na svato nāpi parato na dvābhyāṃ nāpy ahetutaḥ / utpannā jātu vidyante bhāvāḥ kva cana ke cana // 1.1 catvāraḥ pratyayā hetur ārambaṇam anantaram / tathaivādhipateyaṃ ca pratyayo nāsti pañcamaḥ // 1.2 na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate / avidyamāne svabhāve parabhāvo na vidyate // 1.3 kriyā na pratyayavatī nāpratyayavatī kriyā / pratyayā nākriyāvantaḥ kriyāvantaś ca santy uta // 1.4 utpadyate pratītyemān itīme pratyayāḥ kila / yāvan notpadyata ime tāvan nāpratyayāḥ katham // 1.5 naivāsato naiva sataḥ pratyayo 'rthasya yujyate / asataḥ pratyayaḥ kasya sataś ca pratyayena kim // 1.6 na san nāsan na sad asan dharmo nirvartate yadā / kathaṃ nirvartako hetur evaṃ sati hi yujyate // 1.7 anārambaṇa evāyaṃ san dharma upadiśyate / athānārambaṇe dharme kuta ārambaṇaṃ punaḥ // 1.8 anutpanneṣu dharmeṣu nirodho nopapadyate / nānantaram ato yuktaṃ niruddhe pratyayaś ca kaḥ // 1.9 bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ / satīdam asmin bhavatīty etan naivopapadyate // 1.10 na ca vyastasamasteṣu pratyayeṣvasti tat phalam / pratyayebhyaḥ kathaṃ tac ca bhaven na pratyayeṣu yat // 1.11 athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate / apratyayebhyo 'pi kasmān nābhipravartate phalam // 1.12 phalaṃ ca pratyayamayaṃ pratyayāścāsvayaṃmayāḥ / phalamasvamayebhyo yattatpratyayamayaṃ katham // 1.13 tasmān na pratyayamayaṃ nāpratyayamayaṃ phalam / saṃvidyate phalābhāvāt pratyayāpratyayāḥ kutaḥ // 1.14 gataṃ na gamyate tāvad agataṃ naiva gamyate / gatāgatavinirmuktaṃ gamyamānaṃ na gamyate // 2.1 ceṣṭā yatra gatis tatra gamyamāne ca sā yataḥ / na gate nāgate ceṣṭā gamyamāne gatis tataḥ // 2.2 gamyamānasya gamanaṃ kathaṃ nāmopapatsyate / gamyamānaṃ vigamanaṃ yadā naivopapadyate // 2.3 gamyamānasya gamanaṃ yasya tasya prasajyate / ṛte gater gamyamānaṃ gamyamānaṃ hi gamyate // 2.4 gamyamānasya gamane prasaktaṃ gamanadvayam / yena tad gamyamānaṃ ca yac cātra gamanaṃ punaḥ // 2.5 dvau gantārau prasajyete prasakte gamanadvaye / gantāraṃ hi tiraskṛtya gamanaṃ nopapadyate // 2.6 gantāraṃ cet tiraskṛtya gamanaṃ nopapadyate / gamane 'sati gantātha kuta eva bhaviṣyati // 2.7 gantā na gacchati tāvad agantā naiva gacchati / anyo gantur agantuś ca kas tṛtīyo 'tha gacchati // 2.8 gantā tāvad gacchatīti katham evopapatsyate / gamanena vinā gantā yadā naivopapadyate // 2.9 pakṣo gantā gacchatīti yasya tasya prasajyate / gamanena vinā gantā gantur gamanam icchataḥ // 2.10 gamane dve prasajyete gantā yadyuta gacchati / ganteti cājyate yena gantā san yac ca gacchati // 2.11 gate nārabhyate gantuṃ gantuṃ nārabhyate 'gate / nārabhyate gamyamāne gantum ārabhyate kuha // 2.12 na pūrvaṃ gamanārambhād gamyamānaṃ na vā gatam / yatrārabhyeta gamanam agate gamanaṃ kutaḥ // 2.13 gataṃ kiṃ gamyamānaṃ kim agataṃ kiṃ vikalpyate / adṛśyamāna ārambhe gamanasyaiva sarvathā // 2.14 gantā na tiṣṭhati tāvad agantā naiva tiṣṭhati / anyo gantur agantuś ca kas tṛtīyo 'tha tiṣṭhati // 2.15 gantā tāvat tiṣṭhatīti katham evopapatsyate / gamanena vinā gantā yadā naivopapadyate // 2.16 na tiṣṭhati gamyamānān na gatān nāgatād api / gamanaṃ saṃpravṛttiś ca nivṛttiś ca gateḥ samā // 2.17 yad eva gamanaṃ gantā sa eveti na yujyate / anya eva punar gantā gater iti na yujyate // 2.18 yad eva gamanaṃ gantā sa eva hi bhaved yadi / ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca // 2.19 anya eva punar gantā gater yadi vikalpyate / gamanaṃ syād ṛte gantur gantā syād gamanād ṛte // 2.20 ekībhāvena vā siddhir nānābhāvena vā yayoḥ / na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // 2.21 gatyā yayājyate gantā gatiṃ tāṃ sa na gacchati / yasmān na gatipūrvo 'sti kaścid kiṃcid dhi gacchati // 2.22 gatyā yayājyate gantā tato 'nyāṃ sa na gacchati / gatī dve nopapadyete yasmād eke tu gantari // 2.23 sadbhūto gamanaṃ gantā triprakāraṃ na gacchati / nāsadbhūto 'pi gamanaṃ triprakāraṃ sa gacchati // 2.24 gamanaṃ sadasadbhūtaḥ triprakāraṃ na gacchati / tasmād gatiś ca gantā ca gantavyaṃ ca na vidyate // 2.25 darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ / indriyāṇi ṣaḍ eteṣāṃ draṣṭavyādīni gocaraḥ // 3.1 svam ātmānaṃ darśanaṃ hi tat tam eva na paśyati / na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān // 3.2 na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye / sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ // 3.3 nāpaśyamānaṃ bhavati yadā kiṃ cana darśanam / darśanaṃ paśyatīty evaṃ katham etat tu yujyate // 3.4 paśyati darśanaṃ naiva naiva paśyaty adarśanam / vyākhyāto darśanenaiva draṣṭā cāpy avagamyatām // 3.5 draṣṭā nāsty atiraskṛtya tiraskṛtya ca darśanam / draṣṭavyaṃ darśanaṃ caiva draṣṭary asati te kutaḥ // 3.6 pratītya mātāpitarau yathoktaḥ putrasaṃbhavaḥ / cakṣūrūpe pratītyaivamukto vijñānasaṃbhavaḥ // 3.7 draṣṭavyadarśanābhāvād vijñānādicatuṣṭayam / nāstīty upādānādīni bhaviṣyanti punaḥ katham // 3.8 vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ / darśanenaiva jānīyāc chrotṛśrotavyakādi ca // 3.9 rūpakāraṇanirmuktaṃ na rūpam upalabhyate / rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam // 4.1 rūpakāraṇanirmukte rūpe rūpaṃ prasajyate / āhetukaṃ na cāsty arthaḥ kaścid āhetukaḥ kva cit // 4.2 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam / akāryakaṃ kāraṇaṃ syād nāsty akāryaṃ ca kāraṇam // 4.3 rūpe saty eva rūpasya kāraṇaṃ nopapadyate / rūpe 'saty eva rūpasya kāraṇaṃ nopapadyate // 4.4 niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate / tasmād rūpagatān kāṃścin na vikalpān vikalpayet // 4.5 na kāraṇasya sadṛśaṃ kāryam ity upapadyate / na kāraṇasyāsadṛśaṃ kāryam ity upapadyate // 4.6 vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ / sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ // 4.7 vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet / sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate // 4.8 vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet / sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate // 4.9 nākāśaṃ vidyate kiṃcit pūrvam ākāśalakṣaṇāt / alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt // 5.1 alakṣaṇo na kaścic ca bhāvaḥ saṃvidyate kva cit / asaty alakṣaṇe bhāve kramatāṃ kuha lakṣaṇam // 5.2 nālakṣaṇe lakṣaṇasya pravṛttir na salakṣaṇe / salakṣaṇālakṣaṇābhyāṃ nāpy anyatra pravartate // 5.3 lakṣaṇāsaṃpravṛttau ca na lakṣyam upapadyate / lakṣyasyānupapattau ca lakṣaṇasyāpy asaṃbhavaḥ // 5.4 tasmān na vidyate lakṣyaṃ lakṣaṇaṃ naiva vidyate / lakṣyalakṣaṇanirmukto naiva bhāvo 'pi vidyate // 5.5 avidyamāne bhāve ca kasyābhāvo bhaviṣyati / bhāvābhāvavidharmā ca bhāvābhāvāv avaiti kaḥ // 5.6 tasmānna bhāvo nābhāvo na lakṣyaṃ nāpi lakṣaṇam / ākāśam ākāśasamā dhātavaḥ pañca ye 'pare // 5.7 astitvaṃ ye tu paśyanti nāstitvaṃ cālpabuddhayaḥ / bhāvānāṃ te na paśyanti draṣṭavyopaśamaṃ śivam // 5.8 rāgād yadi bhavet pūrvaṃ rakto rāgatiraskṛtaḥ / taṃ pratītya bhaved rāgo rakte rāgo bhavet sati // 6.1 rakte 'sati punā rāgaḥ kuta eva bhaviṣyati / sati vāsati vā rāge rakte 'py eṣa samaḥ kramaḥ // 6.2 sahaiva punar udbhūtir na yuktā rāgaraktayoḥ / bhavetāṃ rāgaraktau hi nirapekṣau parasparam // 6.3 naikatve sahabhāvo 'sti na tenaiva hi tat saha / pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati // 6.4 ekatve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ / pṛthaktve sahabhāvaś cet syāt sahāyaṃ vināpi saḥ // 6.5 pṛthaktve sahabhāvaś ca yadi kiṃ rāgaraktayoḥ / siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatas tayoḥ // 6.6 siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ / sahabhāvaṃ kimartham tu parikalpayase tayoḥ // 6.7 pṛthag na sidhyatīty evaṃ sahabhāvaṃ vikāṅkṣasi / sahabhāvaprasiddhyarthaṃ pṛthaktvaṃ bhūya icchasi // 6.8 pṛthagbhāvāprasiddheś ca sahabhāvo na sidhyati / katamasmin pṛthagbhāve sahabhāvaṃ satīcchasi // 6.9 evaṃ raktena rāgasya siddhir na saha nāsaha / rāgavat sarvadharmāṇāṃ siddhir na saha nāsaha // 6.10 yadi saṃskṛta utpādas tatra yuktā trilakṣaṇī / athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam // 7.1 utpādādyās trayo vyastā nālaṃ lakṣaṇakarmaṇi / saṃskṛtasya samastāḥ syur ekatra katham ekadā // 7.2 utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam / asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ // 7.3 utpādotpāda utpādo mūlotpādasya kevalam / utpādotpādam utpādo maulo janayate punaḥ // 7.4 utpādotpāda utpādo mūlotpādasya te yadi / maulenājanitas taṃ te sa kathaṃ janayiṣyati // 7.5 sa te maulena janito maulaṃ janayate yadi / maulaḥ sa tenājanitas tam utpādayate katham // 7.6 ayam utpādyamānas te kāmam utpādayed imam / yadīmam utpādayitum ajātaḥ śaknuyād ayam // 7.7 pradīpaḥ svaparātmānau saṃprakāśayate yathā / utpādaḥ svaparātmānāv ubhāv utpādayet tathā // 7.8 pradīpe nāndhakāro 'sti yatra cāsau pratiṣṭhitaḥ / kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ // 7.9 katham utpadyamānena pradīpena tamo hatam / notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā // 7.10 aprāpyaiva pradīpena yadi vā nihataṃ tamaḥ / ihasthaḥ sarvalokasthaṃ sa tamo nihaniṣyati // 7.11 pradīpaḥ svaparātmānau saṃprakāśayate yadi / tamo 'pi svaparātmānau chādayiṣyaty asaṃśayam // 7.12 anutpanno 'yam utpādaḥ svātmānaṃ janayet katham / athotpanno janayate jāte kiṃ janyate punaḥ // 7.13 notpadyamānaṃ notpannaṃ nānutpannaṃ kathaṃ cana / utpadyate tad ākhyātaṃ gamyamānagatāgataiḥ // 7.14 utpadyamānam utpattāv idaṃ na kramate yadā / katham utpadyamānaṃ tu pratītyotpattim ucyate // 7.15 pratītya yad yad bhavati tat tac chāntaṃ svabhāvataḥ / tasmād utpadyamānaṃ ca śāntam utpattir eva ca // 7.16 yadi kaścid anutpanno bhāvaḥ saṃvidyate kva cit / utpadyeta sa kiṃ tasmin bhāva utpadyate 'sati // 7.17 utpadyamānam utpādo yadi cotpādayaty ayam / utpādayet tam utpādam utpādaḥ katamaḥ punaḥ // 7.18 anya utpādayaty enaṃ yady utpādo 'navasthitiḥ / athānutpāda utpannaḥ sarvam utpadyatāṃ tathā // 7.19 sataś ca tāvad utpattir asataś ca na yujyate / na sataś cāsataś ceti pūrvam evopapāditam // 7.20 nirudhyamānasyotpattir na bhāvasyopapadyate / yaś cānirudhyamānas tu sa bhāvo nopapadyate // 7.21 nāsthitas tiṣṭhate bhāvaḥ sthito bhāvo na tiṣṭhati / na tiṣṭhate tiṣṭhamānaḥ ko 'nutpannaś ca tiṣṭhati // 7.22 sthitir nirudhyamānasya na bhāvasyopapadyate / yaś cānirudhyamānas tu sa bhāvo nopapadyate // 7.23 jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā / tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā // 7.24 sthityānyayā sthiteḥ sthānaṃ tayaiva ca na yujyate / utpādasya yathotpādo nātmanā na parātmanā // 7.25 nirudhyate nāniruddhaṃ na niruddhaṃ nirudhyate / tathā nirudhyamānaṃ ca kim ajātaṃ nirudhyate // 7.26 sthitasya tāvad bhāvasya nirodho nopapadyate / nāsthitasyāpi bhāvasya nirodha upapadyate // 7.27 tayaivāvasthayāvasthā na hi saiva nirudhyate / anyayāvasthayāvasthā na cānyaiva nirudhyate // 7.28 yadaiva sarvadharmāṇām utpādo nopapadyate / tadaivaṃ sarvadharmāṇāṃ nirodho nopapadyate // 7.29 sataś ca tāvad bhāvasya nirodho nopapadyate / ekatve na hi bhāvaś ca nābhāvaś copapadyate // 7.30 asato 'pi na bhāvasya nirodha upapadyate / na dvitīyasya śirasaś chedanaṃ vidyate yathā // 7.31 na svātmanā nirodho 'sti nirodho na parātmanā / utpādasya yathotpādo nātmanā na parātmanā // 7.32 utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam / saṃskṛtasyāprasiddhau ca kathaṃ setsyaty asaṃskṛtam // 7.33 yathā māyā yathā svapno gandharvanagaraṃ yathā / tathotpādas tathā sthānaṃ tathā bhaṅga udāhṛtam // 7.34 sadbhūtaḥ kārakaḥ karma sadbhūtaṃ na karotyayam / kārako nāpy asadbhūtaḥ karmāsadbhūtam īhate // 8.1 sadbhūtasya kriyā nāsti karma ca syād akartṛkam / sadbhūtasya kriyā nāsti kartā ca syād akarmakaḥ // 8.2 karoti yady asadbhūto 'sadbhūtaṃ karma kārakaḥ / ahetukaṃ bhavet karma kartā cāhetuko bhavet // 8.3 hetāv asati kāryaṃ ca kāraṇaṃ ca na vidyate / tadabhāve kriyā kartā kāraṇaṃ ca na vidyate // 8.4 dharmādharmau na vidyete