aṃśavastava niśākara nūnaṃ kalpitāstaruṇaketakakhaṇḍaiḥ / yena pāṇḍurataradyutayo naḥ kaṇṭakairiva tudanti śarīram // 1 aṃśukaṃ hṛtavatā tanubāhu- svastikāpihitamugdhakucāgrā / bhinnaśaṅkhavalayaṃ pariṇetrā paryarambhi rabhasādaciroḍhā // 2 aṃśukamiva śītabhayāt saṃstyānatvacchalena himadhavalam / ambhobhirapi gṛhītaṃ paśyata śiśirasya māhātmyam // 3 aṃśukena jaghanaṃ tirodadhe ka cukena ca kucau mṛgīdṛśām / pīyamānamaniśaṃ priyekṣaṇaiḥ kṣāmatāmiva jagāma madhyamam // 4 aṃśupāṇibhiratīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā / kṣībatāmiva gataḥ kṣitimeṣyaṃl lohitaṃ vapuruvāha pataṅgaḥ // 5 aṃśumānapi vipākapiśaṅgaṃ rūpamāpa parito divasānte / kaḥ paro'tra na vikāramupeyād dhvāntabhīmaparivellitamūrtiḥ // 6 aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ / vilopo vā yathālābhaṃ prakṣepasama eva vā // 7 aṃśo'pi duṣṭadiṣṭānāṃ pareṣāṃ syād vināśakṛt / bālaleśo'pi vyāghrāṇāṃ yat syāj jīvitahānaye // 8 aṃsāvavaṣṭabdhanatā samādhiḥ śirodharāyā rahitaprayāsaḥ / dhṛtā vikārāṃstyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // 9 aṃsālambitavāmakuṇḍaladharaṃ mandonnatabhrūlataṃ kiṃcit kuñcitakomalādharapuṭaṃ sāciprasārīkṣaṇam / alolāṅgulipallavairmuralikāmāpūrayantaṃ mudā mūle kalpatarostribhaṅgalalitaṃ dhyāye jaganmohanam // 10 aṃsāsaktakapolavaṃśavadanavyāsaktabimbādhara-dvandvodīritamandamandapavanprārabdhamugdhadhvaniḥ / īṣadvakrimalolahāranikaraḥ pratyekarokānana-nyañcaccañcadudañcadaṅgulicayastvāṃ pātu rādhādhavaḥ // 11 aṃsena karṇaṃ cibukena vakṣaḥ karadvayenākṣi tirodadhānām / saṃtāḍayāmāsa hariḥ sametya cakoranetrāṃ calukodakena // 12 aṃhaḥ saṃharadakhilaṃ sakṛdudayādeva sakalalokasya / taraṇiriva timirajaladhiṃ jayati jaganmaṅgalaṃ harernāma // 13 akaṇṭakā puṣpamahī veśayoṣidamātṛkā / mantrihīnā ca rājyaśrīr bhujyate viṭaceṭakaiḥ // 14 akaṇṭhasya kaṇṭhe kathaṃ puṣpamālā vinā nāsikāyāḥ kathaṃ dhūpagandhaḥ / akarṇasya karṇe kathaṃ gītanṛtyam apādasya pāde kathaṃ me praṇāmaḥ // 15 akaparddakasya viphalaṃ januriti jānīmahe maheśo'pi / śirasi kṛtena kaparddī bhavati jaṭājūṭakenāpi // 16 akaravamadhimauli pādapadmāv apanaya mānini mānitāmakāṇḍe / yadi pararamaṇīṃ gatastadātha stanayugaliṅgayugaṃ sprśāmi tanvi // 17 akaruṇa kātaramanasā darśitanīrā nirantarāleyam / tvāmanudhāvati vimukhaṃ gaṅgeva bhagīrathaṃ dṛṣṭiḥ // 18 akaruṇatvamakāraṇavigrahaḥ paradhanāpahṛtiḥ parayoṣitaḥ / svajanabandhujaneṣvasahiṣṇutā prakṛtisidhamidaṃ hi durātmanām // 19 akaruṇa mṛṣābhāśāsindho vimuñca mamāñcalaṃ tava paricitaḥ snehaḥ samyaṅmayetyabhidhāyinīm / aviralagaladvāṣpāṃ tanvīṃ nirastavibhūṣaṇāṃ ka iha bhavatīṃ bhadre nidre vinā vinivedayet // 20 akaroḥ kimu netraśoṇimānaṃ kimakārṣīḥ karapallavāvarodham / kalahaṃ kimadhāḥ krudhā rasajñe hitamarthaṃ na vidanti daivadaṣṭāḥ // 21 akarṇamakaroccheṣaṃ vidhirbrahmāṇḍabhaṅgadhīḥ / śrutvā rāmakathāṃ ramyāṃ śiraḥ kasya na kampate // 22 akarṇadhārāśugasaṃbhṛtāṅgatāṃ gatairaritreṇa vināsya vairibhiḥ / vidhāya yāvattaraṇerbhidāmaho nimajjya tīrṇaḥ samare bhavārṇavaḥ // 23 akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi / kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi // 24 akartavyeṣvasādhvīva tṛṣṇā prerayate janam / tameva sarvapāpebhyo lajjā māteva rakṣati // 25 akarmaṇāṃ vai bhūtānāṃ vṛttiḥ syān na hi kācana / tadevābhriprapadyeta na vihanyāt kathaṃcana // 26 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam / adeśakālajñamaniṣṭaveṣam etān gṛhe na prativāsayīta // 27 akalaṅkacandrakalayā kalitā sā bhāti vāruṇī taruṇī / bhālasthalīva śambhoḥ saṃdhyādhyānopaviṣṭasya // 28 akalaṅkāntike kāntiḥ keti kālaṅkalaṅkinaḥ / aruṇe taruṇe masyā dhāvaṃ kāmayate śaśī // 29 akalaṅkā pulakavatī sasnehā muktakañcukī śyāmā / patatu tavorasi dayitā khaṅgalatā vairiṇaḥ śirasi // 30 akalaṅko dṛḍhaḥ śuddhaḥ parivārī guṇānvitaḥ / sadvaṃśo hṛdayagrāhī khaṅgaḥ susadṛśastava // 31 akalitanijapararūpaḥ svakamapi doṣaṃ parasthitaṃ vetti / nāvāsthitastaṭasthān acalānapi vicalitān manute // 32 akaliyugamakharvamatra hṛdyaṃ vyacaradapāpaghano yataḥ kuṭumbī / mama ruciriha lakṣmaṇāgrajena prabhavati śarmadaśāsyamardena // 33 akalilatapastejovīryaprathimni yaśonidhā- vavitathamadadhmāte roṣānmunāvabhidhāvati / abhinavadhanurvidyādarpakṣamāya ca karmaṇe sphurati rabhasāt pāṇiḥ pādopasaṃgrahaṇāya ca // 34 akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare / anucchvasansmaran pūrvaṃ garbhe kiṃ nāma vindate // 35 akasmāt prakriyā nṝṇāṃ akasmāccāpakarṣaṇam / śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt // 36 akasmādapi yaḥ kaścid arthaṃ prāpnoti pūruṣaḥ / taṃ haṭheneti manyante sa hi yatno na kasyacit // 37 akasmādunmatta praharasi kimadhvakṣitiruhaṃ hradaṃ hastāghātairvidalasi kimutphullanalinam / tadā jānīmaste karivara balodgāramasamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ // 38 akasmādekasmin pathi sakhi mayā yāmunataṭaṃ vrajantyā dṛṣṭo'yaṃ navajaladharaśyāmalatanuḥ / sa dṛgbhaṅgyā kiṃ vākuruta na hi jāne tata idaṃ mano me vyālolaṃ kvacana gṛhakṛtye na lagate // 39 akasmādeva kupyanti prasīdantyanimittataḥ / śīlametadasādhūnām abhraṃ pāriplavaṃ yathā // 40 akasmādeva tanvaṅgī jahāsa yadiyaṃ punaḥ / nūnaṃ prasūnabāṇo'syāṃ svārājyamadhitiṣṭhati // 41 akasmādeva te caṇḍi sphuritādharapallavam / mukhaṃ muktāruco dhatte gharmāmbhaḥkaṇamañjarīḥ // 42 akasmādeva yaḥ kopād abhīkṣṇaṃ bahu bhāṣate / tasmādudvijate lokaḥ sasphuliṅgādivānalāt // 43 akasmāddveṣṭi yo bhaktam ājanmaparisevitam / na vyañjane ruciryasya tyājyo nṛpa ivāturaḥ // 44 akāṇḍakopino bhartur anyāsakteśca yoṣitaḥ / praśāntiścetasaḥ kartuṃ brahmaṇāpi na śakyate // 45 akāṇḍadhrtamānasavyavasitotsavaiḥ sārasair akāṇdapaṭutāṇḍavairapi śikhaṇḍināṃ maṇḍalaiḥ / diśaḥ samavalokitāḥ sarasanirbharaprollasad- bhavatpṛthuvarūthinīrajanibhūrajaḥśyāmalāḥ // 46 akāṇḍapātajātānām astrāṇāṃ marmabhedinām / gāḍhaśokaprahārāṇām acintaiva mahauṣadham // 47 akāṇḍe vakṣojaskhalitavasanavyāpṛtakaraṃ mṛṣā jṛmbhārambhonnamitabhujabandhonnatakucam / vṛthā yātāyātaiḥ kapaṭakalitānyonyahasitaṃ harantyetāścittānyahaha jagatāṃ vāravanitāḥ // 48 akāmasya kriyā kācid dṛśyate neha kaṛhicit / yadyaddhi kurute kiṃcit tattat kāmasya ceṣṭitam // 49 akāmāṃ kāmayānasya śarīramupatapyate / icchantīṃ kāmayānasya prītirbhavati śobhanā // 50 akāmān kāmayati yaḥ kāmayānān paridviṣan / balavantaṃ ca yo dveṣṭi tamāhurmūḍhacetasam // 51 akāraṇaṃ rūpamakāraṇaṃ kulaṃ mahatsu nīceṣu ca karma śobhate / idaṃ hi rūpaṃ paribhutapūrvakaṃ tadeva bhūyo bahumānamāgataṃ // 52 akāraṇaṃ vyākaraṇaṃ tantrīśabdo'pyakāraṇam / akāraṇaṃ trayo vedās taṇḍulāstatra kāraṇam // 53 akāraṇāviṣkṛtakopadāruṇāt khalādbhayaṃ kasya na nāma jāyate / viṣaṃ mahāheriva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe // 54 akāraṇena viprebhyo yaḥ kupyati narādhipaḥ / krṣṇasarpaṃ sa gṛhṇāti śirasā baladaṛpitaḥ // 55 akāryakaraṇādbhītaḥ kāryāṇāṃ ca vivarjanāt / akāle mantrabhedācca yena mādyenna tat pibet // 56 akāryapratiṣedhaśca kāryāṇāṃ ca pravartanam / pradānaṃ ca pradeyānām adeyānāmasaṃgrahaḥ // 57 akāryamasakṛt kṛtvā dṛśyante hyadhanā narāḥ / dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ // 58 akāryāṇyapi paryāpya kṛtvāpiṃ vṛjinārjanaṃ / vidhīyate hitaṃ yasya sa dehaḥ kasya susthiraḥ // 59 akārye tathyo vā bhavati vitathaḥ kāmamathavā tathāpyuccairdhāmnāṃ harati mahimānaṃ janaravaḥ / tulottīrṇasyāpi prakaṭanihatāśeṣatamaso ravestādṛktejo na hi bhavati kanyāṃ gata iti // 60 akālacaryā viṣamā ca goṣṭhī kumitrasevā na kadāpi kāryā / paśyāṇḍajaṃ padmavane prasuptaṃ dhanurvimuktena śareṇa bhinnam // 61 akālajaladendoḥ sā hṛdyā vadanacandrikā / nityaṃ kavicakorairyā pīyate na ca hīyate // 62 akālajaladaślokaiś citramātmakṛtairiva / jātaḥ kādambarīrāmo nāṭake pravaraḥ kaviḥ // 63 akālajaladacchannam ālokya ravimaṇḍalam / cakravākayugaṃ rauti rajanībhayaśaṅkayā // 64 akālamṛtyuṃ parihṛtya jīvitaṃ dadāti yo dehasukhaṃ ca dehinām / natena dhātrāsti samaḥ kuto'dhiko na jīvitāddānamihātiricyate // 65 akālamṛtyurviśvāso viśvasan hi vipadyate / yasmin karoti viśvāsaṃ sa jīvatyaparo mṛtaḥ // 66 akālasahamatyalpaṃ mūrkhavyasanināyakam / aguptaṃ bhīruyodhaṃ ca durgavyasanamucyate // 67 akālasainyayuktastu hanyate kālayodhinā / kauśikena hatajyotir niśītha iva vāyasaḥ // 68 akāle kṛtyamārabdhaṃ kaṛtuṃ nārthāya kalpate / tadeva kāla ārabdhaṃ mahate'rthāya kalpate // 69 akāle garjite deve durdinaṃ vāthavā bhavet / pūrvakāṇḍahataṃ lakṣyam anadhyāyaṃ pracakṣate // 70 akiṃcanaḥ paripatan sukhamāsvādayiṣyasi / akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi // 71 akiṃcanatvaṃ rājyaṃ ca tulayā samatolayat / akiṃcanatvamadhikaṃ rājyādapi jitātmanaḥ // 72 akiṃcanasya dāntasya śāntasya samacetasaḥ / mayā saṃtuṣṭamanasaḥ sarvāḥ sukhamayā diśaḥ // 73 akiṃcanasya śuddhasya upapannasya sarvaśaḥ / avekṣamāṇastrīṃllokān na tulyamupalakṣaye // 74 akiṃcanāśca dṛśyante puruṣāścirajīvinaḥ / samṛddhe ca kule jātā vinaśyanti pataṃgavat // 75 akiṃcitkāriṇāṃ dīnair ākṛṣṭaguṇakarmaṇām / aghāya gatasattvānāṃ darśanasparśanādikam // 76 akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām / saṃbhāvitasya cākīrtir maraṇādatiricyate // 77 akīrtiryasya gīyeta loke bhūtasya kasyacit / patatyevādhamāṃllokān yāvacchabdaḥ prakīrtyate // 78 akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate / kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām // 79 akīrteḥ kāraṇaṃ yoṣid yoṣidvairasya kāraṇam / saṃsārakāraṇaṃ yoṣid yoṣitaṃ varjayettataḥ // 80 akuṇṭhotkaṇṭhayā pūrṇam akaṇṭhaṃ kalakaṇṭhi mām / kambukaṇṭhyāḥ kṣaṇaṃ kaṇṭhe kuru kaṇṭhārtimuddhara // 81 akuberapurīvilokanaṃ na dharāsūnukaraṃ kadācana / atha tatpratikārahetave- 'damayantīpatilocanaṃ bhaja // 82 akurvanto'pi pāpāni śucayaḥ pāpasaṃśrayāt / parapāpairvinaśyanti matsyā nāgahrade yathā // 83 akulānāṃ kule bhāvaṃ kulīnānāṃ kulakṣayam / saṃyogaṃ viprayogaṃ ca paśyanti cirajīvinaḥ // 84 akulīnaḥ kulīnaśca maryādāṃ yo na laṅghayet / dharmāpekṣī mṛdurdāntaḥ sa kulīnaśatairvaraḥ // 85 akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt / durlabhaiśvaryasaṃprāpto garvitaḥ śatrutāṃ vrajet // 86 akulīno'pi mūrkho'pi bhūpālaṃ yo'tra sevate / api saṃmānahīno'pi sa sarvatra prapūjyate // 87 akule patito rājā mūrkhaputro hi paṇḍitaḥ / nirdhanasya dhanaprāptis tṛṇavanmanyate jagat // 88 akūpārād vāri pracurataramādāya jaladaḥ sa dānādhyakṣo'pi prakirati jalaṃ nādbhutamidam / sa megho dhanyo yat parikirati muktāphalatayā yadīyāsau kīrtirnaṭati nṛpanārīkucataṭe // 89 akūrcārambho'pi praticubukadeśaṃ karatalaṃ pratijñāyāṃ kurvan yuvatiṣu dṛśaṃ snigdhataralāṃ / kumāro'haṃ kārāt pariṣadi samānānagaṇayan bhujau vakṣaḥ paśyannavavayasi kāntiṃ vitanute // 90 akṛtakavalārambhairvaktrairbhayasthagitekṣaṇāḥ kimapi valitagrīvaṃ sthitvā muhurmṛgapaṅktayaḥ / gaganamasakṛtpaśyantyetāstathāśrughanairmukhair nipatati yathā śṛṅgāgrebhyo'kramaṃ nayanodakam // 91 akṛtajñamanāryaṃ ca dīrgharoṣamanārjavam / caturo viddhi cāṇḍālāñ jātyā jāyeta pañcamaḥ // 92 akṛtatyāgamahimnāṃ mithyā kiṃ rājarājaśabdena / goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ // 93 akṛtadviṣadunnaticchidaḥ śritasaṃrakṣaṇavandhyakarmaṇaḥ / puruṣasya nirarthakaḥ karaḥ kila kaṇḍūyanamātrasārthakaḥ // 94 akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā / uddhṛtanayanastāmyati yathā hi na tatheha jātāndhaḥ // 95 akṛta viśadadhāmno bimbasāraṃ gṛhītvā dayita yuvativaktraṃ lokadhātreti vidmaḥ / na hi na hi bhavadīyo moha evaiṣa mitra sitagaralanidhānaṃ tattvato niścinu tvam // 96 akṛtasyāgamo nāsti kṛte nāśo na vidyate / akasmādeva loko'yaṃ tṛṣṇe dāsīkṛtastvayā // 97 akṛtātmānamāsādya rājānamanaye ratam / samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca // 98 akṛte'pyudyame puṃsām anyajanmakṛtaṃ phalam / śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam // 99 akṛteṣvevakāryeṣu mṛtyurvai saṃprakarṣati / yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam // 100 akṛtopadravaḥ kaścin mahānapi na pūjyate / pūjayanti narā nāgān na tārkṣyaṃ nāgaghātinam // 101 akṛtayaṃ naiva kṛtyaṃ syāt prāṇatyāge'pyupasthite / na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ // 102 akṛtayaṃ manyate kṛtayaṃ agamyaṃ manyate sugam / abhakṣyaṃ manyate bhakṣyaṃ strīvākyaprerito naraḥ // 103 akṛtrimapremarasā vilāsālasagāminī / asāre dagdhasaṃsāre sāraṃ sāraṅgalocanā // 104 akṛtrimavilāsāṅkam aśikṣitakalākramam / avibhāgāṅgasubhagaṃ babhūva surataṃ tayoḥ // 105 akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ / sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ // 106 akṛtvā nijadeśasya rakṣāṃ yo vijigīṣate / sa nṛpaḥ paridhānena vṛtamauliḥ pumāniva // 107 akṛtvā parasaṃtāpam agatvā khalanamratām / anutsṛjya satāṃ vartma yat svalpamapi tad bahu // 108 akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasabhāgyayā / kuraṅgo'pi samaśnāti daivādupanataṃ tṛṇam // 109 akṛtvā mānuṣaṃ karma yo daivamanuvartate / vṛthā śrāmyati saṃprāpya patiṃ klībamivāṅganā // 110 akṛtvā helayā pādam uccairmūrdhasu vidviṣām / kathaṃkāramanālambā kīrtirdyāmadhirohati // 111 akṛpaṇamaśaṭhamacapalaṃ yoginamaviṣādinaṃ budhaṃ śūram / yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā bhavati // 112 akṛśaṃ kucayoḥ kṛśaṃ valagne vitataṃ cakṣuṣi vistṛtaṃ nitambe / aruṇādharamāvirastu citte karuṇāśāli kapālibhāgadheyam // 113 akṛśaṃ nitambabhāge kṣāmaṃ madhye samunnataṃ kucayoḥ / atyāyataṃ nayanayor mama jīvitametadāyāti // 114 akṛṣṭaphalamūlena vanavāsarataḥ sadā / kurute'harahaḥ śrāddham ṛṣirvipraḥ sa ucyate // 115 akekī kiṃ kekī vacasi caturaḥ kinna kuraraḥ śukaḥ kiṃvā mūkaḥ sa ca kalaravaḥ kiṃ kṣataravaḥ / tvayāgaṇyaiḥ puṇyaiḥ pikamadhurimā dhīragarimā yato labdhaḥ stabdhaḥ kimasi ruciraṃ neha suciram // 116 akausumī manmathacāpayaśṭi- ranaṃśukā vibhramavaijayantī / lalāṭaraṅgāṅgaṇanartakīyam anañjanā bhrūranuyāti dṛṣṭam // 117 akratvaṅgamatastakraṃ na śatakratunā hutam / nādattamiti vākyārthāt takraṃ śakrasya durlabham // 118 akratvarthamiti jñātvā śakre na hutavān purā / nādattamiti śāstrārthāt takraṃ śakrasya durlabham // 119 akrameṇānupāyena karmārambho na sidhyati / dadhisarpiḥpayāṃsīva śabarasya yathā hi goḥ // 120 akrodhaṃ śikṣayantyanyaiḥ krodhanā ye tapodhanāḥ / nirdhanāste dhanāyaiva dhātuvādopadeśinaḥ // 121 akrodhanaḥ krodhanebhyo viśiṣṭas tathā titikṣuratitikṣorviśiṣṭaḥ / amānuṣebhyomānuṣāśca pradhānā vidvāṃstathaivāviduṣaḥ pradhānaḥ // 122 akrodhanaḥ satyavādī bhūtānāmavihiṃsakaḥ / anasūyaḥ sadācāro dīrghamāyuravāpnuyāt // 123 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ / ātmopamaśca bhūteṣu sa tīrthaphalamaśnute // 124 akrodhavairāgyajitendriyatvaṃ kṣamādayāśāntijanapriyatvam / nirlobhadātā bhayaśokahārī jñānasya cihnaṃ bhayalakṣaṇāni // 125 akrodhasya yadā krodhaḥ sarvanāśāya kalpate / rāghavasya prakopena baddho nadanadīpatiḥ // 126 akrodhena jayet krodham asādhuṃ sādhunā jayet / jayet kadaryaṃ dānena jayet satyena cānṛtam // 127 aklāntadyutibhirvasantakusumairuttaṃsayan kuntalān antaḥ khelati khañjarīṭanayane kuñjeṣu kañjekṣaṇaḥ / asmanmandirakarmatastava karau nādyāpi viśrāmyataḥ kiṃ brūmo rasikāgraṇīrasi ghaṭī neyaṃ vilambakṣamā // 128 akliṣṭabālatarupallavalobhanīyaṃ pītaṃ mayā sadayameva ratotsaveṣu / bimbādharaṃ daśasi ced bhramara priyāyās tvāṃ kārayāmi kamalodarabandhanastham // 129 akleśādiva cintitam upatiṣṭhati siddhameva puṇyavatām / uḍḍīyāpuṇyavatāṃ gacchanti kapotakāḥ paśya // 130 akṣatrārikṛtābhimanyunidhanaprodbhūtatīvrabhruvaḥ pārthasyākṛta śātravapratikṛterantaḥ śucā muhyataḥ / kīrṇā bāṣpakaṇaiḥ patanti dhanuṣi vrīḍājaḍā dṛṣṭayo hā vatseti giraḥ sphuranti na punarniryānti vaktrādbahiḥ // 131 akṣadevanapaṇīkṛtedhare kāntayorjayaparājaye sati / atra vaktu yadi vetti manmathaḥ kastayorjayati jīyate'pi vā // 132 akṣadyūtajitādharagrahavidhāvīśo'si tatkhaṇḍanā- dādhikye vada ko bhavāniti mṛṣā kopāñcitabhrū latam / svidyatkhinnakarā /grakuḍma/ laparāyattīkṛtāsyasya me mugdhākṣīpratikṛtya tat kṛtavatī dyūte'pi yannārjitam // 133 akṣamaḥ kṣamatāmāno kriyāyāṃ yaḥ pravartate / sa hi hāsyāspadatvaṃ ca labhate prāṇasaṃśayam // 134 akṣamālāpavṛttijñā kuśāsanaparigrahā / brāhmīva daurjanī saṃsad vandanīyā samekhalā // 135 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ / abhidhyāprājñatā caiva sarvaṃ lobhāt pravartate // 136 akṣamo'satyasaṃdhaśca paradārī nṛśaṃsakṛt / pacyate narakeṣveva dahyamānaḥ svakarmaṇā // 137 akṣaradvayamabhyastaṃ nāsti nāstīti yat purā / tadidaṃ dehi dehīti viparītamupasthitam // 138 akṣaramaitrībhājaḥ sālaṃkārasya cāruvṛttasya / kiṃ brūmo sakhi yūno na hi na hi sakhi padyabandhasya // 139 akṣarāṇāmakāro'ham iti viṣṇuḥ svayaṃ bruvan / bhavatā so'pi yat satyam ākāreṇa laghūkṛtaḥ // 140 akṣarāṇi parīkṣyantām ambarāḍambareṇa kim / śaṃbhurambarahīno'pi sarvajñaḥ kiṃ na jāyate // 141 akṣarāṇi vicitrāṇi yena jānanti mānavāḥ / balīvardasamāste tu khuraśṛṅgavivarjitāḥ // 142 akṣarāṇi samānāni vartulāni ghanāni ca / parasparavilagnāni taruṇīkucakumbhavat // 143 akṣipakṣma kadā luptaṃ chidyante hi śiroruhāḥ / vardhamānātmanāmeva bhavanti hi vipattayaḥ // 144 akṣibhyāṃ kṛṣṇaśārābhyām asyāḥ karṇau na bādhitau / śaṅke kanakatāḍaṅkapāśatrāsavaśādiva // 145 akṣīṇakarmabandhastu jñātvā mṛtyumupasthitam / uktvāntikāle saṃsmṛtya punaryogitvamṛcchati // 146 akṣīṇabhogādviṣamād iṣṭāniṣṭabhayojjhitāt / durjanādvata devā apy aśaktā iva bibhyati // 147 akṣetre bījamutsṛṣṭam antareva vinaśyati / abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet // 148 akṣeṣu mṛgayāyāṃ ca strīṣu pāne vṛthāṭane / nidrāyāṃ ca nibandhena kṣipraṃ naśyati bhūpatiḥ // 149 akṣeṣviyaṃ vyasanitā hṛdaye yadete rāgo ghano madhumadotkaṭamānanaṃ ca / padmastathāpi paramāspadameva lakṣmyās taddainyameva kila durbhagatā yadebhiḥ // 150 akṣoṭhaśuṇṭhimaricārdrakadāḍimatvak kustumburūlavaṇatailasusaṃskṛtān yaḥ / matsyān suśītasitabhaktatale dadhāti sa brahmalokamadhigacchati puṇyakarmā // 151 akṣaure'pi ca nakṣatre kurvīta budhasomayoḥ / yukte'pi tithinakṣatre na kuryācchanibhaumayoḥ // 152 akṣauhiṇī ripuṃ hanyāt svayaṃ vā tena hanyate / brāhmaṇo mantraviddhanyāt sarvāneva ripūn kṣaṇāt // 153 akṣṇornikṣipadañjanaṃ śravaṇayostāpiñchagucchāvalīṃ mūrdhni śyāmasarojadāma kucayoḥ kastūrikāpatrakam / dhūrtānāmabhisārasaṃbhramajuṣāṃ viṣvaṅnikuñje sakhi dhvāntaṃ nīlanicolacāru sudṛśāṃ pratyaṅgamāliṅgati // 154 akṣṇormañjulamañjanaṃ caraṇayornīlāśmajau nūpurā- vaṅge nīlapaṭaḥ sphuṭaṃ mṛgamadanyāsaḥ kapolasthale / yatprītyā pariśīlitaṃ paradṛśāṃ rodhāya tatsāṃprataṃ nepathyasya vidhāvapīdamasatījātasya jātaṃ tamaḥ // 155 akṣṇoryugmaṃ vilokānmṛdutanuguṇatastarpayantī śarīraṃ divyāmodena vaktrādapagatamarutā nāsikāṃ cāruvācā / śrotradvaṃdvaṃ manojñādrasanamapi rasādarpayantī mukhābjaṃ yadvatpañcākṣasaukhyaṃ vitarati yuvatiḥ kāmināṃ nānyadevaṃ // 156 akṣṇorvipakṣa iti sānuśayaṃ lulāva nīlotpalaṃ yadabalā kalamasya goptrī / bhūyastadeva śirasāvahadunnatānāṃ vairaṃ virodhiṣu dṛḍhaṃ na parājiteṣu // 157 akhaṇḍamaṇḍalaḥ śrīmān paśyaiṣa pṛthivīpatiḥ / na niśākaravajjātu kalāvaikalyamāgataḥ // 158 akhaṇḍitaṃ ca kramukaṃ cūrṇam tu rasavarjitam / bhūmau nipatitaṃ patraṃ śakrasyāpi śriayaṃ haret // 159 akhaṇḍitā śaktirathopamānaṃ na svīkṛtaṃ na cchalarītirasti / aspṛṣṭasaṃdehaviparyayasya ko'yaṃ tava nyāyanaye niveśaḥ // 160 akharvaparvagarteṣu vicchinno yasya vāridhiḥ / sa eva hi muneḥ pāṇir adhastādvindhyabhūbhṛtaḥ // 161 akhilaṃ viduṣāmanāvilaṃ suhṛdā ca svahṛdā ca paśyatām / savidhe'pi nasūkṣmasākṣiṇī vadanālaṃkṛtimātramakṣiṇī // 162 akhileṣu vihaṃgeṣu hanta svacchandacāriṣu / śuka pañjarabandhaste madhurāṇāṃ girāṃ phalam // 163 agajānanapadmārkaṃ gajānanamaharniśam / anekadaṃ taṃ bhaktānām ekadantamupāsmahe // 164 agaṇitaguṇena sundara kṛtvā cāritramapyudāsīnam / bhavatānanyagatiḥ sā vihitāvartena taraṇiriva // 165 agaṇitagururyācñālolaṃ padāntasadātithiḥ samayamavidan mugdhaḥ kālāsaho ratilampaṭaḥ / kṛtakakupitaṃ hastāghātaṃ trapāruditaṃ haṭhā- daparigaṇayan lajjāyāṃ māṃ nimajjayati priyaḥ // 166 agaṇitanijaśramāṇāṃ parakṛtye'bhyetya vartamānānām / sujanaghanadinamaṇīnāṃ paropakārārthamajani janiḥ // 167 agaṇitayaśasā tyakta- sthitinā kriyate'tha yākṛtajñena / snigdhe suhṛdi sarāge mitre tava vañcanā na yuktā sā // 168 agatitvamatiśraddhā jñānābhāsena tṛptatā / trayaḥ śiṣyaguṇā hyete mūrkhācāryasya bhāgyajāḥ // 169 agatīnāṃ khalīkārād duḥkhaṃ naivopajāyate / bhavantyaśokāḥ prāyeṇa sāṃkurāḥ pādatāḍitāḥ // 170 agadaiḥ sarvasāmānyair vyantarāṇāṃ viṣaṃ haret / dhūpo devīsahāpicchakhaṇḍanaistadviṣāpahaḥ // 171 agamyagamanāt prāyaḥ prāyaścittīyate janaḥ / agamyaṃ tvadyaśo yāti sarvatraiva ca pāvanam // 172 agamyāni pumān yāti yo'sevyāṃśca niṣevate / sa mṛtyumupagṛhṇāti garbhamaśvatarī yathā // 173 agamyārthaṃ tṛṇaprāṇāḥ pṛṣṭhasthīkṛtabhīhriyaḥ / śambhalībhuktasarvasvā janā yatpāripārśvikāḥ // 174 agamyo mantrāṇāṃ prakṛtibhiṣajāmapyaviṣayaḥ sudhāsārāsādhyo visadṛśatarārambhagahanaḥ / jagadbhrāmīkartuṃ pariṇatadhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ // 175 agastitulyāśca ghṛtābdhiśoṣaṇe dambholitulyā vaṭakādribhedane / śākāvalīkānanavahnirūpās ta eva bhaṭṭā itare bhaṭāśca // 176 agastihastaculukamite'bdhau vāhanākṛtau / magnaḥ samudro velāyām iti devāstadā jaguḥ // 177 agastya iva yasyāsir nyañcitakṣitibhṛdbabhau / citraṃ so'pyakaronnṛtyat kabandhaṃ samarārṇavam // 178 agastyasya muneḥ śāpād brahmasyandanamāsthitaḥ / mahāsukhāt paribhraṣṭo nahuṣaḥ sarpatāṃ gataḥ // 179 agastyena payorāśeḥ kiyat kiṃ pītamujjhitam / tvayā vairikulaṃ vīra samare kīdṛśaṃ kṛtam // 180 agā gāṅgāṅgakākākagāhakāghakakākahā / ahāhāṅka khagāṅkāgakaṅkāgakhagakākaka // 181 agādhajalasaṃcārī vikārī na ca rohitaḥ / gaṇḍūṣajalamātre tu śapharī pharpharāyate // 182 agādhahṛdayā bhūpāḥ kūpā iva durāsadāḥ / ghaṭakā guṇino no cet kathaṃ labhyeta jīvanam // 183 agādhenāpi kiṃ tena toyena lavaṇāmbudheḥ / janumātraṃ varaṃ vāri tṛṣṇācchedakaraṃ nṛṇām // 184 agāre'smin kānte giriśamaniśānāthaśakalaṃ bhujaṃgānuttuṅgān sakalamapi vātāyanapathe / nikuñjeṣu śyenānadhigṛhaśiro rāhuvalayaṃ likhantyā nīyante śiva śiva tayā hanta divasāḥ // 185 aguṇakaṇo guṇarāśir dvayamapi daivena khalamukhe patitam / prasarati tailamivaikaḥ salile ghṛtavajjaḍatvametyanyaḥ // 186 agururiti vadatu loko gauravamatraiva punarahaṃ manye / darśitaguṇaikavṛttir yasya jane janitadāhe'pi // 187 agurusurabhidhūpāśobhitaṃ keśapāśaṃ galitakusumamālaṃ dhunvatī kuñcitāgram / tyajati gurunitambā nimnanābhiḥ sumadhyāpy uṣasi śayanavāsaḥ kāminī kāmaśobhā // 188 agurorapi sata uccaiḥ praśaṃsanaṃ tadguṇā vitanvanti / agururjvalane'pyastaḥ saurabhamiṣato guṇān vamati // 189 agūḍhavibhavā yasya paurā rāṣṭravāsinaḥ / nayāpanayavettāyaḥ sa rājā rājasattamaḥ // 190 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svidetadvikasannu paṅkajam / iti pralīnāṃ nalinīvane sakhīṃ vidāmbabhūvuḥ sucireṇa yoṣitaḥ // 191 agniṃ prāpya yathā sadyas tūlarāśirvinaśyati / tathā gaṅgājalenaiva sarvapāpaṃ vinaśyati // 192 agniṃ stokamivātmānaṃ saṃdhukṣayati yo naraḥ / sa vardhamāno grasate mahāntamapi saṃcayam // 193 agniḥ stoko vardhate cājyasikto bījaṃ caikaṃ bahusāhasrameti / kṣayodayau vipulau saṃniyamya tasmādalpaṃ nāvamanyeta vittam // 194 agnikuṇḍasamā nārī ghṛtakumbhasamo naraḥ / saṃgamena parastrīṇāṃ kasya no calate manaḥ // 195 agnikumbhasamā nārī ghṛtakumbhasamo naraḥ / ubhayorapi saṃyogaḥ kasya viśvāsakārakaḥ // 196 agnidāhe na me duḥkhaṃ chede na nikaṣe na vā / yattadeva mahadduḥkhaṃ guñjayā saha tolanam // 197 agnido garadaścaiva śastrapāṇirdhanāpahaḥ / kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ // 198 agninā bhasmanā caiva stambhena ca janena ca / advāreṇaiva mārgeṇa paṅktitadoṣo na vidyate // 199 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca / nityaṃ yatnena sevyāni sadyaḥ prāṇaharāṇi ṣaṭ // 200 agnirgururdvijātīnāṃ varṇānāṃ pārthivo guruḥ / kulastrīṇāṃ gururbhartā sarvasyābhyāgato guruḥ // 201 agnirdahati tāpena sūryo dahati raśmibhiḥ / rājā dahati daṇḍena tapasā brāhmaṇo dahet // 202 agnirdevo dvijātīnāṃ munīnāṃ hṛdi daivatam / pratimāsvalpabuddhīnāṃ sarvatra samadarśinaḥ // 203 agnirhi devatāḥ sarvāḥ sarvaṇaṃ ca tadātmakam / tasmāt suvarṇaṃ dadatā dattāḥ sarvāḥ sma devatāḥ // 204 agniṣṭomādibhiryajñair vividhairāptadakṣiṇaiḥ / na tat phalamavāpnoti tīrthārthe gamanena yat // 205 agniśtejo mahalloke gūḍhastiṣṭhati dāruṣu / na copayuṅkte taddāru yāvanno dīpyate paraiḥ // 206 sa eva khalu dārubhyo yadā nirmathya dīpyate / tadā tacca vanaṃ cānyan nirdahatyāśu tejasā // 207 evameva kule jātāḥ pāvakopamatejasaḥ / kṣamāvanto nirākārāḥ kāṣṭhe'gniriva śerate // 208 agnihotraṃ gṛhaṃ kṣetraṃ garbhirṇīṃ vṛddhabālakau / riktahastena nopeyād rājānaṃ devatāṃ gurum // 209 agnihotraṃ trayo vedās tridaṇḍaṃ bhasmaguṇṭhanam / buddhipauruṣahīnānāṃ jīviketi bṛhaspatiḥ // 210 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam / ratiputraphalā dārā dattabhuktaphalaṃ dhanam // 211 agnihotramadhītaṃ vā dānādyāścākhilāḥ kriyāḥ / bhajante tasya vaiphalyaṃ yasya vākyamakāraṇam // 212 agnihotreṣu viprāṇāṃ hṛdi devo manīṣiṇām / pratimāsvalpabuddhīnāṃ sarvatra viditātmanām // 213 agneryathā dāruviyogayogayor adṛṣṭato'nyatra nimittamasti / evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ // 214 agnau kriyāvatāṃ devo divi devo manīṣiṇām / pratimāsvalpabuddhīnāṃ yogināṃ hṛdaye hariḥ // 215 agnau dagdhaṃ jale magnaṃ hṛtaṃ taskarapārthivaiḥ / tatsarvaṃ dānamityāhur yadi klaibyaṃ na bhāṣate // 216 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama / tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate // 217 agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam / tasmāttu puruṣo yatnād dharmaṃ saṃcinuyācchanaiḥ // 218 agnau prāstāhutiḥ samyag ādityamupatiṣṭhate / ādityājjāyate vṛṣṭir vṛṣr̥erannaṃ tataḥ prajāḥ // 219 agnyākāraṃ kalayasi puraścakravākīva candraṃ baddhotkampaṃ śiśiramarutā dahyate padminīva / prāṇān dhatse kathamapi balādgacchataḥ śalyatulyāṃs tat kenāsau sutanu janito māmmathaste vikāraḥ // 220 agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ / lokān viśvāsayitvaiva tato lumpedyathā vṛkaḥ // 221 agracchāyā tṛṇāgniśca nīcasevā paṭe jalam / veśyārāgaḥ khalaprema sarvaṃ budbudasannibham // 222 agrataḥ pṛṣṭhato madhye pārśvato'tha samantataḥ / vidyuccakitavadbhāti sūryakoṭisamaprabhaḥ // 223 agrataścaturo vedān pṛṣṭhataḥ saśaraṃ dhanuḥ / ubhābhyāṃ ca samartho'haṃ śāpādapi śarādapi // 224 agrato vāmapādaṃ ca dakṣiṇaṃ jātu kuñcitam / ālīḍhaṃ tu prakartavyaṃ hastadvayasavistaram // 225 agrasānuṣu nitāntapiśaṅgair bhūruhānmṛdukarairavalambya / astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // 226 agrāhyaṃ śravaṇasya bhūṣaṇamalaṃkāro na bhāvocitaḥ kaṇṭhasyāñjanamujjvalaṃ nayanayoḥ sūkṣmatvamāvekṣitum / vaktrasya kṣaṇiko'dhivāsanavidhiḥ kānte priye nābhavas saubhāgyapratikarmanirmitamahāvidyaiva yenātmanaḥ // 227 agrāhyā mūrdhajeṣvetāḥ striyo guṇasamanvitāḥ / na latāḥ pallavacchedam arhantyupavanodbhavāḥ // 228 agre kasyacidasti kaṃcidabhitaḥ kenāpi pṛṣṭe kṛtaḥ saṃsāraḥ śiśubhāvayauvanajarābhārāvatārādayam / bālastaṃ bahu manyatāmasulabhaṃ prāptaṃ yuvā sevatāṃ vṛddhastadviṣyādbahiṣkṛta iva vyāvṛtya kiṃ paśyati // 229 agre kugrāmavargaḥ piśitarasalasaccaṇḍacaṇḍāyamānaḥ paścādvyādho vadhārtho niśitaśarakaraḥ pādamudrānapāyī / viṣvagdīpto vanāgnirvanamatigahanaṃ dhūmavātyā ca dṛṣṭeḥ saroddhī kāndiśīko hari hari hariṇaḥkaṃ śaraṇyaṃ prayātu // 230 agre gacchata dhenudugdhakalaśānādāya gopyo gṛhaṃ dugdhe vaskayaṇīkule punariyaṃ rādhā śanairyāsyati / ityanyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇanandasūnuraśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // 231 agre gītaṃ sarasakavayaḥ pārśvato dākṣiṇātyāḥ pṛṣṭhe līlāvalayaraṇitaṃ cāmaragrāhiṇīnām / yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau // 232 agre taptajalā nitāntaśiśirā mūle muhurbāhubhir vyāmathyoparataprapeṣu pathikairmārgeṣu madhyaṃdine / ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ // 233 agre tiṣṭhati