇāt priyataraṃ loke kiṃ cana vidyate / tasmād dayāṃ naraḥ kuryād yathātmani tathā pare // 13.117.11 śukrāc ca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ / bhakṣaṇe tu mahān doṣo vadhena saha kalpate // 13.117.12 ahiṃsālakṣaṇo dharma iti vedavido viduḥ / yad ahiṃsraṃ bhavet karma tat kuryād ātmavān naraḥ // 13.117.13 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate / vidhinā vedadṛṣṭena tad bhuktveha na duṣyati // 13.117.14 yajñārthe paśavaḥ sṛṣṭā ity api śrūyate śrutiḥ / ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate // 13.117.15 kṣatriyāṇāṃ tu yo dṛṣṭo vidhis tam api me śṛṇu / vīryeṇopārjitaṃ māṃsaṃ yathā khādan na duṣyati // 13.117.16 āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ / agastyena purā rājan mṛgayā yena pūjyate // 13.117.17 nātmānam aparityajya mṛgayā nāma vidyate / samatām upasaṃgamya rūpaṃ hanyān na vā nṛpa // 13.117.18 ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata / lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ // 13.117.19 na hi tatparamaṃ kiṃ cid iha loke paratra ca / yat sarveṣv iha lokeṣu dayā kauravanandana // 13.117.20 na bhayaṃ vidyate jātu narasyeha dayāvataḥ / dayāvatām ime lokāḥ pare cāpi tapasvinām // 13.117.21 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / abhayaṃ tasya bhūtāni dadatīty anuśuśrumaḥ // 13.117.22 kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam / sarvabhūtāni rakṣanti sameṣu viṣameṣu ca // 13.117.23 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ / mucyante bhayakāleṣu mokṣayanti ca ye parān // 13.117.24 prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati / na hy ātmanaḥ priyataraḥ kaś cid astīti niścitam // 13.117.25 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata / mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ // 13.117.26 jātijanmajarāduḥkhe nityaṃ saṃsārasāgare / jantavaḥ parivartante maraṇād udvijanti ca // 13.117.27 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ / mūtraśleṣmapurīṣāṇāṃ sparśaiś ca bhṛśadāruṇaiḥ // 13.117.28 jātāś cāpy avaśās tatra bhidyamānāḥ punaḥ punaḥ / pāṭyamānāś ca dṛśyante vivaśā māṃsagṛddhinaḥ // 13.117.29 kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ / ākramya māryamāṇāś ca bhrāmyante vai punaḥ punaḥ // 13.117.30 nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha / tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet // 13.117.31 sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet / svarge sa vipulaṃ sthānaṃ prāpnuyān nātra saṃśayaḥ // 13.117.32 ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām / bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ // 13.117.33 māṃ sa bhakṣayate yasmād bhakṣayiṣye tam apy aham / etan māṃsasya māṃsatvam ato budhyasva bhārata // 13.117.34 ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ / ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute // 13.117.35 yena yena śarīreṇa yad yat karma karoti yaḥ / tena tena śarīreṇa tat tat phalam upāśnute // 13.117.36 ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ / ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ // 13.117.37 ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam / ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham // 13.117.38 ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam // 13.117.38.2 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam / sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā // 13.117.39 ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā / ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā // 13.117.40 etat phalam ahiṃsāyā bhūyaś ca kurupuṃgava / na hi śakyā guṇā vaktum iha varṣaśatair api // 13.117.41 akāmāś ca sakāmāś ca hatā ye 'smin mahāhave / kāṃ yoniṃ pratipannās te tan me brūhi pitāmaha // 13.118.1 duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe / jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram // 13.118.2 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe / kāraṇaṃ tatra me brūhi sarvajño hy asi me mataḥ // 13.118.3 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe / saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate // 13.118.4 niratā yena bhāvena tatra me śṛṇu kāraṇam / samyak cāyam anupraśnas tvayoktaś ca yudhiṣṭhira // 13.118.5 atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa / dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira // 13.118.6 brahmabhūtaś caran vipraḥ kṛṣṇadvaipāyanaḥ purā / dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani // 13.118.7 gatijñaḥ sarvabhūtānāṃ rutajñaś ca śarīriṇām / sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanam abravīt // 13.118.8 kīṭa saṃtrastarūpo 'si tvaritaś caiva lakṣyase / kva dhāvasi tad ācakṣva kutas te bhayam āgatam // 13.118.9 śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama / āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ // 13.118.10 śrūyate na sa māṃ hanyād iti tasmād apākrame // 13.118.10.2 śvasatāṃ ca śṛṇomy evaṃ goputrāṇāṃ pracodyatām / vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho // 13.118.11 nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svanaḥ // 13.118.11.2 soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā / tasmād apakramāmy eṣa bhayād asmāt sudāruṇāt // 13.118.12 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham / ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt // 13.118.13 ity uktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava / maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase // 13.118.14 śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃś coccāvacān bahūn / nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te // 13.118.15 sarvatra nirato jīva itīhāpi sukhaṃ mama / cetayāmi mahāprājña tasmād icchāmi jīvitum // 13.118.16 ihāpi viṣayaḥ sarvo yathādehaṃ pravartitaḥ / mānuṣās tiryagāś caiva pṛthagbhogā viśeṣataḥ // 13.118.17 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā / abrahmaṇyo nṛśaṃsaś ca kadaryo vṛddhijīvanaḥ // 13.118.18 vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ / mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ // 13.118.19 bhṛtyātithijanaś cāpi gṛhe paryuṣito mayā / mātsaryāt svādukāmena nṛśaṃsena bubhūṣatā // 13.118.20 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā / na dattam arthakāmena deyam annaṃ punāti ha // 13.118.21 guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ / akasmān no bhayāt tyaktā na ca trātābhayaiṣiṇaḥ // 13.118.22 dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsas tathādbhutam / śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam // 13.118.23 īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyy abubhūṣakaḥ / trivargahantā cānyeṣām ātmakāmānuvartakaḥ // 13.118.24 nṛśaṃsaguṇabhūyiṣṭhaṃ purā karma kṛtaṃ mayā / smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam // 13.118.25 śubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam / mātā ca pūjitā vṛddhā brāhmaṇaś cārcito mayā // 13.118.26 sakṛj jātiguṇopetaḥ saṃgatyā gṛham āgataḥ / atithiḥ pūjito brahmaṃs tena māṃ nājahāt smṛtiḥ // 13.118.27 karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye / tac chrotum aham icchāmi tvattaḥ śreyas tapodhana // 13.118.28 śubhena karmaṇā yad vai tiryagyonau na muhyase / mamaiva kīṭa tat karma yena tvaṃ na pramuhyase // 13.119.1 ahaṃ hi darśanād eva tārayāmi tapobalāt / tapobalād dhi balavad balam anyan na vidyate // 13.119.2 jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām / avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase // 13.119.3 karma bhūmikṛtaṃ devā bhuñjate tiryagāś ca ye / dharmād api manuṣyeṣu kāmo 'rthaś ca yathā guṇaiḥ // 13.119.4 vāgbuddhipāṇipādaiś cāpy upetasya vipaścitaḥ / kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ // 13.119.5 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ / bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi // 13.119.6 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase / tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi // 13.119.7 sa tatheti pratiśrutya kīṭo vartmany atiṣṭhata / tam ṛṣiṃ draṣṭum agamat sarvāsv anyāsu yoniṣu // 13.119.8 śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām / śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu // 13.119.9 sa kīṭety evam ābhāṣya ṛṣiṇā satyavādinā / pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ // 13.119.10 idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ / yad ahaṃ prāpya kīṭatvam āgato rājaputratām // 13.119.11 vahanti mām atibalāḥ kuñjarā hemamālinaḥ / syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ // 13.119.12 uṣṭrāśvatarayuktāni yānāni ca vahanti mām / sabāndhavaḥ sahāmātyaś cāśnāmi piśitaudanam // 13.119.13 gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca / parārdhyeṣu mahābhāga svapāmīha supūjitaḥ // 13.119.14 sarveṣv apararātreṣu sūtamāgadhabandinaḥ / stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ // 13.119.15 prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ / yad ahaṃ kīṭatāṃ prāpya saṃprāpto rājaputratām // 13.119.16 namas te 'stu mahāprājña kiṃ karomi praśādhi mām / tvattapobalanirdiṣṭam idaṃ hy adhigataṃ mayā // 13.119.17 arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā / adya te kīṭatāṃ prāpya smṛtir jātājugupsitā // 13.119.18 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā / śūdreṇārthapradhānena nṛśaṃsenātatāyinā // 13.119.19 mama te darśanaṃ prāptaṃ tac caiva sukṛtaṃ purā / tiryagyonau sma jātena mama cāpy arcanāt tathā // 13.119.20 itas tvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi / gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire // 13.119.21 rājaputrasukhaṃ prāpya ṛtūṃś caivāptadakṣiṇān / atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī // 13.119.22 tiryagyonyāḥ śūdratām abhyupaiti; śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ / vṛttaślāghī kṣatriyo brāhmaṇatvaṃ; svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ // 13.119.23 kṣatradharmam anuprāptaḥ smarann eva sa vīryavān / tyaktvā sa kīṭatāṃ rājaṃś cacāra vipulaṃ tapaḥ // 13.120.1 tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ / ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanas tadā // 13.120.2 kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam / kṣātraṃ caiva vrataṃ dhyāyaṃs tato vipratvam eṣyasi // 13.120.3 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān / śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ // 13.120.4 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ / kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi // 13.120.5 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira / maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca // 13.120.6 acireṇaiva kālena kīṭaḥ pārthivasattama / prajāpālanadharmeṇa pretya vipratvam āgataḥ // 13.120.7 tatas taṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ / ājagāma mahāprājñaḥ kṛṣṇadvaipāyanas tadā // 13.120.8 bho bho viprarṣabha śrīman mā vyathiṣṭhāḥ kathaṃ cana / śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu // 13.120.9 upapadyati dharmajña yathādharmaṃ yathāgamam // 13.120.9.2 tasmān mṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃ cana / dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam // 13.120.10 sukhāt sukhataraṃ prāpto bhagavaṃs tvatkṛte hy aham / dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me // 13.120.11 bhagavadvacanāt kīṭo brāhmaṇyaṃ prāpya durlabham / akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām // 13.120.12 tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ // 13.120.12.2 avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam / svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā // 13.120.13 te 'pi yasmāt svabhāvena hatāḥ kṣatriyapuṃgavāḥ / saṃprāptās te gatiṃ puṇyāṃ tasmān mā śoca putraka // 13.120.14 vidyā tapaś ca dānaṃ ca kim eteṣāṃ viśiṣyate / pṛcchāmi tvā satāṃ śreṣṭha tan me brūhi pitāmaha // 13.121.1 atrāpy udāharantīmam itihāsaṃ purātanam / maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca // 13.121.2 kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran / vārāṇasyām upātiṣṭhan maitreyaṃ svairiṇīkule // 13.121.3 tam upasthitam āsīnaṃ jñātvā sa munisattamam / arcitvā bhojayām āsa maitreyo 'śanam uttamam // 13.121.4 tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam / pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ // 13.121.5 tam utsmayantaṃ saṃprekṣya maitreyaḥ kṛṣṇam abravīt / kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaś ca te // 13.121.6 tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ // 13.121.6.2 etat pṛcchāmi te vidvann abhivādya praṇamya ca / ātmanaś ca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca // 13.121.7 pṛthag ācaratas tāta pṛthag ātmani cātmanoḥ / alpāntaram ahaṃ manye viśiṣṭam api vā tvayā // 13.121.8 aticchedātivādābhyāṃ smayo 'yaṃ samupāgataḥ / asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet // 13.121.9 trīṇy eva tu padāny āhuḥ puruṣasyottamaṃ vratam / na druhyec caiva dadyāc ca satyaṃ caiva paraṃ vadet // 13.121.10 idānīṃ caiva naḥ kṛtyaṃ purastāc ca paraṃ smṛtam // 13.121.10.2 alpo 'pi tādṛśo dāyo bhavaty uta mahāphalaḥ / tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā // 13.121.11 tṛṣitas tṛṣitāya tvaṃ dattvaitad aśanaṃ mama / ajaiṣīr mahato lokān mahāyajñair ivābhibho // 13.121.12 ato dānapavitreṇa prīto 'smi tapasaiva ca // 13.121.12.2 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam / puṇyaś ca vāti gandhas te manye karmavidhānataḥ // 13.121.13 adhikaṃ mārjanāt tāta tathaivāpy anulepanāt / śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet // 13.121.14 yānīmāny uttamānīha vedoktāni praśaṃsasi / teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ // 13.121.15 dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ / te hi prāṇasya dātāras teṣu dharmaḥ pratiṣṭhitaḥ // 13.121.16 yathā vedāḥ svadhītāś ca yathā cendriyasaṃyamaḥ / sarvatyāgo yathā ceha tathā dānam anuttamam // 13.121.17 tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam / sukhāt sukhataraprāptim āpnute matimān naraḥ // 13.121.18 tan naḥ pratyakṣam evedam upalabdham asaṃśayam / śrīmantam āpnuvanty arthā dānaṃ yajñas tathā sukham // 13.121.19 sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham / dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ // 13.121.20 trividhānīha vṛttāni narasyāhur manīṣiṇaḥ / puṇyam anyat pāpam anyan na puṇyaṃ na ca pāpakam // 13.121.21 na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam / tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam // 13.121.22 ramasvaidhasva modasva dehi caiva yajasva ca / na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ // 13.121.23 evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ / atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ // 13.122.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat / anujñātas tu bhavatā kiṃ cid brūyām ahaṃ vibho // 13.122.2 yad yad icchasi maitreya yāvad yāvad yathā tathā / brūhi tāvan mahāprājña śuśrūṣe vacanaṃ tava // 13.122.3 nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam / vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ // 13.122.4 bhavato bhāvitātmatvād dāyo 'yaṃ sumahān mama / bhūyo buddhyānupaśyāmi susamṛddhatapā iva // 13.122.5 api me darśanād eva bhavato 'bhyudayo mahān / manye bhavatprasādo 'yaṃ tad dhi karma svabhāvataḥ // 13.122.6 tapaḥ śrutaṃ ca yoniś cāpy etad brāhmaṇyakāraṇam / tribhir guṇaiḥ samuditas tato bhavati vai dvijaḥ // 13.122.7 tasmiṃs tṛpte ca tṛpyante pitaro daivatāni ca / na hi śrutavatāṃ kiṃ cid adhikaṃ brāhmaṇād ṛte // 13.122.8 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ / evaṃ dattvā śrutavati phalaṃ dātā samaśnute // 13.122.9 brāhmaṇaś cen na vidyeta śrutavṛttopasaṃhitaḥ / pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam // 13.122.10 adan hy avidvān hanty annam adyamānaṃ ca hanti tam / taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ // 13.122.11 prabhur hy annam adan vidvān punar janayatīśvaraḥ / sa cānnāj jāyate tasmāt sūkṣma eva vyatikramaḥ // 13.122.12 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ / na hy ekacakraṃ varteta ity evam ṛṣayo viduḥ // 13.122.13 yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ / tatra dānaphalaṃ puṇyam iha cāmutra cāśnute // 13.122.14 ye yoniśuddhāḥ satataṃ tapasy abhiratā bhṛśam / dānādhyayanasaṃpannās te vai pūjyatamāḥ sadā // 13.122.15 tair hi sadbhiḥ kṛtaḥ panthāś cetayāno na muhyate / te hi svargasya netāro yajñavāhāḥ sanātanāḥ // 13.122.16 evam uktaḥ sa bhagavān maitreyaṃ pratyabhāṣata / diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī // 13.123.1 loko hy ayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati // 13.123.1.2 rūpamānavayomānaśrīmānāś cāpy asaṃśayam / diṣṭyā nābhibhavanti tvāṃ daivas te 'yam anugrahaḥ // 13.123.2 yat te bhṛśataraṃ dānād vartayiṣyāmi tac chṛṇu // 13.123.2.2 yānīhāgamaśāstrāṇi yāś ca kāś cit pravṛttayaḥ / tāni vedaṃ puraskṛtya pravṛttāni yathākramam // 13.123.3 ahaṃ dānaṃ praśaṃsāmi bhavān api tapaḥśrute / tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam // 13.123.4 tapasā mahad āpnoti vidyayā ceti naḥ śrutam / tapasaiva cāpanuded yac cānyad api duṣkṛtam // 13.123.5 yad yad dhi kiṃ cit saṃdhāya puruṣas tapyate tapaḥ / sarvam etad avāpnoti brāhmaṇo vedapāragaḥ // 13.123.6 duranvayaṃ duṣpradhṛṣyaṃ durāpaṃ duratikramam / sarvaṃ vai tapasābhyeti tapo hi balavattaram // 13.123.7 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ / tapasā tarate sarvam enasaś ca pramucyate // 13.123.8 sarvavidyas tu cakṣuṣmān api yādṛśatādṛśaḥ / tapasvinau ca tāv āhus tābhyāṃ kāryaṃ sadā namaḥ // 13.123.9 sarve pūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ / dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam // 13.123.10 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram / annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ // 13.123.11 pūjitāḥ pūjayanty etān mānitā mānayanti ca / adātā yatra yatraiti sarvataḥ saṃpraṇudyate // 13.123.12 akartā caiva kartā ca labhate yasya yādṛśam / yady evordhvaṃ yady avāk ca tvaṃ lokam abhiyāsyasi // 13.123.13 prāpsyase tv annapānāni yāni dāsyasi kāni cit / medhāvy asi kule jātaḥ śrutavān anṛśaṃsavān // 13.123.14 kaumāradāravratavān maitreya nirato bhava / etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām // 13.123.15 yo bhartā vāsitātuṣṭo bhartus tuṣṭā ca vāsitā / yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate // 13.123.16 adbhir gātrān malam iva tamo 'gniprabhayā yathā / dānena tapasā caiva sarvapāpam apohyate // 13.123.17 svasti prāpnuhi maitreya gṛhān sādhu vrajāmy aham / etan manasi kartavyaṃ śreya evaṃ bhaviṣyati // 13.123.18 taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam / svasti prāpnotu bhagavān ity uvāca kṛtāñjaliḥ // 13.123.19 satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara / śrotum icchāmy ahaṃ tvattas taṃ me brūhi pitāmaha // 13.124.1 sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm / kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata // 13.124.2 kena vṛttena kalyāṇi samācāreṇa kena vā / vidhūya sarvapāpāni devalokaṃ tvam āgatā // 13.124.3 hutāśanaśikheva tvaṃ jvalamānā svatejasā / sutā tārādhipasyeva prabhayā divam āgatā // 13.124.4 arajāṃsi ca vastrāṇi dhārayantī gataklamā / vimānasthā śubhe bhāsi sahasraguṇam ojasā // 13.124.5 na tvam alpena tapasā dānena niyamena vā / imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me // 13.124.6 iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī / śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt // 13.124.7 nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī / na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā // 13.124.8 ahitāni ca vākyāni sarvāṇi paruṣāṇi ca / apramattā ca bhartāraṃ kadā cin nāham abruvam // 13.124.9 devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane / apramattā sadāyuktā śvaśrūśvaśuravartinī // 13.124.10 paiśunye na pravartāmi na mamaitan manogatam / advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca // 13.124.11 asad vā hasitaṃ kiṃ cid ahitaṃ vāpi karmaṇā / rahasyam arahasyaṃ vā na pravartāmi sarvathā // 13.124.12 kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam / āsanenopasaṃyojya pūjayāmi samāhitā // 13.124.13 yad yac ca nābhijānāti yad bhojyaṃ nābhinandati / bhakṣyaṃ vāpy atha vā lehyaṃ tat sarvaṃ varjayāmy aham // 13.124.14 kuṭumbārthe samānītaṃ yat kiṃ cit kāryam eva tu / prātar utthāya tat sarvaṃ kārayāmi karomi ca // 13.124.15 pravāsaṃ yadi me bhartā yāti kāryeṇa kena cit / maṅgalair bahubhir yuktā bhavāmi niyatā sadā // 13.124.16 añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam / prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari // 13.124.17 notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā / ātureṣv api kāryeṣu tena tuṣyati me manaḥ // 13.124.18 nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā / guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā // 13.124.19 imaṃ dharmapathaṃ nārī pālayantī samāhitā / arundhatīva nārīṇāṃ svargaloke mahīyate // 13.124.20 etad ākhyāya sā devī sumanāyai tapasvinī / patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā // 13.124.21 yaś cedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi / sa devalokaṃ saṃprāpya nandane susukhaṃ vaset // 13.124.22 sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam / prabrūhi bharataśreṣṭha yad atra vyatiricyate // 13.125.1 sāmnā prasādyate kaś cid dānena ca tathāparaḥ / puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet // 13.125.2 guṇāṃs tu śṛṇu me rājan sāntvasya bharatarṣabha / dāruṇāny api bhūtāni sāntvenārādhayed yathā // 13.125.3 atrāpy udāharantīmam itihāsaṃ purātanam / gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā // 13.125.4 kaś cit tu buddhisaṃpanno brāhmaṇo vijane vane / gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā // 13.125.5 sa buddhiśrutasaṃpannas taṃ dṛṣṭvātīva bhīṣaṇam / sāmaivāsmin prayuyuje na mumoha na vivyathe // 13.125.6 rakṣas tu vācā saṃpūjya praśnaṃ papraccha taṃ dvijam / mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ // 13.125.7 muhūrtam atha saṃcintya brāhmaṇas tasya rakṣasaḥ / ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha // 13.125.8 videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ / viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ // 13.125.9 nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritāny api / svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ // 13.125.10 dhanaiśvaryādhikāḥ stabdhās tvadguṇaiḥ paramāvarāḥ / avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.11 guṇavān viguṇān anyān nūnaṃ paśyasi satkṛtān / prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ // 13.125.12 avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan / māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.13 saṃpīḍyātmānam āryatvāt tvayā kaś cid upaskṛtaḥ / jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ // 13.125.14 kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ / manye nu dhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ // 13.125.15 prājñaiḥ saṃbhāvito nūnaṃ naprājñair upasaṃhitaḥ / hrīmān amarṣī durvṛttais tenāsi hariṇaḥ kṛśaḥ // 13.125.16 nūnaṃ mitramukhaḥ śatruḥ kaś cid āryavad ācaran / vañcayitvā gatas tvāṃ vai tenāsi hariṇaḥ kṛśaḥ // 13.125.17 prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī / tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.18 asatsv abhiniviṣṭeṣu bruvato muktasaṃśayam / guṇās te na virājante tenāsi hariṇaḥ kṛśaḥ // 13.125.19 dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ / mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.20 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam / bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ // 13.125.21 nūnam arthavatāṃ madhye tava vākyam anuttamam / na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.22 dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam / anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ // 13.125.23 nūnam āsaṃjayitvā te kṛtye kasmiṃś cid īpsite / kaś cid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.24 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam / mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ // 13.125.25 antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi / vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ // 13.125.26 nānābuddhirucīṃl loke manuṣyān nūnam icchasi / grahītuṃ svaguṇaiḥ sarvāṃs tenāsi hariṇaḥ kṛśaḥ // 13.125.27 avidvān bhīrur alpārtho vidyāvikramadānajam / yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.28 cirābhilaṣitaṃ kiṃ cit phalam aprāptam eva te / kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.29 nūnam ātmakṛtaṃ doṣam apaśyan kiṃ cid ātmani / akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ // 13.125.30 suhṛdām apramattānām apramokṣyārthahānijam / duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.31 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān / muktāṃś cāvasathe saktāṃs tenāsi hariṇaḥ kṛśaḥ // 13.125.32 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ / na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.33 dattān akuśalair arthān manīṣī saṃjijīviṣuḥ / prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.34 pāpān vivardhato dṛṣṭvā kalyāṇāṃś cāvasīdataḥ / dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ // 13.125.35 parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi / suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ // 13.125.36 śrotriyāṃś ca vikarmasthān prājñāṃś cāpy ajitendriyān / manye 'nudhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ // 13.125.37 evaṃ saṃpūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat / sakhāyam akaroc cainaṃ saṃyojyārthair mumoca ha // 13.125.38 pitāmaha mahāprājña sarvaśāstraviśārada / āgamair bahubhiḥ sphīto bhavān naḥ prathitaḥ kule // 13.126.1 tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam / āścaryabhūtaṃ lokasya śrotum icchāmy ariṃdama // 13.126.2 ayaṃ ca kālaḥ saṃprāpto durlabhajñātibāndhavaḥ / śāstā ca na hi naḥ kaś cit tvām ṛte bharatarṣabha // 13.126.3 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha / vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva // 13.126.4 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ / bhavantaṃ bahumānena praśrayeṇa ca sevate // 13.126.5 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ / bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi // 13.126.6 tasya tad vacanaṃ śrutvā snehād āgatasaṃbhramaḥ / bhīṣmo bhāgīrathīputra idaṃ vacanam abravīt // 13.126.7 hanta te kathayiṣyāmi kathām atimanoramām / asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ // 13.126.8 yaś ca govṛṣabhāṅkasya prabhāvas taṃ ca me śṛṇu / rudrāṇyāḥ saṃśayo yaś ca daṃpatyos taṃ ca me śṛṇu // 13.126.9 vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam / dīkṣitaṃ cāgatau draṣṭum ubhau nāradaparvatau // 13.126.10 kṛṣṇadvaipāyanaś caiva dhaumyaś ca japatāṃ varaḥ / devalaḥ kāśyapaś caiva hastikāśyapa eva ca // 13.126.11 apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ / śiṣyair anugatāḥ sarve devakalpais tapodhanaiḥ // 13.126.12 teṣām atithisatkāram arcanīyaṃ kulocitam / devakītanayaḥ prīto devakalpam akalpayat // 13.126.13 hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca / upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ // 13.126.14 kathāś cakrus tatas te tu madhurā dharmasaṃhitāḥ / rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ // 13.126.15 tato nārāyaṇaṃ tejo vratacaryendhanotthitam / vaktrān niḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ // 13.126.16 so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam / sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam // 13.126.17 mṛgaiś ca vividhākārair hāhābhūtam acetanam / śikharaṃ tasya śailasya mathitaṃ dīptadarśanam // 13.126.18 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ / viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat // 13.126.19 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ / saumyair dṛṣṭinipātais tat punaḥ prakṛtim ānayat // 13.126.20 tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ / sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ // 13.126.21 tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇas tadā / vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ // 13.126.22 tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān / praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ // 13.126.23 kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ / nirmamasyāgamavato vismayaḥ samupāgataḥ // 13.126.24 etaṃ me saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ / ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ // 13.126.25 bhavān visṛjate lokān bhavān saṃharate punaḥ / bhavāñ śītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati // 13.126.26 pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca / teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca // 13.126.27 etan no vismayakaraṃ praśaṃsa madhusūdana / tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam // 13.126.28 tato vigatasaṃtrāsā vayam apy arikarśana / yac chrutaṃ yac ca dṛṣṭaṃ nas tat pravakṣyāmahe hare // 13.126.29 etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam / kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ // 13.126.30 ṛṣayaś cārtim āpannā jitakrodhā jitendriyāḥ / bhavanto vyathitāś cāsan devakalpās tapodhanāḥ // 13.126.31 vratacaryāparītasya tapasvivratasevayā / mama vahniḥ samudbhūto na vai vyathitum arhatha // 13.126.32 vrataṃ cartum ihāyātas tv ahaṃ girim imaṃ śubham / putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ // 13.126.33 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ / gataś ca varadaṃ draṣṭuṃ sarvalokapitāmaham // 13.126.34 tena cātmānuśiṣṭo me putratve munisattamāḥ / tejaso 'rdhena putras te bhaviteti vṛṣadhvajaḥ // 13.126.35 so 'yaṃ vahnir upāgamya pādamūle mamāntikam / śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ // 13.126.36 etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ / mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ // 13.126.37 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ / tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ // 13.126.38 yac chrutaṃ yac ca vo dṛṣṭaṃ divi vā yadi vā bhuvi / āścaryaṃ paramaṃ kiṃ cit tad bhavanto bruvantu me // 13.126.39 tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā / bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ // 13.126.40 yady apy aham adṛṣṭaṃ vā divyam adbhutadarśanam / divi vā bhuvi vā kiṃ cit paśyāmy amaladarśanāḥ // 13.126.41 prakṛtiḥ sā mama parā na kva cit pratihanyate / na cātmagatam aiśvaryam āścaryaṃ pratibhāti me // 13.126.42 śraddheyaḥ kathito hy arthaḥ sajjanaśravaṇaṃ gataḥ / ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam // 13.126.43 tad ahaṃ sajjanamukhān niḥsṛtaṃ tatsamāgame / kathayiṣyāmy aharahar buddhidīpakaraṃ nṛṇām // 13.126.44 tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau / netraiḥ padmadalaprakhyair apaśyanta janārdanam // 13.126.45 vardhayantas tathaivānye pūjayantas tathāpare / vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam // 13.126.46 tato munigaṇāḥ sarve nāradaṃ devadarśanam / tadā niyojayām āsur vacane vākyakovidam // 13.126.47 yad āścaryam acintyaṃ ca girau himavati prabho / anubhūtaṃ munigaṇais tīrthayātrāparāyaṇaiḥ // 13.126.48 tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ / yathādṛṣṭaṃ hṛṣīkeśe sarvam ākhyātum arhati // 13.126.49 evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ / kathayām āsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām // 13.126.50 tato nārāyaṇasuhṛn nārado bhagavān ṛṣiḥ / śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata // 13.127.1 tapaś cacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ / puṇye girau himavati siddhacāraṇasevite // 13.127.2 nānauṣadhiyute ramye nānāpuṣpasamākule / apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite // 13.127.3 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ / nānārūpair virūpaiś ca divyair adbhutadarśanaiḥ // 13.127.4 siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ / kroṣṭukadvīpivadanair ṛkṣarṣabhamukhais tathā // 13.127.5 ulūkavadanair bhīmaiḥ śyenabhāsamukhais tathā / nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ // 13.127.6 kiṃnarair devagandharvair yakṣabhūtagaṇais tathā // 13.127.6.2 divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam / divyacandanasaṃyuktaṃ divyadhūpena dhūpitam // 13.127.7 tat sado vṛṣabhāṅkasya divyavāditranāditam // 13.127.7.2 mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam / nṛtyadbhir bhūtasaṃghaiś ca barhiṇaiś ca samantataḥ // 13.127.8 pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam / dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam // 13.127.9 [13.127.10asa giris tapasā tasya bhūteśasya vyarocata / svādhyāyaparamair viprair brahmaghoṣair vināditaḥ / ṣaṭpadair upagītaiś ca mādhavāpratimo giriḥ // 13.127.11 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ / dṛṣṭvā munigaṇasyāsīt parā prītir janārdana // 13.127.12 munayaś ca mahābhāgāḥ siddhāś caivordhvaretasaḥ / maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ // 13.127.13 yakṣā nāgāḥ piśācāś ca lokapālā hutāśanāḥ / bhāvāś ca sarve nyagbhūtās tatraivāsan samāgatāḥ // 13.127.14 ṛtavaḥ sarvapuṣpaiś ca vyakiranta mahādbhutaiḥ / oṣadhyo jvalamānāś ca dyotayanti sma tad vanam // 13.127.15 vihagāś ca mudā yuktāḥ prānṛtyan vyanadaṃś ca ha / giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ // 13.127.16 tatra devo giritaṭe divyadhātuvibhūṣite / paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ // 13.127.17 vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ / vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ // 13.127.18 hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām / abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ // 13.127.19 dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ / vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ // 13.127.20 tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau / apradhṛṣyataraṃ caiva mahoragasamākulam // 13.127.21 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana / tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau // 13.127.22 tam abhyayāc chailasutā bhūtastrīgaṇasaṃvṛtā / haratulyāmbaradharā samānavratacāriṇī // 13.127.23 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam / girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā // 13.127.24 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhais tathā / sevantī himavatpārśvaṃ harapārśvam upāgamat // 13.127.25 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā / haranetre śubhe devī sahasā sā samāvṛṇot // 13.127.26 saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam / nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat // 13.127.27 janaś ca vimanāḥ sarvo bhayatrāsasamanvitaḥ / nimīlite bhūtapatau naṣṭasūrya ivābhavat // 13.127.28 tato vitimiro lokaḥ kṣaṇena samapadyata / jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā // 13.127.29 tṛtīyaṃ cāsya saṃbhūtaṃ netram ādityasaṃnibham / yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ // 13.127.30 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam / haraṃ praṇamya śirasā dadarśāyatalocanā // 13.127.31 dahyamāne vane tasmin saśālasaraladrume / sacandanavane ramye divyauṣadhividīpite // 13.127.32 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ / śaraṇaṃ cāpy avindadbhis tat sadaḥ saṃkulaṃ babhau // 13.127.33 tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ / dvādaśādityasadṛśo yugāntāgnir ivāparaḥ // 13.127.34 kṣaṇena tena dagdhaḥ sa himavān abhavan nagaḥ / sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ // 13.127.35 taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ / bhagavantaṃ prapannā sā sāñjalipragrahā sthitā // 13.127.36 umāṃ śarvas tadā dṛṣṭvā strībhāvāgatamārdavām / pitur dainyam anicchantīṃ prītyāpaśyat tato girim // 13.127.37 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ / prahṛṣṭavihagaś caiva prapuṣpitavanadrumaḥ // 13.127.38 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram / uvāca sarvabhūtānāṃ patiṃ patim aninditā // 13.127.39 bhagavan sarvabhūteśa śūlapāṇe mahāvrata / saṃśayo me mahāñ jātas taṃ me vyākhyātum arhasi // 13.127.40 kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam / kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ // 13.127.41 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ / tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara // 13.127.42 netre me saṃvṛte devi tvayā bālyād anindite / naṣṭālokas tato lokaḥ kṣaṇena samapadyata // 13.127.43 naṣṭāditye tathā loke tamobhūte nagātmaje / tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ // 13.127.44 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ / tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ // 13.127.45 bhagavan kena te vaktraṃ candravat priyadarśanam / pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā // 13.127.46 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ / kena kaṇṭhaś ca te nīlo barhibarhanibhaḥ kṛtaḥ // 13.127.47 haste caitat pinākaṃ te satataṃ kena tiṣṭhati / jaṭilo brahmacārī ca kimartham asi nityadā // 13.127.48 etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha / sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja // 13.127.49 evam uktaḥ sa bhagavāñ śailaputryā pinākadhṛk / tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ // 13.127.50 tatas tām abravīd devaḥ subhage śrūyatām iti / hetubhir yair mamaitāni rūpāṇi rucirānane // 13.127.51 tilottamā nāma purā brahmaṇā yoṣid uttamā / tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā // 13.128.1 sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi / pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā // 13.128.2 yato yataḥ sā sudatī mām upādhāvad antike / tatas tato mukhaṃ cāru mama devi vinirgatam // 13.128.3 tāṃ didṛkṣur ahaṃ yogāc caturmūrtitvam āgataḥ / caturmukhaś ca saṃvṛtto darśayan yogam ātmanaḥ // 13.128.4 pūrveṇa vadanenāham indratvam anuśāsmi ha / uttareṇa tvayā sārdhaṃ ramāmy aham anindite // 13.128.5 paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham / dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ // 13.128.6 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā / devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam // 13.128.7 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama / dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama // 13.128.8 vāhaneṣu prabhūteṣu śrīmatsv anyeṣu satsu te / kathaṃ govṛṣabho deva vāhanatvam upāgataḥ // 13.128.9 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam / sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam // 13.128.10 tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ / tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ // 13.128.11 tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā / vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca // 13.128.12 nivāsā bahurūpās te viśvarūpaguṇānvitāḥ / tāṃś ca saṃtyajya bhagavañ śmaśāne ramase katham // 13.128.13 keśāsthikalile bhīme kapālaghaṭasaṃkule / gṛdhragomāyukalile citāgniśatasaṃkule // 13.128.14 aśucau māṃsakalile vasāśoṇitakardame / vinikīrṇāmiṣacaye śivānādavinādite // 13.128.15 medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsv aham / na ca medhyataraṃ kiṃ cic chmaśānād iha vidyate // 13.128.16 tena me sarvavāsānāṃ śmaśāne ramate manaḥ / nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite // 13.128.17 tatra caiva ramante me bhūtasaṃghāḥ śubhānane / na ca bhūtagaṇair devi vināhaṃ vastum utsahe // 13.128.18 eṣa vāso hi me medhyaḥ svargīyaś ca mato hi me / puṇyaḥ paramakaś caiva medhyakāmair upāsyate // 13.128.19 bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara / pinākapāṇe varada saṃśayo me mahān ayam // 13.128.20 ayaṃ munigaṇaḥ sarvas tapas tapa iti prabho / taponveṣakaro loke bhramate vividhākṛtiḥ // 13.128.21 asya caivarṣisaṃghasya mama ca priyakāmyayā / etaṃ mameha saṃdehaṃ vaktum arhasy ariṃdama // 13.128.22 dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ / śakyo dharmam avindadbhir dharmajña vada me prabho // 13.128.23 tato munigaṇaḥ sarvas tāṃ devīṃ pratyapūjayat / vāgbhir ṛgbhūṣitārthābhiḥ stavaiś cārthavidāṃ vara // 13.128.24 ahiṃsā satyavacanaṃ sarvabhūtānukampanam / śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ // 13.128.25 paradāreṣv asaṃkalpo nyāsastrīparirakṣaṇam / adattādānaviramo madhumāṃsasya varjanam // 13.128.26 eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ / dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ // 13.128.27 bhagavan saṃśayaṃ pṛṣṭas taṃ me vyākhyātum arhasi / cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ // 13.128.28 brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet / vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet // 13.128.29 nyāyatas te mahābhāge saṃśayaḥ samudīritaḥ / bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ // 13.128.30 upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ / sa hi dharmārtham utpanno brahmabhūyāya kalpate // 13.128.31 tasya dharmakriyā devi vratacaryā ca nyāyataḥ / tathopanayanaṃ caiva dvijāyaivopapadyate // 13.128.32 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ / dehibhir dharmaparamaiś cartavyo dharmasaṃbhavaḥ // 13.128.33 bhagavan saṃśayo me 'tra taṃ me vyākhyātum arhasi / cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya // 13.128.34 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam / vratacaryāparo dharmo gurupādaprasādanam // 13.128.35 bhaikṣacaryāparo dharmo dharmo nityopavāsitā / nityasvādhyāyitā dharmo brahmacaryāśramas tathā // 13.128.36 guruṇā tv abhyanujñātaḥ samāvarteta vai dvijaḥ / vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi // 13.128.37 śūdrānnavarjanaṃ dharmas tathā satpathasevanam / dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca // 13.128.38 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ / vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ // 13.128.39 atithivratatā dharmo dharmas tretāgnidhāraṇam / iṣṭīś ca paśubandhāṃś ca vidhipūrvaṃ samācaret // 13.128.40 yajñaś ca paramo dharmas tathāhiṃsā ca dehiṣu / apūrvabhojanaṃ dharmo vighasāśitvam eva ca // 13.128.41 bhukte parijane paścād bhojanaṃ dharma ucyate / brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ // 13.128.42 daṃpatyoḥ samaśīlatvaṃ dharmaś ca gṛhamedhinām / gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā // 13.128.43 nityopalepanaṃ dharmas tathā nityopavāsitā / susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe // 13.128.44 eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ / dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate // 13.128.45 yas tu kṣatragato devi tvayā dharma udīritaḥ / tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā // 13.128.46 kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ / nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate // 13.128.47 prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ / tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ // 13.128.48 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca / agnihotraparispando dānādhyayanam eva ca // 13.128.49 yajñopavītadhāraṇaṃ yajño dharmakriyās tathā / bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇy amoghatā // 13.128.50 samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ / vyavahārasthitir dharmaḥ satyavākyaratis tathā // 13.128.51 ārtahastaprado rājā pretya ceha mahīyate / gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ // 13.128.52 aśvamedhajitāṃl lokān prāpnoti tridivālaye // 13.128.52.2 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā / agnihotraparispando dānādhyayanam eva ca // 13.128.53 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ / viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ // 13.128.54 tilān gandhān rasāṃś caiva na vikrīṇīta vai kva cit / vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ // 13.128.55 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ / śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu // 13.128.56 sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ / śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat // 13.128.57 tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ / śūdro dharmaphalair iṣṭaiḥ saṃprayujyeta buddhimān // 13.128.58 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane / ekaikasyeha subhage kim anyac chrotum icchasi // 13.128.59 uktās tvayā pṛthagdharmāś cāturvarṇyahitāḥ śubhāḥ / sarvavyāpī tu yo dharmo bhagavaṃs taṃ bravīhi me // 13.129.1 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā / lokāṃs tārayituṃ kṛtsnān martyeṣu kṣitidevatāḥ // 13.129.2 teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam / brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ // 13.129.3 ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā / pṛthivyāḥ sarjane nityaṃ sṛṣṭās tān api me śṛṇu // 13.129.4 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ / śiṣṭācīrṇaḥ paraḥ proktas trayo dharmāḥ sanātanāḥ // 13.129.5 traividyo brāhmaṇo vidvān na cādhyayanajīvanaḥ / trikarmā triparikrānto maitra eṣa smṛto dvijaḥ // 13.129.6 ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ / vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā // 13.129.7 yajanaṃ yājanaṃ caiva tathā dānapratigrahau / adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ // 13.129.8 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ / dānaṃ praśasyate cāsya yathāśakti yathāvidhi // 13.129.9 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ / gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān // 13.129.10 pañcayajñaviśuddhātmā satyavāg anasūyakaḥ / dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ // 13.129.11 amānī ca sadājihmaḥ snigdhavāṇīpradas tathā / atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ // 13.129.12 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā / dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ // 13.129.13 prātar utthāya cācamya bhojanenopamantrya ca / satkṛtyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ // 13.129.14 sarvātithyaṃ trivargasya yathāśakti divāniśam / śūdradharmaḥ samākhyātas trivarṇaparicāraṇam // 13.129.15 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate / tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham // 13.129.16 dātavyam asakṛc chaktyā yaṣṭavyam asakṛt tathā / puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā // 13.129.17 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam / kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ // 13.129.18 ekenāṃśena dharmārthaś cartavyo bhūtim icchatā / ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet // 13.129.19 nivṛttilakṣaṇas tv anyo dharmo mokṣa iti smṛtaḥ / tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ // 13.129.20 sarvabhūtadayā dharmo na caikagrāmavāsitā / āśāpāśavimokṣaś ca śasyate mokṣakāṅkṣiṇām // 13.129.21 na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane / na tridaṇḍe na śayane nāgnau na śaraṇālaye // 13.129.22 adhyātmagatacitto yas tanmanās tatparāyaṇaḥ / yukto yogaṃ prati sadā pratisaṃkhyānam eva ca // 13.129.23 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ / nadīpulinaśāyī ca nadītīraratiś ca yaḥ // 13.129.24 vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ / ātmany evātmano bhāvaṃ samāsajyāṭati dvijaḥ // 13.129.25 sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā / parivrajati yo yuktas tasya dharmaḥ sanātanaḥ // 13.129.26 na caikatra cirāsakto na caikagrāmagocaraḥ / yukto hy aṭati nirmukto na caikapulineśayaḥ // 13.129.27 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām / yo mārgam anuyātīmaṃ padaṃ tasya na vidyate // 13.129.28 caturvidhā bhikṣavas te kuṭīcarakṛtodakaḥ / haṃsaḥ paramahaṃsaś ca yo yaḥ paścāt sa uttamaḥ // 13.129.29 ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ / aduḥkham asukhaṃ saumyam ajarāmaram avyayam // 13.129.30 gārhasthyo mokṣadharmaś ca sajjanācaritas tvayā / bhāṣito martyalokasya mārgaḥ śreyaskaro mahān // 13.129.31 ṛṣidharmaṃ tu dharmajña śrotum icchāmy anuttamam / spṛhā bhavati me nityaṃ tapovananivāsiṣu // 13.129.32 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam / taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet // 13.129.33 etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho / sarvadharmārthatattvajña devadeva vadasva me // 13.129.34 nikhilena mayā pṛṣṭaṃ mahādeva yathātatham // 13.129.34.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam / yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe // 13.129.35 phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā / taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ // 13.129.36 uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham / amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi // 13.129.37 eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane / dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu // 13.129.38 vālakhilyās tapaḥsiddhā munayaḥ sūryamaṇḍale / uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ // 13.129.39 mṛganirmokavasanāś cīravalkalavāsasaḥ / nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyās tapodhanāḥ // 13.129.40 aṅguṣṭhaparvamātrās te sveṣv aṅgeṣu vyavasthitāḥ / tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat // 13.129.41 te suraiḥ samatāṃ yānti surakāryārthasiddhaye / dyotayanto diśaḥ sarvās tapasā dagdhakilbiṣāḥ // 13.129.42 ye tv anye śuddhamanaso dayādharmaparāyaṇāḥ / santaś cakracarāḥ puṇyāḥ somalokacarāś ca ye // 13.129.43 pitṛlokasamīpasthās ta uñchanti yathāvidhi / saṃprakṣālāśmakuṭṭāś ca dantolūkhalinas tathā // 13.129.44 somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca / uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ // 13.129.45 teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā / yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate // 13.129.46 eṣa cakracarair devi devalokacarair dvijaiḥ / ṛṣidharmaḥ sadā cīrṇo yo 'nyas tam api me śṛṇu // 13.129.47 sarveṣv evarṣidharmeṣu jeya ātmā jitendriyaḥ / kāmakrodhau tataḥ paścāj jetavyāv iti me matiḥ // 13.129.48 agnihotraparispando dharmarātrisamāsanam / somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā // 13.129.49 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ / sarvātithyaṃ ca kartavyam annenoñchārjitena vai // 13.129.50 nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ / sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam // 13.129.51 phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam / ṛṣīṇāṃ niyamā hy ete yair jayanty ajitāṃ gatim // 13.129.52 vidhūme nyastamusale vyaṅgāre bhuktavaj jane / atītapātrasaṃcāre kāle vigatabhaikṣake // 13.129.53 atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ / satyadharmaratiḥ kṣānto munidharmeṇa yujyate // 13.129.54 na stambhī na ca mānī yo na pramatto na vismitaḥ / mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ // 13.129.55 deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca / sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca // 13.130.1 deśeṣu ca vicitreṣu phalavatsu samāhitāḥ / mūlavatsu ca deśeṣu vasanti niyatavratāḥ // 13.130.2 teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara / vānaprastheṣu deveśa svaśarīropajīviṣu // 13.130.3 vānaprastheṣu yo dharmas taṃ me śṛṇu samāhitā / śrutvā caikamanā devi dharmabuddhiparā bhava // 13.130.4 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ / vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam // 13.130.5 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā / agnihotraparispanda iṣṭihomavidhis tathā // 13.130.6 nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam / iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam // 13.130.7 yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam / vīraśayyām upāsadbhir vīrasthānopasevibhiḥ // 13.130.8 yuktair yogavahaiḥ sadbhir grīṣme pañcatapais tathā / maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ // 13.130.9 vīrāsanagatair nityaṃ sthaṇḍile śayanais tathā / śītayogo 'gniyogaś ca cartavyo dharmabuddhibhiḥ // 13.130.10 abbhakṣair vāyubhakṣaiś ca śaivālottarabhojanaiḥ / aśmakuṭṭais tathā dāntaiḥ saṃprakṣālais tathāparaiḥ // 13.130.11 cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ / kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi // 13.130.12 vananityair vanacarair vanapair vanagocaraiḥ / vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ // 13.130.13 teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam / nāgapañcamayajñasya vedoktasyānupālanam // 13.130.14 aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam / paurṇamāsyāṃ tu yo yajño nityayajñas tathaiva ca // 13.130.15 vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ / vimuktāḥ sarvapāpaiś ca caranti munayo vane // 13.130.16 srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā / santaḥ satpathanityā ye te yānti paramāṃ gatim // 13.130.17 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam / gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt // 13.130.18 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ / vistareṇārthasaṃpanno yathāsthūlam udāhṛtaḥ // 13.130.19 bhagavan devadeveśa sarvabhūtanamaskṛta / yo dharmo munisaṃghasya siddhivādeṣu taṃ vada // 13.130.20 siddhivādeṣu saṃsiddhās tathā vananivāsinaḥ / svairiṇo dārasaṃyuktās teṣāṃ dharmaḥ kathaṃ smṛtaḥ // 13.130.21 svairiṇas tāpasā devi sarve dāravihāriṇaḥ / teṣāṃ mauṇḍyaṃ kaṣāyaś ca vāsarātriś ca kāraṇam // 13.130.22 trikālam abhiṣekaś ca hotraṃ tv ṛṣikṛtaṃ mahat / samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam // 13.130.23 ye ca te pūrvakathitā dharmā vananivāsinām / yadi sevanti dharmāṃs tān āpnuvanti tapaḥphalam // 13.130.24 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ / caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ // 13.130.25 teṣām ṛṣikṛto dharmo dharmiṇām upapadyate / na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ // 13.130.26 sarvabhūteṣu yaḥ samyag dadāty abhayadakṣiṇām / hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate // 13.130.27 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ / sarvabhūtātmabhūtaś ca sa vai dharmeṇa yujyate // 13.130.28 sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam / ubhe ete same syātām ārjavaṃ vā viśiṣyate // 13.130.29 ārjavaṃ dharma ity āhur adharmo jihma ucyate / ārjaveneha saṃyukto naro dharmeṇa yujyate // 13.130.30 ārjavo bhuvane nityaṃ vasaty amarasaṃnidhau / tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ // 13.130.31 kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ / dharme ratamanā nityaṃ naro dharmeṇa yujyate // 13.130.32 vyapetatandro dharmātmā śakyā satpatham āśritaḥ / cāritraparamo buddho brahmabhūyāya kalpate // 13.130.33 āśramābhiratā deva tāpasā ye tapodhanāḥ / dīptimantaḥ kayā caiva caryayātha bhavanti te // 13.130.34 rājāno rājaputrāś ca nirdhanā vā mahādhanāḥ / karmaṇā kena bhagavan prāpnuvanti mahāphalam // 13.130.35 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ / kena vā karmaṇā deva bhavanti vanagocarāḥ // 13.130.36 etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham / śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana // 13.130.37 upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ / saṃsiddhāḥ pretya gandharvaiḥ saha modanty anāmayāḥ // 13.130.38 maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi / dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate // 13.130.39 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate / dīkṣito vai mudā yuktaḥ sa gacchaty amarāvatīm // 13.130.40 śaivālaṃ śīrṇaparṇaṃ vā tad vrato yo niṣevate / śītayogavaho nityaṃ sa gacchet paramāṃ gatim // 13.130.41 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā / yakṣeṣv aiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ // 13.130.42 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā / cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ // 13.130.43 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam / maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ // 13.130.44 sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ / praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm // 13.130.45 sthaṇḍilasya phalāny āhur yānāni śayanāni ca / gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini // 13.130.46 ātmānam upajīvan yo niyato niyatāśanaḥ / dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute // 13.130.47 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm / tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute // 13.130.48 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm / aśmanā caraṇau bhittvā guhyakeṣu sa modate // 13.130.49 sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ / cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām // 13.130.50 svargalokam avāpnoti devaiś ca saha modate // 13.130.50.2 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm / hutvāgnau deham utsṛjya vahniloke mahīyate // 13.130.51 yas tu devi yathānyāyaṃ dīkṣito niyato dvijaḥ / ātmany ātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ // 13.130.52 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām / araṇīsahitaṃ skandhe baddhvā gacchaty anāvṛtaḥ // 13.130.53 vīrādhvānamanā nityaṃ vīrāsanaratas tathā / vīrasthāyī ca satataṃ sa vīragatim āpnuyāt // 13.130.54 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ / divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ // 13.130.55 sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha // 13.130.55.2 vīralokagato vīro vīrayogavahaḥ sadā / sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ // 13.130.56 vīrādhvānaṃ prapadyed yas tasya lokāḥ sanātanāḥ // 13.130.56.2 kāmagena vimānena sa vai carati cchandataḥ / śakralokagataḥ śrīmān modate ca nirāmayaḥ // 13.130.57 bhagavan bhaganetraghna pūṣṇo daśanapātana / dakṣakratuhara tryakṣa saṃśayo me mahān ayam // 13.131.1 cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā / kena karmavipākena vaiśyo gacchati śūdratām // 13.131.2 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet / pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum // 13.131.3 kena vā karmaṇā vipraḥ śūdrayonau prajāyate / kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho // 13.131.4 etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha / trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ // 13.131.5 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe / kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ // 13.131.6 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ / jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ // 13.131.7 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati / kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati // 13.131.8 yas tu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate / brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate // 13.131.9 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ / brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā // 13.131.10 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt / svadharmāt pracyuto vipras tataḥ śūdratvam āpnute // 13.131.11 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ / brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate // 13.131.12 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi / svāni karmāṇy apāhāya śūdrakarmāṇi sevate // 13.131.13 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ / brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ // 13.131.14 yas tu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ / dharmajño dharmanirataḥ sa dharmaphalam aśnute // 13.131.15 idaṃ caivāparaṃ devi brahmaṇā samudīritam / adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate // 13.131.16 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam / ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhi cit // 13.131.17 śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ / pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ // 13.131.18 śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai / āhitāgnis tathā yajvā sa śūdragatibhāg bhavet // 13.131.19 tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ / brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā // 13.131.20 yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai / tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati // 13.131.21 brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate / abhojyānnāni cāśnāti sa dvijatvāt pateta vai // 13.131.22 surāpo brahmahā kṣudraś cauro bhagnavrato 'śuciḥ / svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ // 13.131.23 avratī vṛṣalībhartā kuṇḍāśī somavikrayī / nihīnasevī vipro hi patati brahmayonitaḥ // 13.131.24 gurutalpī gurudveṣī gurukutsāratiś ca yaḥ / brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ // 13.131.25 ebhis tu karmabhir devi śubhair ācaritais tathā / śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet // 13.131.26 śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi / śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ // 13.131.27 kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ // 13.131.27.2 daivatadvijasatkartā sarvātithyakṛtavrataḥ / ṛtukālābhigāmī ca niyato niyatāśanaḥ // 13.131.28 caukṣaś caukṣajanānveṣī śeṣānnakṛtabhojanaḥ / vṛthāmāṃsāny abhuñjānaḥ śūdro vaiśyatvam ṛcchati // 13.131.29 ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ / yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ // 13.131.30 dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ / gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ // 13.131.31 śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ / agnihotram upāsaṃś ca juhvānaś ca yathāvidhi // 13.131.32 sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ / tretāgnimantravihito vaiśyo bhavati vai yadi // 13.131.33 sa vaiśyaḥ kṣatriyakule śucau mahati jāyate // 13.131.33.2 sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ / upanīto vrataparo dvijo bhavati satkṛtaḥ // 13.131.34 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ / adhīte svargam anvicchaṃs tretāgniśaraṇaḥ sadā // 13.131.35 ārtahastaprado nityaṃ prajā dharmeṇa pālayan / satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ // 13.131.36 dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ / yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ // 13.131.37 grāmyadharmān na seveta svacchandenārthakovidaḥ / ṛtukāle tu dharmātmā patnīṃ seveta nityadā // 13.131.38 sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ / barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā // 13.131.39 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā / śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan // 13.131.40 svārthād vā yadi vā kāmān na kiṃ cid upalakṣayet / pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ // 13.131.41 svaveśmani yathānyāyam upāste bhaikṣam eva ca / trikālam agnihotraṃ ca juhvāno vai yathāvidhi // 13.131.42 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ / tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet // 13.131.43 jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ / vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā // 13.131.44 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ / śūdro 'py āgamasaṃpanno dvijo bhavati saṃskṛtaḥ // 13.131.45 brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ / brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ // 13.131.46 karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ / śūdro 'pi dvijavat sevya iti brahmābravīt svayam // 13.131.47 svabhāvakarma ca śubhaṃ yatra śūdre 'pi tiṣṭhati / viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ // 13.131.48 na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ / kāraṇāni dvijatvasya vṛttam eva tu kāraṇam // 13.131.49 sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate / vṛtte sthitaś ca suśroṇi brāhmaṇatvaṃ nigacchati // 13.131.50 brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ / nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ // 13.131.51 ete yoniphalā devi sthānabhāganidarśakāḥ / svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ // 13.131.52 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat / yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī // 13.131.53 mitāśinā sadā bhāvyaṃ satpathālambinā sadā / brāhmamārgam atikramya vartitavyaṃ bubhūṣatā // 13.131.54 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā / nityaṃ svādhyāyayuktena dānādhyayanajīvinā // 13.131.55 evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ / āhitāgnir adhīyāno brahmabhūyāya kalpate // 13.131.56 brāhmaṇyam eva saṃprāpya rakṣitavyaṃ yatātmabhiḥ / yonipratigrahādānaiḥ karmabhiś ca śucismite // 13.131.57 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ / brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute // 13.131.58 bhagavan sarvabhūteśa surāsuranamaskṛta / dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho // 13.132.1 karmaṇā manasā vācā trividhaṃ hi naraḥ sadā / badhyate bandhanaiḥ pāśair mucyate 'py atha vā punaḥ // 13.132.2 kena śīlena vā deva karmaṇā kīdṛśena vā / samācārair guṇair vākyaiḥ svargaṃ yāntīha mānavāḥ // 13.132.3 devi dharmārthatattvajñe satyanitye dame rate / sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ // 13.132.4 satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ / nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ // 13.132.5 pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ / vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ // 13.132.6 karmaṇā manasā vācā ye na hiṃsanti kiṃ cana / ye na sajjanti kasmiṃś cid badhyante te na karmabhiḥ // 13.132.7 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ / tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ // 13.132.8 sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu / tyaktahiṃsāsamācārās te narāḥ svargagāminaḥ // 13.132.9 parasve nirmamā nityaṃ paradāravivarjakāḥ / dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ // 13.132.10 mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye / paradāreṣu vartante te narāḥ svargagāminaḥ // 13.132.11 stainyān nivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca / svabhāgyāny upajīvanti te narāḥ svargagāminaḥ // 13.132.12 svadāraniratā ye ca ṛtukālābhigāminaḥ / agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ // 13.132.13 paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ / yatendriyāḥ śīlaparās te narāḥ svargagāminaḥ // 13.132.14 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ / akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ // 13.132.15 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ / vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ // 13.132.16 svargavāsam abhīpsadbhir na sevyas tv ata uttaraḥ // 13.132.16.2 vācātha badhyate yena mucyate 'py atha vā punaḥ / tāni karmāṇi me deva vada bhūtapate 'nagha // 13.132.17 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā / ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // 13.132.18 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca / anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ // 13.132.19 ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām / svāgatenābhibhāṣante te narāḥ svargagāminaḥ // 13.132.20 kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram / apaiśunyaratāḥ santas te narāḥ svargagāminaḥ // 13.132.21 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram / ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ // 13.132.22 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ / sarvabhūtasamā dāntās te narāḥ svargagāminaḥ // 13.132.23 śaṭhapralāpād viratā viruddhaparivarjakāḥ / saumyapralāpino nityaṃ te narāḥ svargagāminaḥ // 13.132.24 na kopād vyāharante ye vācaṃ hṛdayadāraṇīm / sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ // 13.132.25 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ / śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ // 13.132.26 manasā badhyate yena karmaṇā puruṣaḥ sadā / tan me brūhi mahābhāga devadeva pinākadhṛk // 13.132.27 mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā / svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu // 13.132.28 duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ / badhyate mānavo yena śṛṇu cānyac chubhānane // 13.132.29 araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ / manasāpi na hiṃsanti te narāḥ svargagāminaḥ // 13.132.30 grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam / nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ // 13.132.31 tathaiva paradārān ye kāmavṛttān rahogatān / manasāpi na hiṃsanti te narāḥ svargagāminaḥ // 13.132.32 śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ / bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ // 13.132.33 śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ / svair arthaiḥ parisaṃtuṣṭās te narāḥ svargagāminaḥ // 13.132.34 avairā ye tv anāyāsā maitracittaparāḥ sadā / sarvabhūtadayāvantas te narāḥ svargagāminaḥ // 13.132.35 śraddhāvanto dayāvantaś cokṣāś cokṣajanapriyāḥ / dharmādharmavido nityaṃ te narāḥ svargagāminaḥ // 13.132.36 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye / vipākajñāś ca ye devi te narāḥ svargagāminaḥ // 13.132.37 nyāyopetā guṇopetā devadvijaparāḥ sadā / samatāṃ samanuprāptās te narāḥ svargagāminaḥ // 13.132.38 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ / svargamārgopagā bhūyaḥ kim anyac chrotum icchasi // 13.132.39 mahān me saṃśayaḥ kaś cin martyān prati maheśvara / tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi // 13.132.40 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho / tapasā vāpi deveśa kenāyur labhate mahat // 13.132.41 kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ / vipākaṃ karmaṇāṃ deva vaktum arhasy anindita // 13.132.42 apare ca mahābhogā mandabhogās tathāpare / akulīnās tathā cānye kulīnāś ca tathāpare // 13.132.43 durdarśāḥ ke cid ābhānti narāḥ kāṣṭhamayā iva / priyadarśās tathā cānye darśanād eva mānavāḥ // 13.132.44 duṣprajñāḥ ke cid ābhānti ke cid ābhānti paṇḍitāḥ / mahāprajñās tathaivānye jñānavijñānadarśinaḥ // 13.132.45 alpābādhās tathā ke cin mahābādhās tathāpare / dṛśyante puruṣā deva tan me śaṃsitum arhasi // 13.132.46 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam / martyaloke narāḥ sarve yena svaṃ bhuñjate phalam // 13.132.47 prāṇātipātī yo raudro daṇḍahastodyatas tathā / nityam udyatadaṇḍaś ca hanti bhūtagaṇān naraḥ // 13.132.48 nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ / api kīṭapipīlānām aśaraṇyaḥ sunirghṛṇaḥ // 13.132.49 evaṃbhūto naro devi nirayaṃ pratipadyate / viparītas tu dharmātmā rūpavān abhijāyate // 13.132.50 nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ / yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ // 13.132.51 atha cen nirayāt tasmāt samuttarati karhi cit / mānuṣyaṃ labhate cāpi hīnāyus tatra jāyate // 13.132.52 pāpena karmaṇā devi baddho hiṃsāratir naraḥ / apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate // 13.132.53 yas tu śuklābhijātīyaḥ prāṇighātavivarjakaḥ / nikṣiptadaṇḍo nirdaṇḍo na hinasti kadā cana // 13.132.54 na ghātayati no hanti ghnantaṃ naivānumodate / sarvabhūteṣu sasneho yathātmani tathāpare // 13.132.55 īdṛśaḥ puruṣotkarṣo devi devatvam aśnute / upapannān sukhān bhogān upāśnāti mudā yutaḥ // 13.132.56 atha cen mānuṣe loke kadā cid upapadyate / tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate // 13.132.57 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām / prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ // 13.132.58 kiṃśīlāḥ kiṃsamācārāḥ puruṣāḥ kaiś ca karmabhiḥ / svargaṃ samabhipadyante saṃpradānena kena vā // 13.133.1 dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu / bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ // 13.133.2 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīs tathā / naityakāni ca sarvāṇi kim icchakam atīva ca // 13.133.3 āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃs tathā / sasyajātāni sarvāṇi gāḥ kṣetrāṇy atha yoṣitaḥ // 13.133.4 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ / evaṃbhūto mṛto devi devaloke 'bhijāyate // 13.133.5 tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān / sahāpsarobhir mudito ramitvā nandanādiṣu // 13.133.6 tasmāt svargāc cyuto lokān mānuṣeṣūpajāyate / mahābhoge kule devi dhanadhānyasamācite // 13.133.7 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ / mahābhogo mahākośo dhanī bhavati mānavaḥ // 13.133.8 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ / brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ // 13.133.9 apare mānavā devi pradānakṛpaṇā dvijaiḥ / yācitā na prayacchanti vidyamāne 'py abuddhayaḥ // 13.133.10 dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api / yācyamānā nivartante jihvālobhasamanvitāḥ // 13.133.11 na dhanāni na vāsāṃsi na bhogān na ca kāñcanam / na gāvo nānnavikṛtiṃ prayacchanti kadā cana // 13.133.12 apravṛttās tu ye lubdhā nāstikā dānavarjitāḥ / evaṃbhūtā narā devi nirayaṃ yānty abuddhayaḥ // 13.133.13 te cen manuṣyatāṃ yānti yadā kālasya paryayāt / dhanarikte kule janma labhante svalpabuddhayaḥ // 13.133.14 kṣutpipāsāparītāś ca sarvabhogabahiṣkṛtāḥ / nirāśāḥ sarvabhogebhyo jīvanty adhamajīvikām // 13.133.15 alpabhogakule jātā alpabhogaratā narāḥ / anena karmaṇā devi bhavanty adhanino narāḥ // 13.133.16 apare stambhino nityaṃ māninaḥ pāpato ratāḥ / āsanārhasya ye pīṭhaṃ na prayacchanty acetasaḥ // 13.133.17 mārgārhasya ca ye mārgaṃ na yacchanty alpabuddhayaḥ / pādyārhasya ca ye pādyaṃ na dadaty alpabuddhayaḥ // 13.133.18 arghārhān na ca satkārair arcayanti yathāvidhi / arghyam ācamanīyaṃ vā na yacchanty alpabuddhayaḥ // 13.133.19 guruṃ cābhigataṃ premṇā guruvan na bubhūṣate / abhimānapravṛttena lobhena samavasthitāḥ // 13.133.20 saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca / evaṃvidhā narā devi sarve nirayagāminaḥ // 13.133.21 te vai yadi narās tasmān nirayād uttaranti vai / varṣapūgais tato janma labhante kutsite kule // 13.133.22 śvapākapulkasādīnāṃ kutsitānām acetasām / kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ // 13.133.23 na stambhī na ca mānī yo devatādvijapūjakaḥ / lokapūjyo namaskartā praśrito madhuraṃ vadan // 13.133.24 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā / adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā // 13.133.25 svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ / yathārhasatkriyāpūrvam arcayann upatiṣṭhati // 13.133.26 mārgārhāya dadan mārgaṃ guruṃ guruvad arcayan / atithipragraharatas tathābhyāgatapūjakaḥ // 13.133.27 evaṃbhūto naro devi svargatiṃ pratipadyate / tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet // 13.133.28 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ / yathārhadātā cārheṣu dharmacaryāparo bhavet // 13.133.29 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ / svakarmaphalam āpnoti svayam eva naraḥ sadā // 13.133.30 udāttakulajātīya udāttābhijanaḥ sadā / eṣa dharmo mayā prokto vidhātrā svayam īritaḥ // 13.133.31 yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ / hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ // 13.133.32 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane / hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha // 13.133.33 upakrāmati jantūṃś ca udvegajananaḥ sadā / evaṃśīlasamācāro nirayaṃ pratipadyate // 13.133.34 sa cen mānuṣatāṃ gacched yadi kālasya paryayāt / bahvābādhaparikliṣṭe so 'dhame jāyate kule // 13.133.35 lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ / eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu // 13.133.36 aparaḥ sarvabhūtāni dayāvān anupaśyati / maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ // 13.133.37 nodvejayati bhūtāni na vihiṃsayate tathā / hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu // 13.133.38 na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca / udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ // 13.133.39 evaṃśīlasamācāraḥ svarge samupajāyate / tatrāsau bhavane divye mudā vasati devavat // 13.133.40 sa cet karmakṣayān martyo manuṣyeṣūpajāyate / alpābādho nirītīkaḥ sa jātaḥ sukham edhate // 13.133.41 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ / eṣa devi satāṃ mārgo bādhā yatra na vidyate // 13.133.42 ime manuṣyā dṛśyante ūhāpohaviśāradāḥ / jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ // 13.133.43 duṣprajñāś cāpare deva jñānavijñānavarjitāḥ // 13.133.43.2 kena karmavipākena prajñāvān puruṣo bhavet / alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ // 13.133.44 etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara // 13.133.44.2 jātyandhāś cāpare deva rogārtāś cāpare tathā / narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai // 13.133.45 brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā / paripṛcchanty aharahaḥ kuśalākuśalaṃ tathā // 13.133.46 varjayanty aśubhaṃ karma sevamānāḥ śubhaṃ tathā / labhante svargatiṃ nityam iha loke sukhaṃ tathā // 13.133.47 sa cen mānuṣatāṃ yāti medhāvī tatra jāyate / śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate // 13.133.48 paradāreṣu ye mūḍhāś cakṣur duṣṭaṃ prayuñjate / tena duṣṭasvabhāvena jātyandhās te bhavanti ha // 13.133.49 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam / rogārtās te bhavantīha narā duṣkṛtakarmiṇaḥ // 13.133.50 ye tu mūḍhā durācārā viyonau maithune ratāḥ / puruṣeṣu suduṣprajñāḥ klībatvam upayānti te // 13.133.51 paśūṃś ca ye bandhayanti ye caiva gurutalpagāḥ / prakīrṇamaithunā ye ca klībā jāyanti te narāḥ // 13.133.52 sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca / śreyaḥ kurvann avāpnoti mānavo devasattama // 13.133.53 śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān / dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute // 13.133.54 yadi mānuṣatāṃ devi kadā cit sa nigacchati / medhāvī dhāraṇāyuktaḥ prājñas tatrābhijāyate // 13.133.55 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ / nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ // 13.133.56 apare svalpavijñānā dharmavidveṣiṇo narāḥ / brāhmaṇān vedaviduṣo necchanti parisarpitum // 13.133.57 vratavanto narāḥ ke cic chraddhādamaparāyaṇāḥ / avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ // 13.133.58 yajvānaś ca tathaivānye nirhomāś ca tathāpare / kena karmavipākena bhavantīha vadasva me // 13.133.59 āgamāl lokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ / prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ // 13.133.60 adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ / avratā naṣṭamaryādās te proktā brahmarākṣasāḥ // 13.133.61 te cet kālakṛtodyogāt saṃbhavantīha mānuṣāḥ / nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ // 13.133.62 eṣa devi mayā sarvaḥ saṃśayacchedanāya te / kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ // 13.133.63 parāvarajñe dharmajñe tapovananivāsini / sādhvi subhru sukeśānte himavatparvatātmaje // 13.134.1 dakṣe śamadamopete nirmame dharmacāriṇi / pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam // 13.134.2 sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī / mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca // 13.134.3 varuṇasya tato gaurī sūryasya ca suvarcalā / rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ // 13.134.4 aditiḥ kaśyapasyātha sarvās tāḥ patidevatāḥ / pṛṣṭāś copāsitāś caiva tās tvayā devi nityaśaḥ // 13.134.5 tena tvāṃ paripṛcchāmi dharmajñe dharmavādini / strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ // 13.134.6 sahadharmacarī me tvaṃ samaśīlā samavratā / samānasāravīryā ca tapas tīvraṃ kṛtaṃ ca te // 13.134.7 tvayā hy ukto viśeṣeṇa pramāṇatvam upaiṣyati // 13.134.7.2 striyaś caiva viśeṣeṇa strījanasya gatiḥ sadā / gaur gāṃ gacchati suśroṇi lokeṣv eṣā sthitiḥ sadā // 13.134.8 mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā / surakāryakarī ca tvaṃ lokasaṃtānakāriṇī // 13.134.9 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe / tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me // 13.134.10 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava / tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me // 13.134.11 imās tu nadyo deveśa sarvatīrthodakair yutāḥ / upasparśanahetos tvā samīpasthā upāsate // 13.134.12 etābhiḥ saha saṃmantrya pravakṣyāmy anupūrvaśaḥ / prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate // 13.134.13 strī ca bhūteśa satataṃ striyam evānudhāvati / mayā saṃmānitāś caiva bhaviṣyanti saridvarāḥ // 13.134.14 eṣā sarasvatī puṇyā nadīnām uttamā nadī / prathamā sarvasaritāṃ nadī sāgaragāminī // 13.134.15 vipāśā ca vitastā ca candrabhāgā irāvatī / śatadrur devikā sindhuḥ kauśikī gomatī tathā // 13.134.16 tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā / gaganād gāṃ gatā devī gaṅgā sarvasaridvarā // 13.134.17 ity uktvā devadevasya patnī dharmabhṛtāṃ varā / smitapūrvam ivābhāṣya sarvās tāḥ saritas tadā // 13.134.18 apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā / strīdharmakuśalās tā vai gaṅgādyāḥ saritāṃ varāḥ // 13.134.19 ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ / taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare // 13.134.20 na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasya cit / divi vā sāgaragamās tena vo mānayāmy aham // 13.134.21 evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ / tato devanadī gaṅgā niyuktā pratipūjya tām // 13.134.22 bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā / śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām // 13.134.23 buddhyā vinayasaṃpannā sarvajñānaviśāradā / sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt // 13.134.24 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā / yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe // 13.134.25 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ / nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati // 13.134.26 jñānavijñānasaṃpannān ūhāpohaviśāradān / pravaktṝn pṛcchate yo 'nyān sa vai nā padam arcchati // 13.134.27 anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi / anyathaiva hy ahaṃmānī durbalaṃ vadate vacaḥ // 13.134.28 divyajñāne divi śreṣṭhe divyapuṇye sadotthite / tvam evārhasi no devi strīdharmam anuśāsitum // 13.134.29 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ / prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī // 13.134.30 strīdharmo māṃ prati yathā pratibhāti yathāvidhi / tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet // 13.134.31 strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ / sahadharmacarī bhartur bhavaty agnisamīpataḥ // 13.134.32 susvabhāvā suvacanā suvṛttā sukhadarśanā / ananyacittā sumukhī bhartuḥ sā dharmacāriṇī // 13.134.33 sā bhaved dharmaparamā sā bhaved dharmabhāginī / devavat satataṃ sādhvī yā bhartāraṃ prapaśyati // 13.134.34 śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca / nānyabhāvā hy avimanāḥ suvratā sukhadarśanā // 13.134.35 putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate / yā sādhvī niyatācārā sā bhaved dharmacāriṇī // 13.134.36 śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham / ananyacittā sumukhī bhartuḥ sā dharmacāriṇī // 13.134.37 paruṣāṇy api coktā yā dṛṣṭā vā krūracakṣuṣā / suprasannamukhī bhartur yā nārī sā pativratā // 13.134.38 na candrasūryau na taruṃ puṃnāmno yā nirīkṣate / bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī // 13.134.39 daridraṃ vyādhitaṃ dīnam adhvanā parikarśitam / patiṃ putram ivopāste sā nārī dharmabhāginī // 13.134.40 yā nārī prayatā dakṣā yā nārī putriṇī bhavet / patipriyā patiprāṇā sā nārī dharmabhāginī // 13.134.41 śuśrūṣāṃ paricaryāṃ ca karoty avimanāḥ sadā / supratītā vinītā ca sā nārī dharmabhāginī // 13.134.42 na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā / spṛhā yasyā yathā patyau sā nārī dharmabhāginī // 13.134.43 kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā / susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā // 13.134.44 agnikāryaparā nityaṃ sadā puṣpabalipradā / devatātithibhṛtyānāṃ nirupya patinā saha // 13.134.45 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi / tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate // 13.134.46 śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā / mātāpitṛparā nityaṃ yā nārī sā tapodhanā // 13.134.47 brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃs tathā / bibharty annena yā nārī sā pativratabhāginī // 13.134.48 vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā / paticittā patihitā sā pativratabhāginī // 13.134.49 puṇyam etat tapaś caiva svargaś caiṣa sanātanaḥ / yā nārī bhartṛparamā bhaved bhartṛvratā śivā // 13.134.50 patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ / patyā samā gatir nāsti daivataṃ vā yathā patiḥ // 13.134.51 patiprasādaḥ svargo vā tulyo nāryā na vā bhavet / ahaṃ svargaṃ na hīccheyaṃ tvayy aprīte maheśvara // 13.134.52 yady akāryam adharmaṃ vā yadi vā prāṇanāśanam / patir brūyād daridro vā vyādhito vā kathaṃ cana // 13.134.53 āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā / āpaddharmān anuprekṣya tat kāryam aviśaṅkayā // 13.134.54 eṣa deva mayā proktaḥ strīdharmo vacanāt tava / yā tv evaṃbhāvinī nārī sā bhaved dharmabhāginī // 13.134.55 ity uktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām / lokān visarjayām āsa sarvair anucaraiḥ saha // 13.134.56 tato yayur bhūtagaṇāḥ saritaś ca yathāgatam / gandharvāpsarasaś caiva praṇamya śirasā bhavam // 13.134.57 śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ / yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata // 13.135.1 kim ekaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇam / stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham // 13.135.2 ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ / kiṃ japan mucyate jantur janmasaṃsārabandhanāt // 13.135.3 jagatprabhuṃ devadevam anantaṃ puruṣottamam / stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ // 13.135.4 tam eva cārcayan nityaṃ bhaktyā puruṣam avyayam / dhyāyan stuvan namasyaṃś ca yajamānas tam eva ca // 13.135.5 anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram / lokādhyakṣaṃ stuvan nityaṃ sarvaduḥkhātigo bhavet // 13.135.6 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam / lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam // 13.135.7 eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ / yad bhaktyā puṇḍarīkākṣaṃ stavair arcen naraḥ sadā // 13.135.8 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ / paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam // 13.135.9 pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam / daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā // 13.135.10 yataḥ sarvāṇi bhūtāni