kriyādīnām asaṃbhave / dharme cāsaty adharme ca phalaṃ tajjaṃ na vidyate // 8.5 phale 'sati na mokṣāya na svargāyopapadyate / mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate // 8.6 kārakaḥ sadasadbhūtaḥ sadasat kurute na tat / parasparaviruddhaṃ hi sac cāsac caikataḥ kutaḥ // 8.7 satā ca kriyate nāsan nāsatā kriyate ca sat / kartrā sarve prasajyante doṣās tatra ta eva hi // 8.8 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva vā / karoti kārakaḥ karma pūrvoktair eva hetubhiḥ // 8.9 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva vā / karoti kārakaḥ karma pūrvoktair eva hetubhiḥ // 8.10 karoti sadasadbhūto na san nāsac ca kārakaḥ / karma tat tu vijānīyāt pūrvoktair eva hetubhiḥ // 8.11 pratītya kārakaḥ karma taṃ pratītya ca kārakam / karma pravartate nānyat paśyāmaḥ siddhikāraṇam // 8.12 evaṃ vidyād upādānaṃ vyutsargād iti karmaṇaḥ / kartuś ca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet // 8.13 darśanaśravaṇādīni vedanādīni cāpy atha / bhavanti yasya prāg ebhyaḥ so 'stīty eke vadantyuta // 9.1 kathaṃ hy avidyamānasya darśanādi bhaviṣyati / bhāvasya tasmāt prāg ebhyaḥ so 'sti bhāvo vyavasthitaḥ // 9.2 darśanaśravaṇādibhyo vedanādibhya eva ca / yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ // 9.3 vināpi darśanādīni yadi cāsau vyavasthitaḥ / amūny api bhaviṣyanti vinā tena na saṃśayaḥ // 9.4 ajyate kenacit kaścit kiṃcit kena cid ajyate / kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ // 9.5 sarvebhyo darśanādibhyaḥ kaścit pūrvo na vidyate / ajyate darśanādinām anyena punar anyadā // 9.6 sarvebhyo darśanādibhyo yadi pūrvo na vidyate / ekaikasmāt kathaṃ pūrvo darśanādeḥ sa vidyate // 9.7 draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ / ekaikasmād bhavet pūrvam evaṃ caitan na yujyate // 9.8 draṣṭānya eva śrotānyo vedako 'nyaḥ punar yadi / sati syād draṣṭari śrotā bahutvaṃ cātmanāṃ bhavet // 9.9 darśanaśravaṇādīni vedanādīni cāpy atha / bhavanti yebhyas teṣv eṣa bhūteṣv api na vidyate // 9.10 darśanaśravaṇādīni vedanādīni cāpy atha / na vidyate ced yasya sa na vidyanta imāny api // 9.11 prāk ca yo darśanādibhyaḥ sāṃprataṃ cordhvam eva ca / na vidyate 'sti nāstīti nivṛttās tatra kalpanāḥ // 9.12 yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ / anyaś ced indhanād agnir indhanād apy ṛte bhavet // 10.1 nityapradīpta eva syād apradīpanahetukaḥ / punarārambhavaiyarthyam evaṃ cākarmakaḥ sati // 10.2 paratra nirapekṣatvād apradīpanahetukaḥ / punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate // 10.3 tatraitat syād idhyamānam indhanaṃ bhavatīti cet / kenedhyatām indhanaṃ tat tāvanmātram idaṃ yadā // 10.4 anyo na prāpsyate 'prapto na dhakṣyaty adahan punaḥ / na nirvāsyaty anirvāṇaḥ sthāsyate vā svaliṅgavān // 10.5 anya evandhanād agnir indhanaṃ prāpnuyād yadi / strī saṃprāpnoti puruṣaṃ puruṣaś ca striyaṃ yathā // 10.6 anya evendhanād agnir indhanaṃ kāmam āpnuyāt / agnīndhane yadi syātām anyonyena tiraskṛte // 10.7 yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam / katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam // 10.8 yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam / evaṃ satīndhanaṃ cāpi bhaviṣyati niragnikam // 10.9 yo 'pekṣya sidhyate bhāvas tam evāpekṣya sidhyati / yadi yo 'pekṣitavyaḥ sa sidhyatāṃ kam apekṣya kaḥ // 10.10 yo 'pekṣya sidhyate bhāvaḥ so 'siddho 'pekṣate katham / athāpy apekṣate siddhas tv apekṣāsya na yujyate // 10.11 apekṣyendhanam agnir na nānapekṣyāgnir indhanam / apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam // 10.12 āgacchaty anyato nāgnir indhane 'gnir na vidyate / atrendhane śeṣam uktaṃ gamyamānagatāgataiḥ // 10.13 indhanaṃ punar agnir na nāgnir anyatra cendhanāt / nāgnir indhanavān nāgnāv indhanāni na teṣu saḥ // 10.14 agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ / sarvo niravaśeṣeṇa sārdhaṃ ghaṭapaṭādibhiḥ // 10.15 ātmanaś ca satattvaṃ ye bhāvānāṃ ca pṛthak pṛthak / nirdiśanti na tān manye śāsanasyārthakovidān // 10.16 pūrvā prajñāyate koṭir nety uvāca mahāmuniḥ / saṃsāro 'navarāgro hi nāsyādir nāpi paścimam // 11.1 naivāgraṃ nāvaraṃ yasya tasya madhyaṃ kuto bhavet / tasmān nātropapadyante pūrvāparasahakramāḥ // 11.2 pūrvaṃ jātir yadi bhavej jarāmaraṇam uttaram / nirjarā maraṇā jātir bhavej jāyeta cāmṛtaḥ // 11.3 paścāj jātir yadi bhavej jarāmaraṇam āditaḥ / ahetukam ajātasya syāj jarāmaraṇaṃ katham // 11.4 na jarāmaraṇaṃ caiva jātiś ca saha yujyate / mriyeta jāyamānaś ca syāc cāhetukatobhayoḥ // 11.5 yatra na prabhavanty ete pūrvāparasahakramāḥ / prapañcayanti tāṃ jātiṃ taj jarāmaraṇaṃ ca kim // 11.6 kāryaṃ ca kāraṇaṃ caiva lakṣyaṃ lakṣaṇam eva ca / vedanā vedakaś caiva santy arthā ye ca ke cana // 11.7 pūrvā na vidyate koṭiḥ saṃsārasya na kevalam / sarveṣām api bhāvānāṃ pūrvā koṭī na vidyate // 11.8 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam / duḥkham ity eka icchanti tac ca kāryaṃ na yujyate // 12.1 svayaṃ kṛtaṃ yadi bhavet pratītya na tato bhavet / skandhān imān amī skandhāḥ saṃbhavanti pratītya hi // 12.2 yady amībhya ime 'nye syur ebhyo vāmī pare yadi / bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ // 12.3 svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā / svapudgalaḥ sa katamo yena duḥkhaṃ svayaṃ kṛtam // 12.4 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate / pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ // 12.5 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ / vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat // 12.6 svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ / paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam // 12.7 na tāvat svakṛtaṃ duḥkhaṃ na hi tenaiva tat kṛtam / paro nātmakṛtaś cet syād duḥkhaṃ parakṛtaṃ katham // 12.8 syād ubhābhyāṃ kṛtaṃ duḥkhaṃ syād ekaikakṛtaṃ yadi / parākārāsvayaṃkāraṃ duḥkham ahetukaṃ kutaḥ // 12.9 na kevalaṃ hi duḥkhasya cāturvidhyaṃ na vidyate / bāhyānām api bhāvānāṃ cāturvidhyaṃ na vidyate // 12.10 tan mṛṣā moṣadharma yad bhagavān ity abhāṣata / sarve ca moṣadharmāṇaḥ saṃskārās tena te mṛṣā // 13.1 tan mṛṣā moṣadharma yad yadi kiṃ tatra muṣyate / etat tūktaṃ bhagavatā śūnyatāparidīpakam // 13.2 bhāvānāṃ niḥsvabhāvatvam anyathābhāvadarśanāt / nāsvabhāvaś ca bhāvo 'sti bhāvānāṃ śūnyatā yataḥ // 13.3 kasya syād anyathābhāvaḥ svabhāvaś cen na vidyate / kasya syād anyathābhāvaḥ svabhāvo yadi vidyate // 13.4 tasyaiva nānyathābhāvo nāpy anyasyaiva yujyate / yuvā na jīryate yasmād yasmāj jīrṇo na jīryate // 13.5 tasya ced anyathābhāvaḥ kṣīram eva bhaved dadhi / kṣīrād anyasya kasyacid dadhibhāvo bhaviṣyati // 13.6 yady aśūnyaṃ bhavet kiṃcit syāc chūnyam iti kiṃ cana / na kiṃcid asty aśūnyaṃ ca kutaḥ śūnyaṃ bhaviṣyati // 13.7 śūnyatā sarvadṛṣṭīnāṃ proktā niḥsaraṇaṃ jinaiḥ / yeṣāṃ tu śūnyatādṛṣṭis tān asādhyān babhāṣire // 13.8 draṣṭavyaṃ darśanaṃ draṣṭā trīṇy etāni dviśo dviśaḥ / sarvaśaś ca na saṃsargam anyonyena vrajanty uta // 14.1 evaṃ rāgaś ca raktaś ca rañjanīyaṃ ca dṛśyatām / traidhena śeṣāḥ kleśāś ca śeṣāṇy āyatanāni ca // 14.2 anyenānyasya saṃsargas tac cānyatvaṃ na vidyate / draṣṭavyaprabhṛtīnāṃ yan na saṃsargaṃ vrajanty ataḥ // 14.3 na ca kevalam anyatvaṃ draṣṭavyāder na vidyate / kasyacit kenacit sārdhaṃ nānyatvam upapadyate // 14.4 anyad anyat pratītyānyan nānyad anyad ṛte 'nyataḥ / yat pratītya ca yat tasmāt tad anyan nopapadyate // 14.5 yady anyad anyad anyasmād anyasmād apy ṛte bhavet / tad anyad anyad anyasmād ṛte nāsti ca nāsty ataḥ // 14.6 nānyasmin vidyate 'nyatvam ananyasmin na vidyate / avidyamāne cānyatve nāsty anyad vā tad eva vā // 14.7 na tena tasya saṃsargo nānyenānyasya yujyate / saṃsṛjyamānaṃ saṃsṛṣṭaṃ saṃsraṣṭā ca na vidyate // 14.8 na saṃbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ / hetupratyayasaṃbhūtaḥ svabhāvaḥ kṛtako bhavet // 15.1 svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham / akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca // 15.2 kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati / svabhāvaḥ parabhāvasya parabhāvo hi kathyate // 15.3 svabhāvaparabhāvābhyām ṛte bhāvaḥ kutaḥ punaḥ / svabhāve parabhāve ca sati bhāvo hi sidhyati // 15.4 bhāvasya ced aprasiddhir abhāvo naiva sidhyati / bhāvasya hy anyathābhāvam abhāvaṃ bruvate janāḥ // 15.5 svabhāvaṃ parabhāvaṃ ca bhāvaṃ cābhāvam eva ca / ye paśyanti na paśyanti te tattvaṃ buddhaśāsane // 15.6 kātyāyanāvavāde cāstīti nāstīti cobhayam / pratiṣiddhaṃ bhagavatā bhāvābhāvavibhāvinā // 15.7 yady astitvaṃ prakṛtyā syān na bhaved asya nāstitā / prakṛter anyathābhāvo na hi jātūpapadyate // 15.8 prakṛtau kasya vāsatyām anyathātvaṃ bhaviṣyati / prakṛtau kasya vā satyām anyathātvaṃ bhaviṣyati // 15.9 astīti śāśvatagrāho nāstīty ucchedadarśanam / tasmād astitvanāstitve nāśrīyeta vicakṣaṇaḥ // 15.10 asti yad dhi svabhāvena na tan nāstīti śāśvatam / nāstīdānīm abhūt pūrvam ity ucchedaḥ prasajyate // 15.11 saṃskārāḥ saṃsaranti cen na nityāḥ saṃsaranti te / saṃsaranti ca nānityāḥ sattve 'py eṣa samaḥ kramaḥ // 16.1 pudgalaḥ saṃsarati cet skandhāyatanadhātuṣu / pañcadhā mṛgyamāṇo 'sau nāsti kaḥ saṃsariṣyati // 16.2 upādānād upādānaṃ saṃsaran vibhavo bhavet / vibhavaś cānupādānaḥ kaḥ sa kiṃ saṃsariṣyati // 16.3 saṃskārāṇāṃ na nirvāṇaṃ kathaṃ cid upapadyate / sattvasyāpi na nirvāṇaṃ kathaṃ cid upapadyate // 16.4 na badhyante na mucyanta udayavyayadharmiṇaḥ / saṃskārāḥ pūrvavat sattvo badhyate na na mucyate // 16.5 bandhanaṃ ced upādānaṃ sopādāno na badhyate / badhyate nānupādānaḥ kimavastho 'tha badhyate // 16.6 badhnīyād bandhanaṃ kāmaṃ bandhyāt pūrvaṃ bhaved yadi / na cāsti tac cheṣam uktaṃ gamyamānagatāgataiḥ // 16.7 baddho na mucyate tāvad abaddho naiva mucyate / syātāṃ baddhe mucyamāne yugapad bandhamokṣaṇe // 16.8 nirvāsyāmy anupādāno nirvāṇaṃ me bhaviṣyati / iti yeṣāṃ grahas teṣām upādānamahāgrahaḥ // 16.9 na nirvāṇasamāropo na saṃsārāpakarṣaṇam / yatra kas tatra saṃsāro nirvāṇaṃ kiṃ vikalpyate // 16.10 ātmasaṃyamakaṃ cetaḥ parānugrāhakaṃ ca yat / maitraṃ sa dharamas tad bījaṃ phalasya pretya ceha ca // 17.1 cetanā cetayitvā ca karmoktaṃ paramarṣiṇā / tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ // 17.2 tatra yac cetanety uktaṃ karma tan mānasaṃ smṛtam / cetayitvā ca yat tūktaṃ tat tu kāyikavācikam // 17.3 vāgviṣpando 'viratayo yāś cāvijñaptisaṃjñitāḥ / avijñaptaya evānyāḥ smṛtā viratayas tathā // 17.4 paribhogānvayaṃ puṇyam apuṇyaṃ ca tathāvidham / cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ // 17.5 tiṣṭhaty ā pākakālāc cet karma tan nityatām iyāt / niruddhaṃ cen niruddhaṃ sat kiṃ phalaṃ janayiṣyati // 17.6 yo 'ṅkuraprabhṛtir bījāt saṃtāno 'bhipravartate / tataḥ phalam ṛte bījāt sa ca nābhipravartate // 17.7 bījāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ / bījapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam // 17.8 yas tasmāc cittasaṃtānaś cetaso 'bhipravartate / tataḥ phalam ṛte cittāt sa ca nābhipravartate // 17.9 cittāc ca yasmāt saṃtānaḥ saṃtānāc ca phalodbhavaḥ / karmapūrvaṃ phalaṃ tasmān nocchinnaṃ nāpi śāśvatam // 17.10 dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa / phalaṃ kāmaguṇāḥ pañca dharmasya pretya ceha ca // 17.11 bahavaś ca mahāntaś ca doṣāḥ syur yadi kalpanā / syād eṣā tena naivaiṣā kalpanātropapadyate // 17.12 imāṃ punaḥ pravakṣyāmi kalpanāṃ yātra yojyate / buddhaiḥ pratyekabuddhaiś ca śrāvakaiś cānuvarṇitām // 17.13 pattraṃ yathā 'vipraṇāśastatharṇam iva karma ca / caturvidho dhātutaḥ sa prakṛtyāvyākṛtaś ca saḥ // 17.14 prahāṇato na praheyo bhāvanāheya eva vā / tasmād avipraṇāśena jāyate karmaṇāṃ phalam // 17.15 prahāṇataḥ praheyaḥ syāt karmaṇaḥ saṃkrameṇa vā / yadi doṣāḥ prasajyeraṃs tatra karmavadhādayaḥ // 17.16 sarveṣāṃ visabhāgānāṃ sabhāgānāṃ ca karmaṇām / pratisaṃdhau sadhātūnām eka utpadyate tu saḥ // 17.17 karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ / dviprakārasya sarvasya vipakve 'pi ca tiṣṭhati // 17.18 phalavyatikramād vā sa maraṇād vā nirudhyate / anāsravaṃ sāsravaṃ ca vibhāgaṃ tatra lakṣayet // 17.19 śūnyatā ca na cocchedaḥ saṃsāraś ca na śāśvatam / karmaṇo 'vipraṇāśaś ca dharmo buddhena deśitaḥ // 17.20 karma notpadyate kasmān niḥsvabhāvaṃ yatas tataḥ / yasmāc ca tad anutpannaṃ na tasmād vipraṇaśyati // 17.21 karma svabhāvataś cet syāc chāśvataṃ syād asaṃśayam / akṛtaṃ ca bhavet karma kriyate na hi śāśvatam // 17.22 akṛtābhyāgamabhayaṃ syāt karmākṛtakaṃ yadi / abrahmacaryavāsaś ca doṣastatra prasajyate // 17.23 vyavahārā virudhyante sarva eva na saṃśayaḥ / puṇyapāpakṛtor naiva pravibhāgaś ca yujyate // 17.24 tad vipakvavipākaṃ ca punar eva vipakṣyati / karma vyavasthitaṃ yasmāt tasmāt svābhāvikaṃ yadi // 17.25 karma kleśātmakaṃ cedaṃ te ca kleśā na tattvataḥ / na cet te tattvataḥ kleśāḥ karma syāt tattvataḥ katham // 17.26 karma kleśāś ca dehānāṃ pratyayāḥ samudāhṛtāḥ / karma kleśāś ca te śūnyā yadi deheṣu kā kathā // 17.27 avidyānivṛto jantus tṛṣṇāsaṃyojanaś ca saḥ / sa bhoktā sa ca na kartur anyo na ca sa eva saḥ // 17.28 na pratyayasamutpannaṃ nāpratyayasamutthitam / asti yasmād idaṃ karma tasmāt kartāpi nāsty ataḥ // 17.29 karma cen nāsti kartā ca kutaḥ syāt karmajaṃ phalam / asaty atha phale bhoktā kuta eva bhaviṣyati // 17.30 yathā nirmitakaṃ śāstā nirmimīta rddhisaṃpadā / nirmito nirmimītānyaṃ sa ca nirmitakaḥ punaḥ // 17.31 tathā nirmitakākāraḥ kartā yat karma tat kṛtam / tadyathā nirmitenānyo nirmito nirmitas tathā // 17.32 kleśāḥ karmāṇi dehāś ca kartāraś ca phalāni ca / gandharvanagarākārā marīcisvapnasaṃnibhāḥ // 17.33 ātmā skandhā yadi bhaved udayavyayabhāg bhavet / skandhebhyo 'nyo yadi bhaved bhaved askandhalakṣaṇaḥ // 18.1 ātmany asati cātmīyaṃ kuta eva bhaviṣyati / nirmamo nirahaṃkāraḥ śamād ātmātmanīnayoḥ // 18.2 nirmamo nirahaṃkāro yaś ca so 'pi na vidyate / nirmamaṃ nirahaṃkāraṃ yaḥ paśyati na paśyati // 18.3 mamety aham iti kṣīṇe bahirdhādhyātmam eva ca / nirudhyata upādānaṃ tatkṣayāj janmanaḥ kṣayaḥ // 18.4 karmakleśakṣayān mokṣaḥ karmakleśā vikalpataḥ / te prapañcāt prapañcas tu śūnyatāyāṃ nirudhyate // 18.5 ātmety api prajñapitam anātmety api deśitam / buddhair nātmā na cānātmā kaścid ity api deśitam // 18.6 nivṛttam abhidhātavyaṃ nivṛttaś cittagocaraḥ / anutpannāniruddhā hi nirvāṇam iva dharmatā // 18.7 sarvaṃ tathyaṃ na vā tathyaṃ tathyaṃ cātathyam eva ca / naivātathyaṃ naiva tathyam etad buddhānuśāsanam // 18.8 aparapratyayaṃ śāntaṃ prapañcair aprapañcitam / nirvikalpam anānārtham etat tattvasya lakṣaṇam // 18.9 pratītya yad yad bhavati na hi tāvat tad eva tat / na cānyadapi tattasmānnocchinnaṃ nāpi śāśvatam // 18.10 anekārtham anānārtham anucchedam aśāśvatam / etat tal lokanāthānāṃ buddhānāṃ śāsanāmṛtam // 18.11 saṃbuddhānām anutpāde śrāvakāṇāṃ punaḥ kṣaye / jñānaṃ pratyekabuddhānām asaṃsargāt pravartate // 18.12 pratyutpanno 'nāgataś ca yady atītam apekṣya hi / pratyutpanno 'nāgataś ca kāle 'tīte bhaviṣyataḥ // 19.1 pratyutpanno 'nāgataś ca na stas tatra punar yadi / pratyutpanno 'nāgataś ca syātāṃ katham apekṣya tam // 19.2 anapekṣya punaḥ siddhir nātītaṃ vidyate tayoḥ / pratyutpanno 'nāgataś ca tasmāt kālo na vidyate // 19.3 etenaivāvaśiṣṭau dvau krameṇa parivartakau / uttamādhamamadhyādīn ekatvādīṃś ca lakṣayet // 19.4 nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate / yo gṛhyetāgṛhītaś ca kālaḥ prajñapyate katham // 19.5 bhāvaṃ pratītya kālaś cet kālo bhāvād ṛte kutaḥ / na ca kaś cana bhāvo 'sti kutaḥ kālo bhaviṣyati // 19.6 hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalamasti ca sāmagryāṃ sāmagryā jāyate katham // 20.1 hetoś ca pratyayānāṃ ca sāmagryā jāyate yadi / phalaṃ nāsti ca sāmagryāṃ sāmagryā jāyate katham // 20.2 hetoś ca pratyayānāṃ ca sāmagryām asti cet phalam / gṛhyeta nanu sāmagryāṃ sāmagryāṃ ca na gṛhyate // 20.3 hetoś ca pratyayānāṃ ca sāmagryāṃ nāsti cet phalam / hetavaḥ pratyayāś ca syur ahetupratyayaiḥ samāḥ // 20.4 hetuṃ phalasya dattvā ca yadi hetur nirudhyate / yad dattaṃ yan nirudhaṃ ca hetor ātmadvayaṃ bhavet // 20.5 hetuṃ phalasyādattvā ca yadi hetur nirudhyate / hetau niruddhe jātaṃ tat phalam āhetukaṃ bhavet // 20.6 phalaṃ sahaiva sāmagryā yadi prādurbhavet punaḥ / ekakālau prasajyete janako yaś ca janyate // 20.7 pūrvam eva ca sāmagryāḥ phalaṃ prādurbhaved yadi / hetupratyayanirmuktaṃ phalam āhetukaṃ bhavet // 20.8 niruddhe cet phalaṃ hetau hetoḥ saṃkramaṇaṃ bhavet / pūrvajātasya hetoś ca punarjanma prasajyate // 20.9 janayet phalam utpannaṃ niruddho 'staṃgataḥ katham / hetus tiṣṭhann api kathaṃ phalena janayed vṛtaḥ // 20.10 athāvṛtaḥ phalenāsau katamaj janayet phalam / na hy adṛṣṭvā na dṛṣṭvāpi hetur janayate phalam // 20.11 nātītasya hy atītena phalasya saha hetunā / nājātena na jātena saṃgatir jātu vidyate // 20.12 na jātasya hy ajātena phalasya saha hetunā / nātītena na jātena saṃgatir jātu vidyate // 20.13 nājātasya hi jātena phalasya saha hetunā / nājātena na naṣṭena saṃgatir jātu vidyate // 20.14 asatyāṃ saṃgatau hetuḥ kathaṃ janayate phalam / satyāṃ vā saṃgatau hetuḥ kathaṃ janayate phalam // 20.15 hetuḥ phalena śūnyaś cet kathaṃ janayate phalam / hetuḥ phalenāśūnyaś cet kathaṃ janayate phalam // 20.16 phalaṃ notpatsyate 'śūnyam aśūnyaṃ na nirotsyate / aniruddham anutpannam aśūnyaṃ tad bhaviṣyati // 20.17 katham utpatsyate śūnyaṃ kathaṃ śūnyaṃ nirotsyate / śūnyam apy aniruddhaṃ tad anutpannaṃ prasajyate // 20.18 hetoḥ phalasya caikatvaṃ na hi jātūpapadyate / hetoḥ phalasya cānyatvaṃ na hi jātūpapadyate // 20.19 ekatve phalahetvoḥ syād aikyaṃ janakajanyayoḥ / pṛthaktve phalahetvoḥ syāt tulyo hetur ahetunā // 20.20 phalaṃ svabhāvasadbhūtaṃ kiṃ hetur janayiṣyati / phalaṃ svabhāvāsadbhūtaṃ kiṃ hetur janayiṣyati // 20.21 na cājanayamānasya hetutvam upapadyate / hetutvānupapattau ca phalaṃ kasya bhaviṣyati // 20.22 na ca pratyayahetūnām iyam ātmānam ātmanā / yā sāmagrī janayate sā kathaṃ janayet phalam // 20.23 na sāmagrīkṛtaṃ phalaṃ nāsāmagrīkṛtaṃ phalam / asti pratyayasāmagrī kuta eva phalaṃ vinā // 20.24 vinā vā saha vā nāsti vibhavaḥ saṃbhavena vai / vinā vā saha vā nāsti saṃbhavo vibhavena vai // 21.1 bhaviṣyati kathaṃ nāma vibhavaḥ saṃbhavaṃ vinā / vinaiva janma maraṇaṃ vibhavo nodbhavaṃ vinā // 21.2 saṃbhavenaiva vibhavaḥ kathaṃ saha bhaviṣyati / na janma maraṇaṃ caivaṃ tulyakālaṃ hi vidyate // 21.3 bhaviṣyati kathaṃ nāma saṃbhavo vibhavaṃ vinā / anityatā hi bhāveṣu na kadācin na vidyate // 21.4 saṃbhavo vibhavenaiva kathaṃ saha bhaviṣyati / na janma maraṇaṃ caiva tulyakālaṃ hi vidyate // 21.5 sahānyonyena vā siddhir vinānyonyena vā yayoḥ / na vidyate tayoḥ siddhiḥ kathaṃ nu khalu vidyate // 21.6 kṣayasya saṃbhavo nāsti nākṣayasyāsti saṃbhavaḥ / kṣayasya vibhavo nāsti vibhavo nākṣayasya ca // 21.7 saṃbhavo vibhavaś caiva vinā bhāvaṃ na vidyate / saṃbhavaṃ vibhavaṃ caiva vinā bhāvo na vidyate // 21.8 saṃbhavo vibhavaś caiva na śūnyasyopapadyate / saṃbhavo vibhavaś caiva nāśūnyasyopapadyate // 21.9 saṃbhavo vibhavaś caiva naika ity upapadyate / saṃbhavo vibhavaś caiva na nānety upapadyate // 21.10 dṛśyate saṃbhavaścaiva vibhavaś caiva te bhavet / dṛśyate saṃbhavaścaiva mohād vibhava eva ca // 21.11 na bhāvāj jāyate bhāvo bhāvo 'bhāvān na jāyate / nābhāvāj jāyate 'bhāvo 'bhāvo bhāvān na jāyate // 21.12 na svato jāyate bhāvaḥ parato naiva jāyate / na svataḥ parataś caiva jāyate jāyate kutaḥ // 21.13 bhāvam abhyupapannasya śāśvatocchedadarśanam / prasajyate sa bhāvo hi nityo 'nityo 'tha vā bhavet // 21.14 bhāvam abhyupapannasya naivocchedo na śāśvatam / udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa hi // 21.15 udayavyayasaṃtānaḥ phalahetvor bhavaḥ sa cet / vyayasyāpunarutpatter hetūcchedaḥ prasajyate // 21.16 sadbhāvasya svabhāvena nāsadbhāvaś ca yujyate / nirvāṇakāle cocchedaḥ praśamād bhavasaṃtateḥ // 21.17 carame na niruddhe ca prathamo yujyate bhavaḥ / carame nāniruddhe ca prathamo yujyate bhavaḥ // 21.18 nirudhyamāne carame prathamo yadi jāyate / nirudhyamāna ekaḥ syāj jāyamāno 'paro bhavet // 21.19 na cen nirudhyamānaś ca jāyamānaś ca yujyate / sārdhaṃ ca mriyate yeṣu teṣu skandheṣu jāyate // 21.20 evaṃ triṣv api kāleṣu na yuktā bhavasaṃtatiḥ / triṣu kāleṣu yā nāsti sā kathaṃ bhavasaṃtatiḥ // 21.21 skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ / tathāgataḥ skandhavān na katamo 'tra tathāgataḥ // 22.1 buddhaḥ skandhān upādāya yadi nāsti svabhāvataḥ / svabhāvataś ca yo nāsti kutaḥ sa parabhāvataḥ // 22.2 pratītya parabhāvaṃ yaḥ so 'nātmety upapadyate / yaś cānātmā sa ca kathaṃ bhaviṣyati tathāgataḥ // 22.3 yadi nāsti svabhāvaś ca parabhāvaḥ kathaṃ bhavet / svabhāvaparabhāvābhyām ṛte kaḥ sa tathāgataḥ // 22.4 skandhān yady anupādāya bhavet kaścit tathāgataḥ / sa idānīm upādadyād upādāya tato bhavet // 22.5 skandhāṃś cāpy anupādāya nāsti kaścit tathāgataḥ / yaś ca nāsty anupādāya sa upādāsyate katham // 22.6 na bhavaty anupādattam upādānaṃ ca kiṃ cana / na cāsti nirupādānaḥ kathaṃ cana tathāgataḥ // 22.7 tattvānyatvena yo nāsti mṛgyamāṇaś ca pañcadhā / upādānena sa kathaṃ prajñapyate tathāgataḥ // 22.8 yad apīdam upādānaṃ tat svabhāvān na vidyate / svabhāvataś ca yan nāsti kutas tat parabhāvataḥ // 22.9 evaṃ śūnyam upādānam upādātā ca sarvaśaḥ / prajñapyate ca śūnyena kathaṃ śūnyas tathāgataḥ // 22.10 śūnyam iti na vaktavyam aśūnyam iti vā bhavet / ubhayaṃ nobhayaṃ ceti prajñaptyarthaṃ tu kathyate // 22.11 śāśvatāśāśvatādy atra kutaḥ śānte catuṣṭayam / antānantādi cāpy atra kutaḥ śānte catuṣṭayam // 22.12 ghanagrāho gṛhītas tu yenāstīti tathāgataḥ / nāstīti sa vikalpayan nirvṛtasyāpi kalpayet // 22.13 svabhāvataś ca śūnye 'smiṃś cintā naivopapadyate / paraṃ nirodhād bhavati buddho na bhavatīti vā // 22.14 prapañcayanti ye buddhaṃ prapañcātītam avyayam / te prapañcahatāḥ sarve na paśyanti tathāgatam // 22.15 tathāgato yatsvabhāvas tatsvabhāvam idaṃ jagat / tathāgato niḥsvabhāvo niḥsvabhāvam idaṃ jagat // 22.16 saṃkalpaprabhavo rāgo dveṣo mohaś ca kathyate / śubhāśubhaviparyāsān saṃbhavanti pratītya hi // 23.1 śubhāśubhaviparyāsān saṃbhavanti pratītya ye / te svabhāvān na vidyante tasmāt kleśā na tattvataḥ // 23.2 ātmano 'stitvanāstitve na kathaṃ cic ca sidhyataḥ / taṃ vināstitvanāstitve kleśānāṃ sidhyataḥ katham // 23.3 kasya cid dhi bhavantīme kleśāḥ sa ca na sidhyati / kaścid āho vinā kaṃcit santi kleśā na kasyacit // 23.4 svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā / svakāyadṛṣṭivat kliṣṭaṃ kleśeṣv api na pañcadhā // 23.5 svabhāvato na vidyante śubhāśubhaviparyayāḥ / pratītya katamān kleśāḥ śubhāśubhaviparyayān // 23.6 rūpaśabdarasasparśā gandhā dharmāś ca ṣaḍvidham / vastu rāgasya doṣasya mohasya ca vikalpyate // 23.7 rūpaśabdarasasparśā gandhā dharmāś ca kevalāḥ / gandharvanagarākārā marīcisvapnasaṃnibhāḥ // 23.8 aśubhaṃ vā śubhaṃ vāpi kutas teṣu bhaviṣyati / māyāpuruṣakalpeṣu pratibimbasameṣu ca // 23.9 anapekṣya śubhaṃ nāsty aśubhaṃ prajñapayemahi / yat pratītya śubhaṃ tasmāc chubhaṃ naivopapadyate // 23.10 anapekṣyāśubhaṃ nāsti śubhaṃ prajñapayemahi / yat pratītyāśubhaṃ tasmād aśubhaṃ naiva vidyate // 23.11 avidyamāne ca śubhe kuto rāgo bhaviṣyati / aśubhe 'vidyamāne ca kuto dveṣo bhaviṣyati // 23.12 anitye nityam ity evaṃ yadi grāho viparyayaḥ / nānityaṃ vidyate śūnye kuto grāho viparyayaḥ // 23.13 anitye nityam ity evaṃ yadi grāho viparyayaḥ / anityam ity api grāhaḥ śūnye kiṃ na viparyayaḥ // 23.14 yena gṛhṇāti yo grāho grahītā yac ca gṛhyate / upaśāntāni sarvāṇi tasmād grāho na vidyate // 23.15 avidyamāne grāhe ca mithyā vā samyag eva vā / bhaved viparyayaḥ kasya bhavet kasyāviparyayaḥ // 23.16 na cāpi viparītasya saṃbhavanti viparyayāḥ / na cāpy aviparītasya saṃbhavanti viparyayāḥ // 23.17 na viparyasyamānasya saṃbhavanti viparyayāḥ / vimṛśasva svayaṃ kasya saṃbhavanti viparyayāḥ // 23.18 anutpannāḥ kathaṃ nāma bhaviṣyanti viparyayāḥ / viparyayeṣv ajāteṣu viparyayagataḥ kutaḥ // 23.19 na svato jāyate bhāvaḥ parato naiva