dāruṇākṛtirasau krodhoddhataḥ kesarī paścādudbhaṭadāvadūṣitadharāsaṃkrāntacaṇḍānilaḥ / kiṃ kurmaḥ sahasā vihāya kalabhānetān brajāmaḥ kathaṃ haṃho kūṇitalocaneti kariṇī cintākulā tābhyati // 234 agre dhanuḥ śarakaraḥ svayamasti kāmaḥ paścāttvarā śaśadharodayasaṃśayotthā / dhvāntaṃ dināntavikasadvibhavaṃ samantāt kiṃ kevalā pathi vadhūrdayitābhisāre // 235 agre prastutanāśānāṃ mūkatā paramo guṇaḥ / tathāpi prabhubhaktānāṃ saudharmyādevamucyate // 236 yaireva stutibhiḥ svāmī prāpyate vyasanāvaṭam / paścānmūkatvamāpannair ḍaddharttuṃ naiva śakyate // 237 agre māhiṣikaṃ dṛṣṭvā madhye tu vṛṣalīpatim / ante vārdhuṣikaṃ dṛṣṭvā nirāśāḥ pitaro gatāḥ // 238 agre yānti rathasya reṇuvadamī cūrṇībhavanto ghanāś cakrabhrāntirarāntareṣu janayatyanyāmivārāvalim / citranyastamivācalaṃ hayaśirasyāyāmavaccāmaraṃ yaṣṭyagre ca samaṃ sthito dhvajapaṭaḥ prānte ca vegānilāt // 239 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā / vāmana iti trivikramam abhidadhati daśāvatāravidaḥ // 240 agre vikīrṇakurabaka- phalajālakahīyamānasahakāram / pariṇāmābhimukhamṛtor utsukayati yauvanaṃ cetaḥ // 241 agre vyādhaḥ karadhṛtaśaraḥ pārśvato jālamālā pṛṣṭe vahnirdahati nitarāṃ saṃnidhau sārameyāḥ / eṇī garbhādalasagamanā bālakai ruddhapādā cintāviṣṭā vadati hi mṛgaṃ kiṃ karomi kva yāmiḥ // 242 agre śyāmalabindubaddhatilakairmadhye'pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarairmūle manāgbabhrubhiḥ / vṛnte karkaśakīrapiccaharibhiḥ sthūlaiḥ phalairbandhurāḥ saṃpratyutsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ // 243 agresarī kumārī tatpṛṣṭe puṅkhago yadā tāraḥ / siddhistadottamā syād dṛṣṭāpyādau varā durgā // 244 agre strīnakhapāṭalaṃ kuravakaṃ śyāmaṃ dvayorbhāgayor bālāśokamupoḍharāgasubhagaṃ bhedonmukhaṃ tiṣṭhati / īṣadbaddharajaḥkaṇāṃgrakapiśā cūte navā mañjarī mugdhatvasya ca yauvanasya ca sakhe madhye madhuśrīḥ sthitā // 245 agryo muktimatāṃ prayogasamaye mantreṣu pṛṣṭhaṃ gataḥ pākāgāragatastu pācakamanastoṣāya vācaspatiḥ / uccāyāṃ nirato rato'rthakagaṇe piṇḍeṣu dattādaro nānāśrāddhagaṇaikacālitamanā bhaddoṭṭamo rājate // 246 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt / yajñaśiṣṭāśanaṃ hyetat satāmannaṃ vidhīyate // 247 aghaṭitaṃ ghaṭanāṃ nayati dhruvaṃ sughaṭitaṃ kṣaṇabhaṅguratācalam / jagadidaṃ kurute sacarācaraṃ vidhiraho balavāniti me matiḥ // 248 aghaṭitaghaṭitaṃ ghaṭayati sughaṭitaghaṭitāni jarjarīkurute / vidhireva tāni ghaṭayati yāni pumānnaiva cintayati // 249 aghṛṣṭamiva māṇikyam amattamiva ca dvipam / aśūraṃ pārthivaṃ loko jātyamapyavamanyate // 250 aṅkaṃ ke'pi śaśaṅkirejalanidheḥ paṅkaṃ pare menire sāraṅgaṃ katicicca saṃjagadire bhūmeśca bimbaṃ pare / indau yaddalitendranīlaśakalaśyāmaṃ darīdṛśyate tanmanye ravibhītamandhatamasaṃ kukṣisthamālakṣyate // 251 aṅkanilīnagajānana- śaṅkākulabāhuleyahṛtavasanau / sasmitaharakarakalitau himagiritanayāstanau jayataḥ // 252 aṅkanyāsairviṣamair māyāvanitālakāvalīkuṭilaiḥ / ko nāma kāmacāraiḥ kāyasthairmohito na janaḥ // 253 aṅkamallavinodeṣu tathānyeṣūtsavādiṣu / antaḥpurapracāreṣu devapūjāpareṣu ca // 254 aṅkādhiropitamṛgaś candramā mṛgalāñchanaḥ / kesarī niṣṭhurakṣiptamṛgayūtho mṛgādhipaḥ // 255 aṅkurite pallavite korakite vikasite ca sahakāre / aṅkuritaḥ pallavitaḥ korakito vikasitaśca madanaḥ // 256 aṅkekṛtvottamāṅgaṃ plavagabalapateḥ pādamakṣasya hantur datvotsaṅge salīlaṃ tvaci kanakamṛgasyāṅgaśeṣaṃ nidhāya / bāṇaṃ rakṣaḥ kulaghanaṃ praguṇitamanujenādarāttīkṣṇamakṣṇaḥ koṇenāvekṣamāṇastvadanujavacane dattakarṇo'yamāste // 257 aṅke vṛddhimupāgataṃ śiśutayā sarvāṅgamāliṅgitaṃ matsyaḥ śrīparirambhanirbharataravyākośakoṣonmukhaiḥ / āśāptaiḥ paripīyamānamaniśaṃ niḥspandamindindirair dūrādeva nimeṣaśūnyanayanaḥ padmaṃ samudvīkṣate // 258 aṅkeṣu śūnyavinyāsād vṛddhiḥ syāttu daśādhikā / tasmājjñeyā viśeṣeṇa aṅkānāṃ vāmato gatiḥ // 259 aṅkollakvāthatoyena miśritaṃ ghṛtamākṣikam / vasā kiṭikuṅgāṇām etaiḥ siktā mahīruhāḥ // 260 aṅkollakvathitaṃ svinnaṃ nṛmāṃsaṃ chāgadugdhayuk / piṇyākasahitaṃ mūle sahakārasya nikṣipet // 261 aṅkollatailabhāvitam uṣitaṃ gośakṛti kumudakandamalam / karakāmbukardamabhṛte kalaśe kusumaṃ samudvahati // 262 aṅkollatailasūkara- śiśumāravasāsu bhāvitaṃ bījam / sadyo rohati nihitaṃ bhūmau karakāmbhasā siktam // 263 aṅkollapatradhapena yadvā keśasamanvitaiḥ / saktubhiḥ kaṭutailāktair yāti matsyaviṣaṃ kṣayam // 264 aṅkollabījamajjānāṃ sūkṣmacūrṇaṃ vidhīyate / tilatailena taccūrṇaṃ samyakkṛtvā ca bhāvayet // 265 aṅgaṃ galitaṃ palitaṃ muṇḍaṃ dantavihīnaṃ jātaṃ tuṇḍam / karadhṛtakampitaśobhitadaṇḍaṃ tadapi na muñcatyāśā piṇḍam // 266 aṅgaṃ candanapaṅkapaṅkajabisacchedāvalīnaṃ muhus tāpaḥ śāpa ivaiṣa śoṣaṇapaṭuḥ kampaḥ sakhīkampanaḥ / śvāsāḥ saṃvṛtatārahārarucayaḥ saṃbhinnacīnāṃśukā jātaḥ prāgatidāhavedanamahārambhaḥ sa tasyā jvaraḥ // 267 aṅgaṃ candanapāṇḍu pallavamṛdustāmbūlatāmro'varo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane / antaḥpuṣpasugandhirārdrakabarī svacchaṃ tanīyo'mbaraṃ kāntānāṃ kamanīyatāṃ bidadhate grīṣme'parāhṇagame // 268 aṅgaṃ dakṣiṇamāruhya vāmenottarati sphuṭam / tadā hānikarī jñeyā vyatyayena tu lābhadā // 269 aṅgaṃ damanapattrābhamaṅge yasmin pratīyate / vidyāddamanavajraṃ tu tīkṣṇadhāraṃ mahāguṇam // 270 aṅgaṃ pratīyate yatra bahugranthisamanvitam / durlabhaṃ tanmahāmūlyaṃ granthivajrakamucyate // 271 aṅgaṃ bhūṣaṇanikaro bhūṣayatītyeṣa laukiko vādaḥ / aṅgāni bhūṣaṇānāṃ kāmapi suṣamāmajījanaṃstasyāḥ // 272 aṅgaṃ yena rathīkṛtaṃ nayanayoryugmaṃ rathāṅgīkṛtaṃ patraṃ svaṃ rathakarmasāratthikṛtaṃ śvāsasturaṃgīkṛtāḥ / koda'ḍīkṛtamātmavīryamacirānmaurvīkṛtaṃ bhūṣaṇaṃ vāmāṅgaṃ viśikhīkṛtaṃ diśatu naḥ kṣemaṃ sa dhanvī pumān // 273 aṅgaṇaṃ tadidamunmadadvipa- śreṇiśoṇitavihāriṇo hareḥ / ullasattaruṇakelipallavāṃ sallakīṃ tyajati kiṃ mataṅgajaḥ // 274 aṅgaṇavedirvasudhā kulyā jaladhiḥ sthalī ca pātālam / valmīkaśca sumeruḥ kṛtapratijñasya dhīrasya // 275 aṅgadoṣaparityaktaś caturmārgakṛtaśramaḥ / jñātā kulakavādyasya rañjako vādakaḥ smṛtaḥ // 276 aṅganānāmivāṅgāni gopyante svaguṇā yadā / tadā te spṛhaṇīyāḥ syur ime hyatyantadurlabhāḥ // 277 aṅganāmaṅganāmantare mādhavo mādhavaṃ mādhavaṃ cāntareṇāṅganā / itthamākalpite maṇḍale madhyagaḥ saṃjagau veṇunā devakīnandanaḥ // 278 aṅganyāsastataḥ kāryaḥ śivoktaḥ siddhimicchatā / ācāryeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ // 279 aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate / tasmāt priyataro mātuḥ priyatvānna tu bāndhavaḥ // 280 aṅgapratyaṅgabhāgena tataḥ piṇḍaḥ prajāyate / carmaṇācchāditaḥ sapta dhātavaḥ suyranukramāt // 281 aṅgamaṅgena saṃpīḍya māṃsaṃ māṃsena tu striyaḥ / purāhamabhavaṃ prīto yattanmohavijṛmbhitam // 282 aṅgamanaṅgakliṣṭaṃ sukhayedanyā na me karasparśāt / nocchvasiti tapanakiraṇaiś candrasyevāṃśubhiḥ kumudam // 283 aṅgayuktaḥ kṛtāsraśca kurvan samyakpurovidhim / vijānan siddhasādhyādīn vairiṇo'strairna pīḍyate // 284 aṅgasaṅgāt tathā jīvo bhajate prākṛtān guṇān / ahaṃkārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ // 285 aṅgāḥ saṃjātabhaṅgādyanavanavasatiprāptaraṅgāḥ kaliṅgās tailaṅgāḥsvargagaṅgābhiṣavaṇamatayaḥ śīryadaṅgāśca vaṅgāḥ / lāṭāḥsvidyallalāṭāḥ padagamanadṛḍhāśvāsalolāśca colā jāyante śrīnijāma pṛthuraṇa bhavataḥ prauḍhaniḥsāṇanādāt // 286 aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtamadhaḥ saṃsaktamūrudvayam / nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ // 287 aṅgākṛṣṭirvyathayati nakhāṅkeṣu vakṣojakumbhā- vāsyaṃ jṛmbhā daśanavasane dantadaṣṭaṃ dunoti / yāntyāḥ khedaṃ vrajati karajaśreṇiṣu śroṇibhāgaḥ prātaryāti praguṇataratāṃ vaiśasaṃ naiśamasyāḥ // 288 aṅgāṅgamāgate śatrau kiṃ karoti paricchadaḥ / rāhuṇā grasite candre kiṃ kiṃ bhavati tārakaiḥ // 289 aṅgāṅgibhāvamajñātvā kathaṃ sāmarthyanirṇayaḥ / paśya ṭiṭṭibhamātreṇa samudro vyākulīkṛtaḥ // 290 aṅgānāmatitānavaṃ kuta idaṃ kampaśca kasmāt kuto mugdhe pāṇḍukapolamānanamiti prāṇeśvarepṛcchati / tanvyā sarvamidaṃ svabhāvata iti vyāhṛtya pakṣmāntara- vyāpī bāṣpabharastayā valitayā niḥśvasya mukto'nyataḥ // 291 aṅgāni khedayasi kiṃ śirīṣakusumaparipelavāni mudhā / ayamīhitakusumānāṃ saṃpādayitā tavāsti dāsajanaḥ // 292 aṅgāni candanarajaḥparidhūsarāṇi tāmbūlarāgasubhago'dharapallavaśca / svacchāñjane ca nayane vasanaṃ tanīyaḥ kāntāsu bhūṣaṇamidaṃ vibahvaśca śeṣaḥ // 293 aṅgāni dattvā hemāṅgi prāṇān krīṇāsi cen nṛṇām / yuktametan na tu punaḥ koṇaṃ nayanapadmayoḥ // 294 aṅgāni dhīpaṭutvaṃ śaktirdaśanāḥ śanairviśīryante / nikhilendriyāṇi yeṣāṃ cirāyuṣaste narā jñeyāḥ // 295 aṅgāni nidrālasavibhramāṇi vākyāni kiṃcin madalālasāni / bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām // 296 aṅgāni me dahatu kāntaviyogavahniḥ samrakṣatu priyatamaṃ hṛdi vartate'sau / ityāśayā śaśimukhī jaladaśruvāri- dhārābhiruṣṇamabhiṣiñcati hṛtpradeśam // 297 aṅgāni ślathaniḥ sahāni nayate mugdhālase vibhramaś- vāsotkampitakomalastanamuraḥ sāyāsasupte bhruvau / kiṃ cāndolanakautukavyuparatāvāsyeṣu vāmabhruvāṃ svedāmbhaḥ stapitākulālakalateṣvāvāsito manmathaḥ // 298 aṅgāmodasamocchaladghṛṇipatadbhṛṅgāvalīmālita- sphūrjallañchanasūtragumphitamilannīlotpalaśrīriva / niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ mañjuśrīḥ suramuktamañjariśikhāvarṣairivābhyarcitaḥ // 299 aṅgārapūrve gamane ca lābhaḥ some śanau dakṣiṇamarthalābham / budhe gurau paścimakāryasiddhī ravau