bhavanty ādiyugāgame / yasmiṃś ca pralayaṃ yānti punar eva yugakṣaye // 13.135.11 tasya lokapradhānasya jagannāthasya bhūpate / viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham // 13.135.12 yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ / ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye // 13.135.13 viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ / bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ // 13.135.14 pūtātmā paramātmā ca muktānāṃ paramā gatiḥ / avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca // 13.135.15 yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ / nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ // 13.135.16 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ / saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ // 13.135.17 svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ / anādinidhano dhātā vidhātā dhātur uttamaḥ // 13.135.18 aprameyo hṛṣīkeśaḥ padmanābho 'maraprabhuḥ / viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ // 13.135.19 agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ / prabhūtas trikakubdhāma pavitraṃ maṅgalaṃ param // 13.135.20 īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ / hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ // 13.135.21 īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ / anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān // 13.135.22 sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ / ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ // 13.135.23 ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ / vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ // 13.135.24 vasur vasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ / amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ // 13.135.25 rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ / amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ // 13.135.26 sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ / vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ // 13.135.27 lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ / caturātmā caturvyūhaś caturdaṃṣṭraś caturbhujaḥ // 13.135.28 bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagadādijaḥ / anagho vijayo jetā viśvayoniḥ punarvasuḥ // 13.135.29 upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ / atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ // 13.135.30 vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ / atīndriyo mahāmāyo mahotsāho mahābalaḥ // 13.135.31 mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ / anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk // 13.135.32 maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ / aniruddhaḥ surānando govindo govidāṃ patiḥ // 13.135.33 marīcir damano haṃsaḥ suparṇo bhujagottamaḥ / hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ // 13.135.34 amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ / ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā // 13.135.35 gurur gurutamo dhāma satyaḥ satyaparākramaḥ / nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ // 13.135.36 agraṇīr grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ / sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt // 13.135.37 āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ / ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ // 13.135.38 suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ / satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ // 13.135.39 asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛc chuciḥ / siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ // 13.135.40 vṛṣāhī vṛṣabho viṣṇur vṛṣaparvā vṛṣodaraḥ / vardhano vardhamānaś ca viviktaḥ śrutisāgaraḥ // 13.135.41 subhujo durdharo vāgmī mahendro vasudo vasuḥ / naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ // 13.135.42 ojas tejo dyutidharaḥ prakāśātmā pratāpanaḥ / ṛddhaḥ spaṣṭākṣaro mantraś candrāṃśur bhāskaradyutiḥ // 13.135.43 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ / auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ // 13.135.44 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ / kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ // 13.135.45 yugādikṛd yugāvarto naikamāyo mahāśanaḥ / adṛśyo vyaktarūpaś ca sahasrajid anantajit // 13.135.46 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ / krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ // 13.135.47 acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ / apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ // 13.135.48 skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ / vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ // 13.135.49 aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ / anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ // 13.135.50 padmanābho 'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt / maharddhir ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ // 13.135.51 atulaḥ śarabho bhīmaḥ samayajño havir hariḥ / sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiṃjayaḥ // 13.135.52 vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ / mahīdharo mahābhāgo vegavān amitāśanaḥ // 13.135.53 udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ / karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ // 13.135.54 vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ / pararddhiḥ paramaḥ spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ // 13.135.55 rāmo virāmo virato mārgo neyo nayo 'nayaḥ / vīraḥ śaktimatāṃ śreṣṭho dharmo dharmavid uttamaḥ // 13.135.56 vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ / hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ // 13.135.57 ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ / ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ // 13.135.58 vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījam avyayam / artho 'nartho mahākośo mahābhogo mahādhanaḥ // 13.135.59 anirviṇṇaḥ sthaviṣṭho bhūr dharmayūpo mahāmakhaḥ / nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ // 13.135.60 yajña ijyo mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ / sarvadarśī vimuktātmā sarvajño jñānam uttamam // 13.135.61 suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt / manoharo jitakrodho vīrabāhur vidāraṇaḥ // 13.135.62 svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt / vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ // 13.135.63 dharmagub dharmakṛd dharmī sad asat kṣaram akṣaram / avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇaḥ // 13.135.64 gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ / ādidevo mahādevo deveśo devabhṛd guruḥ // 13.135.65 uttaro gopatir goptā jñānagamyaḥ purātanaḥ / śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ // 13.135.66 somapo 'mṛtapaḥ somaḥ purujit purusattamaḥ / vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ patiḥ // 13.135.67 jīvo vinayitā sākṣī mukundo 'mitavikramaḥ / ambhonidhir anantātmā mahodadhiśayo 'ntakaḥ // 13.135.68 ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ / ānando nandano nandaḥ satyadharmā trivikramaḥ // 13.135.69 maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ / tripadas tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt // 13.135.70 mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī / guhyo gabhīro gahano guptaś cakragadādharaḥ // 13.135.71 vedhāḥ svāṅgo 'jitaḥ kṛṣṇo dṛḍhaḥ saṃkarṣaṇo 'cyutaḥ / varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ // 13.135.72 bhagavān bhagahā nandī vanamālī halāyudhaḥ / ādityo jyotir ādityaḥ sahiṣṇur gatisattamaḥ // 13.135.73 sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ / divaḥspṛk sarvadṛg vyāso vācaspatir ayonijaḥ // 13.135.74 trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak / saṃnyāsakṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam // 13.135.75 śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ / gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ // 13.135.76 anivartī nivṛttātmā saṃkṣeptā kṣemakṛc chivaḥ / śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ // 13.135.77 śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ / śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃl lokatrayāśrayaḥ // 13.135.78 svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ / vijitātmā vidheyātmā satkīrtiś chinnasaṃśayaḥ // 13.135.79 udīrṇaḥ sarvataścakṣur anīśaḥ śāśvataḥ sthiraḥ / bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ // 13.135.80 arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ / aniruddho 'pratirathaḥ pradyumno 'mitavikramaḥ // 13.135.81 kālaneminihā vīraḥ śūraḥ śaurir janeśvaraḥ / trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ // 13.135.82 kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ / anirdeśyavapur viṣṇur vīro 'nanto dhanaṃjayaḥ // 13.135.83 brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ / brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ // 13.135.84 mahākramo mahākarmā mahātejā mahoragaḥ / mahākratur mahāyajvā mahāyajño mahāhaviḥ // 13.135.85 stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ / pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmayaḥ // 13.135.86 manojavas tīrthakaro vasuretā vasupradaḥ / vasuprado vāsudevo vasur vasumanā haviḥ // 13.135.87 sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ / śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ // 13.135.88 bhūtāvāso vāsudevo sarvāsunilayo 'nalaḥ / darpahā darpado dṛpto durdharo 'thāparājitaḥ // 13.135.89 viśvamūrtir mahāmūrtir dīptamūrtir amūrtimān / anekamūrtir avyaktaḥ śatamūrtiḥ śatānanaḥ // 13.135.90 eko naikaḥ savaḥ kaḥ kiṃ yat tat padam anuttamam / lokabandhur lokanātho mādhavo bhaktavatsalaḥ // 13.135.91 suvarṇavarṇo hemāṅgo varāṅgaś candanāṅgadī / vīrahā viṣamaḥ śūnyo ghṛtāśīr acalaś calaḥ // 13.135.92 amānī mānado mānyo lokasvāmī trilokadhṛk / sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ // 13.135.93 tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ / pragraho nigraho 'vyagro naikaśṛṅgo gadāgrajaḥ // 13.135.94 caturmūrtiś caturbāhuś caturvyūhaś caturgatiḥ / caturātmā caturbhāvaś caturvedavid ekapāt // 13.135.95 samāvarto nivṛttātmā durjayo duratikramaḥ / durlabho durgamo durgo durāvāso durārihā // 13.135.96 śubhāṅgo lokasāraṅgaḥ sutantus tantuvardhanaḥ / indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ // 13.135.97 udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ / arko vājasanaḥ śṛṅgī jayantaḥ sarvavij jayī // 13.135.98 suvarṇabindur akṣobhyaḥ sarvavāg īśvareśvaraḥ / mahāhrado mahāgarto mahābhūto mahānidhiḥ // 13.135.99 kumudaḥ kuṃdaraḥ kundaḥ parjanyaḥ pavano 'nilaḥ / amṛtāṃśo 'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ // 13.135.100 sulabhaḥ suvrataḥ siddhaḥ śatrujic chatrutāpanaḥ / nyagrodhodumbaro 'śvatthaś cāṇūrāndhraniṣūdanaḥ // 13.135.101 sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ / amūrtir anagho 'cintyo bhayakṛd bhayanāśanaḥ // 13.135.102 aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān / adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ // 13.135.103 bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ / āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ // 13.135.104 dhanurdharo dhanurvedo daṇḍo damayitā damaḥ / aparājitaḥ sarvasaho niyantā niyamo yamaḥ // 13.135.105 sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ / abhiprāyaḥ priyārho 'rhaḥ priyakṛt prītivardhanaḥ // 13.135.106 vihāyasagatir jyotiḥ surucir hutabhug vibhuḥ / ravir virocanaḥ sūryaḥ savitā ravilocanaḥ // 13.135.107 ananto hutabhug bhoktā sukhado naikado 'grajaḥ / anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutam // 13.135.108 sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ / svastidaḥ svastikṛt svasti svastibhuk svastidakṣiṇaḥ // 13.135.109 araudraḥ kuṇḍalī cakrī vikramy ūrjitaśāsanaḥ / śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ // 13.135.110 akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ / vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ // 13.135.111 uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ / vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ // 13.135.112 anantarūpo 'nantaśrīr jitamanyur bhayāpahaḥ / caturasro gabhīrātmā vidiśo vyādiśo diśaḥ // 13.135.113 anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ / janano janajanmādir bhīmo bhīmaparākramaḥ // 13.135.114 ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ / ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ // 13.135.115 pramāṇaṃ prāṇanilayaḥ prāṇakṛt prāṇajīvanaḥ / tattvaṃ tattvavid ekātmā janmamṛtyujarātigaḥ // 13.135.116 bhūr bhuvaḥ svas tarus tāraḥ savitā prapitāmahaḥ / yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ // 13.135.117 yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ / yajñāntakṛd yajñaguhyam annam annāda eva ca // 13.135.118 ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ / devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ // 13.135.119 śaṅkhabhṛn nandakī cakrī śārṅgadhanvā gadādharaḥ / rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudhaḥ // 13.135.120 itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ / nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam // 13.135.121 ya idaṃ śṛṇuyān nityaṃ yaś cāpi parikīrtayet / nāśubhaṃ prāpnuyāt kiṃ cit so 'mutreha ca mānavaḥ // 13.135.122 vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet / vaiśyo dhanasamṛddhaḥ syāc chūdraḥ sukham avāpnuyāt // 13.135.123 dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt / kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ // 13.135.124 bhaktimān yaḥ sadotthāya śucis tadgatamānasaḥ / sahasraṃ vāsudevasya nāmnām etat prakīrtayet // 13.135.125 yaśaḥ prāpnoti vipulaṃ jñātiprādhānyam eva ca / acalāṃ śriyam āpnoti śreyaś cāpnoty anuttamam // 13.135.126 na bhayaṃ kva cid āpnoti vīryaṃ tejaś ca vindati / bhavaty arogo dyutimān balarūpaguṇānvitaḥ // 13.135.127 rogārto mucyate rogād baddho mucyeta bandhanāt / bhayān mucyeta bhītaś ca mucyetāpanna āpadaḥ // 13.135.128 durgāṇy atitaraty āśu puruṣaḥ puruṣottamam / stuvan nāmasahasreṇa nityaṃ bhaktisamanvitaḥ // 13.135.129 vāsudevāśrayo martyo vāsudevaparāyaṇaḥ / sarvapāpaviśuddhātmā yāti brahma sanātanam // 13.135.130 na vāsudevabhaktānām aśubhaṃ vidyate kva cit / janmamṛtyujarāvyādhibhayaṃ vāpy upajāyate // 13.135.131 imaṃ stavam adhīyānaḥ śraddhābhaktisamanvitaḥ / yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ // 13.135.132 na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ / bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame // 13.135.133 dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūr mahodadhiḥ / vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ // 13.135.134 sasurāsuragandharvaṃ sayakṣoragarākṣasam / jagad vaśe vartatedaṃ kṛṣṇasya sacarācaram // 13.135.135 indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajña eva ca // 13.135.136 sarvāgamānām ācāraḥ prathamaṃ parikalpyate / ācāraprabhavo dharmo dharmasya prabhur acyutaḥ // 13.135.137 ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ / jaṅgamājaṅgamaṃ cedaṃ jagan nārāyaṇodbhavam // 13.135.138 yogo jñānaṃ tathā sāṃkhyaṃ vidyāḥ śilpāni karma ca / vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārdanāt // 13.135.139 eko viṣṇur mahad bhūtaṃ pṛthag bhūtāny anekaśaḥ / trīṃl lokān vyāpya bhūtātmā bhuṅkte viśvabhug avyayaḥ // 13.135.140 imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrtitam / paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca // 13.135.141 viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayam / bhajanti ye puṣkarākṣaṃ na te yānti parābhavam // 13.135.142 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca / kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate // 13.136.1 brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ / brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate // 13.136.2 te pūjyās te namaskāryā vartethās teṣu putravat / te hi lokān imān sarvān dhārayanti manīṣiṇaḥ // 13.136.3 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ / dhanatyāgābhirāmāś ca vāksaṃyamaratāś ca ye // 13.136.4 ramaṇīyāś ca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ / praṇetāraś ca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ // 13.136.5 tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam / prabhavaś cāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ // 13.136.6 dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ / yān upāśritya jīvanti prajāḥ sarvāś caturvidhāḥ // 13.136.7 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ / pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā // 13.136.8 dhuri ye nāvasīdanti viṣame sadgavā iva / pitṛdevātithimukhā havyakavyāgrabhojinaḥ // 13.136.9 bhojanād eva ye lokāṃs trāyante mahato bhayāt / dīpāḥ sarvasya lokasya cakṣuś cakṣuṣmatām api // 13.136.10 sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ / gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ // 13.136.11 ādimadhyāvasānānāṃ jñātāraś chinnasaṃśayāḥ / parāvaraviśeṣajñā gantāraḥ paramāṃ gatim // 13.136.12 vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ / mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ // 13.136.13 candane malapaṅke ca bhojane 'bhojane samāḥ / samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca // 13.136.14 tiṣṭheyur apy abhuñjānā bahūni divasāny api / śoṣayeyuś ca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ // 13.136.15 adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam / lokān anyān sṛjeyuś ca lokapālāṃś ca kopitāḥ // 13.136.16 apeyaḥ sāgaro yeṣām abhiśāpān mahātmanām / yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati // 13.136.17 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca / pramāṇasya pramāṇaṃ ca kas tān abhibhaved budhaḥ // 13.136.18 yeṣāṃ vṛddhaś ca bālaś ca sarvaḥ saṃmānam arhati / tapovidyāviśeṣāt tu mānayanti parasparam // 13.136.19 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat / vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ // 13.136.20 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat / praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat // 13.136.21 śmaśāne hy api tejasvī pāvako naiva duṣyati / havir yajñeṣu ca vahan bhūya evābhiśobhate // 13.136.22 evaṃ yady apy aniṣṭeṣu vartate sarvakarmasu / sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param // 13.136.23 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa / kaṃ vā karmodayaṃ matvā tān arcasi mahāmate // 13.137.1 atrāpy udāharantīmam itihāsaṃ purātanam / pavanasya ca saṃvādam arjunasya ca bhārata // 13.137.2 sahasrabhujabhṛc chrīmān kārtavīryo 'bhavat prabhuḥ / asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ // 13.137.3 sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām / śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ // 13.137.4 svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe / kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca // 13.137.5 ārādhayām āsa ca taṃ kṛtavīryātmajo munim / nyamantrayata saṃhṛṣṭaḥ sa dvijaś ca varais tribhiḥ // 13.137.6 sa varaiś chanditas tena nṛpo vacanam abravīt / sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā // 13.137.7 mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe / vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata // 13.137.8 tāṃ ca dharmeṇa saṃprāpya pālayeyam atandritaḥ // 13.137.8.2 caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama / taṃ mamānugrahakṛte dātum arhasy anindita // 13.137.9 anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam // 13.137.9.2 ity uktaḥ sa dvijaḥ prāha tathāstv iti narādhipam / evaṃ samabhavaṃs tasya varās te dīptatejasaḥ // 13.137.10 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ / abravīd vīryasaṃmohāt ko nv asti sadṛśo mayā // 13.137.11 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā // 13.137.11.2 tadvākyānte cāntarikṣe vāg uvācāśarīriṇī / na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam // 13.137.12 sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ // 13.137.12.2 kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye / karmaṇā manasā vācā na matto 'sti varo dvijaḥ // 13.137.13 pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ / tvayoktau yau tu tau hetū viśeṣas tv atra dṛśyate // 13.137.14 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam / śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi // 13.137.15 kṣatriyeṣv āśrito dharmaḥ prajānāṃ paripālanam / kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ // 13.137.16 sarvabhūtapradhānāṃs tān bhaikṣavṛttīn ahaṃ sadā / ātmasaṃbhāvitān viprān sthāpayāmy ātmano vaśe // 13.137.17 kathitaṃ hy anayā satyaṃ gāyatryā kanyayā divi / vijeṣyāmy avaśān sarvān brāhmaṇāṃś carmavāsasaḥ // 13.137.18 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaś cana / devo vā mānuṣo vāpi tasmāj jyeṣṭho dvijād aham // 13.137.19 adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram / na hi me saṃyuge kaś cit soḍhum utsahate balam // 13.137.20 arjunasya vacaḥ śrutvā vitrastābhūn niśācarī / athainam antarikṣasthas tato vāyur abhāṣata // 13.137.21 tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru / eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet // 13.137.22 atha vā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ / nirasiṣyanti vā rāṣṭrād dhatotsāhaṃ mahābalāḥ // 13.137.23 taṃ rājā kas tvam ity āha tatas taṃ prāha mārutaḥ / vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmy aham // 13.137.24 aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ / yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam // 13.137.25 vāyor vā sadṛśaṃ kiṃ cid brūhi tvaṃ brāhmaṇottamam / apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā // 13.137.26 śṛṇu mūḍha guṇān kāṃś cid brāhmaṇānāṃ mahātmanām / ye tvayā kīrtitā rājaṃs tebhyo 'tha brāhmaṇo varaḥ // 13.138.1 tyaktvā mahītvaṃ bhūmis tu spardhayāṅganṛpasya ha / nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ // 13.138.2 akṣayā brāhmaṇā rājan divi ceha ca nityadā / apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā // 13.138.3 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ / apūrayan mahaughena mahīṃ sarvāṃ ca pārthiva // 13.138.4 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ / vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt // 13.138.5 abhiśaptaś ca bhagavān gautamena puraṃdaraḥ / ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ // 13.138.6 tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā / brāhmaṇair abhiśaptaḥ saṃl lavaṇodaḥ kṛto vibho // 13.138.7 suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ / kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ // 13.138.8 marutaś cūrṇitān paśya ye 'hasanta mahodadhim / suvarṇadhāriṇā nityam avaśaptā dvijātinā // 13.138.9 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa / garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ // 13.138.10 daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam / tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam // 13.138.11 tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā / dattātreyaprasādena prāptaṃ paramadurlabham // 13.138.12 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam / sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam // 13.138.13 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam / kartāraṃ jīvalokasya kasmāj jānan vimuhyase // 13.138.14 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ / yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram // 13.138.15 aṇḍajātaṃ tu brahmāṇaṃ ke cid icchanty apaṇḍitāḥ / aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam // 13.138.16 draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ / smṛtam ākāśam aṇḍaṃ tu tasmāj jātaḥ pitāmahaḥ // 13.138.17 tiṣṭhet katham iti brūhi na kiṃ cid dhi tadā bhavet / ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ // 13.138.18 nāsty aṇḍam asti tu brahmā sa rājaṃl lokabhāvanaḥ / ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tam abravīt // 13.138.19 imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā / aṅgo nāma nṛpo rājaṃs tataś cintāṃ mahī yayau // 13.139.1 dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ / katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām // 13.139.2 sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam / ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat // 13.139.3 tatas tāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā / praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ // 13.139.4 ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā / dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa // 13.139.5 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ / triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ // 13.139.6 athāgamya mahārāja namaskṛtya ca kaśyapam / pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ // 13.139.7 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat / anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam // 13.139.8 tūṣṇīṃ babhūva nṛpatiḥ pavanas tv abravīt punaḥ / śṛṇu rājann utathyasya jātasyāṅgirase kule // 13.139.9 bhadrā somasya duhitā rūpeṇa paramā matā / tasyās tulyaṃ patiṃ soma utathyaṃ samapaśyata // 13.139.10 sā ca tīvraṃ tapas tepe mahābhāgā yaśasvinī / utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā // 13.139.11 tata āhūya sotathyaṃ dadāv atra yaśasvinīm / bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa // 13.139.12 tāṃ tv akāmayata śrīmān varuṇaḥ pūrvam eva ha / sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām // 13.139.13 jaleśvaras tu hṛtvā tām anayat svapuraṃ prati / paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam // 13.139.14 na hi ramyataraṃ kiṃ cit tasmād anyat purottamam / prāsādair apsarobhiś ca divyaiḥ kāmaiś ca śobhitam // 13.139.15 tatra devas tayā sārdhaṃ reme rājañ jaleśvaraḥ // 13.139.15.2 [13.139.16aathākhyātam utathyāya tataḥ patnyavamardanam / tac chrutvā nāradāt sarvam utathyo nāradaṃ tadā / provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ // 13.139.17 madvākyān muñca me bhāryāṃ kasmād vā hṛtavān asi // 13.139.17.2 lokapālo 'si lokānāṃ na lokasya vilopakaḥ / somena dattā bhāryā me tvayā cāpahṛtādya vai // 13.139.18 ity ukto vacanāt tasya nāradena jaleśvaraḥ / muñca bhāryām utathyasyety atha taṃ varuṇo 'bravīt // 13.139.19 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe // 13.139.19.2 ity ukto varuṇenātha nāradaḥ prāpya taṃ munim / utathyam abravīd vākyaṃ nātihṛṣṭamanā iva // 13.139.20 gale gṛhītvā kṣipto 'smi varuṇena mahāmune / na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat // 13.139.21 nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ / apibat tejasā vāri viṣṭabhya sumahātapāḥ // 13.139.22 pīyamāne ca sarvasmiṃs toye vai salileśvaraḥ / suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā // 13.139.23 tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ / darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam // 13.139.24 tatas tad iriṇaṃ jātaṃ samudraś cāpasarpitaḥ / tasmād deśān nadīṃ caiva provācāsau dvijottamaḥ // 13.139.25 adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati / apuṇya eṣa bhavatu deśas tyaktas tvayā śubhe // 13.139.26 tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ / adadāc charaṇaṃ gatvā bhāryām āṅgirasāya vai // 13.139.27 pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat / mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya // 13.139.28 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit / utathyaḥ sumahātejā yat tac chṛṇu narādhipa // 13.139.29 mayaiṣā tapasā prāptā krośatas te jalādhipa / ity uktvā tām upādāya svam eva bhavanaṃ yayau // 13.139.30 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ / bravīmy ahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam // 13.139.31 ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt / śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha // 13.140.1 asurair nirjitā devā nirutsāhāś ca te kṛtāḥ / yajñāś caiṣāṃ hṛtāḥ sarve pitṛbhyaś ca svadhā tathā // 13.140.2 karmejyā mānavānāṃ ca dānavair haihayarṣabha / bhraṣṭaiśvaryās tato devāś ceruḥ pṛthvīm iti śrutiḥ // 13.140.3 tataḥ kadā cit te rājan dīptam ādityavarcasam / dadṛśus tejasā yuktam agastyaṃ vipulavratam // 13.140.4 abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam / idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa // 13.140.5 dānavair yudhi bhagnāḥ sma tathaiśvaryāc ca bhraṃśitāḥ / tad asmān no bhayāt tīvrāt trāhi tvaṃ munipuṃgava // 13.140.6 ity uktaḥ sa tadā devair agastyaḥ kupito 'bhavat / prajajvāla ca tejasvī kālāgnir iva saṃkṣaye // 13.140.7 tena dīptāṃśujālena nirdagdhā dānavās tadā / antarikṣān mahārāja nyapatanta sahasraśaḥ // 13.140.8 dahyamānās tu te daityās tasyāgastyasya tejasā / ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām // 13.140.9 balis tu yajate yajñam aśvamedhaṃ mahīṃ gataḥ / ye 'nye svasthā mahīsthāś ca te na dagdhā mahāsurāḥ // 13.140.10 tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ / athainam abruvan devā bhūmiṣṭhān asurāñ jahi // 13.140.11 ity ukta āha devān sa na śaknomi mahīgatān / dagdhuṃ tapo hi kṣīyen me dhakṣyāmīti ca pārthiva // 13.140.12 evaṃ dagdhā bhagavatā dānavāḥ svena tejasā / agastyena tadā rājaṃs tapasā bhāvitātmanā // 13.140.13 īdṛśaś cāpy agastyo hi kathitas te mayānagha / bravīmy ahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam // 13.140.14 ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt / śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ // 13.140.15 ādityāḥ satram āsanta saro vai mānasaṃ prati / vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram // 13.140.16 yajamānāṃs tu tān dṛṣṭvā vyagrān dīkṣānukarśitān / hantum icchanti śailābhāḥ khalino nāma dānavāḥ // 13.140.17 adūrāt tu tatas teṣāṃ brahmadattavaraṃ saraḥ / hatā hatā vai te tatra jīvanty āplutya dānavāḥ // 13.140.18 te pragṛhya mahāghorān parvatān parighān drumān / vikṣobhayantaḥ salilam utthitāḥ śatayojanam // 13.140.19 abhyadravanta devāṃs te sahasrāṇi daśaiva ha / tatas tair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ // 13.140.20 sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau / tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ // 13.140.21 tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ / ayatnenādahat sarvān khalinaḥ svena tejasā // 13.140.22 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ / ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ // 13.140.23 saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat / hatāś ca khalino yatra sa deśaḥ khalino 'bhavat // 13.140.24 evaṃ sendrā vasiṣṭhena rakṣitās tridivaukasaḥ / brahmadattavarāś caiva hatā daityā mahātmanā // 13.140.25 etat karma vasiṣṭhasya kathitaṃ te mayānagha / bravīmy ahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam // 13.140.26 ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt / śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ // 13.141.1 ghore tamasy ayudhyanta sahitā devadānavāḥ / avidhyata śarais tatra svarbhānuḥ somabhāskarau // 13.141.2 atha te tamasā grastā nihanyante sma dānavaiḥ / devā nṛpatiśārdūla sahaiva balibhis tadā // 13.141.3 asurair vadhyamānās te kṣīṇaprāṇā divaukasaḥ / apaśyanta tapasyantam atriṃ vipraṃ mahāvane // 13.141.4 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam / asurair iṣubhir viddhau candrādityāv imāv ubhau // 13.141.5 vayaṃ vadhyāmahe cāpi śatrubhis tamasāvṛte / nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho // 13.141.6 kathaṃ rakṣāmi bhavatas te 'bruvaṃś candramā bhava / timiraghnaś ca savitā dasyuhā caiva no bhava // 13.141.7 evam uktas tadātris tu tamonud abhavac chaśī / apaśyat saumyabhāvaṃ ca sūryasya pratidarśanam // 13.141.8 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva / prakāśam akarod atris tapasā svena saṃyuge // 13.141.9 jagad vitimiraṃ cāpi pradīptam akarot tadā / vyajayac chatrusaṃghāṃś ca devānāṃ svena tejasā // 13.141.10 atriṇā dahyamānāṃs tān dṛṣṭvā devā mahāsurān / parākramais te 'pi tadā vyatyaghnann atrirakṣitāḥ // 13.141.11 udbhāsitaś ca savitā devās trātā hatāsurāḥ / atriṇā tv atha somatvaṃ kṛtam uttamatejasā // 13.141.12 advitīyena muninā japatā carmavāsasā / phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam // 13.141.13 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ / bravīmy ahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam // 13.141.14 ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt / śṛṇu rājan mahat karma cyavanasya mahātmanaḥ // 13.141.15 aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam / provāca sahitaṃ devaiḥ somapāv aśvinau kuru // 13.141.16 asmābhir varjitāv etau bhavetāṃ somapau katham / devair na saṃmitāv etau tasmān maivaṃ vadasva naḥ // 13.141.17 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata / pibantv anye yathākāmaṃ nāhaṃ pātum ihotsahe // 13.141.18 na cet kariṣyasi vaco mayoktaṃ balasūdana / mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe // 13.141.19 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ / cyavanena tato mantrair abhibhūtāḥ surābhavan // 13.141.20 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ / udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat // 13.141.21 tathā vajreṇa bhagavān amarṣākulalocanaḥ // 13.141.21.2 tam āpatantaṃ dṛṣṭvaiva cyavanas tapasānvitaḥ / adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam // 13.141.22 athendrasya mahāghoraṃ so 'sṛjac chatrum eva ha / madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ // 13.141.23 tasya dantasahasraṃ tu babhūva śatayojanam / dviyojanaśatās tasya daṃṣṭrāḥ paramadāruṇāḥ // 13.141.24 hanus tasyābhavad bhūmāv ekaś cāsyāspṛśad divam // 13.141.24.2 jihvāmūle sthitās tasya sarve devāḥ savāsavāḥ / timer āsyam anuprāptā yathā matsyā mahārṇave // 13.141.25 te saṃmantrya tato devā madasyāsyagatās tadā / abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye // 13.141.26 aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ // 13.141.26.2 tataḥ sa praṇataḥ śakraś cakāra cyavanasya tat / cyavanaḥ kṛtavāṃs tau cāpy aśvinau somapīthinau // 13.141.27 tataḥ pratyāharat karma madaṃ ca vyabhajan muniḥ / akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān // 13.141.28 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ / tasmād etān naro nityaṃ dūrataḥ parivarjayet // 13.141.29 etat te cyavanasyāpi karma rājan prakīrtitam / bravīmy ahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam // 13.141.30 tūṣṇīm āsīd arjunas tu pavanas tv abravīt punaḥ / śṛṇu me brāhmaṇeṣv eva mukhyaṃ karma janādhipa // 13.142.1 madasyāsyam anuprāptā yadā sendrā divaukasaḥ / tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā // 13.142.2 ubhau lokau hṛtau matvā te devā duḥkhitābhavan / śokārtāś ca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ // 13.142.3 madāsyavyatiṣiktānām asmākaṃ lokapūjita / cyavanena hṛtā bhūmiḥ kapaiś cāpi divaṃ prabho // 13.142.4 gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ / prasādya tān ubhau lokāv avāpsyatha yathā purā // 13.142.5 te yayuḥ śaraṇaṃ viprāṃs ta ūcuḥ kāñ jayāmahe / ity uktās te dvijān prāhur jayateha kapān iti // 13.142.6 bhūgatān hi vijetāro vayam ity eva pārthiva // 13.142.6.2 tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam / tac chrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ // 13.142.7 sa ca tān brāhmaṇān āha dhanī kapavaco yathā / bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate // 13.142.8 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ / sarve satyavratāś caiva sarve tulyā maharṣibhiḥ // 13.142.9 śrīś caiva ramate teṣu dhārayanti śriyaṃ ca te / vṛthā dārān na gacchanti vṛthāmāṃsaṃ na bhuñjate // 13.142.10 dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ / sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ // 13.142.11 upetya śakaṭair yānti na sevanti rajasvalām / abhuktavatsu nāśnanti divā caiva na śerate // 13.142.12 etaiś cānyaiś ca bahubhir guṇair yuktān kathaṃ kapān / vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ // 13.142.13 kapān vayaṃ vijeṣyāmo ye devās te vayaṃ smṛtāḥ / tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam // 13.142.14 dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ / gṛhītvāstrāṇy atho viprān kapāḥ sarve samādravan // 13.142.15 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ / vyasṛjañ jvalitān agnīn kapānāṃ prāṇanāśanān // 13.142.16 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ / nabhasīva yathābhrāṇi vyarājanta narādhipa // 13.142.17 praśaśaṃsur dvijāṃś caiva brahmāṇaṃ ca yaśasvinam // 13.142.17.2 teṣāṃ tejas tathā vīryaṃ devānāṃ vavṛdhe tataḥ / avāpnuvaṃś cāmaratvaṃ triṣu lokeṣu pūjitam // 13.142.18 ity uktavacanaṃ vāyum arjunaḥ pratyabhāṣata / pratipūjya mahābāho yat tac chṛṇu narādhipa // 13.142.19 jīvāmy ahaṃ brāhmaṇārthe sarvathā satataṃ prabho / brahmaṇe brāhmaṇebhyaś ca praṇamāmi ca nityaśaḥ // 13.142.20 dattātreyaprasādāc ca mayā prāptam idaṃ yaśaḥ / loke ca paramā kīrtir dharmaś ca carito mahān // 13.142.21 aho brāhmaṇakarmāṇi yathā māruta tattvataḥ / tvayā proktāni kārtsnyena śrutāni prayatena ha // 13.142.22 brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca / bhṛgubhyas te bhayaṃ ghoraṃ tat tu kālād bhaviṣyati // 13.142.23 brāhmaṇān arcase rājan satataṃ saṃśitavratān / kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa // 13.143.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata / tān arcasi mahābāho sarvam etad vadasva me // 13.143.2 eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ / vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ // 13.143.3 balaṃ śrotre vāṅ manaś cakṣuṣī ca; jñānaṃ tathā na viśuddhaṃ mamādya / dehanyāso nāticirān mato me; na cātitūrṇaṃ savitādya yāti // 13.143.4 uktā dharmā ye purāṇe mahānto; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca / paurāṇaṃ ye daṇḍam upāsate ca; śeṣaṃ kṛṣṇād upaśikṣasva pārtha // 13.143.5 ahaṃ hy enaṃ vedmi tattvena kṛṣṇaṃ; yo 'yaṃ hi yac cāsya balaṃ purāṇam / ameyātmā keśavaḥ kauravendra; so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu // 13.143.6 kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca; varāho 'yaṃ bhīmabalaḥ purāṇaḥ / asya cādho 'thāntarikṣaṃ divaṃ ca; diśaś catasraḥ pradiśaś catasraḥ // 13.143.7 sṛṣṭis tathaiveyam anuprasūtā; sa nirmame viśvam idaṃ purāṇam // 13.143.7.2 asya nābhyāṃ puṣkaraṃ saṃprasūtaṃ; yatrotpannaḥ svayam evāmitaujāḥ / yenācchinnaṃ tat tamaḥ pārtha ghoraṃ; yat tat tiṣṭhaty arṇavaṃ tarjayānam // 13.143.8 kṛte yuge dharma āsīt samagras; tretākāle jñānam anuprapannaḥ / balaṃ tv āsīd dvāpare pārtha kṛṣṇaḥ; kalāv adharmaḥ kṣitim ājagāma // 13.143.9 sa pūrvadevo nijaghāna daityān; sa pūrvadevaś ca babhūva samrāṭ / sa bhūtānāṃ bhāvano bhūtabhavyaḥ; sa viśvasyāsya jagataś cāpi goptā // 13.143.10 yadā dharmo glāyati vai surāṇāṃ; tadā kṛṣṇo jāyate mānuṣeṣu / dharme sthitvā sa tu vai bhāvitātmā; parāṃś ca lokān aparāṃś ca yāti // 13.143.11 tyājyāṃs tyaktvāthāsurāṇāṃ vadhāya; kāryākārye kāraṇaṃ caiva pārtha / kṛtaṃ kariṣyat kriyate ca devo; muhuḥ somaṃ viddhi ca śakram etam // 13.143.12 sa viśvakarmā sa ca viśvarūpaḥ; sa viśvabhṛd viśvasṛg viśvajic ca / sa śūlabhṛc choṇitabhṛt karālas; taṃ karmabhir viditaṃ vai stuvanti // 13.143.13 taṃ gandharvā apsarasaś ca nityam; upatiṣṭhante vibudhānāṃ śatāni / taṃ rākṣasāś ca parisaṃvahante; rāyaspoṣaḥ sa vijigīṣur ekaḥ // 13.143.14 tam adhvare śaṃsitāraḥ stuvanti; rathaṃtare sāmagāś ca stuvanti / taṃ brāhmaṇā brahmamantraiḥ stuvanti; tasmai havir adhvaryavaḥ kalpayanti // 13.143.15 sa paurāṇīṃ brahmaguhāṃ praviṣṭo; mahīsatraṃ bhāratāgre dadarśa / sa caiva gām uddadhārāgryakarmā; vikṣobhya daityān uragān dānavāṃś ca // 13.143.16 tasya bhakṣān vividhān vedayanti; tam evājau vāhanaṃ vedayanti / tasyāntarikṣaṃ pṛthivī divaṃ ca; sarvaṃ vaśe tiṣṭhati śāśvatasya // 13.143.17 sa kumbharetāḥ sasṛje purāṇaṃ; yatrotpannam ṛṣim āhur vasiṣṭham / sa mātariśvā vibhur aśvavājī; sa raśmimān savitā cādidevaḥ // 13.143.18 tenāsurā vijitāḥ sarva eva; tasya vikrāntair vijitānīha trīṇi / sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ; tam evāhur yajñavidāṃ vitānam // 13.143.19 sa eva kālaṃ vibhajann udeti; tasyottaraṃ dakṣiṇaṃ cāyane dve / tasyaivordhvaṃ tiryag adhaś caranti; gabhastayo medinīṃ tāpayantaḥ // 13.143.20 taṃ brāhmaṇā vedavido juṣanti; tasyādityo bhām upayujya bhāti / sa māsi māsy adhvarakṛd vidhatte; tam adhvare vedavidaḥ paṭhanti // 13.143.21 sa ekayuk cakram idaṃ trinābhi; saptāśvayuktaṃ vahate vai tridhāmā / mahātejāḥ sarvagaḥ sarvasiṃhaḥ; kṛṣṇo lokān dhārayate tathaikaḥ // 13.143.22 aśnann anaśnaṃś ca tathaiva dhīraḥ; kṛṣṇaṃ sadā pārtha kartāram ehi // 13.143.22.2 sa ekadā kakṣagato mahātmā; tṛpto vibhuḥ khāṇḍave dhūmaketuḥ / sa rākṣasān uragāṃś cāvajitya; sarvatragaḥ sarvam agnau juhoti // 13.143.23 sa evāśvaḥ śvetam aśvaṃ prayacchat; sa evāśvān atha sarvāṃś cakāra / trivandhuras tasya rathas tricakras; trivṛcchirāś caturasraś ca tasya // 13.143.24 sa vihāyo vyadadhāt pañcanābhiḥ; sa nirmame gāṃ divam antarikṣam / evaṃ ramyān asṛjat parvatāṃś ca; hṛṣīkeśo 'mitadīptāgnitejāḥ // 13.143.25 sa laṅghayan vai sarito jighāṃsan; sa taṃ vajraṃ praharantaṃ nirāsa / sa mahendraḥ stūyate vai mahādhvare; viprair eko ṛksahasraiḥ purāṇaiḥ // 13.143.26 durvāsā vai tena nānyena śakyo; gṛhe rājan vāsayituṃ mahaujāḥ / tam evāhur ṛṣim ekaṃ purāṇaṃ; sa viśvakṛd vidadhāty ātmabhāvān // 13.143.27 vedāṃś ca yo vedayate 'dhidevo; vidhīṃś ca yaś cāśrayate purāṇān / kāme vede laukike yat phalaṃ ca; viṣvaksene sarvam etat pratīhi // 13.143.28 jyotīṃṣi śuklāni ca sarvaloke; trayo lokā lokapālās trayaś ca / trayo 'gnayo vyāhṛtayaś ca tisraḥ; sarve devā devakīputra eva // 13.143.29 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ; so 'horātraḥ sa kalā vai sa kāṣṭhāḥ / mātrā muhūrtāś ca lavāḥ kṣaṇāś ca; viṣvaksene sarvam etat pratīhi // 13.143.30 candrādityau grahanakṣatratārāḥ; sarvāṇi darśāny atha paurṇamāsyaḥ / nakṣatrayogā ṛtavaś ca pārtha; viṣvaksenāt sarvam etat prasūtam // 13.143.31 rudrādityā vasavo 'thāśvinau ca; sādhyā viśve marutāṃ ṣaḍ gaṇāś ca / prajāpatir devamātāditiś ca; sarve kṛṣṇād ṛṣayaś caiva sapta // 13.143.32 vāyur bhūtvā vikṣipate ca viśvam; agnir bhūtvā dahate viśvarūpaḥ / āpo bhūtvā majjayate ca sarvaṃ; brahmā bhūtvā sṛjate viśvasaṃghān // 13.143.33 vedyaṃ ca yad vedayate ca vedān; vidhiś ca yaś cāśrayate vidheyān / dharme ca vede ca bale ca sarvaṃ; carācaraṃ keśavaṃ tvaṃ pratīhi // 13.143.34 jyotirbhūtaḥ paramo 'sau purastāt; prakāśayan prabhayā viśvarūpaḥ / apaḥ sṛṣṭvā hy ātmabhūr ātmayoniḥ; purākarot sarvam evātha viśvam // 13.143.35 ṛtūn utpātān vividhāny adbhutāni; meghān vidyut sarvam airāvataṃ ca / sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca; viśvākhyātād viṣṇum enaṃ pratīhi // 13.143.36 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ; saṃkarṣaṇaṃ jīvabhūtaṃ vadanti / tataḥ pradyumnam aniruddhaṃ caturtham; ājñāpayaty ātmayonir mahātmā // 13.143.37 sa pañcadhā pañcajanopapannaṃ; saṃcodayan viśvam idaṃ sisṛkṣuḥ / tataś cakārāvanimārutau ca; khaṃ jyotir āpaś ca tathaiva pārtha // 13.143.38 sa sthāvaraṃ jaṅgamaṃ caivam etac; caturvidhaṃ lokam imaṃ ca kṛtvā / tato bhūmiṃ vyadadhāt pañcabījāṃ; dyauḥ pṛthivyāṃ dhāsyati bhūri vāri // 13.143.39 tena viśvaṃ kṛtam etad dhi rājan; sa jīvayaty ātmanaivātmayoniḥ // 13.143.39.2 tato devān asurān mānuṣāṃś ca; lokān ṛṣīṃś cātha pitṝn prajāś ca / samāsena vividhān prāṇilokān; sarvān sadā bhūtapatiḥ sisṛkṣuḥ // 13.143.40 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca; viṣvaksenāt sarvam etat pratīhi / yad vartate yac ca bhaviṣyatīha; sarvam etat keśavaṃ tvaṃ pratīhi // 13.143.41 mṛtyuś caiva prāṇinām antakāle; sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ / bhūtaṃ ca yac ceha na vidma kiṃ cid; viṣvaksenāt sarvam etat pratīhi // 13.143.42 yat praśastaṃ ca lokeṣu puṇyaṃ yac ca śubhāśubham / tat sarvaṃ keśavo 'cintyo viparītam ato bhavet // 13.143.43 etādṛśaḥ keśavo 'yaṃ svayaṃbhūr; nārāyaṇaḥ paramaś cāvyayaś ca / madhyaṃ cāsya jagatas tasthuṣaś ca; sarveṣāṃ bhūtānāṃ prabhavaś cāpyayaś ca // 13.143.44 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana / vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ // 13.144.1 śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha / yathātattvena vadato guṇān me kurusattama // 13.144.2 pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ / kiṃ phalaṃ brāhmaṇeṣv asti pūjāyāṃ madhusūdana // 13.144.3 īśvarasya satas tasya iha caiva paratra ca // 13.144.3.2 sadā dvijātīn saṃpūjya kiṃ phalaṃ tatra mānada / etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me // 13.144.4 ity uktavacanas tena pradyumnena tadā tv aham / pratyabruvaṃ mahārāja yat tac chṛṇu samāhitaḥ // 13.144.5 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me / ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ // 13.144.6 asmiṃl loke raukmiṇeya tathāmuṣmiṃś ca putraka / brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā // 13.144.7 brāhmaṇapramukhaṃ vīryam āyuḥ kīrtir yaśo balam / lokā lokeśvarāś caiva sarve brāhmaṇapūrvakāḥ // 13.144.8 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka / mā te manyur mahābāho bhavatv atra dvijān prati // 13.144.9 brāhmaṇo hi mahad bhūtam asmiṃl loke paratra ca / bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ // 13.144.10 anyān api sṛjeyuś ca lokāṃl lokeśvarāṃs tathā / kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ // 13.144.11 avasan madgṛhe tāta brāhmaṇo haripiṅgalaḥ / cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān // 13.144.12 dīrghebhyaś ca manuṣyebhyaḥ pramāṇād adhiko bhuvi // 13.144.12.2 sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ / imā gāthā gāyamānaś catvareṣu sabhāsu ca // 13.144.13 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe / paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam // 13.144.14 yo māṃ kaś cid vāsayeta na sa māṃ kopayed iha // 13.144.14.2 [13.144.15ataṃ sma nādriyate kaś cit tato 'haṃ tam avāsayam / sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā / ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān // 13.144.16 akasmāc ca prahasati tathākasmāt praroditi / na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā // 13.144.17 so 'smadāvasathaṃ gatvā śayyāś cāstaraṇāni ca / kanyāś cālaṃkṛtā dagdhvā tato vyapagataḥ svayam // 13.144.18 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ / kṛṣṇa pāyasam icchāmi bhoktum ity eva satvaraḥ // 13.144.19 sadaiva tu mayā tasya cittajñena gṛhe janaḥ / sarvāṇy evānnapānāni bhakṣyāś coccāvacās tathā // 13.144.20 bhavantu satkṛtānīti pūrvam eva pracoditaḥ // 13.144.20.2 tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam / tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt // 13.144.21 kṣipram aṅgāni limpasva pāyaseneti sa sma ha // 13.144.21.2 avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā / tenocchiṣṭena gātrāṇi śiraś caivābhyamṛkṣayam // 13.144.22 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām / tām api smayamānaḥ sa pāyasenābhyalepayat // 13.144.23 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat / tam āruhya rathaṃ caiva niryayau sa gṛhān mama // 13.144.24 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat / pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ // 13.144.25 na ca me stokam apy āsīd duḥkham īrṣyākṛtaṃ tadā / tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ // 13.144.26 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ / tatrājalpan mithaḥ ke cit samābhāṣya parasparam // 13.144.27 brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṃ cana / ko hy enaṃ ratham āsthāya jīved anyaḥ pumān iha // 13.144.28 āśīviṣaviṣaṃ tīkṣṇaṃ tatas tīkṣṇataraṃ viṣam / brahmāśīviṣadagdhasya nāsti kaś cic cikitsakaḥ // 13.144.29 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi / tāṃ nāmarṣayata śrīmāṃs tatas tūrṇam acodayat // 13.144.30 tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ / padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ // 13.144.31 tam utpathena dhāvantam anvadhāvaṃ dvijottamam / tathaiva pāyasādigdhaḥ prasīda bhagavann iti // 13.144.32 tato vilokya tejasvī brāhmaṇo mām uvāca ha / jitaḥ krodhas tvayā kṛṣṇa prakṛtyaiva mahābhuja // 13.144.33 na te 'parādham iha vai dṛṣṭavān asmi suvrata / prīto 'smi tava govinda vṛṇu kāmān yathepsitān // 13.144.34 prasannasya ca me tāta paśya vyuṣṭir yathāvidhā // 13.144.34.2 yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati / yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati // 13.144.35 yāvac ca puṇyā lokeṣu tvayi kīrtir bhaviṣyati / triṣu lokeṣu tāvac ca vaiśiṣṭyaṃ pratipatsyase // 13.144.36 supriyaḥ sarvalokasya bhaviṣyasi janārdana // 13.144.36.2 yat te bhinnaṃ ca dagdhaṃ ca yac ca kiṃ cid vināśitam / sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana // 13.144.37 yāvad etat praliptaṃ te gātreṣu madhusūdana / ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta // 13.144.38 na tu pādatale lipte kasmāt te putrakādya vai / naitan me priyam ity eva sa māṃ prīto 'bravīt tadā // 13.144.39 ity ukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam // 13.144.39.2 rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ / kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane // 13.144.40 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini / sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi // 13.144.41 ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha / variṣṭhā sahalokyā ca keśavasya bhaviṣyasi // 13.144.42 tava mātaram ity uktvā tato māṃ punar abravīt / prasthitaḥ sumahātejā durvāsā vahnivaj jvalan // 13.144.43 eṣaiva te buddhir astu brāhmaṇān prati keśava / ity uktvā sa tadā putra tatraivāntaradhīyata // 13.144.44 tasminn antarhite cāham upāṃśuvratam ādiśam / yat kiṃ cid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho // 13.144.45 etad vratam ahaṃ kṛtvā mātrā te saha putraka / tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca // 13.144.46 praviṣṭamātraś ca gṛhe sarvaṃ paśyāmi tan navam / yad bhinnaṃ yac ca vai dagdhaṃ tena vipreṇa putraka // 13.144.47 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham / apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā // 13.144.48 ity ahaṃ raukmiṇeyasya pṛcchato bharatarṣabha / māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃs tadā // 13.144.49 tathā tvam api kaunteya brāhmaṇān satataṃ prabho / pūjayasva mahābhāgān vāgbhir dānaiś ca nityadā // 13.144.50 evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām / yac ca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha // 13.144.51 durvāsasaḥ prasādāt te yat tadā madhusūdana / avāptam iha vijñānaṃ tan me vyākhyātum arhasi // 13.145.1 mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ / tattvato jñātum icchāmi sarvaṃ matimatāṃ vara // 13.145.2 hanta te kathayiṣyāmi namaskṛtvā kapardine / yad avāptaṃ mahārāja śreyo yac cārjitaṃ yaśaḥ // 13.145.3 prayataḥ prātar utthāya yad adhīye viśāṃ pate / prāñjaliḥ śatarudrīyaṃ tan me nigadataḥ śṛṇu // 13.145.4 prajāpatis tat sasṛje tapaso 'nte mahātapāḥ / śaṃkaras tv asṛjat tāta prajāḥ sthāvarajaṅgamāḥ // 13.145.5 nāsti kiṃ cit paraṃ bhūtaṃ mahādevād viśāṃ pate / iha triṣv api lokeṣu bhūtānāṃ prabhavo hi saḥ // 13.145.6 na caivotsahate sthātuṃ kaś cid agre mahātmanaḥ / na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate // 13.145.7 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ / visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca // 13.145.8 ghoraṃ ca ninadaṃ tasya parjanyaninadopamam / śrutvā vidīryed dhṛdayaṃ devānām api saṃyuge // 13.145.9 yāṃś ca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk / na surā nāsurā loke na gandharvā na pannagāḥ // 13.145.10 kupite sukham edhante tasminn api guhāgatāḥ // 13.145.10.2 prajāpateś ca dakṣasya yajato vitate kratau / vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā // 13.145.11 dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca // 13.145.11.2 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ / vidrute sahasā yajñe kupite ca maheśvare // 13.145.12 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ / babhūvur avaśāḥ pārtha viṣeduś ca surāsurāḥ // 13.145.13 āpaś cukṣubhire caiva cakampe ca vasuṃdharā / vyadravan girayaś cāpi dyauḥ paphāla ca sarvaśaḥ // 13.145.14 andhena tamasā lokāḥ prāvṛtā na cakāśire / pranaṣṭā jyotiṣāṃ bhāś ca saha sūryeṇa bhārata // 13.145.15 bhṛśaṃ bhītās tataḥ śāntiṃ cakruḥ svastyayanāni ca / ṛṣayaḥ sarvabhūtānām ātmanaś ca hitaiṣiṇaḥ // 13.145.16 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ / bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat // 13.145.17 pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ / puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat // 13.145.18 tataḥ praṇemur devās te vepamānāḥ sma śaṃkaram / punaś ca saṃdadhe rudro dīptaṃ suniśitaṃ śaram // 13.145.19 rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ / tataḥ prasādayām āsuḥ śarvaṃ te vibudhottamāḥ // 13.145.20 jepuś ca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ / saṃstūyamānas tridaśaiḥ prasasāda maheśvaraḥ // 13.145.21 rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tv akalpayan / bhayena tridaśā rājañ śaraṇaṃ ca prapedire // 13.145.22 tena caivātikopena sa yajñaḥ saṃdhito 'bhavat / yad yac cāpi hataṃ tatra tat tathaiva pradīyate // 13.145.23 asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi / āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā // 13.145.24 nāśakat tāni maghavā bhettuṃ sarvāyudhair api / atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ // 13.145.25 tata ūcur mahātmāno devāḥ sarve samāgatāḥ / rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu // 13.145.26 jahi daityān saha purair lokāṃs trāyasva mānada // 13.145.26.2 sa tathoktas tathety uktvā viṣṇuṃ kṛtvā śarottamam / śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam // 13.145.27 vedān kṛtvā dhanuḥ sarvāñ jyāṃ ca sāvitrim uttamām // 13.145.27.2 devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ / triparvaṇā triśalyena tena tāni bibheda saḥ // 13.145.28 śareṇādityavarṇena kālāgnisamatejasā / te 'surāḥ sapurās tatra dagdhā rudreṇa bhārata // 13.145.29 taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ / umā jijñāsamānā vai ko 'yam ity abravīt tadā // 13.145.30 asūyataś ca śakrasya vajreṇa prahariṣyataḥ / savajraṃ stambhayām āsa taṃ bāhuṃ parighopamam // 13.145.31 na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram / saprajāpatayaḥ sarve tasmin mumuhur īśvare // 13.145.32 tato dhyātvātha bhagavān brahmā tam amitaujasam / ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim // 13.145.33 tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ / babhūva sa tadā bāhur balahantur yathā purā // 13.145.34 sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān / dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat // 13.145.35 viprakārān prayuṅkte sma subahūn mama veśmani / tān udāratayā cāham akṣamaṃ tasya duḥsaham // 13.145.36 sa devendraś ca vāyuś ca so 'śvinau sa ca vidyutaḥ / sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ // 13.145.37 sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca / māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ // 13.145.38 sa dhātā sa vidhātā ca viśvakarmā sa sarvavit / nakṣatrāṇi diśaś caiva pradiśo 'tha grahās tathā // 13.145.39 viśvamūrtir ameyātmā bhagavān amitadyutiḥ // 13.145.39.2 ekadhā ca dvidhā caiva bahudhā ca sa eva ca / śatadhā sahasradhā caiva tathā śatasahasradhā // 13.145.40 īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ataḥ / na hi śakyā guṇā vaktum api varṣaśatair api // 13.145.41 yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ / rudrāya bahurūpāya bahunāmne nibodha me // 13.146.1 vadanty agniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram / ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā // 13.146.2 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ / ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ // 13.146.3 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ / śivā saumyā ca yā tasya dharmas tv āpo 'tha candramāḥ // 13.146.4 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha / brahmacaryaṃ caraty eṣa śivā yāsya tanus tathā // 13.146.5 yāsya ghoratamā mūrtir jagat saṃharate tayā / īśvaratvān mahattvāc ca maheśvara iti smṛtaḥ // 13.146.6 yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān / māṃsaśoṇitamajjādo yat tato rudra ucyate // 13.146.7 devānāṃ sumahān yac ca yac cāsya viṣayo mahān / yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ // 13.146.8 samedhayati yan nityaṃ sarvārthān sarvakarmabhiḥ / śivam icchan manuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ // 13.146.9 dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat / sthiraliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ // 13.146.10 yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā / sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ // 13.146.11 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭīty ata ucyate / viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ // 13.146.12 sahasrākṣo 'yutākṣo vā sarvatokṣimayo 'pi vā / cakṣuṣaḥ prabhavas tejo nāsty anto 'thāsya cakṣuṣām // 13.146.13 sarvathā yat paśūn pāti taiś ca yad ramate punaḥ / teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ // 13.146.14 nityena brahmacaryeṇa liṅgam asya yadā sthitam / mahayanty asya lokāś ca maheśvara iti smṛtaḥ // 13.146.15 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ / liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute // 13.146.16 ṛṣayaś cāpi devāś ca gandharvāpsarasas tathā / liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam // 13.146.17 pūjyamāne tatas tasmin modate sa maheśvaraḥ / sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ // 13.146.18 eṣa eva śmaśāneṣu devo vasati nityaśaḥ / yajante taṃ janās tatra vīrasthānaniṣeviṇam // 13.146.19 viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha / sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām // 13.146.20 tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca / loke yāny asya pūjyante viprās tāni vidur budhāḥ // 13.146.21 nāmadheyāni vedeṣu bahūny asya yathārthataḥ / nirucyante mahattvāc ca vibhutvāt karmabhis tathā // 13.146.22 vede cāsya vidur viprāḥ śatarudrīyam uttamam / vyāsād anantaraṃ yac cāpy upasthānaṃ mahātmanaḥ // 13.146.23 pradātā sarvalokānāṃ viśvaṃ cāpy ucyate mahat / jyeṣṭhabhūtaṃ vadanty enaṃ brāhmaṇā ṛṣayo 'pare // 13.146.24 prathamo hy eṣa devānāṃ mukhād agnir ajāyata / grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjaty api // 13.146.25 sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān / āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān // 13.146.26 sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ / śakrādiṣu ca deveṣu tasya caiśvaryam ucyate // 13.146.27 sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe / aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate // 13.146.28 maheśvaraś ca lokānāṃ mahatām īśvaraś ca saḥ / bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat // 13.146.29 tasya devasya yad vaktraṃ samudre vaḍavāmukham // 13.146.29.2 ity uktavati vākyaṃ tu kṛṣṇe devakinandane / bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ // 13.147.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara / pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet // 13.147.2 nāsty atra saṃśayaḥ kaś cid iti me vartate matiḥ / śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi // 13.147.3 saṃśayaḥ sugamo rājan nirṇayas tv atra durgamaḥ / dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam // 13.147.4 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ / nāstīty evaṃ vyavasyanti satyaṃ saṃśayam eva ca // 13.147.5 tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ // 13.147.5.2 atha cen manyase caikaṃ kāraṇaṃ kiṃ bhaved iti / śakyaṃ dīrgheṇa kālena yuktenātandritena ca // 13.147.6 prāṇayātrām anekāṃ ca kalpayānena bhārata // 13.147.6.2 tatpareṇaiva nānyena śakyaṃ hy etat tu kāraṇam / hetūnām antam āsādya vipulaṃ jñānam uttamam // 13.147.7 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate // 13.147.7.2 tattvenāgamanaṃ rājan hetvantagamanaṃ tathā / agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam // 13.147.8 pratyakṣaṃ lokataḥ siddhaṃ lokāś cāgamapūrvakāḥ / śiṣṭācāro bahuvidho brūhi tan me pitāmaha // 13.147.9 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ / saṃsthā yatnair api kṛtā kālena paribhidyate // 13.147.10 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ / tatas tair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira // 13.147.11 avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ / dharmavidveṣiṇo mandā ity uktas teṣu saṃśayaḥ // 13.147.12 atṛpyantas tu sādhūnāṃ ya evāgamabuddhayaḥ / param ity eva saṃtuṣṭās tān upāssva ca pṛccha ca // 13.147.13 kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau / dharma ity eva saṃbuddhās tān upāssva ca pṛccha ca // 13.147.14 na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ / ācāraḥ kāraṇaṃ caiva dharmaś caiva trayaṃ punaḥ // 13.147.15 punar eveha me buddhiḥ saṃśaye parimuhyate / apāre mārgamāṇasya paraṃ tīram apaśyataḥ // 13.147.16 vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi / pṛthaktvaṃ labhyate caiṣāṃ dharmaś caikas trayaṃ katham // 13.147.17 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ / yady evaṃ manyase rājaṃs tridhā dharmavicāraṇā // 13.147.18 eka eveti jānīhi tridhā tasya pradarśanam / pṛthaktve caiva me buddhis trayāṇām api vai tathā // 13.147.19 ukto mārgas trayāṇāṃ ca tat tathaiva samācara / jijñāsā tu na kartavyā dharmasya paritarkaṇāt // 13.147.20 sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ / andho jaḍa ivāśaṅko yad bravīmi tad ācara // 13.147.21 ahiṃsā satyam akrodho dānam etac catuṣṭayam / ajātaśatro sevasva dharma eṣa sanātanaḥ // 13.147.22 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā / tām anvehi mahābāho svargasyaite hi deśikāḥ // 13.147.23 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ / na sa pramāṇatām arho vivādajanano hi saḥ // 13.147.24 brāhmaṇān eva sevasva satkṛtya bahumanya ca / eteṣv eva tv ime lokāḥ kṛtsnā iti nibodha tān // 13.147.25 ye ca dharmam asūyanti ye cainaṃ paryupāsate / bravītu bhagavān etat kva te gacchanti tādṛśāḥ // 13.148.1 rajasā tamasā caiva samavastīrṇacetasaḥ / narakaṃ pratipadyante dharmavidveṣiṇo narāḥ // 13.148.2 ye tu dharmaṃ mahārāja satataṃ paryupāsate / satyārjavaparāḥ santas te vai svargabhujo narāḥ // 13.148.3 dharma eva ratis teṣām ācāryopāsanād bhavet / devalokaṃ prapadyante ye dharmaṃ paryupāsate // 13.148.4 manuṣyā yadi vā devāḥ śarīram upatāpya vai / dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ // 13.148.5 prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ / dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ // 13.148.6 asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate / bravītu me bhavān etat santo 'santaś ca kīdṛśāḥ // 13.148.7 durācārāś ca durdharṣā durmukhāś cāpy asādhavaḥ / sādhavaḥ śīlasaṃpannāḥ śiṣṭācārasya lakṣaṇam // 13.148.8 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ / nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ // 13.148.9 pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ / na jalpanti ca bhuñjānā na nidrānty ārdrapāṇayaḥ // 13.148.10 citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham / brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam // 13.148.11 vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca / brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te // 13.148.12 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca / tathā śaraṇakāmānāṃ goptā syāt svāgatapradaḥ // 13.148.13 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam / nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ // 13.148.14 homakāle yathā vahniḥ kālam eva pratīkṣate / ṛtukāle tathā nārī ṛtum eva pratīkṣate // 13.148.15 na cānyāṃ gacchate yas tu brahmacaryaṃ hi tat smṛtam // 13.148.15.2 amṛtaṃ brāhmaṇā gāva ity etat trayam ekataḥ / tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi // 13.148.16 yajuṣā saṃskṛtaṃ māṃsam upabhuñjan na duṣyati / pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam // 13.148.17 svadeśe paradeśe vāpy atithiṃ nopavāsayet / karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet // 13.148.18 gurubhya āsanaṃ deyam abhivādyābhipūjya ca / gurūn abhyarcya vardhante āyuṣā yaśasā śriyā // 13.148.19 vṛddhān nātivadej jātu na ca saṃpreṣayed api / nāsīnaḥ syāt sthiteṣv evam āyur asya na riṣyate // 13.148.20 na nagnām īkṣate nārīṃ na vidvān puruṣān api / maithunaṃ satataṃ guptam āhāraṃ ca samācaret // 13.148.21 tīrthānāṃ guravas tīrthaṃ śucīnāṃ hṛdayaṃ śuci / darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham // 13.148.22 sāyaṃ prātaś ca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ / śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā // 13.148.23 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet / yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam // 13.148.24 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ / aṣṭakāḥ pitṛdaivatyā vṛddhānām abhipūjanam // 13.148.25 śmaśrukarmaṇi maṅgalyaṃ kṣutānām abhinandanam / vyādhitānāṃ ca sarveṣām āyuṣaḥ pratinandanam // 13.148.26 na jātu tvam iti brūyād āpanno 'pi mahattaram / tvaṃkāro vā vadho veti vidvatsu na viśiṣyate // 13.148.27 avarāṇāṃ samānānāṃ śiṣyāṇāṃ ca samācaret // 13.148.27.2 pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām / jñānapūrvaṃ vinaśyanti gūhamānā mahājane // 13.148.28 jñānapūrvaṃ kṛtaṃ karma cchādayante hy asādhavaḥ / na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ // 13.148.29 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate // 13.148.29.2 yathā vārdhuṣiko vṛddhiṃ dehabhede pratīkṣate / dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet // 13.148.30 yathā lavaṇam ambhobhir āplutaṃ pravilīyate / prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati // 13.148.31 tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate / kṛtvā tu sādhuṣv ākhyeyaṃ te tat praśamayanty uta // 13.148.32 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate / anye caitat prapadyante viyoge tasya dehinaḥ // 13.148.33 mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ / tasmāt sarvāṇi bhūtāni dharmam eva samāsate // 13.148.34 eka eva cared dharmaṃ na dharmadhvajiko bhavet / dharmavāṇijakā hy ete ye dharmam upabhuñjate // 13.148.35 arced devān adambhena sevetāmāyayā gurūn / nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam // 13.148.36 nābhāgadheyaḥ prāpnoti dhanaṃ subalavān api / bhāgadheyānvitas tv arthān kṛśo bālaś ca vindati // 13.149.1 nālābhakāle labhate prayatne 'pi kṛte sati / lābhakāle 'prayatnena labhate vipulaṃ dhanam // 13.149.2 kṛtayatnāphalāś caiva dṛśyante śataśo narāḥ // 13.149.2.2 yadi yatno bhaven martyaḥ sa sarvaṃ phalam āpnuyāt / nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama // 13.149.3 yadā prayatnaṃ kṛtavān dṛśyate hy aphalo naraḥ / mārgan nayaśatair arthān amārgaṃś cāparaḥ sukhī // 13.149.4 akāryam asakṛt kṛtvā dṛśyante hy adhanā narāḥ / dhanayuktās tv adharmasthā dṛśyante cāpare janāḥ // 13.149.5 adhītya nītiṃ yasmāc ca nītiyukto na dṛśyate / anabhijñaś ca sācivyaṃ gamitaḥ kena hetunā // 13.149.6 vidyāyukto hy avidyaś ca dhanavān durgatas tathā // 13.149.6.2 yadi vidyām upāśritya naraḥ sukham avāpnuyāt / na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet // 13.149.7 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam / dṛṣṭārtho vidyayāpy evam avidyāṃ prajahen naraḥ // 13.149.8 nāprāptakālo mriyate viddhaḥ śaraśatair api / tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati // 13.149.9 īhamānaḥ samārambhān yadi nāsādayed dhanam / ugraṃ tapaḥ samārohen na hy anuptaṃ prarohati // 13.149.10 dānena bhogī bhavati medhāvī vṛddhasevayā / ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ // 13.149.11 tasmād dadyān na yāceta pūjayed dhārmikān api / svābhāṣī priyakṛc chuddhaḥ sarvasattvāvihiṃsakaḥ // 13.149.12 yadā pramāṇaprabhavaḥ svabhāvaś ca sukhāsukhe / maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira // 13.149.13 kāryate yac ca kriyate sac cāsac ca kṛtaṃ tataḥ / tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset // 13.150.1 kāla evātra kālena nigrahānugrahau dadat / buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate // 13.150.2 yadā tv asya bhaved buddhir dharmyā cārthapradarśinī / tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset // 13.150.3 etāvan mātram etad dhi bhūtānāṃ prājñalakṣaṇam / kālayukto 'py ubhayavic cheṣam arthaṃ samācaret // 13.150.4 yathā hy upasthitaiśvaryāḥ pūjayante narā narān / evam evātmanātmānaṃ pūjayantīha dhārmikāḥ // 13.150.5 na hy adharmatayā dharmaṃ dadyāt kālaḥ kathaṃ cana / tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam // 13.150.6 spraṣṭum apy asamartho hi jvalantam iva pāvakam / adharmaḥ satato dharmaṃ kālena parirakṣitam // 13.150.7 kāryāv etau hi kālena dharmo hi vijayāvahaḥ / trayāṇām api lokānām ālokakaraṇo bhavet // 13.150.8 tatra kaś cin nayet prājño gṛhītvaiva kare naram / uhyamānaḥ sa dharmeṇa dharme bahubhayacchale // 13.150.9 kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate / vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam // 13.151.1 ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ / dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ // 13.151.2 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ / acintyo 'thāpy anirdeśyaḥ sarvaprāṇo hy ayonijaḥ // 13.151.3 pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī / vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ // 13.151.4 umāpatir virūpākṣaḥ skandaḥ senāpatis tathā / viśākho hutabhug vāyuś candrādityau prabhākarau // 13.151.5 śakraḥ śacīpatir devo yamo dhūmorṇayā saha / varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ // 13.151.6 saumyā gauḥ surabhir devī viśravāś ca mahān ṛṣiḥ / ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ // 13.151.7 vālakhilyās tapaḥsiddhāḥ kṛṣṇadvaipāyanas tathā / nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ // 13.151.8 tumbaruś citrasenaś ca devadūtaś ca viśrutaḥ / devakanyā mahābhāgā divyāś cāpsarasāṃ gaṇāḥ // 13.151.9 urvaśī menakā rambhā miśrakeśī alambuṣā / viśvācī ca ghṛtācī ca pañcacūḍā tilottamā // 13.151.10 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca / dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ // 13.151.11 śarvaryo divasāś caiva mārīcaḥ kaśyapas tathā / śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ // 13.151.12 nakṣatrāṇy ṛtavaś caiva māsāḥ saṃdhyāḥ savatsarāḥ / vainateyāḥ samudrāś ca kadrujāḥ pannagās tathā // 13.151.13 śatadrūś ca vipāśā ca candrabhāgā sarasvatī / sindhuś ca devikā caiva puṣkaraṃ tīrtham eva ca // 13.151.14 gaṅgā mahānadī caiva kapilā narmadā tathā / kampunā ca viśalyā ca karatoyāmbuvāhinī // 13.151.15 sarayūr gaṇḍakī caiva lohityaś ca mahānadaḥ / tāmrāruṇā vetravatī parṇāśā gautamī tathā // 13.151.16 godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā / dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā // 13.151.17 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca / tac ca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ // 13.151.18 puṇyatīrthaiś ca kalilaṃ kurukṣetraṃ prakīrtitam / sindhūttamaṃ tapodānaṃ jambūmārgam athāpi ca // 13.151.19 hiraṇvatī vitastā ca tathaivekṣumatī nadī / vedasmṛtir vaidasinī malavāsāś ca nady api // 13.151.20 bhūmibhāgās tathā puṇyā gaṅgādvāram athāpi ca / ṛṣikulyās tathā medhyā nadī citrapathā tathā // 13.151.21 kauśikī yamunā sītā tathā carmaṇvatī nadī / nadī bhīmarathī caiva bāhudā ca mahānadī // 13.151.22 mahendravāṇī tridivā nīlikā ca sarasvatī // 13.151.22.2 nandā cāparanandā ca tathā tīrthaṃ mahāhradam / gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam // 13.151.23 tathā devanadī puṇyā saraś ca brahmanirmitam / puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam // 13.151.24 himavān parvataś caiva divyauṣadhisamanvitaḥ / vindhyo dhātuvicitrāṅgas tīrthavān auṣadhānvitaḥ // 13.151.25 merur mahendro malayaḥ śvetaś ca rajatācitaḥ / śṛṅgavān mandaro nīlo niṣadho darduras tathā // 13.151.26 citrakūṭo 'ñjanābhaś ca parvato gandhamādanaḥ / puṇyaḥ somagiriś caiva tathaivānye mahīdharāḥ // 13.151.27 diśaś ca vidiśaś caiva kṣitiḥ sarve mahīruhāḥ // 13.151.27.2 viśvedevā nabhaś caiva nakṣatrāṇi grahās tathā / pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā // 13.151.28 kīrtayāno naro hy etān mucyate sarvakilbiṣaiḥ / stuvaṃś ca pratinandaṃś ca mucyate sarvato bhayāt // 13.151.29 sarvasaṃkarapāpebhyo devatāstavanandakaḥ // 13.151.29.2 devatānantaraṃ viprāṃs tapaḥsiddhāṃs tapodhikān / kīrtitān kīrtayiṣyāmi sarvapāpapramocanān // 13.151.30 yavakrīto 'tha raibhyaś ca kakṣīvān auśijas tathā / bhṛgvaṅgirās tathā kaṇvo medhātithir atha prabhuḥ // 13.151.31 barhī ca guṇasaṃpannaḥ prācīṃ diśam upāśritāḥ // 13.151.31.2 bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucus tathā / mumucuś ca mahābhāgaḥ svastyātreyaś ca vīryavān // 13.151.32 mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān / dṛḍhāyuś cordhvabāhuś ca viśrutāv ṛṣisattamau // 13.151.33 paścimāṃ diśam āśritya ya edhante nibodha tān / uṣadguḥ saha sodaryaiḥ parivyādhaś ca vīryavān // 13.151.34 ṛṣir dīrghatamāś caiva gautamaḥ kaśyapas tathā / ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ // 13.151.35 atreḥ putraś ca dharmātmā tathā sārasvataḥ prabhuḥ // 13.151.35.2 uttarāṃ diśam āśritya ya edhante nibodha tān / atrir vasiṣṭhaḥ śaktiś ca pārāśaryaś ca vīryavān // 13.151.36 viśvāmitro bharadvājo jamadagnis tathaiva ca / ṛcīkapautro rāmaś ca ṛṣir auddālakis tathā // 13.151.37 śvetaketuḥ kohalaś ca vipulo devalas tathā / devaśarmā ca dhaumyaś ca hastikāśyapa eva ca // 13.151.38 lomaśo nāciketaś ca lomaharṣaṇa eva ca / ṛṣir ugraśravāś caiva bhārgavaś cyavanas tathā // 13.151.39 eṣa vai samavāyas te ṛṣidevasamanvitaḥ / ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ // 13.151.40 nṛgo yayātir nahuṣo yaduḥ pūruś ca vīryavān / dhundhumāro dilīpaś ca sagaraś ca pratāpavān // 13.151.41 kṛśāśvo yauvanāśvaś ca citrāśvaḥ satyavāṃs tathā / duḥṣanto bharataś caiva cakravartī mahāyaśāḥ // 13.151.42 yavano janakaś caiva tathā dṛḍharatho nṛpaḥ / raghur naravaraś caiva tathā daśaratho nṛpaḥ // 13.151.43 rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ / hariścandro maruttaś ca jahnur jāhnavisevitā // 13.151.44 mahodayo hy alarkaś ca ailaś caiva narādhipaḥ / karaṃdhamo naraśreṣṭhaḥ kadhmoraś ca narādhipaḥ // 13.151.45 dakṣo 'mbarīṣaḥ kukuro ravataś ca mahāyaśāḥ / mucukundaś ca rājarṣir mitrabhānuḥ priyaṃkaraḥ // 13.151.46 trasadasyus tathā rājā śveto rājarṣisattamaḥ / mahābhiṣaś ca vikhyāto nimirājas tathāṣṭakaḥ // 13.151.47 āyuḥ kṣupaś ca rājarṣiḥ kakṣeyuś ca narādhipaḥ / śibir auśīnaraś caiva gayaś caiva narādhipaḥ // 13.151.48 pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ / ailo nalaś ca rājarṣir manuś caiva prajāpatiḥ // 13.151.49 havidhraś ca pṛṣadhraś ca pratīpaḥ śaṃtanus tathā / kakṣasenaś ca rājarṣir ye cānye nānukīrtitāḥ // 13.151.50 mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ / dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ // 13.151.51 tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam / muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ // 13.152.1 nṛpaṃ śayānaṃ gāṅgeyam idam āha vacas tadā // 13.152.1.2 rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ / sahito bhrātṛbhiḥ sarvaiḥ pārthivaiś cānuyāyibhiḥ // 13.152.2 upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā / tam imaṃ purayānāya tvam anujñātum arhasi // 13.152.3 evam ukto bhagavatā vyāsena pṛthivīpatiḥ / yudhiṣṭhiraṃ sahāmātyam anujajñe nadīsutaḥ // 13.152.4 uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ / praviśasva puraṃ rājan vyetu te mānaso jvaraḥ // 13.152.5 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ / yayātir iva rājendra śraddhādamapuraḥsaraḥ // 13.152.6 kṣatradharmarataḥ pārtha pitṝn devāṃś ca tarpaya / śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ // 13.152.7 rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya / suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ // 13.152.8 anu tvāṃ tāta jīvantu mitrāṇi suhṛdas tathā / caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ // 13.152.9 āgantavyaṃ ca bhavatā samaye mama pārthiva / vinivṛtte dinakare pravṛtte cottarāyaṇe // 13.152.10 tathety uktvā tu kaunteyaḥ so 'bhivādya pitāmaham / prayayau saparīvāro nagaraṃ nāgasāhvayam // 13.152.11 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām / saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca // 13.152.12 paurajānapadaiś caiva mantrivṛddhaiś ca pārthivaḥ / praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam // 13.152.13 tataḥ kuntīsuto rājā paurajānapadaṃ janam / pūjayitvā yathānyāyam anujajñe gṛhān prati // 13.153.1 sāntvayām āsa nārīś ca hatavīrā hateśvarāḥ / vipulair arthadānaiś ca tadā pāṇḍusuto nṛpaḥ // 13.153.2 so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ / avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīs tadā // 13.153.3 dvijebhyo balamukhyebhyo naigamebhyaś ca sarvaśaḥ / pratigṛhyāśiṣo mukhyās tadā dharmabhṛtāṃ varaḥ // 13.153.4 uṣitvā śarvarīḥ śrīmān pañcāśan nagarottame / samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ // 13.153.5 sa niryayau gajapurād yājakaiḥ parivāritaḥ / dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam // 13.153.6 ghṛtaṃ mālyaṃ ca gandhāṃś ca kṣaumāṇi ca yudhiṣṭhiraḥ / candanāgarumukhyāni tathā kālāgarūṇi ca // 13.153.7 prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai / mālyāni ca mahārhāṇi ratnāni vividhāni ca // 13.153.8 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm / mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃś ca puruṣarṣabhaḥ // 13.153.9 janārdanenānugato vidureṇa ca dhīmatā / yuyutsunā ca kauravyo yuyudhānena cābhibho // 13.153.10 mahatā rājabhogyena paribarheṇa saṃvṛtaḥ / stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan // 13.153.11 niścakrāma purāt tasmād yathā devapatis tathā / āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam // 13.153.12 upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā / nāradena ca rājarṣe devalenāsitena ca // 13.153.13 hataśiṣṭair nṛpaiś cānyair nānādeśasamāgataiḥ / rakṣibhiś ca mahātmānaṃ rakṣyamāṇaṃ samantataḥ // 13.153.14 śayānaṃ vīraśayane dadarśa nṛpatis tataḥ / tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ // 13.153.15 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam / dvaipāyanādīn viprāṃś ca taiś ca pratyabhinanditaḥ // 13.153.16 ṛtvigbhir brahmakalpaiś ca bhrātṛbhiś ca sahācyutaḥ / āsādya śaratalpastham ṛṣibhiḥ parivāritam // 13.153.17 abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ / bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam // 13.153.18 yudhiṣṭhiro 'haṃ nṛpate namas te jāhnavīsuta / śṛṇoṣi cen mahābāho brūhi kiṃ karavāṇi te // 13.153.19 prāpto 'smi samaye rājann agnīn ādāya te vibho / ācāryā brāhmaṇāś caiva ṛtvijo bhrātaraś ca me // 13.153.20 putraś ca te mahātejā dhṛtarāṣṭro janeśvaraḥ / upasthitaḥ sahāmātyo vāsudevaś ca vīryavān // 13.153.21 hataśiṣṭāś ca rājānaḥ sarve ca kurujāṅgalāḥ / tān paśya kuruśārdūla samunmīlaya locane // 13.153.22 yac ceha kiṃ cit kartavyaṃ tat sarvaṃ prāpitaṃ mayā / yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam // 13.153.23 evam uktas tu gāṅgeyaḥ kuntīputreṇa dhīmatā / dadarśa bhāratān sarvān sthitān saṃparivārya tam // 13.153.24 tataś calavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam / oghameghasvano vāgmī kāle vacanam abravīt // 13.153.25 diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira / parivṛtto hi bhagavān sahasrāṃśur divākaraḥ // 13.153.26 aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ / śareṣu niśitāgreṣu yathā varṣaśataṃ tathā // 13.153.27 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira / tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati // 13.153.28 evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram / dhṛtarāṣṭram athāmantrya kāle vacanam abravīt // 13.153.29 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ / bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ // 13.153.30 vedaśāstrāṇi sarvāṇi dharmāṃś ca manujeśvara / vedāṃś ca caturaḥ sāṅgān nikhilenāvabudhyase // 13.153.31 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā / śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api // 13.153.32 yathā pāṇḍoḥ sutā rājaṃs tathaiva tava dharmataḥ / tān pālaya sthito dharme guruśuśrūṣaṇe ratān // 13.153.33 dharmarājo hi śuddhātmā nideśe sthāsyate tava / ānṛśaṃsyaparaṃ hy enaṃ jānāmi guruvatsalam // 13.153.34 tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ / īrṣyābhibhūtā durvṛttās tān na śocitum arhasi // 13.153.35 etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam / vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ // 13.153.36 bhagavan devadeveśa surāsuranamaskṛta / trivikrama namas te 'stu śaṅkhacakragadādhara // 13.153.37 anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama / rakṣyāś ca te pāṇḍaveyā bhavān hy eṣāṃ parāyaṇam // 13.153.38 uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā / yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ // 13.153.39 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ / saṃdhānasya paraḥ kālas taveti ca punaḥ punaḥ // 13.153.40 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ / ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ // 13.153.41 tvāṃ ca jānāmy ahaṃ vīra purāṇam ṛṣisattamam / nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam // 13.153.42 tathā me nāradaḥ prāha vyāsaś ca sumahātapāḥ / naranārāyaṇāv etau saṃbhūtau manujeṣv iti // 13.153.43 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva / na te 'sti vṛjinaṃ kiṃ cin mayā dṛṣṭaṃ mahādyute // 13.153.44 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ / tena mṛtyus tava vaśe sthito bhṛtya ivānataḥ // 13.153.45 evam uktas tu gāṅgeyaḥ pāṇḍavān idam abravīt / dhṛtarāṣṭramukhāṃś cāpi sarvān sasuhṛdas tathā // 13.153.46 prāṇān utsraṣṭum icchāmi tan mānujñātum arhatha / satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam // 13.153.47 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ / brahmaṇyair dharmaśīlaiś ca taponītyaiś ca bhārata // 13.153.48 ity uktvā suhṛdaḥ sarvān saṃpariṣvajya caiva ha / punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ // 13.153.49 brāhmaṇāś caiva te nityaṃ prājñāś caiva viśeṣataḥ / ācāryā ṛtvijaś caiva pūjanīyā narādhipa // 13.153.50 evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā / tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama // 13.154.1 dhārayām āsa cātmānaṃ dhāraṇāsu yathākramam / tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ // 13.154.2 idam āścaryam āsīc ca madhye teṣāṃ mahātmanām / yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā // 13.154.3 tat tad viśalyaṃ bhavati yogayuktasya tasya vai // 13.154.3.2 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā / taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ // 13.154.4 saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa // 13.154.4.2 saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai / jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca // 13.154.5 maholkeva ca bhīṣmasya mūrdhadeśāj janādhipa / niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata // 13.154.6 evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā / samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ // 13.154.7 tatas tv ādāya dārūṇi gandhāṃś ca vividhān bahūn / citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā // 13.154.8 yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan // 13.154.8.2 yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ / chādayām āsatur ubhau kṣaumair mālyaiś ca kauravam // 13.154.9 dhārayām āsa tasyātha yuyutsuś chatram uttamam / cāmaravyajane śubhre bhīmasenārjunāv ubhau // 13.154.10 uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā // 13.154.10.2 striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam / tālavṛntāny upādāya paryavījan samantataḥ // 13.154.11 tato 'sya vidhivac cakruḥ pitṛmedhaṃ mahātmanaḥ / yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ // 13.154.12 tataś candanakāṣṭhaiś ca tathā kāleyakair api / kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā // 13.154.13 samavacchādya gāṅgeyaṃ prajvālya ca hutāśanam / apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ // 13.154.14 saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ / jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ // 13.154.15 anugamyamānā vyāsena nāradenāsitena ca / kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ // 13.154.16 udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ / vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā // 13.154.17 tato bhāgīrathī devī tanayasyodake kṛte / utthāya salilāt tasmād rudatī śokalālasā // 13.154.18 paridevayatī tatra kauravān abhyabhāṣata / nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ // 13.154.19 rājavṛttena saṃpannaḥ prajñayābhijanena ca / satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ // 13.154.20 jāmadagnyena rāmeṇa purā yo na parājitaḥ / divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā // 13.154.21 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ / apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai // 13.154.22 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare / vijityaikarathenājau kanyās tā yo jahāra ha // 13.154.23 yasya nāsti bale tulyaḥ pṛthivyām api kaś cana / hataṃ śikhaṇḍinā śrutvā yan na dīryati me manaḥ // 13.154.24 jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā / pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā // 13.154.25 evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm / āśvāsayām āsa tadā sāmnā dāmodaro vibhuḥ // 13.154.26 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane / gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ // 13.154.27 vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane / manuṣyatām anuprāpto nainaṃ śocitum arhasi // 13.154.28 sa eṣa kṣatradharmeṇa yudhyamāno raṇājire / dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā // 13.154.29 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe / na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ // 13.154.30 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane / na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ // 13.154.31 tasmān mā tvaṃ saricchreṣṭhe śocasva kurunandanam / vasūn eṣa gato devi putras te vijvarā bhava // 13.154.32 ity uktā sā tu kṛṣṇena vyāsena ca saridvarā / tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha // 13.154.33 