jāyate / na svataḥ parataś ceti viparyayagataḥ kutaḥ // 23.20 ātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate / ātmā ca śuci nityaṃ ca sukhaṃ ca na viparyayaḥ // 23.21 nātmā ca śuci nityaṃ ca sukhaṃ ca yadi vidyate / anātmā 'śucy anityaṃ ca naiva duḥkhaṃ ca vidyate // 23.22 evaṃ nirudhyate 'vidyā viparyayanirodhanāt / avidyāyāṃ niruddhāyāṃ saṃskārādyaṃ nirudhyate // 23.23 yadi bhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit / kathaṃ nāma prahīyeran kaḥ svabhāvaṃ prahāsyati // 23.24 yady abhūtāḥ svabhāvena kleśāḥ kecid dhi kasyacit / kathaṃ nāma prahīyeran ko 'sadbhāvaṃ prahāsyati // 23.25 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ / caturṇām āryasatyānām abhāvas te prasajyate // 24.1 parijñā ca prahāṇaṃ ca bhāvanā sākṣikarma ca / caturṇām āryasatyānām abhāvān nopapadyate // 24.2 tadabhāvān na vidyante catvāry āryaphalāni ca / phalābhāve phalasthā no na santi pratipannakāḥ // 24.3 saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ / abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate // 24.4 dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati / evaṃ trīṇy api ratnāni bruvāṇaḥ pratibādhase // 24.5 śūnyatāṃ phalasadbhāvam adharmaṃ dharmam eva ca / sarvasaṃvyavahārāṃś ca laukikān pratibādhase // 24.6 atra brūmaḥ śūnyatāyāṃ na tvaṃ vetsi prayojanam / śūnyatāṃ śūnyatārthaṃ ca tata evaṃ vihanyase // 24.7 dve satye samupāśritya buddhānāṃ dharmadeśanā / lokasaṃvṛtisatyaṃ ca satyaṃ ca paramārthataḥ // 24.8 ye 'nayor na vijānanti vibhāgaṃ satyayor dvayoḥ / te tattvaṃ na vijānanti gambhīraṃ buddhaśāsane // 24.9 vyavahāram anāśritya paramārtho na deśyate / paramārtham anāgamya nirvāṇaṃ nādhigamyate // 24.10 vināśayati durdṛṣtā śūnyatā mandamedhasam / sarpo yathā durgṛhīto vidyā vā duṣprasādhitā // 24.11 ataś ca pratyudāvṛttaṃ cittaṃ deśayituṃ muneḥ / dharmaṃ matvāsya dharmasya mandair duravagāhatām // 24.12 śūnyatāyām adhilayaṃ yaṃ punaḥ kurute bhavān / doṣaprasaṅgo nāsmākaṃ sa śūnye nopapadyate // 24.13 sarvaṃ ca yujyate tasya śūnyatā yasya yujyate / sarvaṃ na yujyate tasya śūnyaṃ yasya na yujyate // 24.14 sa tvaṃ doṣān ātmanīyān asmāsu paripātayan / aśvam evābhirūḍhaḥ sann aśvam evāsi vismṛtaḥ // 24.15 svabhāvād yadi bhāvānāṃ sadbhāvam anupaśyasi / ahetupratyayān bhāvāṃs tvam evaṃ sati paśyasi // 24.16 kāryaṃ ca kāraṇaṃ caiva kartāraṃ karaṇaṃ kriyām / utpādaṃ ca nirodhaṃ ca phalaṃ ca pratibādhase // 24.17 yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe / sā prajñaptir upādāya pratipat saiva madhyamā // 24.18 apratītya samutpanno dharmaḥ kaścin na vidyate / yasmāt tasmād aśūnyo hi dharmaḥ kaścin na vidyate // 24.19 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ / caturṇām āryasatyānām abhāvas te prasajyate // 24.20 apratītya samutpannaṃ kuto duḥkhaṃ bhaviṣyati / anityam uktaṃ duḥkhaṃ hi tat svābhāvye na vidyate // 24.21 svabhāvato vidyamānaṃ kiṃ punaḥ samudeṣyate / tasmāt samudayo nāsti śūnyatāṃ pratibādhataḥ // 24.22 na nirodhaḥ svabhāvena sato duḥkhasya vidyate / svabhāvaparyavasthānān nirodhaṃ pratibādhase // 24.23 svābhāvye sati mārgasya bhāvanā nopapadyate / athāsau bhāvyate mārgaḥ svābhāvyaṃ te na vidyate // 24.24 yadā duḥkhaṃ samudayo nirodhaś ca na vidyate / mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati // 24.25 svabhāvenāparijñānaṃ yadi tasya punaḥ katham / parijñānaṃ nanu kila svabhāvaḥ samavasthitaḥ // 24.26 prahāṇasākṣātkaraṇe bhāvanā caivam eva te / parijñāvan na yujyante catvāry api phalāni ca // 24.27 svabhāvenānadhigataṃ yat phalaṃ tat punaḥ katham / śakyaṃ samadhigantuṃ syāt svabhāvaṃ parigṛhṇataḥ // 24.28 phalābhāve phalasthā no na santi pratipannakāḥ / saṃgho nāsti na cet santi te 'ṣṭau puruṣapudgalāḥ // 24.29 abhāvāc cāryasatyānāṃ saddharmo 'pi na vidyate / dharme cāsati saṃghe ca kathaṃ buddho bhaviṣyati // 24.30 apratītyāpi bodhiṃ ca tava buddhaḥ prasajyate / apratītyāpi buddhaṃ ca tava bodhiḥ prasajyate // 24.31 yaś cābuddhaḥ svabhāvena sa bodhāya ghaṭann api / na bodhisattvacaryāyāṃ bodhiṃ te 'dhigamiṣyati // 24.32 na ca dharmam adharmaṃ vā kaścij jātu kariṣyati / kim aṣūnyasya kartavyaṃ svabhāvaḥ kriyate na hi // 24.33 vinā dharmam adharmaṃ ca phalaṃ hi tava vidyate / dharmādharmanimittaṃ ca phalaṃ tava na vidyate // 24.34 dharmādharmanimittaṃ vā yadi te vidyate phalam / dharmādharmasamutpannam aśūnyaṃ te kathaṃ phalam // 24.35 sarvasaṃvyvahārāṃś ca laukikān pratibādhase / yat pratītyasamutpādaśūnyatāṃ pratibādhase // 24.36 na kartavyaṃ bhavet kiṃcid anārabdhā bhavet kriyā / kārakaḥ syād akurvāṇaḥ śūnyatāṃ pratibādhataḥ // 24.37 ajātam aniruddhaṃ ca kūṭaśthaṃ ca bhaviṣyati / vicitrābhir avasthābhiḥ svabhāve rahitaṃ jagat // 24.38 asaṃprāptasya ca prāptir duḥkhaparyantakarma ca / sarvakleśaprahāṇaṃ ca yady aśūnyaṃ na vidyate // 24.39 yaḥ pratītyasamutpādaṃ paśyatīdaṃ sa paśyati / duḥkhaṃ samudayaṃ caiva nirodhaṃ mārgam eva ca // 24.40 yadi śūnyam idaṃ sarvam udayo nāsti na vyayaḥ / prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate // 25.1 yady aśūnyam idaṃ sarvam udayo nāsti na vyayaḥ / prahāṇād vā nirodhād vā kasya nirvāṇam iṣyate // 25.2 aprahīṇam asaṃprāptam anucchinnam aśāśvatam / aniruddham anutpannam etan nirvāṇam ucyate // 25.3 bhāvas tāvan na nirvāṇaṃ jarāmaraṇalakṣaṇam / prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā // 25.4 bhāvaś ca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet / nāsaṃskṛto hi vidyate bhāvaḥ kva cana kaś cana // 25.5 bhāvaś ca yadi nirvāṇam anupādāya tat katham / nirvāṇaṃ nānupādāya kaścid bhāvo hi vidyate // 25.6 bhāvo yadi na nirvāṇam abhāvaḥ kiṃ bhaviṣyati / nirvāṇaṃ yatra bhāvo na nābhāvas tatra vidyate // 25.7 yady abhāvaś ca nirvāṇam anupādāya tat katham / nirvāṇaṃ na hy abhāvo 'sti yo 'nupādāya vidyate // 25.8 ya ājavaṃjavībhāva upādāya pratītya vā / so 'pratītyānupādāya nirvāṇam upadiśyate // 25.9 prahāṇaṃ cābravīc chāstā bhavasya vibhavasya ca / tasmān na bhāvo nābhāvo nirvāṇam iti