bhṛgau cottaramarthalābhaḥ // 300 aṅgāraśūlāśmapalālakeśa- vistīrṇaviṭcarmamṛteṣu dṛṣṭaḥ / śvā mūtrayanyacchati kāryanāśaṃ dāridryamṛtyupramukhānanarthān // 301 aṅgārasadṛśī nārī ghṛtakumbhasamaḥ pumān / ye prasaktā vilīnāste ye sthitāste pade sthitāḥ // 302 aṅgārasadṛśī yoṣit sarpiḥkumbhasamaḥ pumān / tasyāḥ parisare brahman sthātavyaṃ na kadācana // 303 aṅgārahāsiṣu vilāsagṛhodareṣu talpeṣu tūlapaṭakalpitaveṣṭaneṣu / uṣṇeṣu ca praṇayinīkucamaṇḍaleṣu śāntiṃ jagāma śiśirasya tuṣāragarvaḥ // 304 aṅgāraiḥ khaciteva bhūrviyadapi jvālākarālaṃ karais tigmāṃśoḥ kiratīva tīvramabhito vāyuḥ kukūlānalam / apyambhāṃsi nakhaṃpacāni saritāmāśā jvalantīva ca grīṣme'sminnavavahnidīpitamivāśeṣaṃ jagadvartate // 305 aṅgāraiḥ śākavṛkṣasya cūrṇitaiḥ saghṛtaistryaham / dattairnaśyatyatīsārastry ahaṃ pānīyavāraṇāt // 306 aṅgāsaṅgimṛṇālakāṇḍamayate bhṛṅgāvalīnāṃ rucaṃ nāsāmauktikamindranīlasaraṇiṃ śvāsānilād gāhate / datteyaṃ himavālukāpi kucayordhatte kṣaṇaṃ dīpatāṃ taptāyaḥpatitāmbuvatkaratale dhārāmbu saṃlīyate // 307 aṅgīkuru tvamavadhīraya vā vayaṃ tu dāsāstaveti vacasaiva jayema lokān / etāvataiva sukaro nanu viśvamāta- ruddaṇḍadaṇḍadharakiṃkaramaulibhaṅgaḥ // 308 aṅgīkurvanti bhaṅgīmakhilagirigaṇāstaptajāmbūnadīyāṃ dūrīkurvanti pūrīkṛtakanakagirisphāragavaṃ ca yasyāḥ / unmattadhvāntadhārāsuravarapaṭalīdāhasañjātakīrtiḥ seyaṃ prācī pradīptirdalayatu duritaṃ sarvadā sarvadā me // 309 aṅgīkurvannamṛtarucirāmutpatiṣṇossalīlaṃ chāyāmantastava maṇimayo mālyavāneṣa śailaḥ / śobhāṃ vakṣyatyadhikalalitāṃ śobhamānāmatīndor devasyāderupajanayato mānasādindubimbam // 310 aṅgīkṛtatitikṣaḥ seḍ guṇī niṣṭhāparo yathā / mṛṣistathā vijayate śrīrāmo rājasattamaḥ // 311 aṅgīkṛttāḥ kṣatimimāmapi ye viṣahya goptuṃ guṇān kimiti vāñchasi tānmudhaiva / muktāmaṇervimalarūpatayā nitāntam ete tava svayamapi prakaṭībhavanti // 312 aṅgulibhaṅgavikalpana- vividhavivādapravṛttapāṇḍityaḥ / japacapaloṣṭhaḥ sajane dhyānaparo nagararathyāsu // 313 aṅgulīkisalayāgratarjanaṃ bhrūvibhaṅgakuṭilaṃ ca vīkṣitam / mekhalābhirasakṛcca bandhanaṃ vañcayan praṇayinīravāpa saḥ // 314 aṅgulībhiḥ kuraṅgākṣyāḥ śobhate mudrikāvaliḥ / proteva bāṇaiḥ pañceṣoḥ sūkṣmā lakṣyaparamparā // 315 aṅgulībhiriva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ / kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // 316 aṅgulyaḥ pañcame māse dṛṣṭikukṣau ca ṣaṣṭhame / saṃcāraḥ saptame māse aṣṭame nayaneṣu ca // 317 aṅgulyaḥ pallavānyāsan kusumāni nakhārciṣaḥ / bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī // 318 aṅgulyagranakhena bāṣyasalilaṃ vikṣipya vikṣipya kiṃ tūṣṇīṃ rodiṣi kopane bahutaraṃ phūtkṛtya rodiṣyasi / yasyāste piśunopadeśavacanairmāne'tibhūmiṃ gate nirviṇṇo'nunayaṃ prati priyatamo madhyasthatāmeṣyati // 319 aṅgulyagranirodhatastanutarāṃ dhārāmiyaṃ tanvatī karkayā na paraṃ payo nipuṇikā dātuṃ prapāpālikā / viśliṣṭāṅgulinā kareṇa daśanāpāḍaṃ śanaiḥ pāntha he niśpandordhvavilocanas tvamapi hā jānāsi pātuṃ payaḥ // 320 aṅgulyagreṇa yajjaptaṃ yajjaptaṃ merulaṅghane / vyagracittena yajjaptaṃ trividhaṃ niṣphalaṃ bhavet // 321 aṅgulyā kaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasanto no cakrī kiṃ kulālo na hi dharaṇidharaḥ kiṃ dvijihvaḥ phaṇīndraḥ / nāhaṃ ghorāhimardī kimasi khagapatirno hariḥ kiṃ kapīndraḥ ityevaṃ gopakanyāprativacanajitaḥ pātu vaścakrapāṇiḥ // 322 aṅguṣṭhatarjanībhyāṃ gā ghrāṇe saṃgṛhya nāmayet / mantreṇānena vaśyāḥ syuḥ paśavo'śvādayastathā // 323 aṅguṣṭhanakhadambhena pādayoḥ patitaḥ kimu / vibhāti vaktravijitaḥ śaśī vigatakalmaṣaḥ // 324 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitaṃ / matsarī sā ca vijñeyā citralakṣyasya vedhane // 325 aṅguṣṭhākramavakritāṅguliradhaḥ pādārdhanīruddhabhūḥ pārśvādvegakṛto nihatya kaphaṇidvandvena daṃśānmuhuḥ / nyagjānudvayayantrayantritaghaṭīvaktrāntarālaskhalad dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ // 326 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitaṃ / kākatuṇḍī ca vijñeyā sūkṣmalakṣyeṣu yojitā // 327 aṅguṣṭhe padagulphajānujaghane nābhau ca vakṣaḥstane kakṣākaṇṭhakapoladantavasane netrālike mūrdhani / śuklāśuklavibhāgato mṛgadṛśāmaṅgeṣvanaṅgasthitī- rūrdhvādhogamanena vāmapadagāḥ pakṣadvaye lakṣayet // 328 aṅguṣṭhodaramātraṃ viśeṣavitprāpya padmarāgamaṇim / sukhasaṃvāhyamanuttaraṃ arthaṃ kiṃ tena nāpnoti // 329 aṅgena kenāpi vijetumasyā gaveṣyate kiṃ calapatrapatraṃ / na cedviśeṣāditaracchadebhyas tasyāstu kampastu kuto bhayena // 330 aṅgena gātraṃ nayanena vaktraṃ nyāyena rājyaṃ lavaṇena bhojyaṃ / dharmeṇa hīnaṃ khalu jīvitaṃ ca na rājate candramasā vinā niśā // 331 aṅge'naṅgajvarahutavahaścakṣuṣi dhyānamudrā kaṇṭhe jīvaḥ karakisalaye dīrghaśāyī kapolaḥ / aṃse vīṇā kucaparisare candanaṃ vāci maunaṃ tasyāḥ sarvaṃ sthitamiti na tu tvāṃ vinā kvāpi cetaḥ // 332 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsrepyāsradrutamaviratotkaṇṭhamutkaṇṭhitena / aṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpaiste viśati vidhinā vairiṇā ruddhamārgaḥ // 333 aṅgenāṅgamanupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandhasindhurapatergandho'pi cetke dvipāḥ / jetavyo'sti hareḥ sa lāñchanamato vandāmahe tāmabhūd yadgabha śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ // 334 aṅgeṣu caturaśratvaṃ samapādau latākarau / prārambhe sarvanṛtyānām etatsāmānyamucyate // 335 aṅgeṣu mukhyā dvijamadhyasaṃsthā vāṇānusaṃdhāna parāsi nityaṃ / adhaṃ sthirapremarasā rasajñe narastutiṃ saṃtyaja karṇavat tvaṃ // 336 aṅgeṣvābharaṇaṃ karoti bahuśaḥ patre'pi saṃcāriṇi prāptaṃ tvāṃ pariśaṅkate vitanute śayyāṃ ciraṃ dhyāyati / ityākalpavikalpatalparacanāsaṅkalpalīlāśata- vyāsaktāpi vinā tvayā varatanurnaiṣā niśāṃ neṣyati // 337 aṅgaiḥ sukumārataraiḥ sā kusumānāṃ śriyaṃ praharati / vikalayati kusumabāṇo bāṇālībhirmama prāṇān // 338 aṅgairantarnihitavacanaiḥ sūcitaḥ samyagarthaḥ pādanyāso layamanugatastanmayatvaṃ raseṣu / śākhāyonirmṛdurabhinayastadvikalpānuvṛttau bhāvo bhāvaṃ nudati viṣayādrāgabandhaḥ sa eva // 339 aṅghridaṇḍo harerūrdhvam utkṣipto balinigrahe / vidhiviṣṭarapadmasya nāladaṇḍo mude'stu vaḥ // 340 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām / bhṛśamaratimavāpya tatra cāsyās tava sukhaśītamupaitumaṅkamicchā // 341 acañcalaṃ mugdhamudañcitaṃ dṛśor anunnataṃ śrīmaduro mṛgīdṛśaḥ / abhaṅgurākūtavatī gatirbhruvor abaddhalakṣyaṃ kvacidutkamāntaram // 342 acaturvadano brahmā dvibāhuraparo hariḥ / abhālalocanaḥ śaṃbhur bhagavān bādarāyaṇaḥ // 343 acalaṃ caladiva cakṣuḥ prakṛtamapīdaṃ samudyadiva vakṣaḥ / atadiva tadapi śarīraṃ saṃprati vāmabhruvo jayati // 344 acalā kamalā kasya kasya mitraṃ mahīpatiḥ / śarīraṃ ca sthiraṃ kasya kasya vaśyā varāṅganā // 345 acalā kamalā hi kasya kasya kṣitipālaḥ kila mitramasti loke / iha vaśyatamā ca kasya veśyā sthiramapyasti ca kasya dehamatra // 346 acintanīyā vidhivañcaneyaṃ yadambujākṣī sthavirasya bhartuḥ / svayaṃ samādāya karaṃ nidhāya vakṣojayugme svapiti śvasantī // 347 acintitāni duḥkhāni yathaivāyānti dehinām / sukhānyapi tathā manye daivamatrātiricyate // 348 acintyamatiduḥsahaṃ trividhaduḥkhameno'rjitaṃ caturvidhagatiśritaṃ bhavabhṛtā na kiṃ prāpyate / śarīramasukhākaraṃ jagati gṛhṇatā muñcatā tanoti na tathāpyayaṃ viratimūrjitāṃ pāpataḥ // 349 acintyāḥ panthānaḥ kimapi mahatāmandhakaripor yadakṣṇo'bhūt tejastadakṛta kathāśeṣamadanam / munernetrādatreryadajani punarjyotirahaha pratene tenedaṃ madanamayameva tribhuvanam // 350 acirāt parātmaniṣṭhā bhavati yatastatkriyeta catureṇa kleśen kāmadamanaṃ dhigekadārañjayantamātmānam // 351 acirādupakarturācared atha vātmaupayikīmupakriyām / pṛthuritthamathāṇurastu sā na viśeṣe viduṣāmiha grahaḥ // 352 acirādhiṣṭhitarājyaḥ śatruḥ prakṛtiṣvarūḍhamūlatvāt / navasaṃropaṇaśithilas taruriva sukaraḥ samuddhartum // 353 acireṇa parasya bhūyasoṃ viparītāṃ vigaṇayya cātmanaḥ / kṣayayuktimupekṣate kṛtī kurute tatpratikāramanyathā // 354 acireṇa rocate me divasānevaṃ vṛthātivāhayate / śritakṛṣṇapakṣagataye vayasya kāmyastanīvirahaḥ // 355 acumbi yā candanabindumaṇḍalī nalīyavaktreṇa sarojatarjinā / śriyaṃ śritā kācana tārakāsakhī kṛtāśaśāṅkasya tayāṅkavartinī // 356 acetanā api prāyo maitrīmevānubadhyate / svavṛddhāt kṣīyate kṣīrāt kṣīrāt prāgeva vāriṇā // 357 aceṣṭamānamāsīnaṃ śrīḥ kaṃcidupatiṣṭhati / kaścit karmāṇi kurvan hi na prāpyamadhigacchati // 358 acodyamānāni yathā puṣpāṇi ca phalāni ca / svakālaṃ nātivartante tathā karma purākṛtam // 359 acchaprakāśavati candramasi priye'sminn āhlādakāriṇi sudhāvati pūrṇabimbe / dhātā vicintya manasākhiladṛṣṭipātaṃ hartuṃ cakāra kimu kajjalabinduyogam // 360 acchalaṃ mitrabhāvena satāṃ dārāvalokanam // 361 acchācchacandanarasārdrakarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca / mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti // 362 acchāsu haṃsa iva bālamṛṇālikāsu bhṛṅgo navāsviva madhudrumamañjarīṣu / ko'vantibharturaparo rasanirbharāsu pṛthvīpatiḥ sukavisūktiṣu baddhabhāvaḥ // 363 acchidramastu hṛdayaṃ paripūrṇamastu maukharyamastamitamastu gurutvamastu / kṛṣṇapriye sakhi diśāmi sadāśiṣaste yadvāsare murali me karuṇāṃ karoṣi // 364 acchinnaṃ nayanāmbu bandhuṣu kṛtaṃ cintā guruṣvarpitā dattaṃ dainyamaśeṣataḥ parijane tāpaḥ sakhīṣvāhitaḥ / adya śvaḥ paranirvṛtiṃ bhajati sā śvāsaiḥ paraṃ khidyate viśrabdho bhava viprayogajanitaṃ duḥkhaṃ vibhaktaṃ tayā // 365 acchinnamekhalamalabdhadṛḍhopagūḍham aprāptacumbanamavīkṣitavaktrakānti / kāntāvimiśravapuṣaḥ kṛtavipralambha- sambhogasakhyamiva pātu vapuḥ smarāreḥ // 366 acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ yātāyā vigalatpayodharabharāddraṣṭavyatāṃ kāmapi / asyāścandramasastanoriva karasparśāspadatvaṃ gatā naite yanmukulībhavanti sahasā padmāstadevādbhutam // 367 acchedyo'yamadāhyo'yam akledyo'śoṣya eva ca / nityaḥ sarvagataḥ sthāṇur acalo'yaṃ sanātanaḥ // 368 acyutacaraṇataraṅgiṇi śaśiśekharamaulimālatīmāle / tvayi tanuvitaraṇasamaye haratā deyā na me haritā // 369 acyutabhaktivaśādiha samabhāvastatprasaṅgena / sā ramaterabhyudayati ratiriti naivādbhutaṃ kiṃcit // 370 acyutānantagovindanāmoccāraṇabheṣajāt / naśyanti sakalā rogāḥ satyaṃ satyaṃ vadāmyaham // 371 ajani pratidinameṣā kardamaśeṣā madaṅgasaṅgena / pratiniśamapūri pampā dakṣiṇasaṃpātibhiḥ salilaiḥ // 372 ajani bhagavānasmādvedhāḥ śiraḥsu sudhābhujāṃ kṛtapadamidaṃ caitaddevyāḥ śriyo dhṛtimandiram / tadiha bhuvanābhogaślāghye saroruhi yacciraṃ śaśadhara tava dveṣārambhaḥ sa eṣa jaḍagrahaḥ // 373 ajani rajaniranyā candramaḥ kāntivanyā- vipulacapalavīcivyācitā kācideva / satarugirisaridbhiḥ kiṃ haridbhiḥ sametaṃ dhavalimani dharitrīmaṇḍalaṃ magnametat // 374 ajani śiśiraśīlaṃ śaivalaṃ sāgare yac cikuramakṛta kāmastanvi te kiṃ na tena / vahati kuṭilamenaṃ hetunā kena mūrdhnā vadanavidhurayaṃ cet sodaro nādasīyaḥ // 375 ajanmā puruṣastāvad gatāsustṛṇameva vā / yāvanneṣubhirādatte viluptamaribhiryaśaḥ // 376 ajanyakampāḥ śūrā ye nityamapyaparāṅmukhāḥ / darśayantyaparāgeṇa parebhyaścitrarūpavat // 377 ajarāmaravat prājño vidyāmarthaṃ ca cintayet / gṛhīta iva keśeṣu mṛtyunā dharmamācaret // 378 ajavaccarvaṇaṃ kuryād gajavat snānamācaret / rājavat praviśedgrāmaṃ coravadgamanaṃ caret // 379 ajasya gṛhṇato janma nirīhasya hatadviṣaḥ / svapato jāgarūkasya yāthātmyaṃ veda kastava // 380 ajasraṃ lasatpadminī vṛndasaṅgaṃ madhūni prakāmaṃ pibantaṃ milindam / ravirmocayatyabjakārāgṛhebhyo dayālurhi no duṣṭavad doṣadarśī // 381 ajasrabhūmītaṭakuṭṭanotthitair upāsyamānaṃ caraṇeṣu reṇubhiḥ / rayaprakarṣādhyayanārthamāgatair janasya cetobhirivāṇimāṅkitaiḥ // 382 ajasramabhyāsamupeyuṣā samaṃ mudaiva devaḥ kavinā budhena ca / dadhau paṭīyān samayaṃ nayannayaṃ dineśvaraśrīrudayaṃ dine dine // 383 ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām / śvāsān sa varṣatyadhikaṃ punaryad dhyānāttava tvanmayatāṃ tadāpya // 384 ajā iva prajā mohād yo hanyāt pṛthivīpatiḥ / tasyaikā jāyate tṛptir na dvitīyā kathaṃcana // 385 ajāgalasthastana uṣṭrapucchaṃ kakṣāntare keśamathāṇḍayugmam / tvāṃ saṃsṛjan sāyaṇamāyaṇādau brahmāgragaṇyo na babhūva pūjyaḥ // 386 ajāṅghrinirdattarajaścayāpi kapālinā baddharasāpi kāmam / tato'pyadhodhaḥ patitāpi nityaṃ gaṅgā kusaṅgāpi punāti lokān // 387 ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvāduṣṇatvājjanitarasanauṣṭhavyatikarāḥ / anirvāṇotthena prabalataratailāktatanavo mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ // 388 ajātamṛtamūrkhāṇāṃ varamādyau na cāntimaḥ / sakṛdduḥkhakarāvādyāv antimas tu pade pade // 389 ajātamṛtamūrkhebhyo mṛtājātau sutau varam / yatastau svalpaduḥkhāya yāvajjīvaṃ jaḍo dahet // 390 ajātaromāmatisundarāṅgīṃ śṛṅgāravallīmiva rājakanyām / bhuktvā drutaṃ kvāpi gato na cet syāḥ syātte tadānarthanipāta eva // 391 ajādhūliriva trastair mārjanīreṇuvajjanaiḥ / dīpakhaṭvotthacchāyeva tyajyate nirdhano janaḥ // 392 ajānatā bhavetkaścid aparādhaḥ kuto yadi kṣantavyameva tasyāhuḥ suparīkṣya parīkṣayā // 393 ajānatī kāpi vilokanotsukā samīradhūtārdhamapi stanāṃśukam / kucena tasmai calate'karot puraḥ purāṅganā maṅgalakumbhasaṃbhṛtim // 394 ajānan māhātmyaṃ patati śalabhas tīvradahane sa mīno'pyajñānād baḍiśayutamaśnātu piśitam / vijānanto'pyete vayamiha vipajjālajaṭilān na muñcāmaḥ kāmānahaha gahano mohamahimā // 395 ajāmūtraṃ ca tadviṣṭhā sūkarasya tathaiva viṭ / budbudaṃ lepato hanyān maṇḍalikṣveḍasaṃbhavam // 396 ajāyantaitasmādamṛtaśaśilakṣmīprabhṛtayaḥ paritrātāścendrāt kulaśikhariṇaḥ pūrvayamunā / upetā ityevaṃ tava jalanidhe tīramadhunā vigarjābhiḥ kiṃ naḥ śrutipuṭamaho jarjarayasi // 397 ajāyuddhamṛṣiśrāddhaṃ prabhāte meghaḍambaraḥ / dampatyoḥ kalahaścaiva bahvārambhe laghukriyā // 398 ajārajaḥ khararajas tathā saṃmārjanīrajaḥ / dīpakhaṭvotthacchāyā ca śakrasyāpi śriyaṃ haret // 399 ajārajaḥ parvaṇi maithunāni śmaśānadhūmo maṭhabhojanāni / rajasvalānetranirīkṣaṇāni haranti puṇyāni divā kṛtāni // 400 ajāvigardabhoṣṭrāṇāṃ mārjāramūṣikasya ca / rajāṃsyetāni pāpāni sarvataḥ parivarjayet // 401 ajāśvayormukhaṃ medhyaṃ gāvo medhyāstu pṛṣṭhataḥ / brāhmaṇāḥ pādato medhyāḥ striyo medhyāśca sarvataḥ // 402 ajā siṃhaprasādena vane carati nirbhayam / rāmamāsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ // 403 ajitendriyavargasya nācāreṇa bhavet phalam / kevalaṃ dehakhedāya durbhagasya vibhūṣaṇam // 404 ajitvā sārṇavāmurvīm aniṣṭvā vividhairmakhaiḥ / adattvā cārthamarthibhyo bhaveyaṃ pārthivaḥ katham // 405 ajīyatāvartaśubhaṃyunābhyāṃ dorbhyāṃ mṛṇālaṃ kimu komalābhyām / niḥ sūtramāste ghanapaṅkamṛtsu mūrtāsu nākīrtiṣu tannimagnam // 406 ajīrṇaṃ tapasaḥ krodho jñānājīrṇamahaṃkṛtiḥ / parinindā kriyāṃjīrṇam annājīrṇaṃ viṣūcikā // 407 ajīrṇe bheṣajaṃ vāri jīrṇe vāri balapradam / bhojane cāmṛtaṃ vāri bhojanānte viṣāpaham // 408 ajeyaḥ subhagaḥ saumyaḥ tyāgī bhogī yaśonidhiḥ / bhavatyabhayadānena ciraṃjīvī nirāmayaḥ // 409 ajaiḍakāsūkaraviḍviḍaṅga- kiṇvopacāreṇa ca bījapūraḥ / bhūyośvamūtrāvilavārisiktaḥ phalāni dhatte subahūni śaśvat // 410 arjitaṃ svena vīryeṇa nānyapāśritya kaṃcana / phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe // 411 ajñaṃ karmāṇi limpanti tajjñaṃ karma na limpati / lipyate rasanaivaikā sarpiṣā karavad yathā // 412 ajñaḥ sukhamārādhyaḥ sukhataramārādhyate viśeṣajñaḥ / jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati // 413 ajñatayā premṇā vā cūḍāmaṇimākalayya kācamaṇim / nṛpatirvaheta śirasā tenāsau nahyanarghyamaṇiḥ // 414 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati / nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ // 415 ajñastāvadahaṃ na mandadhiṣaṇaḥ kartuṃ manohāriṇīś cāṭūktīḥ prabhavāmiyāmibhavato yābhiḥ kṛpāpātratām / ārtenāśaraṇena kiṃ tu kṛpaṇenākranditaṃ karṇayoḥ kṛtvā satvarame hi dehi caraṇaṃ mūrdhanyadhanyasya me // 416 ajñātakālocitakarmayogā rogā ivāharniśi paśyamānāḥ jagattraye devamanuṣyanāgāḥ / prajñādaridrāḥ khalu sarva eva // 417 ajñātakulaśīlasya vāso deyo na kasyacit / mārjārasya hi doṣeṇa hato gṛdhro jaradgavaḥ // 418 ajñātakulaśīle'pi prītiṃ kurvanti vānarāḥ / ātmārthe ca na rodanti rodanti tvitare janāḥ // 419 ajñātadeśakālāś capalamukhā paṅgavo'pisa plutayaḥ / navavihagā iva mugdhā bhakṣyante dhūrtamārjāraiḥ // 420 ajñātadoṣairdoṣajñair uddūṣyobhayavetanaiḥ / bhedyāḥ śatrorabhivyaktaśāsanaiḥ sāmavāyikāḥ // 421 ajñātanāmavarṇeṣv ātmāpi yayārpyate dhanāṃśena / tasyā api sadbhāvaṃ mṛgayante moghasaṃkalpāḥ // 422 ajñātapāṇḍityarahasyamudrā ye kāvyamārge dadhate'bhimānam / te gāruḍīyānanadhītya mantrān hālāhalāsvādanamārabhante // 423 ajñātabhāvicaurādi doṣairnityavināśinā / hāsyaikahetunā loke gaṇakasya dhanena kim // 424 ajñātamahimā vāṇī śivaṃ stautu rasonmadā / rasātirekādaucityabhaṅgaḥ strīṇāṃ kva labhyate // 425 ajñātamātṛla lana- maiṇaśiśuṃ kaścidaṅkamāropya / adyāpi rakṣasi vidho dharmātmā konu bhavadanyaḥ // 426 ajñātavīvadhāsāratoyasasyo vrajettu yaḥ pararāṣṭraṃ na bhūyaḥ sa svarāṣṭramadhigacchati // 427 ajñātaśāstrasadbhāvāñ chāstramātraparāyaṇān / tyajed dūrād bhiṣakpāśān pāśān vaivasvatāniva // 428 ajñātāḥ puruṣā yasya praviśanti mahīpateḥ / durgaṃ tasya na saṃdehaḥ praviśanti drutaṃ dviṣaḥ // 429 ajñātāgamamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñātosi prakaṭaprakampapulakairaṅgai sphuṭaṃ mugdhayā / muñcaināṃ jaḍa kiṃ na paśyasi galadbāṣpāmbudhau tānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhevalagno yuvā // 430 ajñātenduparābhavaṃ parilasadvyālolanetrāñjanaṃ bhrāntabhrū latamaiṇanābhitilakaṃ śrīkhaṇḍapatrālakam / bandhūkādharasundaraṃ suramunivyāmohi vākyāmṛtaṃ trailokyādbhutapaṅkajaṃ varatanorāsyaṃ na kasya priyam // 431 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam / śoko dineṣu gacchatsu vardhatāmapayāti kim // 432 ajñānaṃ khalu kaṣṭaṃ krodhādibhyo'pi sarvapāpebhyaḥ / arthaṃ hitamahitaṃ vā na vetti yenāvṛto lokaḥ // 433 ajñānaṃ yatphalaṃ tasya raso'dharmaḥ prakīrtitaḥ / bhāvodakena saṃvṛddhis tasyāśraddhā ṛtuḥ priya // 434 ajñānatimirāndhasya jñānañjanaśalākyā / cakṣurun mīlitaṃ yena tasmai śrīgurave namaḥ // 435 ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate / lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate // 436 ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge / pāripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ // 437 ajñānavaraṣaṇḍena prasupto naragarddabhaḥ / kaḥ samarthaḥ prabīddhuṃ taṃ jñānabherīśatairapi // 438 ajñānavalito bālye madamūḍhaśca yauvane / vārddhake vihvalāṅgaśca kadā kuśalabhāgjanaḥ // 439 ajñānājjñānato vāpi jambūryena praropitā / gṛhe'pi sa vasannityaṃ yatidharmeṇa yujyate // 440 ajñānāt kurute śrāddhaṃ yo'bhiśravaṇavarjitam / śrāddhahantā bhavetkartā nirāśāḥ pitaro gatāḥ // 441 ajñānājjñānato vāpi yadduruktamudāhṛtam / tat kṣantavyaṃ yuvābhyāṃ me kṛtvā prītiparaṃ manaḥ // 442 ajñānādyadi vā jñānāt kṛtvā karma vigarhitam / tasmād vimuktimanvicchan dvitīyaṃ na samācaret // 443 ajñānādyadi vādhipatyarabhasādasmatparokṣaṃ hṛtā sīteyaṃ pravimucyatāṃ śaṭha marutputrasya haste'dhunā / no cel lakṣmaṇamuktamārgaṇagaṇacchedocchalacchoṇita- cchatracchannadigantamantakapuraṃ putrairvṛto yāsyasi // 444 ajñānāndhamabāndhavaṃ kavalitaṃ rakṣobhirakṣābhidhaiḥ kṣiptaṃ mohamahāndhakūpakuhare durhṛdbhirābhyntaraiḥ / krandantaṃ śaraṇāgataṃ gatadhṛtiṃ sarvāpadāmāspadaṃ mā māṃ muñca maheśa peśaladṛśā satrāsamāśvāsaya // 445 ajñānānnirayaṃ yāti tathājñānena durgatim / ajñānāt kleśamāpnoti tathāpatsu nimajjati // 446 ajñānāmavanībhujāmaharaḥ svarṇābhiṣekotsavāj jñātuḥ śrīyuvaraṅgabhūparasikaślāghaiva saṃmānanā / sārāsāravivekaśūnyaramaṇīsaṃbhogasāmrājyataḥ sārajñendumukhīvilokakapaṭaścāturyayūnāṃ mude // 447 ajñānāmavirāmalaukikavacobhājāmamīṣāṃ punar mantroccāraṇa eva paryavasitaṃ maunavrataṃ karmasu / grāmāyavyayalekhanena nayatāṃ kālānaśeṣānaho pāraṃparyata īdṛśāmiha nṛṇāṃ brāhmaṇyamanyādṛśam // 448 ajñānena parāṅmukhīṃ paribhavādāśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ śaṭha durnayena nayatā saubhāgyametāṃ daśām / paśyaitaddayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalairveṇīpadairaṅkitam // 449 ajñānenāpihite vijñāne karma kiṃ kurute / vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta // 450 ajñānenāvṛto loko mātsaryānna prakāśate / lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati // 451 ajñānenāvṛto loko lobhena ca vaśīkṛtaḥ / saṅgana bahubhirnaṣṭas tena svargaṃ na gacchati // 452 ajñānaikahato bālye yauvane gṛhatatparaḥ / vārdhake'patyacintārtaḥ karmabhirbadhyate punaḥ // 453 ajñānopahato bālye yauvane madanāhataḥ / śeṣe kalatracintārtaḥ kiṃ karotu kadā janaḥ // 454 ajñaścāśraddadhānaśca saṃśayātmā vinaśyati / nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ // 455 ajñāstaranti pāraṃ vijñā vijñāya drāṅnimajjanti / kathaya kalāvati keyaṃ tava nayanataraṅgiṇīrītiḥ // 456 ajñebhyo granthinaḥ śreṣṭhā granthibhyo dhāriṇo varāḥ / dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ // 457 ajñeṣvajño guṇiṣu guṇavān paṇḍite paṇḍito'sau dīne dīnaḥ sukhini sukhavān bhogino bhogibhāvaḥ / jñātā jñāturyuvatiṣu yuvā vāgmināṃ tattvavettā dhanyaḥ so'yaṃ bhavati bhuvana yo'vadhūte'vadhūtaḥ // 458 ajño jantuśca nīco'yam ātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchet svargaṃ vā śvabhrameva vā // 459 ajño na vitaratyarthān punardāridriyaśaṅkayā / prājño'pi vitaratyarthān punardāridriyaśaṅkayā // 460 ajño'pi tajjñatāmeti śanaiḥ śailo'pi cūrṇyate / bāṇo'pyeti mahālakṣyaṃ paśyābhyāsavijṛmbhitam // 461 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ / ajñaṃ hi bāla ityāhuḥ pitetyeva tu mantradam // 462 ajño vā yadi vā viparyayagate jñāne'tha saṃdehabhṛd dṛṣṭādṛṣṭavirodhi karma kurute yastasya goptā guruḥ / niḥ saṃdehaviparyaye sati punarjñāne viruddhakriyaṃ rājā cet puruṣaṃ na śāsti tadayaṃ prāptaḥ prajāviplavaḥ // 463 añcati rajanirudañcati timiramidaṃ cañcati mahobhūḥ / uktaṃ na tyaja yuktaṃ viracaya raktaṃ manastasmin// 464 añcalāntaritagurjarāṅganā- kuṅkmāruṇakucaprabhādharam / kokarāgapaṭalairnu rañjitaṃ bhānumantamudayantamāśraye // 465 añjanamustośīraiḥ sanāgakośātakāmalakacūrṇaiḥ / katakaphalasamāyuktaiḥ kūpe yogaḥ pradātavyaḥ // 466 añjanamiṣataḥ strīṇāṃ dṛśorviṣaṃ śaśvadāvasati / kathamanyathā tadīṣat pāte'pi hatā yuvānaḥ syuḥ // 467 añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam / avandhyaṃ divasaṃ kuryād dānādhyayanakarmabhiḥ // 468 añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet / aśruprapātanaṃ caiva kartavyaṃ bhūtimicchatā // 469 añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam / āśākaraṇamityekaṃ kartavyaṃ bhūtimicchatā // 470 añjalirakāri lokair mlānimanāptaiva rañjitā jagatī / saṃdhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva // 471 añjalisthāni puṣpāṇi vāsayanti karadvayam / aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā // 472 añjalau jalamadhīralocanā locanapratiśarīraśāritam / āttamāttamapi kāntamukṣituṃ kātarā śapharaśaṅkinī jahau // 473 aṭatā dhātrīmakhilām idamāścaryaṃ mayā dṛṣṭam / dhanado'pi nayananandana pariharasi yadugrasaṃparkam // 474 aṭatkaṭakaghoṭakaprakaṭacāpaṭaṅkāravac caṭaccaṭaditi sphuṭaṃ sphuṭati medinī karparam / nijāmadharaṇīpatau valati kautukāḍambarād idaṃ bhuvanamaṇḍalaṃ daradarīdarīdaryaho // 475 aṭanena mahāraṇye supanthā jāyate śanaiḥ / vedābhyāsāt tathā jñānaṃ śanaiḥ parvatalaṅghanam // 476 aṭa vā vikaṭaḥ patatranādaiḥ kaṭuvācaṃ raṭa vāthavā divāndha / paruṣaṃ paripaśya saṃyataṃ tat paramaṃ naḥ puramāgato na cet tvam // 477 aṭavī kīdṛśī prāyo durgamā bhavati priye / priyasya kīdṛśī kāntā tanoti suratotsavam // 478 aṭavyā drumapuṣpāṇi dūrasthā api bāndhavāḥ / kāntā cālekhyarūpā ca te kāle na pratiṣṭhitāḥ // 479 aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ / keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye // 480 aṇimā mahimā caiva laghimā garimā tathā / prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ // 481 aṇukaṃ surataṃ nāma daṃpatyoḥ pārśvasaṃsthayoḥ / jāyante nibiḍāśleṣāḥ samībhūtaśarīrayoḥ // 482 aṇunāpi praviśyāriṃ chidreṇa balavattaram / niḥśeṣaṃ majjayedrāṣṭraṃ yānapātramivodakam // 483 aṇu dhanamapi na tyājyaṃ mama bhavatā jñāpite satyam / vittaṃ jīvitamagryaṃ jīvitahānirdhanatyāgaḥ // 484 aṇupūrvaṃ bṛhat paścād bhavatyāryeṣu saṃgatam / viparītamanāryeṣu yathecchasi tathā kuru // 485 aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ / sarvatḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ // 486 aṇumātraṃ yathā śalyaṃ śarīre duḥkhadāyakam / tathātisū .. saṃyuktaṃ manaḥ saṃsāradāyakam // 487 aṇurapi nanu naiva kroḍabhūṣāsya kācit paribhajasi yadetattadvibhūtistathaiva / iha sarasi manojñe saṃtataṃ pātumambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ // 488 aṇurapi maṇiḥ prāṇatrāṇakṣamo viṣabhakṣiṇāṃ śiśurapi ruṣā siṃhīsūnuḥ samāhvayate gajān / tanurapi taruskandhodbhūto dahatyanalo vanaṃ prakṛtimahatāṃ jātyaṃ tejo na mūrtimapekṣate // 489 aṇurapyasatāṃ saṅgaḥ sadguṇaṃ hanti vistṛtam / guṇarupāntaraṃ yāti takrayogādyathā payaḥ // 490 aṇurapyupahanti vigrahaḥ prabhumantaḥ prakṛtiprakopajaḥ / akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo'nalaḥ // 491 aṇoraṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamātmanaḥ // 492 aṇoraṇīyān mahato mahīyān madhyo nitambaśca mama priyāyāḥ / yajñopavītaṃ paramaṃ pavitraṃ kiṃcāṅgarāgāruṇitaṃ priyāyāḥ // 493 aṇoraṇīyān mahato mahīyān yoge viyoge divaso'ṅganāyāḥ / yajñopavītaṃ paramaṃ pavitraṃ spṛṣṭvā sakhe satyamidaṃ bravīmi // 494 aṇḍaṃ kaṇḍūyamānena yat sukhaṃ tava bhūpate / khurjanānantaraṃ duḥkhaṃ bhūyāttu tava vairiṇām // 495 aṇḍajāḥ puṇḍarīkeṣu samudreṣu janārdanāḥ / nīlakaṇṭhāśca śaileṣu nivasantu na tena te // 496 aṇḍābhyāṃ lomaśābhyāṃ tu jātāṇḍo na hitaḥ smṛtaḥ / bharamābhāvaktrapucchaṃ ca kṛṣṇanīlaṃ parityajet / nindyaḥ kevalakṛṣṇastu sarvaśvetastu pūjitaḥ // 497 aṇvapi guṇāya mahatāṃ mahadapi doṣāya doṣiṇāṃ sukṛtam / tṛṇamapi dugdhāya gavāṃ dugdhamapi viṣāya sarpāṇām // 498 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ / siddhe'nyathā'rthe na yateta bhūyaḥ pariśramaṃ tatra samīkṣamāṇaḥ // 499 ataḥ paraṃ pravakṣyāmi khaḍgalakṣaṇamuttamam / pradhānadehasaṃbhūtair daityāsthibhirariṃdam // 500 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇāṃ śubham / sthūlaṃ na cātisūkṣmaṃ ca na pakvaṃ na kubhūmijam / hīnagranthividīrṇaṃ ca varjayedīdṛśaṃ śaram // 501 ataḥ paramagamyo'yaṃ panthā viśramyatāmiti / pratyakṣiyugalaṃ tasyāḥ karṇau vaktumivāgatau // 502 ataḥ praśaste nakṣatre śubhe vāre śuciṣmatā / auṣadhaṃ vidhivadgrāhyaṃ smṛtvā devīṃ ca suprabhām // 503 ataḥ saṃdehadolāyāṃ ropaṇīyaṃ na mānasam / granthe'smiṃścāpacaturair cīracintāmaṇau kvacit // 504 ataḥ samīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ / ajñātahṛdayeṣvevaṃ vairībhavati sauhṛdam // 505 ataḥ susthitacittena prasthātavyaṃ śubhe dine / smṛtvā kṣemaṃkarīṃ devīṃ paśyatā śakunāñśubhān // 506 ata āhartumicchāmi pārvatīmātmajanmane / utpattaye havirbhoṃktur yajamāna ivāraṇim // 507 ata eva hi necchanti sādhavaḥ satsamāgamam / yadviyogāsilūnasya manaso nāsti bheṣajam // 508 ataṭasthasvāduphala- grahaṇavyavasāyaniścayo yeṣām / te śokakleśarujāṃ kevalamupayānti pātratāṃ mandāḥ // 509 atattvajño'si bālaśca dustoṣo'pūraṇo'nalaḥ / naiva tvaṃ vettha sulabhaṃ naiva tvaṃ vettha durlabham // 510 atathyānyapi tathyāni darśayanti hi peśalāḥ / same nimnonnatānīva citrakarmavido janāḥ // 511 atathyāstathyasaṃkāśās tathyāścātathyadarśanāḥ / dṛśyante vividhā bhāvās tasmādyuktaṃ parīkṣaṇam // 512 atathyenocyamānasya kaḥ kopo yanna tattathā / tathyenāpi hi kaḥ kopo yadanukte'pi mattathā // 513 atanujvarapīḍitāsi bāle tava saukhyāya mato mamopavāsaḥ / rasamarpaya vaidyanātha nāhaṃ bhavadāveditalaṅghane samarthā // 514 atanunā navamambudamāmbudaṃ sutanurastramudastamavekṣya sā / ucitamāyataniḥśvasitacchalāc chvasanaśastramamuñcadamuṃ prati // 515 atantrī vāgvīṇā stanayugalamagrīvakalasā- vanabjaṃ dṛṅnīlotpaladalamapatrorukadalī / akāṇḍā dorvallī vadanamalakalaṅkaḥ śaśadharas tadasyāstāruṇyaṃ bhuvanaviparītaṃ ghaṭayati // 516 atandracandrābharaṇā