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ / anujñātās tayā sarve nyavartanta janādhipāḥ // 13.154.34 kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ / puraskṛtya mahābāhur uttatārākulendriyaḥ // 14.1.1 uttīrya ca mahīpālo bāṣpavyākulalocanaḥ / papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ // 14.1.2 taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ / maivam ity abravīc cainaṃ kṛṣṇaḥ parabalārdanaḥ // 14.1.3 tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ / dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram // 14.1.4 taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram / bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan // 14.1.5 rājā ca dhṛtarāṣṭras tam upāsīno mahābhujaḥ / vākyam āha mahāprājño mahāśokaprapīḍitam // 14.1.6 uttiṣṭha kuruśārdūla kuru kāryam anantaram / kṣatradharmeṇa kauravya jiteyam avanis tvayā // 14.1.7 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiś ca janeśvara / na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara // 14.1.8 śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate / putrair vihīno rājyena svapnalabdhadhano yathā // 14.1.9 aśrutvā hitakāmasya vidurasya mahātmanaḥ / vākyāni sumahārthāni paritapyāmi durmatiḥ // 14.1.10 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ / duryodhanāparādhena kulaṃ te vinaśiṣyati // 14.1.11 svasti ced icchase rājan kulasyātmana eva ca / vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ // 14.1.12 karṇaś ca śakuniś caiva mainaṃ paśyatu karhi cit / dyūtasaṃpātam apy eṣām apramatto nivāraya // 14.1.13 abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram / sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām // 14.1.14 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram / meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva // 14.1.15 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa / anujīvantu sarve tvāṃ jñātayo jñātivardhana // 14.1.16 evaṃ bruvati kaunteya vidure dīrghadarśini / duryodhanam ahaṃ pāpam anvavartaṃ vṛthāmatiḥ // 14.1.17 aśrutvā hy asya vīrasya vākyāni madhurāṇy aham / phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare // 14.1.18 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa / na śocitavyaṃ bhavatā paśyāmīha janādhipa // 14.1.19 evam uktas tu rājñā sa dhṛtarāṣṭreṇa dhīmatā / tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ // 14.2.1 atīva manasā śokaḥ kriyamāṇo janādhipa / saṃtāpayati vaitasya pūrvapretān pitāmahān // 14.2.2 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ / devāṃs tarpaya somena svadhayā ca pitṝn api // 14.2.3 tvadvidhasya mahābuddhe naitad adyopapadyate / viditaṃ veditavyaṃ te kartavyam api te kṛtam // 14.2.4 śrutāś ca rājadharmās te bhīṣmād bhāgīrathīsutāt / kṛṣṇadvaipāyanāc caiva nāradād vidurāt tathā // 14.2.5 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum / pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha // 14.2.6 yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam / na hi kaś cana śūrāṇāṃ nihato 'tra parāṅmukhaḥ // 14.2.7 tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā / na śakyās te punar draṣṭuṃ tvayā hy asmin raṇe hatāḥ // 14.2.8 etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram / virarāma mahātejās tam uvāca yudhiṣṭhiraḥ // 14.2.9 govinda mayi yā prītis tava sā viditā mama / sauhṛdena tathā premṇā sadā mām anukampase // 14.2.10 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara / śrīman prītena manasā sarvaṃ yāvadanandana // 14.2.11 yadi mām anujānīyād bhavān gantuṃ tapovanam / na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham // 14.2.12 karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣv apalāyinam // 14.2.12.2 karmaṇā yena mucyeyam asmāt krūrād ariṃdama / karmaṇas tad vidhatsveha yena śudhyati me manaḥ // 14.2.13 tam evaṃvādinaṃ vyāsas tataḥ provāca dharmavit / sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat // 14.2.14 akṛtā te matis tāta punar bālyena muhyase / kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ // 14.2.15 viditāḥ kṣatradharmās te yeṣāṃ yuddhena jīvikā / yathā pravṛtto nṛpatir nādhibandhena yujyate // 14.2.16 mokṣadharmāś ca nikhilā yāthātathyena te śrutāḥ / asakṛc caiva saṃdehāś chinnās te kāmajā mayā // 14.2.17 aśraddadhāno durmedhā luptasmṛtir asi dhruvam / maivaṃ bhava na te yuktam idam ajñānam īdṛśam // 14.2.18 prāyaścittāni sarvāṇi viditāni ca te 'nagha / yuddhadharmāś ca te sarve dānadharmāś ca te śrutāḥ // 14.2.19 sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ / parimuhyasi bhūyas tvam ajñānād iva bhārata // 14.2.20 yudhiṣṭhira tava prajñā na samyag iti me matiḥ / na hi kaś cit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ // 14.3.1 īśvareṇa niyukto 'yaṃ sādhv asādhu ca mānavaḥ / karoti puruṣaḥ karma tatra kā paridevanā // 14.3.2 ātmānaṃ manyase cātha pāpakarmāṇam antataḥ / śṛṇu tatra yathā pāpam apakṛṣyeta bhārata // 14.3.3 tapobhiḥ kratubhiś caiva dānena ca yudhiṣṭhira / taranti nityaṃ puruṣā ye sma pāpāni kurvate // 14.3.4 yajñena tapasā caiva dānena ca narādhipa / pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ // 14.3.5 asurāś ca surāś caiva puṇyahetor makhakriyām / prayatante mahātmānas tasmād yajñāḥ parāyaṇam // 14.3.6 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ / tato devāḥ kriyāvanto dānavān abhyadharṣayan // 14.3.7 rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata / naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira // 14.3.8 yajasva vājimedhena vidhivad dakṣiṇāvatā / bahukāmānnavittena rāmo dāśarathir yathā // 14.3.9 yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ / śākuntalo mahāvīryas tava pūrvapitāmahaḥ // 14.3.10 asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api / abhiprāyas tu me kaś cit taṃ tvaṃ śrotum ihārhasi // 14.3.11 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama / dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me // 14.3.12 na ca bālān imān dīnān utsahe vasu yācitum / tathaivārdravraṇān kṛcchre vartamānān nṛpātmajān // 14.3.13 svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama / karam āhārayiṣyāmi kathaṃ śokaparāyaṇān // 14.3.14 duryodhanāparādhena vasudhā vasudhādhipāḥ / pranaṣṭā yojayitvāsmān akīrtyā munisattama // 14.3.15 duryodhanena pṛthivī kṣayitā vittakāraṇāt / kośaś cāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ // 14.3.16 pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ / vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ // 14.3.17 na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana / atra me bhagavan samyak sācivyaṃ kartum arhasi // 14.3.18 evam uktas tu pārthena kṛṣṇadvaipāyanas tadā / muhūrtam anusaṃcintya dharmarājānam abravīt // 14.3.19 vidyate draviṇaṃ pārtha girau himavati sthitam / utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ // 14.3.20 tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati // 14.3.20.2 kathaṃ yajñe maruttasya draviṇaṃ tat samācitam / kasmiṃś ca kāle sa nṛpo babhūva vadatāṃ vara // 14.3.21 yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam / yasmin kāle mahāvīryaḥ sa rājāsīn mahādhanaḥ // 14.3.22 śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam / dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha // 14.4.1 āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ / tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ // 14.4.2 prajāter abhavat putraḥ kṣupa ity abhiviśrutaḥ / kṣupasya putras tv ikṣvākur mahīpālo 'bhavat prabhuḥ // 14.4.3 tasya putraśataṃ rājann āsīt paramadhārmikam / tāṃs tu sarvān mahīpālān ikṣvākur akarot prabhuḥ // 14.4.4 teṣāṃ jyeṣṭhas tu viṃśo 'bhūt pratimānaṃ dhanuṣmatām / viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata // 14.4.5 viviṃśasya sutā rājan babhūvur daśa pañca ca / sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ // 14.4.6 dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ / teṣāṃ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat // 14.4.7 khanīnetras tu vikrānto jitvā rājyam akaṇṭakam / nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ // 14.4.8 tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam / abhyaṣiñcata rājendra muditaṃ cābhavat tadā // 14.4.9 sa pitur vikriyāṃ dṛṣṭvā rājyān nirasanaṃ tathā / niyato vartayām āsa prajāhitacikīrṣayā // 14.4.10 brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ / prajās taṃ cānvarajyanta dharmanityaṃ manasvinam // 14.4.11 tasya dharmapravṛttasya vyaśīryat kośavāhanam / taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan // 14.4.12 sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ / ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca // 14.4.13 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye / samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira // 14.4.14 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ / tataḥ pradadhmau sa karaṃ prādurāsīt tato balam // 14.4.15 tatas tān ajayat sarvān prātisīmān narādhipān / etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ // 14.4.16 tasya kāraṃdhamaḥ putras tretāyugamukhe 'bhavat / indrād anavaraḥ śrīmān devair api sudurjayaḥ // 14.4.17 tasya sarve mahīpālā vartante sma vaśe tadā / sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca // 14.4.18 avikṣin nāma dharmātmā śauryeṇendrasamo 'bhavat / yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ // 14.4.19 tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ / bṛhaspatisamo buddhyā himavān iva susthiraḥ // 14.4.20 karmaṇā manasā vācā damena praśamena ca / manāṃsy ārādhayām āsa prajānāṃ sa mahīpatiḥ // 14.4.21 ya īje hayamedhānāṃ śatena vidhivat prabhuḥ / yājayām āsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ // 14.4.22 tasya putro 'ticakrāma pitaraṃ guṇavattayā / marutto nāma dharmajñaś cakravartī mahāyaśāḥ // 14.4.23 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ / sa yakṣyamāṇo dharmātmā śātakumbhamayāny uta // 14.4.24 kārayām āsa śubhrāṇi bhājanāni sahasraśaḥ // 14.4.24.2 meruṃ parvatam āsādya himavatpārśva uttare / kāñcanaḥ sumahān pādas tatra karma cakāra saḥ // 14.4.25 tataḥ kuṇḍāni pātrīś ca piṭharāṇy āsanāni ca / cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate // 14.4.26 tasyaiva ca samīpe sa yajñavāṭo babhūva ha / īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ // 14.4.27 maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ // 14.4.27.2 kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ / kathaṃ ca jātarūpeṇa samayujyata sa dvija // 14.5.1 kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate / kathaṃ ca śakyam asmābhis tad avāptuṃ tapodhana // 14.5.2 asurāś caiva devāś ca dakṣasyāsan prajāpateḥ / apatyaṃ bahulaṃ tāta te 'spardhanta parasparam // 14.5.3 tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ / bṛhaspatir bṛhattejāḥ saṃvartaś ca tapodhanaḥ // 14.5.4 tāv api spardhinau rājan pṛthag āstāṃ parasparam / bṛhaspatiś ca saṃvartaṃ bādhate sma punaḥ punaḥ // 14.5.5 sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata / arthān utsṛjya digvāsā vanavāsam arocayat // 14.5.6 vāsavo 'py asurān sarvān nirjitya ca nihatya ca / indratvaṃ prāpya lokeṣu tato vavre purohitam // 14.5.7 putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim // 14.5.7.2 yājyas tv aṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ / vīryeṇāpratimo loke vṛttena ca balena ca // 14.5.8 śatakratur ivaujasvī dharmātmā saṃśitavrataḥ // 14.5.8.2 vāhanaṃ yasya yodhāś ca dravyāṇi vividhāni ca / dhyānād evābhavad rājan mukhavātena sarvaśaḥ // 14.5.9 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ / saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ // 14.5.10 babhūva tasya putras tu yayātir iva dharmavit / avikṣin nāma śatrukṣit sa vaśe kṛtavān mahīm // 14.5.11 vikrameṇa guṇaiś caiva pitevāsīt sa pārthivaḥ // 14.5.11.2 tasya vāsavatulyo 'bhūn marutto nāma vīryavān / putras tam anuraktābhūt pṛthivī sāgarāmbarā // 14.5.12 spardhate satataṃ sa sma devarājena pārthivaḥ / vāsavo 'pi maruttena spardhate pāṇḍunandana // 14.5.13 śuciḥ sa guṇavān āsīn maruttaḥ pṛthivīpatiḥ / yatamāno 'pi yaṃ śakro na viśeṣayati sma ha // 14.5.14 so 'śaknuvan viśeṣāya samāhūya bṛhaspatim / uvācedaṃ vaco devaiḥ sahito harivāhanaḥ // 14.5.15 bṛhaspate maruttasya mā sma kārṣīḥ kathaṃ cana / daivaṃ karmātha vā pitryaṃ kartāsi mama cet priyam // 14.5.16 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate / indratvaṃ prāptavān eko maruttas tu mahīpatiḥ // 14.5.17 kathaṃ hy amartyaṃ brahmaṃs tvaṃ yājayitvā surādhipam / yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā // 14.5.18 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim / parityajya maruttaṃ vā yathājoṣaṃ bhajasva mām // 14.5.19 evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ / muhūrtam iva saṃcintya devarājānam abravīt // 14.5.20 tvaṃ bhūtānām adhipatis tvayi lokāḥ pratiṣṭhitāḥ / namucer viśvarūpasya nihantā tvaṃ balasya ca // 14.5.21 tvam ājahartha devānām eko vīra śriyaṃ parām / tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana // 14.5.22 paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara / yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana // 14.5.23 samāśvasihi deveśa nāhaṃ martyāya karhi cit / grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama // 14.5.24 hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī / bhāsaṃ ca na raviḥ kuryān matsatyaṃ vicaled yadi // 14.5.25 bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ / praśasyainaṃ viveśātha svam eva bhavanaṃ tadā // 14.5.26 atrāpy udāharantīmam itihāsaṃ purātanam / bṛhaspateś ca saṃvādaṃ maruttasya ca bhārata // 14.6.1 devarājasya samayaṃ kṛtam āṅgirasena ha / śrutvā marutto nṛpatir manyum āhārayat tadā // 14.6.2 saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ / bṛhaspatim upāgamya vāgmī vacanam abravīt // 14.6.3 bhagavan yan mayā pūrvam abhigamya tapodhana / kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro // 14.6.4 tam ahaṃ yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāś ca me / yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca // 14.6.5 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate / vṛto 'smi devarājena pratijñātaṃ ca tasya me // 14.6.6 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam / na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām // 14.6.7 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam / marutta gaccha vā mā vā nivṛtto 'smy adya yājanāt // 14.6.8 na tvāṃ yājayitāsmy adya vṛṇu tvaṃ yam ihecchasi / upādhyāyaṃ mahābāho yas te yajñaṃ kariṣyati // 14.6.9 evam uktas tu nṛpatir marutto vrīḍito 'bhavat / pratyāgacchac ca saṃvigno dadarśa pathi nāradam // 14.6.10 devarṣiṇā samāgamya nāradena sa pārthivaḥ / vidhivat prāñjalis tasthāv athainaṃ nārado 'bravīt // 14.6.11 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha / kva gato 'si kuto vedam aprītisthānam āgatam // 14.6.12 śrotavyaṃ cen mayā rājan brūhi me pārthivarṣabha / vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa // 14.6.13 evam ukto maruttas tu nāradena maharṣiṇā / vipralambham upādhyāyāt sarvam eva nyavedayat // 14.6.14 gato 'smy aṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim / yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata // 14.6.15 pratyākhyātaś ca tenāhaṃ jīvituṃ nādya kāmaye / parityaktaś ca guruṇā dūṣitaś cāsmi nārada // 14.6.16 evam uktas tu rājñā sa nāradaḥ pratyuvāca ha / āvikṣitaṃ mahārāja vācā saṃjīvayann iva // 14.6.17 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ / caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ // 14.6.18 taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ / prasannas tvāṃ mahārāja saṃvarto yājayiṣyati // 14.6.19 saṃjīvito 'haṃ bhavatā vākyenānena nārada / paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara // 14.6.20 kathaṃ ca tasmai varteyaṃ kathaṃ māṃ na parityajet / pratyākhyātaś ca tenāpi nāhaṃ jīvitum utsahe // 14.6.21 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham / vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate // 14.6.22 tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kva cit / taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate // 14.6.23 taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān / tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ // 14.6.24 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha / brūyās tvaṃ nāradeneti saṃtapta iva śatruhan // 14.6.25 sa cet tvām anuyuñjīta mamābhigamanepsayā / śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā // 14.6.26 sa tatheti pratiśrutya pūjayitvā ca nāradam / abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm // 14.6.27 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ / kuṇapaṃ sthāpayām āsa nāradasya vacaḥ smaran // 14.6.28 yaugapadyena vipraś ca sa purīdvāram āviśat / tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata // 14.6.29 sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt / āvikṣito mahīpālaḥ saṃvartam upaśikṣitum // 14.6.30 sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca / śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiś ca samākirat // 14.6.31 sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ / anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan // 14.6.32 tato nivṛtya saṃvartaḥ pariśrānta upāviśat / śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam // 14.6.33 katham asmi tvayā jñātaḥ kena vā kathito 'smi te / etad ācakṣva me tattvam icchase cet priyaṃ mama // 14.7.1 satyaṃ te bruvataḥ sarve saṃpatsyante manorathāḥ / mithyā tu bruvato mūrdhā saptadhā te phaliṣyati // 14.7.2 nāradena bhavān mahyam ākhyāto hy aṭatā pathi / guruputro mameti tvaṃ tato me prītir uttamā // 14.7.3 satyam etad bhavān āha sa māṃ jānāti satriṇam / kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ // 14.7.4 bhavantaṃ kathayitvā tu mama devarṣisattamaḥ / tato mām abhyanujñāya praviṣṭo havyavāhanam // 14.7.5 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā / etāvad aham apy enaṃ kuryām iti tadābravīt // 14.7.6 tato maruttam unmatto vācā nirbhartsayann iva / rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt // 14.7.7 vātapradhānena mayā svacittavaśavartinā / evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi // 14.7.8 bhrātā mama samarthaś ca vāsavena ca satkṛtaḥ / vartate yājane caiva tena karmāṇi kāraya // 14.7.9 gṛhaṃ svaṃ caiva yājyāś ca sarvā gṛhyāś ca devatāḥ / pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tv idam // 14.7.10 nāhaṃ tenānanujñātas tvām āvikṣita karhi cit / yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama // 14.7.11 sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja / tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi // 14.7.12 bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tac chṛṇu / na māṃ kāmayate yājyam asau vāsavavāritaḥ // 14.7.13 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam / yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam // 14.7.14 spardhate ca mayā vipra sadā vai sa hi pārthivaḥ / evam astv iti cāpy ukto bhrātrā te balavṛtrahā // 14.7.15 sa mām abhigataṃ premṇā yājyavan na bubhūṣati / devarājam upāśritya tad viddhi munipuṃgava // 14.7.16 so 'ham icchāmi bhavatā sarvasvenāpi yājitum / kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ // 14.7.17 na hi me vartate buddhir gantuṃ brahman bṛhaspatim / pratyākhyāto hi tenāsmi tathānapakṛte sati // 14.7.18 cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam / yadi sarvān abhiprāyān kartāsi mama pārthiva // 14.7.19 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau / dviṣetāṃ samabhikruddhāv etad ekaṃ samarthaya // 14.7.20 sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru / kupitas tvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam // 14.7.21 yāvat tapet sahasrāṃśus tiṣṭheraṃś cāpi parvatāḥ / tāval lokān na labheyaṃ tyajeyaṃ saṃgataṃ yadi // 14.7.22 mā cāpi śubhabuddhitvaṃ labheyam iha karhi cit / samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi // 14.7.23 āvikṣita śubhā buddhir dhīyatāṃ tava karmasu / yājanaṃ hi mamāpy evaṃ vartate tvayi pārthiva // 14.7.24 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam / yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi // 14.7.25 na tu me vartate buddhir dhane yājyeṣu vā punaḥ / vipriyaṃ tu cikīrṣāmi bhrātuś cendrasya cobhayoḥ // 14.7.26 gamayiṣyāmi cendreṇa samatām api te dhruvam / priyaṃ ca te kariṣyāmi satyam etad bravīmi te // 14.7.27 girer himavataḥ pṛṣṭhe muñjavān nāma parvataḥ / tapyate yatra bhagavāṃs tapo nityam umāpatiḥ // 14.8.1 vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca / guhāsu śailarājasya yathākāmaṃ yathāsukham // 14.8.2 umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ / āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ // 14.8.3 tatra rudrāś ca sādhyāś ca viśve 'tha vasavas tathā / yamaś ca varuṇaś caiva kuberaś ca sahānugaḥ // 14.8.4 bhūtāni ca piśācāś ca nāsatyāv aśvināv api / gandharvāpsarasaś caiva yakṣā devarṣayas tathā // 14.8.5 ādityā marutaś caiva yātudhānāś ca sarvaśaḥ / upāsante mahātmānaṃ bahurūpam umāpatim // 14.8.6 ramate bhagavāṃs tatra kuberānucaraiḥ saha / vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate // 14.8.7 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ // 14.8.7.2 na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃ cana / nirdeṣṭuṃ prāṇibhiḥ kaiś cit prākṛtair māṃsalocanaiḥ // 14.8.8 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ / na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa // 14.8.9 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara / dhātavo jātarūpasya raśmayaḥ savitur yathā // 14.8.10 rakṣyante te kuberasya sahāyair udyatāyudhaiḥ / cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ // 14.8.11 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase / rudrāya śitikaṇṭhāya surūpāya suvarcase // 14.8.12 kapardine karālāya haryakṣṇe varadāya ca / tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca // 14.8.13 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca / kṣemyāya harinetrāya sthāṇave puruṣāya ca // 14.8.14 harikeśāya muṇḍāya kṛśāyottāraṇāya ca / bhāskarāya sutīrthāya devadevāya raṃhase // 14.8.15 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe / giriśāya praśāntāya yataye cīravāsase // 14.8.16 bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca / mṛgavyādhāya mahate dhanvine 'tha bhavāya ca // 14.8.17 varāya saumyavaktrāya paśuhastāya varṣiṇe / hiraṇyabāhave rājann ugrāya pataye diśām // 14.8.18 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā / vṛṣāya mātṛbhaktāya senānye madhyamāya ca // 14.8.19 sruvahastāya pataye dhanvine bhārgavāya ca / ajāya kṛṣṇanetrāya virūpākṣāya caiva ha // 14.8.20 tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca / mahādyutaye 'naṅgāya sarvāṅgāya prajāvate // 14.8.21 tathā śukrādhipataye pṛthave kṛttivāsase / kapālamāline nityaṃ suvarṇamukuṭāya ca // 14.8.22 mahādevāya kṛṣṇāya tryambakāyānaghāya ca / krodhanāya nṛśaṃsāya mṛdave bāhuśāline // 14.8.23 daṇḍine taptatapase tathaiva krūrakarmaṇe / sahasraśirase caiva sahasracaraṇāya ca // 14.8.24 namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe // 14.8.24.2 pinākinaṃ mahādevaṃ mahāyoginam avyayam / triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram // 14.8.25 tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam / prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam // 14.8.26 īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam / umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram // 14.8.27 virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam / ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram // 14.8.28 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram / viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim // 14.8.29 praṇamya śirasā devam anaṅgāṅgaharaṃ haram / śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham // 14.8.30 evaṃ kṛtvā namas tasmai mahādevāya raṃhase / mahātmane kṣitipate tat suvarṇam avāpsyasi // 14.8.31 suvarṇam āhariṣyantas tatra gacchantu te narāḥ // 14.8.31.2 ity uktaḥ sa vacas tasya cakre kāraṃdhamātmajaḥ / tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim // 14.8.32 sauvarṇāni ca bhāṇḍāni saṃcakrus tatra śilpinaḥ // 14.8.32.2 bṛhaspatis tu tāṃ śrutvā maruttasya mahīpateḥ / samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam // 14.8.33 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param / bhaviṣyati hi me śatruḥ saṃvarto vasumān iti // 14.8.34 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim / abhigamyāmaravṛtaḥ provācedaṃ vacas tadā // 14.8.35 kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate; kaccin manojñāḥ paricārakās te / kaccid devānāṃ sukhakāmo 'si vipra; kaccid devās tvāṃ paripālayanti // 14.9.1 sukhaṃ śaye 'haṃ śayane mahendra; tathā manojñāḥ paricārakā me / tathā devānāṃ sukhakāmo 'smi śakra; devāś ca māṃ subhṛśaṃ pālayanti // 14.9.2 kuto duḥkhaṃ mānasaṃ dehajaṃ vā; pāṇḍur vivarṇaś ca kutas tvam adya / ācakṣva me tad dvija yāvad etān; nihanmi sarvāṃs tava duḥkhakartṝn // 14.9.3 maruttam āhur maghavan yakṣyamāṇaṃ; mahāyajñenottamadakṣiṇena / taṃ saṃvarto yājayiteti me śrutaṃ; tad icchāmi na sa taṃ yājayeta // 14.9.4 sarvān kāmān anujāto 'si vipra; yas tvaṃ devānāṃ mantrayase purodhāḥ / ubhau ca te janmamṛtyū vyatītau; kiṃ saṃvartas tava kartādya vipra // 14.9.5 devaiḥ saha tvam asurān saṃpraṇudya; jighāṃsase 'dyāpy uta sānubandhān / yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra; duḥkhaṃ sapatneṣu samṛddhabhāvaḥ // 14.9.6 ato 'smi devendra vivarṇarūpaḥ; sapatno me vardhate tan niśamya / sarvopāyair maghavan saṃniyaccha; saṃvartaṃ vā pārthivaṃ vā maruttam // 14.9.7 ehi gaccha prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte / ayaṃ vai tvā yājayitā bṛhaspatis; tathāmaraṃ caiva kariṣyatīti // 14.9.8 ayaṃ gacchāmi tava śakrādya dūto; bṛhaspatiṃ paridātuṃ marutte / vācaṃ satyāṃ puruhūtasya kartuṃ; bṛhaspateś cāpacitiṃ cikīrṣuḥ // 14.9.9 tataḥ prāyād dhūmaketur mahātmā; vanaspatīn vīrudhaś cāvamṛdnan / kāmād dhimānte parivartamānaḥ; kāṣṭhātigo mātariśveva nardan // 14.9.10 āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam / āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune // 14.9.11 āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha / indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam // 14.9.12 kaccic chrīmān devarājaḥ sukhī ca; kaccic cāsmān prīyate dhūmaketo / kaccid devāś cāsya vaśe yathāvat; tad brūhi tvaṃ mama kārtsnyena deva // 14.9.13 śakro bhṛśaṃ susukhī pārthivendra; prītiṃ cecchaty ajarāṃ vai tvayā saḥ / devāś ca sarve vaśagās tasya rājan; saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ // 14.9.14 yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ; bṛhaspatiṃ paridātuṃ marutte / ayaṃ gurur yājayitā nṛpa tvāṃ; martyaṃ santam amaraṃ tvāṃ karotu // 14.9.15 saṃvarto 'yaṃ yājayitā dvijo me; bṛhaspater añjalir eṣa tasya / nāsau devaṃ yājayitvā mahendraṃ; martyaṃ santaṃ yājayann adya śobhet // 14.9.16 ye vai lokā devaloke mahāntaḥ; saṃprāpsyase tān devarājaprasādāt / tvāṃ ced asau yājayed vai bṛhaspatir; nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ // 14.9.17 tathā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ / te te jitā devarājyaṃ ca kṛtsnaṃ; bṛhaspatiś ced yājayet tvāṃ narendra // 14.9.18 māsmān evaṃ tvaṃ punar āgāḥ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte / mā tvāṃ dhakṣye cakṣuṣā dāruṇena; saṃkruddho 'haṃ pāvaka tan nibodha // 14.9.19 tato devān agamad dhūmaketur; dāhād bhīto vyathito 'śvatthaparṇavat / taṃ vai dṛṣṭvā prāha śakro mahātmā; bṛhaspateḥ saṃnidhau havyavāham // 14.9.20 yat tvaṃ gataḥ prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte / tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ; kaccid vacaḥ pratigṛhṇāti tac ca // 14.9.21 na te vācaṃ rocayate marutto; bṛhaspater añjaliṃ prāhiṇot saḥ / saṃvarto māṃ yājayitety abhīkṣṇaṃ; punaḥ punaḥ sa mayā procyamānaḥ // 14.9.22 uvācedaṃ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ / tāṃś cel labheyaṃ saṃvidaṃ tena kṛtvā; tathāpi neccheyam iti pratītaḥ // 14.9.23 punar bhavān pārthivaṃ taṃ sametya; vākyaṃ madīyaṃ prāpaya svārthayuktam / punar yady ukto na kariṣyate vacas; tato vajraṃ saṃprahartāsmi tasmai // 14.9.24 gandharvarāḍ yātv ayaṃ tatra dūto; bibhemy ahaṃ vāsava tatra gantum / saṃrabdho mām abravīt tīkṣṇaroṣaḥ; saṃvarto vākyaṃ caritabrahmacaryaḥ // 14.9.25 yady āgaccheḥ punar evaṃ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte / daheyaṃ tvāṃ cakṣuṣā dāruṇena; saṃkruddha ity etad avaihi śakra // 14.9.26 tvam evānyān dahase jātavedo; na hi tvad anyo vidyate bhasmakartā / tvatsaṃsparśāt sarvaloko bibhety; aśraddheyaṃ vadase havyavāha // 14.9.27 divaṃ devendra pṛthivīṃ caiva sarvāṃ; saṃveṣṭayes tvaṃ svabalenaiva śakra / evaṃvidhasyeha satas tavāsau; kathaṃ vṛtras tridivaṃ prāg jahāra // 14.9.28 na caṇḍikā jaṅgamā no kareṇur; na vārisomaṃ prapibāmi vahne / na durbale vai visṛjāmi vajraṃ; ko me 'sukhāya praharen manuṣyaḥ // 14.9.29 pravrājayeyaṃ kālakeyān pṛthivyām; apākarṣaṃ dānavān antarikṣāt / divaḥ prahrādam avasānam ānayaṃ; ko me 'sukhāya prahareta martyaḥ // 14.9.30 yatra śaryātiṃ cyavano yājayiṣyan; sahāśvibhyāṃ somam agṛhṇad ekaḥ / taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāc; charyātiyajñaṃ smara taṃ mahendra // 14.9.31 vajraṃ gṛhītvā ca puraṃdara tvaṃ; saṃprāhārṣīś cyavanasyātighoram / sa te vipraḥ saha vajreṇa bāhum; apāgṛhṇāt tapasā jātamanyuḥ // 14.9.32 tato roṣāt sarvato ghorarūpaṃ; sapatnaṃ te janayām āsa bhūyaḥ / madaṃ nāmāsuraṃ viśvarūpaṃ; yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ // 14.9.33 hanur ekā jagatīsthā tathaikā; divaṃ gatā mahato dānavasya / sahasraṃ dantānāṃ śatayojanānāṃ; sutīkṣṇānāṃ ghorarūpaṃ babhūva // 14.9.34 vṛttāḥ sthūlā rajatastambhavarṇā; daṃṣṭrāś catasro dve śate yojanānām / sa tvāṃ dantān vidaśann abhyadhāvaj; jighāṃsayā śūlam udyamya ghoram // 14.9.35 apaśyas tvaṃ taṃ tadā ghorarūpaṃ; sarve tv anye dadṛśur darśanīyam / yasmād bhītaḥ prāñjalis tvaṃ maharṣim; āgacchethāḥ śaraṇaṃ dānavaghna // 14.9.36 kṣatrād evaṃ brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ / so 'haṃ jānan brahmatejo yathāvan; na saṃvartaṃ gantum icchāmi śakra // 14.9.37 evam etad brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ / āvikṣitasya tu balaṃ na mṛṣye; vajram asmai prahariṣyāmi ghoram // 14.10.1 dhṛtarāṣṭra prahito gaccha maruttaṃ; saṃvartena sahitaṃ taṃ vadasva / bṛhaspatiṃ tvam upaśikṣasva rājan; vajraṃ vā te prahariṣyāmi ghoram // 14.10.2 tato gatvā dhṛtarāṣṭro narendraṃ; provācedaṃ vacanaṃ vāsavasya / gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha; tvām āgataṃ vaktukāmaṃ narendra // 14.10.3 aindraṃ vākyaṃ śṛṇu me rājasiṃha; yat prāha lokādhipatir mahātmā / bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva; vajraṃ vā te prahariṣyāmi ghoram // 14.10.4 vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā // 14.10.4.2 tvaṃ caivaitad vettha puraṃdaraś ca; viśvedevā vasavaś cāśvinau ca / mitradrohe niṣkṛtir vai yathaiva; nāstīti lokeṣu sadaiva vādaḥ // 14.10.5 bṛhaspatir yājayitā mahendraṃ; devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham / saṃvarto māṃ yājayitādya rājan; na te vākyaṃ tasya vā rocayāmi // 14.10.6 ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṃha / vyaktaṃ vajraṃ mokṣyate te mahendraḥ; kṣemaṃ rājaṃś cintyatām eṣa kālaḥ // 14.10.7 ity evam ukto dhṛtarāṣṭreṇa rājā; śrutvā nādaṃ nadato vāsavasya / taponityaṃ dharmavidāṃ variṣṭhaṃ; saṃvartaṃ taṃ jñāpayām āsa kāryam // 14.10.8 imam aśmānaṃ plavamānam ārād; adhvā dūraṃ tena na dṛśyate 'dya / prapadye 'haṃ śarma viprendra tvattaḥ; prayaccha tasmād abhayaṃ vipramukhya // 14.10.9 ayam āyāti vai vajrī diśo vidyotayan daśa / amānuṣeṇa ghoreṇa sadasyās trāsitā hi naḥ // 14.10.10 bhayaṃ śakrād vyetu te rājasiṃha; praṇotsye 'haṃ bhayam etat sughoram / saṃstambhinyā vidyayā kṣipram eva; mā bhais tvam asmād bhava cāpi pratītaḥ // 14.10.11 ahaṃ saṃstambhayiṣyāmi mā bhais tvaṃ śakrato nṛpa / sarveṣām eva devānāṃ kṣapitāny āyudhāni me // 14.10.12 diśo vajraṃ vrajatāṃ vāyur etu; varṣaṃ bhūtvā nipatatu kānaneṣu / āpaḥ plavantv antarikṣe vṛthā ca; saudāminī dṛśyatāṃ mā bibhas tvam // 14.10.13 atho vahnis trātu vā sarvatas te; kāmaṃ varṣaṃ varṣatu vāsavo vā / vajraṃ tathā sthāpayatāṃ ca vāyur; mahāghoraṃ plavamānaṃ jalaughaiḥ // 14.10.14 ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena / ātmā hi me pravyathate muhur muhur; na me svāsthyaṃ jāyate cādya vipra // 14.10.15 vajrād ugrād vyetu bhayaṃ tavādya; vāto bhūtvā hanmi narendra vajram / bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva; kaṃ te kāmaṃ tapasā sādhayāmi // 14.10.16 indraḥ sākṣāt sahasābhyetu vipra; havir yajñe pratigṛhṇātu caiva / svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ; sutaṃ somaṃ pratigṛhṇantu caiva // 14.10.17 ayam indro haribhir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapīthī / mantrāhūto yajñam imaṃ mayādya; paśyasvainaṃ mantravisrastakāyam // 14.10.18 tato devaiḥ sahito devarājo; rathe yuktvā tān harīn vājimukhyān / āyād yajñam adhi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam // 14.10.19 tam āyāntaṃ sahitaṃ devasaṃghaiḥ; pratyudyayau sapurodhā maruttaḥ / cakre pūjāṃ devarājāya cāgryāṃ; yathāśāstraṃ vidhivat prīyamāṇaḥ // 14.10.20 svāgataṃ te puruhūteha vidvan; yajño 'dyāyaṃ saṃnihite tvayīndra / śośubhyate balavṛtraghna bhūyaḥ; pibasva somaṃ sutam udyataṃ mayā // 14.10.21 śivena māṃ paśya namaś ca te 'stu; prāpto yajñaḥ saphalaṃ jīvitaṃ me / ayaṃ yajñaṃ kurute me surendra; bṛhaspater avaro janmanā yaḥ // 14.10.22 jānāmi te gurum enaṃ tapodhanaṃ; bṛhaspater anujaṃ tigmatejasam / yasyāhvānād āgato 'haṃ narendra; prītir me 'dya tvayi manuḥ pranaṣṭaḥ // 14.10.23 yadi prītas tvam asi vai devarāja; tasmāt svayaṃ śādhi yajñe vidhānam / svayaṃ sarvān kuru mārgān surendra; jānātv ayaṃ sarvalokaś ca deva // 14.10.24 evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān / sabhāḥ kriyantām āvasathāś ca mukhyāḥ; sahasraśaś citrabhaumāḥ samṛddhāḥ // 14.10.25 kḷptasthūṇāḥ kurutārohaṇāni; gandharvāṇām apsarasāṃ ca śīghram / yeṣu nṛtyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṃ yajñavāṭaḥ // 14.10.26 ity uktās te cakrur āśu pratītā; divaukasaḥ śakravākyān narendra / tato vākyaṃ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam // 14.10.27 eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ / sarvāś cānyā devatāḥ prīyamāṇā; havis tubhyaṃ pratigṛhṇantu rājan // 14.10.28 āgneyaṃ vai lohitam ālabhantāṃ; vaiśvadevaṃ bahurūpaṃ virājan / nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ; calac chiśnaṃ matpradiṣṭaṃ dvijendrāḥ // 14.10.29 tato yajño vavṛdhe tasya rājño; yatra devāḥ svayam annāni jahruḥ / yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo 'bhūd dharimān devarājaḥ // 14.10.30 tataḥ saṃvartaś cityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ / havīṃṣy uccair āhvayan devasaṃghāñ; juhāvāgnau mantravat supratītaḥ // 14.10.31 tataḥ pītvā balabhit somam agryaṃ; ye cāpy anye somapā vai divaukasaḥ / sarve 'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṃ tarpitāḥ prītimantaḥ // 14.10.32 tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hṛṣṭaḥ / dvijātibhyo visṛjan bhūri vittaṃ; rarāja vitteśa ivārihantā // 14.10.33 tato vittaṃ vividhaṃ saṃnidhāya; yathotsāhaṃ kārayitvā ca kośam / anujñāto guruṇā saṃnivṛtya; śaśāsa gām akhilāṃ sāgarāntām // 14.10.34 evaṃguṇaḥ saṃbabhūveha rājā; yasya kratau tat suvarṇaṃ prabhūtam / tat tvaṃ samādāya narendra vittaṃ; yajasva devāṃs tarpayāno vidhānaiḥ // 14.10.35 tato rājā pāṇḍavo hṛṣṭarūpaḥ; śrutvā vākyaṃ satyavatyāḥ sutasya / manaś cakre tena vittena yaṣṭuṃ; tato 'mātyair mantrayām āsa bhūyaḥ // 14.10.36 ity ukte nṛpatau tasmin vyāsenādbhutakarmaṇā / vāsudevo mahātejās tato vacanam ādade // 14.11.1 taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam / upaplutam ivādityaṃ sadhūmam iva pāvakam // 14.11.2 nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ / āśvāsayan dharmasutaṃ pravaktum upacakrame // 14.11.3 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam / etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati // 14.11.4 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ / kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase // 14.11.5 atra te vartayiṣyāmi yathādharmaṃ yathāśrutam / indrasya saha vṛtreṇa yathā yuddham avartata // 14.11.6 vṛtreṇa pṛthivī vyāptā purā kila narādhipa / dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte // 14.11.7 dharāharaṇadurgandho viṣayaḥ samapadyata // 14.11.7.2 śatakratuś cukopātha gandhasya viṣaye hṛte / vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat // 14.11.8 sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā / viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ // 14.11.9 vyāptāsv athāpsu vṛtreṇa rase ca viṣaye hṛte / śatakratur abhikruddhas tāsu vajram avāsṛjat // 14.11.10 sa vadhyamāno vajreṇa salile bhūritejasā / viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ // 14.11.11 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte / śatakratur abhikruddhas tatra vajram avāsṛjat // 14.11.12 sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā / viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ // 14.11.13 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte / śatakratur abhikruddhas tatra vajram avāsṛjat // 14.11.14 sa vadhyamāno vajreṇa tasminn amitatejasā / ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ // 14.11.15 ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte / śatakratur abhikruddhas tatra vajram avāsṛjat // 14.11.16 sa vadhyamāno vajreṇa tasminn amitatejasā / viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ // 14.11.17 tasya vṛtragṛhītasya mohaḥ samabhavan mahān / rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat // 14.11.18 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha / śatakratur adṛśyena vajreṇetīha naḥ śrutam // 14.11.19 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu / ṛṣibhiś ca mama proktaṃ tan nibodha narādhipa // 14.11.20 dvividho jāyate vyādhiḥ śārīro mānasas tathā / parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate // 14.12.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ / mānaso jāyate vyādhir manasy eveti niścayaḥ // 14.12.2 śītoṣṇe caiva vāyuś ca guṇā rājañ śarīrajāḥ / teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam // 14.12.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate // 14.12.3.2 sattvaṃ rajas tamaś ceti trayas tv ātmaguṇāḥ smṛtāḥ / teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam // 14.12.4 teṣām anyatamotseke vidhānam upadiśyate // 14.12.4.2 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate / kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati // 14.12.5 kaś cit sukhe vartamāno duḥkhasya smartum icchati // 14.12.5.2 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā / smartum icchasi kaunteya diṣṭaṃ hi balavattaram // 14.12.6 atha vā te svabhāvo 'yaṃ yena pārthāvakṛṣyase / dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām // 14.12.7 miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi // 14.12.7.2 pravrājanaṃ ca nagarād ajinaiś ca vivāsanam / mahāraṇyanivāsaś ca na tasya smartum icchasi // 14.12.8 jaṭāsurāt parikleśaś citrasenena cāhavaḥ / saindhavāc ca parikleśo na tasya smartum icchasi // 14.12.9 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ / yājñasenyās tadā pārtha na tasya smartum icchasi // 14.12.10 yac ca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama / manasaikena yoddhavyaṃ tat te yuddham upasthitam // 14.12.11 tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha // 14.12.11.2 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ / yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ // 14.12.12 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam // 14.12.12.2 tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi / etaj jñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi // 14.12.13 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim / pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam // 14.12.14 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata / śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā // 14.13.1 bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ / yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā // 14.13.2 dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam / mameti dvyakṣaro mṛtyur na mameti ca śāśvatam // 14.13.3 brahma mṛtyuś ca tau rājann ātmany eva vyavasthitau / adṛśyamānau bhūtāni yodhayetām asaṃśayam // 14.13.4 avināśo 'sya sattvasya niyato yadi bhārata / bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate // 14.13.5 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām / mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati // 14.13.6 atha vā vasataḥ pārtha vane vanyena jīvataḥ / mamatā yasya dravyeṣu mṛtyor āsye sa vartate // 14.13.7 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata / yan na paśyati tad bhūtaṃ mucyate sa mahābhayāt // 14.13.8 kāmātmānaṃ na praśaṃsanti loke; na cākāmāt kā cid asti pravṛttiḥ / dānaṃ hi vedādhyayanaṃ tapaś ca; kāmena karmāṇi ca vaidikāni // 14.13.9 vrataṃ yajñān niyamān dhyānayogān; kāmena yo nārabhate viditvā / yad yad dhy ayaṃ kāmayate sa dharmo; na yo dharmo niyamas tasya mūlam // 14.13.10 atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ / śṛṇu saṃkīrtyamānās tā nikhilena yudhiṣṭhira // 14.13.11 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kena cit / yo māṃ prayatate hantuṃ jñātvā praharaṇe balam // 14.13.12 tasya tasmin praharaṇe punaḥ prādurbhavāmy aham // 14.13.12.2 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ / jaṅgameṣv iva karmātmā punaḥ prādurbhavāmy aham // 14.13.13 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ / sthāvareṣv iva śāntātmā tasya prādurbhavāmy aham // 14.13.14 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ / bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate // 14.13.15 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ / tatas tapasi tasyātha punaḥ prādurbhavāmy aham // 14.13.16 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ / tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca // 14.13.17 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ // 14.13.17.2 tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ / dharmaṃ kuru mahārāja tatra te sa bhaviṣyati // 14.13.18 yajasva vājimedhena vidhivad dakṣiṇāvatā / anyaiś ca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ // 14.13.19 mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ / na śakyās te punar draṣṭuṃ ye hatāsmin raṇājire // 14.13.20 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ / loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi // 14.13.21 evaṃ bahuvidhair vākyair munibhis tais tapodhanaiḥ / samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ // 14.14.1 so 'nunīto bhagavatā viṣṭaraśravasā svayam / dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ // 14.14.2 nāradenātha bhīmena nakulena ca pārthivaḥ / kṛṣṇayā sahadevena vijayena ca dhīmatā // 14.14.3 anyaiś ca puruṣavyāghrair brāhmaṇaiḥ śāstradṛṣṭibhiḥ / vyajahāc chokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam // 14.14.4 arcayām āsa devāṃś ca brāhmaṇāṃś ca yudhiṣṭhiraḥ / kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ // 14.14.5 anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām // 14.14.5.2 praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam / vyāsaṃ ca nāradaṃ caiva tāṃś cānyān abravīn nṛpaḥ // 14.14.6 āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ / na sūkṣmam api me kiṃ cid vyalīkam iha vidyate // 14.14.7 arthaś ca sumahān prāpto yena yakṣyāmi devatāḥ / puraskṛtyeha bhavataḥ samāneṣyāmahe makham // 14.14.8 himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha / bahvāścaryo hi deśaḥ sa śrūyate dvijasattama // 14.14.9 tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam / devarṣiṇā nāradena devasthānena caiva ha // 14.14.10 nābhāgadheyaḥ puruṣaḥ kaś cid evaṃvidhān gurūn / labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān // 14.14.11 evam uktās tu te rājñā sarva eva maharṣayaḥ / abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau // 14.14.12 paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ // 14.14.12.2 tato dharmasuto rājā tatraivopāviśat prabhuḥ / evaṃ nātimahān kālaḥ sa teṣām abhyavartata // 14.14.13 kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā / mahādānāni viprebhyo dadatām aurdhvadaihikam // 14.14.14 bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana / sahito dhṛtarāṣṭreṇa pradadāv aurdhvadaihikam // 14.14.15 tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ / dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam // 14.14.16 sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram / anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha // 14.14.17 vijite pāṇḍaveyais tu praśānte ca dvijottama / rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau // 14.15.1 vijite pāṇḍaveyais tu praśānte ca viśāṃ pate / rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau // 14.15.2 vijahrāte mudā yuktau divi deveśvarāv iva / tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu // 14.15.3 śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca / caṅkramyamāṇau saṃhṛṣṭāv aśvināv iva nandane // 14.15.4 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau / praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata // 14.15.5 tatra yuddhakathāś citrāḥ parikleśāṃś ca pārthiva / kathāyoge kathāyoge kathayām āsatus tadā // 14.15.6 ṛṣīṇāṃ devatānāṃ ca vaṃśāṃs tāv āhatus tadā / prīyamāṇau mahātmānau purāṇāv ṛṣisattamau // 14.15.7 madhurās tu kathāś citrāś citrārthapadaniścayāḥ / niścayajñaḥ sa pārthāya kathayām āsa keśavaḥ // 14.15.8 putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ / kathābhiḥ śamayām āsa pārthaṃ śaurir janārdanaḥ // 14.15.9 sa tam āśvāsya vidhivad vidhānajño mahātapāḥ / apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ // 14.15.10 tataḥ kathānte govindo guḍākeśam uvāca ha / sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ // 14.15.11 vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa / tvadbāhubalam āśritya rājñā dharmasutena ha // 14.15.12 asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ / bhīmasenaprabhāvena yamayoś ca narottama // 14.15.13 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam / dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ // 14.15.14 adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ / dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ // 14.15.15 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ / bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha // 14.15.16 rame cāhaṃ tvayā sārdham araṇyeṣv api pāṇḍava / kim u yatra jano 'yaṃ vai pṛthā cāmitrakarśana // 14.15.17 yatra dharmasuto rājā yatra bhīmo mahābalaḥ / yatra mādravatīputrau ratis tatra parā mama // 14.15.18 tathaiva svargakalpeṣu sabhoddeśeṣu bhārata / ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha // 14.15.19 kālo mahāṃs tv atīto me śūraputram apaśyataḥ / baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān // 14.15.20 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati / rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha // 14.15.21 ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ / sa ha bhīṣmeṇa yady uktam asmābhiḥ śokakārite // 14.15.22 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ / tena tac ca vacaḥ samyag gṛhītaṃ sumahātmanā // 14.15.23 dharmaputre hi dharmajñe kṛtajñe satyavādini / satyaṃ dharmo matiś cāgryā sthitiś ca satataṃ sthirā // 14.15.24 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna / asmadgamanasaṃyuktaṃ vaco brūhi janādhipam // 14.15.25 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'py upasthite / kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati // 14.15.26 sarvaṃ tv idam ahaṃ pārtha tvatprītihitakāmyayā / bravīmi satyaṃ kauravya na mithyaitat kathaṃ cana // 14.15.27 prayojanaṃ ca nirvṛttam iha vāse mamārjuna / dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ // 14.15.28 pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ / sthitā samudravasanā saśailavanakānanā // 14.15.29 citā ratnair bahuvidhaiḥ kururājasya pāṇḍava // 14.15.29.2 dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām / upāsyamāno bahubhiḥ siddhaiś cāpi mahātmabhiḥ // 14.15.30 stūyamānaś ca satataṃ bandibhir bharatarṣabha // 14.15.30.2 tan mayā saha gatvādya rājānaṃ kuruvardhanam / āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati // 14.15.31 idaṃ śarīraṃ vasu yac ca me gṛhe; niveditaṃ pārtha sadā yudhiṣṭhire / priyaś ca mānyaś ca hi me yudhiṣṭhiraḥ; sadā kurūṇām adhipo mahāmatiḥ // 14.15.32 prayojanaṃ cāpi nivāsakāraṇe; na vidyate me tvad ṛte mahābhuja / sthitā hi pṛthvī tava pārtha śāsane; guroḥ suvṛttasya yudhiṣṭhirasya ha // 14.15.33 itīdam uktaṃ sa tadā mahātmanā; janārdanenāmitavikramo 'rjunaḥ / tatheti kṛcchrād iva vācam īrayaj; janārdanaṃ saṃpratipūjya pārthiva // 14.15.34 sabhāyāṃ vasatos tasyāṃ nihatyārīn mahātmanoḥ / keśavārjunayoḥ kā nu kathā samabhavad dvija // 14.16.1 kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam / tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ // 14.16.2 tataḥ kaṃ cit sabhoddeśaṃ svargoddeśasamaṃ nṛpa / yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau // 14.16.3 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ / nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt // 14.16.4 viditaṃ te mahābāho saṃgrāme samupasthite / māhātmyaṃ devakīmātas tac ca te rūpam aiśvaram // 14.16.5 yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt / tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ // 14.16.6 mama kautūhalaṃ tv asti teṣv artheṣu punaḥ prabho / bhavāṃś ca dvārakāṃ gantā nacirād iva mādhava // 14.16.7 evam uktas tataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata / pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ // 14.16.8 śrāvitas tvaṃ mayā guhyaṃ jñāpitaś ca sanātanam / dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃś ca śāśvatān // 14.16.9 abuddhvā yan na gṛhṇīthās tan me sumahad apriyam / nūnam aśraddadhāno 'si durmedhāś cāsi pāṇḍava // 14.16.10 sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane / na śakyaṃ tan mayā bhūyas tathā vaktum aśeṣataḥ // 14.16.11 paraṃ hi brahma kathitaṃ yogayuktena tan mayā / itihāsaṃ tu vakṣyāmi tasminn arthe purātanam // 14.16.12 yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi / śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me // 14.16.13 āgacchad brāhmaṇaḥ kaś cit svargalokād ariṃdama / brahmalokāc ca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat // 14.16.14 asmābhiḥ paripṛṣṭaś ca yad āha bharatarṣabha / divyena vidhinā pārtha tac chṛṇuṣvāvicārayan // 14.16.15 mokṣadharmaṃ samāśritya kṛṣṇa yan mānupṛcchasi / bhūtānām anukampārthaṃ yan mohacchedanaṃ prabho // 14.16.16 tat te 'haṃ saṃpravakṣyāmi yathāvan madhusūdana / śṛṇuṣvāvahito bhūtvā gadato mama mādhava // 14.16.17 kaś cid vipras tapoyuktaḥ kāśyapo dharmavittamaḥ / āsasāda dvijaṃ kaṃ cid dharmāṇām āgatāgamam // 14.16.18 gatāgate subahuśo jñānavijñānapāragam / lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ // 14.16.19 jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ / draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim // 14.16.20 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam / dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ // 14.16.21 antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ / tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha // 14.16.22 saṃbhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha / yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā // 14.16.23 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ / caraṇau dharmakāmo vai tapasvī susamāhitaḥ // 14.16.24 pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ // 14.16.24.2 vismitaś cādbhutaṃ dṛṣṭvā kāśyapas taṃ dvijottamam / paricāreṇa mahatā guruṃ vaidyam atoṣayat // 14.16.25 prītātmā copapannaś ca śrutacāritrasaṃyutaḥ / bhāvena toṣayac cainaṃ guruvṛttyā paraṃtapaḥ // 14.16.26 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ / siddhiṃ parām abhiprekṣya śṛṇu tan me janārdana // 14.16.27 vividhaiḥ karmabhis tāta puṇyayogaiś ca kevalaiḥ / gacchantīha gatiṃ martyā devaloke 'pi ca sthitim // 14.16.28 na kva cit sukham atyantaṃ na kva cic chāśvatī sthitiḥ / sthānāc ca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ // 14.16.29 aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt / kāmamanyuparītena tṛṣṇayā mohitena ca // 14.16.30 punaḥ punaś ca maraṇaṃ janma caiva punaḥ punaḥ / āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ // 14.16.31 mātaro vividhā dṛṣṭāḥ pitaraś ca pṛthagvidhāḥ / sukhāni ca vicitrāṇi duḥkhāni ca mayānagha // 14.16.32 priyair vivāso bahuśaḥ saṃvāsaś cāpriyaiḥ saha / dhananāśaś ca saṃprāpto labdhvā duḥkhena tad dhanam // 14.16.33 avamānāḥ sukaṣṭāś ca parataḥ svajanāt tathā / śārīrā mānasāś cāpi vedanā bhṛśadāruṇāḥ // 14.16.34 prāptā vimānanāś cogrā vadhabandhāś ca dāruṇāḥ / patanaṃ niraye caiva yātanāś ca yamakṣaye // 14.16.35 jarā rogāś ca satataṃ vāsanāni ca bhūriśaḥ / loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā // 14.16.36 tataḥ kadā cin nirvedān nikārān nikṛtena ca / lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā // 14.16.37 tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā // 14.16.37.2 nāhaṃ punar ihāgantā lokān ālokayāmy aham / ā siddher ā prajāsargād ātmano me gatiḥ śubhā // 14.16.38 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā / itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ // 14.16.39 brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ // 14.16.39.2 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa / prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te // 14.16.40 yadīpsur upapannas tvaṃ tasya kālo 'yam āgataḥ / abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ // 14.16.41 acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam // 14.16.41.2 bhṛśaṃ prīto 'smi bhavataś cāritreṇa vicakṣaṇa / paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam // 14.16.42 bahu manye ca te buddhiṃ bhṛśaṃ saṃpūjayāmi ca / yenāhaṃ bhavatā buddho medhāvī hy asi kāśyapa // 14.16.43 tatas tasyopasaṃgṛhya pādau praśnān sudurvacān / papraccha tāṃś ca sarvān sa prāha dharmabhṛtāṃ varaḥ // 14.17.1 kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate / kathaṃ kaṣṭāc ca saṃsārāt saṃsaran parimucyate // 14.17.2 ātmānaṃ vā kathaṃ yuktvā tac charīraṃ vimuñcati / śarīrataś ca nirmuktaḥ katham anyat prapadyate // 14.17.3 kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ / upabhuṅkte kva vā karma videhasyopatiṣṭhati // 14.17.4 evaṃ saṃcoditaḥ siddhaḥ praśnāṃs tān pratyabhāṣata / ānupūrvyeṇa vārṣṇeya yathā tan me vacaḥ śṛṇu // 14.17.5 āyuḥkīrtikarāṇīha yāni karmāṇi sevate / śarīragrahaṇe 'nyasmiṃs teṣu kṣīṇeṣu sarvaśaḥ // 14.17.6 āyuḥkṣayaparītātmā viparītāni sevate / buddhir vyāvartate cāsya vināśe pratyupasthite // 14.17.7 sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā / ativelam upāśnāti tair viruddhāny anātmavān // 14.17.8 yadāyam atikaṣṭāni sarvāṇy upaniṣevate / atyartham api vā bhuṅkte na vā bhuṅkte kadā cana // 14.17.9 duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca / guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ // 14.17.10 vyāyāmam atimātraṃ vā vyavāyaṃ copasevate / satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam // 14.17.11 rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate / apakvānāgate kāle svayaṃ doṣān prakopayan // 14.17.12 svadoṣakopanād rogaṃ labhate maraṇāntikam / atha codbandhanādīni parītāni vyavasyati // 14.17.13 tasya taiḥ kāraṇair jantoḥ śarīrāc cyavate yathā / jīvitaṃ procyamānaṃ tad yathāvad upadhāraya // 14.17.14 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ / śarīram anuparyeti sarvān prāṇān ruṇaddhi vai // 14.17.15 atyarthaṃ balavān ūṣmā śarīre parikopitaḥ / bhinatti jīvasthānāni tāni marmāṇi viddhi ca // 14.17.16 tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran / śarīraṃ tyajate jantuś chidyamāneṣu marmasu // 14.17.17 vedanābhiḥ parītātmā tad viddhi dvijasattama // 14.17.17.2 jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ / dṛśyante saṃtyajantaś ca śarīrāṇi dvijarṣabha // 14.17.18 garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe / tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ // 14.17.19 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ / yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati // 14.17.20 śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ // 14.17.20.2 yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ / sa gacchaty ūrdhvago vāyuḥ kṛcchrān muktvā śarīriṇam // 14.17.21 śarīraṃ ca jahāty eva nirucchvāsaś ca dṛśyate / nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ // 14.17.22 brahmaṇā saṃparityakto mṛta ity ucyate naraḥ / srotobhir yair vijānāti indriyārthāñ śarīrabhṛt // 14.17.23 tair eva na vijānāti prāṇam āhārasaṃbhavam // 14.17.23.2 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ / teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kva cit kva cit // 14.17.24 tat tan marma vijānīhi śāstradṛṣṭaṃ hi tat tathā // 14.17.24.2 teṣu marmasu bhinneṣu tataḥ sa samudīrayan / āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai // 14.17.25 tataḥ sa cetano jantur nābhijānāti kiṃ cana // 14.17.25.2 tamasā saṃvṛtajñānaḥ saṃvṛteṣv atha marmasu / sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā // 14.17.26 tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam / niṣkrāman kampayaty āśu tac charīram acetanam // 14.17.27 sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ / aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpy upapadyate // 14.17.28 brāhmaṇā jñānasaṃpannā yathāvac chrutaniścayāḥ / itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ // 14.17.29 yathāndhakāre khadyotaṃ līyamānaṃ tatas tataḥ / cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ // 14.17.30 paśyanty evaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā / cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam // 14.17.31 tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ / karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantavaḥ // 14.17.32 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ / ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ // 14.17.33 ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ / avāk sa niraye pāpo mānavaḥ pacyate bhṛśam // 14.17.34 tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ // 14.17.34.2 ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣv avasthitāḥ / kīrtyamānāni tānīha tattvataḥ saṃnibodha me // 14.17.35 tac chrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt // 14.17.35.2 tārārūpāṇi sarvāṇi yac caitac candramaṇḍalam / yac ca vibhrājate loke svabhāsā sūryamaṇḍalam // 14.17.36 sthānāny etāni jānīhi narāṇāṃ puṇyakarmaṇām // 14.17.36.2 karmakṣayāc ca te sarve cyavante vai punaḥ punaḥ / tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ // 14.17.37 na tatrāpy asti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam / ity etā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ // 14.17.38 upapattiṃ tu garbhasya vakṣyāmy aham ataḥ param / yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija // 14.17.39 śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām / prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā // 14.18.1 yathā prasūyamānas tu phalī dadyāt phalaṃ bahu / tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam // 14.18.2 pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam / purodhāya mano hīha karmaṇy ātmā pravartate // 14.18.3 yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ / naro garbhaṃ praviśati tac cāpi śṛṇu cottaram // 14.18.4 śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam / kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham // 14.18.5 saukṣmyād avyaktabhāvāc ca na sa kva cana sajjate / saṃprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam // 14.18.6 tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ // 14.18.6.2 sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ / dadhāti cetasā sadyaḥ prāṇasthāneṣv avasthitaḥ // 14.18.7 tataḥ spandayate 'ṅgāni sa garbhaś cetanānvitaḥ // 14.18.7.2 yathā hi lohaniṣyando niṣikto bimbavigraham / upaiti tadvaj jānīhi garbhe jīvapraveśanam // 14.18.8 lohapiṇḍaṃ yathā vahniḥ praviśaty abhitāpayan / tathā tvam api jānīhi garbhe jīvopapādanam // 14.18.9 yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet / evam eva śarīrāṇi prakāśayati cetanā // 14.18.10 yad yac ca kurute karma śubhaṃ vā yadi vāśubham / pūrvadehakṛtaṃ sarvam avaśyam upabhujyate // 14.18.11 tatas tat kṣīyate caiva punaś cānyat pracīyate / yāvat tan mokṣayogasthaṃ dharmaṃ naivāvabudhyate // 14.18.12 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai / āvartamāno jātīṣu tathānyonyāsu sattama // 14.18.13 dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam / damaḥ praśāntatā caiva bhūtānāṃ cānukampanam // 14.18.14 saṃyamaś cānṛśaṃsyaṃ ca parasvādānavarjanam / vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi // 14.18.15 mātāpitroś ca śuśrūṣā devatātithipūjanam / gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ // 14.18.16 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate / tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ // 14.18.17 evaṃ satsu sadā paśyet tatra hy eṣā dhruvā sthitiḥ / ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ // 14.18.18 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ / yas taṃ samabhipadyeta na sa durgatim āpnuyāt // 14.18.19 ato niyamyate lokaḥ pramuhya dharmavartmasu / yas tu yogī ca muktaś ca sa etebhyo viśiṣyate // 14.18.20 vartamānasya dharmeṇa puruṣasya yathā tathā / saṃsāratāraṇaṃ hy asya kālena mahatā bhavet // 14.18.21 evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate / sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ // 14.18.22 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam / ity evaṃ saṃśayo loke tac ca vakṣyāmy ataḥ param // 14.18.23 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ / trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam // 14.18.24 tataḥ pradhānam asṛjac cetanā sā śarīriṇām / yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ // 14.18.25 iha tat kṣaram ity uktaṃ paraṃ tv amṛtam akṣaram / trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak // 14.18.26 asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ / sthāvarāṇi ca bhūtāni ity eṣā paurvikī śrutiḥ // 14.18.27 tasya kālaparīmāṇam akarot sa pitāmahaḥ / bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca // 14.18.28 yathātra kaś cin medhāvī dṛṣṭātmā pūrvajanmani / yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate // 14.18.29 sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati / kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam // 14.18.30 yac ca kiṃ cit sukhaṃ tac ca sarvaṃ duḥkham iti smaran / saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram // 14.18.31 jātīmaraṇarogaiś ca samāviṣṭaḥ pradhānavit / cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati // 14.18.32 nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam / tasyopadeśaṃ vakṣyāmi yāthātathyena sattama // 14.18.33 śāśvatasyāvyayasyātha padasya jñānam uttamam / procyamānaṃ mayā vipra nibodhedam aśeṣataḥ // 14.18.34 yaḥ syād ekāyane līnas tūṣṇīṃ kiṃ cid acintayan / pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet // 14.19.1 sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ / vyapetabhayamanyuś ca kāmahā mucyate naraḥ // 14.19.2 ātmavat sarvabhūteṣu yaś caren niyataḥ śuciḥ / amānī nirabhīmānaḥ sarvato mukta eva saḥ // 14.19.3 jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca / lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate // 14.19.4 na kasya cit spṛhayate nāvajānāti kiṃ cana / nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ // 14.19.5 anamitro 'tha nirbandhur anapatyaś ca yaḥ kva cit / tyaktadharmārthakāmaś ca nirākāṅkṣī sa mucyate // 14.19.6 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ / dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate // 14.19.7 akarmā cāvikāṅkṣaś ca paśyañ jagad aśāśvatam / asvastham avaśaṃ nityaṃ janmasaṃsāramohitam // 14.19.8 vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ / ātmabandhavinirmokṣaṃ sa karoty acirād iva // 14.19.9 agandharasam asparśam aśabdam aparigraham / arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate // 14.19.10 pañcabhūtaguṇair hīnam amūrtimad alepakam / aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate // 14.19.11 vihāya sarvasaṃkalpān buddhyā śārīramānasān / śanair nirvāṇam āpnoti nirindhana ivānalaḥ // 14.19.12 vimuktaḥ sarvasaṃskārais tato brahma sanātanam / param āpnoti saṃśāntam acalaṃ divyam akṣaram // 14.19.13 ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam / yaj jñātvā siddham ātmānaṃ loke paśyanti yoginaḥ // 14.19.14 tasyopadeśaṃ paśyāmi yathāvat tan nibodha me / yair dvāraiś cārayan nityaṃ paśyaty ātmānam ātmani // 14.19.15 indriyāṇi tu saṃhṛtya mana ātmani dhārayet / tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet // 14.19.16 tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ / manīṣī manasā vipraḥ paśyaty ātmānam ātmani // 14.19.17 sa cec chaknoty ayaṃ sādhur yoktum ātmānam ātmani / tata ekāntaśīlaḥ sa paśyaty ātmānam ātmani // 14.19.18 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ / tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati // 14.19.19 yathā hi puruṣaḥ svapne dṛṣṭvā paśyaty asāv iti / tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati // 14.19.20 iṣīkāṃ vā yathā muñjāt kaś cin nirhṛtya darśayet / yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau // 14.19.21 muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām / etan nidarśanaṃ proktaṃ yogavidbhir anuttamam // 14.19.22 yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt / tadāsya neśate kaś cit trailokyasyāpi yaḥ prabhuḥ // 14.19.23 anyonyāś caiva tanavo yatheṣṭaṃ pratipadyate / vinivṛtya jarāmṛtyū na hṛṣyati na śocati // 14.19.24 devānām api devatvaṃ yuktaḥ kārayate vaśī / brahma cāvyayam āpnoti hitvā deham aśāśvatam // 14.19.25 vinaśyatsv api lokeṣu na bhayaṃ tasya jāyate / kliśyamāneṣu bhūteṣu na sa kliśyati kena cit // 14.19.26 duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ / na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ // 14.19.27 nainaṃ śastrāṇi vidhyante na mṛtyuś cāsya vidyate / nātaḥ sukhataraṃ kiṃ cil loke kva cana vidyate // 14.19.28 samyag yuktvā yadātmānam ātmany eva prapaśyati / tadaiva na spṛhayate sākṣād api śatakratoḥ // 14.19.29 nirvedas tu na gantavyo yuñjānena kathaṃ cana / yogam ekāntaśīlas tu yathā yuñjīta tac chṛṇu // 14.19.30 dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure / purasyābhyantare tasya manaś cāryaṃ na bāhyataḥ // 14.19.31 purasyābhyantare tiṣṭhan yasminn āvasathe vaset / tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ // 14.19.32 pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate / tasmin kāye manaś cāryaṃ na kathaṃ cana bāhyataḥ // 14.19.33 saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane / kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet // 14.19.34 dantāṃs tālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca / hṛdayaṃ cintayec cāpi tathā hṛdayabandhanam // 14.19.35 ity uktaḥ sa mayā śiṣyo medhāvī madhusūdana / papraccha punar evemaṃ mokṣadharmaṃ sudurvacam // 14.19.36 bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate / kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham // 14.19.37 tathā māṃsaṃ ca medaś ca snāyvasthīni ca poṣati // 14.19.37.2 katham etāni sarvāṇi śarīrāṇi śarīriṇām / vardhante vardhamānasya vardhate ca kathaṃ balam // 14.19.38 nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak // 14.19.38.2 kuto vāyaṃ praśvasiti ucchvasity api vā punaḥ / kaṃ ca deśam adhiṣṭhāya tiṣṭhaty ātmāyam ātmani // 14.19.39 jīvaḥ kāyaṃ vahati cec ceṣṭayānaḥ kalevaram / kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ // 14.19.40 yāthātathyena bhagavan vaktum arhasi me 'nagha // 14.19.40.2 iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava / pratyabruvaṃ mahābāho yathāśrutam ariṃdama // 14.19.41 yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet / tathā svakāye prakṣipya mano dvārair aniścalaiḥ // 14.19.42 ātmānaṃ tatra mārgeta pramādaṃ parivarjayet // 14.19.42.2 evaṃ satatam udyuktaḥ prītātmā nacirād iva / āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit // 14.19.43 na tv asau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ / manasaiva pradīpena mahān ātmani dṛśyate // 14.19.44 sarvataḥpāṇipādaṃ taṃ sarvatokṣiśiromukham / jīvo niṣkrāntam ātmānaṃ śarīrāt saṃprapaśyati // 14.19.45 sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam / ātmānam ālokayati manasā prahasann iva // 14.19.46 idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama / āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham // 14.19.47 ity uktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ / agacchata yathākāmaṃ brāhmaṇaś chinnasaṃśayaḥ // 14.19.48 ity uktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ / mokṣadharmāśritaḥ samyak tatraivāntaradhīyata // 14.19.49 kaccid etat tvayā pārtha śrutam ekāgracetasā / tadāpi hi rathasthas tvaṃ śrutavān etad eva hi // 14.19.50 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ / nareṇākṛtasaṃjñena vidagdhenākṛtātmanā // 14.19.51 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha / kaccin nedaṃ śrutaṃ pārtha martyenānyena kena cit // 14.19.52 na hy etac chrotum arho 'nyo manuṣyas tvām ṛte 'nagha / naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā // 14.19.53 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ / na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam // 14.19.54 parā hi sā gatiḥ pārtha yat tad brahma sanātanam / yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī // 14.19.55 evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ / striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim // 14.19.56 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ / svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ // 14.19.57 hetumac caitad uddiṣṭam upāyāś cāsya sādhane / siddheḥ phalaṃ ca mokṣaś ca duḥkhasya ca vinirṇayaḥ // 14.19.58 ataḥ paraṃ sukhaṃ tv anyat kiṃ nu syād bharatarṣabha // 14.19.58.2 śrutavāñ śraddadhānaś ca parākrāntaś ca pāṇḍava / yaḥ parityajate martyo lokatantram asāravat // 14.19.59 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt // 14.19.59.2 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃ cana / ṣaṇmāsān nityayuktasya yogaḥ pārtha pravartate // 14.19.60 atrāpy udāharantīmam itihāsaṃ purātanam / daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ // 14.20.1 brāhmaṇī brāhmaṇaṃ kaṃ cij jñānavijñānapāragam / dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt // 14.20.2 kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā / nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam // 14.20.3 bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam / tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim // 14.20.4 evam uktaḥ sa śāntātmā tām uvāca hasann iva / subhage nābhyasūyāmi vākyasyāsya tavānaghe // 14.20.5 grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate / etad eva vyavasyanti karma karmeti karmiṇaḥ // 14.20.6 moham eva niyacchanti karmaṇā jñānavarjitāḥ / naiṣkarmyaṃ na ca loke 'smin maurtam ity upalabhyate // 14.20.7 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham / janmādimūrtibhedānāṃ karma bhūteṣu vartate // 14.20.8 rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu / ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā // 14.20.9 yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā / vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan // 14.20.10 yatra brahmādayo yuktās tad akṣaram upāsate / vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ // 14.20.11 ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā / sparśena ca na tat spṛśyaṃ manasā tv eva gamyate // 14.20.12 cakṣuṣā na viṣahyaṃ ca yat kiṃ cic chravaṇāt param / agandham arasasparśam arūpāśabdam avyayam // 14.20.13 yataḥ pravartate tantraṃ yatra ca pratitiṣṭhati / prāṇo 'pānaḥ samānaś ca vyānaś codāna eva ca // 14.20.14 tata eva pravartante tam eva praviśanti ca / samānavyānayor madhye prāṇāpānau viceratuḥ // 14.20.15 tasmin supte pralīyete samāno vyāna eva ca / apānaprāṇayor madhye udāno vyāpya tiṣṭhati // 14.20.16 tasmāc chayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ // 14.20.16.2 prāṇān āyamyate yena tam udānaṃ pracakṣate / tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ // 14.20.17 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām / agnir vaiśvānaro madhye saptadhā vihito 'ntarā // 14.20.18 ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam / mano buddhiś ca saptaitā jihvā vaiśvānarārciṣaḥ // 14.20.19 ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca / mantavyam atha boddhavyaṃ tāḥ sapta samidho mama // 14.20.20 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ / mantā boddhā ca saptaite bhavanti paramartvijaḥ // 14.20.21 ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca / havīṃṣy agniṣu hotāraḥ saptadhā sapta saptasu // 14.20.22 samyak prakṣipya vidvāṃso janayanti svayoniṣu // 14.20.22.2 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam / mano buddhiś ca saptaite yonir ity eva śabditāḥ // 14.20.23 havirbhūtā guṇāḥ sarve praviśanty agnijaṃ mukham / antarvāsam uṣitvā ca jāyante svāsu yoniṣu // 14.20.24 tatraiva ca nirudhyante pralaye bhūtabhāvane // 14.20.24.2 tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ / tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate // 14.20.25 tataḥ saṃjāyate śabdaḥ saṃśayas tatra jāyate / tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ // 14.20.26 anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ / pūrṇāhutibhir āpūrṇās te 'bhipūryanti tejasā // 14.20.27 atrāpy udāharantīmam itihāsaṃ purātanam / nibodha daśahotṝṇāṃ vidhānam iha yādṛśam // 14.21.1 sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate / retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt // 14.21.2 śarīrabhṛd gārhapatyas tasmād anyaḥ praṇīyate / tataś cāhavanīyas tu tasmin saṃkṣipyate haviḥ // 14.21.3 tato vācaspatir jajñe samānaḥ paryavekṣate / rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ // 14.21.4 kasmād vāg abhavat pūrvaṃ kasmāt paścān mano 'bhavat / manasā cintitaṃ vākyaṃ yadā samabhipadyate // 14.21.5 kena vijñānayogena matiś cittaṃ samāsthitā / samunnītā nādhyagacchat ko vaināṃ pratiṣedhati // 14.21.6 tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām / tāṃ matiṃ manasaḥ prāhur manas tasmād avekṣate // 14.21.7 praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi / tasmāt te vartayiṣyāmi tayor eva samāhvayam // 14.21.8 ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām / āvayoḥ śreṣṭham ācakṣva chindhi nau saṃśayaṃ vibho // 14.21.9 mana ity eva bhagavāṃs tadā prāha sarasvatīm / ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha // 14.21.10 sthāvaraṃ jaṅgamaṃ caiva viddhy ubhe manasī mama / sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava // 14.21.11 yas tu te viṣayaṃ gacchen mantro varṇaḥ svaro 'pi vā / tan mano jaṅgamaṃ nāma tasmād asi garīyasī // 14.21.12 yasmād asi ca mā vocaḥ svayam abhyetya śobhane / tasmād ucchvāsam āsādya na vakṣyasi sarasvati // 14.21.13 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati / preryamāṇā mahābhāge vinā prāṇam apānatī // 14.21.14 prajāpatim upādhāvat prasīda bhagavann iti // 14.21.14.2 tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ / tasmād ucchvāsam āsādya na vāg vadati karhi cit // 14.21.15 ghoṣiṇī jātanirghoṣā nityam eva pravartate / tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī // 14.21.16 gaur iva prasravaty eṣā rasam uttamaśālinī / satataṃ syandate hy eṣā śāśvataṃ brahmavādinī // 14.21.17 divyādivyaprabhāvena bhāratī gauḥ śucismite / etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ // 14.21.18 anutpanneṣu vākyeṣu codyamānā sisṛkṣayā / kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī // 14.21.19 prāṇena yā saṃbhavate śarīre; prāṇād apānaṃ pratipadyate ca / udānabhūtā ca visṛjya dehaṃ; vyānena sarvaṃ divam āvṛṇoti // 14.21.20 tataḥ samāne pratitiṣṭhatīha; ity eva pūrvaṃ prajajalpa cāpi / tasmān manaḥ sthāvaratvād viśiṣṭaṃ; tathā devī jaṅgamatvād viśiṣṭā // 14.21.21 atrāpy udāharantīmam itihāsaṃ purātanam / subhage saptahotṝṇāṃ vidhānam iha yādṛśam // 14.22.1 ghrāṇaṃ cakṣuś ca jihvā ca tvak śrotraṃ caiva pañcamam / mano buddhiś ca saptaite hotāraḥ pṛthag āśritāḥ // 14.22.2 sūkṣme 'vakāśe santas te na paśyantītaretaram / etān vai saptahotṝṃs tvaṃ svabhāvād viddhi śobhane // 14.22.3 sūkṣme 'vakāśe santas te kathaṃ nānyonyadarśinaḥ / kathaṃsvabhāvā bhagavann etad ācakṣva me vibho // 14.22.4 guṇājñānam avijñānaṃ guṇijñānam abhijñatā / parasparaguṇān ete na vijānanti karhi cit // 14.22.5 jihvā cakṣus tathā śrotraṃ tvaṅ mano buddhir eva ca / na gandhān adhigacchanti ghrāṇas tān adhigacchati // 14.22.6 ghrāṇaṃ cakṣus tathā śrotraṃ tvaṅ mano buddhir eva ca / na rasān adhigacchanti jihvā tān adhigacchati // 14.22.7 ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca / na rūpāṇy adhigacchanti cakṣus tāny adhigacchati // 14.22.8 ghrāṇaṃ jihvā ca cakṣuś ca śrotraṃ buddhir manas tathā / na sparśān adhigacchanti tvak ca tān adhigacchati // 14.22.9 ghrāṇaṃ jihvā ca cakṣuś ca tvaṅ mano buddhir eva ca / na śabdān adhigacchanti śrotraṃ tān adhigacchati // 14.22.10 ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ buddhir eva ca / saṃśayān nādhigacchanti manas tān adhigacchati // 14.22.11 ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ mana eva ca / na niṣṭhām adhigacchanti buddhis tām adhigacchati // 14.22.12 atrāpy udāharantīmam itihāsaṃ purātanam / indriyāṇāṃ ca saṃvādaṃ manasaś caiva bhāmini // 14.22.13 na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate / rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate // 14.22.14 na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃ cana / pravaraṃ sarvabhūtānām aham asmi sanātanam // 14.22.15 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ / indriyāṇi na bhāsante mayā hīnāni nityaśaḥ // 14.22.16 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ / guṇārthān nādhigacchanti mām ṛte sarvajantavaḥ // 14.22.17 evam etad bhavet satyaṃ yathaitan manyate bhavān / ṛte 'smān asmadarthāṃs tu bhogān bhuṅkte bhavān yadi // 14.22.18 yady asmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam / bhogān bhuṅkṣe rasān bhuṅkṣe yathaitan manyate tathā // 14.22.19 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca / yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat // 14.22.20 atha cen manyase siddhim asmadartheṣu nityadā / ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā // 14.22.21 śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā / tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca // 14.22.22 balavanto hy aniyamā niyamā durbalīyasām / bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi // 14.22.23 yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati / tataḥ śrutam upādāya śrutārtham upatiṣṭhati // 14.22.24 viṣayān evam asmābhir darśitān abhimanyase / anāgatān atītāṃś ca svapne jāgaraṇe tathā // 14.22.25 vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām / asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam // 14.22.26 bahūn api hi saṃkalpān matvā svapnān upāsya ca / bubhukṣayā pīḍyamāno viṣayān eva dhāvasi // 14.22.27 agāram advāram iva praviśya; saṃkalpabhogo viṣayān avindan / prāṇakṣaye śāntim upaiti nityaṃ; dārukṣaye 'gnir jvalito yathaiva // 14.22.28 kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ; kāmaṃ ca nānyonyaguṇopalabdhiḥ / asmān ṛte nāsti tavopalabdhis; tvām apy ṛte 'smān na bhajeta harṣaḥ // 14.22.29 atrāpy udāharantīmam itihāsaṃ purātanam / subhage pañcahotṝṇāṃ vidhānam iha yādṛśam // 14.23.1 prāṇāpānāv udānaś ca samāno vyāna eva ca / pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ // 14.23.2 svabhāvāt sapta hotāra iti te pūrvikā matiḥ / yathā vai pañca hotāraḥ paro bhāvas tathocyatām // 14.23.3 prāṇena saṃbhṛto vāyur apāno jāyate tataḥ / apāne saṃbhṛto vāyus tato vyānaḥ pravartate // 14.23.4 vyānena saṃbhṛto vāyus tatodānaḥ pravartate / udāne saṃbhṛto vāyuḥ samānaḥ saṃpravartate // 14.23.5 te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim / yo no jyeṣṭhas tam ācakṣva sa naḥ śreṣṭho bhaviṣyati // 14.23.6 yasmin pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre / yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭho gacchata yatra kāmaḥ // 14.23.7 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre / mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam // 14.23.8 prāṇaḥ pralīyata tataḥ punaś ca pracacāra ha / samānaś cāpy udānaś ca vaco 'brūtāṃ tataḥ śubhe // 14.23.9 na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam / na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava // 14.23.10 pracacāra punaḥ prāṇas tam apāno 'bhyabhāṣata // 14.23.10.2 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre / mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam // 14.23.11 vyānaś ca tam udānaś ca bhāṣamāṇam athocatuḥ / apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagas tava // 14.23.12 apānaḥ pracacārātha vyānas taṃ punar abravīt / śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā // 14.23.13 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre / mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam // 14.23.14 prālīyata tato vyānaḥ punaś ca pracacāra ha / prāṇāpānāv udānaś ca samānaś ca tam abruvan // 14.23.15 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava // 14.23.15.2 pracacāra punar vyānaḥ samānaḥ punar abravīt / śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā // 14.23.16 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre / mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam // 14.23.17 tataḥ samānaḥ prālilye punaś ca pracacāra ha / prāṇāpānāv udānaś ca vyānaś caiva tam abruvan // 14.23.18 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava // 14.23.18.2 samānaḥ pracacārātha udānas tam uvāca ha / śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā // 14.23.19 mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre / mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam // 14.23.20 tataḥ prālīyatodānaḥ punaś ca pracacāra ha / prāṇāpānau samānaś ca vyānaś caiva tam abruvan // 14.23.21 udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava // 14.23.21.2 tatas tān abravīd brahmā samavetān prajāpatiḥ / sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ // 14.23.22 sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ // 14.23.22.2 ekaḥ sthiraś cāsthiraś ca viśeṣāt pañca vāyavaḥ / eka eva mamaivātmā bahudhāpy upacīyate // 14.23.23 parasparasya suhṛdo bhāvayantaḥ parasparam / svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam // 14.23.24 atrāpy udāharantīmam itihāsaṃ purātanam / nāradasya ca saṃvādam ṛṣer devamatasya ca // 14.24.1 jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate / prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca // 14.24.2 yenāyaṃ sṛjyate jantus tato 'nyaḥ pūrvam eti tam / prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat // 14.24.3 kenāyaṃ sṛjyate jantuḥ kaś cānyaḥ pūrvam eti tam / prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt // 14.24.4 saṃkalpāj jāyate harṣaḥ śabdād api ca jāyate / rasāt saṃjāyate cāpi rūpād api ca jāyate // 14.24.5 sparśāt saṃjāyate cāpi gandhād api ca jāyate / etad rūpam udānasya harṣo mithunasaṃbhavaḥ // 14.24.6 kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ / samānavyānajanite sāmānye śukraśoṇite // 14.24.7 śukrāc choṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate / prāṇena vikṛte śukre tato 'pānaḥ pravartate // 14.24.8 prāṇāpānāv idaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ / vyānaḥ samānaś caivobhau tiryag dvaṃdvatvam ucyate // 14.24.9 agnir vai devatāḥ sarvā iti vedasya śāsanam / saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam // 14.24.10 tasya dhūmas tamorūpaṃ rajo bhasma suretasaḥ / sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ // 14.24.11 āghārau samāno vyānaś ca iti yajñavido viduḥ / prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ // 14.24.12 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.12.2 [14.24.13anirdvaṃdvam iti yat tv etat tan me nigadataḥ śṛṇu / ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ / etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.14 ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ / etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.15 ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ / etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.16 ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ / etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.17 sac cāsac caiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ / etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.18 prathamaṃ samāno vyāno vyasyate karma tena tat / tṛtīyaṃ tu samānena punar eva vyavasyate // 14.24.19 śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam / etad rūpam udānasya paramaṃ brāhmaṇā viduḥ // 14.24.20 atrāpy udāharantīmam itihāsaṃ purātanam / cāturhotravidhānasya vidhānam iha yādṛśam // 14.25.1 tasya sarvasya vidhivad vidhānam upadekṣyate / śṛṇu me gadato bhadre rahasyam idam uttamam // 14.25.2 karaṇaṃ karma kartā ca mokṣa ity eva bhāmini / catvāra ete hotāro yair idaṃ jagad āvṛtam // 14.25.3 hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ / ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam // 14.25.4 mano buddhiś ca saptaite vijñeyā guṇahetavaḥ // 14.25.4.2 gandho rasaś ca rūpaṃ ca śabdaḥ sparśaś ca pañcamaḥ / mantavyam atha boddhavyaṃ saptaite karmahetavaḥ // 14.25.5 ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ / mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ // 14.25.6 svaguṇaṃ bhakṣayanty ete guṇavantaḥ śubhāśubham / ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ // 14.25.7 viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi / guṇās te devatābhūtāḥ satataṃ bhuñjate haviḥ // 14.25.8 adan hy avidvān annāni mamatvenopapadyate / ātmārthaṃ pācayan nityaṃ mamatvenopahanyate // 14.25.9 abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam / sa cānnaṃ hanti tac cānnaṃ sa hatvā hanyate budhaḥ // 14.25.10 attā hy annam idaṃ vidvān punar janayatīśvaraḥ / sa cānnāj jāyate tasmin sūkṣmo nāma vyatikramaḥ // 14.25.11 manasā gamyate yac ca yac ca vācā nirudyate / śrotreṇa śrūyate yac ca cakṣuṣā yac ca dṛśyate // 14.25.12 sparśena spṛśyate yac ca ghrāṇena ghrāyate ca yat / manaḥṣaṣṭhāni saṃyamya havīṃṣy etāni sarvaśaḥ // 14.25.13 guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ / yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ // 14.25.14 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ // 14.25.14.2 karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ / kṛtapraśāstā tac chāstram apavargo 'sya dakṣiṇā // 14.25.15 ṛcaś cāpy atra śaṃsanti nārāyaṇavido janāḥ / nārāyaṇāya devāya yad abadhnan paśūn purā // 14.25.16 tatra sāmāni gāyanti tāni cāhur nidarśanam / devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me // 14.25.17 ekaḥ śāstā na dvitīyo 'sti śāstā; yathā niyukto 'smi tathā carāmi / hṛdy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam // 14.26.1 eko gurur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi / tenānuśiṣṭā guruṇā sadaiva; parābhūtā dānavāḥ sarva eva // 14.26.2 eko bandhur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi / tenānuśiṣṭā bāndhavā bandhumantaḥ; saptarṣayaḥ sapta divi prabhānti // 14.26.3 ekaḥ śrotā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi / tasmin gurau guruvāsaṃ niruṣya; śakro gataḥ sarvalokāmaratvam // 14.26.4 eko dveṣṭā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi / tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva // 14.26.5 atrāpy udāharantīmam itihāsaṃ purātanam / prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam // 14.26.6 devarṣayaś ca nāgāś ca asurāś ca prajāpatim / paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti // 14.26.7 teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām / om ity ekākṣaraṃ brahma te śrutvā prādravan diśaḥ // 14.26.8 teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ / sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu // 14.26.9 asurāṇāṃ pravṛttas tu dambhabhāvaḥ svabhāvajaḥ / dānaṃ devā vyavasitā damam eva maharṣayaḥ // 14.26.10 ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ / nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ // 14.26.11 śṛṇoty ayaṃ procyamānaṃ gṛhṇāti ca yathātatham / pṛcchatas tāvato bhūyo gurur anyo 'numanyate // 14.26.12 tasya cānumate karma tataḥ paścāt pravartate / gurur boddhā ca śatruś ca dveṣṭā ca hṛdi saṃśritaḥ // 14.26.13 pāpena vicaraṃl loke pāpacārī bhavaty ayam / śubhena vicaraṃl loke śubhacārī bhavaty uta // 14.26.14 kāmacārī tu kāmena ya indriyasukhe rataḥ / vratavārī sadaivaiṣa ya indriyajaye rataḥ // 14.26.15 apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ / brahmabhūtaś caraṃl loke brahmacārī bhavaty ayam // 14.26.16 brahmaiva samidhas tasya brahmāgnir brahmasaṃstaraḥ / āpo brahma gurur brahma sa brahmaṇi samāhitaḥ // 14.26.17 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ / viditvā cānvapadyanta kṣetrajñenānudarśinaḥ // 14.26.18 saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam / mohāndhakāratimiraṃ lobhavyālasarīsṛpam // 14.27.1 viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam / tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam // 14.27.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaś ca kāḥ / girayaḥ parvatāś caiva kiyaty adhvani tad vanam // 14.27.3 na tad asti pṛthagbhāve kiṃ cid anyat tataḥ samam / na tad asty apṛthagbhāve kiṃ cid dūrataraṃ tataḥ // 14.27.4 tasmād dhrasvataraṃ nāsti na tato 'sti bṛhattaram / nāsti tasmād duḥkhataraṃ nāsty anyat tatsamaṃ sukham // 14.27.5 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ / na ca bibhyati keṣāṃ cit tebhyo bibhyati ke ca na // 14.27.6 tasmin vane sapta mahādrumāś ca; phalāni saptātithayaś ca sapta / saptāśramāḥ sapta samādhayaś ca; dīkṣāś ca saptaitad araṇyarūpam // 14.27.7 pañcavarṇāni divyāni puṣpāṇi ca phalāni ca / sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam // 14.27.8 suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca / sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam // 14.27.9 caturvarṇāni divyāni puṣpāṇi ca phalāni ca / sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam // 14.27.10 śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca / sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam // 14.27.11 surabhīṇy ekavarṇāni puṣpāṇi ca phalāni ca / sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam // 14.27.12 bahūny avyaktavarṇāni puṣpāṇi ca phalāni ca / visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ // 14.27.13 eko hy agniḥ sumanā brāhmaṇo 'tra; pañcendriyāṇi samidhaś cātra santi / tebhyo mokṣāḥ sapta bhavanti dīkṣā; guṇāḥ phalāny atithayaḥ phalāśāḥ // 14.27.14 ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ / arciteṣu pralīneṣu teṣv anyad rocate vanam // 14.27.15 pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam / jñānāśrayaṃ tṛptitoyam antaḥkṣetrajñabhāskaram // 14.27.16 ye 'dhigacchanti tat santas teṣāṃ nāsti bhayaṃ punaḥ / ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate // 14.27.17 sapta striyas tatra vasanti sadyo; avāṅmukhā bhānumatyo janitryaḥ / ūrdhvaṃ rasānāṃ dadate prajābhyaḥ; sarvān yathā sarvam anityatāṃ ca // 14.27.18 tatraiva pratitiṣṭhanti punas tatrodayanti ca / sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha // 14.27.19 yaśo varco bhagaś caiva vijayaḥ siddhitejasī / evam evānuvartante sapta jyotīṃṣi bhāskaram // 14.27.20 girayaḥ parvatāś caiva santi tatra samāsataḥ / nadyaś ca sarito vāri vahantyo brahmasaṃbhavam // 14.27.21 nadīnāṃ saṃgamas tatra vaitānaḥ samupahvare / svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham // 14.27.22 kṛśāśāḥ suvratāśāś ca tapasā dagdhakilbiṣāḥ / ātmany ātmānam āveśya brahmāṇaṃ samupāsate // 14.27.23 ṛcam apy atra śaṃsanti vidyāraṇyavido janāḥ / tad araṇyam abhipretya yathādhīram ajāyata // 14.27.24 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ / viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam // 14.27.25 gandhān na jighrāmi rasān na vedmi; rūpaṃ na paśyāmi na ca spṛśāmi / na cāpi śabdān vividhāñ śṛṇomi; na cāpi saṃkalpam upaimi kiṃ cit // 14.28.1 arthān iṣṭān kāmayate svabhāvaḥ; sarvān dveṣyān pradviṣate svabhāvaḥ / kāmadveṣāv udbhavataḥ svabhāvāt; prāṇāpānau jantudehān niveśya // 14.28.2 tebhyaś cānyāṃs teṣv anityāṃś ca bhāvān; bhūtātmānaṃ lakṣayeyaṃ śarīre / tasmiṃs tiṣṭhan nāsmi śakyaḥ kathaṃ cit; kāmakrodhābhyāṃ jarayā mṛtyunā ca // 14.28.3 akāmayānasya ca sarvakāmān; avidviṣāṇasya ca sarvadoṣān / na me svabhāveṣu bhavanti lepās; toyasya bindor iva puṣkareṣu // 14.28.4 nityasya caitasya bhavanti nityā; nirīkṣamāṇasya bahūn svabhāvān / na sajjate karmasu bhogajālaṃ; divīva sūryasya mayūkhajālam // 14.28.5 atrāpy udāharantīmam itihāsaṃ purātanam / adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini // 14.28.6 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇy athābravīt / yatir adhvaryum āsīno hiṃseyam iti kutsayan // 14.28.7 tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati / śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā // 14.28.8 yo hy asya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati / yad asya vārijaṃ kiṃ cid apas tat pratipadyate // 14.28.9 sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca / āgame vartamānasya na me doṣo 'sti kaś cana // 14.28.10 prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi / chāgārthe vartate yajño bhavataḥ kiṃ prayojanam // 14.28.11 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca / mantrayasvainam unnīya paravantaṃ viśeṣataḥ // 14.28.12 ya evam anumanyeraṃs tān bhavān praṣṭum arhati / teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā // 14.28.13 prāṇā apy asya chāgasya prāpitās te svayoniṣu / śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ // 14.28.14 indhanasya tu tulyena śarīreṇa vicetasā / hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam // 14.28.15 ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam / yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe // 14.28.16 ahiṃseti pratijñeyaṃ yadi vakṣyāmy ataḥ param / śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam // 14.28.17 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate / pratyakṣataḥ sādhayāmo na parokṣam upāsmahe // 14.28.18 bhūmer gandhaguṇān bhuṅkṣe pibasy āpomayān rasān / jyotiṣāṃ paśyase rūpaṃ spṛśasy anilajān guṇān // 14.28.19 śṛṇoṣy ākāśajaṃ śabdaṃ manasā manyase matim / sarvāṇy etāni bhūtāni prāṇā iti ca manyase // 14.28.20 prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān / nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija // 14.28.21 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ / akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate // 14.28.22 prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha / bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ // 14.28.23 samasya sarvabhūteṣu nirmamasya jitātmanaḥ / samantāt parimuktasya na bhayaṃ vidyate kva cit // 14.28.24 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara / bhavato hi mataṃ śrutvā pratibhāti matir mama // 14.28.25 bhagavan bhagavadbuddhyā pratibuddho bravīmy aham / mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija // 14.28.26 upapattyā yatis tūṣṇīṃ vartamānas tataḥ param / adhvaryur api nirmohaḥ pracacāra mahāmakhe // 14.28.27 evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ / viditvā cānutiṣṭhanti kṣetrajñenānudarśinā // 14.28.28 atrāpy udāharantīmam itihāsaṃ purātanam / kārtavīryasya saṃvādaṃ samudrasya ca bhāmini // 14.29.1 kārtavīryārjuno nāma rājā bāhusahasravān / yena sāgaraparyantā dhanuṣā nirjitā mahī // 14.29.2 sa kadā cit samudrānte vicaran baladarpitaḥ / avākirac charaśataiḥ samudram iti naḥ śrutam // 14.29.3 taṃ samudro namaskṛtya kṛtāñjalir uvāca ha / mā muñca vīra nārācān brūhi kiṃ karavāṇi te // 14.29.4 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ / vadhyante rājaśārdūla tebhyo dehy abhayaṃ vibho // 14.29.5 matsamo yadi saṃgrāme śarāsanadharaḥ kva cit / vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe // 14.29.6 maharṣir jamadagnis te yadi rājan pariśrutaḥ / tasya putras tavātithyaṃ yathāvat kartum arhati // 14.29.7 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ / sa tam āśramam āgamya rāmam evānvapadyata // 14.29.8 sa rāmapratikūlāni cakāra saha bandhubhiḥ / āyāsaṃ janayām āsa rāmasya ca mahātmanaḥ // 14.29.9 tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ / pradahad ripusainyāni tadā kamalalocane // 14.29.10 tataḥ paraśum ādāya sa taṃ bāhusahasriṇam / ciccheda sahasā rāmo bāhuśākham iva drumam // 14.29.11 taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ / asīn ādāya śaktīś ca bhārgavaṃ paryavārayan // 14.29.12 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ / visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam // 14.29.13 tatas tu kṣatriyāḥ ke cij jamadagniṃ nihatya ca / viviśur giridurgāṇi mṛgāḥ siṃhārditā iva // 14.29.14 teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām / prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt // 14.29.15 ta ete dramiḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha / vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ // 14.29.16 tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ / dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata // 14.29.17 ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī / divyā provāca madhurā sarvalokapariśrutā // 14.29.18 rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi / kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ // 14.29.19 tathaiva taṃ mahātmānam ṛcīkapramukhās tadā / pitāmahā mahābhāga nivartasvety athābruvan // 14.29.20 pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn / nārhantīha bhavanto māṃ nivārayitum ity uta // 14.29.21 nārhase kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara / na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān // 14.29.22 atrāpy udāharantīmam itihāsaṃ purātanam / śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama // 14.30.1 alarko nāma rājarṣir abhavat sumahātapāḥ / dharmajñaḥ satyasaṃdhaś ca mahātmā sumahāvrataḥ // 14.30.2 sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām / kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe // 14.30.3 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha / utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate // 14.30.4 manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ / anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ // 14.30.5 yad idaṃ cāpalān mūrteḥ sarvam etac cikīrṣati / manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān // 14.30.6 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // 14.30.7 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi / tac chrutvā sa vicintyātha tato vacanam abravīt // 14.30.8 āghrāya subahūn gandhāṃs tān eva pratigṛdhyati / tasmād ghrāṇaṃ prati śarān pratimokṣyāmy ahaṃ śitān // 14.30.9 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // 14.30.10 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi / tac chrutvā sa vicintyātha tato vacanam abravīt // 14.30.11 iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati / tasmāj jihvāṃ prati śarān pratimokṣyāmy ahaṃ śitān // 14.30.12 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // 14.30.13 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi / tac chrutvā sa vicintyātha tato vacanam abravīt // 14.30.14 spṛṣṭvā tvag vividhān sparśāṃs tān eva pratigṛdhyati / tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ // 14.30.15 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // 14.30.16 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi / tac chrutvā sa vicintyātha tato vacanam abravīt // 14.30.17 śrutvā vai vividhāñ śabdāṃs tān eva pratigṛdhyati / tasmāc chrotraṃ prati śarān pratimokṣyāmy ahaṃ śitān // 14.30.18 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti tato hāsyasi jīvitam // 14.30.19 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi / tac chrutvā sa vicintyātha tato vacanam abravīt // 14.30.20 dṛṣṭvā vai vividhān bhāvāṃs tān eva pratigṛdhyati / tasmāc cakṣuḥ prati śarān pratimokṣyāmy ahaṃ śitān // 14.30.21 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // 14.30.22 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi / tac chrutvā sa vicintyātha tato vacanam abravīt // 14.30.23 iyaṃ niṣṭhā bahuvidhā prajñayā tv adhyavasyati / tasmād buddhiṃ prati śarān pratimokṣyāmy ahaṃ śitān // 14.30.24 neme bāṇās tariṣyanti mām alarka kathaṃ cana / tavaiva marma bhetsyanti bhinnamarmā mariṣyasi // 14.30.25 tato 'larkas tapo ghoram āsthāyātha suduṣkaram / nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu // 14.30.26 susamāhitacetās tu tato 'cintayata prabhuḥ // 14.30.26.2 sa vicintya ciraṃ kālam alarko dvijasattama / nādhyagacchat paraṃ śreyo yogān matimatāṃ varaḥ // 14.30.27 sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ / indriyāṇi jaghānāśu bāṇenaikena vīryavān // 14.30.28 yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau // 14.30.28.2 vismitaś cāpi rājarṣir imāṃ gāthāṃ jagāda ha / aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam // 14.30.29 iti paścān mayā jñātaṃ yogān nāsti paraṃ sukham // 14.30.29.2 iti tvam api jānīhi rāma mā kṣatriyāñ jahi / tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase // 14.30.30 ity uktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ / āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām // 14.30.31 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ / harṣaḥ stambho 'bhimānaś ca trayas te sāttvikā guṇāḥ // 14.31.1 śokaḥ krodho 'tisaṃrambho rājasās te guṇāḥ smṛtāḥ / svapnas tandrī ca mohaś ca trayas te tāmasā guṇāḥ // 14.31.2 etān nikṛtya dhṛtimān bāṇasaṃghair atandritaḥ / jetuṃ parān utsahate praśāntātmā jitendriyaḥ // 14.31.3 atra gāthāḥ kīrtayanti purākalpavido janāḥ / ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā // 14.31.4 samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu / jagrāha tarasā rājyam ambarīṣa iti śrutiḥ // 14.31.5 sa nigṛhya mahādoṣān sādhūn samabhipūjya ca / jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha // 14.31.6 bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ / eko doṣo 'vaśiṣṭas tu vadhyaḥ sa na hato mayā // 14.31.7 yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati / tṛṣṇārta iva nimnāni dhāvamāno na budhyate // 14.31.8 akāryam api yeneha prayuktaḥ sevate naraḥ / taṃ lobham asibhis tīkṣṇair nikṛntantaṃ nikṛntata // 14.31.9 lobhād dhi jāyate tṛṣṇā tataś cintā prasajyate / sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān // 14.31.10 sa tair guṇaiḥ saṃhatadehabandhanaḥ; punaḥ punar jāyati karma cehate / janmakṣaye bhinnavikīrṇadehaḥ; punar mṛtyuṃ gacchati janmani sve // 14.31.11 tasmād enaṃ samyag avekṣya lobhaṃ; nigṛhya dhṛtyātmani rājyam icchet / etad rājyaṃ nānyad astīti vidyād; yas tv atra rājā vijito mamaikaḥ // 14.31.12 iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā / ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā // 14.31.13 atrāpy udāharantīmam itihāsaṃ purātanam / brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini // 14.32.1 brāhmaṇaṃ janako rājā sannaṃ kasmiṃś cid āgame / viṣaye me na vastavyam iti śiṣṭyartham abravīt // 14.32.2 ity uktaḥ pratyuvācātha brāhmaṇo rājasattamam / ācakṣva viṣayaṃ rājan yāvāṃs tava vaśe sthitaḥ // 14.32.3 so 'nyasya viṣaye rājño vastum icchāmy ahaṃ vibho / vacas te kartum icchāmi yathāśāstraṃ mahīpate // 14.32.4 ity uktaḥ sa tadā rājā brāhmaṇena yaśasvinā / muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata // 14.32.5 tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam / kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ // 14.32.6 samāśvāsya tato rājā vyapete kaśmale tadā / tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt // 14.32.7 pitṛpaitāmahe rājye vaśye janapade sati / viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām // 14.32.8 nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā / nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā // 14.32.9 nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat / tato me kaśmalasyānte matiḥ punar upasthitā // 14.32.10 tayā na viṣayaṃ manye sarvo vā viṣayo mama / ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama // 14.32.11 uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate // 14.32.11.2 pitṛpaitāmahe rājye vaśye janapade sati / brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā // 14.32.12 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayas tava / nāvaiṣi viṣayaṃ yena sarvo vā viṣayas tava // 14.32.13 antavanta ihārambhā viditāḥ sarvakarmasu / nādhyagaccham ahaṃ yasmān mamedam iti yad bhavet // 14.32.14 kasyedam iti kasya svam iti vedavacas tathā / nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet // 14.32.15 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā / śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama // 14.32.16 nāham ātmārtham icchāmi gandhān ghrāṇagatān api / tasmān me nirjitā bhūmir vaśe tiṣṭhati nityadā // 14.32.17 nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ / āpo me nirjitās tasmād vaśe tiṣṭhanti nityadā // 14.32.18 nāham ātmārtham icchāmi rūpaṃ jyotiś ca cakṣuṣā / tasmān me nirjitaṃ jyotir vaśe tiṣṭhati nityadā // 14.32.19 nāham ātmārtham icchāmi sparśāṃs tvaci gatāś ca ye / tasmān me nirjito vāyur vaśe tiṣṭhati nityadā // 14.32.20 nāham ātmārtham icchāmi śabdāñ śrotragatān api / tasmān me nirjitāḥ śabdā vaśe tiṣṭhanti nityadā // 14.32.21 nāham ātmārtham icchāmi mano nityaṃ manontare / mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā // 14.32.22 devebhyaś ca pitṛbhyaś ca bhūtebhyo 'tithibhiḥ saha / ityarthaṃ sarva eveme samārambhā bhavanti vai // 14.32.23 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt / tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam // 14.32.24 tvam asya brahmanābhasya buddhyārasyānivartinaḥ / sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ // 14.32.25 nāhaṃ tathā bhīru carāmi loke; tathā tvaṃ māṃ tarkayase svabuddhyā / vipro 'smi mukto 'smi vanecaro 'smi; gṛhasthadharmā brahmacārī tathāsmi // 14.33.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe / mayā vyāptam idaṃ sarvaṃ yat kiṃ cij jagatīgatam // 14.33.2 ye ke cij jantavo loke jaṅgamāḥ sthāvarāś ca ha / teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam // 14.33.3 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape / tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama // 14.33.4 ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ / gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu // 14.33.5 liṅgair bahubhir avyagrair ekā buddhir upāsyate // 14.33.5.2 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā / te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā // 14.33.6 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate / ādyantavanti karmāṇi śarīraṃ karmabandhanam // 14.33.7 tasmāt te subhage nāsti paralokakṛtaṃ bhayam / madbhāvabhāvaniratā mamaivātmānam eṣyasi // 14.33.8 nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā / bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama // 14.34.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ / tan manye kāraṇatamaṃ yata eṣā pravartate // 14.34.2 araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ / tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ // 14.34.3 yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam / grahītuṃ yena tac chakyaṃ lakṣaṇaṃ tasya tat kva nu // 14.34.4 aliṅgo nirguṇaś caiva kāraṇaṃ nāsya vidyate / upāyam eva vakṣyāmi yena gṛhyeta vā na vā // 14.34.5 samyag apy upadiṣṭaś ca bhramarair iva lakṣyate / karmabuddhir abuddhitvāj jñānaliṅgair ivāśritam // 14.34.6 idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate / paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate // 14.34.7 yāvanta iha śakyeraṃs tāvato 'ṃśān prakalpayet / vyaktān avyaktarūpāṃś ca śataśo 'tha sahasraśaḥ // 14.34.8 sarvān nānātvayuktāṃś ca sarvān pratyakṣahetukān / yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati // 14.34.9 tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye / kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate // 14.34.10 kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ / yābhyāṃ siddhir iyaṃ prāptā tāv ubhau vada me 'cyuta // 14.34.11 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm / kṣetrajña iti yaś coktaḥ so 'ham eva dhanaṃjaya // 14.34.12 brahma yat paramaṃ vedyaṃ tan me vyākhyātum arhasi / bhavato hi prasādena sūkṣme me ramate matiḥ // 14.35.1 atrāpy udāharantīmam itihāsaṃ purātanam / saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha // 14.35.2 kaś cid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam / śiṣyaḥ papraccha medhāvī kiṃ svic chreyaḥ paraṃtapa // 14.35.3 bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ / yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me // 14.35.4 tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha / kathayasva pravakṣyāmi yatra te saṃśayo dvija // 14.35.5 ity uktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ / prāñjaliḥ paripapraccha yat tac chṛṇu mahāmate // 14.35.6 kutaś cāhaṃ kutaś ca tvaṃ tat satyaṃ brūhi yat param / kuto jātāni bhūtāni sthāvarāṇi carāṇi ca // 14.35.7 kena jīvanti bhūtāni teṣām āyuḥ kim ātmakam / kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ // 14.35.8 ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam // 14.35.8.2 etān me bhagavan praśnān yāthātathyena sattama / vaktum arhasi viprarṣe yathāvad iha tattvataḥ // 14.35.9 tasmai saṃpratipannāya yathāvat paripṛcchate / śiṣyāya guṇayuktāya śāntāya guruvartine // 14.35.10 chāyābhūtāya dāntāya yataye brahmacāriṇe // 14.35.10.2 tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ / guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama // 14.35.11 brahmaproktam idaṃ dharmam ṛṣipravarasevitam / vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam // 14.35.12 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam / siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam // 14.35.13 pravakṣye 'haṃ mahāprājña padam uttamam adya te / buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ // 14.35.14 upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam / bṛhaspatibharadvājau gautamo bhārgavas tathā // 14.35.15 vasiṣṭhaḥ kāśyapaś caiva viśvāmitro 'trir eva ca / mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ // 14.35.16 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ / dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam // 14.35.17 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ / papracchur vinayopetā niḥśreyasam idaṃ param // 14.35.18 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt / ke no mārgāḥ śivāś ca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam // 14.35.19 kenobhau karmapanthānau mahattvaṃ kena vindati / pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau // 14.35.20 ity uktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ / tat te 'haṃ saṃpravakṣyāmi śṛṇu śiṣya yathāgamam // 14.35.21 satyād bhūtāni jātāni sthāvarāṇi carāṇi ca / tapasā tāni jīvanti iti tad vitta suvratāḥ // 14.35.22 svāṃ yoniṃ punar āgamya vartante svena karmaṇā / satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam // 14.35.23 brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ / satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat // 14.35.24 tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ / atītakrodhasaṃtāpā niyatā dharmasetavaḥ // 14.35.25 anyonyaniyatān vaidyān dharmasetupravartakān / tān ahaṃ saṃpravakṣyāmi śāśvatān lokabhāvanān // 14.35.26 cāturvidyaṃ tathā varṇāṃś caturaś cāśramān pṛthak / dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ // 14.35.27 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ / niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ // 14.35.28 gadatas taṃ mamādyeha panthānaṃ durvidaṃ param / nibodhata mahābhāgā nikhilena paraṃ padam // 14.35.29 brahmacārikam evāhur āśramaṃ prathamaṃ padam / gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param // 14.35.30 tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam // 14.35.30.2 jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ / nopaiti yāvad adhyātmaṃ tāvad etān na paśyati // 14.35.31 tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata // 14.35.31.2 phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane / vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate // 14.35.32 sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate / śraddhālakṣaṇam ity evaṃ dharmaṃ dhīrāḥ pracakṣate // 14.35.33 ity ete devayānā vaḥ panthānaḥ parikīrtitāḥ / sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ // 14.35.34 eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ / kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau // 14.35.35 atas tattvāni vakṣyāmi yāthātathyena hetunā / viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ // 14.35.36 mahān ātmā tathāvyaktam ahaṃkāras tathaiva ca / indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca // 14.35.37 viśeṣāḥ pañcabhūtānām ity eṣā vaidikī śrutiḥ / caturviṃśatir eṣā vas tattvānāṃ saṃprakīrtitā // 14.35.38 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau / sa dhīraḥ sarvabhūteṣu na moham adhigacchati // 14.35.39 tattvāni yo vedayate yathātathaṃ; guṇāṃś ca sarvān akhilāś ca devatāḥ / vidhūtapāpmā pravimucya bandhanaṃ; sa sarvalokān amalān samaśnute // 14.35.40 tad avyaktam anudriktaṃ sarvavyāpi dhruvaṃ sthiram / navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam // 14.36.1 ekādaśaparikṣepaṃ mano vyākaraṇātmakam / buddhisvāmikam ity etat param ekādaśaṃ bhavet // 14.36.2 trīṇi srotāṃsi yāny asminn āpyāyante punaḥ punaḥ / praṇāḍyas tisra evaitāḥ pravartante guṇātmikāḥ // 14.36.3 tamo rajas tathā sattvaṃ guṇān etān pracakṣate / anyonyamithunāḥ sarve tathānyonyānujīvinaḥ // 14.36.4 anyonyāpāśrayāś caiva tathānyonyānuvartinaḥ / anyonyavyatiṣaktāś ca triguṇāḥ pañca dhātavaḥ // 14.36.5 tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ / rajasaś cāpi sattvaṃ syāt sattvasya mithunaṃ tamaḥ // 14.36.6 niyamyate tamo yatra rajas tatra pravartate / niyamyate rajo yatra sattvaṃ tatra pravartate // 14.36.7 naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam / adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu // 14.36.8 pravṛttyātmakam evāhū rajaḥ paryāyakārakam / pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam // 14.36.9 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā / sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam // 14.36.10 eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ / samāsavyāsayuktāni tattvatas tāni vitta me // 14.36.11 saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ / svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam // 14.36.12 asmṛtiś cāvipākaś ca nāstikyaṃ bhinnavṛttitā / nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā // 14.36.13 akṛte kṛtamānitvam ajñāne jñānamānitā / amaitrī vikṛto bhāvo aśraddhā mūḍhabhāvanā // 14.36.14 anārjavam asaṃjñatvaṃ karma pāpam acetanā / gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ // 14.36.15 sarva ete guṇā viprās tāmasāḥ saṃprakīrtitāḥ / ye cānye niyatā bhāvā loke 'smin mohasaṃjñitāḥ // 14.36.16 tatra tatra niyamyante sarve te tāmasā guṇāḥ / parivādakathā nityaṃ devabrāhmaṇavaidikāḥ // 14.36.17 atyāgaś cābhimānaś ca moho manyus tathākṣamā / matsaraś caiva bhūteṣu tāmasaṃ vṛttam iṣyate // 14.36.18 vṛthārambhāś ca ye ke cid vṛthādānāni yāni ca / vṛthābhakṣaṇam ity etat tāmasaṃ vṛttam iṣyate // 14.36.19 ativādo 'titikṣā ca mātsaryam atimānitā / aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate // 14.36.20 evaṃvidhās tu ye ke cil loke 'smin pāpakarmiṇaḥ / manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ // 14.36.21 teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām / avāṅnirayabhāvāya tiryaṅnirayagāminaḥ // 14.36.22 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca / kravyādā dandaśūkāś ca kṛmikīṭavihaṃgamāḥ // 14.36.23 aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ / unmattā badhirā mūkā ye cānye pāparogiṇaḥ // 14.36.24 magnās tamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ / avāksrotasa ity ete magnās tamasi tāmasāḥ // 14.36.25 teṣām utkarṣam udrekaṃ vakṣyāmy aham ataḥ param / yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ // 14.36.26 anyathā pratipannās tu vivṛddhā ye ca karmasu / svakarmaniratānāṃ ca brāhmaṇānāṃ śubhaiṣiṇām // 14.36.27 saṃskāreṇordhvam āyānti yatamānāḥ salokatām / svargaṃ gacchanti devānām ity eṣā vaidikī śrutiḥ // 14.36.28 anyathā pratipannās tu vivṛddhāḥ sveṣu karmasu / punarāvṛttidharmāṇas te bhavantīha mānuṣāḥ // 14.36.29 pāpayoniṃ samāpannāś caṇḍālā mūkacūcukāḥ / varṇān paryāyaśaś cāpi prāpnuvanty uttarottaram // 14.36.30 śūdrayonim atikramya ye cānye tāmasā guṇāḥ / srotomadhye samāgamya vartante tāmase guṇe // 14.36.31 abhiṣaṅgas tu kāmeṣu mahāmoha iti smṛtaḥ / ṛṣayo munayo devā muhyanty atra sukhepsavaḥ // 14.36.32 tamo moho mahāmohas tāmisraḥ krodhasaṃjñitaḥ / maraṇaṃ tv andhatāmisraṃ tāmisraṃ krodha ucyate // 14.36.33 bhāvato guṇataś caiva yonitaś caiva tattvataḥ / sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi // 14.36.34 ko nv etad budhyate sādhu ko nv etat sādhu paśyati / atattve tattvadarśī yas tamasas tattvalakṣaṇam // 14.36.35 tamoguṇā vo bahudhā prakīrtitā; yathāvad uktaṃ ca tamaḥ parāvaram / naro hi yo veda guṇān imān sadā; sa tāmasaiḥ sarvaguṇaiḥ pramucyate // 14.36.36 rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ / nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ // 14.37.1 saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau / aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā // 14.37.2 balaṃ śauryaṃ mado roṣo vyāyāmakalahāv api / īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam // 14.37.3 vadhabandhaparikleśāḥ krayo vikraya eva ca / nikṛnta chindhi bhindhīti paramarmāvakartanam // 14.37.4 ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam / lokacintā vicintā ca matsaraḥ paribhāṣaṇam // 14.37.5 mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam / nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam // 14.37.6 paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ / vyūho 'nayaḥ pramādaś ca paritāpaḥ parigrahaḥ // 14.37.7 saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak / nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca // 14.37.8 saṃtāpo 'pratyayaś caiva vratāni niyamāś ca ye / pradānam āśīryuktaṃ ca satataṃ me bhavatv iti // 14.37.9 svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā / yājanādhyāpane cobhe tathaivāhuḥ parigraham // 14.37.10 idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ / abhidrohas tathā māyā nikṛtir māna eva ca // 14.37.11 stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ / stambho dambho 'tha rāgaś ca bhaktiḥ prītiḥ pramodanam // 14.37.12 dyūtaṃ ca janavādaś ca saṃbandhāḥ strīkṛtāś ca ye / nṛttavāditragītāni prasaṅgā ye ca ke cana // 14.37.13 sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ // 14.37.13.2 bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ / trivarganiratā nityaṃ dharmo 'rthaḥ kāma ity api // 14.37.14 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ / arvāksrotasa ity ete taijasā rajasāvṛtāḥ // 14.37.15 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ / pretyabhāvikam īhanta iha laukikam eva ca // 14.37.16 dadati pratigṛhṇanti japanty atha ca juhvati // 14.37.16.2 rajoguṇā vo bahudhānukīrtitā; yathāvad uktaṃ guṇavṛttam eva ca / naro hi yo veda guṇān imān sadā; sa rājasaiḥ sarvaguṇair vimucyate // 14.37.17 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam / sarvabhūtahitaṃ loke satāṃ dharmam aninditam // 14.38.1 ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca / akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā // 14.38.2 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam / akrodhaś cānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ // 14.38.3 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ / evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute // 14.38.4 nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ / akāmahata ity eṣa satāṃ dharmaḥ sanātanaḥ // 14.38.5 viśrambho hrīs titikṣā ca tyāgaḥ śaucam atandritā / ānṛśaṃsyam asaṃmoho dayā bhūteṣv apaiśunam // 14.38.6 harṣas tuṣṭir vismayaś ca vinayaḥ sādhuvṛttatā / śāntikarma viśuddhiś ca śubhā buddhir vimocanam // 14.38.7 upekṣā brahmacaryaṃ ca parityāgaś ca sarvaśaḥ / nirmamatvam anāśīstvam aparikrītadharmatā // 14.38.8 mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam / mudhā pratigrahaś caiva mudhā dharmo mudhā tapaḥ // 14.38.9 evaṃvṛttās tu ye ke cil loke 'smin sattvasaṃśrayāḥ / brāhmaṇā brahmayonisthās te dhīrāḥ sādhudarśinaḥ // 14.38.10 hitvā sarvāṇi pāpāni niḥśokā hy ajarāmarāḥ / divaṃ prāpya tu te dhīrāḥ kurvate vai tatas tataḥ // 14.38.11 īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaś ca te / vikurvate mahātmāno devās tridivagā iva // 14.38.12 ūrdhvasrotasa ity ete devā vaikārikāḥ smṛtāḥ / vikurvate prakṛtyā vai divaṃ prāptās tatas tataḥ // 14.38.13 yad yad icchanti tat sarvaṃ bhajante vibhajanti ca // 14.38.13.2 ity etat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ / etad vijñāya vidhival labhate yad yad icchati // 14.38.14 prakīrtitāḥ sattvaguṇā viśeṣato; yathāvad uktaṃ guṇavṛttam eva ca / naras tu yo veda guṇān imān sadā; guṇān sa bhuṅkte na guṇaiḥ sa bhujyate // 14.38.15 naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ / avicchinnāni dṛśyante rajaḥ sattvaṃ tamas tathā // 14.39.1 anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ / anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ // 14.39.2 yāvat sattvaṃ tamas tāvad vartate nātra saṃśayaḥ / yāvat tamaś ca sattvaṃ ca rajas tāvad ihocyate // 14.39.3 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ / saṃghātavṛttayo hy ete vartante hetvahetubhiḥ // 14.39.4 udrekavyatirekāṇāṃ teṣām anyonyavartinām / vartate tad yathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ // 14.39.5 vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet / alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ // 14.39.6 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet / alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ // 14.39.7 udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet / alpaṃ tatra rajo jñeyaṃ tamaś cālpataraṃ tataḥ // 14.39.8 sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā / na hi sattvāt paro bhāvaḥ kaś cid anyo vidhīyate // 14.39.9 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / jaghanyaguṇasaṃyuktā yānty adhas tāmasā janāḥ // 14.39.10 tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam / ity evaṃ triṣu varṇeṣu vivartante guṇās trayaḥ // 14.39.11 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ / tamaḥ sattvaṃ rajaś caiva pṛthaktvaṃ nānuśuśruma // 14.39.12 dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet / adhvagāḥ paritapyeraṃs tṛṣṇārtā duḥkhabhāginaḥ // 14.39.13 ādityaḥ sattvam uddiṣṭaṃ kucorās tu yathā tamaḥ / paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate // 14.39.14 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ / upaplavas tu vijñeyas tāmasas tasya parvasu // 14.39.15 evaṃ jyotiḥṣu sarveṣu vivartante guṇās trayaḥ / paryāyeṇa ca vartante tatra tatra tathā tathā // 14.39.16 sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ / rājasās tu vivartante snehabhāvas tu sāttvikaḥ // 14.39.17 ahas tridhā tu vijñeyaṃ tridhā rātrir vidhīyate / māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayas tathā // 14.39.18 tridhā dānāni dīyante tridhā yajñaḥ pravartate / tridhā lokās tridhā vedās tridhā vidyās tridhā gatiḥ // 14.39.19 bhūtaṃ bhavyaṃ bhaviṣyac ca dharmo 'rthaḥ kāma ity api / prāṇāpānāv udānaś cāpy eta eva trayo guṇāḥ // 14.39.20 yat kiṃ cid iha vai loke sarvam eṣv eva tat triṣu / trayo guṇāḥ pravartante avyaktā nityam eva tu // 14.39.21 sattvaṃ rajas tamaś caiva guṇasargaḥ sanātanaḥ // 14.39.21.2 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ / prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau // 14.39.22 anudriktam anūnaṃ ca hy akampam acalaṃ dhruvam / sad asac caiva tat sarvam avyaktaṃ triguṇaṃ smṛtam // 14.39.23 jñeyāni nāmadheyāni narair adhyātmacintakaiḥ // 14.39.23.2 avyaktanāmāni guṇāṃś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ / vimuktadehaḥ pravibhāgatattvavit; sa mucyate sarvaguṇair nirāmayaḥ // 14.39.24 avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ / ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate // 14.40.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuś ca vīryavān / buddhiḥ prajñopalabdhiś ca tathā khyātir dhṛtiḥ smṛtiḥ // 14.40.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate / taṃ jānan brāhmaṇo vidvān na pramohaṃ nigacchati // 14.40.3 sarvataḥpāṇipādaś ca sarvatokṣiśiromukhaḥ / sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati // 14.40.4 mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ / aṇimā laghimā prāptir īśāno jyotir avyayaḥ // 14.40.5 tatra buddhimatāṃ lokāḥ saṃnyāsaniratāś ca ye / dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ // 14.40.6 jñānavantaś ca ye ke cid alubdhā jitamanyavaḥ / prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ // 14.40.7 vimuktāḥ sarva evaite mahattvam upayānti vai // 14.40.7.2 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām / sa dhīraḥ sarvalokeṣu na moham adhigacchati // 14.40.8 viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ // 14.40.8.2 evaṃ hi yo veda guhāśayaṃ prabhuṃ; naraḥ purāṇaṃ puruṣaṃ viśvarūpam / hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati // 14.40.9 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate / aham ity eva saṃbhūto dvitīyaḥ sarga ucyate // 14.41.1 ahaṃkāraś ca bhūtādir vaikārika iti smṛtaḥ / tejasaś cetanā dhātuḥ prajāsargaḥ prajāpatiḥ // 14.41.2 devānāṃ prabhavo devo manasaś ca trilokakṛt / aham ity eva tat sarvam abhimantā sa ucyate // 14.41.3 adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām / svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ // 14.41.4 ahaṃkāreṇāharato guṇān imān; bhūtādir evaṃ sṛjate sa bhūtakṛt / vaikārikaḥ sarvam idaṃ viceṣṭate; svatejasā rañjayate jagat tathā // 14.41.5 ahaṃkārāt prasūtāni mahābhūtāni pañca vai / pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // 14.42.1 teṣu bhūtāni muhyante mahābhūteṣu pañcasu / śabdasparśanarūpeṣu rasagandhakriyāsu ca // 14.42.2 mahābhūtavināśānte pralaye pratyupasthite / sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam // 14.42.3 yady asmāj jāyate bhūtaṃ tatra tat pravilīyate / līyante pratilomāni jāyante cottarottaram // 14.42.4 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame / smṛtimantas tadā dhīrā na līyante kadā cana // 14.42.5 śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca pañcamaḥ / kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ // 14.42.6 lobhaprajanasaṃyuktā nirviśeṣā hy akiṃcanāḥ / māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ // 14.42.7 bahir ātmāna ity ete dīnāḥ kṛpaṇavṛttayaḥ / prāṇāpānāv udānaś ca samāno vyāna eva ca // 14.42.8 antarātmeti cāpy ete niyatāḥ pañca vāyavaḥ / vāṅmanobuddhir ity ebhiḥ sārdham aṣṭātmakaṃ jagat // 14.42.9 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā / viśuddhaṃ ca mano yasya buddhiś cāvyabhicāriṇī // 14.42.10 aṣṭau yasyāgnayo hy ete na dahante manaḥ sadā / sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate // 14.42.11 ekādaśa ca yāny āhur indriyāṇi viśeṣataḥ / ahaṃkāraprasūtāni tāni vakṣyāmy ahaṃ dvijāḥ // 14.42.12 śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī / pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet // 14.42.13 indriyagrāma ity eṣa mana ekādaśaṃ bhavet / etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate // 14.42.14 buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca / śrotrādīny api pañcāhur buddhiyuktāni tattvataḥ // 14.42.15 aviśeṣāṇi cānyāni karmayuktāni tāni tu / ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet // 14.42.16 ity uktānīndriyāṇīmāny ekādaśa mayā kramāt / manyante kṛtam ity eva viditvaitāni paṇḍitāḥ // 14.42.17 trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate / sthalam āpas tathākāśaṃ janma cāpi caturvidham // 14.42.18 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca / caturdhā janma ity etad bhūtagrāmasya lakṣyate // 14.42.19 acarāṇy api bhūtāni khecarāṇi tathaiva ca / aṇḍajāni vijānīyāt sarvāṃś caiva sarīsṛpān // 14.42.20 saṃsvedāḥ kṛmayaḥ proktā jantavaś ca tathāvidhāḥ / janma dvitīyam ity etaj jaghanyataram ucyate // 14.42.21 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt / udbhijjānīti tāny āhur bhūtāni dvijasattamāḥ // 14.42.22 dvipādabahupādāni tiryaggatimatīni ca / jarāyujāni bhūtāni vitta tāny api sattamāḥ // 14.42.23 dvividhāpīha vijñeyā brahmayoniḥ sanātanā / tapaḥ karma ca yat puṇyam ity eṣa viduṣāṃ nayaḥ // 14.42.24 dvividhaṃ karma vijñeyam ijyā dānaṃ ca yan makhe / jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam // 14.42.25 etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ / vimuktaḥ sarvapāpebhya iti caiva nibodhata // 14.42.26 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate / adhibhūtaṃ tathā śabdo diśas tatrādhidaivatam // 14.42.27 dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam / spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam // 14.42.28 tṛtīyaṃ jyotir ity āhuś cakṣur adhyātmam ucyate / adhibhūtaṃ tato rūpaṃ sūryas tatrādhidaivatam // 14.42.29 caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate / adhibhūtaṃ rasaś cātra somas tatrādhidaivatam // 14.42.30 pṛthivī pañcamaṃ bhūtaṃ ghrāṇaś cādhyātmam iṣyate / adhibhūtaṃ tathā gandho vāyus tatrādhidaivatam // 14.42.31 eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ / ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam // 14.42.32 pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ / adhibhūtaṃ tu gantavyaṃ viṣṇus tatrādhidaivatam // 14.42.33 avāggatir apānaś ca pāyur adhyātmam iṣyate / adhibhūtaṃ visargaś ca mitras tatrādhidaivatam // 14.42.34 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate / adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ // 14.42.35 hastāv adhyātmam ity āhur adhyātmaviduṣo janāḥ / adhibhūtaṃ tu karmāṇi śakras tatrādhidaivatam // 14.42.36 vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate / vaktavyam adhibhūtaṃ ca vahnis tatrādhidaivatam // 14.42.37 adhyātmaṃ mana ity āhuḥ pañcabhūtānucārakam / adhibhūtaṃ ca mantavyaṃ candramāś cādhidaivatam // 14.42.38 adhyātmaṃ buddhir ity āhuḥ ṣaḍindriyavicāriṇī / adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam // 14.42.39 yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā / jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha // 14.42.40 indriyāṇīndriyārthāś ca mahābhūtāni pañca ca / sarvāṇy etāni saṃdhāya manasā saṃpradhārayet // 14.42.41 kṣīṇe manasi sarvasmin na janmasukham iṣyate / jñānasaṃpannasattvānāṃ tat sukhaṃ viduṣāṃ matam // 14.42.42 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām / nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā // 14.42.43 guṇāguṇam anāsaṅgam ekacaryam anantaram / etad brāhmaṇato vṛttam āhur ekapadaṃ sukham // 14.42.44 vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ / virajāḥ sarvato mukto yo naraḥ sa sukhī sadā // 14.42.45 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ / sarvabhūtasuhṛn maitro brahmabhūyaṃ sa gacchati // 14.42.46 indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām / muner janapadatyāgād adhyātmāgniḥ samidhyate // 14.42.47 yathāgnir indhanair iddho mahājyotiḥ prakāśate / tathendriyanirodhena mahān ātmā prakāśate // 14.42.48 yadā paśyati bhūtāni prasannātmātmano hṛdi / svayaṃyonis tadā sūkṣmāt sūkṣmam āpnoty anuttamam // 14.42.49 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca / mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā // 14.42.50 rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam / pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam // 14.42.51 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam / saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā // 14.42.52 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam / etad eva hi loke 'smin kālacakraṃ pravartate // 14.42.53 etan mahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam / visṛjet saṃkṣipec caiva bodhayet sāmaraṃ jagat // 14.42.54 kāmakrodhau bhayaṃ moham abhidroham athānṛtam / indriyāṇāṃ nirodhena sa tāṃs tyajati dustyajān // 14.42.55 yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ / vyomni tasya paraṃ sthānam anantam atha lakṣyate // 14.42.56 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām / nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāv ubhau jayet // 14.42.57 sa sarvadoṣanirmuktas tataḥ paśyati yat param / mano manasi saṃdhāya paśyaty ātmānam ātmani // 14.42.58 sarvavit sarvabhūteṣu vīkṣaty ātmānam ātmani / ekadhā bahudhā caiva vikurvāṇas tatas tataḥ // 14.42.59 dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā / sa vai viṣṇuś ca mitraś ca varuṇo 'gniḥ prajāpatiḥ // 14.42.60 sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ / hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate // 14.42.61 taṃ viprasaṃghāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṃsi / rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti // 14.42.62 manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ / kuñjaro vāhanānāṃ ca siṃhaś cāraṇyavāsinām // 14.43.1 aviḥ paśūnāṃ sarveṣām ākhuś ca bilavāsinām / gavāṃ govṛṣabhaś caiva strīṇāṃ puruṣa eva ca // 14.43.2 nyagrodho jambuvṛkṣaś ca pippalaḥ śālmalis tathā / śiṃśapā meṣaśṛṅgaś ca tathā kīcakaveṇavaḥ // 14.43.3 ete drumāṇāṃ rājāno loke 'smin nātra saṃśayaḥ // 14.43.3.2 himavān pāriyātraś ca sahyo vindhyas trikūṭavān / śveto nīlaś ca bhāsaś ca kāṣṭhavāṃś caiva parvataḥ // 14.43.4 śubhaskandho mahendraś ca mālyavān parvatas tathā / ete parvatarājāno gaṇānāṃ marutas tathā // 14.43.5 sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ / yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ // 14.43.6 ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate / arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate // 14.43.7 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ / oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ // 14.43.8 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ / dakṣiṇānāṃ tathā yajño vedānām ṛṣayas tathā // 14.43.9 diśām udīcī viprāṇāṃ somo rājā pratāpavān / kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ // 14.43.10 eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ // 14.43.10.2 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān / bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate // 14.43.11 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān / īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ // 14.43.12 narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām / devadānavanāgānāṃ sarveṣām īśvaro hi saḥ // 14.43.13 bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā / māheśvarī mahādevī procyate pārvatīti yā // 14.43.14 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām / ratīnāṃ vasumatyas tu strīṇām apsarasas tathā // 14.43.15 dharmakāmāś ca rājāno brāhmaṇā dharmalakṣaṇāḥ / tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe // 14.43.16 rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ / hīnās te svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ // 14.43.17 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ / te 'smiṃl loke pramodante pretya cānantyam eva ca // 14.43.18 prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ // 14.43.18.2 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam / ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā // 14.43.19 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ / śabdalakṣaṇam ākāśaṃ vāyus tu sparśalakṣaṇaḥ // 14.43.20 jyotiṣāṃ lakṣaṇaṃ rūpam āpaś ca rasalakṣaṇāḥ / dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā // 14.43.21 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā / manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt // 14.43.22 manasā cintayāno 'rthān buddhyā caiva vyavasyati / buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ // 14.43.23 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam / pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam // 14.43.24 tasmāj jñānaṃ puraskṛtya saṃnyased iha buddhimān / saṃnyāsī jñānasaṃyuktaḥ prāpnoti paramāṃ gatim // 14.43.25 atīto 'dvaṃdvam abhyeti tamomṛtyujarātigam // 14.43.25.2 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivan mayā / guṇānāṃ grahaṇaṃ samyag vakṣyāmy aham ataḥ param // 14.43.26 pārthivo yas tu gandho vai ghrāṇeneha sa gṛhyate / ghrāṇasthaś ca tathā vāyur gandhajñāne vidhīyate // 14.43.27 apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate / jihvāsthaś ca tathā somo rasajñāne vidhīyate // 14.43.28 jyotiṣaś ca guṇo rūpaṃ cakṣuṣā tac ca gṛhyate / cakṣuḥsthaś ca tathādityo rūpajñāne vidhīyate // 14.43.29 vāyavyas tu tathā sparśas tvacā prajñāyate ca saḥ / tvaksthaś caiva tathā vāyuḥ sparśajñāne vidhīyate // 14.43.30 ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate / śrotrasthāś ca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ // 14.43.31 manasas tu guṇaś cintā prajñayā sa tu gṛhyate / hṛdisthacetanādhātur manojñāne vidhīyate // 14.43.32 buddhir adhyavasāyena dhyānena ca mahāṃs tathā / niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ // 14.43.33 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ / tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ // 14.43.34 avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam / sadā paśyāmy ahaṃ līnaṃ vijānāmi śṛṇomi ca // 14.43.35 puruṣas tad vijānīte tasmāt kṣetrajña ucyate / guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati // 14.43.36 ādimadhyāvasānāntaṃ sṛjyamānam acetanam / na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ // 14.43.37 na satyaṃ veda vai kaś cit kṣetrajñas tv eva vindati / guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat // 14.43.38 tasmād guṇāṃś ca tattvaṃ ca parityajyeha tattvavit / kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśaty atha // 14.43.39 nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca / acalaś cāniketaś ca kṣetrajñaḥ sa paro vibhuḥ // 14.43.40 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca / nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ // 14.44.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ / śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ // 14.44.2 bhūmir ādis tu gandhānāṃ rasānām āpa eva ca / rūpāṇāṃ jyotir ādis tu sparśādir vāyur ucyate // 14.44.3 śabdasyādis tathākāśam eṣa bhūtakṛto guṇaḥ // 14.44.3.2 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam / ādityo jyotiṣām ādir agnir bhūtādir iṣyate // 14.44.4 sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ / oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca // 14.44.5 yady asmin niyataṃ loke sarvaṃ sāvitram ucyate // 14.44.5.2 gāyatrī chandasām ādiḥ paśūnām aja ucyate / gāvaś catuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ // 14.44.6 śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam / parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ // 14.44.7 kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ / hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavās tathā // 14.44.8 sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate / dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ // 14.44.9 sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ / brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ // 14.44.10 ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ / mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ // 14.44.11 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ / diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā // 14.44.12 tathā tripathagā gaṅgā nadīnām agrajā smṛtā / tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ // 14.44.13 devadānavabhūtānāṃ piśācoragarakṣasām / narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ // 14.44.14 ādir viśvasya jagato viṣṇur brahmamayo mahān / bhūtaṃ parataraṃ tasmāt trailokye neha vidyate // 14.44.15 āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ / lokānām ādir avyaktaṃ sarvasyāntas tad eva ca // 14.44.16 ahāny astamayāntāni udayāntā ca śarvarī / sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham // 14.44.17 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // 14.44.18 sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam / aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam // 14.44.19 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāś ca ye / sarvam etad vināśāntaṃ jñānasyānto na vidyate // 14.44.20 tasmāj jñānena śuddhena prasannātmā samāhitaḥ / nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ // 14.44.21 buddhisāraṃ manastambham indriyagrāmabandhanam / mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam // 14.45.1 jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram / deśakālavicārīdaṃ śramavyāyāmanisvanam // 14.45.2 ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam / sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam // 14.45.3 chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam / ghoramohajanākīrṇaṃ vartamānam acetanam // 14.45.4 māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram / tamonicayapaṅkaṃ ca rajovegapravartakam // 14.45.5 sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam / svaravigrahanābhīkaṃ śokasaṃghātavartanam // 14.45.6 kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam / lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam // 14.45.7 bhayamohaparīvāraṃ bhūtasaṃmohakārakam / ānandaprītidhāraṃ ca kāmakrodhaparigraham // 14.45.8 mahadādiviśeṣāntam asaktaprabhavāvyayam / manojavanam aśrāntaṃ kālacakraṃ pravartate // 14.45.9 etad dvaṃdvasamāyuktaṃ kālacakram acetanam / visṛjet saṃkṣipec cāpi bodhayet sāmaraṃ jagat // 14.45.10 kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ / yas tu veda naro nityaṃ na sa bhūteṣu muhyati // 14.45.11 vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ / vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim // 14.45.12 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ / catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ // 14.45.13 yaḥ kaś cid iha loke ca hy āgamaḥ saṃprakīrtitaḥ / tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī // 14.45.14 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvac caritavrataḥ / jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit // 14.45.15 svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ / pañcabhiś ca mahāyajñaiḥ śraddadhāno yajeta ha // 14.45.16 devatātithiśiṣṭāśī nirato vedakarmasu / ijyāpradānayuktaś ca yathāśakti yathāvidhi // 14.45.17 na pāṇipādacapalo na netracapalo muniḥ / na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ // 14.45.18 nityayajñopavītī syāc chuklavāsāḥ śucivrataḥ / niyato damadānābhyāṃ sadā śiṣṭaiś ca saṃviśet // 14.45.19 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ / vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum // 14.45.20 adhītyādhyāpanaṃ kuryāt tathā yajanayājane / dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret // 14.45.21 trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā / yājanādhyāpane cobhe śuddhāc cāpi pratigrahaḥ // 14.45.22 avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu / dānam adhyayanaṃ yajño dharmayuktāni tāni tu // 14.45.23 teṣv apramādaṃ kurvīta triṣu karmasu dharmavit / dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ // 14.45.24 sarvam etad yathāśakti vipro nirvartayañ śuciḥ / evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ // 14.45.25 evam etena mārgeṇa pūrvoktena yathāvidhi / adhītavān yathāśakti tathaiva brahmacaryavān // 14.46.1 svadharmanirato vidvān sarvendriyayato muniḥ / guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ // 14.46.2 guruṇā samanujñāto bhuñjītānnam akutsayan / haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān // 14.46.3 dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ / dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā // 14.46.4 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā / sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha // 14.46.5 mekhalā ca bhaven mauñjī jaṭī nityodakas tathā / yajñopavītī svādhyāyī aluptaniyatavrataḥ // 14.46.6 pūtābhiś ca tathaivādbhiḥ sadā daivatatarpaṇam / bhāvena niyataḥ kurvan brahmacārī praśasyate // 14.46.7 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ / na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ // 14.46.8 saṃskṛtaḥ sarvasaṃskārais tathaiva brahmacaryavān / grāmān niṣkramya cāraṇyaṃ muniḥ pravrajito vaset // 14.46.9 carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet / araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ // 14.46.10 arcayann atithīn kāle dadyāc cāpi pratiśrayam / phalapatrāvarair mūlaiḥ śyāmākena ca vartayan // 14.46.11 pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt / prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ // 14.46.12 āmūlaphalabhikṣābhir arced atithim āgatam / yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ // 14.46.13 devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ / askanditamanāś caiva laghvāśī devatāśrayaḥ // 14.46.14 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan / juhvan svādhyāyaśīlaś ca satyadharmaparāyaṇaḥ // 14.46.15 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ / evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ // 14.46.16 gṛhastho brahmacārī ca vānaprastho 'tha vā punaḥ / ya icchen mokṣam āsthātum uttamāṃ vṛttim āśrayet // 14.46.17 abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret / sarvabhūtahito maitraḥ sarvendriyayato muniḥ // 14.46.18 ayācitam asaṃkḷptam upapannaṃ yadṛcchayā / joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ // 14.46.19 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam / dharmalabdhaṃ tathāśnīyān na kāmam anuvartayet // 14.46.20 grāsād ācchādanāc cānyan na gṛhṇīyāt kathaṃ cana / yāvad āhārayet tāvat pratigṛhṇīta nānyathā // 14.46.21 parebhyo na pratigrāhyaṃ na ca deyaṃ kadā cana / dainyabhāvāc ca bhūtānāṃ saṃvibhajya sadā budhaḥ // 14.46.22 nādadīta parasvāni na gṛhṇīyād ayācitam / na kiṃ cid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ // 14.46.23 mṛdam āpas tathāśmānaṃ patrapuṣpaphalāni ca / asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān // 14.46.24 na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet / na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ // 14.46.25 śraddhāpūtāni bhuñjīta nimittāni vivarjayet // 14.46.25.2 mudhāvṛttir asaktaś ca sarvabhūtair asaṃvidam / kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane // 14.46.26 vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit / lābhe na ca prahṛṣyeta nālābhe vimanā bhavet // 14.46.27 mātrāśī kālam ākāṅkṣaṃś cared bhaikṣyaṃ samāhitaḥ / lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ // 14.46.28 abhipūjitalābhād dhi vijugupseta bhikṣukaḥ // 14.46.28.2 śuktāny amlāni tiktāni kaṣāyakaṭukāni ca / nāsvādayīta bhuñjāno rasāṃś ca madhurāṃs tathā // 14.46.29 yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam // 14.46.29.2 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit / na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃ cana // 14.46.30 na saṃnikāśayed dharmaṃ vivikte virajāś caret / śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā // 14.46.31 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām // 14.46.31.2 grāmaikarātriko grīṣme varṣāsv ekatra vā vaset / adhvā sūryeṇa nirdiṣṭaḥ kīṭavac ca caren mahīm // 14.46.32 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret / saṃcayāṃś ca na kurvīta snehavāsaṃ ca varjayet // 14.46.33 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit / upaspṛśed uddhṛtābhir adbhiś ca puruṣaḥ sadā // 14.46.34 ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca / akrodhaś cānasūyā ca damo nityam apaiśunam // 14.46.35 aṣṭāsv eteṣu yuktaḥ syād vrateṣu niyatendriyaḥ / apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret // 14.46.36 āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca / lokasaṃgrahadharmaṃ ca naiva kuryān na kārayet // 14.46.37 sarvabhāvān atikramya laghumātraḥ parivrajet / samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca // 14.46.38 paraṃ nodvejayet kaṃ cin na ca kasya cid udvijet / viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate // 14.46.39 anāgataṃ ca na dhyāyen nātītam anucintayet / vartamānam upekṣeta kālākāṅkṣī samāhitaḥ // 14.46.40 na cakṣuṣā na manasā na vācā dūṣayet kva cit / na pratyakṣaṃ parokṣaṃ vā kiṃ cid duṣṭaṃ samācaret // 14.46.41 indriyāṇy upasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ / kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ // 14.46.42 nirdvaṃdvo nirnamaskāro niḥsvāhākāra eva ca / nirmamo nirahaṃkāro niryogakṣema eva ca // 14.46.43 nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ / sarvajñaḥ sarvato mukto mucyate nātra saṃśayaḥ // 14.46.44 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram / prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram // 14.46.45 agandharasam asparśam arūpāśabdam eva ca / atvagasthy atha vāmajjam amāṃsam api caiva ha // 14.46.46 niścintam avyayaṃ nityaṃ hṛdistham api nityadā / sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ // 14.46.47 na tatra kramate buddhir nendriyāṇi na devatāḥ / vedā yajñāś ca lokāś ca na tapo na parākramaḥ // 14.46.48 yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā // 14.46.48.2 tasmād aliṅgo dharmajño dharmavratam anuvrataḥ / gūḍhadharmāśrito vidvān ajñātacaritaṃ caret // 14.46.49 amūḍho mūḍharūpeṇa cared dharmam adūṣayan / yathainam avamanyeran pare satatam eva hi // 14.46.50 tathāvṛttaś cared dharmaṃ satāṃ vartmāvidūṣayan / yo hy evaṃ vṛttasaṃpannaḥ sa muniḥ śreṣṭha ucyate // 14.46.51 indriyāṇīndriyārthāṃś ca mahābhūtāni pañca ca / manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā // 14.46.52 sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ / tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ // 14.46.53 etad evāntavelāyāṃ parisaṃkhyāya tattvavit / dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ // 14.46.54 nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā / kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam // 14.46.55 saṃnyāsaṃ tapa ity āhur vṛddhā niścitadarśinaḥ / brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ // 14.47.1 avidūrāt paraṃ brahma vedavidyāvyapāśrayam / nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam // 14.47.2 jñānena tapasā caiva dhīrāḥ paśyanti tat padam / nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ // 14.47.3 tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ / saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ // 14.47.4 tapaḥ pradīpa ity āhur ācāro dharmasādhakaḥ / jñānaṃ tv eva paraṃ vidma saṃnyāsas tapa uttamam // 14.47.5 yas tu veda nirābādhaṃ jñānaṃ tattvaviniścayāt / sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate // 14.47.6 yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati / tathaivaikatvanānātve sa duḥkhāt parimucyate // 14.47.7 yo na kāmayate kiṃ cin na kiṃ cid avamanyate / ihalokastha evaiṣa brahmabhūyāya kalpate // 14.47.8 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit / nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ // 14.47.9 nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca / nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati // 14.47.10 hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham / ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ // 14.47.11 avyaktabījaprabhavo buddhiskandhamayo mahān / mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ // 14.47.12 mahābhūtaviśākhaś ca viśeṣapratiśākhavān / sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ // 14.47.13 ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ // 14.47.13.2 etac chittvā ca bhittvā ca jñānena paramāsinā / hitvā cāmaratāṃ prāpya jahyād vai mṛtyujanmanī // 14.47.14 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ // 14.47.14.2 dvāv etau pakṣiṇau nityau sakhāyau cāpy acetanau / etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ // 14.47.15 acetanaḥ sattvasaṃghātayuktaḥ; sattvāt paraṃ cetayate 'ntarātmā / sa kṣetrajñaḥ sattvasaṃghātabuddhir; guṇātigo mucyate mṛtyupāśāt // 14.47.16 ke cid brahmamayaṃ vṛkṣaṃ ke cid brahmamayaṃ mahat / ke cit puruṣam avyaktaṃ ke cit param anāmayam // 14.48.1 manyante sarvam apy etad avyaktaprabhavāvyayam // 14.48.1.2 ucchvāsamātram api ced yo 'ntakāle samo bhavet / ātmānam upasaṃgamya so 'mṛtatvāya kalpate // 14.48.2 nimeṣamātram api cet saṃyamyātmānam ātmani / gacchaty ātmaprasādena viduṣāṃ prāptim avyayām // 14.48.3 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ / daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ // 14.48.4 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati / avyaktāt sattvam udriktam amṛtatvāya kalpate // 14.48.5 sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ / anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam // 14.48.6 na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ // 14.48.6.2 kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam / jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate // 14.48.7 etenaivānumānena manyante 'tha manīṣiṇaḥ / sattvaṃ ca puruṣaś caikas tatra nāsti vicāraṇā // 14.48.8 āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ / kṣetrajñasattvayor aikyam ity etan nopapadyate // 14.48.9 pṛthagbhūtas tato nityam ity etad avicāritam / pṛthagbhāvaś ca vijñeyaḥ sahajaś cāpi tattvataḥ // 14.48.10 tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ / maśakodumbare tv aikyaṃ pṛthaktvam api dṛśyate // 14.48.11 matsyo yathānyaḥ syād apsu saṃprayogas tathānayoḥ / saṃbandhas toyabindūnāṃ parṇe kokanadasya ca // 14.48.12 ity uktavantaṃ te viprās tadā lokapitāmaham / punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ // 14.48.13 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam / vyāhatām iva paśyāmo dharmasya vividhāṃ gatim // 14.48.14 ūrdhvaṃ dehād vadanty eke naitad astīti cāpare / ke cit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare // 14.48.15 anityaṃ nityam ity eke nāsty astīty api cāpare / ekarūpaṃ dvidhety eke vyāmiśram iti cāpare // 14.48.16 ekam eke pṛthak cānye bahutvam iti cāpare // 14.48.16.2 manyante brāhmaṇā evaṃ prājñās tattvārthadarśinaḥ / jaṭājinadharāś cānye muṇḍāḥ ke cid asaṃvṛtāḥ // 14.48.17 asnānaṃ ke cid icchanti snānam ity api cāpare / āhāraṃ ke cid icchanti ke cic cānaśane ratāḥ // 14.48.18 karma ke cit praśaṃsanti praśāntim api cāpare / deśakālāv ubhau ke cin naitad astīti cāpare // 14.48.19 ke cin mokṣaṃ praśaṃsanti ke cid bhogān pṛthagvidhān // 14.48.19.2 dhanāni ke cid icchanti nirdhanatvaṃ tathāpare / upāsyasādhanaṃ tv eke naitad astīti cāpare // 14.48.20 ahiṃsāniratāś cānye ke cid dhiṃsāparāyaṇāḥ / puṇyena yaśasety eke naitad astīti cāpare // 14.48.21 sadbhāvaniratāś cānye ke cit saṃśayite sthitāḥ / duḥkhād anye sukhād anye dhyānam ity apare sthitāḥ // 14.48.22 yajñam ity apare dhīrāḥ pradānam iti cāpare / sarvam eke praśaṃsanti na sarvam iti cāpare // 14.48.23 tapas tv anye praśaṃsanti svādhyāyam apare janāḥ / jñānaṃ saṃnyāsam ity eke svabhāvaṃ bhūtacintakāḥ // 14.48.24 evaṃ vyutthāpite dharme bahudhā vipradhāvati / niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama // 14.48.25 idaṃ śreya idaṃ śreya ity evaṃ prasthito janaḥ / yo hi yasmin rato dharme sa taṃ pūjayate sadā // 14.48.26 tatra no vihatā prajñā manaś ca bahulīkṛtam / etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama // 14.48.27 ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati / sattvakṣetrajñayoś caiva saṃbandhaḥ kena hetunā // 14.48.28 evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ / tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān // 14.48.29 hanta vaḥ saṃpravakṣyāmi yan māṃ pṛcchatha sattamāḥ / samastam iha tac chrutvā samyag evāvadhāryatām // 14.49.1 ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam / etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam // 14.49.2 jñānaṃ niḥśreya ity āhur vṛddhā niścayadarśinaḥ / tasmāj jñānena śuddhena mucyate sarvapātakaiḥ // 14.49.3 hiṃsāparāś ca ye loke ye ca nāstikavṛttayaḥ / lobhamohasamāyuktās te vai nirayagāminaḥ // 14.49.4 āśīryuktāni karmāṇi kurvate ye tv atandritāḥ / te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ // 14.49.5 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ / anāśīryogasaṃyuktās te dhīrāḥ sādhudarśinaḥ // 14.49.6 ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā / saṃyogo viprayogaś ca tan nibodhata sattamāḥ // 14.49.7 viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate / viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ // 14.49.8 vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā / bhujyamānaṃ na jānīte nityaṃ sattvam acetanam // 14.49.9 yas tv eva tu vijānīte yo bhuṅkte yaś ca bhujyate // 14.49.9.2 anityaṃ dvaṃdvasaṃyuktaṃ sattvam āhur guṇātmakam / nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ // 14.49.10 samaḥ saṃjñāgatas tv evaṃ yadā sarvatra dṛśyate / upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat // 14.49.11 sarvair api guṇair vidvān vyatiṣakto na lipyate / jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ // 14.49.12 evam evāpy asaṃsaktaḥ puruṣaḥ syān na saṃśayaḥ // 14.49.12.2 dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ / yathā dravyaṃ ca kartā ca saṃyogo 'py anayos tathā // 14.49.13 yathā pradīpam ādāya kaś cit tamasi gacchati / tathā sattvapradīpena gacchanti paramaiṣiṇaḥ // 14.49.14 yāvad dravyaguṇas tāvat pradīpaḥ saṃprakāśate / kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati // 14.49.15 vyaktaḥ sattvaguṇas tv evaṃ puruṣo 'vyakta iṣyate / etad viprā vijānīta hanta bhūyo bravīmi vaḥ // 14.49.16 sahasreṇāpi durmedhā na vṛddhim adhigacchati / caturthenāpy athāṃśena buddhimān sukham edhate // 14.49.17 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ / upāyajño hi medhāvī sukham atyantam aśnute // 14.49.18 yathādhvānam apātheyaḥ prapanno mānavaḥ kva cit / kleśena yāti mahatā vinaśyaty antarāpi vā // 14.49.19 tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā / puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam // 14.49.20 yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate / adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ // 14.49.21 tam eva ca yathādhvānaṃ rathenehāśugāminā / yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ // 14.49.22 uccaṃ parvatam āruhya nānvavekṣeta bhūgatam / rathena rathinaṃ paśyet kliśyamānam acetanam // 14.49.23 yāvad rathapathas tāvad rathena sa tu gacchati / kṣīṇe rathapathe prājño ratham utsṛjya gacchati // 14.49.24 evaṃ gacchati medhāvī tattvayogavidhānavit / samājñāya mahābuddhir uttarād uttarottaram // 14.49.25 yathā mahārṇavaṃ ghoram aplavaḥ saṃpragāhate / bāhubhyām eva saṃmohād vadhaṃ carcchaty asaṃśayam // 14.49.26 nāvā cāpi yathā prājño vibhāgajñas taritrayā / aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam // 14.49.27 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ / vyākhyātaṃ pūrvakalpena yathā rathipadātinau // 14.49.28 snehāt saṃmoham āpanno nāvi dāśo yathā tathā / mamatvenābhibhūtaḥ sa tatraiva parivartate // 14.49.29 nāvaṃ na śakyam āruhya sthale viparivartitum / tathaiva ratham āruhya nāpsu caryā vidhīyate // 14.49.30 evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak / yathā karma kṛtaṃ loke tathā tad upapadyate // 14.49.31 yan naiva gandhino rasyaṃ na rūpasparśaśabdavat / manyante munayo buddhyā tat pradhānaṃ pracakṣate // 14.49.32 tatra pradhānam avyaktam avyaktasya guṇo mahān / mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca // 14.49.33 ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ / pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ // 14.49.34 bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam / bījadharmā mahān ātmā prasavaś ceti naḥ śrutam // 14.49.35 bījadharmā tv ahaṃkāraḥ prasavaś ca punaḥ punaḥ / bījaprasavadharmāṇi mahābhūtāni pañca vai // 14.49.36 bījadharmiṇa ity āhuḥ prasavaṃ ca na kurvate / viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam // 14.49.37 tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate / triguṇaṃ jyotir ity āhur āpaś cāpi caturguṇāḥ // 14.49.38 pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā / sarvabhūtakarī devī śubhāśubhanidarśanā // 14.49.39 śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca pañcamaḥ / ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ // 14.49.40 pārthivaś ca sadā gandho gandhaś ca bahudhā smṛtaḥ / tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān // 14.49.41 iṣṭaś cāniṣṭagandhaś ca madhuro 'mlaḥ kaṭus tathā / nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca // 14.49.42 evaṃ daśavidho jñeyaḥ pārthivo gandha ity uta // 14.49.42.2 śabdaḥ sparśas tathā rūpaṃ rasaś cāpāṃ guṇāḥ smṛtāḥ / rasajñānaṃ tu vakṣyāmi rasas tu bahudhā smṛtaḥ // 14.49.43 madhuro 'mlaḥ kaṭus tiktaḥ kaṣāyo lavaṇas tathā / evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ // 14.49.44 śabdaḥ sparśas tathā rūpaṃ triguṇaṃ jyotir ucyate / jyotiṣaś ca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam // 14.49.45 śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā / hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam // 14.49.46 evaṃ dvādaśavistāraṃ tejaso rūpam ucyate / vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ // 14.49.47 śabdasparśau ca vijñeyau dviguṇo vāyur ucyate / vāyoś cāpi guṇaḥ sparśaḥ sparśaś ca bahudhā smṛtaḥ // 14.49.48 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca / kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ // 14.49.49 evaṃ dvādaśavistāro vāyavyo guṇa ucyate / vidhivad brahmaṇaiḥ siddhair dharmajñais tattvadarśibhiḥ // 14.49.50 tatraikaguṇam ākāśaṃ śabda ity eva ca smṛtaḥ / tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān // 14.49.51 ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamas tathā / ataḥ paraṃ tu vijñeyo niṣādo dhaivatas tathā // 14.49.52 iṣṭo 'niṣṭaś ca śabdas tu saṃhataḥ pravibhāgavān / evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ // 14.49.53 ākāśam uttamaṃ bhūtam ahaṃkāras tataḥ param / ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ // 14.49.54 tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ / parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute // 14.49.55 bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ / niyame ca visarge ca bhūtātmā mana eva ca // 14.50.1 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā / buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate // 14.50.2 indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ / indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā // 14.50.3 mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham / tam āruhya sa bhūtātmā samantāt paridhāvati // 14.50.4 indriyagrāmasaṃyukto manaḥsārathir eva ca / buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ // 14.50.5 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham / sa dhīraḥ sarvalokeṣu na moham adhigacchati // 14.50.6 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam / candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam // 14.50.7 nadīparvatajālaiś ca sarvataḥ paribhūṣitam / vividhābhis tathādbhiś ca satataṃ samalaṃkṛtam // 14.50.8 ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ / etad brahmavanaṃ nityaṃ yasmiṃś carati kṣetravit // 14.50.9 loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca / tāny evāgre pralīyante paścād bhūtakṛtā guṇāḥ // 14.50.10 guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ // 14.50.10.2 devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ / sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt // 14.50.11 ete viśvakṛto viprā jāyante ha punaḥ punaḥ / tebhyaḥ prasūtās teṣv eva mahābhūteṣu pañcasu // 14.50.12 pralīyante yathākālam ūrmayaḥ sāgare yathā // 14.50.12.2 viśvasṛgbhyas tu bhūtebhyo mahābhūtāni gacchati / bhūtebhyaś cāpi pañcabhyo mukto gacchet prajāpatim // 14.50.13 prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ / tathaiva vedān ṛṣayas tapasā pratipedire // 14.50.14 tapasaś cānupūrvyeṇa phalamūlāśinas tathā / trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ // 14.50.15 oṣadhāny agadādīnī nānāvidyāś ca sarvaśaḥ / tapasaiva prasidhyanti tapomūlaṃ hi sādhanam // 14.50.16 yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam / tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam // 14.50.17 surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ / tapasaiva sutaptena mucyante kilbiṣāt tataḥ // 14.50.18 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ / yāni cānyāni bhūtāni trasāni sthāvarāṇi ca // 14.50.19 tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā / tathaiva tapasā devā mahābhāgā divaṃ gatāḥ // 14.50.20 āśīryuktāni karmāṇi kurvate ye tv atandritāḥ / ahaṃkārasamāyuktās te sakāśe prajāpateḥ // 14.50.21 dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ / prāpnuvanti mahātmāno mahāntaṃ lokam uttamam // 14.50.22 dhyānayogād upāgamya prasannamatayaḥ sadā / sukhopacayam avyaktaṃ praviśanty ātmavattayā // 14.50.23 dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ / avyaktaṃ praviśantīha mahāntaṃ lokam uttamam // 14.50.24 avyaktād eva saṃbhūtaḥ samayajño gataḥ punaḥ / tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam // 14.50.25 vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ / kṣetrajña iti taṃ vidyād yas taṃ veda sa vedavit // 14.50.26 cittaṃ cittād upāgamya munir āsīta saṃyataḥ / yaccittas tanmanā bhūtvā guhyam etat sanātanam // 14.50.27 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam / nibodhata yathā hīdaṃ guṇair lakṣaṇam ity uta // 14.50.28 dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam / mameti ca bhaven mṛtyur na mameti ca śāśvatam // 14.50.29 karma ke cit praśaṃsanti mandabuddhitarā narāḥ / ye tu buddhā mahātmāno na praśaṃsanti karma te // 14.50.30 karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ / puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam // 14.50.31 tasmāt karmasu niḥsnehā ye ke cit pāradarśinaḥ / vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ // 14.50.32 apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam / ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam // 14.50.33 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ // 14.50.33.2 apohya sarvasaṃkalpān saṃyamyātmānam ātmani / sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate // 14.50.34 prasādenaiva sattvasya prasādaṃ samavāpnuyāt / lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam // 14.50.35 gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ / pravṛttayaś ca yāḥ sarvāḥ paśyanti pariṇāmajāḥ // 14.50.36 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ / eṣā jñānavatāṃ prāptir etad vṛttam aninditam // 14.50.37 samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā / śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā // 14.50.38 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ / evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha // 14.50.39 ity uktās te tu munayo brahmaṇā guruṇā tathā / kṛtavanto mahātmānas tato lokān avāpnuvan // 14.50.40 tvam apy etan mahābhāga yathoktaṃ brahmaṇo vacaḥ / samyag ācara śuddhātmaṃs tataḥ siddhim avāpsyasi // 14.50.41 ity uktaḥ sa tadā śiṣyo guruṇā dharmam uttamam / cakāra sarvaṃ kaunteya tato mokṣam avāptavān // 14.50.42 kṛtakṛtyaś ca sa tadā śiṣyaḥ kurukulodvaha / tat padaṃ samanuprāpto yatra gatvā na śocati // 14.50.43 ko nv asau brāhmaṇaḥ kṛṣṇa kaś ca śiṣyo janārdana / śrotavyaṃ cen mayaitad vai tat tvam ācakṣva me vibho // 14.50.44 ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me / tvatprītyā guhyam etac ca kathitaṃ me dhanaṃjaya // 14.50.45 mayi ced asti te prītir nityaṃ kurukulodvaha / adhyātmam etac chrutvā tvaṃ samyag ācara suvrata // 14.50.46 tatas tvaṃ samyag ācīrṇe dharme 'smin kurunandana / sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam // 14.50.47 pūrvam apy etad evoktaṃ yuddhakāla upasthite / mayā tava mahābāho tasmād atra manaḥ kuru // 14.50.48 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho / tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna // 14.50.49 ity uktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ / gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai // 14.50.50 sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram / samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi // 14.50.51 tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam / muhūrtād iva cācaṣṭa yuktam ity eva dārukaḥ // 14.51.1 tathaiva cānuyātrāṇi codayām āsa pāṇḍavaḥ / sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam // 14.51.2 ity uktāḥ sainikās te tu sajjībhūtā viśāṃ pate / ācakhyuḥ sajjam ity eva pārthāyāmitatejase // 14.51.3 tatas tau ratham āsthāya prayātau kṛṣṇapāṇḍavau / vikurvāṇau kathāś citrāḥ prīyamāṇau viśāṃ pate // 14.51.4 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ / punar evābravīd vākyam idaṃ bharatasattama // 14.51.5 tvatprasādāj jayaḥ prāpto rājñā vṛṣṇikulodvaha / nihatāḥ śatravaś cāpi prāptaṃ rājyam akaṇṭakam // 14.51.6 nāthavantaś ca bhavatā pāṇḍavā madhusūdana / bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram // 14.51.7 viśvakarman namas te 'stu viśvātman viśvasaṃbhava / yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ // 14.51.8 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana / ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho // 14.51.9 tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam / tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam // 14.51.10 pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam / hasitaṃ te 'malā jyotsnā ṛtavaś cendriyānvayāḥ // 14.51.11 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ / prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate // 14.51.12 ratis tuṣṭir dhṛtiḥ kṣāntis tvayi cedaṃ carācaram / tvam eveha yugānteṣu nidhanaṃ procyase 'nagha // 14.51.13 sudīrgheṇāpi kālena na te śakyā guṇā mayā / ātmā ca paramo vaktuṃ namas te nalinekṣaṇa // 14.51.14 vidito me 'si durdharṣa nāradād devalāt tathā / kṛṣṇadvaipāyanāc caiva tathā kurupitāmahāt // 14.51.15 tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ / yac cānugrahasaṃyuktam etad uktaṃ tvayānagha // 14.51.16 etat sarvam ahaṃ samyag ācariṣye janārdana / idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā // 14.51.17 yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ / tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave // 14.51.18 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā / duryodhanasya saṃgrāme tava buddhiparākramaiḥ // 14.51.19 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ / saindhavasya ca pāpasya bhūriśravasa eva ca // 14.51.20 ahaṃ ca prīyamāṇena tvayā devakinandana / yad uktas tat kariṣyāmi na hi me 'tra vicāraṇā // 14.51.21 rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram / codayiṣyāmi dharmajña gamanārthaṃ tavānagha // 14.51.22 rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho / acirāc caiva dṛṣṭā tvaṃ mātulaṃ madhusūdana // 14.51.23 baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān // 14.51.23.2 evaṃ saṃbhāṣamāṇau tau prāptau vāraṇasāhvayam / tathā viviśatuś cobhau saṃprahṛṣṭanarākulam // 14.51.24 tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam / dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram // 14.51.25 viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram / bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau // 14.51.26 dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam // 14.51.26.2 gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm / subhadrādyāś ca tāḥ sarvā bharatānāṃ striyas tathā // 14.51.27 dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai // 14.51.27.2 tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau / nivedya nāmadheye sve tasya pādāv agṛhṇatām // 14.51.28 gāndhāryāś ca pṛthāyāś ca dharmarājñas tathaiva ca / bhīmasya ca mahātmānau tathā pādāv agṛhṇatām // 14.51.29 kṣattāraṃ cāpi saṃpūjya pṛṣṭvā kuśalam avyayam / taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatas taṃ paryupāsatām // 14.51.30 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān / janārdanaṃ ca medhāvī vyasarjayata vai gṛhān // 14.51.31 te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam / dhanaṃjayagṛhān eva yayau kṛṣṇas tu vīryavān // 14.51.32 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ / kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān // 14.51.33 prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau / dharmarājasya bhavanaṃ jagmatuḥ paramārcitau // 14.51.34 yatrāste sa sahāmātyo dharmarājo mahāmanāḥ // 14.51.34.2 tatas tau tat praviśyātha dadṛśāte mahābalau / dharmarājānam āsīnaṃ devarājam ivāśvinau // 14.51.35 tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau / niṣīdatur anujñātau prīyamāṇena tena vai // 14.51.36 tataḥ sa rājā medhāvī vivakṣū prekṣya tāv ubhau / provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ // 14.51.37 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau / brūta kartāsmi sarvaṃ vāṃ na cirān mā vicāryatām // 14.51.38 ity ukte phalgunas tatra dharmarājānam abravīt / vinītavad upāgamya vākyaṃ vākyaviśāradaḥ // 14.51.39 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān / bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati // 14.51.40 sa gacched abhyanujñāto bhavatā yadi manyase / ānartanagarīṃ vīras tad anujñātum arhasi // 14.51.41 puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana / purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum // 14.51.42 rocate me mahābāho gamanaṃ tava keśava / mātulaś ciradṛṣṭo me tvayā devī ca devakī // 14.51.43 mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava / pūjayethā mahāprājña madvākyena yathārhataḥ // 14.51.44 smarethāś cāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam / phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava // 14.51.45 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja / vṛṣṇīṃś ca punar āgaccher hayamedhe mamānagha // 14.51.46 sa gaccha ratnāny ādāya vividhāni vasūni ca / yac cāpy anyan manojñaṃ te tad apy ādatsva sātvata // 14.51.47 iyaṃ hi vasudhā sarvā prasādāt tava mādhava / asmān upagatā vīra nihatāś cāpi śatravaḥ // 14.51.48 evaṃ bruvati kauravye dharmarāje yudhiṣṭhire / vāsudevo varaḥ puṃsām idaṃ vacanam abravīt // 14.51.49 tavaiva ratnāni dhanaṃ ca kevalam; dharā ca kṛtsnā tu mahābhujādya vai / yad asti cānyad draviṇaṃ gṛheṣu me; tvam eva tasyeśvara nityam īśvaraḥ // 14.51.50 tathety athoktaḥ pratipūjitas tadā; gadāgrajo dharmasutena vīryavān / pitṛṣvasām abhyavadad yathāvidhi; saṃpūjitaś cāpy agamat pradakṣiṇam // 14.51.51 tayā sa samyak pratinanditas tadā; tathaiva sarvair vidurādibhis tataḥ / viniryayau nāgapurād gadāgrajo; rathena divyena caturyujā hariḥ // 14.51.52 rathaṃ subhadrām adhiropya bhāminīṃ; yudhiṣṭhirasyānumate janārdanaḥ / pitṛṣvasāyāś ca tathā mahābhujo; viniryayau paurajanābhisaṃvṛtaḥ // 14.51.53 tam anvagād vānaravaryaketanaḥ; sasātyakir mādravatīsutāv api / agādhabuddhir viduraś ca mādhavaṃ; svayaṃ ca bhīmo gajarājavikramaḥ // 14.51.54 nivartayitvā kururāṣṭravardhanāṃs; tataḥ sa sarvān viduraṃ ca vīryavān / janārdano dārukam āha satvaraḥ; pracodayāśvān iti sātyakis tadā // 14.51.55 tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ / yathā nihatyārigaṇāñ śatakratur; divaṃ tathānartapurīṃ pratāpavān // 14.51.56 tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ / pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ // 14.52.1 punaḥ punaś ca vārṣṇeyaṃ paryaṣvajata phalgunaḥ / ā cakṣurviṣayāc cainaṃ dadarśa ca punaḥ punaḥ // 14.52.2 kṛcchreṇaiva ca tāṃ pārtho govinde viniveśitām / saṃjahāra tadā dṛṣṭiṃ kṛṣṇaś cāpy aparājitaḥ // 14.52.3 tasya prayāṇe yāny āsan nimittāni mahātmanaḥ / bahūny adbhutarūpāṇi tāni me gadataḥ śṛṇu // 14.52.4 vāyur vegena mahatā rathasya purato vavau / kurvan niḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam // 14.52.5 vavarṣa vāsavaś cāpi toyaṃ śuci sugandhi ca / divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ // 14.52.6 sa prayāto mahābāhuḥ sameṣu marudhanvasu / dadarśātha muniśreṣṭham uttaṅkam amitaujasam // 14.52.7 sa taṃ saṃpūjya tejasvī muniṃ pṛthulalocanaḥ / pūjitas tena ca tadā paryapṛcchad anāmayam // 14.52.8 sa pṛṣṭaḥ kuśalaṃ tena saṃpūjya madhusūdanam / uttaṅko brāhmaṇaśreṣṭhas tataḥ papraccha mādhavam // 14.52.9 kaccic chaure tvayā gatvā kurupāṇḍavasadma tat / kṛtaṃ saubhrātram acalaṃ tan me vyākhyātum arhasi // 14.52.10 abhisaṃdhāya tān vīrān upāvṛtto 'si keśava / saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava // 14.52.11 kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ / lokeṣu vihariṣyanti tvayā saha paraṃtapa // 14.52.12 svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham / kauraveṣu praśānteṣu tvayā nāthena mādhava // 14.52.13 yā me saṃbhāvanā tāta tvayi nityam avartata / api sā saphalā kṛṣṇa kṛtā te bharatān prati // 14.52.14 kṛto yatno mayā brahman saubhrātre kauravān prati / na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā // 14.52.15 tatas te nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ / na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā // 14.52.16 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha // 14.52.16.2 te 'tyakrāman matiṃ mahyaṃ bhīṣmasya vidurasya ca / tato yamakṣayaṃ jagmuḥ samāsādyetaretaram // 14.52.17 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ / dhārtarāṣṭrāś ca nihatāḥ sarve sasutabāndhavāḥ // 14.52.18 ity uktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ / uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane // 14.52.19 yasmāc chaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ / saṃbandhinaḥ priyās tasmāc chapsye 'haṃ tvām asaṃśayam // 14.52.20 na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ / tasmān manyuparītas tvāṃ śapsyāmi madhusūdana // 14.52.21 tvayā hi śaktena satā mithyācāreṇa mādhava / upacīrṇāḥ kuruśreṣṭhā yas tv etān samupekṣathāḥ // 14.52.22 śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana / gṛhāṇānunayaṃ cāpi tapasvī hy asi bhārgava // 14.52.23 śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai / na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān // 14.52.24 na ca te tapaso nāśam icchāmi japatāṃ vara / tapas te sumahad dīptaṃ guravaś cāpi toṣitāḥ // 14.52.25 kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama / duḥkhārjitasya tapasas tasmān necchāmi te vyayam // 14.52.26 brūhi keśava tattvena tvam adhyātmam aninditam / śrutvā śreyo 'bhidhāsyāmi śāpaṃ vā te janārdana // 14.53.1 tamo rajaś ca sattvaṃ ca viddhi bhāvān madāśrayān / tathā rudrān vasūṃś cāpi viddhi matprabhavān dvija // 14.53.2 mayi sarvāṇi bhūtāni sarvabhūteṣu cāpy aham / sthita ity abhijānīhi mā te 'bhūd atra saṃśayaḥ // 14.53.3 tathā daityagaṇān sarvān yakṣarākṣasapannagān / gandharvāpsarasaś caiva viddhi matprabhavān dvija // 14.53.4 sad asac caiva yat prāhur avyaktaṃ vyaktam eva ca / akṣaraṃ ca kṣaraṃ caiva sarvam etan madātmakam // 14.53.5 ye cāśrameṣu vai dharmāś caturṣu vihitā mune / daivāni caiva karmāṇi viddhi sarvaṃ madātmakam // 14.53.6 asac ca sadasac caiva yad viśvaṃ sadasataḥ param / tataḥ paraṃ nāsti caiva devadevāt sanātanāt // 14.53.7 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha / yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe // 14.53.8 hotāram api havyaṃ ca viddhi māṃ bhṛgunandana / adhvaryuḥ kalpakaś cāpi haviḥ paramasaṃskṛtam // 14.53.9 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare / prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ // 14.53.10 stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ // 14.53.10.2 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama / mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam // 14.53.11 tatrāhaṃ vartamānaiś ca nivṛttaiś caiva mānavaiḥ / bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama // 14.53.12 dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca / tais tair veṣaiś ca rūpaiś ca triṣu lokeṣu bhārgava // 14.53.13 ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ / bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca // 14.53.14 adharme vartamānānāṃ sarveṣām aham apy uta / dharmasya setuṃ badhnāmi calite calite yuge // 14.53.15 tās tā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā // 14.53.15.2 yadā tv ahaṃ devayonau vartāmi bhṛgunandana / tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ // 14.53.16 yadā gandharvayonau tu vartāmi bhṛgunandana / tadā gandharvavac ceṣṭāḥ sarvāś ceṣṭāmi bhārgava // 14.53.17 nāgayonau yadā caiva tadā vartāmi nāgavat / yakṣarākṣasayonīś ca yathāvad vicarāmy aham // 14.53.18 mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā / na ca te jātasaṃmohā vaco gṛhṇanti me hitam // 14.53.19 bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā / kruddheva bhūtvā ca punar yathāvad anudarśitāḥ // 14.53.20 te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā / dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ // 14.53.21 lokeṣu pāṇḍavāś caiva gatāḥ khyātiṃ dvijottama / etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi // 14.53.22 abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana / nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ // 14.54.1 cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta / vinivṛttaś ca me kopa iti viddhi paraṃtapa // 14.54.2 yadi tv anugrahaṃ kaṃ cit tvatto 'rho 'haṃ janārdana / draṣṭum icchāmi te rūpam aiśvaraṃ tan nidarśaya // 14.54.3 tataḥ sa tasmai prītātmā darśayām āsa tad vapuḥ / śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ // 14.54.4 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam / vismayaṃ ca yayau vipras tad dṛṣṭvā rūpam aiśvaram // 14.54.5 viśvakarman namas te 'stu yasya te rūpam īdṛśam / padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ // 14.54.6 dyāvāpṛthivyor yan madhyaṃ jaṭhareṇa tad āvṛtam / bhujābhyām āvṛtāś cāśās tvam idaṃ sarvam acyuta // 14.54.7 saṃharasva punar deva rūpam akṣayyam uttamam / punas tvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam // 14.54.8 tam uvāca prasannātmā govindo janamejaya / varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam // 14.54.9 paryāpta eṣa evādya varas tvatto mahādyute / yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam // 14.54.10 tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya / avaśyam etat kartavyam amoghaṃ darśanaṃ mama // 14.54.11 avaśyakaraṇīyaṃ vai yady etan manyase vibho / toyam icchāmi yatreṣṭaṃ maruṣv etad dhi durlabham // 14.54.12 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ / eṣṭavye sati cintyo 'ham ity uktvā dvārakāṃ yayau // 14.54.13 tataḥ kadā cid bhagavān uttaṅkas toyakāṅkṣayā / tṛṣitaḥ paricakrāma marau sasmāra cācyutam // 14.54.14 tato digvāsasaṃ dhīmān mātaṅgaṃ malapaṅkinam / apaśyata marau tasmiñ śvayūthaparivāritam // 14.54.15 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam / tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ // 14.54.16 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva / ehy uttaṅka pratīcchasva matto vāri bhṛgūdvaha // 14.54.17 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam // 14.54.17.2 ity uktas tena sa munis tat toyaṃ nābhyanandata / cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam // 14.54.18 punaḥ punaś ca mātaṅgaḥ pibasveti tam abravīt / na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā // 14.54.19 sa tathā niścayāt tena pratyākhyāto mahātmanā / śvabhiḥ saha mahārāja tatraivāntaradhīyata // 14.54.20 uttaṅkas taṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ / mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā // 14.54.21 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ / ājagāma mahābāhur uttaṅkaś cainam abravīt // 14.54.22 na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama / salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho // 14.54.23 ity uktavacanaṃ dhīmān mahābuddhir janārdanaḥ / uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt // 14.54.24 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai / tādṛśaṃ khalu me dattaṃ tvaṃ tu tan nāvabudhyase // 14.54.25 mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ / uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ // 14.54.26 sa mām uvāca devendro na martyo 'martyatāṃ vrajet / anyam asmai varaṃ dehīty asakṛd bhṛgunandana // 14.54.27 amṛtaṃ deyam ity eva mayoktaḥ sa śacīpatiḥ / sa māṃ prasādya devendraḥ punar evedam abravīt // 14.54.28 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute / bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane // 14.54.29 yady evaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai / pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho // 14.54.30 pratyākhyātas tv ahaṃ tena na dadyām iti bhārgava // 14.54.30.2 sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ / upasthitas tvayā cāpi pratyākhyāto 'mṛtaṃ dadat // 14.54.31 caṇḍālarūpī bhagavān sumahāṃs te vyatikramaḥ // 14.54.31.2 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam / toyepsāṃ tava durdharṣa kariṣye saphalām aham // 14.54.32 yeṣv ahaḥsu tava brahman salilecchā bhaviṣyati / tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ // 14.54.33 rasavac ca pradāsyanti te toyaṃ bhṛgunandana / uttaṅkameghā ity uktāḥ khyātiṃ yāsyanti cāpi te // 14.54.34 ity uktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha / adyāpy uttaṅkameghāś ca marau varṣanti bhārata // 14.54.35 uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ / yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave // 14.55.1 uttaṅko mahatā yuktas tapasā janamejaya / gurubhaktaḥ sa tejasvī nānyaṃ kaṃ cid apūjayat // 14.55.2 sarveṣām ṛṣiputrāṇām eṣa cāsīn manorathaḥ / auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata // 14.55.3 gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya / uttaṅke 'bhyadhikā prītiḥ snehaś caivābhavat tadā // 14.55.4 sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā / samyak caivopacāreṇa gautamaḥ prītimān abhūt // 14.55.5 atha śiṣyasahasrāṇi samanujñāya gautamaḥ / uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata // 14.55.6 taṃ krameṇa jarā tāta pratipede mahāmunim / na cānvabudhyata tadā sa munir guruvatsalaḥ // 14.55.7 tataḥ kadā cid rājendra kāṣṭhāny ānayituṃ yayau / uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat // 14.55.8 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama / niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ // 14.55.9 tasya kāṣṭhe vilagnābhūj jaṭā rūpyasamaprabhā / tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale // 14.55.10 tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaś ca bhārgavaḥ / dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā // 14.55.11 tato gurusutā tasya padmapatranibhekṣaṇā / jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā // 14.55.12 pitur niyogād dharmajñā śirasāvanatā tadā // 14.55.12.2 tasyā nipetatur dagdhau karau tair aśrubindubhiḥ / na hi tān aśrupātān vai śaktā dhārayituṃ mahī // 14.55.13 gautamas tv abravīd vipram uttaṅkaṃ prītamānasaḥ / kasmāt tāta tavādyeha śokottaram idaṃ manaḥ // 14.55.14 sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ // 14.55.14.2 bhavadgatena manasā bhavatpriyacikīrṣayā / bhavadbhaktigateneha bhavadbhāvānugena ca // 14.55.15 jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me / śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ // 14.55.16 bhavatā hy abhyanujñātāḥ śiṣyāḥ pratyavarā mayā / upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ // 14.55.17 tvatprītiyuktena mayā guruśuśrūṣayā tava / vyatikrāman mahān kālo nāvabuddho dvijarṣabha // 14.55.18 kiṃ tv adya yadi te śraddhā gamanaṃ prati bhārgava / anujñāṃ gṛhya mattas tvaṃ gṛhān gacchasva mā ciram // 14.55.19 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama / tam upākṛtya gaccheyam anujñātas tvayā vibho // 14.55.20 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate / tava hy ācarato brahmaṃs tuṣṭo 'haṃ vai na saṃśayaḥ // 14.55.21 itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha / yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān // 14.55.22 dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija / etām ṛte hi nānyā vai tvattejo 'rhati sevitum // 14.55.23 tatas tāṃ pratijagrāha yuvā bhūtvā yaśasvinīm / guruṇā cābhyanujñāto gurupatnīm athābravīt // 14.55.24 kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām / priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api // 14.55.25 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet / tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ // 14.55.26 parituṣṭāsmi te putra nityaṃ bhagavatā saha / paryāptaye tad bhadraṃ te gaccha tāta yathecchakam // 14.55.27 uttaṅkas tu mahārāja punar evābravīd vacaḥ / ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava // 14.55.28 saudāsapatnyā vidite divye vai maṇikuṇḍale / te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet // 14.55.29 sa tatheti pratiśrutya jagāma janamejaya / gurupatnīpriyārthaṃ vai te samānayituṃ tadā // 14.55.30 sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ / saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale // 14.55.31 gautamas tv abravīt patnīm uttaṅko nādya dṛśyate / iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai // 14.55.32 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam / śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati // 14.55.33 ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me / bhavatprasādān na bhayaṃ kiṃ cit tasya bhaviṣyati // 14.55.34 ity uktaḥ prāha tāṃ patnīm evam astv iti gautamaḥ / uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha // 14.55.35 sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam / dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam // 14.56.1 cakāra na vyathāṃ vipro rājā tv enam athābravīt / pratyutthāya mahātejā bhayakartā yamopamaḥ // 14.56.2 diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam / bhakṣaṃ mṛgayamāṇasya saṃprāpto dvijasattama // 14.56.3 rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam / na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ // 14.56.4 ṣaṣṭhe kāle mamāhāro vihito dvijasattama / na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai // 14.56.5 evam astu mahārāja samayaḥ kriyatāṃ tu me / gurvartham abhinirvartya punar eṣyāmi te vaśam // 14.56.6 saṃśrutaś ca mayā yo 'rtho gurave rājasattama / tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara // 14.56.7 dadāsi vipramukhyebhyas tvaṃ hi ratnāni sarvaśaḥ / dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāv iha // 14.56.8 pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama // 14.56.8.2 upākṛtya guror arthaṃ tvadāyattam ariṃdama / samayeneha rājendra punar eṣyāmi te vaśam // 14.56.9 satyaṃ te pratijānāmi nātra mithyāsti kiṃ cana / anṛtaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā // 14.56.10 yadi mattas tvadāyatto gurvarthaḥ kṛta eva saḥ / yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me // 14.56.11 pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha / so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale // 14.56.12 patnyās te mama viprarṣe rucire maṇikuṇḍale / varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata // 14.56.13 alaṃ te vyapadeśena pramāṇaṃ yadi te vayam / prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva // 14.56.14 ity uktas tv abravīd rājā tam uttaṅkaṃ punar vacaḥ / gaccha madvacanād devīṃ brūhi dehīti sattama // 14.56.15 saivam uktā tvayā nūnaṃ madvākyena śucismitā / pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ // 14.56.16 kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara / svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati // 14.56.17 drakṣyate tāṃ bhavān adya kasmiṃś cid vananirjhare / ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai // 14.56.18 uttaṅkas tu tathoktaḥ sa jagāma bharatarṣabha / madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam // 14.56.19 saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā / pratyuvāca mahābuddhim uttaṅkaṃ janamejaya // 14.56.20 evam etan mahābrahman nānṛtaṃ vadase 'nagha / abhijñānaṃ tu kiṃ cit tvaṃ samānetum ihārhasi // 14.56.21 ime hi divye maṇikuṇḍale me; devāś ca yakṣāś ca mahoragāś ca / tais tair upāyaiḥ parihartukāmāś; chidreṣu nityaṃ paritarkayanti // 14.56.22 nikṣiptam etad bhuvi pannagās tu; ratnaṃ samāsādya parāmṛṣeyuḥ / yakṣās tathocchiṣṭadhṛtaṃ surāś ca; nidrāvaśaṃ tvā paridharṣayeyuḥ // 14.56.23 chidreṣv eteṣu hi sadā hy adhṛṣyeṣu dvijarṣabha / devarākṣasanāgānām apramattena dhāryate // 14.56.24 syandete hi divā rukmaṃ rātrau ca dvijasattama / naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate // 14.56.25 ete hy āmucya bhagavan kṣutpipāsābhayaṃ kutaḥ / viṣāgniśvāpadebhyaś ca bhayaṃ jātu na vidyate // 14.56.26 hrasvena caite āmukte bhavato hrasvake tadā / anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ // 14.56.27 evaṃvidhe mamaite vai kuṇḍale paramārcite / triṣu lokeṣu vikhyāte tad abhijñānam ānaya // 14.56.28 sa mitrasaham āsādya tv abhijñānam ayācata / tasmai dadāv abhijñānaṃ sa cekṣvākuvaras tadā // 14.57.1 na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ / etan me matam ājñāya prayaccha maṇikuṇḍale // 14.57.2 ity uktas tām uttaṅkas tu bhartur vākyam athābravīt / śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale // 14.57.3 avāpya kuṇḍale te tu rājānaṃ punar abravīt / kim etad guhyavacanaṃ śrotum icchāmi pārthiva // 14.57.4 prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha / viprebhyaś cāpi bahavo doṣāḥ prādurbhavanti naḥ // 14.57.5 so 'haṃ dvijebhyaḥ praṇato viprād doṣam avāptavān / gatim anyāṃ na paśyāmi madayantīsahāyavān // 14.57.6 svargadvārasya gamane sthāne ceha dvijottama // 14.57.6.2 na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ / śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum // 14.57.7 tad iṣṭe te mayaivaite datte sve maṇikuṇḍale / yaḥ kṛtas te 'dya samayaḥ saphalaṃ taṃ kuruṣva me // 14.57.8 rājaṃs tatheha kartāsmi punar eṣyāmi te vaśam / praśnaṃ tu kaṃ cit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa // 14.57.9 brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ / chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā // 14.57.10 prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ / mitreṣu yaś ca viṣamaḥ stena ity eva taṃ viduḥ // 14.57.11 sa bhavān mitratām adya saṃprāpto mama pārthiva / sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara // 14.57.12 avāptārtho 'ham adyeha bhavāṃś ca puruṣādakaḥ / bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā // 14.57.13 kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama / matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃ cana // 14.57.14 evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha / āgacchato hi te vipra bhaven mṛtyur asaṃśayam // 14.57.15 ity uktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam / samanujñāpya rājānam ahalyāṃ prati jagmivān // 14.57.16 gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ / javena mahatā prāyād gautamasyāśramaṃ prati // 14.57.17 yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam / tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat // 14.57.18 sa kasmiṃś cit kṣudhāviṣṭaḥ phalabhārasamanvitam / bilvaṃ dadarśa kasmiṃś cid āruroha kṣudhānvitaḥ // 14.57.19 śākhāsv āsajya tasyaiva kṛṣṇājinam ariṃdama / yasmiṃs te kuṇḍale baddhe tadā dvijavareṇa vai // 14.57.20 viśīrṇabandhane tasmin gate kṛṣṇājine mahīm / apaśyad bhujagaḥ kaś cit te tatra maṇikuṇḍale // 14.57.21 airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai / vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale // 14.57.22 hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha / papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ // 14.57.23 sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā / krodhāmarṣābhitaptāṅgas tato vai dvijapuṃgavaḥ // 14.57.24 tasya vegam asahyaṃ tam asahantī vasuṃdharā / daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā // 14.57.25 tataḥ khanata evātha viprarṣer dharaṇītalam / nāgalokasya panthānaṃ kartukāmasya niścayāt // 14.57.26 rathena hariyuktena taṃ deśam upajagmivān / vajrapāṇir mahātejā dadarśa ca dvijottamam // 14.57.27 sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ / uttaṅkam abravīt tāta naitac chakyaṃ tvayeti vai // 14.57.28 ito hi nāgaloko vai yojanāni sahasraśaḥ / na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava // 14.57.29 nāgaloke yadi brahman na śakye kuṇḍale mayā / prāptuṃ prāṇān vimokṣyāmi paśyatas te dvijottama // 14.57.30 yadā sa nāśakat tasya niścayaṃ kartum anyathā / vajrapāṇis tadā daṇḍaṃ vajrāstreṇa yuyoja ha // 14.57.31 tato vajraprahārais tair dāryamāṇā vasuṃdharā / nāgalokasya panthānam akaroj janamejaya // 14.57.32 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha / dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ // 14.57.33 prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ / upapannaṃ mahābhāga śātakumbhamayais tathā // 14.57.34 vāpīḥ sphaṭikasopānā nadīś ca vimalodakāḥ / dadarśa vṛkṣāṃś ca bahūn nānādvijagaṇāyutān // 14.57.35 tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ / pañcayojanavistāram āyataṃ śatayojanam // 14.57.36 nāgalokam uttaṅkas tu prekṣya dīno 'bhavat tadā / nirāśaś cābhavat tāta kuṇḍalāharaṇe punaḥ // 14.57.37 tatra provāca turagas taṃ kṛṣṇaśvetavāladhiḥ / tāmrāsyanetraḥ kauravya prajvalann iva tejasā // 14.57.38 dhamasvāpānam etan me tatas tvaṃ vipra lalpsyase / airāvatasuteneha tavānīte hi kuṇḍale // 14.57.39 mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃ cana / tvayaitad dhi samācīrṇaṃ gautamasyāśrame tadā // 14.57.40 kathaṃ bhavantaṃ jānīyām upādhyāyāśramaṃ prati / yan mayā cīrṇapūrvaṃ ca śrotum icchāmi tad dhy aham // 14.57.41 guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam / tvayā hy ahaṃ sadā vatsa guror arthe 'bhipūjitaḥ // 14.57.42 satataṃ pūjito vipra śucinā bhṛgunandana / tasmāc chreyo vidhāsyāmi tavaivaṃ kuru mā ciram // 14.57.43 ity uktaḥ sa tathākārṣīd uttaṅkaś citrabhānunā / ghṛtārciḥ prītimāṃś cāpi prajajvāla didhakṣayā // 14.57.44 tato 'sya romakūpebhyo dhmāyamānasya bhārata / ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ // 14.57.45 tena dhūmena sahasā vardhamānena bhārata / nāgaloke mahārāja na prajñāyata kiṃ cana // 14.57.46 hāhākṛtam abhūt sarvam airāvataniveśanam / vāsukipramukhānāṃ ca nāgānāṃ janamejaya // 14.57.47 na prakāśanta veśmāni dhūmaruddhāni bhārata / nīhārasaṃvṛtānīva vanāni girayas tathā // 14.57.48 te dhūmaraktanayanā vahnitejobhitāpitāḥ / ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ // 14.57.49 śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ / saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi // 14.57.50 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ / śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti // 14.57.51 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca / prāyacchan kuṇḍale divye pannagāḥ paramārcite // 14.57.52 tataḥ saṃpūjito nāgais tatrottaṅkaḥ pratāpavān / agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat // 14.57.53 sa gatvā tvarito rājan gautamasya niveśanam / prāyacchat kuṇḍale divye gurupatnyai tadānagha // 14.57.54 evaṃ mahātmanā tena trīṃl lokāñ janamejaya / parikramyāhṛte divye tatas te maṇikuṇḍale // 14.57.55 evaṃprabhāvaḥ sa munir uttaṅko bharatarṣabha / pareṇa tapasā yukto yan māṃ tvaṃ paripṛcchasi // 14.57.56 uttaṅkāya varaṃ dattvā govindo dvijasattama / ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ // 14.58.1 dattvā varam uttaṅkāya prāyāt sātyakinā saha / dvārakām eva govindaḥ śīghravegair mahāhayaiḥ // 14.58.2 sarāṃsi ca nadīś caiva vanāni vividhāni ca / atikramya sasādātha ramyāṃ dvāravatīṃ purīm // 14.58.3 vartamāne mahārāja mahe raivatakasya ca / upāyāt puṇḍarīkākṣo yuyudhānānugas tadā // 14.58.4 alaṃkṛtas tu sa girir nānārūpavicitritaiḥ / babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha // 14.58.5 kāñcanasragbhir agryābhiḥ sumanobhis tathaiva ca / vāsobhiś ca mahāśailaḥ kalpavṛkṣaiś ca sarvaśaḥ // 14.58.6 dīpavṛkṣaiś ca sauvarṇair abhīkṣṇam upaśobhitaḥ / guhānirjharadeśeṣu divābhūto babhūva ha // 14.58.7 patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ / puṃbhiḥ strībhiś ca saṃghuṣṭaḥ pragīta iva cābhavat // 14.58.8 atīva prekṣaṇīyo 'bhūn merur munigaṇair iva // 14.58.8.2 mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata / gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ // 14.58.9 pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā / tathā kilakilāśabdair bhūr abhūt sumanoharā // 14.58.10 vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān / vastramālyotkarayuto vīṇāveṇumṛdaṅgavān // 14.58.11 surāmaireyamiśreṇa bhakṣyabhojyena caiva ha / dīnāndhakṛpaṇādibhyo dīyamānena cāniśam // 14.58.12 babhau paramakalyāṇo mahas tasya mahāgireḥ // 14.58.12.2 puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ / vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha // 14.58.13 sa nago veśmasaṃkīrṇo devaloka ivābabhau // 14.58.13.2 tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha / śakrasadmapratīkāśo babhūva sa hi śailarāṭ // 14.58.14 tataḥ saṃpūjyamānaḥ sa viveśa bhavanaṃ śubham / govindaḥ sātyakiś caiva jagāma bhavanaṃ svakam // 14.58.15 viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ / kṛtvā nasukaraṃ karma dānaveṣv iva vāsavaḥ // 14.58.16 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakās tadā / abhyagacchan mahātmānaṃ devā iva śatakratum // 14.58.17 sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā / abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā // 14.58.18 tābhyāṃ ca saṃpariṣvaktaḥ sāntvitaś ca mahābhujaḥ / upopaviṣṭas taiḥ sarvair vṛṣṇibhiḥ parivāritaḥ // 14.58.19 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ / kathayām āsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam // 14.58.20 śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam / narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ // 14.59.1 tvaṃ tu pratyakṣadarśī ca kāryajñaś ca mahābhuja / tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha // 14.59.2 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām / bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam // 14.59.3 anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇām anekaśaḥ / nānāveṣākṛtimatāṃ nānādeśanivāsinām // 14.59.4 ity uktaḥ puṇḍarīkākṣaḥ pitrā mātus tadantike / śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā // 14.59.5 atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām / bahulatvān na saṃkhyātuṃ śakyāny abdaśatair api // 14.59.6 prādhānyatas tu gadataḥ samāsenaiva me śṛṇu / karmāṇi pṛthivīśānāṃ yathāvad amaradyute // 14.59.7 bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ / kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ // 14.59.8 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ / babhūva rakṣito dhīmān dhīmatā savyasācinā // 14.59.9 teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām / kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam // 14.59.10 tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave / jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā // 14.59.11 akarot sa tataḥ kālaṃ śaratalpagato muniḥ / ayanaṃ dakṣiṇaṃ hitvā saṃprāpte cottarāyaṇe // 14.59.12 tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ / pravīraḥ kauravendrasya kāvyo daityapater iva // 14.59.13 akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ / saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ // 14.59.14 dhṛṣṭadyumnas tv abhūn netā pāṇḍavānāṃ mahāstravit / gupto bhīmena tejasvī mitreṇa varuṇo yathā // 14.59.15 pañcasenāparivṛto droṇaprepsur mahāmanāḥ / pitur nikārān saṃsmṛtya raṇe karmākaron mahat // 14.59.16 tasmiṃs te pṛthivīpālā droṇapārṣatasaṃgare / nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ // 14.59.17 dināni pañca tad yuddham abhūt paramadāruṇam / tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ // 14.59.18 tataḥ senāpatir abhūt karṇo dauryodhane bale / akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave // 14.59.19 tisras tu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ / hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ // 14.59.20 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam / pañcatvam agamat sautir dvitīye 'hani dāruṇe // 14.59.21 hate karṇe tu kauravyā nirutsāhā hataujasaḥ / akṣauhiṇībhis tisṛbhir madreśaṃ paryavārayan // 14.59.22 hatavāhanabhūyiṣṭhāḥ pāṇḍavās tu yudhiṣṭhiram / akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan // 14.59.23 avadhīn madrarājānaṃ kururājo yudhiṣṭhiraḥ / tasmiṃs tathārdhadivase karma kṛtvā suduṣkaram // 14.59.24 hate śalye tu śakuniṃ sahadevo mahāmanāḥ / āhartāraṃ kales tasya jaghānāmitavikramaḥ // 14.59.25 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ / apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ // 14.59.26 tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān / hrade dvaipāyane cāpi salilasthaṃ dadarśa tam // 14.59.27 tataḥ śiṣṭena sainyena samantāt parivārya tam / upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ // 14.59.28 vigāhya salilaṃ tv āśu vāgbāṇair bhṛśavikṣataḥ / utthāya sa gadāpāṇir yuddhāya samupasthitaḥ // 14.59.29 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe / bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām // 14.59.30 tatas tat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi / nihataṃ droṇaputreṇa pitur vadham amṛṣyatā // 14.59.31 hataputrā hatabalā hatamitrā mayā saha / yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ // 14.59.32 sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata / yuyutsuś cāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt // 14.59.33 nihate kauravendre ca sānubandhe suyodhane / viduraḥ saṃjayaś caiva dharmarājam upasthitau // 14.59.34 evaṃ tad abhavad yuddham ahāny aṣṭādaśa prabho / yatra te pṛthivīpālā nihatāḥ svargam āvasan // 14.59.35 śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm / duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃs tadā // 14.59.36 kathayann eva tu tadā vāsudevaḥ pratāpavān / mahābhāratayuddhaṃ tat kathānte pitur agrataḥ // 14.60.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata / apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ // 14.60.2 mā dauhitravadhaṃ śrutvā vasudevo mahātyayam / duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ // 14.60.3 subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe / ācakṣva kṛṣṇa saubhadravadham ity apatad bhuvi // 14.60.4 tām apaśyan nipatitāṃ vasudevaḥ kṣitau tadā / dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ // 14.60.5 tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ / vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt // 14.60.6 nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ / yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan // 14.60.7 tad bhāgineyanidhanaṃ tattvenācakṣva me vibho / sadṛśākṣas tava kathaṃ śatrubhir nihato raṇe // 14.60.8 durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā / yatra me hṛdayaṃ duḥkhāc chatadhā na vidīryate // 14.60.9 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati / māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama // 14.60.10 āhavaṃ pṛṣṭhataḥ kṛtvā kaccin na nihataḥ paraiḥ / kaccin mukhaṃ na govinda tenājau vikṛtaṃ kṛtam // 14.60.11 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ / bālabhāvena vijayam ātmano 'kathayat prabhuḥ // 14.60.12 kaccin na vikṛto bālo droṇakarṇakṛpādibhiḥ / dharaṇyāṃ nihataḥ śete tan mamācakṣva keśava // 14.60.13 sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam / spardhate sma raṇe nityaṃ duhituḥ putrako mama // 14.60.14 evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam / pitaraṃ duḥkhitataro govindo vākyam abravīt // 14.60.15 na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani / na pṛṣṭhataḥ kṛtaś cāpi saṃgrāmas tena dustaraḥ // 14.60.16 nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ / khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ // 14.60.17 eko hy ekena satataṃ yudhyamāno yadi prabho / na sa śakyeta saṃgrāme nihantum api vajriṇā // 14.60.18 samāhūte tu saṃgrāme pārthe saṃśaptakais tadā / paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave // 14.60.19 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ / dauhitras tava vārṣṇeya dauḥśāsanivaśaṃ gataḥ // 14.60.20 nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate / na hi vyasanam āsādya sīdante sannarāḥ kva cit // 14.60.21 droṇakarṇaprabhṛtayo yena pratisamāsitāḥ / raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam // 14.60.22 sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ / śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ // 14.60.23 tasmiṃs tu nihate vīre subhadreyaṃ svasā mama / duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha // 14.60.24 draupadīṃ ca samāsādya paryapṛcchata duḥkhitā / ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham // 14.60.25 asyās tu vacanaṃ śrutvā sarvās tāḥ kuruyoṣitaḥ / bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat // 14.60.26 uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ / kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha // 14.60.27 nanu nāma sa vairāṭi śrutvā mama giraṃ purā / bhavanān niṣpataty āśu kasmān nābhyeti te patiḥ // 14.60.28 abhimanyo kuśalino mātulās te mahārathāḥ / kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam // 14.60.29 ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama / kasmād eva vilapatīṃ nādyeha pratibhāṣase // 14.60.30 evamādi tu vārṣṇeyyās tad asyāḥ paridevitam / śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt // 14.60.31 subhadre vāsudevena tathā sātyakinā raṇe / pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā // 14.60.32 īdṛśo martyadharmo 'yaṃ mā śuco yadunandini / putro hi tava durdharṣaḥ saṃprāptaḥ paramāṃ gatim // 14.60.33 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām / mā śucaś capalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe // 14.60.34 uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe / putram eṣā hi tasyāśu janayiṣyati bhāminī // 14.60.35 evam āśvāsayitvaināṃ kuntī yadukulodvaha / vihāya śokaṃ durdharṣaṃ śrāddham asya hy akalpayat // 14.60.36 samanujñāpya dharmajñā rājānaṃ bhīmam eva ca / yamau yamopamau caiva dadau dānāny anekaśaḥ // 14.60.37 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha / samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam // 14.60.38 vairāṭi neha saṃtāpas tvayā kāryo yaśasvini / bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum // 14.60.39 evam uktvā tataḥ kuntī virarāma mahādyute / tām anujñāpya caivemāṃ subhadrāṃ samupānayam // 14.60.40 evaṃ sa nidhanaṃ prāpto dauhitras tava mādhava / saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ // 14.60.41 etac chrutvā tu putrasya vacaḥ śūrātmajas tadā / vihāya śokaṃ dharmātmā dadau śrāddham anuttamam // 14.61.1 tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ / dayitasya pitur nityam akarod aurdhvadehikam // 14.61.2 ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ / vidhivad bhojayām āsa bhojyaṃ sarvaguṇānvitam // 14.61.3 ācchādya ca mahābāhur dhanatṛṣṇām apānudat / brāhmaṇānāṃ tadā kṛṣṇas tad abhūd romaharṣaṇam // 14.61.4 suvarṇaṃ caiva gāś caiva śayanācchādanaṃ tathā / dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan // 14.61.5 vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ / abhimanyos tadā śrāddham akurvan satyakas tadā // 14.61.6 atīva duḥkhasaṃtaptā na śamaṃ copalebhire // 14.61.6.2 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye / nopagacchanti vai śāntim abhimanyuvinākṛtāḥ // 14.61.7 subahūni ca rājendra divasāni virāṭajā / nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat // 14.61.8 kukṣistha eva tasyāstu sa garbhaḥ saṃpralīyata // 14.61.8.2 ājagāma tato vyāso jñātvā divyena cakṣuṣā / āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām // 14.61.9 uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam // 14.61.9.2 janiṣyati mahātejāḥ putras tava yaśasvini / prabhāvād vāsudevasya mama vyāharaṇād api // 14.61.10 pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm // 14.61.10.2 dhanaṃjayaṃ ca saṃprekṣya dharmarājasya paśyataḥ / vyāso vākyam uvācedaṃ harṣayann iva bhārata // 14.61.11 pautras tava mahābāho janiṣyati mahāmanāḥ / pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha // 14.61.12 tasmāc chokaṃ kuruśreṣṭha jahi tvam arikarśana / vicāryam atra na hi te satyam etad bhaviṣyati // 14.61.13 yac cāpi vṛṣṇivīreṇa kṛṣṇena kurunandana / puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā // 14.61.14 vibudhānāṃ gato lokān akṣayān ātmanirjitān / na sa śocyas tvayā tāta na cānyaiḥ kurubhis tathā // 14.61.15 evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ / tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā // 14.61.16 pitāpi tava dharmajña garbhe tasmin mahāmate / avardhata yathākālaṃ śuklapakṣe yathā śaśī // 14.61.17 tataḥ saṃcodayām āsa vyāso dharmātmajaṃ nṛpam / aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat // 14.61.18 dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ / vittopanayane tāta cakāra gamane matim // 14.61.19 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā / aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha // 14.62.1 ratnaṃ ca yan maruttena nihitaṃ pṛthivītale / tad avāpa kathaṃ ceti tan me brūhi dvijottama // 14.62.2 śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ / bhrātṝn sarvān samānāyya kāle vacanam abravīt // 14.62.3 arjunaṃ bhīmasenaṃ ca mādrīputrau yamāv api // 14.62.3.2 śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yan mahātmanā / kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā // 14.62.4 tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā / guruṇā dharmaśīlena vyāsenādbhutakarmaṇā // 14.62.5 bhīṣmeṇa ca mahāprājña govindena ca dhīmatā / saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ // 14.62.6 āyatyāṃ ca tadātve ca sarveṣāṃ tad dhi no hitam / anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ // 14.62.7 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ / tac cācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ // 14.62.8 yady etad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi / tad ānayāmahe sarve kathaṃ vā bhīma manyase // 14.62.9 ity uktavākye nṛpatau tadā kurukulodvaha / bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt // 14.62.10 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā / vyāsākhyātasya vittasya samupānayanaṃ prati // 14.62.11 yadi tat prāpnuyāmeha dhanam āvikṣitaṃ prabho / kṛtam eva mahārāja bhaved iti matir mama // 14.62.12 te vayaṃ praṇipātena girīśasya mahātmanaḥ / tad ānayāma bhadraṃ te samabhyarcya kapardinam // 14.62.13 taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃś ca tān / prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ // 14.62.14 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ / te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje // 14.62.15 śrutvaivaṃ vadatas tasya vākyaṃ bhīmasya bhārata / prīto dharmātmajo rājā babhūvātīva bhārata // 14.62.16 arjunapramukhāś cāpi tathety evābruvan mudā // 14.62.16.2 kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam / senām ājñāpayām āsur nakṣatre 'hani ca dhruve // 14.62.17 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca / arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram // 14.62.18 modakaiḥ pāyasenātha māṃsāpūpais tathaiva ca / āśāsya ca mahātmānaṃ prayayur muditā bhṛśam // 14.62.19 teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhāny atha / prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāś ca te // 14.62.20 tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca / brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ // 14.62.21 samanujñāpya rājānaṃ putraśokasamāhatam / dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām // 14.62.22 mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam / saṃpūjyamānāḥ pauraiś ca brāhmaṇaiś ca manīṣibhiḥ // 14.62.23 tatas te prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ / rathaghoṣeṇa mahatā pūrayanto vasuṃdharām // 14.63.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ / svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ // 14.63.2 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / babhau yudhiṣṭhiras tatra paurṇamāsyām ivoḍurāṭ // 14.63.3 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ / pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ // 14.63.4 tathaiva sainikā rājan rājānam anuyānti ye / teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata // 14.63.5 sa sarāṃsi nadīś caiva vanāny upavanāni ca / atyakrāman mahārājo giriṃ caivānvapadyata // 14.63.6 tasmin deśe ca rājendra yatra tad dravyam uttamam / cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ // 14.63.7 śive deśe same caiva tadā bharatasattama // 14.63.7.2 agrato brāhmaṇān kṛtvā tapovidyādamānvitān / purohitaṃ ca kauravya vedavedāṅgapāragam // 14.63.8 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ / kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan // 14.63.9 kṛtvā ca madhye rājānam amātyāṃś ca yathāvidhi / ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ // 14.63.10 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi / kārayitvā sa rājendro brāhmaṇān idam abravīt // 14.63.11 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe / yathā bhavanto manyante kartum arhatha tat tathā // 14.63.12 na naḥ kālātyayo vai syād ihaiva parilambatām / iti niścitya viprendrāḥ kriyatāṃ yad anantaram // 14.63.13 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ / idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ // 14.63.14 adyaiva nakṣatram ahaś ca puṇyaṃ; yatāmahe śreṣṭhatamaṃ kriyāsu / ambhobhir adyeha vasāma rājann; upoṣyatāṃ cāpi bhavadbhir adya // 14.63.15 śrutvā tu teṣāṃ dvijasattamānāṃ; kṛtopavāsā rajanīṃ narendrāḥ / ūṣuḥ pratītāḥ kuśasaṃstareṣu; yathādhvareṣu jvalitā havyavāhāḥ // 14.63.16 tato niśā sā vyagaman mahātmanāṃ; saṃśṛṇvatāṃ viprasamīritā giraḥ / tataḥ prabhāte vimale dvijarṣabhā; vaco 'bruvan dharmasutaṃ narādhipam // 14.63.17 kriyatām upahāro 'dya tryambakasya mahātmanaḥ / kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe // 14.64.1 śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ / girīśasya yathānyāyam upahāram upāharat // 14.64.2 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha / mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā // 14.64.3 sa gṛhītvā sumanaso mantrapūtā janādhipa / modakaiḥ pāyasenātha māṃsaiś copāharad balim // 14.64.4 sumanobhiś ca citrābhir lājair uccāvacair api / sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ // 14.64.5 kiṃkarāṇāṃ tataḥ paścāc cakāra balim uttamam // 14.64.5.2 yakṣendrāya kuberāya maṇibhadrāya caiva ha / tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaś ca ye // 14.64.6 kṛsareṇa samāṃsena nivāpais tilasaṃyutaiḥ / śuśubhe sthānam atyarthaṃ devadevasya pārthiva // 14.64.7 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ / yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati // 14.64.8 pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca / sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca // 14.64.9 śaṅkhādīṃś ca nidhīn sarvān nidhipālāṃś ca sarvaśaḥ / arcayitvā dvijāgryān sa svasti vācya ca vīryavān // 14.64.10 teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ / prītimān sa kuruśreṣṭhaḥ khānayām āsa taṃ nidhim // 14.64.11 tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ / bhṛṅgārāṇi kaṭāhāni kalaśān vardhamānakān // 14.64.12 bahūni ca vicitrāṇi bhājanāni sahasraśaḥ / uddhārayām āsa tadā dharmarājo yudhiṣṭhiraḥ // 14.64.13 teṣāṃ lakṣaṇam apy āsīn mahān karapuṭas tathā / trilakṣaṃ bhājanaṃ rājaṃs tulārdham abhavan nṛpa // 14.64.14 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate / ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ // 14.64.15 vāraṇāś ca mahārāja sahasraśatasaṃmitāḥ / śakaṭāni rathāś caiva tāvad eva kareṇavaḥ // 14.64.16 kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate // 14.64.16.2 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ / ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam // 14.64.17 eteṣv ādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ / mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati // 14.64.18 dvaipāyanābhyanujñātaḥ puraskṛtya purohitam / goyute goyute caiva nyavasat puruṣarṣabhaḥ // 14.64.19 sā purābhimukhī rājañ jagāma mahatī camūḥ / kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān // 14.64.20 etasminn eva kāle tu vāsudevo 'pi vīryavān / upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam // 14.65.1 samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ / yathokto dharmaputreṇa vrajan sa svapurīṃ prati // 14.65.2 raukmiṇeyena sahito yuyudhānena caiva ha / cārudeṣṇena sāmbena gadena kṛtavarmaṇā // 14.65.3 sāraṇena ca vīreṇa niśaṭhenolmukena ca / baladevaṃ puraskṛtya subhadrāsahitas tadā // 14.65.4 draupadīm uttarāṃ caiva pṛthāṃ cāpy avalokakaḥ / samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ // 14.65.5 tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ / pratyagṛhṇād yathānyāyaṃ viduraś ca mahāmanāḥ // 14.65.6 tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ / vidureṇa mahātejās tathaiva ca yuyutsunā // 14.65.7 vasatsu vṛṣṇivīreṣu tatrātha janamejaya / jajñe tava pitā rājan parikṣit paravīrahā // 14.65.8 sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ / śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ // 14.65.9 hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ / āviśya pradiśaḥ sarvāḥ punar eva vyupāramat // 14.65.10 tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā / yuyudhānadvitīyo vai vyathitendriyamānasaḥ // 14.65.11 tatas tvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām / krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ // 14.65.12 pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm / savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa // 14.65.13 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā / provāca rājaśārdūla bāṣpagadgadayā girā // 14.65.14 vāsudeva mahābāho suprajā devakī tvayā / tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam // 14.65.15 yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho / aśvatthāmnā hato jātas tam ujjīvaya keśava // 14.65.16 tvayā hy etat pratijñātam aiṣīke yadunandana / ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho // 14.65.17 so 'yaṃ jāto mṛtas tāta paśyainaṃ puruṣarṣabha / uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava // 14.65.18 dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā / sahadevaṃ ca durdharṣa sarvān nas trātum arhasi // 14.65.19 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca / pāṇḍoś ca piṇḍo dāśārha tathaiva śvaśurasya me // 14.65.20 abhimanyoś ca bhadraṃ te priyasya sadṛśasya ca / priyam utpādayādya tvaṃ pretasyāpi janārdana // 14.65.21 uttarā hi priyoktaṃ vai kathayaty arisūdana / abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ // 14.65.22 abravīt kila dāśārha vairāṭīm ārjuniḥ purā / mātulasya kulaṃ bhadre tava putro gamiṣyati // 14.65.23 gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati / astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam // 14.65.24 ity etat praṇayāt tāta saubhadraḥ paravīrahā / kathayām āsa durdharṣas tathā caitan na saṃśayaḥ // 14.65.25 tās tvāṃ vayaṃ praṇamyeha yācāmo madhusūdana / kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam // 14.65.26 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā / ucchritya bāhū duḥkhārtā tāś cānyāḥ prāpatan bhuvi // 14.65.27 abruvaṃś ca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ / svasrīyo vāsudevasya mṛto jāta iti prabho // 14.65.28 evam ukte tataḥ kuntīṃ pratyagṛhṇāj janārdanaḥ / bhūmau nipatitāṃ caināṃ sāntvayām āsa bhārata // 14.65.29 utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā / dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt // 14.66.1 puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ / parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam // 14.66.2 iṣīkā droṇaputreṇa bhīmasenārtham udyatā / sottarāyāṃ nipatitā vijaye mayi caiva ha // 14.66.3 seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava / yan na paśyāmi durdharṣa mama putrasutaṃ vibho // 14.66.4 kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ / bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau // 14.66.5 śrutvābhimanyos tanayaṃ jātaṃ ca mṛtam eva ca / muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ // 14.66.6 abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ / te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ // 14.66.7 bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana / abhimanyoḥ sutāt kṛṣṇa mṛtāj jātād ariṃdama // 14.66.8 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā / pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama // 14.66.9 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava / tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana // 14.66.10 akāmaṃ tvā kariṣyāmi brahmabandho narādhama / ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam // 14.66.11 ity etad vacanaṃ śrutvā jānamānā balaṃ tava / prasādaye tvā durdharṣa jīvatām abhimanyujaḥ // 14.66.12 yady evaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham / saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya // 14.66.13 abhimanyoḥ suto vīra na saṃjīvati yady ayam / jīvati tvayi durdharṣa kiṃ kariṣyāmy ahaṃ tvayā // 14.66.14 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam / sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ // 14.66.15 tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ / sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama // 14.66.16 icchann api hi lokāṃs trīñ jīvayethā mṛtān imān / kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam // 14.66.17 prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te / kuruṣva pāṇḍuputrāṇām imaṃ param anugraham // 14.66.18 svaseti vā mahābāho hataputreti vā punaḥ / prapannā mām iyaṃ veti dayāṃ kartum ihārhasi // 14.66.19 evam uktas tu rājendra keśihā duḥkhamūrchitaḥ / tatheti vyājahāroccair hlādayann iva taṃ janam // 14.67.1 vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ / hlādayām āsa sa vibhur gharmārtaṃ salilair iva // 14.67.2 tataḥ sa prāviśat tūrṇaṃ janmaveśma pitus tava / arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi // 14.67.3 apāṃ kumbhaiḥ supūrṇaiś ca vinyastaiḥ sarvatodiśam / ghṛtena tindukālātaiḥ sarṣapaiś ca mahābhuja // 14.67.4 śastraiś ca vimalair nyastaiḥ pāvakaiś ca samantataḥ / vṛddhābhiś cābhirāmābhiḥ paricārārtham acyutaḥ // 14.67.5 dakṣaiś ca parito vīra bhiṣagbhiḥ kuśalais tathā / dadarśa ca sa tejasvī rakṣoghnāny api sarvaśaḥ // 14.67.6 dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ // 14.67.6.2 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitus tava / hṛṣṭo 'bhavad dhṛṣīkeśaḥ sādhu sādhv iti cābravīt // 14.67.7 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā / draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt // 14.67.8 ayam āyāti te bhadre śvaśuro madhusūdanaḥ / purāṇarṣir acintyātmā samīpam aparājitaḥ // 14.67.9 sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha / susaṃvītābhavad devī devavat kṛṣṇam īkṣatī // 14.67.10 sā tathā dūyamānena hṛdayena tapasvinī / dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat // 14.67.11 puṇḍarīkākṣa paśyasva bālāv iha vinākṛtau / abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana // 14.67.12 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye / droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam // 14.67.13 yadi sma dharmarājñā vā bhīmasenena vā punaḥ / tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet // 14.67.14 ajānatīm iṣīkeyaṃ janitrīṃ hantv iti prabho / aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet // 14.67.15 garbhasthasyāsya bālasya brahmāstreṇa nipātanam / kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute // 14.67.16 sā tvā prasādya śirasā yāce śatrunibarhaṇa / prāṇāṃs tyakṣyāmi govinda nāyaṃ saṃjīvate yadi // 14.67.17 asmin hi bahavaḥ sādho ye mamāsan manorathāḥ / te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava // 14.67.18 āsīn mama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana / abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam // 14.67.19 capalākṣasya dāyāde mṛte 'smin puruṣarṣabha / viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ // 14.67.20 capalākṣaḥ kilātīva priyas te madhusūdana / sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam // 14.67.21 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakas tathā / yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam // 14.67.22 mayā caitat pratijñātaṃ raṇamūrdhani keśava / abhimanyau hate vīra tvām eṣyāmy acirād iti // 14.67.23 tac ca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā / idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ // 14.67.24 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī / uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī // 14.68.1 tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām / cukrośa kuntī duḥkhārtā sarvāś ca bharatastriyaḥ // 14.68.2 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam / aprekṣaṇīyam abhavad ārtasvaranināditam // 14.68.3 sā muhūrtaṃ ca rājendra putraśokābhipīḍitā / kaśmalābhihatā vīra vairāṭī tv abhavat tadā // 14.68.4 pratilabhya tu sā saṃjñām uttarā bharatarṣabha / aṅkam āropya taṃ putram idaṃ vacanam abravīt // 14.68.5 dharmajñasya sutaḥ saṃs tvam adharmam avabudhyase / yas tvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam // 14.68.6 putra gatvā mama vaco brūyās tvaṃ pitaraṃ tava / durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃ cana // 14.68.7 yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha / martavye sati jīvāmi hatasvastir akiṃcanā // 14.68.8 atha vā dharmarājñāham anujñātā mahābhuja / bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam // 14.68.9 atha vā durmaraṃ tāta yad idaṃ me sahasradhā / patiputravihīnāyā hṛdayaṃ na vidīryate // 14.68.10 uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm / ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare // 14.68.11 āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm / māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva // 14.68.12 uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ / puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam // 14.68.13 evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ / uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayanty uta // 14.68.14 utthāya tu punar dhairyāt tadā matsyapateḥ sutā / prāñjaliḥ puṇḍarīkākṣaṃ bhūmāv evābhyavādayat // 14.68.15 śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ / upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat // 14.68.16 pratijajñe ca dāśārhas tasya jīvitam acyutaḥ / abravīc ca viśuddhātmā sarvaṃ viśrāvayañ jagat // 14.68.17 na bravīmy uttare mithyā satyam etad bhaviṣyati / eṣa saṃjīvayāmy enaṃ paśyatāṃ sarvadehinām // 14.68.18 noktapūrvaṃ mayā mithyā svaireṣv api kadā cana / na ca yuddhe parāvṛttas tathā saṃjīvatām ayam // 14.68.19 yathā me dayito dharmo brāhmaṇāś ca viśeṣataḥ / abhimanyoḥ suto jāto mṛto jīvatv ayaṃ tathā // 14.68.20 yathāhaṃ nābhijānāmi vijayena kadā cana / virodhaṃ tena satyena mṛto jīvatv ayaṃ śiśuḥ // 14.68.21 yathā satyaṃ ca dharmaś ca mayi nityaṃ pratiṣṭhitau / tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ // 14.68.22 yathā kaṃsaś ca keśī ca dharmeṇa nihatau mayā / tena satyena bālo 'yaṃ punar ujjīvatām iha // 14.68.23 ity ukto vāsudevena sa bālo bharatarṣabha / śanaiḥ śanair mahārāja prāspandata sacetanaḥ // 14.68.24 brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam / tadā tad veśma te pitrā tejasābhividīpitam // 14.69.1 tato rakṣāṃsi sarvāṇi neśus tyaktvā gṛhaṃ tu tat / antarikṣe ca vāg āsīt sādhu keśava sādhv iti // 14.69.2 tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā / tataḥ prāṇān punar lebhe pitā tava janeśvara // 14.69.3 vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam // 14.69.3.2 babhūvur muditā rājaṃs tatas tā bharatastriyaḥ / brāhmaṇān vācayām āsur govindasya ca śāsanāt // 14.69.4 tatas tā muditāḥ sarvāḥ praśaśaṃsur janārdanam / striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ // 14.69.5 kuntī drupadaputrī ca subhadrā cottarā tathā / striyaś cānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ // 14.69.6 tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ / sūtamāgadhasaṃghāś cāpy astuvan vai janārdanam // 14.69.7 kuruvaṃśas tavākhyābhir āśīrbhir bharatarṣabha // 14.69.7.2 utthāya tu yathākālam uttarā yadunandanam / abhyavādayata prītā saha putreṇa bhārata // 14.69.8 tatas tasyai dadau prīto bahuratnaṃ viśeṣataḥ // 14.69.8.2 tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ / pitus tava mahārāja satyasaṃdho janārdanaḥ // 14.69.9 parikṣīṇe kule yasmāj jāto 'yam abhimanyujaḥ / parikṣid iti nāmāsya bhavatv ity abravīt tadā // 14.69.10 so 'vardhata yathākālaṃ pitā tava narādhipa / manaḥprahlādanaś cāsīt sarvalokasya bhārata // 14.69.11 māsajātas tu te vīra pitā bhavati bhārata / athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ // 14.69.12 tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ / alaṃcakruś ca mālyaughaiḥ puruṣā nāgasāhvayam // 14.69.13 patākābhir vicitrābhir dhvajaiś ca vividhair api / veśmāni samalaṃcakruḥ paurāś cāpi janādhipa // 14.69.14 devatāyatanānāṃ ca pūjā bahuvidhās tathā / saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā // 14.69.15 rājamārgāś ca tatrāsan sumanobhir alaṃkṛtāḥ / śuśubhe tat puraṃ cāpi samudraughanibhasvanam // 14.69.16 nartakaiś cāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ / āsīd vaiśravaṇasyeva nivāsas tat puraṃ tadā // 14.69.17 bandibhiś ca narai rājan strīsahāyaiḥ sahasraśaḥ / tatra tatra vivikteṣu samantād upaśobhitam // 14.69.18 patākā dhūyamānāś ca śvasatā mātariśvanā / adarśayann iva tadā kurūn vai dakṣiṇottarān // 14.69.19 aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ / sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ // 14.69.20 tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ / vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā // 14.70.1 te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha / viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam // 14.70.2 mahatas tasya sainyasya khuranemisvanena ca / dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam // 14.70.3 te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā / pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ // 14.70.4 te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam / kīrtayantaḥ svanāmāni tasya pādau vavandire // 14.70.5 dhṛtarāṣṭrād anu ca te gāndhārīṃ subalātmajām / kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ // 14.70.6 viduraṃ pūjayitvā ca vaiśyāputraṃ sametya ca / pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate // 14.70.7 tatas tat param āścaryaṃ vicitraṃ mahad adbhutam / śuśruvus te tadā vīrāḥ pitus te janma bhārata // 14.70.8 tad upaśrutya te karma vāsudevasya dhīmataḥ / pūjārhaṃ pūjayām āsuḥ kṛṣṇaṃ devakinandanam // 14.70.9 tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ / ājagāma mahātejā nagaraṃ nāgasāhvayam // 14.70.10 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ / saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā // 14.70.11 tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai / yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt // 14.70.12 bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam / upayoktuṃ tad icchāmi vājimedhe mahākratau // 14.70.13 tad anujñātum icchāmi bhavatā munisattama / tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ // 14.70.14 anujānāmi rājaṃs tvāṃ kriyatāṃ yad anantaram / yajasva vājimedhena vidhivad dakṣiṇāvatā // 14.70.15 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām / teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ // 14.70.16 ity uktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ / aśvamedhasya kauravya cakārāharaṇe matim // 14.70.17 samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ / vāsudevam athāmantrya vāgmī vacanam abravīt // 14.70.18 devakī suprajā devī tvayā puruṣasattama / yad brūyāṃ tvāṃ mahābāho tat kṛthās tvam ihācyuta // 14.70.19 tvatprabhāvārjitān bhogān aśnīma yadunandana / parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī // 14.70.20 dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ / tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho // 14.70.21 tvaṃ hi yajño 'kṣaraḥ sarvas tvaṃ dharmas tvaṃ prajāpatiḥ // 14.70.21.2 tvam evaitan mahābāho vaktum arhasy ariṃdama / tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ // 14.70.22 tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase / guṇabhūtāḥ sma te rājaṃs tvaṃ no rājan mato guruḥ // 14.70.23 yajasva madanujñātaḥ prāpta eva kratur mayā / yunaktu no bhavān kārye yatra vāñchasi bhārata // 14.70.24 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha // 14.70.24.2 bhīmasenārjunau caiva tathā mādravatīsutau / iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata // 14.70.25 evam uktas tu kṛṣṇena dharmaputro yudhiṣṭhiraḥ / vyāsam āmantrya medhāvī tato vacanam abravīt // 14.71.1 yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ / dīkṣayasva tadā mā tvaṃ tvayy āyatto hi me kratuḥ // 14.71.2 ahaṃ pailo 'tha kaunteya yājñavalkyas tathaiva ca / vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ // 14.71.3 caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati / saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha // 14.71.4 aśvavidyāvidaś caiva sūtā viprāś ca tadvidaḥ / medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye // 14.71.5 tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām / sa paryetu yaśo nāmnā tava pārthiva vardhayan // 14.71.6 ity uktaḥ sa tathety uktvā pāṇḍavaḥ pṛthivīpatiḥ / cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā // 14.71.7 saṃbhārāś caiva rājendra sarve saṃkalpitābhavan // 14.71.7.2 sa saṃbhārān samāhṛtya nṛpo dharmātmajas tadā / nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai // 14.71.8 tato 'bravīn mahātejā vyāso dharmātmajaṃ nṛpam / yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe // 14.71.9 sphyaś ca kūrcaś ca sauvarṇo yac cānyad api kaurava / tatra yogyaṃ bhavet kiṃ cit tad raukmaṃ kriyatām iti // 14.71.10 aśvaś cotsṛjyatām adya pṛthvyām atha yathākramam / suguptaś ca caratv eṣa yathāśāstraṃ yudhiṣṭhira // 14.71.11 ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām / cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām // 14.71.12 pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam / kaḥ pālayed iti mune tad bhavān vaktum arhati // 14.71.13 ity uktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt / bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām // 14.71.14 jiṣṇuḥ sahiṣṇur dhṛṣṇuś ca sa enaṃ pālayiṣyati / śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ // 14.71.15 tasmin hy astrāṇi divyāni divyaṃ saṃhananaṃ tathā / divyaṃ dhanuś ceṣudhī ca sa enam anuyāsyati // 14.71.16 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ / yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam // 14.71.17 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ / abhimanyoḥ pitā vīraḥ sa enam anuyāsyati // 14.71.18 bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ / samartho rakṣituṃ rāṣṭraṃ nakulaś ca viśāṃ pate // 14.71.19 sahadevas tu kauravya samādhāsyati buddhimān / kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ // 14.71.20 tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ / cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati // 14.71.21 ehy arjuna tvayā vīra hayo 'yaṃ paripālyatām / tvam arho rakṣituṃ hy enaṃ nānyaḥ kaś cana mānavaḥ // 14.71.22 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ / tair vigraho yathā na syāt tathā kāryaṃ tvayānagha // 14.71.23 ākhyātavyaś ca bhavatā yajño 'yaṃ mama sarvaśaḥ / pārthivebhyo mahābāho samaye gamyatām iti // 14.71.24 evam uktvā sa dharmātmā bhrātaraṃ savyasācinam / bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat // 14.71.25 kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim / anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ // 14.71.26 dīkṣākāle tu saṃprāpte tatas te sumahartvijaḥ / vidhivad dīkṣayām āsur aśvamedhāya pārthivam // 14.72.1 kṛtvā sa paśubandhāṃś ca dīkṣitaḥ pāṇḍunandanaḥ / dharmarājo mahātejāḥ sahartvigbhir vyarocata // 14.72.2 hayaś ca hayamedhārthaṃ svayaṃ sa brahmavādinā / utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā // 14.72.3 sa rājā dharmajo rājan dīkṣito vibabhau tadā / hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ // 14.72.4 kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ / vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare // 14.72.5 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate / babhūvur arjunaś caiva pradīpta iva pāvakaḥ // 14.72.6 śvetāśvaḥ kṛṣṇasāraṃ taṃ sasārāśvaṃ dhanaṃjayaḥ / vidhivat pṛthivīpāla dharmarājasya śāsanāt // 14.72.7 vikṣipan gāṇḍivaṃ rājan baddhagodhāṅgulitravān / tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha // 14.72.8 ākumāraṃ tadā rājann āgamat tat puraṃ vibho / draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam // 14.72.9 teṣām anyonyasaṃmardād ūṣmeva samajāyata / didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam // 14.72.10 tataḥ śabdo mahārāja daśāśāḥ pratipūrayan / babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam // 14.72.11 eṣa gacchati kaunteyas turagaś caiva dīptimān / yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam // 14.72.12 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ / svasti te 'stu vrajāriṣṭaṃ punaś caihīti bhārata // 14.72.13 athāpare manuṣyendra puruṣā vākyam abruvan / nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate // 14.72.14 etad dhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ / svasti gacchatv ariṣṭaṃ vai panthānam akutobhayam // 14.72.15 nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan // 14.72.15.2 evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha / śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ // 14.72.16 yājñavalkyasya śiṣyaś ca kuśalo yajñakarmaṇi / prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ // 14.72.17 brāhmaṇāś ca mahīpāla bahavo vedapāragāḥ / anujagmur mahātmānaṃ kṣatriyāś ca viśo 'pi ca // 14.72.18 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā / cacāra sa mahārāja yathādeśaṃ sa sattama // 14.72.19 tatra yuddhāni vṛttāni yāny āsan pāṇḍavasya ha / tāni vakṣyāmi te vīra vicitrāṇi mahānti ca // 14.72.20 sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama / sasārottarataḥ pūrvaṃ tan nibodha mahīpate // 14.72.21 avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ / śanais tadā pariyayau śvetāśvaś ca mahārathaḥ // 14.72.22 tatra saṃkalanā nāsti rājñām ayutaśas tadā / ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ // 14.72.23 kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ / mlecchāś cānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe // 14.72.24 āryāś ca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ / samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ // 14.72.25 evaṃ yuddhāni vṛttāni tatra tatra mahīpate / arjunasya mahīpālair nānādeśanivāsibhiḥ // 14.72.26 yāni tūbhayato rājan prataptāni mahānti ca / tāni yuddhāni vakṣyāmi kaunteyasya tavānagha // 14.72.27 trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ / mahārathasamājñātair hatānāṃ putranaptṛbhiḥ // 14.73.1 te samājñāya saṃprāptaṃ yajñiyaṃ turagottamam / viṣayānte tato vīrā daṃśitāḥ paryavārayan // 14.73.2 rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ / parivārya hayaṃ rājan grahītuṃ saṃpracakramuḥ // 14.73.3 tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam / vārayām āsa tān vīrān sāntvapūrvam ariṃdamaḥ // 14.73.4 tam anādṛtya te sarve śarair abhyahanaṃs tadā / tamorajobhyāṃ saṃchannāṃs tān kirīṭī nyavārayat // 14.73.5 abravīc ca tato jiṣṇuḥ prahasann iva bhārata / nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ // 14.73.6 sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ / hatabāndhavā na te pārtha hantavyāḥ pārthivā iti // 14.73.7 sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ / tān nivartadhvam ity āha na nyavartanta cāpi te // 14.73.8 tatas trigartarājānaṃ sūryavarmāṇam āhave / vitatya śarajālena prajahāsa dhanaṃjayaḥ // 14.73.9 tatas te rathaghoṣeṇa khuranemisvanena ca / pūrayanto diśaḥ sarvā dhanaṃjayam upādravan // 14.73.10 sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām / śatāny amuñcad rājendra laghvastram abhidarśayan // 14.73.11 tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ / mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ // 14.73.12 sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān / ciccheda pāṇḍavo rājaṃs te bhūmau nyapataṃs tadā // 14.73.13 ketuvarmā tu tejasvī tasyaivāvarajo yuvā / yuyudhe bhrātur arthāya pāṇḍavena mahātmanā // 14.73.14 tam āpatantaṃ saṃprekṣya ketuvarmāṇam āhave / abhyaghnan niśitair bāṇair bībhatsuḥ paravīrahā // 14.73.15 ketuvarmaṇy abhihate dhṛtavarmā mahārathaḥ / rathenāśu samāvṛtya śarair jiṣṇum avākirat // 14.73.16 tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān / guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ // 14.73.17 na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā / kirantam eva sa śarān dadṛśe pākaśāsaniḥ // 14.73.18 sa tu taṃ pūjayām āsa dhṛtavarmāṇam āhave / manasā sa muhūrtaṃ vai raṇe samabhiharṣayan // 14.73.19 taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva / prītipūrvaṃ mahārāja prāṇair na vyaparopayat // 14.73.20 sa tathā rakṣyamāṇo vai pārthenāmitatejasā / dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā // 14.73.21 sa tena vijayas tūrṇam asyan viddhaḥ kare bhṛśam / mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale // 14.73.22 dhanuṣaḥ patatas tasya savyasācikarād vibho / indrasyevāyudhasyāsīd rūpaṃ bharatasattama // 14.73.23 tasmin nipatite divye mahādhanuṣi pārthiva / jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave // 14.73.24 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt / dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca // 14.73.25 tato halahalāśabdo divaspṛg abhavat tadā / nānāvidhānāṃ bhūtānāṃ tat karmātīva śaṃsatām // 14.73.26 tataḥ saṃprekṣya taṃ kruddhaṃ kālāntakayamopamam / jiṣṇuṃ traigartakā yodhās tvaritāḥ paryavārayan // 14.73.27 abhisṛtya parīpsārthaṃ tatas te dhṛtavarmaṇaḥ / parivavrur guḍākeśaṃ tatrākrudhyad dhanaṃjayaḥ // 14.73.28 tato yodhāñ jaghānāśu teṣāṃ sa daśa cāṣṭa ca / mahendravajrapratimair āyasair niśitaiḥ śaraiḥ // 14.73.29 tāṃs tu prabhagnān saṃprekṣya tvaramāṇo dhanaṃjayaḥ / śarair āśīviṣākārair jaghāna svanavad dhasan // 14.73.30 te bhagnamanasaḥ sarve traigartakamahārathāḥ / diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ // 14.73.31 ta ūcuḥ puruṣavyāghraṃ saṃśaptakaniṣūdanam / tava sma kiṃkarāḥ sarve sarve ca vaśagās tava // 14.73.32 ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān / kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana // 14.73.33 etad ājñāya vacanaṃ sarvāṃs tān abravīt tadā / jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti // 14.73.34 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ / bhagadattātmajas tatra niryayau raṇakarkaśaḥ // 14.74.1 sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam / yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ // 14.74.2 so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ / aśvam āyāntam unmathya nagarābhimukho yayau // 14.74.3 tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhas tadā / gāṇḍīvaṃ vikṣipaṃs tūrṇaṃ sahasā samupādravat // 14.74.4 tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ / hayam utsṛjya taṃ vīras tataḥ pārtham upādravat // 14.74.5 punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ / āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā // 14.74.6 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / dodhūyatā cāmareṇa śvetena ca mahārathaḥ // 14.74.7 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham / āhvayām āsa kauravyaṃ bālyān mohāc ca saṃyuge // 14.74.8 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham / preṣayām āsa saṃkruddhas tataḥ śvetahayaṃ prati // 14.74.9 vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam / śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam // 14.74.10 pracodyamānaḥ sa gajas tena rājñā mahābalaḥ / tadāṅkuśena vibabhāv utpatiṣyann ivāmbaram // 14.74.11 tam āpatantaṃ saṃprekṣya kruddho rājan dhanaṃjayaḥ / bhūmiṣṭho vāraṇagataṃ yodhayām āsa bhārata // 14.74.12 vajradattas tu saṃkruddho mumocāśu dhanaṃjaye / tomarān agnisaṃkāśāñ śalabhān iva vegitān // 14.74.13 arjunas tān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ / dvidhā tridhā ca ciccheda kha eva khagamais tadā // 14.74.14 sa tān dṛṣṭvā tathā chinnāṃs tomarān bhagadattajaḥ / iṣūn asaktāṃs tvaritaḥ prāhiṇot pāṇḍavaṃ prati // 14.74.15 tato 'rjunas tūrṇataraṃ rukmapuṅkhān ajihmagān / preṣayām āsa saṃkruddho bhagadattātmajaṃ prati // 14.74.16 sa tair viddho mahātejā vajradatto mahāhave / bhṛśāhataḥ papātorvyāṃ na tv enam ajahāt smṛtiḥ // 14.74.17 tataḥ sa punar āruhya vāraṇapravaraṃ raṇe / avyagraḥ preṣayām āsa jayārthī vijayaṃ prati // 14.74.18 tasmai bāṇāṃs tato jiṣṇur nirmuktāśīviṣopamān / preṣayām āsa saṃkruddho jvalitān iva pāvakān // 14.74.19 sa tair viddho mahānāgo visravan rudhiraṃ babhau / himavān iva śailendro bahuprasravaṇas tadā // 14.74.20 evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha / arjunasya narendreṇa vṛtreṇeva śatakratoḥ // 14.75.1 tataś caturthe divase vajradatto mahābalaḥ / jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt // 14.75.2 arjunārjuna tiṣṭhasva na me jīvan vimokṣyase / tvāṃ nihatya kariṣyāmi pitus toyaṃ yathāvidhi // 14.75.3 tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā / hato vṛddho 'pacāyitvāc chiśuṃ mām adya yodhaya // 14.75.4 ity evam uktvā saṃkruddho vajradatto narādhipaḥ / preṣayām āsa kauravya vāraṇaṃ pāṇḍavaṃ prati // 14.75.5 saṃpreṣyamāṇo nāgendro vajradattena dhīmatā / utpatiṣyann ivākāśam abhidudrāva pāṇḍavam // 14.75.6 agrahastapramuktena śīkareṇa sa phalgunam / samukṣata mahārāja śailaṃ nīla ivāmbudaḥ // 14.75.7 sa tena preṣito rājñā meghavan ninadan muhuḥ / mukhāḍambaraghoṣeṇa samādravata phalgunam // 14.75.8 sa nṛtyann iva nāgendro vajradattapracoditaḥ / āsasāda drutaṃ rājan kauravāṇāṃ mahāratham // 14.75.9 tam āpatantaṃ saṃprekṣya vajradattasya vāraṇam / gāṇḍīvam āśritya balī na vyakampata śatruhā // 14.75.10 cukrodha balavac cāpi pāṇḍavas tasya bhūpateḥ / kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata // 14.75.11 tatas taṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ / nivārayām āsa tadā veleva makarālayam // 14.75.12 sa nāgapravaro vīryād arjunena nivāritaḥ / tasthau śarair vitunnāṅgaḥ śvāvic chalalito yathā // 14.75.13 nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ / utsasarja śitān bāṇān arjune krodhamūrchitaḥ // 14.75.14 arjunas tu mahārāja śaraiḥ śaravighātibhiḥ / vārayām āsa tān astāṃs tad adbhutam ivābhavat // 14.75.15 tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ / preṣayām āsa nāgendraṃ balavac chvasanopamam // 14.75.16 tam āpatantaṃ saṃprekṣya balavān pākaśāsaniḥ / nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati // 14.75.17 sa tena vāraṇo rājan marmaṇy abhihato bhṛśam / papāta sahasā bhūmau vajrarugṇa ivācalaḥ // 14.75.18 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ / viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ // 14.75.19 tasmin nipatite nāge vajradattasya pāṇḍavaḥ / taṃ na bhetavyam ity āha tato bhūmigataṃ nṛpam // 14.75.20 abravīd dhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ / rājānas te na hantavyā dhanaṃjaya kathaṃ cana // 14.75.21 sarvam etan naravyāghra bhavatv etāvatā kṛtam / yodhāś cāpi na hantavyā dhanaṃjaya raṇe tvayā // 14.75.22 vaktavyāś cāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ / yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām // 14.75.23 iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa / uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva // 14.75.24 āgacchethā mahārāja parāṃ caitrīm upasthitām / tadāśvamedho bhavitā dharmarājasya dhīmataḥ // 14.75.25 evam uktaḥ sa rājā tu bhagadattātmajas tadā / tathety evābravīd vākyaṃ pāṇḍavenābhinirjitaḥ // 14.75.26 saindhavair abhavad yuddhaṃ tatas tasya kirīṭinaḥ / hataśeṣair mahārāja hatānāṃ ca sutair api // 14.76.1 te 'vatīrṇam upaśrutya viṣayaṃ śvetavāhanam / pratyudyayur amṛṣyanto rājānaḥ pāṇḍavarṣabham // 14.76.2 aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ / na bhayaṃ cakrire pārthād bhīmasenād anantarāt // 14.76.3 te 'vidūrād dhanuṣpāṇiṃ yajñiyasya hayasya ca / bībhatsuṃ pratyapadyanta padātinam avasthitam // 14.76.4 tatas te tu mahāvīryā rājānaḥ paryavārayan / jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi // 14.76.5 te nāmāny atha gotrāṇi karmāṇi vividhāni ca / kīrtayantas tadā pārthaṃ śaravarṣair avākiran // 14.76.6 te kirantaḥ śarāṃs tīkṣṇān vāraṇendranivāraṇān / raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan // 14.76.7 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave / sarve yuyudhire vīrā rathasthās taṃ padātinam // 14.76.8 te tam ājaghnire vīraṃ nivātakavacāntakam / saṃśaptakanihantāraṃ hantāraṃ saindhavasya ca // 14.76.9 tato rathasahasreṇa hayānām ayutena ca / koṣṭhakīkṛtya kaunteyaṃ saṃprahṛṣṭam ayodhayan // 14.76.10 saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ / jayadrathasya kauravya samare savyasācinā // 14.76.11 tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan / taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā // 14.76.12 sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ / pañjarāntarasaṃcārī śakunta iva bhārata // 14.76.13 tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite / trailokyam abhavad rājan raviś cāsīd rajoruṇaḥ // 14.76.14 tato vavau mahārāja māruto romaharṣaṇaḥ / rāhur agrasad ādityaṃ yugapat somam eva ca // 14.76.15 ulkāś ca jaghnire sūryaṃ vikīryantyaḥ samantataḥ / vepathuś cābhavad rājan kailāsasya mahāgireḥ // 14.76.16 mumucuś cāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ / saptarṣayo jātabhayās tathā devarṣayo 'pi ca // 14.76.17 śaśaś cāśu vinirbhidya maṇḍalaṃ śaśino 'patat / viparītas tadā rājaṃs tasminn utpātalakṣaṇe // 14.76.18 rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ / āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam // 14.76.19 evam āsīt tadā vīre śaravarṣābhisaṃvṛte / loke 'smin bharataśreṣṭha tad adbhutam ivābhavat // 14.76.20 tasya tenāvakīrṇasya śarajālena sarvaśaḥ / mohāt papāta gāṇḍīvam āvāpaś ca karād api // 14.76.21 tasmin moham anuprāpte śarajālaṃ mahattaram / saindhavā mumucus tūrṇaṃ gatasattve mahārathe // 14.76.22 tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ / sarve vitrastamanasas tasya śāntiparābhavan // 14.76.23 tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca / brahmarṣayaś ca vijayaṃ jepuḥ pārthasya dhīmataḥ // 14.76.24 tataḥ pradīpite devaiḥ pārthatejasi pārthiva / tasthāv acalavad dhīmān saṃgrāme paramāstravit // 14.76.25 vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ / yantrasyeveha śabdo 'bhūn mahāṃs tasya punaḥ punaḥ // 14.76.26 tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ / vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ // 14.76.27 tatas te saindhavā yodhāḥ sarva eva sarājakāḥ / nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ // 14.76.28 tasya śabdena vitresur bhayārtāś ca vidudruvuḥ / mumucuś cāśru śokārtāḥ suṣupuś cāpi saindhavāḥ // 14.76.29 tāṃs tu sarvān naraśreṣṭhaḥ sarvato vicaran balī / alātacakravad rājañ śarajālaiḥ samarpayat // 14.76.30 tad indrajālapratimaṃ bāṇajālam amitrahā / vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt // 14.76.31 meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ / vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ // 14.76.32 tato gāṇḍīvabhṛc chūro yuddhāya samavasthitaḥ / vibabhau yudhi durdharṣo himavān acalo yathā // 14.77.1 tataḥ saindhavayodhās te punar eva vyavasthitāḥ / vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata // 14.77.2 tān prasahya mahāvīryaḥ punar eva vyavasthitān / tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā // 14.77.3 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama / kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam // 14.77.4 eṣa yotsyāmi vaḥ sarvān nivārya śaravāgurām / tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ // 14.77.5 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā / tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata // 14.77.6 na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ / jetavyāś ceti yat proktaṃ dharmarājñā mahātmanā // 14.77.7 cintayām āsa ca tadā phalgunaḥ puruṣarṣabhaḥ // 14.77.7.2 ity ukto 'haṃ narendreṇa na hantavyā nṛpā iti / kathaṃ tan na mṛṣeha syād dharmarājavacaḥ śubham // 14.77.8 na hanyeraṃś ca rājāno rājñaś cājñā kṛtā bhavet / iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ // 14.77.9 provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān // 14.77.9.2 bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān / yaś ca vakṣyati saṃgrāme tavāsmīti parājitaḥ // 14.77.10 etac chrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ / ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ // 14.77.11 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ / atvarāvān asaṃrabdhaḥ saṃrabdhair vijigīṣubhiḥ // 14.77.12 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām / mumucuḥ saindhavā rājaṃs tadā gāṇḍīvadhanvani // 14.77.13 sa tān āpatataḥ krūrān āśīviṣaviṣopamān / ciccheda niśitair bāṇair antaraiva dhanaṃjayaḥ // 14.77.14 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān / ekaikam eṣa daśabhir bibheda samare śaraiḥ // 14.77.15 tataḥ prāsāṃś ca śaktīś ca punar eva dhanaṃjaye / jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ // 14.77.16 teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ / sarvāṃs tān antarā chittvā mudā cukrośa pāṇḍavaḥ // 14.77.17 tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām / śirāṃsi pātayām āsa bhallaiḥ saṃnataparvabhiḥ // 14.77.18 teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām / nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ // 14.77.19 te vadhyamānās tu tadā pārthenāmitatejasā / yathāprāṇaṃ yathotsāhaṃ yodhayām āsur arjunam // 14.77.20 tatas te phalgunenājau śaraiḥ saṃnataparvabhiḥ / kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ // 14.77.21 tāṃs tu sarvān pariglānān viditvā dhṛtarāṣṭrajā / duḥśalā bālam ādāya naptāraṃ prayayau tadā // 14.77.22 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā // 14.77.22.2 śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam / sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā // 14.77.23 dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ // 14.77.23.2 samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā / prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt // 14.77.24 eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ / abhivādayate vīra taṃ paśya puruṣarṣabha // 14.77.25 ity uktas tasya pitaraṃ sa papracchārjunas tadā / kvāsāv iti tato rājan duḥśalā vākyam abravīt // 14.77.26 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā / pañcatvam agamad vīra yathā tan me nibodha ha // 14.77.27 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha / tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam // 14.77.28 pituś ca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya // 14.77.28.2 prāpto bībhatsur ity eva nāma śrutvaiva te 'nagha / viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ // 14.77.29 taṃ tu dṛṣṭvā nipatitaṃ tatas tasyātmajaṃ vibho / gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī // 14.77.30 ity uktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā / dīnā dīnaṃ sthitaṃ pārtham abravīc cāpy adhomukham // 14.77.31 svasāraṃ mām avekṣasva svasrīyātmajam eva ca / kartum arhasi dharmajña dayāṃ mayi kurūdvaha // 14.77.32 vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham // 14.77.32.2 abhimanyor yathā jātaḥ parikṣit paravīrahā / tathāyaṃ surathāj jāto mama pautro mahābhuja // 14.77.33 tam ādāya naravyāghra saṃprāptāsmi tavāntikam / śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama // 14.77.34 āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ / prasādam asya bālasya tasmāt tvaṃ kartum arhasi // 14.77.35 eṣa prasādya śirasā mayā sārdham ariṃdama / yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya // 14.77.36 bālasya hatabandhoś ca pārtha kiṃ cid ajānataḥ / prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ // 14.77.37 tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham / āgaskāriṇam atyarthaṃ prasādaṃ kartum arhasi // 14.77.38 evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ / saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam // 14.77.39 provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan // 14.77.39.2 dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam / yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam // 14.77.40 ity uktvā bahu sāntvādi prasādam akaroj jayaḥ / pariṣvajya ca tāṃ prīto visasarja gṛhān prati // 14.77.41 duḥśalā cāpi tān yodhān nivārya mahato raṇāt / saṃpūjya pārthaṃ prayayau gṛhān prati śubhānanā // 14.77.42 tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ / punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam // 14.77.43 sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate / tārāmṛgam ivākāśe devadevaḥ pinākadhṛk // 14.77.44 sa ca vājī yatheṣṭena tāṃs tān deśān yathāsukham / vicacāra yathākāmaṃ karma pārthasya vardhayan // 14.77.45 krameṇa sa hayas tv evaṃ vicaran bharatarṣabha / maṇipūrapater deśam upāyāt sahapāṇḍavaḥ // 14.77.46 śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ / niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ // 14.78.1 maṇipūreśvaraṃ tv evam upayātaṃ dhanaṃjayaḥ / nābhyanandata medhāvī kṣatradharmam anusmaran // 14.78.2 uvāca cainaṃ dharmātmā samanyuḥ phalgunas tadā / prakriyeyaṃ na te yuktā bahis tvaṃ kṣatradharmataḥ // 14.78.3 saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam / yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka // 14.78.4 dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam / yo māṃ yuddhāya saṃprāptaṃ sāmnaivātho tvam agrahīḥ // 14.78.5 na tvayā puruṣārthaś ca kaś cid astīha jīvatā / yas tvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ // 14.78.6 yady ahaṃ nyastaśastras tvām āgaccheyaṃ sudurmate / prakriyeyaṃ tato yuktā bhavet tava narādhama // 14.78.7 tam evam uktaṃ bhartrā tu viditvā pannagātmajā / amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat // 14.78.8 sā dadarśa tataḥ putraṃ vimṛśantam adhomukham / saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho // 14.78.9 tataḥ sā cārusarvāṅgī tam upetyoragātmajā / ulūpī prāha vacanaṃ kṣatradharmaviśāradā // 14.78.10 ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām / kuruṣva vacanaṃ putra dharmas te bhavitā paraḥ // 14.78.11 yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama / evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ // 14.78.12 evam uddharṣito mātrā sa rājā babhruvāhanaḥ / manaś cakre mahātejā yuddhāya bharatarṣabha // 14.78.13 saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat / tūṇīraśatasaṃbādham āruroha mahāratham // 14.78.14 sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ / sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam // 14.78.15 paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam / prayayau pārtham uddiśya sa rājā babhruvāhanaḥ // 14.78.16 tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam / grāhayām āsa puruṣair hayaśikṣāviśāradaiḥ // 14.78.17 gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ / putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave // 14.78.18 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ / ardayām āsa niśitair āśīviṣaviṣopamaiḥ // 14.78.19 tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam / devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ // 14.78.20 kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā / jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ // 14.78.21 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ / vinirbhidya ca kaunteyaṃ mahītalam athāviśat // 14.78.22 sa gāḍhavedano dhīmān ālambya dhanur uttamam / divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau // 14.78.23 sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ / putraṃ śakrātmajo vākyam idam āha mahīpate // 14.78.24 sādhu sādhu mahābāho vatsa citrāṅgadātmaja / sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka // 14.78.25 vimuñcāmy eṣa bāṇāṃs te putra yuddhe sthiro bhava / ity evam uktvā nārācair abhyavarṣad amitrahā // 14.78.26 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān / nārācair acchinad rājā sarvān eva tridhā tridhā // 14.78.27 tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam / suvarṇatālapratimaṃ kṣureṇāpāharad rathāt // 14.78.28 hayāṃś cāsya mahākāyān mahāvegaparākramān / cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ // 14.78.29 sa rathād avatīryāśu rājā paramakopanaḥ / padātiḥ pitaraṃ kopād yodhayām āsa pāṇḍavam // 14.78.30 saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt / nātyarthaṃ pīḍayām āsa putraṃ vajradharātmajaḥ // 14.78.31 sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ / śarair āśīviṣākāraiḥ punar evārdayad balī // 14.78.32 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā / niśitena supuṅkhena balavad babhruvāhanaḥ // 14.78.33 sa bāṇas tejasā dīpto jvalann iva hutāśanaḥ / viveśa pāṇḍavaṃ rājan marma bhittvātiduḥkhakṛt // 14.78.34 sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ / mahīṃ jagāma mohārtas tato rājan dhanaṃjayaḥ // 14.78.35 tasmin nipatite vīre kauravāṇāṃ dhuraṃdhare / so 'pi mohaṃ jagāmāśu tataś citrāṅgadāsutaḥ // 14.78.36 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam / pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ // 14.78.37 bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi / citrāṅgadā paritrastā praviveśa raṇājiram // 14.78.38 śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā / maṇipūrapater mātā dadarśa nihataṃ patim // 14.78.39 tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā / mumoha duḥkhād durdharṣā nipapāta ca bhūtale // 14.79.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā / ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt // 14.79.2 ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe / tvatkṛte mama putreṇa bālena samitiṃjayam // 14.79.3 nanu tvam ārye dharmajñā nanu cāsi pativratā / yat tvatkṛte 'yaṃ patitaḥ patis te nihato raṇe // 14.79.4 kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ / kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam // 14.79.5 nanu tvam ārye dharmajñā trailokyaviditā śubhe / yad ghātayitvā bhartāraṃ putreṇeha na śocasi // 14.79.6 nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje / patim eva tu śocāmi yasyātithyam idaṃ kṛtam // 14.79.7 ity uktvā sā tadā devīm ulūpīṃ pannagātmajām / bhartāram abhigamyedam ity uvāca yaśasvinī // 14.79.8 uttiṣṭha kurumukhyasya priyakāma mama priya / ayam aśvo mahābāho mayā te parimokṣitaḥ // 14.79.9 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ / ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale // 14.79.10 tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana / sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi // 14.79.11 ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe / putraṃ cainaṃ samutsāhya ghātayitvā na śocasi // 14.79.12 kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ / lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu // 14.79.13 nāparādho 'sti subhage narāṇāṃ bahubhāryatā / nārīṇāṃ tu bhavaty etan mā te bhūd buddhir īdṛśī // 14.79.14 sakhyaṃ hy etat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha / sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te // 14.79.15 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai / jīvantaṃ darśayasy adya parityakṣyāmi jīvitam // 14.79.16 sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā / ihaiva prāyam āśiṣye prekṣantyās te na saṃśayaḥ // 14.79.17 ity uktvā pannagasutāṃ sapatnīṃ caitravāhinī / tataḥ prāyam upāsīnā tūṣṇīm āsīj janādhipa // 14.79.18 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā / upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī // 14.80.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ / mātaraṃ tām athālokya raṇabhūmāv athābravīt // 14.80.2 ito duḥkhataraṃ kiṃ nu yan me mātā sukhaidhitā / bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim // 14.80.3 nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam / mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata // 14.80.4 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yan na vidīryate / vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim // 14.80.5 durmaraṃ puruṣeṇeha manye hy adhvany anāgate / yatra nāhaṃ na me mātā viprayujyeta jīvitāt // 14.80.6 aho dhik kuruvīrasya hy uraḥsthaṃ kāñcanaṃ bhuvi / vyapaviddhaṃ hatasyeha mayā putreṇa paśyata // 14.80.7 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi / śayānaṃ vīraśayane mayā putreṇa pātitam // 14.80.8 brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ / kurvantu śāntikāṃ tv adya raṇe yo 'yaṃ mayā hataḥ // 14.80.9 vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me / sunṛśaṃsasya pāpasya pitṛhantū raṇājire // 14.80.10 duścarā dvādaśa samā hatvā pitaram adya vai / mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā // 14.80.11 śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me / prāyaścittaṃ hi nāsty anyad dhatvādya pitaraṃ mama // 14.80.12 paśya nāgottamasute bhartāraṃ nihataṃ mayā / kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam // 14.80.13 so 'ham apy adya yāsyāmi gatiṃ pitṛniṣevitām / na śaknomy ātmanātmānam ahaṃ dhārayituṃ śubhe // 14.80.14 sā tvaṃ mayi mṛte mātas tathā gāṇḍīvadhanvani / bhava prītimatī devi satyenātmānam ālabhe // 14.80.15 ity uktvā sa tadā rājā duḥkhaśokasamāhataḥ / upaspṛśya mahārāja duḥkhād vacanam abravīt // 14.80.16 śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca / tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame // 14.80.17 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ / asminn eva raṇoddeśe śoṣayiṣye kalevaram // 14.80.18 na hi me pitaraṃ hatvā niṣkṛtir vidyate kva cit / narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ // 14.80.19 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate / pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā // 14.80.20 eṣa hy eko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ / pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ // 14.80.21 ity evam uktvā nṛpate dhanaṃjayasuto nṛpaḥ / upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ // 14.80.22 prāyopaviṣṭe nṛpatau maṇipūreśvare tadā / pitṛśokasamāviṣṭe saha mātrā paraṃtapa // 14.81.1 ulūpī cintayām āsa tadā saṃjīvanaṃ maṇim / sa copātiṣṭhata tadā pannagānāṃ parāyaṇam // 14.81.2 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā / manaḥprahlādanīṃ vācaṃ sainikānām athābravīt // 14.81.3 uttiṣṭha mā śucaḥ putra naiṣa jiṣṇus tvayā hataḥ / ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ // 14.81.4 mayā tu mohinī nāma māyaiṣā saṃprayojitā / priyārthaṃ puruṣendrasya pitus te 'dya yaśasvinaḥ // 14.81.5 jijñāsur hy eṣa vai putra balasya tava kauravaḥ / saṃgrāme yudhyato rājann āgataḥ paravīrahā // 14.81.6 tasmād asi mayā putra yuddhārthaṃ paricoditaḥ / mā pāpam ātmanaḥ putra śaṅkethās tv aṇv api prabho // 14.81.7 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ / nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka // 14.81.8 ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate / mṛtān mṛtān pannagendrān yo jīvayati nityadā // 14.81.9 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho / saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam // 14.81.10 ity uktaḥ sthāpayām āsa tasyorasi maṇiṃ tadā / pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt // 14.81.11 tasmin nyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ / suptotthita ivottasthau mṛṣṭalohitalocanaḥ // 14.81.12 tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam / samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ // 14.81.13 utthite puruṣavyāghre punar lakṣmīvati prabho / divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ // 14.81.14 anāhatā dundubhayaḥ praṇedur meghanisvanāḥ / sādhu sādhv iti cākāśe babhūva sumahān svanaḥ // 14.81.15 utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ / babhruvāhanam āliṅgya samājighrata mūrdhani // 14.81.16 dadarśa cāvidūre 'sya mātaraṃ śokakarśitām / ulūpyā saha tiṣṭhantīṃ tato 'pṛcchad dhanaṃjayaḥ // 14.81.17 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat / raṇājiram amitraghna yadi jānāsi śaṃsa me // 14.81.18 jananī ca kimarthaṃ te raṇabhūmim upāgatā / nāgendraduhitā ceyam ulūpī kim ihāgatā // 14.81.19 jānāmy aham idaṃ yuddhaṃ tvayā madvacanāt kṛtam / strīṇām āgamane hetum aham icchāmi veditum // 14.81.20 tam uvāca tataḥ pṛṣṭo maṇipūrapatis tadā / prasādya śirasā vidvān ulūpī pṛcchyatām iti // 14.81.21 kim āgamanakṛtyaṃ te kauravyakulanandini / maṇipūrapater mātus tathaiva ca raṇājire // 14.82.1 kaccit kuśalakāmāsi rājño 'sya bhujagātmaje / mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi // 14.82.2 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane / akārṣam aham ajñānād ayaṃ vā babhruvāhanaḥ // 14.82.3 kaccic ca rājaputrī te sapatnī caitravāhinī / citrāṅgadā varārohā nāparādhyati kiṃ cana // 14.82.4 tam uvācoragapater duhitā prahasanty atha / na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ // 14.82.5 na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā // 14.82.5.2 śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam / na me kopas tvayā kāryaḥ śirasā tvāṃ prasādaye // 14.82.6 tvatprītyarthaṃ hi kauravya kṛtam etan mayānagha / yat tac chṛṇu mahābāho nikhilena dhanaṃjaya // 14.82.7 mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ / adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā // 14.82.8 na hi bhīṣmas tvayā vīra yudhyamāno nipātitaḥ / śikhaṇḍinā tu saṃsaktas tam āśritya hatas tvayā // 14.82.9 tasya śāntim akṛtvā tu tyajes tvaṃ yadi jīvitam / karmaṇā tena pāpena patethā niraye dhruvam // 14.82.10 eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi / vasubhir vasudhāpāla gaṅgayā ca mahāmate // 14.82.11 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā / gaṅgāyās tīram āgamya hate śāṃtanave nṛpe // 14.82.12 āplutya devā vasavaḥ sametya ca mahānadīm / idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā // 14.82.13 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā / ayudhyamānaḥ saṃgrāme saṃsakto 'nyena bhāmini // 14.82.14 tad anenābhiṣaṅgeṇa vayam apy arjunaṃ śubhe / śāpena yojayāmeti tathāstv iti ca sābravīt // 14.82.15 tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā / abhavaṃ sa ca tac chrutvā viṣādam agamat param // 14.82.16 pitā tu me vasūn gatvā tvadarthaṃ samayācata / punaḥ punaḥ prasādyaināṃs ta enam idam abruvan // 14.82.17 punas tasya mahābhāga maṇipūreśvaro yuvā / sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi // 14.82.18 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati / gaccheti vasubhiś cokto mama cedaṃ śaśaṃsa saḥ // 14.82.19 tac chrutvā tvaṃ mayā tasmāc chāpād asi vimokṣitaḥ / na hi tvāṃ devarājo 'pi samareṣu parājayet // 14.82.20 ātmā putraḥ smṛtas tasmāt tenehāsi parājitaḥ / nātra doṣo mama mataḥ kathaṃ vā manyase vibho // 14.82.21 ity evam ukto vijayaḥ prasannātmābravīd idam / sarvaṃ me supriyaṃ devi yad etat kṛtavaty asi // 14.82.22 ity uktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ / citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitus tathā // 14.82.23 yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati / tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa // 14.82.24 ity evam uktaḥ pārthena sa rājā babhruvāhanaḥ / uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ // 14.82.25 upayāsyāmi dharmajña bhavataḥ śāsanād aham / aśvamedhe mahāyajñe dvijātipariveṣakaḥ // 14.82.26 mama tv anugrahārthāya praviśasva puraṃ svakam / bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā // 14.82.27 uṣitveha viśalyas tvaṃ sukhaṃ sve veśmani prabho / punar aśvānugamanaṃ kartāsi jayatāṃ vara // 14.82.28 ity uktaḥ sa tu putreṇa tadā vānaraketanaḥ / smayan provāca kaunteyas tadā citrāṅgadāsutam // 14.82.29 viditaṃ te mahābāho yathā dīkṣāṃ carāmy aham / na sa tāvat pravekṣyāmi puraṃ te pṛthulocana // 14.82.30 yathākāmaṃ prayāty eṣa yajñiyaś ca turaṃgamaḥ / svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama // 14.82.31 sa tatra vidhivat tena pūjitaḥ pākaśāsaniḥ / bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ // 14.82.32 sa tu vājī samudrāntāṃ paryetya pṛthivīm imām / nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram // 14.83.1 anugacchaṃś ca tejasvī nivṛtto 'tha kirīṭabhṛt / yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā // 14.83.2 tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ / kṣatradharme sthito vīraḥ samarāyājuhāva ha // 14.83.3 tataḥ purāt sa niṣkramya rathī dhanvī śarī talī / meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat // 14.83.4 āsādya ca mahātejā meghasaṃdhir dhanaṃjayam / bālabhāvān mahārāja provācedaṃ na kauśalāt // 14.83.5 kim ayaṃ cāryate vājī strīmadhya iva bhārata / hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe // 14.83.6 adattānunayo yuddhe yadi tvaṃ pitṛbhir mama / kariṣyāmi tavātithyaṃ prahara praharāmi vā // 14.83.7 ity uktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva / vighnakartā mayā vārya iti me vratam āhitam // 14.83.8 bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam / praharasva yathāśakti na manyur vidyate mama // 14.83.9 ity uktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ / kirañ śarasahasrāṇi varṣāṇīva sahasradṛk // 14.83.10 tato gāṇḍīvabhṛc chūro gāṇḍīvapreṣitaiḥ śaraiḥ / cakāra moghāṃs tān bāṇān ayatnād bharatarṣabha // 14.83.11 sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ / śarān mumoca jvalitān dīptāsyān iva pannagān // 14.83.12 dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca / anyeṣu ca rathāṅgeṣu na śarīre na sārathau // 14.83.13 saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha / manyamānaḥ svavīryaṃ tan māgadhaḥ prāhiṇoc charān // 14.83.14 tato gāṇḍīvabhṛc chūro māgadhena samāhataḥ / babhau vāsantika iva palāśaḥ puṣpito mahān // 14.83.15 avadhyamānaḥ so 'bhyaghnan māgadhaḥ pāṇḍavarṣabham / tena tasthau sa kauravya lokavīrasya darśane // 14.83.16 savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ / hayāṃś cakāra nirdehān sāratheś ca śiro 'harat // 14.83.17 dhanuś cāsya mahac citraṃ kṣureṇa pracakarta ha / hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat // 14.83.18 sa rājā vyathito vyaśvo vidhanur hatasārathiḥ / gadām ādāya kaunteyam abhidudrāva vegavān // 14.83.19 tasyāpatata evāśu gadāṃ hemapariṣkṛtām / śaraiś cakarta bahudhā bahubhir gṛdhravājitaiḥ // 14.83.20 sā gadā śakalībhūtā viśīrṇamaṇibandhanā / vyālī nirmucyamāneva papātāsya sahasradhā // 14.83.21 virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam / naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ // 14.83.22 tata enaṃ vimanasaṃ kṣatradharme samāsthitam / sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ // 14.83.23 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām / bahv etat samare karma tava bālasya pārthiva // 14.83.24 yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti / tena jīvasi rājaṃs tvam aparāddho 'pi me raṇe // 14.83.25 iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ / tathyam ity avagamyainaṃ prāñjaliḥ pratyapūjayat // 14.83.26 tam arjunaḥ samāśvāsya punar evedam abravīt / āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ // 14.83.27 ity uktaḥ sa tathety uktvā pūjayām āsa taṃ hayam / phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ // 14.83.28 tato yatheṣṭam agamat punar eva sa kesarī / tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān // 14.83.29 tatra tatra ca bhūrīṇi mlecchasainyāny anekaśaḥ / vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ // 14.83.30 māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ / dakṣiṇāṃ diśam āsthāya cārayām āsa taṃ hayam // 14.84.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī / āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām // 14.84.2 śarabheṇārcitas tatra śiśupālātmajena saḥ / yuddhapūrveṇa mānena pūjayā ca mahābalaḥ // 14.84.3 tatrārcito yayau rājaṃs tadā sa turagottamaḥ / kāśīn andhrān kosalāṃś ca kirātān atha taṅgaṇān // 14.84.4 tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ / punar āvṛtya kaunteyo daśārṇān agamat tadā // 14.84.5 tatra citrāṅgado nāma balavān vasudhādhipaḥ / tena yuddham abhūt tasya vijayasyātibhairavam // 14.84.6 taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ / niṣādarājño viṣayam ekalavyasya jagmivān // 14.84.7 ekalavyasutaś cainaṃ yuddhena jagṛhe tadā / tataś cakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam // 14.84.8 tatas tam api kaunteyaḥ samareṣv aparājitaḥ / jigāya samare vīro yajñavighnārtham udyatam // 14.84.9 sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ / arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam // 14.84.10 tatrāpi draviḍair andhrai raudrair māhiṣakair api / tathā kollagireyaiś ca yuddham āsīt kirīṭinaḥ // 14.84.11 turagasya vaśenātha surāṣṭrān abhito yayau / gokarṇam api cāsādya prabhāsam api jagmivān // 14.84.12 tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām / āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ // 14.84.13 tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ / prayayus tāṃs tadā rājann ugraseno nyavārayat // 14.84.14 tataḥ puryā viniṣkramya vṛṣṇyandhakapatis tadā / sahito vasudevena mātulena kirīṭinaḥ // 14.84.15 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam / parayā bharataśreṣṭhaṃ pūjayā samavasthitau // 14.84.16 tatas tābhyām anujñāto yayau yena hayo gataḥ // 14.84.16.2 tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ / krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau // 14.84.17 tasmād api sa kauravya gāndhāraviṣayaṃ hayaḥ / vicacāra yathākāmaṃ kaunteyānugatas tadā // 14.84.18 tatra gāndhārarājena yuddham āsīn mahātmanaḥ / ghoraṃ śakuniputreṇa pūrvavairānusāriṇā // 14.84.19 śakunes tu suto vīro gāndhārāṇāṃ mahārathaḥ / pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ // 14.85.1 hastyaśvarathapūrṇena patākādhvajamālinā // 14.85.1.2 amṛṣyamāṇās te yodhā nṛpateḥ śakuner vadham / abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ // 14.85.2 tān uvāca sa dharmātmā bībhatsur aparājitaḥ / yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam // 14.85.3 vāryamāṇās tu pārthena sāntvapūrvam amarṣitāḥ / parivārya hayaṃ jagmus tataś cukrodha pāṇḍavaḥ // 14.85.4 tataḥ śirāṃsi dīptāgrais teṣāṃ ciccheda pāṇḍavaḥ / kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ // 14.85.5 te vadhyamānāḥ pārthena hayam utsṛjya saṃbhramāt / nyavartanta mahārāja śaravarṣārditā bhṛśam // 14.85.6 vitudyamānas taiś cāpi gāndhāraiḥ pāṇḍavarṣabhaḥ / ādiśyādiśya tejasvī śirāṃsy eṣāṃ nyapātayat // 14.85.7 vadhyamāneṣu teṣv ājau gāndhāreṣu samantataḥ / sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat // 14.85.8 taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam / pārtho 'bravīn na me vadhyā rājāno rājaśāsanāt // 14.85.9 alaṃ yuddhena te vīra na te 'sty adya parājayaḥ // 14.85.9.2 ity uktas tad anādṛtya vākyam ajñānamohitaḥ / sa śakrasamakarmāṇam avākirata sāyakaiḥ // 14.85.10 tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā / apāharad asaṃbhrānto jayadrathaśiro yathā // 14.85.11 tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te / icchatā tena na hato rājety api ca te viduḥ // 14.85.12 gāndhārarājaputras tu palāyanakṛtakṣaṇaḥ / babhau tair eva sahitas trastaiḥ kṣudramṛgair iva // 14.85.13 teṣāṃ tu tarasā pārthas tatraiva paridhāvatām / vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ // 14.85.14 ucchritāṃs tu bhujān ke cin nābudhyanta śarair hṛtān / śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ // 14.85.15 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam / hatavidhvastabhūyiṣṭham āvartata muhur muhuḥ // 14.85.16 na hy adṛśyanta vīrasya ke cid agre 'gryakarmaṇaḥ / ripavaḥ pātyamānā vai ye saheyur mahāśarān // 14.85.17 tato gāndhārarājasya mantrivṛddhapuraḥsarā / jananī niryayau bhītā puraskṛtyārghyam uttamam // 14.85.18 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam / prasādayām āsa ca taṃ jiṣṇum akliṣṭakāriṇam // 14.85.19 tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā / śakuneś cāpi tanayaṃ sāntvayann idam abravīt // 14.85.20 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā / pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha // 14.85.21 gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca / tena jīvasi rājaṃs tvaṃ nihatās tv anugās tava // 14.85.22 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī / āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ // 14.85.23 ity uktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam / nyavartata tato vājī yena nāgāhvayaṃ puram // 14.86.1 taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ / śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat // 14.86.2 vijayasya ca tat karma gāndhāraviṣaye tadā / śrutvānyeṣu ca deśeṣu sa suprīto 'bhavan nṛpaḥ // 14.86.3 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm / iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ // 14.86.4 samānāyya mahātejāḥ sarvān bhrātṝn mahāmanāḥ / bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ // 14.86.5 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ / āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam // 14.86.6 āyāti bhīmasenāsau sahāśvena tavānujaḥ / yathā me puruṣāḥ prāhur ye dhanaṃjayasāriṇaḥ // 14.86.7 upasthitaś ca kālo 'yam abhito vartate hayaḥ / māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara // 14.86.8 tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ / vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam // 14.86.9 ity uktaḥ sa tu tac cakre bhīmo nṛpatiśāsanam / hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam // 14.86.10 tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha / brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu // 14.86.11 taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam / māpayām āsa kauravyo yajñavāṭaṃ yathāvidhi // 14.86.12 sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram / kārayām āsa vidhivan maṇihemavibhūṣitam // 14.86.13 stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca / yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam // 14.86.14 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām / kārayām āsa dharmātmā tatra tatra yathāvidhi // 14.86.15 brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām / kārayām āsa bhīmaḥ sa vividhāni hy anekaśaḥ // 14.86.16 tathā saṃpreṣayām āsa dūtān nṛpatiśāsanāt / bhīmaseno mahārāja rājñām akliṣṭakarmaṇām // 14.86.17 te priyārthaṃ kurupater āyayur nṛpasattamāḥ / ratnāny anekāny ādāya striyo 'śvān āyudhāni ca // 14.86.18 teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ / nardataḥ sāgarasyeva śabdo divam ivāspṛśat // 14.86.19 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ / vyādideśānnapānāni śayyāś cāpy atimānuṣāḥ // 14.86.20 vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ / upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ // 14.86.21 tathā tasmin mahāyajñe dharmarājasya dhīmataḥ / samājagmur munigaṇā bahavo brahmavādinaḥ // 14.86.22 ye ca dvijātipravarās tatrāsan pṛthivīpate / samājagmuḥ saśiṣyāṃs tān pratijagrāha kauravaḥ // 14.86.23 sarvāṃś ca tān anuyayau yāvad āvasathād iti / svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ // 14.86.24 tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā / kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan // 14.86.25 tac chrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam / hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ // 14.86.26 tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ / hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ // 14.87.1 dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam / devendrasyeva vihitaṃ bhīmena kurunandana // 14.87.2 dadṛśus toraṇāny atra śātakumbhamayāni te / śayyāsanavihārāṃś ca subahūn ratnabhūṣitān // 14.87.3 ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān / na hi kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ // 14.87.4 yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān / upakḷptān yathākālaṃ vidhivad bhūrivarcasaḥ // 14.87.5 sthalajā jalajā ye ca paśavaḥ ke cana prabho / sarvān eva samānītāṃs tān apaśyanta te nṛpāḥ // 14.87.6 gāś caiva mahiṣīś caiva tathā vṛddhāḥ striyo 'pi ca / audakāni ca sattvāni śvāpadāni vayāṃsi ca // 14.87.7 jarāyujāny aṇḍajāni svedajāny udbhidāni ca / parvatānūpavanyāni bhūtāni dadṛśuś ca te // 14.87.8 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ / yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman // 14.87.9 brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat // 14.87.9.2 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām / dundubhir meghanirghoṣo muhur muhur atāḍyata // 14.87.10 vinanādāsakṛt so 'tha divase divase tadā / evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ // 14.87.11 annasya bahavo rājann utsargāḥ parvatopamāḥ / dadhikulyāś ca dadṛśuḥ sarpiṣaś ca hradāñjanāḥ // 14.87.12 jambūdvīpo hi sakalo nānājanapadāyutaḥ / rājann adṛśyataikastho rājñas tasmin mahākratau // 14.87.13 tatra jātisahasrāṇi puruṣāṇāṃ tatas tataḥ / gṛhītvā dhanam ājagmur bahūni bharatarṣabha // 14.87.14 rājānaḥ sragviṇaś cāpi sumṛṣṭamaṇikuṇḍalāḥ / paryaveṣan dvijāgryāṃs tāñ śataśo 'tha sahasraśaḥ // 14.87.15 vividhāny annapānāni puruṣā ye 'nuyāyinaḥ / teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te // 14.87.16 samāgatān vedavido rājñaś ca pṛthivīśvarān / dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt // 14.88.1 upayātā naravyāghrā ya ime jagadīśvarāḥ / eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ // 14.88.2 ity uktaḥ sa tathā cakre narendreṇa yaśasvinā / bhīmaseno mahātejā yamābhyāṃ saha bhārata // 14.88.3 athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam / baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ // 14.88.4 yuyudhānena sahitaḥ pradyumnena gadena ca / niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā // 14.88.5 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ / viviśus te ca veśmāni ratnavanti nararṣabhāḥ // 14.88.6 yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ / arjunaṃ kathayām āsa bahusaṃgrāmakarśitam // 14.88.7 sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam / dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ // 14.88.8 āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa / yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam // 14.88.9 samīpe ca mahābāhum ācaṣṭa ca mama prabho / kuru kāryāṇi kaunteya hayamedhārthasiddhaye // 14.88.10 ity uktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ / diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava // 14.88.11 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ / tad ākhyātum ihecchāmi bhavatā yadunandana // 14.88.12 ity ukte rājaśārdūla vṛṣṇyandhakapatis tadā / provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram // 14.88.13 idam āha mahārāja pārthavākyaṃ naraḥ sa mām / vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama // 14.88.14 āgamiṣyanti rājānaḥ sarvataḥ kauravān prati / teṣām ekaikaśaḥ pūjā kāryety etat kṣamaṃ hi naḥ // 14.88.15 ity etad vacanād rājā vijñāpyo mama mānada / na tad ātyayikaṃ hi syād yad arghyānayane bhavet // 14.88.16 kartum arhati tad rājā bhavāṃś cāpy anumanyatām / rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ // 14.88.17 idam anyac ca kaunteya vacaḥ sa puruṣo 'bravīt / dhanaṃjayasya nṛpate tan me nigadataḥ śṛṇu // 14.88.18 upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ / putro mama mahātejā dayito babhruvāhanaḥ // 14.88.19 taṃ bhavān madapekṣārthaṃ vidhivat pratipūjayet / sa hi bhakto 'nuraktaś ca mama nityam iti prabho // 14.88.20 ity etad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ / abhinandyāsya tad vākyam idaṃ vacanam abravīt // 14.88.21 śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum / tan me 'mṛtarasaprakhyaṃ mano hlādayate vibho // 14.89.1 bahūni kila yuddhāni vijayasya narādhipaiḥ / punar āsan hṛṣīkeśa tatra tatreti me śrutam // 14.89.2 mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ / atīva vijayo dhīmān iti me dūyate manaḥ // 14.89.3 saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ / kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite // 14.89.4 aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhāny upāśnute // 14.89.4.2 atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ / na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃ cana // 14.89.5 śrotavyaṃ cen mayaitad vai tan me vyākhyātum arhasi // 14.89.5.2 ity uktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram / rājānaṃ bhojarājanyavardhano viṣṇur abravīt // 14.89.6 na hy asya nṛpate kiṃ cid aniṣṭam upalakṣaye / ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ // 14.89.7 tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate / na hy anyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ // 14.89.8 ity uktaḥ sa kuruśreṣṭhas tathyaṃ kṛṣṇena dhīmatā / provāca vṛṣṇiśārdūlam evam etad iti prabho // 14.89.9 kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata / pratijagrāha tasyās taṃ praṇayaṃ cāpi keśihā // 14.89.10 sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ // 14.89.10.2 tatra bhīmādayas te tu kuravo yādavās tathā / remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho // 14.89.11 tathā kathayatām eva teṣām arjunasaṃkathāḥ / upāyād vacanān martyo vijayasya mahātmanaḥ // 14.89.12 so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān / upāyātaṃ naravyāghram arjunaṃ pratyavedayat // 14.89.13 tac chrutvā nṛpatis tasya harṣabāṣpākulekṣaṇaḥ / priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā // 14.89.14 tato dvitīye divase mahāñ śabdo vyavardhata / āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare // 14.89.15 tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ / abhito vartamānasya yathoccaiḥśravasas tathā // 14.89.16 tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ / diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ // 14.89.17 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām / cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam // 14.89.18 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ / teṣām apīdṛśaṃ karma na kiṃ cid anuśuśruma // 14.89.19 naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ / yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha // 14.89.20 ity evaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ / śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram // 14.89.21 tato rājā sahāmātyaḥ kṛṣṇaś ca yadunandanaḥ / dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayus tadā // 14.89.22 so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ / bhīmādīṃś cāpi saṃpūjya paryaṣvajata keśavam // 14.89.23 taiḥ sametyārcitas tān sa pratyarcya ca yathāvidhi / viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ // 14.89.24 etasminn eva kāle tu sa rājā babhruvāhanaḥ / mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha // 14.89.25 sa sametya kurūn sarvān sarvais tair abhinanditaḥ / praviveśa pitāmahyāḥ kuntyā bhavanam uttamam // 14.89.26 sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam / pitāmahīm abhyavadat sāmnā paramavalgunā // 14.90.1 tathā citrāṅgadā devī kauravyasyātmajāpi ca / pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ // 14.90.2 subhadrāṃ ca yathānyāyaṃ yāś cānyāḥ kuruyoṣitaḥ // 14.90.2.2 dadau kuntī tatas tābhyāṃ ratnāni vividhāni ca / draupadī ca subhadrā ca yāś cāpy anyā daduḥ striyaḥ // 14.90.3 ūṣatus tatra te devyau mahārhaśayanāsane / supūjite svayaṃ kuntyā pārthasya priyakāmyayā // 14.90.4 sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ / dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi // 14.90.5 yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃś cāpi pāṇḍavān / upagamya mahātejā vinayenābhyavādayat // 14.90.6 sa taiḥ premṇā pariṣvaktaḥ pūjitaś ca yathāvidhi / dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ // 14.90.7 tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam / pradyumna iva govindaṃ vinayenopatasthivān // 14.90.8 tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam / rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam // 14.90.9 dharmarājaś ca bhīmaś ca yamajau phalgunas tathā / pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan // 14.90.10 tatas tṛtīye divase satyavatyāḥ suto muniḥ / yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt // 14.90.11 adya prabhṛti kaunteya yajasva samayo hi te / muhūrto yajñiyaḥ prāptaś codayanti ca yājakāḥ // 14.90.12 ahīno nāma rājendra kratus te 'yaṃ vikalpavān / bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ // 14.90.13 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru / tritvaṃ vrajatu te rājan brāhmaṇā hy atra kāraṇam // 14.90.14 trīn aśvamedhān atra tvaṃ saṃprāpya bahudakṣiṇān / jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa // 14.90.15 pavitraṃ paramaṃ hy etat pāvanānāṃ ca pāvanam / yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana // 14.90.16 ity uktaḥ sa tu tejasvī vyāsenāmitatejasā / dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā // 14.90.17 narādhipaḥ prāyajata vājimedhaṃ mahākratum // 14.90.17.2 tatra vedavido rājaṃś cakruḥ karmāṇi yājakāḥ / parikramantaḥ śāstrajñā vidhivat sādhuśikṣitāḥ // 14.90.18 na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā / kramayuktaṃ ca yuktaṃ ca cakrus tatra dvijarṣabhāḥ // 14.90.19 kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ / cakrus te vidhivad rājaṃs tathaivābhiṣavaṃ dvijāḥ // 14.90.20 abhiṣūya tato rājan somaṃ somapasattamāḥ / savanāny ānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ // 14.90.21 na tatra kṛpaṇaḥ kaś cin na daridro babhūva ha / kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ // 14.90.22 bhojanaṃ bhojanārthibhyo dāpayām āsa nityadā / bhīmaseno mahātejāḥ satataṃ rājaśāsanāt // 14.90.23 saṃstare kuśalāś cāpi sarvakarmāṇi yājakāḥ / divase divase cakrur yathāśāstrārthacakṣuṣaḥ // 14.90.24 nāṣaḍaṅgavid atrāsīt sadasyas tasya dhīmataḥ / nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ // 14.90.25 tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha / khādirān bilvasamitāṃs tāvataḥ sarvavarṇinaḥ // 14.90.26 devadārumayau dvau tu yūpau kurupateḥ kratau / śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan // 14.90.27 śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha / sa bhīmaḥ kārayām āsa dharmarājasya śāsanāt // 14.90.28 te vyarājanta rājarṣe vāsobhir upaśobhitāḥ / narendrābhigatā devān yathā saptarṣayo divi // 14.90.29 iṣṭakāḥ kāñcanīś cātra cayanārthaṃ kṛtābhavan / śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ // 14.90.30 catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ / sa rukmapakṣo nicitas triguṇo garuḍākṛtiḥ // 14.90.31 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ / taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaś ca ye // 14.90.32 ṛṣabhāḥ śāstrapaṭhitās tathā jalacarāś ca ye / sarvāṃs tān abhyayuñjaṃs te tatrāgnicayakarmaṇi // 14.90.33 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā / aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ // 14.90.34 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ / gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ // 14.90.35 sa kiṃpuruṣagītaiś ca kiṃnarair upaśobhitaḥ / siddhavipranivāsaiś ca samantād abhisaṃvṛtaḥ // 14.90.36 tasmin sadasi nityās tu vyāsaśiṣyā dvijottamāḥ / sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu // 14.90.37 nāradaś ca babhūvātra tumburuś ca mahādyutiḥ / viśvāvasuś citrasenas tathānye gītakovidāḥ // 14.90.38 gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ / ramayanti sma tān viprān yajñakarmāntareṣv atha // 14.90.39 śamayitvā paśūn anyān vidhivad dvijasattamāḥ / turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ // 14.91.1 tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ / upasaṃveśayan rājaṃs tatas tāṃ drupadātmajām // 14.91.2 kalābhis tisṛbhī rājan yathāvidhi manasvinīm // 14.91.2.2 uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ / śrapayām āsur avyagrāḥ śāstravad bharatarṣabha // 14.91.3 taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ / upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā // 14.91.4 śiṣṭāny aṅgāni yāny āsaṃs tasyāśvasya narādhipa / tāny agnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ // 14.91.5 saṃsthāpyaivaṃ tasya rājñas taṃ kratuṃ śakratejasaḥ / vyāsaḥ saśiṣyo bhagavān vardhayām āsa taṃ nṛpam // 14.91.6 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi / koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām // 14.91.7 pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ / abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram // 14.91.8 pṛthivī bhavatas tv eṣā saṃnyastā rājasattama / niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ // 14.91.9 yudhiṣṭhiras tu tān viprān pratyuvāca mahāmanāḥ / bhrātṛbhiḥ sahito dhīmān madhye rājñāṃ mahātmanām // 14.91.10 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā / arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā // 14.91.11 vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām / caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ // 14.91.12 nāham ādātum icchāmi brahmasvaṃ munisattamāḥ / idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ // 14.91.13 ity uktavati tasmiṃs te bhrātaro draupadī ca sā / evam etad iti prāhus tad abhūd romaharṣaṇam // 14.91.14 tato 'ntarikṣe vāg āsīt sādhu sādhv iti bhārata / tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ // 14.91.15 dvaipāyanas tathoktas tu punar eva yudhiṣṭhiram / uvāca madhye viprāṇām idaṃ saṃpūjayan muniḥ // 14.91.16 dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmy aham / hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharās tu te // 14.91.17 tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram / yathāha bhagavān vyāsas tathā tat kartum arhasi // 14.91.18 ity uktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha / koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ // 14.91.19 na kariṣyati tal loke kaś cid anyo narādhipaḥ / yat kṛtaṃ kurusiṃhena maruttasyānukurvatā // 14.91.20 pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ / ṛtvigbhyaḥ pradadau vidvāṃś caturdhā vyabhajaṃś ca te // 14.91.21 pṛthivyā niṣkrayaṃ dattvā tad dhiraṇyaṃ yudhiṣṭhiraḥ / dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha // 14.91.22 ṛtvijas tam aparyantaṃ suvarṇanicayaṃ tadā / vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam // 14.91.23 yajñavāṭe tu yat kiṃ cid dhiraṇyam api bhūṣaṇam / toraṇāni ca yūpāṃś ca ghaṭāḥ pātrīs tatheṣṭakāḥ // 14.91.24 yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ // 14.91.24.2 anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu / tathā viṭśūdrasaṃghāś ca tathānye mlecchajātayaḥ // 14.91.25 kālena mahatā jahrus tat suvarṇaṃ tatas tataḥ // 14.91.25.2 tatas te brāhmaṇāḥ sarve muditā jagmur ālayān / tarpitā vasunā tena dharmarājñā mahātmanā // 14.91.26 svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt / pradadau tasya mahato hiraṇyasya mahādyutiḥ // 14.91.27 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā / cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā // 14.91.28 gatvā tv avabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha / sabhājyamānaḥ śuśubhe mahendro daivatair iva // 14.91.29 pāṇḍavāś ca mahīpālaiḥ sametaiḥ saṃvṛtās tadā / aśobhanta mahārāja grahās tārāgaṇair iva // 14.91.30 rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca / gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam // 14.91.31 tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale / visṛjañ śuśubhe rājā yathā vaiśravaṇas tathā // 14.91.32 ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam / pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā // 14.91.33 duḥśalāyāś ca taṃ pautraṃ bālakaṃ pārthivarṣabha / svarājye pitṛbhir gupte prītyā samabhiṣecayat // 14.91.34 rājñaś caivāpi tān sarvān suvibhaktān supūjitān / prasthāpayām āsa vaśī kururājo yudhiṣṭhiraḥ // 14.91.35 evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ / bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ // 14.91.36 sarpiḥpaṅkā hradā yatra bahavaś cānnaparvatāḥ / rasālākardamāḥ kulyā babhūvur bharatarṣabha // 14.91.37 bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti / paśūnāṃ vadhyatāṃ cāpi nāntas tatra sma dṛśyate // 14.91.38 mattonmattapramuditaṃ pragītayuvatījanam / mṛdaṅgaśaṅkhaśabdaiś ca manoramam abhūt tadā // 14.91.39 dīyatāṃ bhujyatāṃ ceti divārātram avāritam / taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam // 14.91.40 kathayanti sma puruṣā nānādeśanivāsinaḥ // 14.91.40.2 varṣitvā dhanadhārābhiḥ kāmai ratnair dhanais tathā / vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram // 14.91.41 pitāmahasya me yajñe dharmaputrasya dhīmataḥ / yad āścaryam abhūt kiṃ cit tad bhavān vaktum arhati // 14.92.1 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam / aśvamedhe mahāyajñe nivṛtte yad abhūd vibho // 14.92.2 tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu / dīnāndhakṛpaṇe cāpi tadā bharatasattama // 14.92.3 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata / patatsu puṣpavarṣeṣu dharmarājasya mūrdhani // 14.92.4 bilān niṣkramya nakulo rukmapārśvas tadānagha / vajrāśanisamaṃ nādam amuñcata viśāṃ pate // 14.92.5 sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān / mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān // 14.92.6 saktuprasthena vo nāyaṃ yajñas tulyo narādhipāḥ / uñchavṛtter vadānyasya kurukṣetranivāsinaḥ // 14.92.7 tasya tad vacanaṃ śrutvā nakulasya viśāṃ pate / vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ // 14.92.8 tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ / kutas tvaṃ samanuprāpto yajñaṃ sādhusamāgamam // 14.92.9 kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam / kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase // 14.92.10 avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam / yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam // 14.92.11 pūjārhāḥ pūjitāś cātra vidhivac chāstracakṣuṣā / mantrapūtaṃ hutaś cāgnir dattaṃ deyam amatsaram // 14.92.12 tuṣṭā dvijarṣabhāś cātra dānair bahuvidhair api / kṣatriyāś ca suyuddhena śrāddhair api pitāmahāḥ // 14.92.13 pālanena viśas tuṣṭāḥ kāmais tuṣṭā varastriyaḥ / anukrośais tathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ // 14.92.14 jñātisaṃbandhinas tuṣṭāḥ śaucena ca nṛpasya naḥ / devā havirbhiḥ puṇyaiś ca rakṣaṇaiḥ śaraṇāgatāḥ // 14.92.15 yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu / yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā // 14.92.16 śraddheyavākyaḥ prājñas tvaṃ divyaṃ rūpaṃ bibharṣi ca / samāgataś ca viprais tvaṃ tattvato vaktum arhasi // 14.92.17 iti pṛṣṭo dvijais taiḥ sa prahasya nakulo 'bravīt / naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ // 14.92.18 yan mayoktam idaṃ kiṃ cid yuṣmābhiś cāpy upaśrutam / saktuprasthena vo nāyaṃ yajñas tulyo narādhipāḥ // 14.92.19 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ // 14.92.19.2 ity avaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ / śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ // 14.92.20 anubhūtaṃ ca dṛṣṭaṃ ca yan mayādbhutam uttamam / uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ // 14.92.21 svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ / yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam // 14.92.22 hanta vo vartayiṣyāmi dānasya paramaṃ phalam / nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ // 14.93.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte / uñchavṛttir dvijaḥ kaś cit kāpotir abhavat purā // 14.93.2 sabhāryaḥ saha putreṇa sasnuṣas tapasi sthitaḥ / vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ // 14.93.3 ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ / ṣaṣṭhe kāle kadā cic ca tasyāhāro na vidyate // 14.93.4 bhuṅkte 'nyasmin kadā cit sa ṣaṣṭhe kāle dvijottamaḥ // 14.93.4.2 kapotadharmiṇas tasya durbhikṣe sati dāruṇe / nāvidyata tadā viprāḥ saṃcayas tān nibodhata // 14.93.5 kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā // 14.93.5.2 kāle kāle 'sya saṃprāpte naiva vidyeta bhojanam / kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te // 14.93.6 uñchaṃs tadā śuklapakṣe madhyaṃ tapati bhāskare / uṣṇārtaś ca kṣudhārtaś ca sa vipras tapasi sthitaḥ // 14.93.7 uñcham aprāptavān eva sārdhaṃ parijanena ha // 14.93.7.2 sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi / kṣapayām āsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ // 14.93.8 atha ṣaṣṭhe gate kāle yavaprastham upārjayat / yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ // 14.93.9 kṛtajapyāhvikās te tu hutvā vahniṃ yathāvidhi / kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ // 14.93.10 athāgacchad dvijaḥ kaś cid atithir bhuñjatāṃ tadā / te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan // 14.93.11 te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā / viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ // 14.93.12 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ / tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ // 14.93.13 sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam / kuṭīṃ praveśayām āsuḥ kṣudhārtam atithiṃ tadā // 14.93.14 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha / śucayaḥ saktavaś ceme niyamopārjitāḥ prabho // 14.93.15 pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama // 14.93.15.2 ity uktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ / bhakṣayām āsa rājendra na ca tuṣṭiṃ jagāma saḥ // 14.93.16 sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam / āhāraṃ cintayām āsa kathaṃ tuṣṭo bhaved iti // 14.93.17 tasya bhāryābravīd rājan madbhāgo dīyatām iti / gacchatv eṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ // 14.93.18 iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ / kṣudhāparigatāṃ jñātvā saktūṃs tān nābhyanandata // 14.93.19 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm / tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām // 14.93.20 api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane / striyo rakṣyāś ca poṣyāś ca naivaṃ tvaṃ vaktum arhasi // 14.93.21 anukampito naro nāryā puṣṭo rakṣita eva ca / prapated yaśaso dīptān na ca lokān avāpnuyāt // 14.93.22 ity uktā sā tataḥ prāha dharmārthau nau samau dvija / saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me // 14.93.23 satyaṃ ratiś ca dharmaś ca svargaś ca guṇanirjitaḥ / strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama // 14.93.24 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ / bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā // 14.93.25 pālanād dhi patis tvaṃ me bhartāsi bharaṇān mama / putrapradānād varadas tasmāt saktūn gṛhāṇa me // 14.93.26 jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam / upavāsapariśrānto yadā tvam api karśitaḥ // 14.93.27 ity uktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt / dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama // 14.93.28 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ / tam uñchavṛttir ālakṣya tataś cintāparo 'bhavat // 14.93.29 saktūn imān pragṛhya tvaṃ dehi viprāya sattama / ity evaṃ sukṛtaṃ manye tasmād etat karomy aham // 14.93.30 bhavān hi paripālyo me sarvayatnair dvijottama / sādhūnāṃ kāṅkṣitaṃ hy etat pitur vṛddhasya poṣaṇam // 14.93.31 putrārtho vihito hy eṣa sthāvirye paripālanam / śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā // 14.93.32 prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapas tvayā / prāṇo hi paramo dharmaḥ sthito deheṣu dehinām // 14.93.33 api varṣasahasrī tvaṃ bāla eva mato mama / utpādya putraṃ hi pitā kṛtakṛtyo bhavaty uta // 14.93.34 bālānāṃ kṣud balavatī jānāmy etad ahaṃ vibho / vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka // 14.93.35 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca / dīrghakālaṃ tapas taptaṃ na me maraṇato bhayam // 14.93.36 apatyam asmi te putras trāṇāt putro hi viśrutaḥ / ātmā putraḥ smṛtas tasmāt trāhy ātmānam ihātmanā // 14.93.37 rūpeṇa sadṛśas tvaṃ me śīlena ca damena ca / parīkṣitaś ca bahudhā saktūn ādadmi te tataḥ // 14.93.38 ity uktvādāya tān saktūn prītātmā dvijasattamaḥ / prahasann iva viprāya sa tasmai pradadau tadā // 14.93.39 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha / uñchavṛttis tu savrīḍo babhūva dvijasattamaḥ // 14.93.40 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā / saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt // 14.93.41 saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati / saktūn imān atithaye gṛhītvā tvaṃ prayaccha me // 14.93.42 tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ / pautreṇa tān avāpnoti yatra gatvā na śocati // 14.93.43 dharmādyā hi yathā tretā vahnitretā tathaiva ca / tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā // 14.93.44 pitṝṃs trāṇāt tārayati putra ity anuśuśruma / putrapautraiś ca niyataṃ sādhulokān upāśnute // 14.93.45 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai / karśitāṃ suvratācāre kṣudhāvihvalacetasam // 14.93.46 kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ / kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi // 14.93.47 ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām / kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nv aham // 14.93.48 bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā / upavāsapariśrāntā tvaṃ hi bāndhavanandinī // 14.93.49 guror mama gurus tvaṃ vai yato daivatadaivatam / devātidevas tasmāt tvaṃ saktūn ādatsva me vibho // 14.93.50 dehaḥ prāṇaś ca dharmaś ca śuśrūṣārtham idaṃ guroḥ / tava vipra prasādena lokān prāpsyāmy abhīpsitān // 14.93.51 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija / cintyā mameyam iti vā saktūn ādātum arhasi // 14.93.52 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase / yā tvaṃ dharmavratopetā guruvṛttim avekṣase // 14.93.53 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām / gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā // 14.93.54 ity uktvā tān upādāya saktūn prādād dvijātaye / tatas tuṣṭo 'bhavad vipras tasya sādhor mahātmanaḥ // 14.93.55 prītātmā sa tu taṃ vākyam idam āha dvijarṣabham / vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ // 14.93.56 śuddhena tava dānena nyāyopāttena yatnataḥ / yathāśakti vimuktena prīto 'smi dvijasattama // 14.93.57 aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ / gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi // 14.93.58 surarṣidevagandharvā ye ca devapuraḥsarāḥ / stuvanto devadūtāś ca sthitā dānena vismitāḥ // 14.93.59 brahmarṣayo vimānasthā brahmalokagatāś ca ye / kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha // 14.93.60 pitṛlokagatāḥ sarve tāritāḥ pitaras tvayā / anāgatāś ca bahavaḥ subahūni yugāni ca // 14.93.61 brahmacaryeṇa yajñena dānena tapasā tathā / agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija // 14.93.62 śraddhayā parayā yas tvaṃ tapaś carasi suvrata / tasmād devās tavānena prītā dvijavarottama // 14.93.63 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā / kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā // 14.93.64 kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati / kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha // 14.93.65 bubhukṣāṃ jayate yas tu sa svargaṃ jayate dhruvam / yadā dānarucir bhavati tadā dharmo na sīdati // 14.93.66 anavekṣya sutasnehaṃ kalatrasneham eva ca / dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā // 14.93.67 dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param / kālaḥ parataro dānāc chraddhā cāpi tataḥ parā // 14.93.68 svargadvāraṃ susūkṣmaṃ hi narair mohān na dṛśyate / svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam // 14.93.69 tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ / brāhmaṇās tapasā yuktā yathāśaktipradāyinaḥ // 14.93.70 sahasraśaktiś ca śataṃ śataśaktir daśāpi ca / dadyād apaś ca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ // 14.93.71 rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ / śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ // 14.93.72 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ / nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati // 14.93.73 gopradānasahasrāṇi dvijebhyo 'dān nṛgo nṛpaḥ / ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān // 14.93.74 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ / prāpya puṇyakṛtāṃl lokān modate divi suvrataḥ // 14.93.75 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām / na yajñair vividhair vipra yathānyāyena saṃcitaiḥ // 14.93.76 krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati / nyāyavṛttir hi tapasā dānavit svargam aśnute // 14.93.77 na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ / na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava // 14.93.78 saktuprasthena hi jito brahmalokas tvayānagha / virajo brahmabhavanaṃ gaccha vipra yathecchakam // 14.93.79 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam / ārohata yathākāmaṃ dharmo 'smi dvija paśya mām // 14.93.80 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te / sabhāryaḥ sahaputraś ca sasnuṣaś ca divaṃ vraja // 14.93.81 ity uktavākyo dharmeṇa yānam āruhya sa dvijaḥ / sabhāryaḥ sasutaś cāpi sasnuṣaś ca divaṃ yayau // 14.93.82 tasmin vipre gate svargaṃ sasute sasnuṣe tadā / bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt // 14.93.83 tatas tu saktugandhena kledena salilasya ca / divyapuṣpāvamardāc ca sādhor dānalavaiś ca taiḥ // 14.93.84 viprasya tapasā tasya śiro me kāñcanīkṛtam // 14.93.84.2 tasya satyābhisaṃdhasya sūkṣmadānena caiva ha / śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam // 14.93.85 paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ // 14.93.85.2 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ / tapovanāni yajñāṃś ca hṛṣṭo 'bhyemi punaḥ punaḥ // 14.93.86 yajñaṃ tv aham imaṃ śrutvā kururājasya dhīmataḥ / āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ // 14.93.87 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ / saktuprasthena yajño 'yaṃ saṃmito neti sarvathā // 14.93.88 saktuprasthalavais tair hi tadāhaṃ kāñcanīkṛtaḥ / na hi yajño mahān eṣa sadṛśas tair mato mama // 14.93.89 ity uktvā nakulaḥ sarvān yajñe dvijavarāṃs tadā / jagāmādarśanaṃ rājan viprās te ca yayur gṛhān // 14.93.90 etat te sarvam ākhyātaṃ mayā parapuraṃjaya / yad āścaryam abhūt tasmin vājimedhe mahākratau // 14.93.91 na vismayas te nṛpate yajñe kāryaḥ kathaṃ cana / ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ // 14.93.92 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam / tapo damaś ca satyaṃ ca dānaṃ ceti samaṃ matam // 14.93.93 yajñe saktā nṛpatayas tapaḥsaktā maharṣayaḥ / śāntivyavasitā viprāḥ śamo dama iti prabho // 14.94.1 tasmād yajñaphalais tulyaṃ na kiṃ cid iha vidyate / iti me vartate buddhis tathā caitad asaṃśayam // 14.94.2 yajñair iṣṭvā hi bahavo rājāno dvijasattama / iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ // 14.94.3 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ / devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ // 14.94.4 yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ / sadṛśo devarājena samṛddhyā vikrameṇa ca // 14.94.5 atha kasmāt sa nakulo garhayām āsa taṃ kratum / aśvamedhaṃ mahāyajñaṃ rājñas tasya mahātmanaḥ // 14.94.6 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha / gadataḥ śṛṇu me rājan yathāvad iha bhārata // 14.94.7 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ / ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi // 14.94.8 hūyamāne tathā vahnau hotre bahuguṇānvite / deveṣv āhūyamāneṣu sthiteṣu paramarṣiṣu // 14.94.9 supratītais tadā vipraiḥ svāgamaiḥ susvanair nṛpa / aśrāntaiś cāpi laghubhir adhvaryuvṛṣabhais tathā // 14.94.10 ālambhasamaye tasmin gṛhīteṣu paśuṣv atha / maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ // 14.94.11 tato dīnān paśūn dṛṣṭvā ṛṣayas te tapodhanāḥ / ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ // 14.94.12 apavijñānam etat te mahāntaṃ dharmam icchataḥ / na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara // 14.94.13 dharmopaghātakas tv eṣa samārambhas tava prabho / nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate // 14.94.14 āgamenaiva te yajñaṃ kurvantu yadi hecchasi / vidhidṛṣṭena yajñena dharmas te sumahān bhavet // 14.94.15 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ / eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate // 14.94.16 śatakratus tu tad vākyam ṛṣibhis tattvadarśibhiḥ / uktaṃ na pratijagrāha mānamohavaśānugaḥ // 14.94.17 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām / jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata // 14.94.18 te tu khinnā vivādena ṛṣayas tattvadarśinaḥ / tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum // 14.94.19 mahābhāga kathaṃ yajñeṣv āgamo nṛpate smṛtaḥ / yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api // 14.94.20 tac chrutvā tu vacas teṣām avicārya balābalam / yathopanītair yaṣṭavyam iti provāca pārthivaḥ // 14.94.21 evam uktvā sa nṛpatiḥ praviveśa rasātalam / uktveha vitathaṃ rājaṃś cedīnām īśvaraḥ prabhuḥ // 14.94.22 anyāyopagataṃ dravyam atītaṃ yo hy apaṇḍitaḥ / dharmābhikāṅkṣī yajate na dharmaphalam aśnute // 14.94.23 dharmavaitaṃsiko yas tu pāpātmā puruṣas tathā / dadāti dānaṃ viprebhyo lokaviśvāsakārakam // 14.94.24 pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ / rāgamohānvitaḥ so 'nte kaluṣāṃ gatim āpnute // 14.94.25 tena dattāni dānāni pāpena hatabuddhinā / tāni sattvam anāsādya naśyanti vipulāny api // 14.94.26 tasyādharmapravṛttasya hiṃsakasya durātmanaḥ / dāne na kīrtir bhavati pretya ceha ca durmateḥ // 14.94.27 api saṃcayabuddhir hi lobhamohavaśaṃgataḥ / udvejayati bhūtāni hiṃsayā pāpacetanaḥ // 14.94.28 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca / sa kṛtvā karmaṇā tena na sidhyati durāgamāt // 14.94.29 uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ / dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ // 14.94.30 eṣa dharmo mahāṃs tyāgo dānaṃ bhūtadayā tathā / brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā // 14.94.31 sanātanasya dharmasya mūlam etat sanātanam // 14.94.31.2 śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ / viśvāmitro 'sitaś caiva janakaś ca mahīpatiḥ // 14.94.32 kakṣasenārṣṭiṣeṇau ca sindhudvīpaś ca pārthivaḥ // 14.94.32.2 ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ / nṛpāḥ satyaiś ca dānaiś ca nyāyalabdhais tapodhanāḥ // 14.94.33 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ / dānadharmāgninā śuddhās te svargaṃ yānti bhārata // 14.94.34 dharmāgatena tyāgena bhagavan sarvam asti cet / etan me sarvam ācakṣva kuśalo hy asi bhāṣitum // 14.95.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat / kathitaṃ me mahad brahmaṃs tathyam etad asaṃśayam // 14.95.2 kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet / etad arhasi me vaktuṃ nikhilena dvijarṣabha // 14.95.3 atrāpy udāharantīmam itihāsaṃ purātanam / agastyasya mahāyajñe purāvṛttam ariṃdama // 14.95.4 purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm / praviveśa mahārāja sarvabhūtahite rataḥ // 14.95.5 tatrāgnikalpā hotāra āsan satre mahātmanaḥ / mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ // 14.95.6 parighṛṣṭikā vaighasikāḥ saṃprakṣālās tathaiva ca / yatayo bhikṣavaś cātra babhūvuḥ paryavasthitāḥ // 14.95.7 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ / dame sthitāś ca te sarve dambhamohavivarjitāḥ // 14.95.8 vṛtte śuddhe sthitā nityam indriyaiś cāpy avāhitāḥ / upāsate sma taṃ yajñaṃ bhuñjānās te maharṣayaḥ // 14.95.9 yathāśaktyā bhagavatā tad annaṃ samupārjitam / tasmin satre tu yat kiṃ cid ayogyaṃ tatra nābhavat // 14.95.10 tathā hy anekair munibhir mahāntaḥ kratavaḥ kṛtāḥ // 14.95.10.2 evaṃvidhes tv agastyasya vartamāne mahādhvare / na vavarṣa sahasrākṣas tadā bharatasattama // 14.95.11 tataḥ karmāntare rājann agastyasya mahātmanaḥ / katheyam abhinirvṛttā munīnāṃ bhāvitātmanām // 14.95.12 agastyo yajamāno 'sau dadāty annaṃ vimatsaraḥ / na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati // 14.95.13 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam / na varṣiṣyati devaś ca varṣāṇy etāni dvādaśa // 14.95.14 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ / agastyasyātitapasaḥ kartum arhanty anugraham // 14.95.15 ity evam ukte vacane tato 'gastyaḥ pratāpavān / provācedaṃ vaco vāgmī prasādya śirasā munīn // 14.95.16 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ / cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ // 14.95.17 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ / vyāyāmenāhariṣyāmi yajñān anyān ativratān // 14.95.18 bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ / bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati // 14.95.19 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃ cana / varṣiṣyatīha vā devo na vā devo bhaviṣyati // 14.95.20 atha vābhyarthanām indraḥ kuryān na tv iha kāmataḥ / svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ // 14.95.21 yo yad āhārajātaś ca sa tathaiva bhaviṣyati / viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi // 14.95.22 adyeha svarṇam abhyetu yac cānyad vasu durlabham / triṣu lokeṣu yac cāsti tad ihāgacchatāṃ svayam // 14.95.23 divyāś cāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ / viśvāvasuś ca ye cānye te 'py upāsantu vaḥ sadā // 14.95.24 uttarebhyaḥ kurubhyaś ca yat kiṃ cid vasu vidyate / sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu // 14.95.25 svargaṃ svargasadaś caiva dharmaś ca svayam eva tu // 14.95.25.2 ity ukte sarvam evaitad abhavat tasya dhīmataḥ / tatas te munayo dṛṣṭvā munes tasya tapobalam // 14.95.26 vismitā vacanaṃ prāhur idaṃ sarve mahārthavat // 14.95.26.2 prītāḥ sma tava vākyena na tv icchāmas tapovyayam / svair eva yajñais tuṣṭāḥ smo nyāyenecchāmahe vayam // 14.95.27 yajñān dīkṣās tathā homān yac cānyan mṛgayāmahe / tan no 'stu svakṛtair yajñair nānyato mṛgayāmahe // 14.95.28 nyāyenopārjitāhārāḥ svakarmaniratā vayam / vedāṃś ca brahmacaryeṇa nyāyataḥ prārthayāmahe // 14.95.29 nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam / dharmadṛṣṭair vidhidvārais tapas tapsyāmahe vayam // 14.95.30 bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā / etām ahiṃsāṃ yajñeṣu brūyās tvaṃ satataṃ prabho // 14.95.31 prītās tato bhaviṣyāmo vayaṃ dvijavarottama / visarjitāḥ samāptau ca satrād asmād vrajāmahe // 14.95.32 tathā kathayatām eva devarājaḥ puraṃdaraḥ / vavarṣa sumahātejā dṛṣṭvā tasya tapobalam // 14.95.33 asamāptau ca yajñasya tasyāmitaparākramaḥ / nikāmavarṣī devendro babhūva janamejaya // 14.95.34 prasādayām āsa ca tam agastyaṃ tridaśeśvaraḥ / svayam abhyetya rājarṣe puraskṛtya bṛhaspatim // 14.95.35 tato yajñasamāptau tān visasarja mahāmunīn / agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi // 14.95.36 ko 'sau nakularūpeṇa śirasā kāñcanena vai / prāha mānuṣavad vācam etat pṛṣṭo vadasva me // 14.96.1 etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam / śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī // 14.96.2 śrāddhaṃ saṃkalpayām āsa jamadagniḥ purā kila / homadhenus tam āgāc ca svayaṃ cāpi dudoha tām // 14.96.3 tat kṣīraṃ sthāpayām āsa nave bhāṇḍe dṛḍhe śucau / tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat // 14.96.4 jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte / iti saṃcintya durmedhā dharṣayām āsa tat payaḥ // 14.96.5 tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ / sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ // 14.96.6 jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ / loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ // 14.96.7 so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani / bibhemi tapasaḥ sādho prasādaṃ kuru me vibho // 14.96.8 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ / na mamāpakṛtaṃ te 'dya na manyur vidyate mama // 14.96.9 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā / pitaras te mahābhāgās tebhyo budhyasva gamyatām // 14.96.10 ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata / pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ // 14.96.11 sa tān prasādayām āsa śāpasyānto bhaved iti / taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā // 14.96.12 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha / jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat // 14.96.13 dharmaputram athākṣipya saktuprasthena tena saḥ / muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ // 14.96.14 evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ / paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā // 14.96.15 prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ / katham āsan mahārāje dhṛtarāṣṭre mahātmani // 15.1.1 sa hi rājā hatāmātyo hataputro nirāśrayaḥ / katham āsīd dhataiśvaryo gāndhārī ca yaśasvinī // 15.1.2 kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ / sthitā rājye mahātmānas tan me vyākhyātum arhasi // 15.1.3 prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ / dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan // 15.1.4 dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā / yuyutsuś cāpi medhāvī vaiśyāputraḥ sa kauravaḥ // 15.1.5 pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam / cakrus tenābhyanujñātā varṣāṇi daśa pañca ca // 15.1.6 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam / pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ // 15.1.7 te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire // 15.1.7.2 kuntibhojasutā caiva gāndhārīm anvavartata / draupadī ca subhadrā ca yāś cānyāḥ pāṇḍavastriyaḥ // 15.1.8 samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi // 15.1.8.2 śayanāni mahārhāṇi vāsāṃsy ābharaṇāni ca / rājārhāṇi ca sarvāṇi bhakṣyabhojyāny anekaśaḥ // 15.1.9 yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat // 15.1.9.2 tathaiva kuntī gāndhāryāṃ guruvṛttim avartata / viduraḥ saṃjayaś caiva yuyutsuś caiva kauravaḥ // 15.1.10 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam // 15.1.10.2 syālo droṇasya yaś caiko dayito brāhmaṇo mahān / sa ca tasmin maheṣvāsaḥ kṛpaḥ samabhavat tadā // 15.1.11 vyāsaś ca bhagavān nityaṃ vāsaṃ cakre nṛpeṇa ha / kathāḥ kurvan purāṇarṣir devarṣinṛparakṣasām // 15.1.12 dharmayuktāni kāryāṇi vyavahārānvitāni ca / dhṛtarāṣṭrābhyanujñāto viduras tāny akārayat // 15.1.13 sāmantebhyaḥ priyāṇy asya kāryāṇi sugurūṇy api / prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai // 15.1.14 akarod bandhamokṣāṃś ca vadhyānāṃ mokṣaṇaṃ tathā / na ca dharmātmajo rājā kadā cit kiṃ cid abravīt // 15.1.15 vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ / sarvān kāmān mahātejāḥ pradadāv ambikāsute // 15.1.16 ārālikāḥ sūpakārā rāgakhāṇḍavikās tathā / upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā // 15.1.17 vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca / upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ // 15.1.18 maireyaṃ madhu māṃsāni pānakāni laghūni ca / citrān bhakṣyavikārāṃś ca cakrur asya yathā purā // 15.1.19 ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ / upātiṣṭhanta te sarve kauravendraṃ yathā purā // 15.1.20 kuntī ca draupadī caiva sātvatī caiva bhāminī / ulūpī nāgakanyā ca devī citrāṅgadā tathā // 15.1.21 dhṛṣṭaketoś ca bhaginī jarāsaṃdhasya cātmajā / kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā // 15.1.22 yathā putraviyukto 'yaṃ na kiṃ cid duḥkham āpnuyāt / iti rājānvaśād bhrātṝn nityam eva yudhiṣṭhiraḥ // 15.1.23 evaṃ te dharmarājasya śrutvā vacanam arthavat / saviśeṣam avartanta bhīmam ekaṃ vinā tadā // 15.1.24 na hi tat tasya vīrasya hṛdayād apasarpati / dhṛtarāṣṭrasya durbuddher yad vṛttaṃ dyūtakāritam // 15.1.25 evaṃ saṃpūjito rājā pāṇḍavair ambikāsutaḥ / vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ // 15.2.1 brahmadeyāgrahārāṃś ca pradadau sa kurūdvahaḥ / tac ca kuntīsuto rājā sarvam evānvamodata // 15.2.2 ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ / uvāca sa tadā bhrātṝn amātyāṃś ca mahīpatiḥ // 15.2.3 mayā caiva bhavadbhiś ca mānya eṣa narādhipaḥ / nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt // 15.2.4 viparītaś ca me śatrur nirasyaś ca bhaven naraḥ // 15.2.4.2 paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi / dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam // 15.2.5 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ / brāhmaṇebhyo mahārhebhyo dadau vittāny anekaśaḥ // 15.2.6 dharmarājaś ca bhīmaś ca savyasācī yamāv api / tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā // 15.2.7 kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ / śokam asmatkṛtaṃ prāpya na mriyeteti cintyate // 15.2.8 yāvad dhi kurumukhyasya jīvatputrasya vai sukham / babhūva tad avāpnotu bhogāṃś ceti vyavasthitāḥ // 15.2.9 tatas te sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ / tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane // 15.2.10 dhṛtarāṣṭraś ca tān vīrān vinītān vinaye sthitān / śiṣyavṛttau sthitān nityaṃ guruvat paryapaśyata // 15.2.11 gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ / ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai // 15.2.12 evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ / bhrātṛbhiḥ sahito dhīmān pūjayām āsa taṃ nṛpam // 15.2.13 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ / nāpaśyata tadā kiṃ cid apriyaṃ pāṇḍunandane // 15.3.1 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu / prītimān abhavad rājā dhṛtarāṣṭro 'mbikāsutaḥ // 15.3.2 saubaleyī ca gāndhārī putraśokam apāsya tam / sadaiva prītimaty āsīt tanayeṣu nijeṣv iva // 15.3.3 priyāṇy eva tu kauravyo nāpriyāṇi kurūdvaha / vaicitravīrye nṛpatau samācarati nityadā // 15.3.4 yad yad brūte ca kiṃ cit sa dhṛtarāṣṭro narādhipaḥ / guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī // 15.3.5 tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ / pūjayitvā vacas tat tad akārṣīt paravīrahā // 15.3.6 tena tasyābhavat prīto vṛttena sa narādhipaḥ / anvatapyac ca saṃsmṛtya putraṃ mandam acetasam // 15.3.7 sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ / āśāste pāṇḍuputrāṇāṃ samareṣv aparājayam // 15.3.8 brāhmaṇān vācayitvā ca hutvā caiva hutāśanam / āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipaḥ // 15.3.9 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ / yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ // 15.3.10 brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata / tathā viṭśūdrasaṃghānām abhavat supriyas tadā // 15.3.11 yac ca kiṃ cit purā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam / akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata // 15.3.12 yaś ca kaś cin naraḥ kiṃ cid apriyaṃ cāmbikāsute / kurute dveṣyatām eti sa kaunteyasya dhīmataḥ // 15.3.13 na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai / uvāca duṣkṛtaṃ kiṃ cid yudhiṣṭhirabhayān naraḥ // 15.3.14 dhṛtyā tuṣṭo narendrasya gāndhārī viduras tathā / śaucena cājātaśatror na tu bhīmasya śatruhan // 15.3.15 anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam / dhṛtarāṣṭraṃ ca saṃprekṣya sadā bhavati durmanāḥ // 15.3.16 rājānam anuvartantaṃ dharmaputraṃ mahāmatim / anvavartata kauravyo hṛdayena parāṅmukhaḥ // 15.3.17 yudhiṣṭhirasya nṛpater duryodhanapitus tathā / nāntaraṃ dadṛśū rājan puruṣāḥ praṇayaṃ prati // 15.4.1 yadā tu kauravo rājā putraṃ sasmāra bāliśam / tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ // 15.4.2 tathaiva bhīmaseno 'pi dhṛtarāṣṭraṃ janādhipam / nāmarṣayata rājendra sadaivātuṣṭavad dhṛdā // 15.4.3 aprakāśāny apriyāṇi cakārāsya vṛkodaraḥ / ājñāṃ pratyaharac cāpi kṛtakaiḥ puruṣaiḥ sadā // 15.4.4 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot / saṃśrave dhṛtarāṣṭrasya gāndhāryāś cāpy amarṣaṇaḥ // 15.4.5 smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāv api / provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ // 15.4.6 andhasya nṛpateḥ putrā mayā parighabāhunā / nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ // 15.4.7 imau tau parighaprakhyau bhujau mama durāsadau / yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ // 15.4.8 tāv imau candanenāktau vandanīyau ca me bhujau / yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ // 15.4.9 etāś cānyāś ca vividhāḥ śalyabhūtā janādhipaḥ / vṛkodarasya tā vācaḥ śrutvā nirvedam āgamat // 15.4.10 sā ca buddhimatī devī kālaparyāyavedinī / gāndhārī sarvadharmajñā tāny alīkāni śuśruve // 15.4.11 tataḥ pañcadaśe varṣe samatīte narādhipaḥ / rājā nirvedam āpede bhīmavāgbāṇapīḍitaḥ // 15.4.12 nānvabudhyata tad rājā kuntīputro yudhiṣṭhiraḥ / śvetāśvo vātha kuntī vā draupadī vā yaśasvinī // 15.4.13 mādrīputrau ca bhīmasya cittajñāv anvamodatām / rājñas tu cittaṃ rakṣantau nocatuḥ kiṃ cid apriyam // 15.4.14 tataḥ samānayām āsa dhṛtarāṣṭraḥ suhṛjjanam / bāṣpasaṃdigdham atyartham idam āha vaco bhṛśam // 15.4.15 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ / mamāparādhāt tat sarvam iti jñeyaṃ tu kauravāḥ // 15.5.1 yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam / duryodhanaṃ kauravāṇām ādhipatye 'bhyaṣecayam // 15.5.2 yac cāhaṃ vāsudevasya vākyaṃ nāśrauṣam arthavat / vadhyatāṃ sādhv ayaṃ pāpaḥ sāmātya iti durmatiḥ // 15.5.3 putrasnehābhibhūtaś ca hitam ukto manīṣibhiḥ / vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca // 15.5.4 pade pade bhagavatā vyāsena ca mahātmanā / saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām // 15.5.5 yac cāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu / na dattavāñ śriyaṃ dīptāṃ pitṛpaitāmahīm imām // 15.5.6 vināśaṃ paśyamāno hi sarvarājñāṃ gadāgrajaḥ / etac chreyaḥ sa paramam amanyata janārdanaḥ // 15.5.7 so 'ham etāny alīkāni nivṛttāny ātmanaḥ sadā / hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ // 15.5.8 viśeṣatas tu dahyāmi varṣaṃ pañcadaśaṃ hi vai / asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ // 15.5.9 caturthe niyate kāle kadā cid api cāṣṭame / tṛṣṇāvinayanaṃ bhuñje gāndhārī veda tan mama // 15.5.10 karoty āhāram iti māṃ sarvaḥ parijanaḥ sadā / yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ // 15.5.11 bhūmau śaye japyaparo darbheṣv ajinasaṃvṛtaḥ / niyamavyapadeśena gāndhārī ca yaśasvinī // 15.5.12 hataṃ putraśataṃ śūraṃ saṃgrāmeṣv apalāyinam / nānutapyāmi tac cāhaṃ kṣatradharmaṃ hi taṃ viduḥ // 15.5.13 ity uktvā dharmarājānam abhyabhāṣata kauravaḥ // 15.5.13.2 bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me / sukham asmy uṣitaḥ putra tvayā suparipālitaḥ // 15.5.14 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ / prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam // 15.5.15 gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām // 15.5.15.2 draupadyā hy apakartāras tava caiśvaryahāriṇaḥ / samatītā nṛśaṃsās te dharmeṇa nihatā yudhi // 15.5.16 na teṣu pratikartavyaṃ paśyāmi kurunandana / sarve śastrajitāṃl lokān gatās te 'bhimukhaṃ hatāḥ // 15.5.17 ātmanas tu hitaṃ mukhyaṃ pratikartavyam adya me / gāndhāryāś caiva rājendra tad anujñātum arhasi // 15.5.18 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ / rājā guruḥ prāṇabhṛtāṃ tasmād etad bravīmy aham // 15.5.19 anujñātas tvayā vīra saṃśrayeyaṃ vanāny aham / cīravalkalabhṛd rājan gāndhāryā sahito 'nayā // 15.5.20 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ // 15.5.20.2 ucitaṃ naḥ kule tāta sarveṣāṃ bharatarṣabha / putreṣv aiśvaryam ādhāya vayaso 'nte vanaṃ nṛpa // 15.5.21 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vā vasan / patnyā sahānayā vīra cariṣyāmi tapaḥ param // 15.5.22 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hy asi / phalabhājo hi rājānaḥ kalyāṇasyetarasya vā // 15.5.23 na māṃ prīṇayate rājyaṃ tvayy evaṃ duḥkhite nṛpa / dhiṅ mām astu sudurbuddhiṃ rājyasaktaṃ pramādinam // 15.6.