yujyate // 25.10 bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi / bhaved abhāvo bhāvaś ca mokṣas tac ca na yujyate // 25.11 bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ yadi / nānupādāya nirvāṇam upādāyobhayaṃ hi tat // 25.12 bhaved abhāvo bhāvaś ca nirvāṇam ubhayaṃ katham / asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau // 25.13 bhaved abhāvo bhāvaś ca nirvāṇa ubhayaṃ katham / tayor abhāvo hy ekatra prakāśatamasor iva // 25.14 naivābhāvo naiva bhāvo nirvāṇam iti yā 'ñjanā / abhāve caiva bhāve ca sā siddhe sati sidhyati // 25.15 naivābhāvo naiva bhāvo nirvāṇaṃ yadi vidyate / naivābhāvo naiva bhāva iti kena tad ajyate // 25.16 paraṃ nirodhād bhagavān bhavatīty eva nājyate / na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate // 25.17 tiṣṭhamāno 'pi bhagavān bhavatīty eva nājyate / na bhavaty ubhayaṃ ceti nobhayaṃ ceti nājyate // 25.18 na saṃsārasya nirvāṇāt kiṃcid asti viśeṣaṇam / na nirvāṇasya saṃsārāt kiṃcid asti viśeṣaṇam // 25.19 nirvāṇasya ca yā koṭiḥ koṭiḥ saṃsaraṇasya ca / na tayor antaraṃ kiṃcit susūkṣmam api vidyate // 25.20 paraṃ nirodhād antādyāḥ śāśvatādyāś ca dṛṣṭayaḥ / nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ // 25.21 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat / kim anantam antavac ca nānantaṃ nāntavac ca kim // 25.22 kiṃ tad eva kim anyat kiṃ śāśvataṃ kim aśāśvatam / aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apy atha // 25.23 sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ / na kva cit kasyacit kaścid dharmo buddhena deśitaḥ // 25.24 punarbhavāya saṃskārān avidyānivṛtas tridhā / abhisaṃskurute yāṃs tair gatiṃ gacchati karmabhiḥ // 26.1 vijñānaṃ saṃniviśate saṃskārapratyayaṃ gatau / saṃniviṣṭe 'tha vijñāne nāmarūpaṃ niṣicyate // 26.2 niṣikte nāmarūpe tu ṣaḍāyatanasaṃbhavaḥ / ṣaḍāyatanam āgamya saṃsparśaḥ saṃpravartate // 26.3 cakṣuḥ pratītya rūpaṃ ca samanvāhāram eva ca / nāmarūpaṃ pratītyaivaṃ vijñānaṃ saṃpravartate // 26.4 saṃnipātas trayāṇāṃ yo rūpavijñānacakṣuṣām / sparśaḥ sa tasmāt sparśāc ca vedanā saṃpravartate // 26.5 vedanāpratyayā tṛṣṇā vedanārthaṃ hi tṛṣyate / tṛṣyamāṇa upādānam upādatte caturvidham // 26.6 upādāne sati bhava upādātuḥ pravartate / syād dhi yady anupādāno mucyeta na bhaved bhavaḥ // 26.7 pañca skandhāḥ sa ca bhavo bhavāj jātiḥ pravartate / jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ // 26.8 daurmanasyam upāyāsā jāter etat pravartate / kevalasyaivam etasya duḥkhaskandhasya saṃbhavaḥ // 26.9 saṃsāramūlaṃ saṃskārān avidvān saṃskaroty ataḥ / avidvān kārakas tasmān na vidvāṃs tattvadarśanāt // 26.10 avidyāyāṃ niruddhāyāṃ saṃskārāṇām asaṃbhavaḥ / avidyāyā nirodhas tu jñānasyāsyaiva bhāvanāt // 26.11 tasya tasya nirodhena tat tan nābhipravartate / duḥkhaskandhaḥ kevalo 'yam evaṃ samyag nirudhyate // 26.12 abhūm atītam adhvānaṃ nābhūvam iti dṛṣṭayaḥ / yās tāḥ śāśvatalokādyāḥ pūrvāntaṃ samupāśritāḥ // 27.1 dṛṣṭayo na bhaviṣyāmi kim anyo 'nāgate 'dhvani / bhaviṣyāmīti cāntādyā aparāntaṃ samāśritāḥ // 27.2 abhūm atītam adhvānam ity etan nopapadyate / yo hi janmasu pūrveṣu sa eva na bhavaty ayam // 27.3 sa evātmeti tu bhaved upādānaṃ viśiṣyate / upādānavinirmukta ātmā te katamaḥ punaḥ // 27.4 upādānavinirmukto nāsty ātmeti kṛte sati / syād upādānam evātmā nāsti cātmeti vaḥ punaḥ // 27.5 na copādānam evātmā vyeti tat samudeti ca / kathaṃ hi nāmopādānam upādātā bhaviṣyati // 27.6 anyaḥ punar upādānād ātmā naivopapadyate / gṛhyeta hy anupādāno yady anyo na ca gṛhyate // 27.7 evaṃ nānya upādānān na copādānam eva saḥ / ātmā nāsty anupādāno nāpi nāsty eṣa niścayaḥ // 27.8 nābhūm atītam adhvānam ity etan nopapadyate / yo hi janmasu pūrveṣu tato 'nyo na bhavaty ayam // 27.9 yadi hy ayaṃ bhaved anyaḥ pratyākhyāyāpi taṃ bhavet / tathaiva ca sa saṃtiṣṭhet tatra jāyeta cāmṛtaḥ // 27.10 ucchedaḥ karmaṇāṃ nāśaḥ kṛtam anyena karma ca / pratisaṃvedayed anya evam ādi prasajyate // 27.11 nāpy abhūtvā samudbhūto doṣo hy atra prasajyate / kṛtako vā bhaved ātmā saṃbhūto vāpy ahetukaḥ // 27.12 evaṃ dṛṣtir atīte yā nābhūm aham abhūm aham / ubhayaṃ nobhayaṃ ceti naiṣā samupapadyate // 27.13 adhvany anāgate kiṃ nu bhaviṣyāmīti darśanam / na bhaviṣyāmi cety etad atītenādhvanā samam // 27.14 sa devaḥ sa manuṣyaś ced evaṃ bhavati śāśvatam / anutpannaś ca devaḥ syāj jāyate na hi śāśvatam // 27.15 devād anyo manuṣyaś ced aśāśvatam ato bhavet / devād anyo manuṣyaś cet saṃtatir nopapadyate // 27.16 divyo yady ekadeśaḥ syād ekdeśaś ca mānuṣaḥ / aśāśvataṃ śāśvataṃ ca bhavet tac ca na yujyate // 27.17 aśāśvataṃ śāśvataṃ ca prasiddham ubhayaṃ yadi / siddhe na śāśvataṃ kāmaṃ naivāśāśvatam ity api // 27.18 kutaścid āgataḥ kaścit kiṃcid gacchet punaḥ kva cit / yadi tasmād anādis tu saṃsāraḥ syān na cāsti saḥ // 27.19 nāsti cec chāśvataḥ kaścit ko bhaviṣyaty aśāśvataḥ / śāśvato 'śāśvataś cāpi dvābhyām ābhyāṃ tiraskṛtaḥ // 27.20 antavān yadi lokaḥ syāt paralokaḥ kathaṃ bhavet / athāpy anantavāl lokaḥ paralokaḥ kathaṃ bhavet // 27.21 skandhānām eṣa saṃtāno yasmād dīpārciṣām iva / tasmān nānantavattvaṃ ca nāntavattvaṃ ca yujyate // 27.22 pūrve yadi ca bhajyerann utpadyeran na cāpy amī / skandhāḥ skandhān pratītyemān atha loko 'ntavān bhavet // 27.23 pūrve yadi na bhajyerann utpadyeran na cāpyamī / skandhāḥ skandhān pratītyemāl loko 'nanto bhaved atha // 27.24 antavān ekadeśaś ced ekadeśas tv anantavān / syād antavān anantaś ca lokas tac ca na yujyate // 27.25 kathaṃ tāvad upādātur ekadeśo vinaṅkṣyate / na naṅkṣyate caikadeśa evaṃ caitan na yujyate // 27.26 upādānaikadeśaś ca kathaṃ nāma vinaṅkṣyate / na naṅkṣyate caikadeśo naitad apy upapadyate // 27.27 antavac cāpy anantaṃ ca prasiddham ubhayaṃ yadi / siddhe naivāntavat kāmaṃ naivānantavad ity api // 27.28 atha vā sarvabhāvānāṃ śūnyatvāc chāśvatādayaḥ / kva kasya katamāḥ kasmāt saṃbhaviṣyanti dṛṣṭayaḥ // 27.29 sarvadṛṣṭiprahāṇāya yaḥ saddharmam adeśayat / anukampām upādāya taṃ namasyāmi gautamam // 27.30