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa / yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha // 15.6.2 aho 'smi vañcito mūḍho bhavatā gūḍhabuddhinā / viśvāsayitvā pūrvaṃ māṃ yad idaṃ duḥkham aśnuthāḥ // 15.6.3 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā / yasya me tvaṃ mahīpāla duḥkhāny etāny avāptavān // 15.6.4 pīḍitaṃ cāpi jānāmi rājyam ātmānam eva ca / anena vacasā tubhyaṃ duḥkhitasya janeśvara // 15.6.5 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ / bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam // 15.6.6 auraso bhavataḥ putro yuyutsur nṛpasattama / astu rājā mahārāja yaṃ cānyaṃ manyate bhavān // 15.6.7 ahaṃ vanaṃ gamiṣyāmi bhavān rājyaṃ praśāstv idam / na mām ayaśasā dagdhaṃ bhūyas tvaṃ dagdhum arhasi // 15.6.8 nāhaṃ rājā bhavān rājā bhavatā paravān aham / kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe // 15.6.9 na manyur hṛdi naḥ kaś cid duryodhanakṛte 'nagha / bhavitavyaṃ tathā tad dhi vayaṃ te caiva mohitāḥ // 15.6.10 vayaṃ hi putrā bhavato yathā duryodhanādayaḥ / gāndhārī caiva kuntī ca nirviśeṣe mate mama // 15.6.11 sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi / pṛṣṭhatas tvānuyāsyāmi satyenātmānam ālabhe // 15.6.12 iyaṃ hi vasusaṃpūrṇā mahī sāgaramekhalā / bhavatā viprahīṇasya na me prītikarī bhavet // 15.6.13 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye / tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ // 15.6.14 bhavitavyam anuprāptaṃ manye tvāṃ taj janādhipa / diṣṭyā śuśrūṣamāṇas tvāṃ mokṣyāmi manaso jvaram // 15.6.15 tāpasye me manas tāta vartate kurunandana / ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho // 15.6.16 ciram asmy uṣitaḥ putra ciraṃ śuśrūṣitas tvayā / vṛddhaṃ mām abhyanujñātuṃ tvam arhasi janādhipa // 15.6.17 ity uktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim / uvāca vacanaṃ rājā dhṛtarāṣṭro 'mbikāsutaḥ // 15.6.18 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham / anunetum ihecchāmi bhavadbhiḥ pṛthivīpatim // 15.6.19 glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati / vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi // 15.6.20 ity uktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ / gāndhārīṃ śiśriye dhīmān sahasaiva gatāsuvat // 15.6.21 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam / ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā // 15.6.22 yasya nāgasahasreṇa daśasaṃkhyena vai balam / so 'yaṃ nārīm upāśritya śete rājā gatāsuvat // 15.6.23 āyasī pratimā yena bhīmasenasya vai purā / cūrṇīkṛtā balavatā sa balārthī śritaḥ striyam // 15.6.24 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam / yatkṛte pṛthivīpālaḥ śete 'yam atathocitaḥ // 15.6.25 aham apy upavatsyāmi yathaivāyaṃ gurur mama / yadi rājā na bhuṅkte 'yaṃ gāndhārī ca yaśasvinī // 15.6.26 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ / uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit // 15.6.27 tena ratnauṣadhimatā puṇyena ca sugandhinā / pāṇisparśena rājñas tu rājā saṃjñām avāpa ha // 15.6.28 spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava / jīvāmīva hi saṃsparśāt tava rājīvalocana // 15.7.1 mūrdhānaṃ ca tavāghrātum icchāmi manujādhipa / pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahur mama // 15.7.2 aṣṭamo hy adya kālo 'yam āhārasya kṛtasya me / yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum // 15.7.3 vyāyāmaś cāyam atyarthaṃ kṛtas tvām abhiyācatā / tato glānamanās tāta naṣṭasaṃjña ivābhavam // 15.7.4 tavāmṛtasamasparśaṃ hastasparśam imaṃ vibho / labdhvā saṃjīvito 'smīti manye kurukulodvaha // 15.7.5 evam uktas tu kaunteyaḥ pitrā jyeṣṭhena bhārata / pasparśa sarvagātreṣu sauhārdāt taṃ śanais tadā // 15.7.6 upalabhya tataḥ prāṇān dhṛtarāṣṭro mahīpatiḥ / bāhubhyāṃ saṃpariṣvajya mūrdhny ājighrata pāṇḍavam // 15.7.7 vidurādayaś ca te sarve rurudur duḥkhitā bhṛśam / atiduḥkhāc ca rājānaṃ nocuḥ kiṃ cana pāṇḍavāḥ // 15.7.8 gāndhārī tv eva dharmajñā manasodvahatī bhṛśam / duḥkhāny avārayad rājan maivam ity eva cābravīt // 15.7.9 itarās tu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ / netrair āgatavikledaiḥ parivārya sthitābhavan // 15.7.10 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram / anujānīhi māṃ rājaṃs tāpasye bharatarṣabha // 15.7.11 glāyate me manas tāta bhūyo bhūyaḥ prajalpataḥ / na mām ataḥ paraṃ putra parikleṣṭum ihārhasi // 15.7.12 tasmiṃs tu kauravendre taṃ tathā bruvati pāṇḍavam / sarveṣām avarodhānām ārtanādo mahān abhūt // 15.7.13 dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānam atathocitam / upavāsapariśrāntaṃ tvagasthiparivāritam // 15.7.14 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ / śokajaṃ bāṣpam utsṛjya punar vacanam abravīt // 15.7.15 na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā / yathā tava priyaṃ rājaṃś cikīrṣāmi paraṃtapa // 15.7.16 yadi tv aham anugrāhyo bhavato dayito 'pi vā / kriyatāṃ tāvad āhāras tato vetsyāmahe vayam // 15.7.17 tato 'bravīn mahātejā dharmaputraṃ sa pārthivaḥ / anujñātas tvayā putra bhuñjīyām iti kāmaye // 15.7.18 iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram / ṛṣiḥ satyavatīputro vyāso 'bhyetya vaco 'bravīt // 15.7.19 yudhiṣṭhira mahābāho yad āha kurunandanaḥ / dhṛtarāṣṭro mahātmā tvāṃ tat kuruṣvāvicārayan // 15.8.1 ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ / nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama // 15.8.2 gāndhārī ca mahābhāgā prājñā karuṇavedinī / putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam // 15.8.3 aham apy etad eva tvāṃ bravīmi kuru me vacaḥ / anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati // 15.8.4 rājarṣīṇāṃ purāṇānām anuyātu gatiṃ nṛpaḥ / rājarṣīṇāṃ hi sarveṣām ante vanam upāśrayaḥ // 15.8.5 ity uktaḥ sa tadā rājā vyāsenādbhutakarmaṇā / pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ // 15.8.6 bhagavān eva no mānyo bhagavān eva no guruḥ / bhagavān asya rājyasya kulasya ca parāyaṇam // 15.8.7 ahaṃ tu putro bhagavān pitā rājā guruś ca me / nideśavartī ca pituḥ putro bhavati dharmataḥ // 15.8.8 ity uktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ / yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate // 15.8.9 evam etan mahābāho yathā vadasi bhārata / rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ // 15.8.10 so 'yaṃ mayābhyanujñātas tvayā ca pṛthivīpate / karotu svam abhiprāyaṃ māsya vighnakaro bhava // 15.8.11 eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira / samare vā bhaven mṛtyur vane vā vidhipūrvakam // 15.8.12 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā / śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ // 15.8.13 kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ / mahadbhir iṣṭaṃ bhogāś ca bhuktāḥ putrāś ca pālitāḥ // 15.8.14 putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi / trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu // 15.8.15 tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ / ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī // 15.8.16 anujānīhi pitaraṃ samayo 'sya tapovidhau / na manyur vidyate cāsya susūkṣmo 'pi yudhiṣṭhira // 15.8.17 etāvad uktvā vacanam anujñāpya ca pārthivam / tathāstv iti ca tenoktaḥ kaunteyena yayau vanam // 15.8.18 gate bhagavati vyāse rājā pāṇḍusutas tataḥ / provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ // 15.8.19 yad āha bhagavān vyāso yac cāpi bhavato matam / yad āha ca maheṣvāsaḥ kṛpo vidura eva ca // 15.8.20 yuyutsuḥ saṃjayaś caiva tat kartāsmy aham añjasā / sarve hy ete 'numānyā me kulasyāsya hitaiṣiṇaḥ // 15.8.21 idaṃ tu yāce nṛpate tvām ahaṃ śirasā nataḥ / kriyatāṃ tāvad āhāras tato gacchāśramaṃ prati // 15.8.22 tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān / yayau svabhavanaṃ rājā gāndhāryānugatas tadā // 15.9.1 mandaprāṇagatir dhīmān kṛcchrād iva samuddharan / padātiḥ sa mahīpālo jīrṇo gajapatir yathā // 15.9.2 tam anvagacchad viduro vidvān sūtaś ca saṃjayaḥ / sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatas tathā // 15.9.3 sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ / tarpayitvā dvijaśreṣṭhān āhāram akarot tadā // 15.9.4 gāndhārī caiva dharmajñā kuntyā saha manasvinī / vadhūbhir upacāreṇa pūjitābhuṅkta bhārata // 15.9.5 kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ / pāṇḍavāś ca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam // 15.9.6 tato 'bravīn mahārāja kuntīputram upahvare / niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśann ambikāsutaḥ // 15.9.7 apramādas tvayā kāryaḥ sarvathā kurunandana / aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte // 15.9.8 tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana / rājyaṃ dharmaṃ ca kaunteya vidvān asi nibodha tat // 15.9.9 vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira / śṛṇuyās te ca yad brūyuḥ kuryāś caivāvicārayan // 15.9.10 prātar utthāya tān rājan pūjayitvā yathāvidhi / kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ // 15.9.11 te tu saṃmānitā rājaṃs tvayā rājyahitārthinā / pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana // 15.9.12 indriyāṇi ca sarvāṇi vājivat paripālaya / hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā // 15.9.13 amātyān upadhātītān pitṛpaitāmahāñ śucīn / dāntān karmasu sarveṣu mukhyān mukhyeṣu yojayeḥ // 15.9.14 cārayethāś ca satataṃ cārair aviditaiḥ parān / parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca // 15.9.15 puraṃ ca te suguptaṃ syād dṛḍhaprākāratoraṇam / aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam // 15.9.16 tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca / sarvataḥ suvibhaktāni yantrair ārakṣitāni ca // 15.9.17 puruṣair alam arthajñair viditaiḥ kulaśīlataḥ / ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata // 15.9.18 vihārāhārakāleṣu mālyaśayyāsaneṣu ca / striyaś ca te suguptāḥ syur vṛddhair āptair adhiṣṭhitāḥ // 15.9.19 śīlavadbhiḥ kulīnaiś ca vidvadbhiś ca yudhiṣṭhira // 15.9.19.2 mantriṇaś caiva kurvīthā dvijān vidyāviśāradān / vinītāṃś ca kulīnāṃś ca dharmārthakuśalān ṛjūn // 15.9.20 taiḥ sārdhaṃ mantrayethās tvaṃ nātyarthaṃ bahubhiḥ saha / samastair api ca vyastair vyapadeśena kena cit // 15.9.21 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ / araṇye niḥśalāke vā na ca rātrau kathaṃ cana // 15.9.22 vānarāḥ pakṣiṇaś caiva ye manuṣyānukāriṇaḥ / sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ // 15.9.23 mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām / na te śakyāḥ samādhātuṃ kathaṃ cid iti me matiḥ // 15.9.24 doṣāṃś ca mantrabhedeṣu brūyās tvaṃ mantrimaṇḍale / abhede ca guṇān rājan punaḥ punar ariṃdama // 15.9.25 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira / yathā syād viditaṃ rājaṃs tathā kāryam ariṃdama // 15.9.26 vyavahārāś ca te tāta nityam āptair adhiṣṭhitāḥ / yojyās tuṣṭair hitai rājan nityaṃ cārair anuṣṭhitāḥ // 15.10.1 parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata / praṇayeyur yathānyāyaṃ puruṣās te yudhiṣṭhira // 15.10.2 ādānarucayaś caiva paradārābhimarśakāḥ / ugradaṇḍapradhānāś ca mithyā vyāhāriṇas tathā // 15.10.3 ākroṣṭāraś ca lubdhāś ca hantāraḥ sāhasapriyāḥ / sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ // 15.10.4 hiraṇyadaṇḍyā vadhyāś ca kartavyā deśakālataḥ // 15.10.4.2 prātar eva hi paśyethā ye kuryur vyayakarma te / alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ // 15.10.5 paśyethāś ca tato yodhān sadā tvaṃ pariharṣayan / dūtānāṃ ca carāṇāṃ ca pradoṣas te sadā bhavet // 15.10.6 sadā cāpararātraṃ te bhavet kāryārthanirṇaye / madhyarātre vihāras te madhyāhne ca sadā bhavet // 15.10.7 sarve tv ātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha / tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ // 15.10.8 cakravat karmaṇāṃ tāta paryāyo hy eṣa nityaśaḥ // 15.10.8.2 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā / dvividhasya mahārāja viparītaṃ vivarjayeḥ // 15.10.9 cārair viditvā śatrūṃś ca ye te rājyāntarāyiṇaḥ / tān āptaiḥ puruṣair dūrād ghātayethāḥ parasparam // 15.10.10 karmadṛṣṭyātha bhṛtyāṃs tvaṃ varayethāḥ kurūdvaha / kārayethāś ca karmāṇi yuktāyuktair adhiṣṭhitaiḥ // 15.10.11 senāpraṇetā ca bhavet tava tāta dṛḍhavrataḥ / śūraḥ kleśasahaś caiva priyaś ca tava mānavaḥ // 15.10.12 sarve jānapadāś caiva tava karmāṇi pāṇḍava / paurogavāś ca sabhyāś ca kuryur ye vyavahāriṇaḥ // 15.10.13 svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca / upalakṣayitavyaṃ te nityam eva yudhiṣṭhira // 15.10.14 deśāntarasthāś ca narā vikrāntāḥ sarvakarmasu / mātrābhir anurūpābhir anugrāhyā hitās tvayā // 15.10.15 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa / avicālyāś ca te te syur yathā merur mahāgiriḥ // 15.10.16 maṇḍalāni ca budhyethāḥ pareṣām ātmanas tathā / udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca // 15.11.1 caturṇāṃ śatrujātānāṃ sarveṣām ātatāyinām / mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana // 15.11.2 tathāmātyā janapadā durgāṇi viṣamāṇi ca / balāni ca kuruśreṣṭha bhavanty eṣāṃ yathecchakam // 15.11.3 te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ / mantripradhānāś ca guṇāḥ ṣaṣṭir dvādaśa ca prabho // 15.11.4 etan maṇḍalam ity āhur ācāryā nītikovidāḥ / atra ṣāḍguṇyam āyattaṃ yudhiṣṭhira nibodha tat // 15.11.5 vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana / dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ // 15.11.6 yadā svapakṣo balavān parapakṣas tathābalaḥ / vigṛhya śatrūn kaunteya yāyāt kṣitipatis tadā // 15.11.7 yadā svapakṣo 'balavāṃs tadā saṃdhiṃ samāśrayet // 15.11.7.2 dravyāṇāṃ saṃcayaś caiva kartavyaḥ syān mahāṃs tathā / yadā samartho yānāya nacireṇaiva bhārata // 15.11.8 tadā sarvaṃ vidheyaṃ syāt sthānaṃ ca na vibhājayet / bhūmir alpaphalā deyā viparītasya bhārata // 15.11.9 hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇam akośavat / viparītān na gṛhṇīyāt svayaṃ saṃdhiviśāradaḥ // 15.11.10 saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha / viparītas tu te 'deyaḥ putra kasyāṃ cid āpadi // 15.11.11 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit // 15.11.11.2 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet / krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam // 15.11.12 pīḍanaṃ stambhanaṃ caiva kośabhaṅgas tathaiva ca / kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam // 15.11.13 na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā / kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate // 15.11.14 gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ / sādhusaṃgrahaṇāc caiva pāpanigrahaṇāt tathā // 15.11.15 durbalāś cāpi satataṃ nāvaṣṭabhyā balīyasā / tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ // 15.11.16 yady evam abhiyāyāc ca durbalaṃ balavān nṛpaḥ / sāmādibhir upāyais taṃ krameṇa vinivartayet // 15.11.17 aśaknuvaṃs tu yuddhāya niṣpatet saha mantribhiḥ / kośena paurair daṇḍena ye cānye priyakāriṇaḥ // 15.11.18 asaṃbhave tu sarvasya yathāmukhyena niṣpatet / krameṇānena mokṣaḥ syāc charīram api kevalam // 15.11.19 saṃdhivigraham apy atra paśyethā rājasattama / dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira // 15.12.1 rājendra paryupāsīthāś chittvā dvaividhyam ātmanaḥ / tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret // 15.12.2 paryupāsanakāle tu viparītaṃ vidhīyate / āmardakāle rājendra vyapasarpas tato varaḥ // 15.12.3 vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayet tataḥ / karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam // 15.12.4 prayāsyamāno nṛpatis trividhaṃ paricintayet / ātmanaś caiva śatroś ca śaktiṃ śāstraviśāradaḥ // 15.12.5 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata / upapanno naro yāyād viparītam ato 'nyathā // 15.12.6 ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā / aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat // 15.12.7 tatra mitrabalaṃ rājan maulena na viśiṣyate / śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ // 15.12.8 tathā cārabalaṃ caiva parasparasamaṃ nṛpa / vijñeyaṃ balakāleṣu rājñā kāla upasthite // 15.12.9 āpadaś cāpi boddhavyā bahurūpā narādhipa / bhavanti rājñāṃ kauravya yās tāḥ pṛthag ataḥ śṛṇu // 15.12.10 vikalpā bahavo rājann āpadāṃ pāṇḍunandana / sāmādibhir upanyasya śamayet tān nṛpaḥ sadā // 15.12.11 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa / saṃyukto deśakālābhyāṃ balair ātmaguṇais tathā // 15.12.12 tuṣṭapuṣṭabalo yāyād rājā vṛddhyudaye rataḥ / āhūtaś cāpy atho yāyād anṛtāv api pārthivaḥ // 15.12.13 sthūṇāśmānaṃ vājirathapradhānāṃ; dhvajadrumaiḥ saṃvṛtakūlarodhasam / padātināgair bahukardamāṃ nadīṃ; sapatnanāśe nṛpatiḥ prayāyāt // 15.12.14 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata / uśanā veda yac chāstraṃ tatraitad vihitaṃ vibho // 15.12.15 sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam / svabhūmau yojayed yuddhaṃ parabhūmau tathaiva ca // 15.12.16 labdhaṃ praśamayed rājā nikṣiped dhanino narān / jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet // 15.12.17 sarvathaiva mahārāja śarīraṃ dhārayed iha / pretyeha caiva kartavyam ātmaniḥśreyasaṃ param // 15.12.18 evaṃ kurvañ śubhā vāco loke 'smiñ śṛṇute nṛpaḥ / pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan // 15.12.19 evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam / ubhayor lokayos tāta prāptaye nityam eva ca // 15.12.20 bhīṣmeṇa pūrvam ukto 'si kṛṣṇena vidureṇa ca / mayāpy avaśyaṃ vaktavyaṃ prītyā te nṛpasattama // 15.12.21 etat sarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa / priyas tathā prajānāṃ tvaṃ svarge sukham avāpsyasi // 15.12.22 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ / pālayed vāpi dharmeṇa prajās tulyaṃ phalaṃ labhet // 15.12.23 evam etat kariṣyāmi yathāttha pṛthivīpate / bhūyaś caivānuśāsyo 'haṃ bhavatā pārthivarṣabha // 15.13.1 bhīṣme svargam anuprāpte gate ca madhusūdane / vidure saṃjaye caiva ko 'nyo māṃ vaktum arhati // 15.13.2 yat tu mām anuśāstīha bhavān adya hite sthitaḥ / kartāsmy etan mahīpāla nirvṛto bhava bhārata // 15.13.3 evam uktaḥ sa rājarṣir dharmarājena dhīmatā / kaunteyaṃ samanujñātum iyeṣa bharatarṣabha // 15.13.4 putra viśramyatāṃ tāvan mamāpi balavāñ śramaḥ / ity uktvā prāviśad rājā gāndhāryā bhavanaṃ tadā // 15.13.5 tam āsanagataṃ devī gāndhārī dharmacāriṇī / uvāca kāle kālajñā prajāpatisamaṃ patim // 15.13.6 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā / yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi // 15.13.7 gāndhāry aham anujñātaḥ svayaṃ pitrā mahātmanā / yudhiṣṭhirasyānumate gantāsmi nacirād vanam // 15.13.8 ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām / putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu // 15.13.9 sarvaprakṛtisāṃnidhyaṃ kārayitvā svaveśmani // 15.13.9.2 ity uktvā dharmarājāya preṣayām āsa pārthivaḥ / sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ // 15.13.10 tato niṣkramya nṛpatis tasmād antaḥpurāt tadā / sarvaṃ suhṛjjanaṃ caiva sarvāś ca prakṛtīs tathā // 15.13.11 samavetāṃś ca tān sarvān paurajānapadān atha // 15.13.11.2 brāhmaṇāṃś ca mahīpālān nānādeśasamāgatān / tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ // 15.13.12 śṛṇvanty ekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ / kṣatriyāś caiva vaiśyāś ca śūdrāś caiva samāgatāḥ // 15.13.13 bhavantaḥ kuravaś caiva bahukālaṃ sahoṣitāḥ / parasparasya suhṛdaḥ parasparahite ratāḥ // 15.13.14 yad idānīm ahaṃ brūyām asmin kāla upasthite / tathā bhavadbhiḥ kartavyam avicārya vaco mama // 15.13.15 araṇyagamane buddhir gāndhārīsahitasya me / vyāsasyānumate rājñas tathā kuntīsutasya ca // 15.13.16 bhavanto 'py anujānantu mā vo 'nyā bhūd vicāraṇā // 15.13.16.2 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī / na cānyeṣv asti deśeṣu rājñām iti matir mama // 15.13.17 śrānto 'smi vayasānena tathā putravinākṛtaḥ / upavāsakṛśaś cāsmi gāndhārīsahito 'naghāḥ // 15.13.18 yudhiṣṭhiragate rājye prāptaś cāsmi sukhaṃ mahat / manye duryodhanaiśvaryād viśiṣṭam iti sattamāḥ // 15.13.19 mama tv andhasya vṛddhasya hataputrasya kā gatiḥ / ṛte vanaṃ mahābhāgās tan mānujñātum arhatha // 15.13.20 tasya tad vacanaṃ śrutvā sarve te kurujāṅgalāḥ / bāṣpasaṃdigdhayā vācā rurudur bharatarṣabha // 15.13.21 tān avibruvataḥ kiṃ cid duḥkhaśokaparāyaṇān / punar eva mahātejā dhṛtarāṣṭro 'bravīd idam // 15.13.22 śaṃtanuḥ pālayām āsa yathāvat pṛthivīm imām / tathā vicitravīryaś ca bhīṣmeṇa paripālitaḥ // 15.14.1 pālayām āsa vas tāto viditaṃ vo nasaṃśayaḥ // 15.14.1.2 yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt / sa cāpi pālayām āsa yathāvat tac ca vettha ha // 15.14.2 mayā ca bhavatāṃ samyak chuśrūṣā yā kṛtānaghāḥ / asamyag vā mahābhāgās tat kṣantavyam atandritaiḥ // 15.14.3 yac ca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam / api tatra na vo mando durbuddhir aparāddhavān // 15.14.4 tasyāparādhād durbuddher abhimānān mahīkṣitām / vimardaḥ sumahān āsīd anayān matkṛtād atha // 15.14.5 tan mayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam / tad vo hṛdi na kartavyaṃ mām anujñātum arhatha // 15.14.6 vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ / pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata // 15.14.7 iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī / gāndhārī putraśokārtā tulyaṃ yācati vo mayā // 15.14.8 hataputrāv imau vṛddhau viditvā duḥkhitau tathā / anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ // 15.14.9 ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ / sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca // 15.14.10 na jātu viṣamaṃ caiva gamiṣyati kadā cana // 15.14.10.2 catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ / lokapālopamā hy ete sarve dharmārthadarśinaḥ // 15.14.11 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ / yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati // 15.14.12 avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ / eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ // 15.14.13 bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ // 15.14.13.2 yady eva taiḥ kṛtaṃ kiṃ cid vyalīkaṃ vā sutair mama / yady anyena madīyena tad anujñātum arhatha // 15.14.14 bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃ cana / atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ // 15.14.15 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām / kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ // 15.14.16 ity uktās tena te rājñā paurajānapadā janāḥ / nocur bāṣpakalāḥ kiṃ cid vīkṣāṃ cakruḥ parasparam // 15.14.17 evam uktās tu te tena paurajānapadā janāḥ / vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan // 15.15.1 tūṣṇīṃbhūtāṃs tatas tāṃs tu bāṣpakaṇṭhān mahīpatiḥ / dhṛtarāṣṭro mahīpālaḥ punar evābhyabhāṣata // 15.15.2 vṛddhaṃ māṃ hataputraṃ ca dharmapatnyā sahānayā / vilapantaṃ bahuvidhaṃ kṛpaṇaṃ caiva sattamāḥ // 15.15.3 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai / vanavāsāya dharmajñā dharmajñena nṛpeṇa ca // 15.15.4 so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ / gāndhāryā sahitaṃ tan māṃ samanujñātum arhatha // 15.15.5 śrutvā tu kururājasya vākyāni karuṇāni te / ruruduḥ sarvato rājan sametāḥ kurujāṅgalāḥ // 15.15.6 uttarīyaiḥ karaiś cāpi saṃchādya vadanāni te / ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat // 15.15.7 hṛdayaiḥ śūnyabhūtais te dhṛtarāṣṭrapravāsajam / duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan // 15.15.8 te vinīya tam āyāsaṃ kururājaviyogajam / śanaiḥ śanais tadānyonyam abruvan svamatāny uta // 15.15.9 tataḥ saṃdhāya te sarve vākyāny atha samāsataḥ / ekasmin brāhmaṇe rājann āveśyocur narādhipam // 15.15.10 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ / sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame // 15.15.11 anumānya mahārājaṃ tat sadaḥ saṃprabhāṣya ca / vipraḥ pragalbho medhāvī sa rājānam uvāca ha // 15.15.12 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam / vakṣyāmi tad ahaṃ vīra taj juṣasva narādhipa // 15.15.13 yathā vadasi rājendra sarvam etat tathā vibho / nātra mithyā vacaḥ kiṃ cit suhṛt tvaṃ naḥ parasparam // 15.15.14 na jātv asya tu vaṃśasya rājñāṃ kaś cit kadā cana / rājāsīd yaḥ prajāpālaḥ prajānām apriyo bhavet // 15.15.15 pitṛvad bhrātṛvac caiva bhavantaḥ pālayanti naḥ / na ca duryodhanaḥ kiṃ cid ayuktaṃ kṛtavān nṛpa // 15.15.16 yathā bravīti dharmajño muniḥ satyavatīsutaḥ / tathā kuru mahārāja sa hi naḥ paramo guruḥ // 15.15.17 tyaktā vayaṃ tu bhavatā duḥkhaśokaparāyaṇāḥ / bhaviṣyāmaś ciraṃ rājan bhavadguṇaśatair hṛtāḥ // 15.15.18 yathā śaṃtanunā guptā rājñā citrāṅgadena ca / bhīṣmavīryopagūḍhena pitrā ca tava pārthiva // 15.15.19 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā / tathā duryodhanenāpi rājñā suparipālitāḥ // 15.15.20 na svalpam api putras te vyalīkaṃ kṛtavān nṛpa / pitarīva suviśvastās tasminn api narādhipe // 15.15.21 vayam āsma yathā samyag bhavato viditaṃ tathā // 15.15.21.2 tathā varṣasahasrāya kuntīputreṇa dhīmatā / pālyamānā dhṛtimatā sukhaṃ vindāmahe nṛpa // 15.15.22 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām / kurusaṃvaraṇādīnāṃ bharatasya ca dhīmataḥ // 15.15.23 vṛttaṃ samanuyāty eṣa dharmātmā bhūridakṣiṇaḥ / nātra vācyaṃ mahārāja susūkṣmam api vidyate // 15.15.24 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ / susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate // 15.15.25 yat tu jñātivimarde 'sminn āttha duryodhanaṃ prati / bhavantam anuneṣyāmi tatrāpi kurunandana // 15.15.26 na tad duryodhanakṛtaṃ na ca tad bhavatā kṛtam / na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ // 15.16.1 daivaṃ tat tu vijānīmo yan na śakyaṃ prabādhitum / daivaṃ puruṣakāreṇa na śakyam ativartitum // 15.16.2 akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ / aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ // 15.16.3 bhīṣmadroṇakṛpādyaiś ca karṇena ca mahātmanā / yuyudhānena vīreṇa dhṛṣṭadyumnena caiva ha // 15.16.4 caturbhiḥ pāṇḍuputraiś ca bhīmārjunayamair nṛpa / janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ // 15.16.5 avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ / kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā // 15.16.6 tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ / pṛthivī nihatā sarvā sahayā sarathadvipā // 15.16.7 na sa rājāparādhnoti putras tava mahāmanāḥ / na bhavān na ca te bhṛtyā na karṇo na ca saubalaḥ // 15.16.8 yad vinaṣṭāḥ kuruśreṣṭhā rājānaś ca sahasraśaḥ / sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati // 15.16.9 gurur mato bhavān asya kṛtsnasya jagataḥ prabhuḥ / dharmātmānam atas tubhyam anujānīmahe sutam // 15.16.10 labhatāṃ vīralokān sa sasahāyo narādhipaḥ / dvijāgryaiḥ samanujñātas tridive modatāṃ sukhī // 15.16.11 prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim / veda puṇyaṃ ca kārtsnyena samyag bharatasattama // 15.16.12 dṛṣṭāpadānāś cāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ / samarthās tridivasyāpi pālane kiṃ punaḥ kṣiteḥ // 15.16.13 anuvatsyanti cāpīmāḥ sameṣu viṣameṣu ca / prajāḥ kurukulaśreṣṭha pāṇḍavāñ śīlabhūṣaṇān // 15.16.14 brahmadeyāgrahārāṃś ca parihārāṃś ca pārthiva / pūrvarājātisargāṃś ca pālayaty eva pāṇḍavaḥ // 15.16.15 dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā / akṣudrasacivaś cāyaṃ kuntīputro mahāmanāḥ // 15.16.16 apy amitre dayāvāṃś ca śuciś ca bharatarṣabha / ṛju paśyati medhāvī putravat pāti naḥ sadā // 15.16.17 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai / na kariṣyanti rājarṣe tathā bhīmārjunādayaḥ // 15.16.18 mandā mṛduṣu kauravyās tīkṣṇeṣv āśīviṣopamāḥ / vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ // 15.16.19 na kuntī na ca pāñcālī na colūpī na sātvatī / asmiñ jane kariṣyanti pratikūlāni karhi cit // 15.16.20 bhavatkṛtam imaṃ snehaṃ yudhiṣṭhiravivardhitam / na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ // 15.16.21 adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ / mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ // 15.16.22 sa rājan mānasaṃ duḥkham apanīya yudhiṣṭhirāt / kuru kāryāṇi dharmyāṇi namas te bharatarṣabha // 15.16.23 tasya tad vacanaṃ dharmyam anubandhaguṇottaram / sādhu sādhv iti sarvaḥ sa janaḥ pratigṛhītavān // 15.16.24 dhṛtarāṣṭraś ca tad vākyam abhipūjya punaḥ punaḥ / visarjayām āsa tadā sarvās tu prakṛtīḥ śanaiḥ // 15.16.25 sa taiḥ saṃpūjito rājā śivenāvekṣitas tadā / prāñjaliḥ pūjayām āsa taṃ janaṃ bharatarṣabha // 15.16.26 tato viveśa bhuvanaṃ gāndhāryā sahito nṛpaḥ / vyuṣṭāyāṃ caiva śarvaryāṃ yac cakāra nibodha tat // 15.16.27 vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ / viduraṃ preṣayām āsa yudhiṣṭhiraniveśanam // 15.17.1 sa gatvā rājavacanād uvācācyutam īśvaram / yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ // 15.17.2 dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ / gamiṣyati vanaṃ rājan kārttikīm āgatām imām // 15.17.3 sa tvā kurukulaśreṣṭha kiṃ cid artham abhīpsati / śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ // 15.17.4 droṇasya somadattasya bāhlīkasya ca dhīmataḥ / putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ // 15.17.5 yadi cābhyanujānīṣe saindhavāpasadasya ca // 15.17.5.2 etac chrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ / hṛṣṭaḥ saṃpūjayām āsa guḍākeśaś ca pāṇḍavaḥ // 15.17.6 na tu bhīmo dṛḍhakrodhas tad vaco jagṛhe tadā / vidurasya mahātejā duryodhanakṛtaṃ smaran // 15.17.7 abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ / kirīṭī kiṃ cid ānamya bhīmaṃ vacanam abravīt // 15.17.8 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ / dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam // 15.17.9 bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ / bhīṣmādīnāṃ mahābāho tad anujñātum arhasi // 15.17.10 diṣṭyā tv adya mahābāho dhṛtarāṣṭraḥ prayācati / yācito yaḥ purāsmābhiḥ paśya kālasya paryayam // 15.17.11 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ / parair vinihatāpatyo vanaṃ gantum abhīpsati // 15.17.12 mā te 'nyat puruṣavyāghra dānād bhavatu darśanam / ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja // 15.17.13 rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram / arhas tvam asi dātuṃ vai nādātuṃ bharatarṣabha // 15.17.14 evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat // 15.17.14.2 bhīmasenas tu sakrodhaḥ provācedaṃ vacas tadā / vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna // 15.17.15 somadattasya nṛpater bhūriśravasa eva ca / bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ // 15.17.16 anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati / śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ // 15.17.17 iti me vartate buddhir mā vo nandantu śatravaḥ / kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ // 15.17.18 yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ // 15.17.18.2 kutas tvam adya vismṛtya vairaṃ dvādaśavārṣikam / ajñātavāsagamanaṃ draupadīśokavardhanam // 15.17.19 kva tadā dhṛtarāṣṭrasya sneho 'smāsv abhavat tadā // 15.17.19.2 kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ / sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān // 15.17.20 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat // 15.17.20.2 yatra trayodaśa samā vane vanyena jīvasi / na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate // 15.17.21 kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ / durvṛtto viduraṃ prāha dyūte kiṃ jitam ity uta // 15.17.22 tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ / uvāca bhrātaraṃ dhīmāñ joṣam āsveti bhartsayan // 15.17.23 bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe / dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati // 15.18.1 na smaranty aparāddhāni smaranti sukṛtāni ca / asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ // 15.18.2 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam / yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmy aham // 15.18.3 bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām / mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ // 15.18.4 ity ukte dharmarājas tam arjunaṃ pratyapūjayat / bhīmasenaḥ kaṭākṣeṇa vīkṣāṃ cakre dhanaṃjayam // 15.18.5 tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ / na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati // 15.18.6 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ / duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava // 15.18.7 kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham / yad yad icchasi yāvac ca gṛhyatāṃ madgṛhād iti // 15.18.8 yan mātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ / na tan manasi kartavyam iti vācyaḥ sa pārthivaḥ // 15.18.9 yan mamāsti dhanaṃ kiṃ cid arjunasya ca veśmani / tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ // 15.18.10 dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ / putrāṇāṃ suhṛdāṃ caiva gacchatv ānṛṇyam adya saḥ // 15.18.11 idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa / dhanāni ceti viddhi tvaṃ kṣattar nāsty atra saṃśayaḥ // 15.18.12 evam uktas tu rājñā sa viduro buddhisattamaḥ / dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat // 15.19.1 ukto yudhiṣṭhiro rājā bhavadvacanam āditaḥ / sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ // 15.19.2 bībhatsuś ca mahātejā nivedayati te gṛhān / vasu tasya gṛhe yac ca prāṇān api ca kevalān // 15.19.3 dharmarājaś ca putras te rājyaṃ prāṇān dhanāni ca / anujānāti rājarṣe yac cānyad api kiṃ cana // 15.19.4 bhīmas tu sarvaduḥkhāni saṃsmṛtya bahulāny uta / kṛcchrād iva mahābāhur anumanye viniḥśvasan // 15.19.5 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā / anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca // 15.19.6 na ca manyus tvayā kārya iti tvāṃ prāha dharmarāṭ / saṃsmṛtya bhīmas tad vairaṃ yad anyāyavad ācaret // 15.19.7 evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa / yuddhe kṣatriyadharme ca nirato 'yaṃ vṛkodaraḥ // 15.19.8 vṛkodarakṛte cāham arjunaś ca punaḥ punaḥ / prasādayāva nṛpate bhavān prabhur ihāsti yat // 15.19.9 pradadātu bhavān vittaṃ yāvad icchasi pārthiva / tvam īśvaro no rājyasya prāṇānāṃ ceti bhārata // 15.19.10 brahmadeyāgrahārāṃś ca putrāṇāṃ caurdhvadehikam / ito ratnāni gāś caiva dāsīdāsam ajāvikam // 15.19.11 ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu / dīnāndhakṛpaṇebhyaś ca tatra tatra nṛpājñayā // 15.19.12 bahvannarasapānāḍhyāḥ sabhā vidura kāraya / gavāṃ nipānāny anyac ca vividhaṃ puṇyakarma yat // 15.19.13 iti mām abravīd rājā pārthaś caiva dhanaṃjayaḥ / yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati // 15.19.14 ity ukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat / manaś cakre mahādāne kārttikyāṃ janamejaya // 15.19.15 vidureṇaivam uktas tu dhṛtarāṣṭro janādhipaḥ / prītimān abhavad rājā rājño jiṣṇoś ca karmaṇā // 15.20.1 tato 'bhirūpān bhīṣmāya brāhmaṇān ṛṣisattamān / putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ // 15.20.2 kārayitvānnapānāni yānāny ācchādanāni ca / suvarṇamaṇiratnāni dāsīdāsaparicchadān // 15.20.3 kambalājinaratnāni grāmān kṣetrān ajāvikam / alaṃkārān gajān aśvān kanyāś caiva varastriyaḥ // 15.20.4 ādiśyādiśya viprebhyo dadau sa nṛpasattamaḥ // 15.20.4.2 droṇaṃ saṃkīrtya bhīṣmaṃ ca somadattaṃ ca bāhlikam / duryodhanaṃ ca rājānaṃ putrāṃś caiva pṛthak pṛthak // 15.20.5 jayadrathapurogāṃś ca suhṛdaś caiva sarvaśaḥ // 15.20.5.2 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ / anekadhanaratnaugho yudhiṣṭhiramate tadā // 15.20.6 aniśaṃ yatra puruṣā gaṇakā lekhakās tathā / yudhiṣṭhirasya vacanāt tad āpṛcchanti taṃ nṛpam // 15.20.7 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti / tad upasthitam evātra vacanānte pradṛśyate // 15.20.8 śate deye daśaśataṃ sahasre cāyutaṃ tathā / dīyate vacanād rājñaḥ kuntīputrasya dhīmataḥ // 15.20.9 evaṃ sa vasudhārābhir varṣamāṇo nṛpāmbudaḥ / tarpayām āsa viprāṃs tān varṣan bhūmim ivāmbudaḥ // 15.20.10 tato 'nantaram evātra sarvavarṇān mahīpatiḥ / annapānarasaughena plāvayām āsa pārthivaḥ // 15.20.11 savastraphenaratnaugho mṛdaṅganinadasvanaḥ / gavāśvamakarāvarto nārīratnamahākaraḥ // 15.20.12 grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ / jagat saṃplāvayām āsa dhṛtarāṣṭradayāmbudhiḥ // 15.20.13 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanas tathā / gāndhāryāś ca mahārāja pradadāv aurdhvadehikam // 15.20.14 pariśrānto yadāsīt sa dadad dānāny anekaśaḥ / tato nirvartayām āsa dānayajñaṃ kurūdvahaḥ // 15.20.15 evaṃ sa rājā kauravyaś cakre dānamahotsavam / naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam // 15.20.16 daśāham evaṃ dānāni dattvā rājāmbikāsutaḥ / babhūva putrapautrāṇām anṛṇo bharatarṣabha // 15.20.17 tataḥ prabhāte rājā sa dhṛtarāṣṭro 'mbikāsutaḥ / āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ // 15.21.1 gāndhārīsahito dhīmān abhinandya yathāvidhi / kārttikyāṃ kārayitveṣṭiṃ brāhmaṇair vedapāragaiḥ // 15.21.2 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ / vadhūparivṛto rājā niryayau bhavanāt tataḥ // 15.21.3 tataḥ striyaḥ kauravapāṇḍavānāṃ; yāś cāpy anyāḥ kauravarājavaṃśyāḥ / tāsāṃ nādaḥ prādurāsīt tadānīṃ; vaicitravīrye nṛpatau prayāte // 15.21.4 tato lājaiḥ sumanobhiś ca rājā; vicitrābhis tad gṛhaṃ pūjayitvā / saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ; tataḥ samutsṛjya yayau narendraḥ // 15.21.5 tato rājā prāñjalir vepamāno; yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ / vilapyoccair hā mahārāja sādho; kva gantāsīty apatat tāta bhūmau // 15.21.6 tathārjunas tīvraduḥkhābhitapto; muhur muhur niḥśvasan bhāratāgryaḥ / yudhiṣṭhiraṃ maivam ity evam uktvā; nigṛhyāthodīdharat sīdamānaḥ // 15.21.7 vṛkodaraḥ phalgunaś caiva vīrau; mādrīputrau viduraḥ saṃjayaś ca / vaiśyāputraḥ sahito gautamena; dhaumyo viprāś cānvayur bāṣpakaṇṭhāḥ // 15.21.8 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ; skandhāsaktaṃ hastam athodvahantī / rājā gāndhāryāḥ skandhadeśe 'vasajya; pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ // 15.21.9 tathā kṛṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca / citrāṅgadā yāś ca kāś cit striyo 'nyāḥ; sārdhaṃ rājñā prasthitās tā vadhūbhiḥ // 15.21.10 tāsāṃ nādo rudatīnāṃ tadāsīd; rājan duḥkhāt kurarīṇām ivoccaiḥ / tato niṣpetur brāhmaṇakṣatriyāṇāṃ; viṭśūdrāṇāṃ caiva nāryaḥ samantāt // 15.21.11 tanniryāṇe duḥkhitaḥ pauravargo; gajāhvaye 'tīva babhūva rājan / yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ; dyūte rājan kauravāṇāṃ sabhāyām // 15.21.12 yā nāpaśyac candramā naiva sūryo; rāmāḥ kadā cid api tasmin narendre / mahāvanaṃ gacchati kauravendre; śokenārtā rājamārgaṃ prapeduḥ // 15.21.13 tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva / strīṇāṃ ca puruṣāṇāṃ ca sumahān nisvano 'bhavat // 15.22.1 sa rājā rājamārgeṇa nṛnārīsaṃkulena ca / kathaṃ cin niryayau dhīmān vepamānaḥ kṛtāñjaliḥ // 15.22.2 sa vardhamānadvāreṇa niryayau gajasāhvayāt / visarjayām āsa ca taṃ janaughaṃ sa muhur muhuḥ // 15.22.3 vanaṃ gantuṃ ca viduro rājñā saha kṛtakṣaṇaḥ / saṃjayaś ca mahāmātraḥ sūto gāvalgaṇis tathā // 15.22.4 kṛpaṃ nivartayām āsa yuyutsuṃ ca mahāratham / dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire // 15.22.5 nivṛtte pauravarge tu rājā sāntaḥpuras tadā / dhṛtarāṣṭrābhyanujñāto nivartitum iyeṣa saḥ // 15.22.6 so 'bravīn mātaraṃ kuntīm upetya bharatarṣabha / ahaṃ rājānam anviṣye bhavatī vinivartatām // 15.22.7 vadhūparivṛtā rājñi nagaraṃ gantum arhasi / rājā yātv eṣa dharmātmā tapase dhṛtaniścayaḥ // 15.22.8 ity uktā dharmarājena bāṣpavyākulalocanā / jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha // 15.22.9 sahadeve mahārāja mā pramādaṃ kṛthāḥ kva cit / eṣa mām anurakto hi rājaṃs tvāṃ caiva nityadā // 15.22.10 karṇaṃ smarethāḥ satataṃ saṃgrāmeṣv apalāyinam / avakīrṇo hi sa mayā vīro duṣprajñayā tadā // 15.22.11 āyasaṃ hṛdayaṃ nūnaṃ mandāyā mama putraka / yat sūryajam apaśyantyāḥ śatadhā na vidīryate // 15.22.12 evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama / mama doṣo 'yam atyarthaṃ khyāpito yan na sūryajaḥ // 15.22.13 tannimittaṃ mahābāho dānaṃ dadyās tvam uttamam // 15.22.13.2 sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana / draupadyāś ca priye nityaṃ sthātavyam arikarśana // 15.22.14 bhīmasenārjunau caiva nakulaś ca kurūdvaha / samādheyās tvayā vīra tvayy adya kuladhūr gatā // 15.22.15 śvaśrūśvaśurayoḥ pādāñ śuśrūṣantī vane tv aham / gāndhārīsahitā vatsye tāpasī malapaṅkinī // 15.22.16 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī / viṣādam agamat tīvraṃ na ca kiṃ cid uvāca ha // 15.22.17 sa muhūrtam iva dhyātvā dharmaputro yudhiṣṭhiraḥ / uvāca mātaraṃ dīnaś cintāśokaparāyaṇaḥ // 15.22.18 kim idaṃ te vyavasitaṃ naivaṃ tvaṃ vaktum arhasi / na tvām abhyanujānāmi prasādaṃ kartum arhasi // 15.22.19 vyarocayaḥ purā hy asmān utsāhya priyadarśane / vidurāyā vacobhis tvam asmān na tyaktum arhasi // 15.22.20 nihatya pṛthivīpālān rājyaṃ prāptam idaṃ mayā / tava prajñām upaśrutya vāsudevān nararṣabhāt // 15.22.21 kva sā buddhir iyaṃ cādya bhavatyā yā śrutā mayā / kṣatradharme sthitiṃ hy uktvā tasyāś calitum icchasi // 15.22.22 asmān utsṛjya rājyaṃ ca snuṣāṃ cemāṃ yaśasvinīm / kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me // 15.22.23 iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī / jagāmaivāśrupūrṇākṣī bhīmas tām idam abravīt // 15.22.24 yadā rājyam idaṃ kunti bhoktavyaṃ putranirjitam / prāptavyā rājadharmāś ca tadeyaṃ te kuto matiḥ // 15.22.25 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam / kasya hetoḥ parityajya vanaṃ gantum abhīpsasi // 15.22.26 vanāc cāpi kim ānītā bhavatyā bālakā vayam / duḥkhaśokasamāviṣṭau mādrīputrāv imau tathā // 15.22.27 prasīda mātar mā gās tvaṃ vanam adya yaśasvini / śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām // 15.22.28 iti sā niścitaivātha vanavāsakṛtakṣaṇā / lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ // 15.22.29 draupadī cānvayāc chvaśrūṃ viṣaṇṇavadanā tadā / vanavāsāya gacchantīṃ rudatī bhadrayā saha // 15.22.30 sā putrān rudataḥ sarvān muhur muhur avekṣatī / jagāmaiva mahāprājñā vanāya kṛtaniścayā // 15.22.31 anvayuḥ pāṇḍavās tāṃ tu sabhṛtyāntaḥpurās tadā / tataḥ pramṛjya sāśrūṇi putrān vacanam abravīt // 15.22.32 evam etan mahābāho yathā vadasi pāṇḍava / kṛtam uddharṣaṇaṃ pūrvaṃ mayā vaḥ sīdatāṃ nṛpa // 15.23.1 dyūtāpahṛtarājyānāṃ patitānāṃ sukhād api / jñātibhiḥ paribhūtānāṃ kṛtam uddharṣaṇaṃ mayā // 15.23.2 kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ / yaśaś ca vo na naśyeta iti coddharṣaṇaṃ kṛtam // 15.23.3 yūyam indrasamāḥ sarve devatulyaparākramāḥ / mā pareṣāṃ mukhaprekṣāḥ sthety evaṃ tat kṛtaṃ mayā // 15.23.4 kathaṃ dharmabhṛtāṃ śreṣṭho rājā tvaṃ vāsavopamaḥ / punar vane na duḥkhī syā iti coddharṣaṇaṃ kṛtam // 15.23.5 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ / nāyaṃ bhīmo 'tyayaṃ gacched iti coddharṣaṇaṃ kṛtam // 15.23.6 bhīmasenād avarajas tathāyaṃ vāsavopamaḥ / vijayo nāvasīdeta iti coddharṣaṇaṃ kṛtam // 15.23.7 nakulaḥ sahadevaś ca tathemau guruvartinau / kṣudhā kathaṃ na sīdetām iti coddharṣaṇaṃ kṛtam // 15.23.8 iyaṃ ca bṛhatī śyāmā śrīmaty āyatalocanā / vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam // 15.23.9 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva / strīdharmiṇīm anindyāṅgīṃ tathā dyūtaparājitām // 15.23.10 duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata / tadaiva viditaṃ mahyaṃ parābhūtam idaṃ kulam // 15.23.11 viṣaṇṇāḥ kuravaś caiva tadā me śvaśurādayaḥ / yadaiṣā nātham icchantī vyalapat kurarī yathā // 15.23.12 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā / yadā duḥśāsanenaiṣā tadā muhyāmy ahaṃ nṛpa // 15.23.13 yuṣmattejovivṛddhyarthaṃ mayā hy uddharṣaṇaṃ kṛtam / tadānīṃ vidurāvākyair iti tad vitta putrakāḥ // 15.23.14 kathaṃ na rājavaṃśo 'yaṃ naśyet prāpya sutān mama / pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam // 15.23.15 na tasya putraḥ pautrau vā kuta eva sa pārthiva / labhate sukṛtāṃl lokān yasmād vaṃśaḥ praṇaśyati // 15.23.16 bhuktaṃ rājyaphalaṃ putrā bhartur me vipulaṃ purā / mahādānāni dattāni pītaḥ somo yathāvidhi // 15.23.17 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam / vidurāyāḥ pralāpais taiḥ plāvanārthaṃ tu tat kṛtam // 15.23.18 nāhaṃ rājyaphalaṃ putra kāmaye putranirjitam / patilokān ahaṃ puṇyān kāmaye tapasā vibho // 15.23.19 śvaśrūśvaśurayoḥ kṛtvā śuśrūṣāṃ vanavāsinoḥ / tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram // 15.23.20 nivartasva kuruśreṣṭha bhīmasenādibhiḥ saha / dharme te dhīyatāṃ buddhir manas te mahad astu ca // 15.23.21 kuntyās tu vacanaṃ śrutvā pāṇḍavā rājasattama / vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ // 15.24.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata / antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām // 15.24.2 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavās tadā / abhivādya nyavartanta pṛthāṃ tām anivartya vai // 15.24.3 tato 'bravīn mahārājo dhṛtarāṣṭro 'mbikāsutaḥ / gāndhārīṃ viduraṃ caiva samābhāṣya nigṛhya ca // 15.24.4 yudhiṣṭhirasya jananī devī sādhu nivartyatām / yathā yudhiṣṭhiraḥ prāha tat sarvaṃ satyam eva hi // 15.24.5 putraiśvaryaṃ mahad idam apāsya ca mahāphalam / kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat // 15.24.6 rājyasthayā tapas taptaṃ dānaṃ dattaṃ vrataṃ kṛtam / anayā śakyam adyeha śrūyatāṃ ca vaco mama // 15.24.7 gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai / tasmāt tvam enāṃ dharmajñe samanujñātum arhasi // 15.24.8 ity uktā saubaleyī tu rājñā kuntīm uvāca ha / tat sarvaṃ rājavacanaṃ svaṃ ca vākyaṃ viśeṣavat // 15.24.9 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā / śaknoty upāvartayituṃ kuntīṃ dharmaparāṃ satīm // 15.24.10 tasyās tu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ / nivṛttāṃś ca kuruśreṣṭhān dṛṣṭvā prarurudus tadā // 15.24.11 upāvṛtteṣu pārtheṣu sarveṣv antaḥpureṣu ca / yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā // 15.24.12 pāṇḍavā api dīnās te duḥkhaśokaparāyaṇāḥ / yānaiḥ strīsahitāḥ sarve puraṃ praviviśus tadā // 15.24.13 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat / nagaraṃ hāstinapuraṃ sastrīvṛddhakumārakam // 15.24.14 sarve cāsan nirutsāhāḥ pāṇḍavā jātamanyavaḥ / kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ // 15.24.15 dhṛtarāṣṭras tu tenāhnā gatvā sumahad antaram / tato bhāgīrathītīre nivāsam akarot prabhuḥ // 15.24.16 prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ / vyarājanta dvijaśreṣṭhais tatra tatra tapodhanaiḥ // 15.24.17 prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ // 15.24.17.2 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā / saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata // 15.24.18 viduraḥ saṃjayaś caiva rājñaḥ śayyāṃ kuśais tataḥ / cakratuḥ kuruvīrasya gāndhāryāś cāvidūrataḥ // 15.24.19 gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣv atha / yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā // 15.24.20 teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ / yājakāś ca yathoddeśaṃ dvijā ye cānuyāyinaḥ // 15.24.21 prādhītadvijamukhyā sā saṃprajvālitapāvakā / babhūva teṣāṃ rajanī brāhmīva prītivardhanī // 15.24.22 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ / hutvāgniṃ vidhivat sarve prayayus te yathākramam // 15.24.23 udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ // 15.24.23.2 sa teṣām atiduḥkho 'bhūn nivāsaḥ prathame 'hani / śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ // 15.24.24 tato bhāgīrathītīre medhye puṇyajanocite / nivāsam akarod rājā vidurasya mate sthitaḥ // 15.25.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ / kṣatraviṭśūdrasaṃghāś ca bahavo bharatarṣabha // 15.25.2 sa taiḥ parivṛto rājā kathābhir abhinandya tān / anujajñe saśiṣyān vai vidhivat pratipūjya ca // 15.25.3 sāyāhne sa mahīpālas tato gaṅgām upetya ha / cakāra vidhivac chaucaṃ gāndhārī ca yaśasvinī // 15.25.4 tathaivānye pṛthak sarve tīrtheṣv āplutya bhārata / cakruḥ sarvāḥ kriyās tatra puruṣā vidurādayaḥ // 15.25.5 kṛtaśaucaṃ tato vṛddhaṃ śvaśuraṃ kuntibhojajā / gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat // 15.25.6 rājñas tu yājakais tatra kṛto vedīparistaraḥ / juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ // 15.25.7 tato bhāgīrathītīrāt kurukṣetraṃ jagāma saḥ / sānugo nṛpatir vidvān niyataḥ saṃyatendriyaḥ // 15.25.8 tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ / āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam // 15.25.9 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ / sa putraṃ manujaiśvarye niveśya vanam āviśat // 15.25.10 tenāsau sahito rājā yayau vyāsāśramaṃ tadā / tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham // 15.25.11 sa dīkṣāṃ tatra saṃprāpya rājā kauravanandanaḥ / śatayūpāśrame tasmin nivāsam akarot tadā // 15.25.12 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ / āraṇyakaṃ mahārāja vyāsasyānumate tadā // 15.25.13 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ / yojayām āsa cātmānaṃ tāṃś cāpy anucarāṃs tadā // 15.25.14 tathaiva devī gāndhārī valkalājinavāsinī / kuntyā saha mahārāja samānavratacāriṇī // 15.25.15 karmaṇā manasā vācā cakṣuṣā cāpi te nṛpa / saṃniyamyendriyagrāmam āsthitāḥ paramaṃ tapaḥ // 15.25.16 tvagasthibhūtaḥ pariśuṣkamāṃso; jaṭājinī valkalasaṃvṛtāṅgaḥ / sa pārthivas tatra tapaś cacāra; maharṣivat tīvram apetadoṣaḥ // 15.25.17 kṣattā ca dharmārthavid agryabuddhiḥ; sasaṃjayas taṃ nṛpatiṃ sadāram / upācarad ghoratapo jitātmā; tadā kṛśo valkalacīravāsāḥ // 15.25.18 tatas tasmin muniśreṣṭhā rājānaṃ draṣṭum abhyayuḥ / nāradaḥ parvataś caiva devalaś ca mahātapāḥ // 15.26.1 dvaipāyanaḥ saśiṣyaś ca siddhāś cānye manīṣiṇaḥ / śatayūpaś ca rājarṣir vṛddhaḥ paramadhārmikaḥ // 15.26.2 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi / te cāpi tutuṣus tasyās tāpasāḥ paricaryayā // 15.26.3 tatra dharmyāḥ kathās tāta cakrus te paramarṣayaḥ / ramayanto mahātmānaṃ dhṛtarāṣṭraṃ janādhipam // 15.26.4 kathāntare tu kasmiṃś cid devarṣir nāradas tadā / kathām imām akathayat sarvapratyakṣadarśivān // 15.26.5 purā prajāpatisamo rājāsīd akutobhayaḥ / sahasracitya ity uktaḥ śatayūpapitāmahaḥ // 15.26.6 sa putre rājyam āsajya jyeṣṭhe paramadhārmike / sahasracityo dharmātmā praviveśa vanaṃ nṛpaḥ // 15.26.7 sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ / puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ // 15.26.8 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā / mahendrasadane rājā tapasā dagdhakilbiṣaḥ // 15.26.9 tathā śailālayo rājā bhagadattapitāmahaḥ / tapobalenaiva nṛpo mahendrasadanaṃ gataḥ // 15.26.10 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ / sa cāpi tapasā lebhe nākapṛṣṭham ito nṛpaḥ // 15.26.11 asminn araṇye nṛpate māndhātur api cātmajaḥ / purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān // 15.26.12 bhāryā samabhavad yasya narmadā saritāṃ varā / so 'sminn araṇye nṛpatis tapas taptvā divaṃ gataḥ // 15.26.13 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ / sa cāpy asmin vane taptvā tapo divam avāptavān // 15.26.14 dvaipāyanaprasādāc ca tvam apīdaṃ tapovanam / rājann avāpya duṣprāpāṃ siddhim agryāṃ gamiṣyasi // 15.26.15 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ / gāndhārīsahito gantā gatiṃ teṣāṃ mahātmanām // 15.26.16 pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ / tvāṃ sadaiva mahīpāla sa tvāṃ śreyasi yokṣyati // 15.26.17 tava śuśrūṣayā caiva gāndhāryāś ca yaśasvinī / bhartuḥ salokatāṃ kuntī gamiṣyati vadhūs tava // 15.26.18 yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ / vayam etat prapaśyāmo nṛpate divyacakṣuṣā // 15.26.19 pravekṣyati mahātmānaṃ viduraś ca yudhiṣṭhiram / saṃjayas tvadanudhyānāt pūtaḥ svargam avāpsyati // 15.26.20 etac chrutvā kauravendro mahātmā; sahaiva patnyā prītimān pratyagṛhṇāt / vidvān vākyaṃ nāradasya praśasya; cakre pūjāṃ cātulāṃ nāradāya // 15.26.21 tathā sarve nāradaṃ viprasaṃghāḥ; saṃpūjayām āsur atīva rājan / rājñaḥ prītyā dhṛtarāṣṭrasya te vai; punaḥ punaḥ samahṛṣṭās tadānīm // 15.26.22 nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ / śatayūpas tu rājarṣir nāradaṃ vākyam abravīt // 15.27.1 aho bhagavatā śraddhā kururājasya vardhitā / sarvasya ca janasyāsya mama caiva mahādyute // 15.27.2 asti kā cid vivakṣā tu mama tāṃ gadataḥ śṛṇu / dhṛtarāṣṭraṃ prati nṛpaṃ devarṣe lokapūjita // 15.27.3 sarvavṛttāntatattvajño bhavān divyena cakṣuṣā / yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām // 15.27.4 uktavān nṛpatīnāṃ tvaṃ mahendrasya salokatām / na tv asya nṛpater lokāḥ kathitās te mahāmune // 15.27.5 sthānam asya kṣitipateḥ śrotum icchāmy ahaṃ vibho / tvattaḥ kīdṛk kadā veti tan mamācakṣva pṛcchataḥ // 15.27.6 ity ukto nāradas tena vākyaṃ sarvamanonugam / vyājahāra satāṃ madhye divyadarśī mahātapāḥ // 15.27.7 yadṛcchayā śakrasado gatvā śakraṃ śacīpatim / dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam // 15.27.8 tatreyaṃ dhṛtarāṣṭrasya kathā samabhavan nṛpa / tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ // 15.27.9 tatrāham idam aśrauṣaṃ śakrasya vadato nṛpa / varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ // 15.27.10 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ / vihartā dhṛtarāṣṭro 'yaṃ rājarājābhipūjitaḥ // 15.27.11 kāmagena vimānena divyābharaṇabhūṣitaḥ / ṛṣiputro mahābhāgas tapasā dagdhakilbiṣaḥ // 15.27.12 saṃcariṣyati lokāṃś ca devagandharvarakṣasām / svacchandeneti dharmātmā yan māṃ tvaṃ paripṛcchasi // 15.27.13 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat / bhavanto hi śrutadhanās tapasā dagdhakilbiṣāḥ // 15.27.14 iti te tasya tac chrutvā devarṣer madhuraṃ vacaḥ / sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ // 15.27.15 evaṃ kathābhir anvāsya dhṛtarāṣṭraṃ manīṣiṇaḥ / viprajagmur yathākāmaṃ te siddhagatim āsthitāḥ // 15.27.16 vanaṃ gate kauravendre duḥkhaśokasamāhatāḥ / babhūvuḥ pāṇḍavā rājan mātṛśokena cārditāḥ // 15.28.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam / kurvāṇāś ca kathās tatra brāhmaṇā nṛpatiṃ prati // 15.28.2 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane / gāndhārī ca mahābhāgā sā ca kuntī pṛthā katham // 15.28.3 sukhārhaḥ sa hi rājarṣir na sukhaṃ tan mahāvanam / kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ // 15.28.4 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī / rājyaśriyaṃ parityajya vanavāsam arocayat // 15.28.5 viduraḥ kimavasthaś ca bhrātuḥ śuśrūṣur ātmavān / sa ca gāvalgaṇir dhīmān bhartṛpiṇḍānupālakaḥ // 15.28.6 ākumāraṃ ca paurās te cintāśokasamāhatāḥ / tatra tatra kathāś cakruḥ samāsādya parasparam // 15.28.7 pāṇḍavāś caiva te sarve bhṛśaṃ śokaparāyaṇāḥ / śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure // 15.28.8 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram / gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim // 15.28.9 naiṣāṃ babhūva saṃprītis tān vicintayatāṃ tadā / na rājye na ca nārīṣu na vedādhyayane tathā // 15.28.10 paraṃ nirvedam agamaṃś cintayanto narādhipam / tac ca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ // 15.28.11 abhimanyoś ca bālasya vināśaṃ raṇamūrdhani / karṇasya ca mahābāhoḥ saṃgrāmeṣv apalāyinaḥ // 15.28.12 tathaiva draupadeyānām anyeṣāṃ suhṛdām api / vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan // 15.28.13 hatapravīrāṃ pṛthivīṃ hataratnāṃ ca bhārata / sadaiva cintayantas te na nidrām upalebhire // 15.28.14 draupadī hataputrā ca subhadrā caiva bhāminī / nātiprītiyute devyau tadāstām aprahṛṣṭavat // 15.28.15 vairāṭyās tu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam / dhārayanti sma te prāṇāṃs tava pūrvapitāmahāḥ // 15.28.16 evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ / smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ // 15.29.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan / te rājakāryāṇi tadā nākārṣuḥ sarvataḥ pure // 15.29.2 āviṣṭā iva śokena nābhyanandanta kiṃ cana / saṃbhāṣyamāṇā api te na kiṃ cit pratyapūjayan // 15.29.3 te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ / śokopahatavijñānā naṣṭasaṃjñā ivābhavan // 15.29.4 anusmaranto jananīṃ tatas te kurunandanāḥ / kathaṃ nu vṛddhamithunaṃ vahaty adya pṛthā kṛśā // 15.29.5 kathaṃ ca sa mahīpālo hataputro nirāśrayaḥ / patnyā saha vasaty eko vane śvāpadasevite // 15.29.6 sā ca devī mahābhāgā gāndhārī hatabāndhavā / patim andhaṃ kathaṃ vṛddham anveti vijane vane // 15.29.7 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā / gamane cābhavad buddhir dhṛtarāṣṭradidṛkṣayā // 15.29.8 sahadevas tu rājānaṃ praṇipatyedam abravīt / aho me bhavato dṛṣṭaṃ hṛdayaṃ gamanaṃ prati // 15.29.9 na hi tvā gauraveṇāham aśakaṃ vaktum ātmanā / gamanaṃ prati rājendra tad idaṃ samupasthitam // 15.29.10 diṣṭyā drakṣyāmi tāṃ kuntīṃ vartayantīṃ tapasvinīm / jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām // 15.29.11 prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm / kadā nu jananīṃ śrāntāṃ drakṣyāmi bhṛśaduḥkhitām // 15.29.12 anityāḥ khalu martyānāṃ gatayo bharatarṣabha / kuntī rājasutā yatra vasaty asukhinī vane // 15.29.13 sahadevavacaḥ śrutvā draupadī yoṣitāṃ varā / uvāca devī rājānam abhipūjyābhinandya ca // 15.29.14 kadā drakṣyāmi tāṃ devīṃ yadi jīvati sā pṛthā / jīvantyā hy adya naḥ prītir bhaviṣyati narādhipa // 15.29.15 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ / yo 'dya tvam asmān rājendra śreyasā yojayiṣyasi // 15.29.16 agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam / kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca // 15.29.17 ity uktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha / senādhyakṣān samānāyya sarvān idam athābravīt // 15.29.18 niryātayata me senāṃ prabhūtarathakuñjarām / drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim // 15.29.19 stryadhyakṣāṃś cābravīd rājā yānāni vividhāni me / sajjīkriyantāṃ sarvāṇi śibikāś ca sahasraśaḥ // 15.29.20 śakaṭāpaṇaveśāś ca kośaśilpina eva ca / niryāntu kośapālāś ca kurukṣetrāśramaṃ prati // 15.29.21 yaś ca paurajanaḥ kaś cid draṣṭum icchati pārthivam / anāvṛtaḥ suvihitaḥ sa ca yātu surakṣitaḥ // 15.29.22 sūdāḥ paurogavāś caiva sarvaṃ caiva mahānasam / vividhaṃ bhakṣyabhojyaṃ ca śakaṭair uhyatāṃ mama // 15.29.23 prayāṇaṃ ghuṣyatāṃ caiva śvobhūta iti mā ciram / kriyantāṃ pathi cāpy adya veśmāni vividhāni ca // 15.29.24 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ / śvobhūte niryayau rājā sastrībālapuraskṛtaḥ // 15.29.25 sa bahir divasān evaṃ janaughaṃ paripālayan / nyavasan nṛpatiḥ pañca tato 'gacchad vanaṃ prati // 15.29.26 ājñāpayām āsa tataḥ senāṃ bharatasattamaḥ / arjunapramukhair guptāṃ lokapālopamair naraiḥ // 15.30.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt / krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti // 15.30.2 ke cid yānair narā jagmuḥ ke cid aśvair manojavaiḥ / rathaiś ca nagarākāraiḥ pradīptajvalanopamaiḥ // 15.30.3 gajendraiś ca tathaivānye ke cid uṣṭrair narādhipa / padātinas tathaivānye nakharaprāsayodhinaḥ // 15.30.4 paurajānapadāś caiva yānair bahuvidhais tathā / anvayuḥ kururājānaṃ dhṛtarāṣṭradidṛkṣayā // 15.30.5 sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ / senām ādāya senānī prayayāv āśramaṃ prati // 15.30.6 tato dvijair vṛtaḥ śrīmān kururājo yudhiṣṭhiraḥ / saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ // 15.30.7 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / rathānīkena mahatā niryayau kurunandanaḥ // 15.30.8 gajaiś cācalasaṃkāśair bhīmakarmā vṛkodaraḥ / sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ // 15.30.9 mādrīputrāv api tathā hayārohaiḥ susaṃvṛtau / jagmatuḥ prītijananau saṃnaddhakavacadhvajau // 15.30.10 arjunaś ca mahātejā rathenādityavarcasā / vaśī śvetair hayair divyair yuktenānvagaman nṛpam // 15.30.11 draupadīpramukhāś cāpi strīsaṃghāḥ śibikāgatāḥ / stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu // 15.30.12 samṛddhanaranāgāśvaṃ veṇuvīṇānināditam / śuśubhe pāṇḍavaṃ sainyaṃ tat tadā bharatarṣabha // 15.30.13 nadītīreṣu ramyeṣu saratsu ca viśāṃ pate / vāsān kṛtvā krameṇātha jagmus te kurupuṃgavāḥ // 15.30.14 yuyutsuś ca mahātejā dhaumyaś caiva purohitaḥ / yudhiṣṭhirasya vacanāt puraguptiṃ pracakratuḥ // 15.30.15 tato yudhiṣṭhiro rājā kurukṣetram avātarat / krameṇottīrya yamunāṃ nadīṃ paramapāvanīm // 15.30.16 sa dadarśāśramaṃ dūrād rājarṣes tasya dhīmataḥ / śatayūpasya kauravya dhṛtarāṣṭrasya caiva ha // 15.30.17 tataḥ pramuditaḥ sarvo janas tad vanam añjasā / viveśa sumahānādair āpūrya bharatarṣabha // 15.30.18 tatas te pāṇḍavā dūrād avatīrya padātayaḥ / abhijagmur narapater āśramaṃ vinayānatāḥ // 15.31.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ / striyaś ca kurumukhyānāṃ padbhir evānvayus tadā // 15.31.2 āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ / śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam // 15.31.3 tatas tatra samājagmus tāpasā vividhavratāḥ / pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ // 15.31.4 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt / pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ // 15.31.5 tam ūcus te tato vākyaṃ yamunām avagāhitum / puṣpāṇām udakumbhasya cārthe gata iti prabho // 15.31.6 tair ākhyātena mārgeṇa tatas te prayayus tadā / dadṛśuś cāvidūre tān sarvān atha padātayaḥ // 15.31.7 tatas te satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ / sahadevas tu vegena prādhāvad yena sā pṛthā // 15.31.8 sasvanaṃ prarudan dhīmān mātuḥ pādāv upaspṛśan / sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam // 15.31.9 bāhubhyāṃ saṃpariṣvajya samunnāmya ca putrakam / gāndhāryāḥ kathayām āsa sahadevam upasthitam // 15.31.10 anantaraṃ ca rājānaṃ bhīmasenam athārjunam / nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame // 15.31.11 sā hy agre 'gacchata tayor daṃpatyor hataputrayoḥ / karṣantī tau tatas te tāṃ dṛṣṭvā saṃnyapatan bhuvi // 15.31.12 tān rājā svarayogena sparśena ca mahāmanāḥ / pratyabhijñāya medhāvī samāśvāsayata prabhuḥ // 15.31.13 tatas te bāṣpam utsṛjya gāndhārīsahitaṃ nṛpam / upatasthur mahātmāno mātaraṃ ca yathāvidhi // 15.31.14 sarveṣāṃ toyakalaśāñ jagṛhus te svayaṃ tadā / pāṇḍavā labdhasaṃjñās te mātrā cāśvāsitāḥ punaḥ // 15.31.15 tato nāryo nṛsiṃhānāṃ sa ca yodhajanas tadā / paurajānapadāś caiva dadṛśus taṃ narādhipam // 15.31.16 nivedayām āsa tadā janaṃ taṃ nāmagotrataḥ / yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat // 15.31.17 sa taiḥ parivṛto mene harṣabāṣpāvilekṣaṇaḥ / rājātmānaṃ gṛhagataṃ pureva gajasāhvaye // 15.31.18 abhivādito vadhūbhiś ca kṛṣṇādyābhiḥ sa pārthivaḥ / gāndhāryā sahito dhīmān kuntyā ca pratyanandata // 15.31.19 tataś cāśramam āgacchat siddhacāraṇasevitam / didṛkṣubhiḥ samākīrṇaṃ nabhas tārāgaṇair iva // 15.31.20 sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha / rājā rucirapadmākṣair āsāṃ cakre tadāśrame // 15.32.1 tāpasaiś ca mahābhāgair nānādeśasamāgataiḥ / draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ // 15.32.2 te 'bruvañ jñātum icchāmaḥ katamo 'tra yudhiṣṭhiraḥ / bhīmārjunayamāś caiva draupadī ca yaśasvinī // 15.32.3 tān ācakhyau tadā sūtaḥ sarvān nāmābhināmataḥ / saṃjayo draupadīṃ caiva sarvāś cānyāḥ kurustriyaḥ // 15.32.4 ya eṣa jāmbūnadaśuddhagaura;tanur mahāsiṃha iva pravṛddhaḥ / pracaṇḍaghoṇaḥ pṛthudīrghanetras; tāmrāyatāsyaḥ kururāja eṣaḥ // 15.32.5 ayaṃ punar mattagajendragāmī; prataptacāmīkaraśuddhagauraḥ / pṛthvāyatāṃsaḥ pṛthudīrghabāhur; vṛkodaraḥ paśyata paśyatainam // 15.32.6 yas tv eṣa pārśve 'sya mahādhanuṣmāñ; śyāmo yuvā vāraṇayūthapābhaḥ / siṃhonnatāṃso gajakhelagāmī; padmāyatākṣo 'rjuna eṣa vīraḥ // 15.32.7 kuntīsamīpe puruṣottamau tu; yamāv imau viṣṇumahendrakalpau / manuṣyaloke sakale samo 'sti; yayor na rūpe na bale na śīle // 15.32.8 iyaṃ punaḥ padmadalāyatākṣī; madhyaṃ vayaḥ kiṃ cid iva spṛśantī / nīlotpalābhā puradevateva; kṛṣṇā sthitā mūrtimatīva lakṣmīḥ // 15.32.9 asyās tu pārśve kanakottamābhā; yaiṣā prabhā mūrtimatīva gaurī / madhye sthitaiṣā bhaginī dvijāgryā; cakrāyudhasyāpratimasya tasya // 15.32.10 iyaṃ svasā rājacamūpates tu; pravṛddhanīlotpaladāmavarṇā / paspardha kṛṣṇena nṛpaḥ sadā yo; vṛkodarasyaiṣa parigraho 'gryaḥ // 15.32.11 iyaṃ ca rājño magadhādhipasya; sutā jarāsaṃdha iti śrutasya / yavīyaso mādravatīsutasya; bhāryā matā campakadāmagaurī // 15.32.12 indīvaraśyāmatanuḥ sthitā tu; yaiṣāparāsannamahītale ca / bhāryā matā mādravatīsutasya; jyeṣṭhasya seyaṃ kamalāyatākṣī // 15.32.13 iyaṃ tu niṣṭaptasuvarṇagaurī; rājño virāṭasya sutā saputrā / bhāryābhimanyor nihato raṇe yo; droṇādibhis tair viratho rathasthaiḥ // 15.32.14 etās tu sīmantaśiroruhā yāḥ; śuklottarīyā nararājapatnyaḥ / rājño 'sya vṛddhasya paraṃśatākhyāḥ; snuṣā vivīrā hataputranāthāḥ // 15.32.15 etā yathāmukhyam udāhṛtā vo; brāhmaṇyabhāvād ṛjubuddhisattvāḥ / sarvā bhavadbhiḥ paripṛcchyamānā; narendrapatnyaḥ suviśuddhasattvāḥ // 15.32.16 evaṃ sa rājā kuruvṛddhavaryaḥ; samāgatas tair naradevaputraiḥ / papraccha sarvān kuśalaṃ tadānīṃ; gateṣu sarveṣv atha tāpaseṣu // 15.32.17 yodheṣu cāpy āśramamaṇḍalaṃ taṃ; muktvā niviṣṭeṣu vimucya patram / strīvṛddhabāle ca susaṃniviṣṭe; yathārhataḥ kuśalaṃ paryapṛcchat // 15.32.18 yudhiṣṭhira mahābāho kaccit tāta kuśaly asi / sahito bhrātṛbhiḥ sarvaiḥ paurajānapadais tathā // 15.33.1 ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ / sacivā bhṛtyavargāś ca guravaś caiva te vibho // 15.33.2 kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām / kaccid dāyān anucchidya kośas te 'bhiprapūryate // 15.33.3 arimadhyasthamitreṣu vartase cānurūpataḥ / brāhmaṇān agrahārair vā yathāvad anupaśyasi // 15.33.4 kaccit te parituṣyanti śīlena bharatarṣabha / śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā // 15.33.5 kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ / atithīṃś cānnapānena kaccid arcasi bhārata // 15.33.6 kaccic ca viṣaye viprāḥ svakarmaniratās tava / kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ // 15.33.7 kaccit strībālavṛddhaṃ te na śocati na yācate / jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha // 15.33.8 kaccid rājarṣivaṃśo 'yaṃ tvām āsādya mahīpatim / yathocitaṃ mahārāja yaśasā nāvasīdati // 15.33.9 ity evaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata / kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi // 15.33.10 kaccit te vardhate rājaṃs tapo mandaśramasya te / api me jananī ceyaṃ śuśrūṣur vigataklamā // 15.33.11 apy asyāḥ saphalo rājan vanavāso bhaviṣyati // 15.33.11.2 iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā / ghoreṇa tapasā yuktā devī kaccin na śocati // 15.33.12 hatān putrān mahāvīryān kṣatradharmaparāyaṇān / nāpadhyāyati vā kaccid asmān pāpakṛtaḥ sadā // 15.33.13 kva cāsau viduro rājan nainaṃ paśyāmahe vayam / saṃjayaḥ kuśalī cāyaṃ kaccin nu tapasi sthitaḥ // 15.33.14 ity uktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam / kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ // 15.33.15 vāyubhakṣo nirāhāraḥ kṛśo dhamanisaṃtataḥ / kadā cid dṛśyate vipraiḥ śūnye 'smin kānane kva cit // 15.33.16 ity evaṃ vadatas tasya jaṭī vīṭāmukhaḥ kṛśaḥ / digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ // 15.33.17 dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ / nivartamānaḥ sahasā janaṃ dṛṣṭvāśramaṃ prati // 15.33.18 tam anvadhāvan nṛpatir eka eva yudhiṣṭhiraḥ / praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kva cit kva cit // 15.33.19 bho bho vidura rājāhaṃ dayitas te yudhiṣṭhiraḥ / iti bruvan narapatis taṃ yatnād abhyadhāvata // 15.33.20 tato vivikta ekānte tasthau buddhimatāṃ varaḥ / viduro vṛkṣam āśritya kaṃ cit tatra vanāntare // 15.33.21 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam / abhijajñe mahābuddhiṃ mahābuddhir yudhiṣṭhiraḥ // 15.33.22 yudhiṣṭhiro 'ham asmīti vākyam uktvāgrataḥ sthitaḥ / vidurasyāśrave rājā sa ca pratyāha saṃjñayā // 15.33.23 tataḥ so 'nimiṣo bhūtvā rājānaṃ samudaikṣata / saṃyojya viduras tasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ // 15.33.24 viveśa viduro dhīmān gātrair gātrāṇi caiva ha / prāṇān prāṇeṣu ca dadhad indriyāṇīndriyeṣu ca // 15.33.25 sa yogabalam āsthāya viveśa nṛpates tanum / viduro dharmarājasya tejasā prajvalann iva // 15.33.26 vidurasya śarīraṃ tat tathaiva stabdhalocanam / vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam // 15.33.27 balavantaṃ tathātmānaṃ mene bahuguṇaṃ tadā / dharmarājo mahātejās tac ca sasmāra pāṇḍavaḥ // 15.33.28 paurāṇam ātmanaḥ sarvaṃ vidyāvān sa viśāṃ pate / yogadharmaṃ mahātejā vyāsena kathitaṃ yathā // 15.33.29 dharmarājas tu tatrainaṃ saṃcaskārayiṣus tadā / dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata // 15.33.30 bho bho rājan na dagdhavyam etad vidurasaṃjñakam / kalevaram ihaitat te dharma eṣa sanātanaḥ // 15.33.31 lokāḥ saṃtānakā nāma bhaviṣyanty asya pārthiva / yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa // 15.33.32 ity ukto dharmarājaḥ sa vinivṛtya tataḥ punaḥ / rājño vaicitravīryasya tat sarvaṃ pratyavedayat // 15.33.33 tataḥ sa rājā dyutimān sa ca sarvo janas tadā / bhīmasenādayaś caiva paraṃ vismayam āgatāḥ // 15.33.34 tac chrutvā prītimān rājā bhūtvā dharmajam abravīt / āpo mūlaṃ phalaṃ caiva mamedaṃ pratigṛhyatām // 15.33.35 yadanno hi naro rājaṃs tadanno 'syātithiḥ smṛtaḥ / ity uktaḥ sa tathety eva prāha dharmātmajo nṛpam // 15.33.36 phalaṃ mūlaṃ ca bubhuje rājñā dattaṃ sahānujaḥ // 15.33.36.2 tatas te vṛkṣamūleṣu kṛtavāsaparigrahāḥ / tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ // 15.33.37 evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām / śivā nakṣatrasaṃpannā sā vyatīyāya bhārata // 15.34.1 tatra tatra kathāś cāsaṃs teṣāṃ dharmārthalakṣaṇāḥ / vicitrapadasaṃcārā nānāśrutibhir anvitāḥ // 15.34.2 pāṇḍavās tv abhito mātur dharaṇyāṃ suṣupus tadā / utsṛjya sumahārhāṇi śayanāni narādhipa // 15.34.3 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ / tadāhārā nṛvīrās te nyavasaṃs tāṃ niśāṃ tadā // 15.34.4 vyatītāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyaḥ / bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam // 15.34.5 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ / yathāsukhaṃ yathoddeśaṃ dhṛtarāṣṭrābhyanujñayā // 15.34.6 dadarśa tatra vedīś ca saṃprajvalitapāvakāḥ / kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ // 15.34.7 vāneyapuṣpanikarair ājyadhūmodgamair api / brāhmeṇa vapuṣā yuktā yuktā munigaṇaiś ca tāḥ // 15.34.8 mṛgayūthair anudvignais tatra tatra samāśritaiḥ / aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho // 15.34.9 kekābhir nīlakaṇṭhānāṃ dātyūhānāṃ ca kūjitaiḥ / kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ // 15.34.10 prādhītadvijaghoṣaiś ca kva cit kva cid alaṃkṛtam / phalamūlasamudvāhair mahadbhiś copaśobhitam // 15.34.11 tataḥ sa rājā pradadau tāpasārtham upāhṛtān / kalaśān kāñcanān rājaṃs tathaivaudumbarān api // 15.34.12 ajināni praveṇīś ca sruksruvaṃ ca mahīpatiḥ / kamaṇḍalūṃs tathā sthālīḥ piṭharāṇi ca bhārata // 15.34.13 bhājanāni ca lauhāni pātrīś ca vividhā nṛpa / yad yad icchati yāvac ca yad anyad api kāṅkṣitam // 15.34.14 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam / vasu viśrāṇya tat sarvaṃ punar āyān mahīpatiḥ // 15.34.15 kṛtāhnikaṃ ca rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā // 15.34.16 mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām / kuntīṃ dadarśa dharmātmā satataṃ dharmacāriṇīm // 15.34.17 sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ / niṣīdety abhyanujñāto bṛsyām upaviveśa ha // 15.34.18 bhīmasenādayaś caiva pāṇḍavāḥ kauravarṣabham / abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā // 15.34.19 sa taiḥ parivṛto rājā śuśubhe 'tīva kauravaḥ / bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ // 15.34.20 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ / śatayūpaprabhṛtayaḥ kurukṣetranivāsinaḥ // 15.34.21 vyāsaś ca bhagavān vipro devarṣigaṇapūjitaḥ / vṛtaḥ śiṣyair mahātejā darśayām āsa taṃ nṛpam // 15.34.22 tataḥ sa rājā kauravyaḥ kuntīputraś ca vīryavān / bhīmasenādayaś caiva samutthāyābhyapūjayan // 15.34.23 samāgatas tato vyāsaḥ śatayūpādibhir vṛtaḥ / dhṛtarāṣṭraṃ mahīpālam āsyatām ity abhāṣata // 15.34.24 navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram / pratipede tadā vyāsas tadartham upakalpitam // 15.34.25 te ca sarve dvijaśreṣṭhā viṣṭareṣu samantataḥ / dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ // 15.34.26 tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu / vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam // 15.35.1 dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ / kaccin manas te prīṇāti vanavāse narādhipa // 15.35.2 kaccid dhṛdi na te śoko rājan putravināśajaḥ / kaccij jñānāni sarvāṇi prasannāni tavānagha // 15.35.3 kaccid buddhiṃ dṛḍhāṃ kṛtvā carasy āraṇyakaṃ vidhim / kaccid vadhūś ca gāndhārī na śokenābhibhūyate // 15.35.4 mahāprajñā buddhimatī devī dharmārthadarśinī / āgamāpāyatattvajñā kaccid eṣā na śocati // 15.35.5 kaccit kuntī ca rājaṃs tvāṃ śuśrūṣur anahaṃkṛtā / yā parityajya rājyaṃ svaṃ guruśuśrūṣaṇe ratā // 15.35.6 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ / bhīmārjunayamāś caiva kaccid ete 'pi sāntvitāḥ // 15.35.7 kaccin nandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ / kaccid viśuddhabhāvo 'si jātajñāno narādhipa // 15.35.8 etad dhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata / nirvairatā mahārāja satyam adroha eva ca // 15.35.9 kaccit te nānutāpo 'sti vanavāsena bhārata / svadate vanyam annaṃ vā munivāsāṃsi vā vibho // 15.35.10 viditaṃ cāpi me rājan vidurasya mahātmanaḥ / gamanaṃ vidhinā yena dharmasya sumahātmanaḥ // 15.35.11 māṇḍavyaśāpād dhi sa vai dharmo viduratāṃ gataḥ / mahābuddhir mahāyogī mahātmā sumahāmanāḥ // 15.35.12 bṛhaspatir vā deveṣu śukro vāpy asureṣu yaḥ / na tathā buddhisaṃpanno yathā sa puruṣarṣabhaḥ // 15.35.13 tapobalavyayaṃ kṛtvā sumahac cirasaṃbhṛtam / māṇḍavyenarṣiṇā dharmo hy abhibhūtaḥ sanātanaḥ // 15.35.14 niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca / vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ // 15.35.15 bhrātā tava mahārāja devadevaḥ sanātanaḥ / dhāraṇāc chreyaso dhyānād yaṃ dharmaṃ kavayo viduḥ // 15.35.16 satyena saṃvardhayati damena niyamena ca / ahiṃsayā ca dānena tapasā ca sanātanaḥ // 15.35.17 yena yogabalāj jātaḥ kururājo yudhiṣṭhiraḥ / dharma ity eṣa nṛpate prājñenāmitabuddhinā // 15.35.18 yathā hy agnir yathā vāyur yathāpaḥ pṛthivī yathā / yathākāśaṃ tathā dharma iha cāmutra ca sthitaḥ // 15.35.19 sarvagaś caiva kauravya sarvaṃ vyāpya carācaram / dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ // 15.35.20 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ / sa eṣa rājan vaśyas te pāṇḍavaḥ preṣyavat sthitaḥ // 15.35.21 praviṣṭaḥ sa svam ātmānaṃ bhrātā te buddhisattamaḥ / diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ // 15.35.22 tvāṃ cāpi śreyasā yokṣye nacirād bharatarṣabha / saṃśayacchedanārthaṃ hi prāptaṃ māṃ viddhi putraka // 15.35.23 na kṛtaṃ yat purā kaiś cit karma loke maharṣibhiḥ / āścaryabhūtaṃ tapasaḥ phalaṃ saṃdarśayāmi vaḥ // 15.35.24 kim icchasi mahīpāla mattaḥ prāptum amānuṣam / draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā // 15.35.25 vanavāsaṃ gate vipra dhṛtarāṣṭre mahīpatau / sabhārye nṛpaśārdūle vadhvā kuntyā samanvite // 15.36.1 vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite / vasatsu pāṇḍuputreṣu sarveṣv āśramamaṇḍale // 15.36.2 yat tad āścaryam iti vai kariṣyāmīty uvāca ha / vyāsaḥ paramatejasvī maharṣis tad vadasva me // 15.36.3 vanavāse ca kauravyaḥ kiyantaṃ kālam acyutaḥ / yudhiṣṭhiro narapatir nyavasat sajano dvija // 15.36.4 kimāhārāś ca te tatra sasainyā nyavasan prabho / sāntaḥpurā mahātmāna iti tad brūhi me 'nagha // 15.36.5 te 'nujñātās tadā rājan kururājena pāṇḍavāḥ / vividhāny annapānāni viśrāmyānubhavanti te // 15.36.6 māsam ekaṃ vijahrus te sasainyāntaḥpurā vane / atha tatrāgamad vyāso yathoktaṃ te mayānagha // 15.36.7 tathā tu teṣāṃ sarveṣāṃ kathābhir nṛpasaṃnidhau / vyāsam anvāsatāṃ rājann ājagmur munayo 'pare // 15.36.8 nāradaḥ parvataś caiva devalaś ca mahātapāḥ / viśvāvasus tumburuś ca citrasenaś ca bhārata // 15.36.9 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ / dhṛtarāṣṭrābhyanujñātaḥ kururājo yudhiṣṭhiraḥ // 15.36.10 niṣedus te tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt / āsaneṣv atha puṇyeṣu barhiṣkeṣu vareṣu ca // 15.36.11 teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ / pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ // 15.36.12 gāndhārī caiva kuntī ca draupadī sātvatī tathā / striyaś cānyās tathānyābhiḥ sahopaviviśus tataḥ // 15.36.13 teṣāṃ tatra kathā divyā dharmiṣṭhāś cābhavan nṛpa / ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ // 15.36.14 tataḥ kathānte vyāsas taṃ prajñācakṣuṣam īśvaram / provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ // 15.36.15 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ // 15.36.15.2 viditaṃ mama rājendra yat te hṛdi vivakṣitam / dahyamānasya śokena tava putrakṛtena vai // 15.36.16 gāndhāryāś caiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva / kuntyāś ca yan mahārāja draupadyāś ca hṛdi sthitam // 15.36.17 yac ca dhārayate tīvraṃ duḥkhaṃ putravināśajam / subhadrā kṛṣṇabhaginī tac cāpi viditaṃ mama // 15.36.18 śrutvā samāgamam imaṃ sarveṣāṃ vas tato nṛpa / saṃśayacchedanāyāhaṃ prāptaḥ kauravanandana // 15.36.19 ime ca devagandharvāḥ sarve caiva maharṣayaḥ / paśyantu tapaso vīryam adya me cirasaṃbhṛtam // 15.36.20 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te / pravaṇo 'smi varaṃ dātuṃ paśya me tapaso balam // 15.36.21 evam uktaḥ sa rājendro vyāsenāmitabuddhinā / muhūrtam iva saṃcintya vacanāyopacakrame // 15.36.22 dhanyo 'smy anugṛhīto 'smi saphalaṃ jīvitaṃ ca me / yan me samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ // 15.36.23 adya cāpy avagacchāmi gatim iṣṭām ihātmanaḥ / bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ // 15.36.24 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ / vidyate na bhayaṃ cāpi paralokān mamānaghāḥ // 15.36.25 kiṃ tu tasya sudurbuddher mandasyāpanayair bhṛśam / dūyate me mano nityaṃ smarataḥ putragṛddhinaḥ // 15.36.26 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā / ghātitā pṛthivī ceyaṃ sahasā sanaradvipā // 15.36.27 rājānaś ca mahātmāno nānājanapadeśvarāḥ / āgamya mama putrārthe sarve mṛtyuvaśaṃ gatāḥ // 15.36.28 ye te putrāṃś ca dārāś ca prāṇāṃś ca manasaḥ priyān / parityajya gatāḥ śūrāḥ pretarājaniveśanam // 15.36.29 kā nu teṣāṃ gatir brahman mitrārthe ye hatā mṛdhe / tathaiva putrapautrāṇāṃ mama ye nihatā yudhi // 15.36.30 dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam / bhīṣmaṃ śāṃtanavaṃ vṛddhaṃ droṇaṃ ca dvijasattamam // 15.36.31 mama putreṇa mūḍhena pāpena suhṛdadviṣā / kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā // 15.36.32 etat sarvam anusmṛtya dahyamāno divāniśam / na śāntim adhigacchāmi duḥkhaśokasamāhataḥ // 15.36.33 iti me cintayānasya pitaḥ śarma na vidyate // 15.36.33.2 tac chrutvā vividhaṃ tasya rājarṣeḥ paridevitam / punar navīkṛtaḥ śoko gāndhāryā janamejaya // 15.37.1 kuntyā drupadaputryāś ca subhadrāyās tathaiva ca / tāsāṃ ca varanārīṇāṃ vadhūnāṃ kauravasya ha // 15.37.2 putraśokasamāviṣṭā gāndhārī tv idam abravīt / śvaśuraṃ baddhanayanā devī prāñjalir utthitā // 15.37.3 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava / asya rājño hatān putrāñ śocato na śamo vibho // 15.37.4 putraśokasamāviṣṭo niḥśvasan hy eṣa bhūmipaḥ / na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune // 15.37.5 lokān anyān samartho 'si sraṣṭuṃ sarvāṃs tapobalāt / kim u lokāntaragatān rājño darśayituṃ sutān // 15.37.6 iyaṃ ca draupadī kṛṣṇā hatajñātisutā bhṛśam / śocaty atīva sādhvī te snuṣāṇāṃ dayitā snuṣā // 15.37.7 tathā kṛṣṇasya bhaginī subhadrā bhadrabhāṣiṇī / saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī // 15.37.8 iyaṃ ca bhūriśravaso bhāryā paramaduḥkhitā / bhartṛvyasanaśokārtā na śete vasatīḥ prabho // 15.37.9 yasyās tu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ / nihataḥ somadattaś ca pitrā saha mahāraṇe // 15.37.10 śrīmac cāsya mahābuddheḥ saṃgrāmeṣv apalāyinaḥ / putrasya te putraśataṃ nihataṃ yad raṇājire // 15.37.11 tasya bhāryāśatam idaṃ putraśokasamāhatam / punaḥ punar vardhayānaṃ śokaṃ rājño mamaiva ca // 15.37.12 tenārambheṇa mahatā mām upāste mahāmune // 15.37.12.2 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ / somadattaprabhṛtayaḥ kā nu teṣāṃ gatiḥ prabho // 15.37.13 tava prasādād bhagavan viśoko 'yaṃ mahīpatiḥ / kuryāt kālam ahaṃ caiva kuntī ceyaṃ vadhūs tava // 15.37.14 ity uktavatyāṃ gāndhāryāṃ kuntī vratakṛśānanā / pracchannajātaṃ putraṃ taṃ sasmārādityasaṃbhavam // 15.37.15 tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ / apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ // 15.37.16 tām uvāca tato vyāso yat te kāryaṃ vivakṣitam / tad brūhi tvaṃ mahāprājñe yat te manasi vartate // 15.37.17 tataḥ kuntī śvaśurayoḥ praṇamya śirasā tadā / uvāca vākyaṃ savrīḍaṃ vivṛṇvānā purātanam // 15.37.18 bhagavañ śvaśuro me 'si daivatasyāpi daivatam / sa me devātidevas tvaṃ śṛṇu satyāṃ giraṃ mama // 15.38.1 tapasvī kopano vipro durvāsā nāma me pituḥ / bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam // 15.38.2 śaucena tv āgasas tyāgaiḥ śuddhena manasā tathā / kopasthāneṣv api mahatsv akupyaṃ na kadā cana // 15.38.3 sa me varam adāt prītaḥ kṛtam ity aham abruvam / avaśyaṃ te grahītavyam iti māṃ so 'bravīd vacaḥ // 15.38.4 tataḥ śāpabhayād vipram avocaṃ punar eva tam / evam astv iti ca prāha punar eva sa māṃ dvijaḥ // 15.38.5 dharmasya jananī bhadre bhavitrī tvaṃ varānane / vaśe sthāsyanti te devā yāṃs tvam āvāhayiṣyasi // 15.38.6 ity uktvāntarhito vipras tato 'haṃ vismitābhavam / na ca sarvāsv avasthāsu smṛtir me vipraṇaśyati // 15.38.7 atha harmyatalasthāhaṃ ravim udyantam īkṣatī / saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram // 15.38.8 sthitāhaṃ bālabhāvena tatra doṣam abudhyatī // 15.38.8.2 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat / dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca // 15.38.9 tatāpa lokān ekena dvitīyenāgamac ca mām // 15.38.9.2 sa mām uvāca vepantīṃ varaṃ matto vṛṇīṣva ha / gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam // 15.38.10 sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam / dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varas tava // 15.38.11 tam ahaṃ rakṣatī vipraṃ śāpād anaparādhinam / putro me tvatsamo deva bhaved iti tato 'bruvam // 15.38.12 tato māṃ tejasāviśya mohayitvā ca bhānumān / uvāca bhavitā putras tavety abhyagamad divam // 15.38.13 tato 'ham antarbhavane pitur vṛttāntarakṣiṇī / gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam // 15.38.14 nūnaṃ tasyaiva devasya prasādāt punar eva tu / kanyāham abhavaṃ vipra yathā prāha sa mām ṛṣiḥ // 15.38.15 sa mayā mūḍhayā putro jñāyamāno 'py upekṣitaḥ / tan māṃ dahati viprarṣe yathā suviditaṃ tava // 15.38.16 yadi pāpam apāpaṃ vā tad etad vivṛtaṃ mayā / tan me bhayaṃ tvaṃ bhagavan vyapanetum ihārhasi // 15.38.17 yac cāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha / taṃ cāyaṃ labhatāṃ kāmam adyaiva munisattama // 15.38.18 ity uktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ / sādhu sarvam idaṃ tathyam evam eva yathāttha mām // 15.38.19 aparādhaś ca te nāsti kanyābhāvaṃ gatā hy asi / devāś caiśvaryavanto vai śarīrāṇy āviśanti vai // 15.38.20 santi devanikāyāś ca saṃkalpāj janayanti ye / vācā dṛṣṭyā tathā sparśāt saṃgharṣeṇeti pañcadhā // 15.38.21 manuṣyadharmo daivena dharmeṇa na hi yujyate / iti kunti vyajānīhi vyetu te mānaso jvaraḥ // 15.38.22 sarvaṃ balavatāṃ pathyaṃ sarvaṃ balavatāṃ śuci / sarvaṃ balavatāṃ dharmaḥ sarvaṃ balavatāṃ svakam // 15.38.23 bhadre drakṣyasi gāndhāri putrān bhrātṝn sakhīṃs tathā / vadhūś ca patibhiḥ sārdhaṃ niśi suptotthitā iva // 15.39.1 karṇaṃ drakṣyati kuntī ca saubhadraṃ cāpi yādavī / draupadī pañca putrāṃś ca pitṝn bhrātṝṃs tathaiva ca // 15.39.2 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavan mama / yathāsmi codito rājñā bhavatyā pṛthayaiva ca // 15.39.3 na te śocyā mahātmānaḥ sarva eva nararṣabhāḥ / kṣatradharmaparāḥ santas tathā hi nidhanaṃ gatāḥ // 15.39.4 bhavitavyam avaśyaṃ tat surakāryam anindite / avaterus tataḥ sarve devabhāgair mahītalam // 15.39.5 gandharvāpsarasaś caiva piśācā guhyarākṣasāḥ / tathā puṇyajanāś caiva siddhā devarṣayo 'pi ca // 15.39.6 devāś ca dānavāś caiva tathā brahmarṣayo 'malāḥ / ta ete nidhanaṃ prāptāḥ kurukṣetre raṇājire // 15.39.7 gandharvarājo yo dhīmān dhṛtarāṣṭra iti śrutaḥ / sa eva mānuṣe loke dhṛtarāṣṭraḥ patis tava // 15.39.8 pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam / dharmasyāṃśo 'bhavat kṣattā rājā cāyaṃ yudhiṣṭhiraḥ // 15.39.9 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā / duḥśāsanādīn viddhi tvaṃ rākṣasāñ śubhadarśane // 15.39.10 marudgaṇād bhīmasenaṃ balavantam ariṃdamam / viddhi ca tvaṃ naram ṛṣim imaṃ pārthaṃ dhanaṃjayam // 15.39.11 nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāv ubhau // 15.39.11.2 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam / lokāṃś ca tāpayānaṃ vai viddhi karṇaṃ ca śobhane // 15.39.12 yaś ca vairārtham udbhūtaḥ saṃgharṣajananas tathā // 15.39.12.2 yaś ca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ / sa soma iha saubhadro yogād evābhavad dvidhā // 15.39.13 draupadyā saha saṃbhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt / agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam // 15.39.14 droṇaṃ bṛhaspater bhāgaṃ viddhi drauṇiṃ ca rudrajam / bhīṣmaṃ ca viddhi gāṅgeyaṃ vasuṃ mānuṣatāṃ gatam // 15.39.15 evam ete mahāprājñe devā mānuṣyam etya hi / tataḥ punar gatāḥ svargaṃ kṛte karmaṇi śobhane // 15.39.16 yac ca vo hṛdi sarveṣāṃ duḥkham enac ciraṃ sthitam / tad adya vyapaneṣyāmi paralokakṛtād bhayāt // 15.39.17 sarve bhavanto gacchantu nadīṃ bhāgīrathīṃ prati / tatra drakṣyatha tān sarvān ye hatāsmin raṇājire // 15.39.18 iti vyāsasya vacanaṃ śrutvā sarvo janas tadā / mahatā siṃhanādena gaṅgām abhimukho yayau // 15.39.19 dhṛtarāṣṭraś ca sāmātyaḥ prayayau saha pāṇḍavaiḥ / sahito muniśārdūlair gandharvaiś ca samāgataiḥ // 15.39.20 tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ / nivāsam akarot sarvo yathāprīti yathāsukham // 15.39.21 rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ / nivāsam akarod dhīmān sastrīvṛddhapuraḥsaraḥ // 15.39.22 jagāma tad ahaś cāpi teṣāṃ varṣaśataṃ yathā / niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtān nṛpān // 15.39.23 atha puṇyaṃ girivaram astam abhyagamad raviḥ / tataḥ kṛtābhiṣekās te naiśaṃ karma samācaran // 15.39.24 tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ / vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ // 15.40.1 dhṛtarāṣṭras tu dharmātmā pāṇḍavaiḥ sahitas tadā / śucir ekamanāḥ sārdham ṛṣibhis tair upāviśat // 15.40.2 gāndhāryā saha nāryas tu sahitāḥ samupāviśan / paurajānapadaś cāpi janaḥ sarvo yathāvayaḥ // 15.40.3 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam / avagāhyājuhāvātha sarvāṃl lokān mahāmuniḥ // 15.40.4 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ / rājānaś ca mahābhāgā nānādeśanivāsinaḥ // 15.40.5 tataḥ sutumulaḥ śabdo jalāntar janamejaya / prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ // 15.40.6 tatas te pārthivāḥ sarve bhīṣmadroṇapurogamāḥ / sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ // 15.40.7 virāṭadrupadau cobhau saputrau sahasainikau / draupadeyāś ca saubhadro rākṣasaś ca ghaṭotkacaḥ // 15.40.8 karṇaduryodhanau cobhau śakuniś ca mahārathaḥ / duḥśāsanādayaś caiva dhārtarāṣṭrā mahārathāḥ // 15.40.9 jārāsaṃdhir bhagadatto jalasaṃdhaś ca pārthivaḥ / bhūriśravāḥ śalaḥ śalyo vṛṣasenaś ca sānujaḥ // 15.40.10 lakṣmaṇo rājaputraś ca dhṛṣṭadyumnasya cātmajāḥ / śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuś ca sānujaḥ // 15.40.11 acalo vṛṣakaś caiva rākṣasaś cāpy alāyudhaḥ / bāhlīkaḥ somadattaś ca cekitānaś ca pārthivaḥ // 15.40.12 ete cānye ca bahavo bahutvād ye na kīrtitāḥ / sarve bhāsuradehās te samuttasthur jalāt tataḥ // 15.40.13 yasya vīrasya yo veṣo yo dhvajo yac ca vāhanam / tena tena vyadṛśyanta samupetā narādhipāḥ // 15.40.14 divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ / nirvairā nirahaṃkārā vigatakrodhamanyavaḥ // 15.40.15 gandharvair upagīyantaḥ stūyamānāś ca bandibhiḥ / divyamālyāmbaradharā vṛtāś cāpsarasāṃ gaṇaiḥ // 15.40.16 dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa / muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt // 15.40.17 divyajñānabalopetā gāndhārī ca yaśasvinī / dadarśa putrāṃs tān sarvān ye cānye 'pi raṇe hatāḥ // 15.40.18 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam / vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ // 15.40.19 tad utsavamadodagraṃ hṛṣṭanārīnarākulam / dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā // 15.40.20 dhṛtarāṣṭras tu tān sarvān paśyan divyena cakṣuṣā / mumude bharataśreṣṭha prasādāt tasya vai muneḥ // 15.40.21 tatas te bharataśreṣṭhāḥ samājagmuḥ parasparam / vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ // 15.41.1 vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham / saṃprītamanasaḥ sarve devaloka ivāmarāḥ // 15.41.2 putraḥ pitrā ca mātrā ca bhāryā ca patinā saha / bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ // 15.41.3 pāṇḍavās tu maheṣvāsaṃ karṇaṃ saubhadram eva ca / saṃpraharṣāt samājagmur draupadeyāṃś ca sarvaśaḥ // 15.41.4 tatas te prīyamāṇā vai karṇena saha pāṇḍavāḥ / sametya pṛthivīpālāḥ sauhṛde 'vasthitābhavan // 15.41.5 ṛṣiprasādāt te 'nye ca kṣatriyā naṣṭamanyavaḥ / asauhṛdaṃ parityajya sauhṛde paryavasthitāḥ // 15.41.6 evaṃ samāgatāḥ sarve gurubhir bāndhavais tathā / putraiś ca puruṣavyāghrāḥ kuravo 'nye ca mānavāḥ // 15.41.7 tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ / menire paritoṣeṇa nṛpāḥ svargasado yathā // 15.41.8 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat / parasparaṃ samāgamya yodhānāṃ bharatarṣabha // 15.41.9 samāgatās tāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ / mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan // 15.41.10 ekāṃ rātriṃ vihṛtyaivaṃ te vīrās tāś ca yoṣitaḥ / āmantryānyonyam āśliṣya tato jagmur yathāgatam // 15.41.11 tato visarjayām āsa lokāṃs tān munipuṃgavaḥ / kṣaṇenāntarhitāś caiva prekṣatām eva te 'bhavan // 15.41.12 avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm / sarathāḥ sadhvajāś caiva svāni sthānāni bhejire // 15.41.13 devalokaṃ yayuḥ ke cit ke cid brahmasadas tathā / ke cic ca vāruṇaṃ lokaṃ ke cit kauberam āpnuvan // 15.41.14 tathā vaivasvataṃ lokaṃ ke cic caivāpnuvan nṛpāḥ / rākṣasānāṃ piśācānāṃ ke cic cāpy uttarān kurūn // 15.41.15 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha / ājagmus te mahātmānaḥ savāhāḥ sapadānugāḥ // 15.41.16 gateṣu teṣu sarveṣu salilastho mahāmuniḥ / dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā // 15.41.17 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ // 15.41.17.2 yā yāḥ patikṛtāṃl lokān icchanti paramastriyaḥ / tā jāhnavījalaṃ kṣipram avagāhantv atandritāḥ // 15.41.18 tatas tasya vacaḥ śrutvā śraddadhānā varāṅganāḥ / śvaśuraṃ samanujñāpya viviśur jāhnavījalam // 15.41.19 vimuktā mānuṣair dehais tatas tā bhartṛbhiḥ saha / samājagmus tadā sādhvyaḥ sarvā eva viśāṃ pate // 15.41.20 evaṃ krameṇa sarvās tāḥ śīlavatyaḥ kulastriyaḥ / praviśya toyaṃ nirmuktā jagmur bhartṛsalokatām // 15.41.21 divyarūpasamāyuktā divyābharaṇabhūṣitāḥ / divyamālyāmbaradharā yathāsāṃ patayas tathā // 15.41.22 tāḥ śīlasattvasaṃpannā vitamaskā gataklamāḥ / sarvāḥ sarvaguṇair yuktāḥ svaṃ svaṃ sthānaṃ prapedire // 15.41.23 yasya yasya ca yaḥ kāmas tasmin kāle 'bhavat tadā / taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ // 15.41.24 tac chrutvā naradevānāṃ punarāgamanaṃ narāḥ / jahṛṣur muditāś cāsann anyadehagatā api // 15.41.25 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyān naraḥ / priyāṇi labhate nityam iha ca pretya caiva ha // 15.41.26 iṣṭabāndhavasaṃyogam anāyāsam anāmayam / ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām // 15.41.27 svādhyāyayuktāḥ puruṣāḥ kriyāyuktāś ca bhārata / adhyātmayogayuktāś ca dhṛtimantaś ca mānavāḥ // 15.41.28 śrutvā parva tv idaṃ nityam avāpsyanti parāṃ gatim // 15.41.28.2 etac chrutvā nṛpo vidvān hṛṣṭo 'bhūj janamejayaḥ / pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā // 15.42.1 abravīc ca mudā yuktaḥ punarāgamanaṃ prati / kathaṃ nu tyaktadehānāṃ punas tad rūpadarśanam // 15.42.2 ity uktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān / provāca vadatāṃ śreṣṭhas taṃ nṛpaṃ janamejayam // 15.42.3 avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ / karmajāni śarīrāṇi tathaivākṛtayo nṛpa // 15.42.4 mahābhūtāni nityāni bhūtādhipatisaṃśrayāt / teṣāṃ ca nityasaṃvāso na vināśo viyujyatām // 15.42.5 anāśāya kṛtaṃ karma tasya ceṣṭaḥ phalāgamaḥ / ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute // 15.42.6 avināśī tathā nityaṃ kṣetrajña iti niścayaḥ / bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām // 15.42.7 yāvan na kṣīyate karma tāvad asya svarūpatā / saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati // 15.42.8 nānābhāvās tathaikatvaṃ śarīraṃ prāpya saṃhatāḥ / bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām // 15.42.9 aśvamedhe śrutiś ceyam aśvasaṃjñapanaṃ prati / lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ // 15.42.10 ahaṃ hitaṃ vadāmy etat priyaṃ cet tava pārthiva / devayānā hi panthānaḥ śrutās te yajñasaṃstare // 15.42.11 sukṛto yatra te yajñas tatra devā hitās tava / yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ // 15.42.12 gatimantaś ca teneṣṭvā nānye nityā bhavanti te // 15.42.12.2 nitye 'smin pañcake varge nitye cātmani yo naraḥ / asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ // 15.42.13 viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ // 15.42.13.2 viyoge doṣadarśī yaḥ saṃyogam iha varjayet / asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam // 15.42.14 parāparajñas tu naro nābhimānād udīritaḥ / aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate // 15.42.15 adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ / nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā // 15.42.16 yena yena śarīreṇa karoty ayam anīśvaraḥ / tena tena śarīreṇa tad avaśyam upāśnute // 15.42.17 mānasaṃ manasāpnoti śārīraṃ ca śarīravān // 15.42.17.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān / ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha // 15.43.1 sa rājā rājadharmāṃś ca brahmopaniṣadaṃ tathā / avāptavān naraśreṣṭho buddhiniścayam eva ca // 15.43.2 viduraś ca mahāprājño yayau siddhiṃ tapobalāt / dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam // 15.43.3 mamāpi varado vyāso darśayet pitaraṃ yadi / tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te // 15.43.4 priyaṃ me syāt kṛtārthaś ca syām ahaṃ kṛtaniścayaḥ / prasādād ṛṣiputrasya mama kāmaḥ samṛdhyatām // 15.43.5 ity uktavacane tasmin nṛpe vyāsaḥ pratāpavān / prasādam akarod dhīmān ānayac ca parikṣitam // 15.43.6 tatas tadrūpavayasam āgataṃ nṛpatiṃ divaḥ / śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ // 15.43.7 śamīkaṃ ca mahātmānaṃ putraṃ taṃ cāsya śṛṅgiṇam / amātyā ye babhūvuś ca rājñas tāṃś ca dadarśa ha // 15.43.8 tataḥ so 'vabhṛthe rājā mudito janamejayaḥ / pitaraṃ snāpayām āsa svayaṃ sasnau ca pārthivaḥ // 15.43.9 snātvā ca bharataśreṣṭhaḥ so ''stīkam idam abravīt / yāyāvarakulotpannaṃ jaratkārusutaṃ tadā // 15.43.10 āstīka vividhāścaryo yajño 'yam iti me matiḥ / yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ // 15.43.11 ṛṣir dvaipāyano yatra purāṇas tapaso nidhiḥ / yajñe kurukulaśreṣṭha tasya lokāv ubhau jitau // 15.43.12 śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana / sarpāś ca bhasmasān nītā gatāś ca padavīṃ pituḥ // 15.43.13 kathaṃ cit takṣako muktaḥ satyatvāt tava pārthiva / ṛṣayaḥ pūjitāḥ sarve gatiṃ dṛṣṭvā mahātmanaḥ // 15.43.14 prāptaḥ suvipulo dharmaḥ śrutvā pāpavināśanam / vimukto hṛdayagranthir udārajanadarśanāt // 15.43.15 ye ca pakṣadharā dharme sadvṛttarucayaś ca ye / yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ // 15.43.16 etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ / pūjayām āsa tam ṛṣim anumānya punaḥ punaḥ // 15.43.17 papraccha tam ṛṣiṃ cāpi vaiśaṃpāyanam acyutam / kathāvaśeṣaṃ dharmajño vanavāsasya sattama // 15.43.18 dṛṣṭvā putrāṃs tathā pautrān sānubandhāñ janādhipaḥ / dhṛtarāṣṭraḥ kim akarod rājā caiva yudhiṣṭhiraḥ // 15.44.1 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ / vītaśokaḥ sa rājarṣiḥ punar āśramam āgamat // 15.44.2 itaras tu janaḥ sarvas te caiva paramarṣayaḥ / pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā // 15.44.3 pāṇḍavās tu mahātmāno laghubhūyiṣṭhasainikāḥ / anujagmur mahātmānaṃ sadāraṃ taṃ mahīpatim // 15.44.4 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ / muniḥ satyavatīputro dhṛtarāṣṭram abhāṣata // 15.44.5 dhṛtarāṣṭra mahābāho śṛṇu kauravanandana / śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām // 15.44.6 ṛddhābhijanavṛddhānāṃ vedavedāṅgavedinām / dharmajñānāṃ purāṇānāṃ vadatāṃ vividhāḥ kathāḥ // 15.44.7 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ / śrutaṃ devarahasyaṃ te nāradād devadarśanāt // 15.44.8 gatās te kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām / yathā dṛṣṭās tvayā putrā yathākāmavihāriṇaḥ // 15.44.9 yudhiṣṭhiras tv ayaṃ dhīmān bhavantam anurudhyate / sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ // 15.44.10 visarjayainaṃ yātv eṣa svarājyam anuśāsatām / māsaḥ samadhiko hy eṣām atīto vasatāṃ vane // 15.44.11 etad dhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa / bahupratyarthikaṃ hy etad rājyaṃ nāma narādhipa // 15.44.12 ity uktaḥ kauravo rājā vyāsenāmitabuddhinā / yudhiṣṭhiram athāhūya vāgmī vacanam abravīt // 15.44.13 ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha / tvatprasādān mahīpāla śoko nāsmān prabādhate // 15.44.14 rame cāhaṃ tvayā putra pureva gajasāhvaye / nāthenānugato vidvan priyeṣu parivartinā // 15.44.15 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi / na me manyur mahābāho gamyatāṃ putra mā ciram // 15.44.16 bhavantaṃ ceha saṃprekṣya tapo me parihīyate / tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ // 15.44.17 mātarau te tathaiveme śīrṇaparṇakṛtāśane / mama tulyavrate putra naciraṃ vartayiṣyataḥ // 15.44.18 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ / vyāsasya tapaso vīryād bhavataś ca samāgamāt // 15.44.19 prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha / ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi // 15.44.20 tvayy adya piṇḍaḥ kīrtiś ca kulaṃ cedaṃ pratiṣṭhitam / śvo vādya vā mahābāho gamyatāṃ putra mā ciram // 15.44.21 rājanītiḥ subahuśaḥ śrutā te bharatarṣabha / saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho // 15.44.22 ity uktavacanaṃ tāta nṛpo rājānam abravīt / na mām arhasi dharmajña parityaktum anāgasam // 15.44.23 kāmaṃ gacchantu me sarve bhrātaro 'nucarās tathā / bhavantam aham anviṣye mātarau ca yatavrate // 15.44.24 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me / tvayy adhīnaṃ kurukulaṃ piṇḍaś ca śvaśurasya me // 15.44.25 gamyatāṃ putra paryāptam etāvat pūjitā vayam / rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ // 15.44.26 ity uktaḥ sa tu gāndhāryā kuntīm idam uvāca ha / snehabāṣpākule netre pramṛjya rudatīṃ vacaḥ // 15.44.27 visarjayati māṃ rājā gāndhārī ca yaśasvinī / bhavatyāṃ baddhacittas tu kathaṃ yāsyāmi duḥkhitaḥ // 15.44.28 na cotsahe tapovighnaṃ kartuṃ te dharmacāriṇi / tapaso hi paraṃ nāsti tapasā vindate mahat // 15.44.29 mamāpi na tathā rājñi rājye buddhir yathā purā / tapasy evānuraktaṃ me manaḥ sarvātmanā tathā // 15.44.30 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe / bāndhavā naḥ parikṣīṇā balaṃ no na yathā purā // 15.44.31 pāñcālāḥ subhṛśaṃ kṣīṇāḥ kanyāmātrāvaśeṣitāḥ / na teṣāṃ kulakartāraṃ kaṃ cit paśyāmy ahaṃ śubhe // 15.44.32 sarve hi bhasmasān nītā droṇenaikena saṃyuge / avaśeṣās tu nihatā droṇaputreṇa vai niśi // 15.44.33 cedayaś caiva matsyāś ca dṛṣṭapūrvās tathaiva naḥ / kevalaṃ vṛṣṇicakraṃ tu vāsudevaparigrahāt // 15.44.34 yaṃ dṛṣṭvā sthātum icchāmi dharmārthaṃ nānyahetukam // 15.44.34.2 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava / bhaviṣyaty amba rājā hi tīvram ārapsyate tapaḥ // 15.44.35 etac chrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ / yudhiṣṭhiram uvācedaṃ bāṣpavyākulalocanaḥ // 15.44.36 notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha / pratiyātu bhavān kṣipraṃ tapas tapsyāmy ahaṃ vane // 15.44.37 ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram / pādaśuśrūṣaṇe yukto rājño mātros tathānayoḥ // 15.44.38 tam uvāca tataḥ kuntī pariṣvajya mahābhujam / gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama // 15.44.39 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ / uparodho bhaved evam asmākaṃ tapasaḥ kṛte // 15.44.40 tvatsnehapāśabaddhā ca hīyeyaṃ tapasaḥ parāt / tasmāt putraka gaccha tvaṃ śiṣṭam alpaṃ hi naḥ prabho // 15.44.41 evaṃ saṃstambhitaṃ vākyaiḥ kuntyā bahuvidhair manaḥ / sahadevasya rājendra rājñaś caiva viśeṣataḥ // 15.44.42 te mātrā samanujñātā rājñā ca kurupuṃgavāḥ / abhivādya kuruśreṣṭham āmantrayitum ārabhan // 15.44.43 rājan pratigamiṣyāmaḥ śivena pratinanditāḥ / anujñātās tvayā rājan gamiṣyāmo vikalmaṣāḥ // 15.44.44 evam uktaḥ sa rājarṣir dharmarājñā mahātmanā / anujajñe jayāśīrbhir abhinandya yudhiṣṭhiram // 15.44.45 bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayām āsa pārthivaḥ / sa cāsya samyaṅ medhāvī pratyapadyata vīryavān // 15.44.46 arjunaṃ ca samāśliṣya yamau ca puruṣarṣabhau / anujajñe sa kauravyaḥ pariṣvajyābhinandya ca // 15.44.47 gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ / jananyā samupāghrātāḥ pariṣvaktāś ca te nṛpam // 15.44.48 cakruḥ pradakṣiṇaṃ sarve vatsā iva nivāraṇe // 15.44.48.2 punaḥ punar nirīkṣantaḥ prajagmus te pradakṣiṇam / tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ // 15.44.49 nyāyataḥ śvaśure vṛttiṃ prayujya prayayus tataḥ / śvaśrūbhyāṃ samanujñātāḥ pariṣvajyābhinanditāḥ // 15.44.50 saṃdiṣṭāś cetikartavyaṃ prayayur bhartṛbhiḥ saha // 15.44.50.2 tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti / uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api // 15.44.51 tato yudhiṣṭhiro rājā sadāraḥ sahasainikaḥ / nagaraṃ hāstinapuraṃ punar āyāt sabāndhavaḥ // 15.44.52 dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā / devarṣir nārado rājann ājagāma yudhiṣṭhiram // 15.45.1 tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ / āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ // 15.45.2 cirasya khalu paśyāmi bhagavantam upasthitam / kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam // 15.45.3 ke deśāḥ paridṛṣṭās te kiṃ ca kāryaṃ karomi te / tad brūhi dvijamukhya tvam asmākaṃ ca priyo 'tithiḥ // 15.45.4 ciradṛṣṭo 'si me rājann āgato 'smi tapovanāt / paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa // 15.45.5 vadanti puruṣā me 'dya gaṅgātīranivāsinaḥ / dhṛtarāṣṭraṃ mahātmānam āsthitaṃ paramaṃ tapaḥ // 15.45.6 api dṛṣṭas tvayā tatra kuśalī sa kurūdvahaḥ / gāndhārī ca pṛthā caiva sūtaputraś ca saṃjayaḥ // 15.45.7 kathaṃ ca vartate cādya pitā mama sa pārthivaḥ / śrotum icchāmi bhagavan yadi dṛṣṭas tvayā nṛpaḥ // 15.45.8 sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham / yathā śrutaṃ ca dṛṣṭaṃ ca mayā tasmiṃs tapovane // 15.45.9 vanavāsanivṛtteṣu bhavatsu kurunandana / kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa // 15.45.10 gāndhāryā sahito dhīmān vadhvā kuntyā samanvitaḥ / saṃjayena ca sūtena sāgnihotraḥ sayājakaḥ // 15.45.11 ātasthe sa tapas tīvraṃ pitā tava tapodhanaḥ / vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavan muniḥ // 15.45.12 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ / tvagasthimātraśeṣaḥ sa ṣaṇmāsān abhavan nṛpaḥ // 15.45.13 gāndhārī tu jalāhārā kuntī māsopavāsinī / saṃjayaḥ ṣaṣṭhabhaktena vartayām āsa bhārata // 15.45.14 agnīṃs tu yājakās tatra juhuvur vidhivat prabho / dṛśyato 'dṛśyataś caiva vane tasmin nṛpasya ha // 15.45.15 aniketo 'tha rājā sa babhūva vanagocaraḥ / te cāpi sahite devyau saṃjayaś ca tam anvayuḥ // 15.45.16 saṃjayo nṛpater netā sameṣu viṣameṣu ca / gāndhāryās tu pṛthā rājaṃś cakṣur āsīd aninditā // 15.45.17 tataḥ kadā cid gaṅgāyāḥ kacche sa nṛpasattamaḥ / gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat // 15.45.18 atha vāyuḥ samudbhūto dāvāgnir abhavan mahān / dadāha tad vanaṃ sarvaṃ parigṛhya samantataḥ // 15.45.19 dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ / varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān // 15.45.20 samāviddhe vane tasmin prāpte vyasana uttame / nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ // 15.45.21 asamartho 'pasaraṇe sukṛśau mātarau ca te // 15.45.21.2 tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt / idam āha tataḥ sūtaṃ saṃjayaṃ pṛthivīpate // 15.45.22 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhi cit / vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim // 15.45.23 tam uvāca kilodvignaḥ saṃjayo vadatāṃ varaḥ / rājan mṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā // 15.45.24 na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ / yad atrānantaraṃ kāryaṃ tad bhavān vaktum arhati // 15.45.25 ity uktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ / naiṣa mṛtyur aniṣṭo no niḥsṛtānāṃ gṛhāt svayam // 15.45.26 jalam agnis tathā vāyur atha vāpi vikarśanam / tāpasānāṃ praśasyante gaccha saṃjaya māciram // 15.45.27 ity uktvā saṃjayaṃ rājā samādhāya manas tadā / prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā // 15.45.28 saṃjayas taṃ tathā dṛṣṭvā pradakṣiṇam athākarot / uvāca cainaṃ medhāvī yuṅkṣvātmānam iti prabho // 15.45.29 ṛṣiputro manīṣī sa rājā cakre 'sya tad vacaḥ / saṃnirudhyendriyagrāmam āsīt kāṣṭhopamas tadā // 15.45.30 gāndhārī ca mahābhāgā jananī ca pṛthā tava / dāvāgninā samāyukte sa ca rājā pitā tava // 15.45.31 saṃjayas tu mahāmātras tasmād dāvād amucyata / gaṅgākūle mayā dṛṣṭas tāpasaiḥ parivāritaḥ // 15.45.32 sa tān āmantrya tejasvī nivedyaitac ca sarvaśaḥ / prayayau saṃjayaḥ sūto himavantaṃ mahīdharam // 15.45.33 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ / gāndhārī ca pṛthā caiva jananyau te narādhipa // 15.45.34 yadṛcchayānuvrajatā mayā rājñaḥ kalevaram / tayoś ca devyor ubhayor dṛṣṭāni bharatarṣabha // 15.45.35 tatas tapovane tasmin samājagmus tapodhanāḥ / śrutvā rājñas tathā niṣṭhāṃ na tv aśocan gatiṃ ca te // 15.45.36 tatrāśrauṣam ahaṃ sarvam etat puruṣasattama / yathā ca nṛpatir dagdho devyau te ceti pāṇḍava // 15.45.37 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ / prāptavān agnisaṃyogaṃ gāndhārī jananī ca te // 15.45.38 etac chrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām / niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavan mahān // 15.45.39 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat / paurāṇāṃ ca mahārāja śrutvā rājñas tadā gatim // 15.45.40 aho dhig iti rājā tu vikruśya bhṛśaduḥkhitaḥ / ūrdhvabāhuḥ smaran mātuḥ praruroda yudhiṣṭhiraḥ // 15.45.41 bhīmasenapurogāś ca bhrātaraḥ sarva eva te // 15.45.41.2 antaḥpureṣu ca tadā sumahān ruditasvanaḥ / prādurāsīn mahārāja pṛthāṃ śrutvā tathāgatām // 15.45.42 taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam / anvaśocanta te sarve gāndhārīṃ ca tapasvinīm // 15.45.43 tasminn uparate śabde muhūrtād iva bhārata / nigṛhya bāṣpaṃ dhairyeṇa dharmarājo 'bravīd idam // 15.45.44 tathā mahātmanas tasya tapasy ugre ca vartataḥ / anāthasyeva nidhanaṃ tiṣṭhatsv asmāsu bandhuṣu // 15.46.1 durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama / yatra vaicitravīryo 'sau dagdha evaṃ davāgninā // 15.46.2 yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ / nāgāyutabalo rājā sa dagdho hi davāgninā // 15.46.3 yaṃ purā paryavījanta tālavṛntair varastriyaḥ / taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam // 15.46.4 sūtamāgadhasaṃghaiś ca śayāno yaḥ prabodhyate / dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ // 15.46.5 na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm / patilokam anuprāptāṃ tathā bhartṛvrate sthitām // 15.46.6 pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat / utsṛjya sumahad dīptaṃ vanavāsam arocayat // 15.46.7 dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam / kṣatradharmaṃ ca dhig yasmān mṛtā jīvāmahe vayam // 15.46.8 susūkṣmā kila kālasya gatir dvijavarottama / yat samutsṛjya rājyaṃ sā vanavāsam arocayat // 15.46.9 yudhiṣṭhirasya jananī bhīmasya vijayasya ca / anāthavat kathaṃ dagdhā iti muhyāmi cintayan // 15.46.10 vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā / upakāram ajānan sa kṛtaghna iti me matiḥ // 15.46.11 yatrādahat sa bhagavān mātaraṃ savyasācinaḥ / kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ // 15.46.12 dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām // 15.46.12.2 idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me / vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ // 15.46.13 tathā tapasvinas tasya rājarṣeḥ kauravasya ha / katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām // 15.46.14 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane / vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama // 15.46.15 manye pṛthā vepamānā kṛśā dhamanisaṃtatā / hā tāta dharmarājeti samākrandan mahābhaye // 15.46.16 bhīma paryāpnuhi bhayād iti caivābhivāśatī / samantataḥ parikṣiptā mātā me 'bhūd davāgninā // 15.46.17 sahadevaḥ priyas tasyāḥ putrebhyo 'dhika eva tu / na caināṃ mokṣayām āsa vīro mādravatīsutaḥ // 15.46.18 tac chrutvā ruruduḥ sarve samāliṅgya parasparam / pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye // 15.46.19 teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ / prāsādābhogasaṃruddho anvarautsīt sa rodasī // 15.46.20 nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā / vaicitravīryo nṛpatis tat te vakṣyāmi bhārata // 15.47.1 vanaṃ praviśatā tena vāyubhakṣeṇa dhīmatā / agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam // 15.47.2 yājakās tu tatas tasya tān agnīn nirjane vane / samutsṛjya yathākāmaṃ jagmur bharatasattama // 15.47.3 sa vivṛddhas tadā vahnir vane tasminn abhūt kila / tena tad vanam ādīptam iti me tāpasābruvan // 15.47.4 sa rājā jāhnavīkacche yathā te kathitaṃ mayā / tenāgninā samāyuktaḥ svenaiva bharatarṣabha // 15.47.5 evam āvedayām āsur munayas te mamānagha / ye te bhāgīrathītīre mayā dṛṣṭā yudhiṣṭhira // 15.47.6 evaṃ svenāgninā rājā samāyukto mahīpate / mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim // 15.47.7 guruśuśrūṣayā caiva jananī tava pāṇḍava / prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ // 15.47.8 kartum arhasi kauravya teṣāṃ tvam udakakriyām / bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām // 15.47.9 tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ / niryayau saha sodaryaiḥ sadāro bharatarṣabha // 15.47.10 paurajānapadāś caiva rājabhaktipuraskṛtāḥ / gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ // 15.47.11 tato 'vagāhya salilaṃ sarve te kurupuṃgavāḥ / yuyutsum agrataḥ kṛtvā dadus toyaṃ mahātmane // 15.47.12 gāndhāryāś ca pṛthāyāś ca vidhivan nāmagotrataḥ / śaucaṃ nivartayantas te tatroṣur nagarād bahiḥ // 15.47.13 preṣayām āsa sa narān vidhijñān āptakāriṇaḥ / gaṅgādvāraṃ kuruśreṣṭho yatra dagdho 'bhavan nṛpaḥ // 15.47.14 tatraiva teṣāṃ kulyāni gaṅgādvāre 'nvaśāt tadā / kartavyānīti puruṣān dattadeyān mahīpatiḥ // 15.47.15 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ / dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ // 15.47.16 dhṛtarāṣṭraṃ samuddiśya dadau sa pṛthivīpatiḥ / suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ // 15.47.17 gāndhāryāś caiva tejasvī pṛthāyāś ca pṛthak pṛthak / saṃkīrtya nāmanī rājā dadau dānam anuttamam // 15.47.18 yo yad icchati yāvac ca tāvat sa labhate dvijaḥ / śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam // 15.47.19 yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ / dadau rājā samuddiśya tayor mātror mahīpatiḥ // 15.47.20 tataḥ sa pṛthivīpālo dattvā śrāddhāny anekaśaḥ / praviveśa punar dhīmān nagaraṃ vāraṇāhvayam // 15.47.21 te cāpi rājavacanāt puruṣā ye gatābhavan / saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ // 15.47.22 mālyair gandhaiś ca vividhaiḥ pūjayitvā yathāvidhi / kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ // 15.47.23 samāśvāsya ca rājānaṃ dharmātmānaṃ yudhiṣṭhiram / nārado 'py agamad rājan paramarṣir yathepsitam // 15.47.24 evaṃ varṣāṇy atītāni dhṛtarāṣṭrasya dhīmataḥ / vanavāse tadā trīṇi nagare daśa pañca ca // 15.47.25 hataputrasya saṃgrāme dānāni dadataḥ sadā / jñātisaṃbandhimitrāṇāṃ bhrātṝṇāṃ svajanasya ca // 15.47.26 yudhiṣṭhiras tu nṛpatir nātiprītamanās tadā / dhārayām āsa tad rājyaṃ nihatajñātibāndhavaḥ // 15.47.27 ṣaṭtriṃśe tv atha saṃprāpte varṣe kauravanandanaḥ / dadarśa viparītāni nimittāni yudhiṣṭhiraḥ // 16.1.1 vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ / apasavyāni śakunā maṇḍalāni pracakrire // 16.1.2 pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ / ulkāś cāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi // 16.1.3 ādityo rajasā rājan samavacchannamaṇḍalaḥ / viraśmir udaye nityaṃ kabandhaiḥ samadṛśyata // 16.1.4 pariveṣāś ca dṛśyante dāruṇāḥ candrasūryayoḥ / trivarṇāḥ śyāmarūkṣāntās tathā bhasmāruṇaprabhāḥ // 16.1.5 ete cānye ca bahava utpātā bhayaśaṃsinaḥ / dṛśyante 'har aho rājan hṛdayodvegakārakāḥ // 16.1.6 kasya cit tv atha kālasya kururājo yudhiṣṭhiraḥ / śuśrāva vṛṣṇicakrasya mausale kadanaṃ kṛtam // 16.1.7 vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ / samānīyābravīd bhrātṝn kiṃ kariṣyāma ity uta // 16.1.8 parasparaṃ samāsādya brahmadaṇḍabalātkṛtān / vṛṣṇīn vinaṣṭāṃs te śrutvā vyathitāḥ pāṇḍavābhavan // 16.1.9 nidhanaṃ vāsudevasya samudrasyeva śoṣaṇam / vīrā na śraddadhus tasya vināśaṃ śārṅgadhanvanaḥ // 16.1.10 mausalaṃ te pariśrutya duḥkhaśokasamanvitāḥ / viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan // 16.1.11 kathaṃ vinaṣṭā bhagavann andhakā vṛṣṇibhiḥ saha / paśyato vāsudevasya bhojāś caiva mahārathāḥ // 16.2.1 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān / anyonyaṃ musalais te tu nijaghnuḥ kālacoditāḥ // 16.2.2 kenānuśaptās te vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ / bhojāś ca dvijavarya tvaṃ vistareṇa vadasva me // 16.2.3 viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam / sāraṇapramukhā vīrā dadṛśur dvārakāgatān // 16.2.4 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā / abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ // 16.2.5 iyaṃ strī putrakāmasya babhror amitatejasaḥ / ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati // 16.2.6 ity uktās te tadā rājan vipralambhapradharṣitāḥ / pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa // 16.2.7 vṛṣṇyandhakavināśāya musalaṃ ghoram āyasam / vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati // 16.2.8 yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ / ucchettāraḥ kulaṃ kṛtsnam ṛte rāmajanārdanau // 16.2.9 samudraṃ yāsyati śrīmāṃs tyaktvā dehaṃ halāyudhaḥ / jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati // 16.2.10 ity abruvanta te rājan pralabdhās tair durātmabhiḥ / munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam // 16.2.11 [16.2.12atathoktvā munayas te tu tataḥ keśavam abhyayuḥ / athābravīt tadā vṛṣṇīñ śrutvaivaṃ madhusūdanaḥ / antajño matimāṃs tasya bhavitavyaṃ tatheti tān // 16.2.13 evam uktvā hṛṣīkeśaḥ praviveśa punar gṛhān / kṛtāntam anyathā naicchat kartuṃ sa jagataḥ prabhuḥ // 16.2.14 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai / vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat // 16.2.15 prasūtaṃ śāpajaṃ ghoraṃ tac ca rājñe nyavedayan / viṣaṇṇarūpas tad rājā sūkṣmaṃ cūrṇam akārayat // 16.2.16 prākṣipan sāgare tac ca puruṣā rājaśāsanāt / aghoṣayaṃś ca nagare vacanād āhukasya ca // 16.2.17 adya prabhṛti sarveṣu vṛṣṇyandhakagṛheṣv iha / surāsavo na kartavyaḥ sarvair nagaravāsibhiḥ // 16.2.18 yaś ca no 'viditaṃ kuryāt peyaṃ kaś cin naraḥ kva cit / jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ // 16.2.19 tato rājabhayāt sarve niyamaṃ cakrire tadā / narāḥ śāsanam ājñāya tasya rājño mahātmanaḥ // 16.2.20 evaṃ prayatamānānāṃ vṛṣṇīnām andhakaiḥ saha / kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ // 16.3.1 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ / gṛhāṇy avekṣya vṛṣṇīnāṃ nādṛśyata punaḥ kva cit // 16.3.2 utpedire mahāvātā dāruṇāś cā dine dine / vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ // 16.3.3 vivṛddhamūṣakā rathyā vibhinnamaṇikās tathā / cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu // 16.3.4 nopaśāmyati śabdaś ca sa divārātram eva hi // 16.3.4.2 anukurvann ulūkānāṃ sārasā virutaṃ tathā / ajāḥ śivānāṃ ca rutam anvakurvata bhārata // 16.3.5 pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ / vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃs tadā // 16.3.6 vyajāyanta kharā goṣu karabhāśvatarīṣu ca / śunīṣv api biḍālāś ca mūṣakā nakulīṣu ca // 16.3.7 nāpatrapanta pāpāni kurvanto vṛṣṇayas tadā / prādviṣan brāhmaṇāṃś cāpi pitṝn devāṃs tathaiva ca // 16.3.8 gurūṃś cāpy avamanyanta na tu rāmajanārdanau / patnyaḥ patīn vyuccaranta patnīś ca patayas tathā // 16.3.9 vibhāvasuḥ prajvalito vāmaṃ viparivartate / nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak // 16.3.10 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ / vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ // 16.3.11 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata / āhāryamāṇe kṛmayo vyadṛśyanta narādhipa // 16.3.12 puṇyāhe vācyamāne ca japatsu ca mahātmasu / abhidhāvantaḥ śrūyante na cādṛśyata kaś cana // 16.3.13 parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ / grahair apaśyan sarve te nātmanas tu kathaṃ cana // 16.3.14 nadantaṃ pāñcajanyaṃ ca vṛṣṇyandhakaniveśane / samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ // 16.3.15 evaṃ paśyan hṛṣīkeśaḥ saṃprāptaṃ kālaparyayam / trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam // 16.3.16 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ / tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ // 16.3.17 vimṛśann eva kālaṃ taṃ paricintya janārdanaḥ / mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ // 16.3.18 putraśokābhisaṃtaptā gāndhārī hatabāndhavā / yad anuvyājahārārtā tad idaṃ samupāgatam // 16.3.19 idaṃ ca tad anuprāptam abravīd yad yudhiṣṭhiraḥ / purā vyūḍheṣv anīkeṣu dṛṣṭvotpātān sudāruṇān // 16.3.20 ity uktvā vāsudevas tu cikīrṣan satyam eva tat / ājñāpayām āsa tadā tīrthayātrām ariṃdama // 16.3.21 aghoṣayanta puruṣās tatra keśavaśāsanāt / tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ // 16.3.22 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi / striyaḥ svapneṣu muṣṇantī dvārakāṃ paridhāvati // 16.4.1 alaṃkārāś ca chatraṃ ca dhvajāś ca kavacāni ca / hriyamāṇāny adṛśyanta rakṣobhiḥ subhayānakaiḥ // 16.4.2 tac cāgnidattaṃ kṛṣṇasya vajranābham ayasmayam / divam ācakrame cakraṃ vṛṣṇīnāṃ paśyatāṃ tadā // 16.4.3 yuktaṃ rathaṃ divyam ādityavarṇaṃ; hayāharan paśyato dārukasya / te sāgarasyopariṣṭhād avartan; manojavāś caturo vājimukhyāḥ // 16.4.4 tālaḥ suparṇaś ca mahādhvajau tau; supūjitau rāmajanārdanābhyām / uccair jahrur apsaraso divāniśaṃ; vācaś cocur gamyatāṃ tīrthayātrā // 16.4.5 tato jigamiṣantas te vṛṣṇyandhakamahārathāḥ / sāntaḥpurās tadā tīrthayātrām aicchan nararṣabhāḥ // 16.4.6 tato bhojyaṃ ca bhakṣyaṃ ca peyaṃ cāndhakavṛṣṇayaḥ / bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ // 16.4.7 tataḥ sīdhuṣu saktāś ca niryayur nagarād bahiḥ / yānair aśvair gajaiś caiva śrīmantas tigmatejasaḥ // 16.4.8 tataḥ prabhāse nyavasan yathoddeśaṃ yathāgṛham / prabhūtabhakṣyapeyās te sadārā yādavās tadā // 16.4.9 niviṣṭāṃs tān niśamyātha samudrānte sa yogavit / jagāmāmantrya tān vīrān uddhavo 'rthaviśāradaḥ // 16.4.10 taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim / jānan vināśaṃ vṛṣṇīnāṃ naicchad vārayituṃ hariḥ // 16.4.11 tataḥ kālaparītās te vṛṣṇyandhakamahārathāḥ / apaśyann uddhavaṃ yāntaṃ tejasāvṛtya rodasī // 16.4.12 brāhmaṇārtheṣu yat siddham annaṃ teṣāṃ mahātmanām / tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam // 16.4.13 tatas tūryaśatākīrṇaṃ naṭanartakasaṃkulam / prāvartata mahāpānaṃ prabhāse tigmatejasām // 16.4.14 kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā / apibad yuyudhānaś ca gado babhrus tathaiva ca // 16.4.15 tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ / abravīt kṛtavarmāṇam avahasyāvamanya ca // 16.4.16 kaḥ kṣatriyo manyamānaḥ suptān hanyān mṛtān iva / na tan mṛṣyanti hārdikya yādavā yat tvayā kṛtam // 16.4.17 ity ukte yuyudhānena pūjayām āsa tad vacaḥ / pradyumno rathināṃ śreṣṭho hārdikyam avamanya ca // 16.4.18 tataḥ paramasaṃkruddhaḥ kṛtavarmā tam abravīt / nirdiśann iva sāvajñaṃ tadā savyena pāṇinā // 16.4.19 bhūriśravāś chinnabāhur yuddhe prāyagatas tvayā / vadhena sunṛśaṃsena kathaṃ vīreṇa pātitaḥ // 16.4.20 iti tasya vacaḥ śrutvā keśavaḥ paravīrahā / tiryak saroṣayā dṛṣṭyā vīkṣāṃ cakre sa manyumān // 16.4.21 maṇiḥ syamantakaś caiva yaḥ sa satrājito 'bhavat / tāṃ kathāṃ smārayām āsa sātyakir madhusūdanam // 16.4.22 tac chrutvā keśavasyāṅkam agamad rudatī tadā / satyabhāmā prakupitā kopayantī janārdanam // 16.4.23 tata utthāya sakrodhaḥ sātyakir vākyam abravīt / pañcānāṃ draupadeyānāṃ dhṛṣṭadyumnaśikhaṇḍinoḥ // 16.4.24 eṣa gacchāmi padavīṃ satyena ca tathā śape / sauptike ye ca nihatāḥ suptānena durātmanā // 16.4.25 droṇaputrasahāyena pāpena kṛtavarmaṇā / samāptam āyur asyādya yaśaś cāpi sumadhyame // 16.4.26 itīdam uktvā khaḍgena keśavasya samīpataḥ / abhidrutya śiraḥ kruddhaś ciccheda kṛtavarmaṇaḥ // 16.4.27 tathānyān api nighnantaṃ yuyudhānaṃ samantataḥ / abhyadhāvad dhṛṣīkeśo vinivārayiṣus tadā // 16.4.28 ekībhūtās tataḥ sarve kālaparyāyacoditāḥ / bhojāndhakā mahārāja śaineyaṃ paryavārayan // 16.4.29 tān dṛṣṭvā patatas tūrṇam abhikruddhāñ janārdanaḥ / na cukrodha mahātejā jānan kālasya paryayam // 16.4.30 te tu pānamadāviṣṭāś coditāś caiva manyunā / yuyudhānam athābhyaghnann ucchiṣṭair bhājanais tadā // 16.4.31 hanyamāne tu śaineye kruddho rukmiṇinandanaḥ / tadantaram upādhāvan mokṣayiṣyañ śineḥ sutam // 16.4.32 sa bhojaiḥ saha saṃyuktaḥ sātyakiś cāndhakaiḥ saha / bahutvān nihatau tatra ubhau kṛṣṇasya paśyataḥ // 16.4.33 hataṃ dṛṣṭvā tu śaineyaṃ putraṃ ca yadunandanaḥ / erakāṇāṃ tadā muṣṭiṃ kopāj jagrāha keśavaḥ // 16.4.34 tad abhūn musalaṃ ghoraṃ vajrakalpam ayomayam / jaghāna tena kṛṣṇas tān ye 'sya pramukhato 'bhavan // 16.4.35 tato 'ndhakāś ca bhojāś ca śaineyā vṛṣṇayas tathā / jaghnur anyonyam ākrande musalaiḥ kālacoditāḥ // 16.4.36 yas teṣām erakāṃ kaś cij jagrāha ruṣito nṛpa / vajrabhūteva sā rājann adṛśyata tadā vibho // 16.4.37 tṛṇaṃ ca musalībhūtam api tatra vyadṛśyata / brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva // 16.4.38 āvidhyāvidhya te rājan prakṣipanti sma yat tṛṇam / tad vajrabhūtaṃ musalaṃ vyadṛśyata tadā dṛḍham // 16.4.39 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata / mattāḥ paripatanti sma pothayantaḥ parasparam // 16.4.40 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ / nāsīt palāyane buddhir vadhyamānasya kasya cit // 16.4.41 taṃ tu paśyan mahābāhur jānan kālasya paryayam / musalaṃ samavaṣṭabhya tasthau sa madhusūdanaḥ // 16.4.42 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ / pradyumnaṃ cāniruddhaṃ ca tataś cukrodha bhārata // 16.4.43 gadaṃ vīkṣya śayānaṃ ca bhṛśaṃ kopasamanvitaḥ / sa niḥśeṣaṃ tadā cakre śārṅgacakragadādharaḥ // 16.4.44 taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ / dārukaś caiva dāśārham ūcatur yan nibodha tat // 16.4.45 bhagavan saṃhṛtaṃ sarvaṃ tvayā bhūyiṣṭham acyuta / rāmasya padam anviccha tatra gacchāma yatra saḥ // 16.4.46 tato yayur dārukaḥ keśavaś ca; babhruś ca rāmasya padaṃ patantaḥ / athāpaśyan rāmam anantavīryaṃ; vṛkṣe sthitaṃ cintayānaṃ vivikte // 16.5.1 tataḥ samāsādya mahānubhāvaḥ; kṛṣṇas tadā dārukam anvaśāsat / gatvā kurūñ śīghram imaṃ mahāntaṃ; pārthāya śaṃsasva vadhaṃ yadūnām // 16.5.2 tato 'rjunaḥ kṣipram ihopayātu; śrutvā mṛtān yādavān brahmaśāpāt / ity evam uktaḥ sa yayau rathena; kurūṃs tadā dāruko naṣṭacetāḥ // 16.5.3 tato gate dāruke keśavo 'tha; dṛṣṭvāntike babhrum uvāca vākyam / striyo bhavān rakṣatu yātu śīghraṃ; naitā hiṃsyur dasyavo vittalobhāt // 16.5.4 sa prasthitaḥ keśavenānuśiṣṭo; madāturo jñātivadhārditaś ca / taṃ vai yāntaṃ saṃnidhau keśavasya; tvarantam ekaṃ sahasaiva babhrum // 16.5.5 brahmānuśaptam avadhīn mahad vai; kūṭonmuktaṃ musalaṃ lubdhakasya // 16.5.5.2 tato dṛṣṭvā nihataṃ babhrum āha; kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu / ihaiva tvaṃ māṃ pratīkṣasva rāma; yāvat striyo jñātivaśāḥ karomi // 16.5.6 tataḥ purīṃ dvāravatīṃ praviśya; janārdanaḥ pitaraṃ prāha vākyam / striyo bhavān rakṣatu naḥ samagrā; dhanaṃjayasyāgamanaṃ pratīkṣan // 16.5.7 rāmo vanānte pratipālayan mām; āste 'dyāhaṃ tena samāgamiṣye // 16.5.7.2 dṛṣṭaṃ mayedaṃ nidhanaṃ yadūnāṃ; rājñāṃ ca pūrvaṃ kurupuṃgavānām / nāhaṃ vinā yadubhir yādavānāṃ; purīm imāṃ draṣṭum ihādya śaktaḥ // 16.5.8 tapaś cariṣyāmi nibodha tan me; rāmeṇa sārdhaṃ vanam abhyupetya / itīdam uktvā śirasāsya pādau; saṃspṛśya kṛṣṇas tvarito jagāma // 16.5.9 tato mahān ninadaḥ prādurāsīt; sastrīkumārasya purasya tasya / athābravīt keśavaḥ saṃnivartya; śabdaṃ śrutvā yoṣitāṃ krośatīnām // 16.5.10 purīm imām eṣyati savyasācī; sa vo duḥkhān mocayitā narāgryaḥ / tato gatvā keśavas taṃ dadarśa; rāmaṃ vane sthitam ekaṃ vivikte // 16.5.11 athāpaśyad yogayuktasya tasya; nāgaṃ mukhān niḥsarantaṃ mahāntam / śvetaṃ yayau sa tataḥ prekṣyamāṇo; mahārṇavo yena mahānubhāvaḥ // 16.5.12 sahasraśīrṣaḥ parvatābhogavarṣmā; raktānanaḥ svāṃ tanuṃ tāṃ vimucya / samyak ca taṃ sāgaraḥ pratyagṛhṇān; nāgā divyāḥ saritaś caiva puṇyāḥ // 16.5.13 karkoṭako vāsukis takṣakaś ca; pṛthuśravā varuṇaḥ kuñjaraś ca / miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas; tathā nāgo dhṛtarāṣṭro mahātmā // 16.5.14 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās; tathā nāgau cakramandātiṣaṇḍau / nāgaśreṣṭho durmukhaś cāmbarīṣaḥ; svayaṃ rājā varuṇaś cāpi rājan // 16.5.15 pratyudgamya svāgatenābhyanandaṃs; te 'pūjayaṃś cārghyapādyakriyābhiḥ // 16.5.15.2 tato gate bhrātari vāsudevo; jānan sarvā gatayo divyadṛṣṭiḥ / vane śūnye vicaraṃś cintayāno; bhūmau tataḥ saṃviveśāgryatejāḥ // 16.5.16 sarvaṃ hi tena prāk tadā vittam āsīd; gāndhāryā yad vākyam uktaḥ sa pūrvam / durvāsasā pāyasocchiṣṭalipte; yac cāpy uktaṃ tac ca sasmāra kṛṣṇaḥ // 16.5.17 sa cintayāno 'ndhakavṛṣṇināśaṃ; kurukṣayaṃ caiva mahānubhāvaḥ / mene tataḥ saṃkramaṇasya kālaṃ; tataś cakārendriyasaṃnirodham // 16.5.18 sa saṃniruddhendriyavāṅmanās tu; śiśye mahāyogam upetya kṛṣṇaḥ / jarātha taṃ deśam upājagāma; lubdhas tadānīṃ mṛgalipsur ugraḥ // 16.5.19 sa keśavaṃ yogayuktaṃ śayānaṃ; mṛgāśaṅkī lubdhakaḥ sāyakena / jarāvidhyat pādatale tvarāvāṃs; taṃ cābhitas taj jighṛkṣur jagāma // 16.5.20 athāpaśyat puruṣaṃ yogayuktaṃ; pītāmbaraṃ lubdhako 'nekabāhum // 16.5.20.2 matvātmānam aparāddhaṃ sa tasya; jagrāha pādau śirasā cārtarūpaḥ / āśvāsayat taṃ mahātmā tadānīṃ; gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā // 16.5.21 divaṃ prāptaṃ vāsavo 'thāśvinau ca; rudrādityā vasavaś cātha viśve / pratyudyayur munayaś cāpi siddhā; gandharvamukhyāś ca sahāpsarobhiḥ // 16.5.22 tato rājan bhagavān ugratejā; nārāyaṇaḥ prabhavaś cāvyayaś ca / yogācāryo rodasī vyāpya lakṣmyā; sthānaṃ prāpa svaṃ mahātmāprameyam // 16.5.23 tato devair ṛṣibhiś cāpi kṛṣṇaḥ; samāgataś cāraṇaiś caiva rājan / gandharvāgryair apsarobhir varābhiḥ; siddhaiḥ sādhyaiś cānataiḥ pūjyamānaḥ // 16.5.24 te vai devāḥ pratyanandanta rājan; muniśreṣṭhā vāgbhir ānarcur īśam / gandharvāś cāpy upatasthuḥ stuvantaḥ; prītyā cainaṃ puruhūto 'bhyanandat // 16.5.25 dāruko 'pi kurūn gatvā dṛṣṭvā pārthān mahārathān / ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān // 16.6.1 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān / pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan // 16.6.2 tato 'rjunas tān āmantrya keśavasya priyaḥ sakhā / prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt // 16.6.3 sa vṛṣṇinilayaṃ gatvā dārukeṇa saha prabho / dadarśa dvārakāṃ vīro mṛtanāthām iva striyam // 16.6.4 yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan / tās tv anāthās tadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ // 16.6.5 ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ / tāsām āsīn mahān nādo dṛṣṭvaivārjunam āgatam // 16.6.6 tās tu dṛṣṭvaiva kauravyo bāṣpeṇa pihito 'rjunaḥ / hīnāḥ kṛṣṇena putraiś ca nāśakat so 'bhivīkṣitum // 16.6.7 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām / vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām // 16.6.8 ratnaśaivalasaṃghāṭāṃ vajraprākāramālinīm / rathyāsrotojalāvartāṃ catvarastimitahradām // 16.6.9 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā / kālapāśagrahāṃ ghorāṃ nadīṃ vaitaraṇīm iva // 16.6.10 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ / gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā // 16.6.11 tāṃ dṛṣṭvā dvārakāṃ pārthas tāś ca kṛṣṇasya yoṣitaḥ / sasvanaṃ bāṣpam utsṛjya nipapāta mahītale // 16.6.12 sātrājitī tataḥ satyā rukmiṇī ca viśāṃ pate / abhipatya praruruduḥ parivārya dhanaṃjayam // 16.6.13 tatas tāḥ kāñcane pīṭhe samutthāyopaveśya ca / abruvantyo mahātmānaṃ parivāryopatasthire // 16.6.14 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ / āśvāsya tāḥ striyaś cāpi mātulaṃ draṣṭum abhyagāt // 16.6.15 taṃ śayānaṃ mahātmānaṃ vīram ānakadundubhim / putraśokābhisaṃtaptaṃ dadarśa kurupuṃgavaḥ // 16.7.1 tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ / ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata // 16.7.2 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ / rudan putrān smaran sarvān vilalāpa suvihvalaḥ // 16.7.3 bhrātṝn putrāṃś ca pautrāṃś ca dauhitrāṃś ca sakhīn api // 16.7.3.2 yair jitā bhūmipālāś ca daityāś ca śataśo 'rjuna / tān dṛṣṭvā neha paśyāmi jīvāmy arjuna durmaraḥ // 16.7.4 yau tāv arjuna śiṣyau te priyau bahumatau sadā / tayor apanayāt pārtha vṛṣṇayo nidhanaṃ gatāḥ // 16.7.5 yau tau vṛṣṇipravīrāṇāṃ dvāv evātirathau matau / pradyumno yuyudhānaś ca kathayan katthase ca yau // 16.7.6 nityaṃ tvaṃ kuruśārdūla kṛṣṇaś ca mama putrakaḥ / tāv ubhau vṛṣṇināśasya mukham āstāṃ dhanaṃjaya // 16.7.7 na tu garhāmi śaineyaṃ hārdikyaṃ cāham arjuna / akrūraṃ raukmiṇeyaṃ ca śāpo hy evātra kāraṇam // 16.7.8 keśinaṃ yas tu kaṃsaṃ ca vikramya jagataḥ prabhuḥ / videhāv akarot pārtha caidyaṃ ca balagarvitam // 16.7.9 naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān / gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān // 16.7.10 prācyāṃś ca dākṣiṇātyāṃś ca pārvatīyāṃs tathā nṛpān / so 'bhyupekṣitavān etam anayaṃ madhusūdanaḥ // 16.7.11 tataḥ putrāṃś ca pautrāṃś ca bhrātṝn atha sakhīn api / śayānān nihatān dṛṣṭvā tato mām abravīd idam // 16.7.12 saṃprāpto 'dyāyam asyāntaḥ kulasya puruṣarṣabha / āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm // 16.7.13 ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat / sa tu śrutvā mahātejā yadūnām anayaṃ prabho // 16.7.14 āgantā kṣipram eveha na me 'trāsti vicāraṇā // 16.7.14.2 yo 'haṃ tam arjunaṃ viddhi yo 'rjunaḥ so 'ham eva tu / yad brūyāt tat tathā kāryam iti budhyasva mādhava // 16.7.15 sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca / pratipatsyati bībhatsur bhavataś caurdhvadehikam // 16.7.16 imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye / prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati // 16.7.17 ahaṃ hi deśe kasmiṃś cit puṇye niyamam āsthitaḥ / kālaṃ kartā sadya eva rāmeṇa saha dhīmatā // 16.7.18 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ / hitvā māṃ bālakaiḥ sārdhaṃ diśaṃ kām apy agāt prabhuḥ // 16.7.19 so 'haṃ tau ca mahātmānau cintayan bhrātarau tava / ghoraṃ jñātivadhaṃ caiva na bhuñje śokakarśitaḥ // 16.7.20 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava / yad uktaṃ pārtha kṛṣṇena tat sarvam akhilaṃ kuru // 16.7.21 etat te pārtha rājyaṃ ca striyo ratnāni caiva ha / iṣṭān prāṇān ahaṃ hīmāṃs tyakṣyāmi ripusūdana // 16.7.22 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ / durmanā dīnamanasaṃ vasudevam uvāca ha // 16.8.1 nāhaṃ vṛṣṇipravīreṇa madhubhiś caiva mātula / vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaś ciram iha prabho // 16.8.2 rājā ca bhīmasenaś ca sahadevaś ca pāṇḍavaḥ / nakulo yājñasenī ca ṣaḍ ekamanaso vayam // 16.8.3 rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam / tam imaṃ viddhi saṃprāptaṃ kālaṃ kālavidāṃ vara // 16.8.4 sarvathā vṛṣṇidārāṃs tu bālavṛddhāṃs tathaiva ca / nayiṣye parigṛhyāham indraprastham ariṃdama // 16.8.5 ity uktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ / amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram // 16.8.6 ity evam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām / praviveśārjunaḥ śūraḥ śocamāno mahārathān // 16.8.7 tam āsanagataṃ tatra sarvāḥ prakṛtayas tathā / brāhmaṇā naigamāś caiva parivāryopatasthire // 16.8.8 tān dīnamanasaḥ sarvān nibhṛtān gatacetasaḥ / uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnataras tadā // 16.8.9 śakraprastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam / idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati // 16.8.10 sajjīkuruta yānāni ratnāni vividhāni ca / vajro 'yaṃ bhavatāṃ rājā śakraprasthe bhaviṣyati // 16.8.11 saptame divase caiva ravau vimala udgate / bahir vatsyāmahe sarve sajjībhavata māciram // 16.8.12 ity uktās tena te paurāḥ pārthenākliṣṭakarmaṇā / sajjam āśu tataś cakruḥ svasiddhyarthaṃ samutsukāḥ // 16.8.13 tāṃ rātrim avasat pārthaḥ keśavasya niveśane / mahatā śokamohena sahasābhipariplutaḥ // 16.8.14 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān / yuktvātmānaṃ mahātejā jagāma gatim uttamām // 16.8.15 tataḥ śabdo mahān āsīd vasudevasya veśmani / dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām // 16.8.16 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ / urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ // 16.8.17 taṃ devakī ca bhadrā ca rohiṇī madirā tathā / anvāroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ // 16.8.18 tataḥ śauriṃ nṛyuktena bahumālyena bhārata / yānena mahatā pārtho bahir niṣkrāmayat tadā // 16.8.19 tam anvayus tatra tatra duḥkhaśokasamāhatāḥ / dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha // 16.8.20 tasyāśvamedhikaṃ chatraṃ dīpyamānāś ca pāvakāḥ / purastāt tasya yānasya yājakāś ca tato yayuḥ // 16.8.21 anujagmuś ca taṃ vīraṃ devyas tā vai svalaṃkṛtāḥ / strīsahasraiḥ parivṛtā vadhūbhiś ca sahasraśaḥ // 16.8.22 yas tu deśaḥ priyas tasya jīvato 'bhūn mahātmanaḥ / tatrainam upasaṃkalpya pitṛmedhaṃ pracakrire // 16.8.23 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ / tato 'nvāruruhuḥ patnyaś catasraḥ patilokagāḥ // 16.8.24 taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ / adāhayac candanaiś ca gandhair uccāvacair api // 16.8.25 tataḥ prādurabhūc chabdaḥ samiddhasya vibhāvasoḥ / sāmagānāṃ ca nirghoṣo narāṇāṃ rudatām api // 16.8.26 tato vajrapradhānās te vṛṣṇivīrakumārakāḥ / sarva evodakaṃ cakruḥ striyaś caiva mahātmanaḥ // 16.8.27 aluptadharmas taṃ dharmaṃ kārayitvā sa phalgunaḥ / jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha // 16.8.28 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ / babhūvātīva kauravyaḥ prāptakālaṃ cakāra ca // 16.8.29 yathāpradhānataś caiva cakre sarvāḥ kriyās tadā / ye hatā brahmaśāpena musalair erakodbhavaiḥ // 16.8.30 tataḥ śarīre rāmasya vāsudevasya cobhayoḥ / anviṣya dāhayām āsa puruṣair āptakāribhiḥ // 16.8.31 sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ / saptame divase prāyād ratham āruhya satvaraḥ // 16.8.32 aśvayuktai rathaiś cāpi gokharoṣṭrayutair api // 16.8.32.2 striyas tā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ / anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam // 16.8.33 bhṛtyās tv andhakavṛṣṇīnāṃ sādino rathinaś ca ye / vīrahīnaṃ vṛddhabālaṃ paurajānapadās tathā // 16.8.34 yayus te parivāryātha kalatraṃ pārthaśāsanāt // 16.8.34.2 kuñjaraiś ca gajārohā yayuḥ śailanibhais tathā / sapādarakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ // 16.8.35 putrāś cāndhakavṛṣṇīnāṃ sarve pārtham anuvratāḥ / brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahādhanāḥ // 16.8.36 daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam / puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ // 16.8.37 bahūni ca sahasrāṇi prayutāny arbudāni ca / bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ // 16.8.38 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat / uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ // 16.8.39 niryāte tu jane tasmin sāgaro makarālayaḥ / dvārakāṃ ratnasaṃpūrṇāṃ jalenāplāvayat tadā // 16.8.40 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ / tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan // 16.8.41 kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca / nivasann ānayām āsa vṛṣṇidārān dhanaṃjayaḥ // 16.8.42 sa pañcanadam āsādya dhīmān atisamṛddhimat / deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ // 16.8.43 tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ / dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata // 16.8.44 tatas te pāpakarmāṇo lobhopahatacetasaḥ / ābhīrā mantrayām āsuḥ sametyāśubhadarśanāḥ // 16.8.45 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram / nayaty asmān atikramya yodhāś ceme hataujasaḥ // 16.8.46 tato yaṣṭipraharaṇā dasyavas te sahasraśaḥ / abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptrahāriṇaḥ // 16.8.47 mahatā siṃhanādena drāvayantaḥ pṛthagjanam / abhipetur dhanārthaṃ te kālaparyāyacoditāḥ // 16.8.48 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ / uvāca tān mahābāhur arjunaḥ prahasann iva // 16.8.49 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ / nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā // 16.8.50 tathoktās tena vīreṇa kadarthīkṛtya tad vacaḥ / abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ // 16.8.51 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat / āropayitum ārebhe yatnād iva kathaṃ cana // 16.8.52 cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati / cintayām āsa cāstrāṇi na ca sasmāra tāny api // 16.8.53 vaikṛtyaṃ tan mahad dṛṣṭvā bhujavīrye tathā yudhi / divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat // 16.8.54 vṛṣṇiyodhāś ca te sarve gajāśvarathayāyinaḥ / na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam // 16.8.55 kalatrasya bahutvāt tu saṃpatatsu tatas tataḥ / prayatnam akarot pārtho janasya parirakṣaṇe // 16.8.56 miṣatāṃ sarvayodhānāṃ tatas tāḥ pramadottamāḥ / samantato 'vakṛṣyanta kāmāc cānyāḥ pravavrajuḥ // 16.8.57 tato gāṇḍīvanirmuktaiḥ śaraiḥ pārtho dhanaṃjayaḥ / jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ // 16.8.58 kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ / akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ // 16.8.59 sa śarakṣayam āsādya duḥkhaśokasamāhataḥ / dhanuṣkoṭyā tadā dasyūn avadhīt pākaśāsaniḥ // 16.8.60 prekṣatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ / jagmur ādāya te mlecchāḥ samantāj janamejaya // 16.8.61 dhanaṃjayas tu daivaṃ tan manasācintayat prabhuḥ / duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat // 16.8.62 astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt / dhanuṣaś cāvidheyatvāc charāṇāṃ saṃkṣayeṇa ca // 16.8.63 babhūva vimanāḥ pārtho daivam ity anucintayan / nyavartata tato rājan nedam astīti cābravīt // 16.8.64 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ / hṛtabhūyiṣṭharatnasya kurukṣetram avātarat // 16.8.65 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam / nyaveśayata kauravyas tatra tatra dhanaṃjayaḥ // 16.8.66 hārdikyatanayaṃ pārtho nagaraṃ mārtikāvatam / bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ // 16.8.67 tato vṛddhāṃś ca bālāṃś ca striyaś cādāya pāṇḍavaḥ / vīrair vihīnān sarvāṃs tāñ śakraprasthe nyaveśayat // 16.8.68 yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam / nyaveśayata dharmātmā vṛddhabālapuraskṛtam // 16.8.69 indraprasthe dadau rājyaṃ vajrāya paravīrahā / vajreṇākrūradārās tu vāryamāṇāḥ pravavrajuḥ // 16.8.70 rukmiṇī tv atha gāndhārī śaibyā haimavatīty api / devī jāmbavatī caiva viviśur jātavedasam // 16.8.71 satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ / vanaṃ praviviśū rājaṃs tāpasye kṛtaniścayāḥ // 16.8.72 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ / yathārhaṃ saṃvibhajyainān vajre paryadadaj jayaḥ // 16.8.73 sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ / kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame // 16.8.74 praviśann arjuno rājann āśramaṃ satyavādinaḥ / dadarśāsīnam ekānte muniṃ satyavatīsutam // 16.9.1 sa tam āsādya dharmajñam upatasthe mahāvratam / arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ // 16.9.2 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ / āsyatām iti covāca prasannātmā mahāmuniḥ // 16.9.3 tam apratītamanasaṃ niḥśvasantaṃ punaḥ punaḥ / nirviṇṇamanasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam // 16.9.4 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā / yuddhe parājito vāsi gataśrīr iva lakṣyase // 16.9.5 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha / śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi // 16.9.6 yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ / sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ // 16.9.7 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ / babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ // 16.9.8 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ / bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi // 16.9.9 gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ / ta erakābhir nihatāḥ paśya kālasya paryayam // 16.9.10 hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām / nidhanaṃ samanuprāptaṃ samāsādyetaretaram // 16.9.11 punaḥ punar na mṛśyāmi vināśam amitaujasām / cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ // 16.9.12 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam / nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca // 16.9.13 aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ / na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ // 16.9.14 itaḥ kaṣṭataraṃ cānyac chṛṇu tad vai tapodhana / mano me dīryate yena cintayānasya vai muhuḥ // 16.9.15 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ / ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ // 16.9.16 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe / yathā purā ca me vīryaṃ bhujayor na tathābhavat // 16.9.17 astrāṇi me pranaṣṭāni vividhāni mahāmune / śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ // 16.9.18 puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ / caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ // 16.9.19 yaḥ sa yāti purastān me rathasya sumahādyutiḥ / pradahan ripusainyāni na paśyāmy aham adya tam // 16.9.20 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā / śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam // 16.9.21 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama / parinirviṇṇacetāś ca śāntiṃ nopalabhe 'pi ca // 16.9.22 vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe / śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ // 16.9.23 pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ / upadeṣṭuṃ mama śreyo bhavān arhati sattama // 16.9.24 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ / vinaṣṭāḥ kuruśārdūla na tāñ śocitum arhasi // 16.9.25 bhavitavyaṃ tathā tad dhi diṣṭam etan mahātmanām / upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum // 16.9.26 trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam / prasahed anyathā kartuṃ kim u śāpaṃ manīṣiṇām // 16.9.27 rathasya purato yāti yaḥ sa cakragadādharaḥ / tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ // 16.9.28 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ / mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam // 16.9.29 tvayā tv iha mahat karma devānāṃ puruṣarṣabha / kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja // 16.9.30 kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava / gamanaṃ prāptakālaṃ ca tad dhi śreyo mataṃ mama // 16.9.31 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata / bhavanti bhavakāleṣu vipadyante viparyaye // 16.9.32 kālamūlam idaṃ sarvaṃ jagadbījaṃ dhanaṃjaya / kāla eva samādatte punar eva yadṛcchayā // 16.9.33 sa eva balavān bhūtvā punar bhavati durbalaḥ / sa eveśaś ca bhūtveha parair ājñāpyate punaḥ // 16.9.34 kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam / punar eṣyanti te hastaṃ yadā kālo bhaviṣyati // 16.9.35 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata / etac chreyo hi vo manye paramaṃ bharatarṣabha // 16.9.36 etad vacanam ājñāya vyāsasyāmitatejasaḥ / anujñāto yayau pārtho nagaraṃ nāgasāhvayam // 16.9.37 praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram / ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati // 16.9.38 evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam / pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate // 17.1.1 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat / prasthāne matim ādhāya vākyam arjunam abravīt // 17.1.2 kālaḥ pacati bhūtāni sarvāṇy eva mahāmate / karmanyāsam ahaṃ manye tvam api draṣṭum arhasi // 17.1.3 ity uktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan / anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān // 17.1.4 arjunasya mataṃ jñātvā bhīmaseno yamau tathā / anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā // 17.1.5 tato yuyutsum ānāyya pravrajan dharmakāmyayā / rājyaṃ paridadau sarvaṃ vaiśyāputre yudhiṣṭhiraḥ // 17.1.6 abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam / duḥkhārtaś cābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ // 17.1.7 eṣa putrasya te putraḥ kururājo bhaviṣyati / yadūnāṃ pariśeṣaś ca vajro rājā kṛtaś ca ha // 17.1.8 parikṣid dhāstinapure śakraprasthe tu yādavaḥ / vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ // 17.1.9 ity uktvā dharmarājaḥ sa vāsudevasya dhīmataḥ / mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca // 17.1.10 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ / śrāddhāny uddiśya sarveṣāṃ cakāra vidhivat tadā // 17.1.11 dadau ratnāni vāsāṃsi grāmān aśvān rathān api / striyaś ca dvijamukhyebhyo gavāṃ śatasahasraśaḥ // 17.1.12 kṛpam abhyarcya ca gurum arthamānapuraskṛtam / śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ // 17.1.13 tatas tu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ / sarvam ācaṣṭa rājarṣiś cikīrṣitam athātmanaḥ // 17.1.14 te śrutvaiva vacas tasya paurajānapadā janāḥ / bhṛśam udvignamanaso nābhyanandanta tad vacaḥ // 17.1.15 naivaṃ kartavyam iti te tadocus te narādhipam / na ca rājā tathākārṣīt kālaparyāyadharmavit // 17.1.16 tato 'numānya dharmātmā paurajānapadaṃ janam / gamanāya matiṃ cakre bhrātaraś cāsya te tadā // 17.1.17 tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ / utsṛjyābharaṇāny aṅgāj jagṛhe valkalāny uta // 17.1.18 bhīmārjunau yamau caiva draupadī ca yaśasvinī / tathaiva sarve jagṛhur valkalāni janādhipa // 17.1.19 vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha / samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ // 17.1.20 tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān / prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā // 17.1.21 harṣo 'bhavac ca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati / yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca // 17.1.22 bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ / ātmanā saptamo rājā niryayau gajasāhvayāt // 17.1.23 paurair anugato dūraṃ sarvair antaḥpurais tathā // 17.1.23.2 na cainam aśakat kaś cin nivartasveti bhāṣitum / nyavartanta tataḥ sarve narā nagaravāsinaḥ // 17.1.24 kṛpaprabhṛtayaś caiva yuyutsuṃ paryavārayan / viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā // 17.1.25 citrāṅgadā yayau cāpi maṇipūrapuraṃ prati / śiṣṭāḥ parikṣitaṃ tv anyā mātaraḥ paryavārayan // 17.1.26 pāṇḍavāś ca mahātmāno draupadī ca yaśasvinī / kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhās tataḥ // 17.1.27 yogayuktā mahātmānas tyāgadharmam upeyuṣaḥ / abhijagmur bahūn deśān saritaḥ parvatāṃs tathā // 17.1.28 yudhiṣṭhiro yayāv agre bhīmas tu tadanantaram / arjunas tasya cānv eva yamau caiva yathākramam // 17.1.29 pṛṣṭhatas tu varārohā śyāmā padmadalekṣaṇā / draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama // 17.1.30 śvā caivānuyayāv ekaḥ pāṇḍavān prasthitān vane / krameṇa te yayur vīrā lauhityaṃ salilārṇavam // 17.1.31 gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ / ratnalobhān mahārāja tau cākṣayyau maheṣudhī // 17.1.32 agniṃ te dadṛśus tatra sthitaṃ śailam ivāgrataḥ / mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham // 17.1.33 tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt / bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata // 17.1.34 yudhiṣṭhira mahābāho bhīmasena paraṃtapa / arjunāśvisutau vīrau nibodhata vaco mama // 17.1.35 aham agniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam / arjunasya prabhāveṇa tathā nārāyaṇasya ca // 17.1.36 ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham / parityajya vanaṃ yātu nānenārtho 'sti kaś cana // 17.1.37 cakraratnaṃ tu yat kṛṣṇe sthitam āsīn mahātmani / gataṃ tac ca punar haste kālenaiṣyati tasya ha // 17.1.38 varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt / gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām // 17.1.39 tatas te bhrātaraḥ sarve dhanaṃjayam acodayan / sa jale prākṣipat tat tu tathākṣayyau maheṣudhī // 17.1.40 tato 'gnir bharataśreṣṭha tatraivāntaradhīyata / yayuś ca pāṇḍavā vīrās tatas te dakṣiṇāmukhāḥ // 17.1.41 tatas te tūttareṇaiva tīreṇa lavaṇāmbhasaḥ / jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam // 17.1.42 tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te / dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām // 17.1.43 udīcīṃ punar āvṛttya yayur bharatasattamāḥ / prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ // 17.1.44 tatas te niyatātmāna udīcīṃ diśam āsthitāḥ / dadṛśur yogayuktāś ca himavantaṃ mahāgirim // 17.2.1 taṃ cāpy atikramantas te dadṛśur vālukārṇavam / avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam // 17.2.2 teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām / yājñasenī bhraṣṭayogā nipapāta mahītale // 17.2.3 tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ / uvāca dharmarājānaṃ yājñasenīm avekṣya ha // 17.2.4 nādharmaś caritaḥ kaś cid rājaputryā paraṃtapa / kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi // 17.2.5 pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye / tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama // 17.2.6 evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ / samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ // 17.2.7 sahadevas tato dhīmān nipapāta mahītale / taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt // 17.2.8 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ / so 'yaṃ mādravatīputraḥ kasmān nipatito bhuvi // 17.2.9 ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃ cana / tena doṣeṇa patitas tasmād eṣa nṛpātmajaḥ // 17.2.10 ity uktvā tu samutsṛjya sahadevaṃ yayau tadā / bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ // 17.2.11 kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam / ārto bandhupriyaḥ śūro nakulo nipapāta ha // 17.2.12 tasmin nipatite vīre nakule cārudarśane / punar eva tadā bhīmo rājānam idam abravīt // 17.2.13 yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ / rūpeṇāpratimo loke nakulaḥ patito bhuvi // 17.2.14 ity ukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ / nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ // 17.2.15 rūpeṇa matsamo nāsti kaś cid ity asya darśanam / adhikaś cāham evaika ity asya manasi sthitam // 17.2.16 nakulaḥ patitas tasmād āgaccha tvaṃ vṛkodara / yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute // 17.2.17 tāṃs tu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ / papāta śokasaṃtaptas tato 'nu paravīrahā // 17.2.18 tasmiṃs tu puruṣavyāghre patite śakratejasi / mriyamāṇe durādharṣe bhīmo rājānam abravīt // 17.2.19 anṛtaṃ na smarāmy asya svaireṣv api mahātmanaḥ / atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi // 17.2.20 ekāhnā nirdaheyaṃ vai śatrūn ity arjuno 'bravīt / na ca tat kṛtavān eṣa śūramānī tato 'patat // 17.2.21 avamene dhanur grāhān eṣa sarvāṃś ca phalgunaḥ / yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā // 17.2.22 ity uktvā prasthito rājā bhīmo 'tha nipapāta ha / patitaś cābravīd bhīmo dharmarājaṃ yudhiṣṭhiram // 17.2.23 bho bho rājann avekṣasva patito 'haṃ priyas tava / kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha // 17.2.24 atibhuktaṃ ca bhavatā prāṇena ca vikatthase / anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau // 17.2.25 ity uktvā taṃ mahābāhur jagāmānavalokayan / śvā tv eko 'nuyayau yas te bahuśaḥ kīrtito mayā // 17.2.26 tataḥ saṃnādayañ śakro divaṃ bhūmiṃ ca sarvaśaḥ / rathenopayayau pārtham ārohety abravīc ca tam // 17.3.1 sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ / abravīc chokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ // 17.3.2 bhrātaraḥ patitā me 'tra āgaccheyur mayā saha / na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara // 17.3.3 sukumārī sukhārhā ca rājaputrī puraṃdara / sāsmābhiḥ saha gaccheta tad bhavān anumanyatām // 17.3.4 bhrātṝn drakṣyasi putrāṃs tvam agratas tridivaṃ gatān / kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha // 17.3.5 nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha / anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ // 17.3.6 ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha / sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ // 17.3.7 amartyatvaṃ matsamatvaṃ ca rājañ; śriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim / saṃprāpto 'dya svargasukhāni ca tvaṃ; tyaja śvānaṃ nātra nṛśaṃsam asti // 17.3.8 anāryam āryeṇa sahasranetra; śakyaṃ kartuṃ duṣkaram etad ārya / mā me śriyā saṃgamanaṃ tayāstu; yasyāḥ kṛte bhaktajanaṃ tyajeyam // 17.3.9 svarge loke śvavatāṃ nāsti dhiṣṇyam; iṣṭāpūrtaṃ krodhavaśā haranti / tato vicārya kriyatāṃ dharmarāja; tyaja śvānaṃ nātra nṛśaṃsam asti // 17.3.10 bhaktatyāgaṃ prāhur atyantapāpaṃ; tulyaṃ loke brahmavadhyākṛtena / tasmān nāhaṃ jātu kathaṃ canādya; tyakṣyāmy enaṃ svasukhārthī mahendra // 17.3.11 śunā dṛṣṭaṃ krodhavaśā haranti; yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca / tasmāc chunas tyāgam imaṃ kuruṣva; śunas tyāgāt prāpsyase devalokam // 17.3.12 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ; prāpto lokaḥ karmaṇā svena vīra / śvānaṃ cainaṃ na tyajase kathaṃ nu; tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya // 17.3.13 na vidyate saṃdhir athāpi vigraho; mṛtair martyair iti lokeṣu niṣṭhā / na te mayā jīvayituṃ hi śakyā; tasmāt tyāgas teṣu kṛto na jīvatām // 17.3.14 pratipradānaṃ śaraṇāgatasya; striyā vadho brāhmaṇasvāpahāraḥ / mitradrohas tāni catvāri śakra; bhaktatyāgaś caiva samo mato me // 17.3.15 tad dharmarājasya vaco niśamya; dharmasvarūpī bhagavān uvāca / yudhiṣṭhiraṃ prītiyukto narendraṃ; ślakṣṇair vākyaiḥ saṃstavasaṃprayuktaiḥ // 17.3.16 abhijāto 'si rājendra pitur vṛttena medhayā / anukrośena cānena sarvabhūteṣu bhārata // 17.3.17 purā dvaitavane cāsi mayā putra parīkṣitaḥ / pānīyārthe parākrāntā yatra te bhrātaro hatāḥ // 17.3.18 bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau / mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi // 17.3.19 ayaṃ śvā bhakta ity eva tyakto devarathas tvayā / tasmāt svarge na te tulyaḥ kaś cid asti narādhipa // 17.3.20 atas tavākṣayā lokāḥ svaśarīreṇa bhārata / prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām // 17.3.21 tato dharmaś ca śakraś ca marutaś cāśvināv api / devā devarṣayaś caiva ratham āropya pāṇḍavam // 17.3.22 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ / sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ // 17.3.23 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ / ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī // 17.3.24 tato devanikāyastho nāradaḥ sarvalokavit / uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ // 17.3.25 ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ / kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati // 17.3.26 lokān āvṛtya yaśasā tejasā vṛttasaṃpadā / svaśarīreṇa saṃprāptaṃ nānyaṃ śuśruma pāṇḍavāt // 17.3.27 nāradasya vacaḥ śrutvā rājā vacanam abravīt / devān āmantrya dharmātmā svapakṣāṃś caiva pārthivān // 17.3.28 śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me / tad eva prāptum icchāmi lokān anyān na kāmaye // 17.3.29 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ / ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram // 17.3.30 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ / kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi // 17.3.31 siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kva cit / naiva te bhrātaraḥ sthānaṃ saṃprāptāḥ kurunandana // 17.3.32 adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa / svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān // 17.3.33 yudhiṣṭhiras tu devendram evaṃvādinam īśvaram / punar evābravīd dhīmān idaṃ vacanam arthavat // 17.3.34 tair vinā notsahe vastum iha daityanibarhaṇa / gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ // 17.3.35 yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā / draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama // 17.3.36 svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ / pāṇḍavā dhārtarāṣṭrāś ca kāni sthānāni bhejire // 18.1.1 etad icchāmy ahaṃ śrotuṃ sarvavic cāsi me mataḥ / maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā // 18.1.2 svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ / yudhiṣṭhiraprabhṛtayo yad akurvata tac chṛṇu // 18.1.3 svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ / duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane // 18.1.4 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam / devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ // 18.1.5 tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ / sahasā saṃnivṛtto 'bhūc chriyaṃ dṛṣṭvā suyodhane // 18.1.6 bruvann uccair vacas tān vai nāhaṃ duryodhanena vai / sahitaḥ kāmaye lokāṃl lubdhenādīrghadarśinā // 18.1.7 yatkṛte pṛthivī sarvā suhṛdo bāndhavās tathā / hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane // 18.1.8 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī / parikliṣṭānavadyāṅgī patnī no gurusaṃnidhau // 18.1.9 svasti devā na me kāmaḥ suyodhanam udīkṣitum / tatrāhaṃ gantum icchāmi yatra te bhrātaro mama // 18.1.10 maivam ity abravīt taṃ tu nāradaḥ prahasann iva / svarge nivāso rājendra viruddhaṃ cāpi naśyati // 18.1.11 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃ cana / duryodhanaṃ prati nṛpaṃ śṛṇu cedaṃ vaco mama // 18.1.12 eṣa duryodhano rājā pūjyate tridaśaiḥ saha / sadbhiś ca rājapravarair ya ime svargavāsinaḥ // 18.1.13 vīralokagatiṃ prāpto yuddhe hutvātmanas tanum / yūyaṃ sarve surasamā yena yuddhe samāsitāḥ // 18.1.14 sa eṣa kṣatradharmeṇa sthānam etad avāptavān / bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ // 18.1.15 na tan manasi kartavyaṃ putra yad dyūtakāritam / draupadyāś ca parikleśaṃ na cintayatum arhasi // 18.1.16 ye cānye 'pi parikleśā yuṣmākaṃ dyūtakāritāḥ / saṃgrāmeṣv atha vānyatra na tān saṃsmartum arhasi // 18.1.17 samāgaccha yathānyāyaṃ rājñā duryodhanena vai / svargo 'yaṃ neha vairāṇi bhavanti manujādhipa // 18.1.18 nāradenaivam uktas tu kururājo yudhiṣṭhiraḥ / bhrātṝn papraccha medhāvī vākyam etad uvāca ha // 18.1.19 yadi duryodhanasyaite vīralokāḥ sanātanāḥ / adharmajñasya pāpasya pṛthivīsuhṛdadruhaḥ // 18.1.20 yatkṛte pṛthivī naṣṭā sahayā sarathadvipā / vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ // 18.1.21 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ / satyapratijñā lokasya śūrā vai satyavādinaḥ // 18.1.22 teṣām idānīṃ ke lokā draṣṭum icchāmi tān aham / karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram // 18.1.23 dhṛṣṭadyumnaṃ sātyakiṃ ca dhṛṣṭadyumnasya cātmajān / ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ // 18.1.24 kva nu te pārthivā brahman naitān paśyāmi nārada / virāṭadrupadau caiva dhṛṣṭaketumukhāṃś ca tān // 18.1.25 śikhaṇḍinaṃ ca pāñcālyaṃ draupadeyāṃś ca sarvaśaḥ / abhimanyuṃ ca durdharṣaṃ draṣṭum icchāmi nārada // 18.1.26 neha paśyāmi vibudhā rādheyam amitaujasam / bhrātarau ca mahātmānau yudhāmanyūttamaujasau // 18.2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ / rājāno rājaputrāś ca ye madarthe hatā raṇe // 18.2.2 kva te mahārathāḥ sarve śārdūlasamavikramāḥ / tair apy ayaṃ jito lokaḥ kaccit puruṣasattamaiḥ // 18.2.3 yadi lokān imān prāptās te ca sarve mahārathāḥ / sthitaṃ vitta hi māṃ devāḥ sahitaṃ tair mahātmabhiḥ // 18.2.4 kaccin na tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ / na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhis tathā // 18.2.5 mātur hi vacanaṃ śrutvā tadā salilakarmaṇi / karṇasya kriyatāṃ toyam iti tapyāmi tena vai // 18.2.6 idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ / yan mātuḥ sadṛśau pādau tasyāham amitaujasaḥ // 18.2.7 dṛṣṭvaiva taṃ nānugataḥ karṇaṃ parabalārdanam / na hy asmān karṇasahitāñ jayec chakro 'pi saṃyuge // 18.2.8 tam ahaṃ yatratatrasthaṃ draṣṭum icchāmi sūryajam / avijñāto mayā yo 'sau ghātitaḥ savyasācinā // 18.2.9 bhīmaṃ ca bhīmavikrāntaṃ prāṇebhyo 'pi priyaṃ mama / arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau // 18.2.10 draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm / na ceha sthātum icchāmi satyam etad bravīmi vaḥ // 18.2.11 kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ / yatra te sa mama svargo nāyaṃ svargo mato mama // 18.2.12 yadi vai tatra te śraddhā gamyatāṃ putra māciram / priye hi tava vartāmo devarājasya śāsanāt // 18.2.13 ity uktvā taṃ tato devā devadūtam upādiśan / yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa // 18.2.14 tataḥ kuntīsuto rājā devadūtaś ca jagmatuḥ / sahitau rājaśārdūla yatra te puruṣarṣabhāḥ // 18.2.15 agrato devadūtas tu yayau rājā ca pṛṣṭhataḥ / panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ // 18.2.16 tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam / yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam // 18.2.17 daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam / itaś cetaś ca kuṇapaiḥ samantāt parivāritam // 18.2.18 asthikeśasamākīrṇaṃ kṛmikīṭasamākulam / jvalanena pradīptena samantāt pariveṣṭitam // 18.2.19 ayomukhaiś ca kākolair gṛdhraiś ca samabhidrutam / sūcīmukhais tathā pretair vindhyaśailopamair vṛtam // 18.2.20 medorudhirayuktaiś ca chinnabāhūrupāṇibhiḥ / nikṛttodarapādaiś ca tatra tatra praveritaiḥ // 18.2.21 sa tat kuṇapadurgandham aśivaṃ romaharṣaṇam / jagāma rājā dharmātmā madhye bahu vicintayan // 18.2.22 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām / asipatravanaṃ caiva niśitakṣurasaṃvṛtam // 18.2.23 karambhavālukās taptā āyasīś ca śilāḥ pṛthak / lohakumbhīś ca tailasya kvāthyamānāḥ samantataḥ // 18.2.24 kūṭaśālmalikaṃ cāpi dusparśaṃ tīkṣṇakaṇṭakam / dadarśa cāpi kaunteyo yātanāḥ pāpakarmiṇām // 18.2.25 sa taṃ durgandham ālakṣya devadūtam uvāca ha / kiyad adhvānam asmābhir gantavyam idam īdṛśam // 18.2.26 kva ca te bhrātaro mahyaṃ tan mamākhyātum arhasi / deśo 'yaṃ kaś ca devānām etad icchāmi veditum // 18.2.27 sa saṃnivavṛte śrutvā dharmarājasya bhāṣitam / devadūto 'bravīc cainam etāvad gamanaṃ tava // 18.2.28 nivartitavyaṃ hi mayā tathāsmy ukto divaukasaiḥ / yadi śrānto 'si rājendra tvam athāgantum arhasi // 18.2.29 yudhiṣṭhiras tu nirviṇṇas tena gandhena mūrchitaḥ / nivartane dhṛtamanāḥ paryāvartata bhārata // 18.2.30 sa saṃnivṛtto dharmātmā duḥkhaśokasamanvitaḥ / śuśrāva tatra vadatāṃ dīnā vācaḥ samantataḥ // 18.2.31 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava / anugrahārtham asmākaṃ tiṣṭha tāvan muhūrtakam // 18.2.32 āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ / tava gandhānugas tāta yenāsmān sukham āgamat // 18.2.33 te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha / sukham āsādayiṣyāmas tvāṃ dṛṣṭvā rājasattama // 18.2.34 saṃtiṣṭhasva mahābāho muhūrtam api bhārata / tvayi tiṣṭhati kauravya yātanāsmān na bādhate // 18.2.35 evaṃ bahuvidhā vācaḥ kṛpaṇā vedanāvatām / tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa // 18.2.36 teṣāṃ tad vacanaṃ śrutvā dayāvān dīnabhāṣiṇām / aho kṛcchram iti prāha tasthau sa ca yudhiṣṭhiraḥ // 18.2.37 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ / glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ // 18.2.38 abudhyamānas tā vāco dharmaputro yudhiṣṭhiraḥ / uvāca ke bhavanto vai kimartham iha tiṣṭhatha // 18.2.39 ity uktās te tataḥ sarve samantād avabhāṣire / karṇo 'haṃ bhīmaseno 'ham arjuno 'ham iti prabho // 18.2.40 nakulaḥ sahadevo 'haṃ dhṛṣṭadyumno 'ham ity uta / draupadī draupadeyāś ca ity evaṃ te vicukruśuḥ // 18.2.41 tā vācaḥ sā tadā śrutvā taddeśasadṛśīr nṛpa / tato vimamṛśe rājā kiṃ nv idaṃ daivakāritam // 18.2.42 kiṃ nu tat kaluṣaṃ karma kṛtam ebhir mahātmabhiḥ / karṇena draupadeyair vā pāñcālyā vā sumadhyayā // 18.2.43 ya ime pāpagandhe 'smin deśe santi sudāruṇe / na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām // 18.2.44 kiṃ kṛtvā dhṛtarāṣṭrasya putro rājā suyodhanaḥ / tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ // 18.2.45 mahendra iva lakṣmīvān āste paramapūjitaḥ / kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ // 18.2.46 sarvadharmavidaḥ śūrāḥ satyāgamaparāyaṇāḥ / kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ // 18.2.47 kiṃ nu supto 'smi jāgarmi cetayāno na cetaye / aho cittavikāro 'yaṃ syād vā me cittavibhramaḥ // 18.2.48 evaṃ bahuvidhaṃ rājā vimamarśa yudhiṣṭhiraḥ / duḥkhaśokasamāviṣṭaś cintāvyākulitendriyaḥ // 18.2.49 krodham āhārayac caiva tīvraṃ dharmasuto nṛpaḥ / devāṃś ca garhayām āsa dharmaṃ caiva yudhiṣṭhiraḥ // 18.2.50 sa tīvragandhasaṃtapto devadūtam uvāca ha / gamyatāṃ bhadra yeṣāṃ tvaṃ dūtas teṣām upāntikam // 18.2.51 na hy ahaṃ tatra yāsmyāmi sthito 'smīti nivedyatām / matsaṃśrayād ime dūta sukhino bhrātaro hi me // 18.2.52 ity uktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā / jagāma tatra yatrāste devarājaḥ śatakratuḥ // 18.2.53 nivedayām āsa ca tad dharmarājacikīrṣitam / yathoktaṃ dharmaputreṇa sarvam eva janādhipa // 18.2.54 sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire / ājagmus tatra kauravya devāḥ śakrapurogamāḥ // 18.3.1 svayaṃ vigrahavān dharmo rājānaṃ prasamīkṣitum / tatrājagāma yatrāsau kururājo yudhiṣṭhiraḥ // 18.3.2 teṣu bhāsvaradeheṣu puṇyābhijanakarmasu / samāgateṣu deveṣu vyagamat tat tamo nṛpa // 18.3.3 nādṛśyanta ca tās tatra yātanāḥ pāpakarmiṇām / nadī vaitaraṇī caiva kūṭaśālmalinā saha // 18.3.4 lohakumbhyaḥ śilāś caiva nādṛśyanta bhayānakāḥ / vikṛtāni śarīrāṇi yāni tatra samantataḥ // 18.3.5 dadarśa rājā kaunteyas tāny adṛśyāni cābhavan // 18.3.5.2 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ / vavau devasamīpasthaḥ śītalo 'tīva bhārata // 18.3.6 marutaḥ saha śakreṇa vasavaś cāśvinau saha / sādhyā rudrās tathādityā ye cānye 'pi divaukasaḥ // 18.3.7 sarve tatra samājagmuḥ siddhāś ca paramarṣayaḥ / yatra rājā mahātejā dharmaputraḥ sthito 'bhavat // 18.3.8 tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ / yudhiṣṭhiram uvācedaṃ sāntvapūrvam idaṃ vacaḥ // 18.3.9 yudhiṣṭhira mahābāho prītā devagaṇās tava / ehy ehi puruṣavyāghra kṛtam etāvatā vibho // 18.3.10 siddhiḥ prāptā tvayā rājaṃl lokāś cāpy akṣayās tava // 18.3.10.2 na ca manyus tvayā kāryaḥ śṛṇu cedaṃ vaco mama / avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ // 18.3.11 śubhānām aśubhānāṃ ca dvau rāśī puruṣarṣabha / yaḥ pūrvaṃ sukṛtaṃ bhuṅkte paścān nirayam eti saḥ // 18.3.12 pūrvaṃ narakabhāgyas tu paścāt svargam upaiti saḥ // 18.3.12.2 bhūyiṣṭhaṃ pāpakarmā yaḥ sa pūrvaṃ svargam aśnute / tena tvam evaṃ gamito mayā śreyorthinā nṛpa // 18.3.13 vyājena hi tvayā droṇa upacīrṇaḥ sutaṃ prati / vyājenaiva tato rājan darśito narakas tava // 18.3.14 yathaiva tvaṃ tathā bhīmas tathā pārtho yamau tathā / draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ // 18.3.15 āgaccha naraśārdūla muktās te caiva kilbiṣāt / svapakṣāś caiva ye tubhyaṃ pārthivā nihatā raṇe // 18.3.16 sarve svargam anuprāptās tān paśya puruṣarṣabha // 18.3.16.2 karṇaś caiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ / sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase // 18.3.17 taṃ paśya puruṣavyāghram ādityatanayaṃ vibho / svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha // 18.3.18 bhrātṝṃś cānyāṃs tathā paśya svapakṣāṃś caiva pārthivān / svaṃ svaṃ sthānam anuprāptān vyetu te mānaso jvaraḥ // 18.3.19 anubhūya pūrvaṃ tvaṃ kṛcchram itaḥ prabhṛti kaurava / viharasva mayā sārdhaṃ gataśoko nirāmayaḥ // 18.3.20 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam / dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava // 18.3.21 adya tvāṃ devagandharvā divyāś cāpsaraso divi / upasevantu kalyāṇaṃ virajombaravāsasaḥ // 18.3.22 rājasūyajitāṃl lokān aśvamedhābhivardhitān / prāpnuhi tvaṃ mahābāho tapasaś ca phalaṃ mahat // 18.3.23 upary upari rājñāṃ hi tava lokā yudhiṣṭhira / hariścandrasamāḥ pārtha yeṣu tvaṃ vihariṣyasi // 18.3.24 māndhātā yatra rājarṣir yatra rājā bhagīrathaḥ / dauḥṣantir yatra bharatas tatra tvaṃ vihariṣyasi // 18.3.25 eṣā devanadī puṇyā pārtha trailokyapāvanī / ākāśagaṅgā rājendra tatrāplutya gamiṣyasi // 18.3.26 atra snātasya te bhāvo mānuṣo vigamiṣyati / gataśoko nirāyāso muktavairo bhaviṣyasi // 18.3.27 evaṃ bruvati devendre kauravendraṃ yudhiṣṭhiram / dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ // 18.3.28 bho bho rājan mahāprājña prīto 'smi tava putraka / madbhaktyā satyavākyena kṣamayā ca damena ca // 18.3.29 eṣā tṛtīyā jijñāsā tava rājan kṛtā mayā / na śakyase cālayituṃ svabhāvāt pārtha hetubhiḥ // 18.3.30 pūrvaṃ parīkṣito hi tvam āsīr dvaitavanaṃ prati / araṇīsahitasyārthe tac ca nistīrṇavān asi // 18.3.31 sodaryeṣu vinaṣṭeṣu draupadyāṃ tatra bhārata / śvarūpadhāriṇā putra punas tvaṃ me parīkṣitaḥ // 18.3.32 idaṃ tṛtīyaṃ bhrātṝṇām arthe yat sthātum icchasi / viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ // 18.3.33 na ca te bhrātaraḥ pārtha narakasthā viśāṃ pate / māyaiṣā devarājena mahendreṇa prayojitā // 18.3.34 avaśyaṃ narakas tāta draṣṭavyaḥ sarvarājabhiḥ / tatas tvayā prāptam idaṃ muhūrtaṃ duḥkham uttamam // 18.3.35 na savyasācī bhīmo vā yamau vā puruṣarṣabhau / karṇo vā satyavāk śūro narakārhāś ciraṃ nṛpa // 18.3.36 na kṛṣṇā rājaputrī ca narakārhā yudhiṣṭhira / ehy ehi bharataśreṣṭha paśya gaṅgāṃ trilokagām // 18.3.37 evam uktaḥ sa rājarṣis tava pūrvapitāmahaḥ / jagāma saha dharmeṇa sarvaiś ca tridaśālayaiḥ // 18.3.38 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām / avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm // 18.3.39 tato divyavapur bhūtvā dharmarājo yudhiṣṭhiraḥ / nirvairo gatasaṃtāpo jale tasmin samāplutaḥ // 18.3.40 tato yayau vṛto devaiḥ kururājo yudhiṣṭhiraḥ / dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ // 18.3.41 tato yudhiṣṭhiro rājā devaiḥ sarṣimarudgaṇaiḥ / pūjyamāno yayau tatra yatra te kurupuṃgavāḥ // 18.4.1 dadarśa tatra govindaṃ brāhmeṇa vapuṣānvitam / tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam // 18.4.2 dīpyamānaṃ svavapuṣā divyair astrair upasthitam / cakraprabhṛtibhir ghorair divyaiḥ puruṣavigrahaiḥ // 18.4.3 upāsyamānaṃ vīreṇa phalgunena suvarcasā // 18.4.3.2 aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam / dvādaśādityasahitaṃ dadarśa kurunandanaḥ // 18.4.4 athāparasminn uddeśe marudgaṇavṛtaṃ prabhum / bhīmasenam athāpaśyat tenaiva vapuṣānvitam // 18.4.5 aśvinos tu tathā sthāne dīpyamānau svatejasā / nakulaṃ sahadevaṃ ca dadarśa kurunandanaḥ // 18.4.6 tathā dadarśa pāñcālīṃ kamalotpalamālinīm / vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam // 18.4.7 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ / tato 'sya bhagavān indraḥ kathayām āsa devarāṭ // 18.4.8 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā / ayonijā lokakāntā puṇyagandhā yudhiṣṭhira // 18.4.9 drupadasya kule jātā bhavadbhiś copajīvitā / ratyarthaṃ bhavatāṃ hy eṣā nirmitā śūlapāṇinā // 18.4.10 ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ / draupadyās tanayā rājan yuṣmākam amitaujasaḥ // 18.4.11 paśya gandharvarājānaṃ dhṛtarāṣṭraṃ manīṣiṇam / enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ // 18.4.12 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ / sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ // 18.4.13 ādityasahito yāti paśyainaṃ puruṣarṣabha // 18.4.13.2 sādhyānām atha devānāṃ vasūnāṃ marutām api / gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān // 18.4.14 sātyakipramukhān vīrān bhojāṃś caiva mahārathān // 18.4.14.2 somena sahitaṃ paśya saubhadram aparājitam / abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim // 18.4.15 eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ / vimānena sadābhyeti pitā tava mamāntikam // 18.4.16 vasubhiḥ sahitaṃ paśya bhīṣmaṃ śāṃtanavaṃ nṛpam / droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya // 18.4.17 ete cānye mahīpālā yodhās tava ca pāṇḍava / gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanais tathā // 18.4.18 guhyakānāṃ gatiṃ cāpi ke cit prāptā nṛsattamāḥ / tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ // 18.4.19 bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ / virāṭadrupadau cobhau śaṅkhaś caivottaras tathā // 18.5.1 dhṛṣṭaketur jayatseno rājā caiva sa satyajit / duryodhanasutāś caiva śakuniś caiva saubalaḥ // 18.5.2 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ / ghaṭotkacādayaś caiva ye cānye nānukīrtitāḥ // 18.5.3 ye cānye kīrtitās tatra rājāno dīptamūrtayaḥ / svarge kālaṃ kiyantaṃ te tasthus tad api śaṃsa me // 18.5.4 āho svic chāśvataṃ sthānaṃ teṣāṃ tatra dvijottama / ante vā karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ // 18.5.5 etad icchāmy ahaṃ śrotuṃ procyamānaṃ tvayā dvija // 18.5.5.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā / vyāsena tasya nṛpater ākhyātum upacakrame // 18.5.6 gantavyaṃ karmaṇām ante sarveṇa manujādhipa / śṛṇu guhyam idaṃ rājan devānāṃ bharatarṣabha // 18.5.7 yad uvāca mahātejā divyacakṣuḥ pratāpavān // 18.5.7.2 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ / agādhabuddhiḥ sarvajño gatijñaḥ sarvakarmaṇām // 18.5.8 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ / aṣṭāv eva hi dṛśyante vasavo bharatarṣabha // 18.5.9 bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam / kṛtavarmā tu hārdikyaḥ praviveśa marudgaṇam // 18.5.10 sanatkumāraṃ pradyumnaḥ praviveśa yathāgatam / dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān // 18.5.11 dhṛtarāṣṭreṇa sahitā gāndhārī ca yaśasvinī / patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau // 18.5.12 virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ / niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ // 18.5.13 bhūriśravāḥ śalaś caiva bhūriś ca pṛthivīpatiḥ / ugrasenas tathā kaṃso vasudevaś ca vīryavān // 18.5.14 uttaraś ca saha bhrātrā śaṅkhena narapuṃgavaḥ / viśveṣāṃ devatānāṃ te viviśur narasattamāḥ // 18.5.15 varcā nāma mahātejāḥ somaputraḥ pratāpavān / so 'bhimanyur nṛsiṃhasya phalgunasya suto 'bhavat // 18.5.16 sa yuddhvā kṣatradharmeṇa yathā nānyaḥ pumān kva cit / viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ // 18.5.17 āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha / dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam // 18.5.18 dhṛtarāṣṭrātmajāḥ sarve yātudhānā balotkaṭāḥ / ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ // 18.5.19 dharmam evāviśat kṣattā rājā caiva yudhiṣṭhiraḥ // 18.5.19.2 ananto bhagavān devaḥ praviveśa rasātalam / pitāmahaniyogād dhi yo yogād gām adhārayat // 18.5.20 ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ / nyamajjanta sarasvatyāṃ kālena janamejaya // 18.5.21 tāś cāpy apsaraso bhūtvā vāsudevam upāgaman // 18.5.21.2 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ / ghaṭotkacādayaḥ sarve devān yakṣāṃś ca bhejire // 18.5.22 duryodhanasahāyāś ca rākṣasāḥ parikīrtitāḥ / prāptās te kramaśo rājan sarvalokān anuttamān // 18.5.23 bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ / varuṇasya tathā lokān viviśuḥ puruṣarṣabhāḥ // 18.5.24 etat te sarvam ākhyātaṃ vistareṇa mahādyute / kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata // 18.5.25 etac chrutvā dvijaśreṣṭhāt sa rājā janamejayaḥ / vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha // 18.5.26 tataḥ samāpayām āsuḥ karma tat tasya yājakāḥ / āstīkaś cābhavat prītaḥ parimokṣya bhujaṃgamān // 18.5.27 tato dvijātīn sarvāṃs tān dakṣiṇābhir atoṣayat / pūjitāś cāpi te rājñā tato jagmur yathāgatam // 18.5.28 visarjayitvā viprāṃs tān rājāpi janamejayaḥ / tatas takṣaśilāyāḥ sa punar āyād gajāhvayam // 18.5.29 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam / vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha // 18.5.30 puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam / kṛṣṇena muninā vipra niyataṃ satyavādinā // 18.5.31 sarvajñena vidhijñena dharmajñānavatā satā / atīndriyeṇa śucinā tapasā bhāvitātmanā // 18.5.32 aiśvarye vartatā caiva sāṃkhyayogavidā tathā / naikatantravibuddhena dṛṣṭvā divyena cakṣuṣā // 18.5.33 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām / anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām // 18.5.34 ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi / dhūtapāpmā jitasvargo brahmabhūyāya gacchati // 18.5.35 yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ / akṣayyam annapānaṃ vai pitṝṃs tasyopatiṣṭhate // 18.5.36 ahnā yad enaḥ kurute indriyair manasāpi vā / mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate // 18.5.37 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha / yad ihāsti tad anyatra yan nehāsti na tat kva cit // 18.5.38 jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā / rājñā rājasutaiś cāpi garbhiṇyā caiva yoṣitā // 18.5.39 svargakāmo labhet svargaṃ jayakāmo labhej jayam / garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm // 18.5.40 anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ / saṃdarbhaṃ bhāratasyāsya kṛtavān dharmakāmyayā // 18.5.41 nārado 'śrāvayad devān asito devalaḥ pitṝn / rakṣo yakṣāñ śuko martyān vaiśaṃpāyana eva tu // 18.5.42 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam / śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ // 18.5.43 sa naraḥ pāpanirmuktaḥ kīrtiṃ prāpyeha śaunaka / gacchet paramikāṃ siddhim atra me nāsti saṃśayaḥ // 18.5.44 bhāratādhyayanāt puṇyād api pādam adhīyataḥ / śraddadhānasya pūyante sarvapāpāny aśeṣataḥ // 18.5.45 maharṣir bhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā / ślokaiś caturbhir bhagavān putram adhyāpayac chukam // 18.5.46 mātāpitṛsahasrāṇi putradāraśatāni ca / saṃsāreṣv anubhūtāni yānti yāsyanti cāpare // 18.5.47 harṣasthānasahasrāṇi bhayasthānaśatāni ca / divase divase mūḍham āviśanti na paṇḍitam // 18.5.48 ūrdhvabāhur viraumy eṣa na ca kaś cic chṛṇoti me / dharmād arthaś ca kāmaś ca sa kimarthaṃ na sevyate // 18.5.49 na jātu kāmān na bhayān na lobhād; dharmaṃ tyajej jīvitasyāpi hetoḥ / nityo dharmaḥ sukhaduḥkhe tv anitye; jīvo nityo hetur asya tv anityaḥ // 18.5.50 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet / sa bhārataphalaṃ prāpya paraṃ brahmādhigacchati // 18.5.51 yathā samudro bhagavān yathā ca himavān giriḥ / khyātāv ubhau ratnanidhī tathā bhāratam ucyate // 18.5.52 mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ / sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ // 18.5.53 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca / yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena // 18.5.54