samuddīpitamanmathā / tārakātaralā śyāmā sānandaṃ na karoti kam // 517 atandritacamūpatiprahitahastamasvīkṛta- praṇītamaṇipādukaṃ kimiti vismitāntaḥpuram / avāhanapariṣkriyaṃ patagarājamārohataḥ karipravarabṛṃhite bhagavatastvarāyai namaḥ // 518 atasīkusumopameyakāntir yamunālakukadambamūlavartī / navagopavadhūvinodaśālī vanamālī vitanotu maṅgalāni // 519 atasīpuṣpasaṃkāśaṃ khaṃ vīkṣya jaladāgame / ye viyoge'pi jīvanti na teṣāṃ vidyate bhayam // 520 ataskarakaragrāhyam arājājñāvaśaṃvadam / adāyādavibhāgārhaṃ dhanamārjayatasthiram // 521 atastu viparītasya nṛpaterajitātmanaḥ / saṃkṣipyate yaśo loke ghṛtabindurivāmbhasi // 522 atastvaṣṭāṅgayā buddhyā nṛpatirnītiśāstravit / samarthaḥ pṛthivīṃ kṛtsnām api jetuṃ vicakṣaṇaḥ // 523 atāḍayat pallavapāṇinaikāṃ puṣpoccaye rājavadhūmaśokaḥ / tacchedahetoralipaṅki bhaṅgyā vyākṛṣyate vāsilatā smareṇa // 524 atikaluṣamāśunaśvaram āpātasphuraṇamanabhilāṣakaram / api hṛṣyanti janāḥ katham avalambya jñānakhadyotam // 525 atikupitamanaske kopaniṣpattihetuṃ vidadhati sati śatrau vikriyāṃ citrarūpām / vadati vacanamuccairduḥśravaṃ karkaśādi kaluṣavikalatā yā tāṃ kṣamāṃ varṇayanti // 526 atikupitā api sujanā yogena mṛdūbhavanti na tu nīcāḥ / hemnaḥ kaṭhinasyāpi dravaṇopāyo'sti na tṛṇānām // 527 atikṛṣṇeṣvatigaureṣv atipīneṣvatikṛśeṣu manujeṣu / atidīrgheṣvatilaghuṣu prāyeṇa na vidyate'patyam // 528 atikramyāpāṅgaṃ śravaṇapathaparyantagamana- prayāsenevākṣṇostaralataratāraṃ gamitayoḥ / idānīṃ rādhāyāḥ priyatamasamāyātasamaye papātasve dāmbuprasara iva harṣāśrunikaraḥ // 529 atikrāntaṃ tu yaḥ kāryaṃ paścāccintayate naraḥ / taccāsya na bhavet kāryaṃ cintayā tu vinaśyati // 530 atikrāntaḥ kālaḥ sucaritaśatāmodasubhago gatāḥ śuklā dharmā navanalinasūtrāṃśutanutām / parimlānaḥ prāyo budhajanakathāsāranipuṇo nirānandaṃ jātaṃ jagadidamatītotsavamiva // 531 atikrāntaḥ kālo laṭabhalalanābhogasubhago bhramantaḥ śrāntāḥ smaḥ suciramiha saṃ sārasaraṇau / idānīṃ svaḥ sindhostaṭabhuvi samākrandanagiraḥ sutāraiḥ phūtkāraiḥ śiva śiva śiveti pratanumaḥ // 532 atikrāntamatikrāntam anāgatamanāgatam / vartamānasukhabhrāntir navā bhogidaridrayoḥ // 533 atikleśena yad dravyam atilobhena yatsukham / parapīḍā ca yā vṛttir naiva sādhuṣu vidyate // 534 atikleśena ye'rthāḥ syur dharmasyātikrameṇa ca / arervā praṇipātena mā sma teṣu manaḥ kṛthāḥ // 535 atikleśe manaḥsthairyaṃ krameṇa sahanaṃ tathā / jayalābhāya hetū dvau sainyānāmadhikau viduḥ // 536 atigambhīramanāvilam akṣobhyamadṛṣṭapāramavilaṅghyam / aviralataraṅgasaṃkulam ekṣiṣi vijñānasāgaraṃ mahatām // 537 atigambhīre bhūpe kūpa iva janasya duḥkhatārasya / dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // 538 aticapalakalatraṃ prātiveśmāticaura- stanayagatimāṃdhaṃ bālaraṇḍā tanūjā / atiśaṭhamatha maitrī vaśyatā sarvajanto ripubhayatanurogau cāṣṭaduḥkhaṃ narāṇām // 539 aticārucandrarociḥ kurvan kusumeṣukeliketanatām / surabhiḥ kadānuyāsyati samukularucirastanīhāraḥ // 540 aticirādanuṣaṅgavataḥ kaṇā- navanijān yadi hema jihāsasi / paṭupuṭajvalanajvaravedanā tava bhavatyapayāti ca gauravam // 541 atijīrṇamapakvaṃ ca jñātidhṛṣṭaṃ tathaiva ca / dagdhaṃ chidraṃ na kartavyaṃ bāhyābhyantarahastakam // 542 atijīvati vittena sukhaṃ jīvati vidyayā / kiṃcijjīvati śilpena ṛte karma na jīvati // 543 atitāmaso'jagandhiḥ kākaravo hrasvakūrcakaḥ pāpaḥ / bhīruḥ kudhīḥ piśāco rāsabhaliṅgastu vijñeyaḥ // 544 atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet / atitṛṣṇābhibhūtasya śikhā bhavati mastake / 545 atitejasvyapi rājā pānāsakto na sādhayatyarthān / tṛṇamapi dagdhuṃ śakto na vāḍavāgniḥ pibannaniśam // 546 atithiṃ nāma kākutsthāt putraṃ prāpa kumudvatī / paścimādyāminīyāmāt prasādamiva cetanā // 547 atithiḥ kila pūjārhaḥ prākṛto'pi vijānatā // 548 atithiḥ dvāri tiṣṭheta āpo gṛhṇāti yo naraḥ / āpośanaṃ surāpānam annaṃ gomāṃsabhakṣaṇam // 549 atithiḥ pūjito yasya gṛhasthasya tu gacchati / nānyastasmāt paro dharma iti prāhurmanīṣiṇaḥ // 550 atithiḥ pūjito yasya dhyāyate manasā śabham / na tat kratuśatenāpi tulyamāhurmanīṣiṇaḥ // 551 atithitvena varṇānāṃ deyaṃ śakyānupūrvaśaḥ / apraṇodyo'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // 552 atithirbālakaḥ patnī jananī janakastathā / pañcaite gṛhiṇaḥ poṣyā itare ca svaśaktitaḥ // 553 atithirbālakaścaiva rājā bhāryā tathaiva ca / asti nāsti na jānanti dehi dehi punaḥ punaḥ // 554 atithirbālakaścaīva strījano nṛpatistathā / ete vittaṃ na jānanti jāmātā caiva pañcamaḥ // 555 atithiryasya bhagnāśo gṛhātpratinivartate / sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati // 556 atithiścāpavādī ca dvāvetau mama bāndhavau / apavādī haret pāpam atithiḥ svargasaṃkramaḥ // 557 atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca / sāmānyaṃ bhojanaṃ sadbhir gṛhasthasya praśasyate // 558 atithīnāṃ na satkāro na ca sajjanasaṃgamaḥ / na yatra svātmavarṇāsthā sā gṛhāśramavañcanā // 559 atidarpe hatā laṅkā atimāne ca kauravāḥ / atidāne balirbaddhaḥ sarvamatyantagarhitam // 560 atidākṣiṇyayuktānāṃ śaṅkitānāṃ pade pade / parāpavādibhīrūṇāṃ na bhavanti vibhūtayaḥ // 561 atidānāddhataḥ karṇastv atilobhāt suyodhanaḥ / atikāmāddaśagrīvastv ati sarvatra varjayet // 562 atidānādbalirbaddho naṣṭo mānāt suyodhanaḥ / vinaṣṭo rāvaṇo lau lyād ati sarvatra varjayet // 563 atidānādbalirbaddho hyatimānāt suyodhanaḥ / atikāmāddaśagrīvo hyati sarvatra garhitaḥ // 564 atidāne balirbaddho atimāne ca kauravāḥ / atirūpe hṛtā sītā sarvamatyantagarhitam // 565 atidīrghajīvidoṣād vyāsena yaśo'pahāritaṃ hanta / kairnocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ // 566 atidūrapathaśrāntāś chāyāṃ yānti ca śītalām / śitalāśca punaryānti kā kasya paridevanā // 567 ati dharmād balaṃ manye balād dharmaḥ pravartate / bale pratiṣṭhito dharmo dharṇyāmiva jaṅgamam // 568 atinīcāni vākyāni dṛṣṭimātrātinindakaḥ / kṣudrasaṃvādabhāṣī yo hyevaṃ duṣṭaḥ śaṭho janaḥ // 569 atipakvakapitthena liptapātre suyāmitam / dugdhamastuvihīnaṃ syāc candrabimbopamaṃ dadhi // 570 atipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm / mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi // 571 atiparamādbhutaveṣā kāpyeṣā jayati sṛṣṭirātmabhuvaḥ / tat kiṃ na vāñchitaṃ syād asyā yadi vidhuravīkṣaṇaḥ pātā // 572 atiparigṛhītamaunā varjitamālyānulepanasnānā / dūrotsāritalajjā nirgranthagrantharacaneva // 573 atiparicayādavajñā bhavati viśiṣṭe'pi vastuni prāyaḥ / lokaḥ prayāgavāsī kūpe snānaṃ samācarati // 574 atiparicayādavajñā saṃtatagamanādanādaro bhavati / malaye bhillapurandhrī candanatarumindhanaṃ kurute // 575 atiparicayādavajñety etad vākyaṃ mṛṣaiva tadbhāti / atiparicite'pyanādau saṃsāre'smin na jāyate'vajñā // 576 atipātitakālasādhanā svaśarīrendriyavargatāpanī / janavanna bhavantamakṣamā nayasiddherapanetumarhati // 577 atipītāṃ tamorājīṃ tanīyān soḍhumakṣamaḥ / vamatīva śanaireṣa pradīpaḥ kajjalacchalāt // 578 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu / jinasiddhāntasthitiriva savāsanā kaṃ na mohayati // 579 atipelavamatiparimita- varṇaṃ laghutaramudāharati śaṭhaḥ / paramārthataḥ sa hṛdayaṃ vahati punaḥ kālakūṭaghaṭitamiva // 580 atipracaṇḍāṃ bahupākapākinīṃ vivādaśīlāṃ svayameva taskarīm / akrośabījāṃ paraveśmagāminīṃ tyajeta bhāryāṃ daśaputrasūrapi // 581 atipracaṇḍā bahuduḥkhabhāginī vivādaśīlā paragehagāminī / bhartuḥ svayaṃ nindati yā ca taskarī tyajet svabhāryāṃ daśaputraputriṇīm // 582 atiprauḍhā rātrirbahalaśikhadīpaḥ prabhavati priyaḥ premārabdhasmaravidhirasajñaḥ paramasau / sakhi svairaṃ svairaṃ suratamakarodvrīḍitavapur yataḥ paryaṅko'yaṃ ripuriva kaḍatkāramukharaḥ // 583 atibalināmapi malinā- śayena balikarṇaputrāṇām / viśvāsopanatānāṃ vāsoputreṇa jīvitaṃ jahre // 584 atibahutaralajjāśṛṅkhalābaddhapādo madananṛpativāho yauvanonmattahastī / prakaṭitakucakumbho lomarājīkareṇa pibati sarasi nābhīmaṇḍalākhye payāṃsi // 585 atibhīrumatiklībaṃ dīrghasūtraṃ pramādinam / vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ prajāḥ // 586 atimandacandanamahīdharavātaṃ stabakābhirāmalatikātarujātam / api tāpasānupavanaṃ madanārtān madamañjuguñjadalipuñjamakārṣīt // 587 atimaline kartavye bhavati khalānāmatīva nipuṇā dhīḥ / timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ // 588 atimātrabhāsuratvaṃ puṣyati bhānuḥ parigrahādahnaḥ / adhigacchati mahimānaṃ candro'pi niśāparigṛhītaḥ // 589 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ / garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ // 590 atimāninamagrāhyam ātmasaṃbhāvitaṃ naram / krodhanaṃ vyasane hanti svajano'pi narādhipam // 591 atimṛdu navanītāccandrakāccātiramyaṃ bahulalitasudhāyāḥ svādataḥ sadrasāḍhyam / sakalalalitabhogāgārabhāgyaikayogyaṃ parilasati haviṣyaṃ kasya gallacchalena // 592 atiyatnagṛhīto'pi khalaḥ khalakhalāyate / śirasā dhāryamāṇo'pi toyasyārdhaghaṭo yathā // 593 atiramaṇīye kāvye piśuno'nveṣayati dūśaṇānyeva / atiramaṇīye vapuṣi vraṇameva hi makṣikānikaraḥ // 594 atirāgād daśagrīvo hyatilobhāt suyodhanaḥ / atidānād dhataḥ karṇo hyatiḥ sarvatra garhitaḥ // 595 atiricyate sujanmā kaścijjanakānnijena caritena / kumbhaḥ parimitamambhaḥ pibati papau kumbhasaṃbhavo'mbhodhim // 596 atiruciraṅgajakṛttyā kṣobhitadakṣaṃ bhavantameva bhaje / yasmin prasādasumukhe sadyo vāmāpi bhavati mama tuṣṭyai // 597 atirupavatī sītā atigarvī ca rāvaṇaḥ / atīva balavān rāmo laṅkāyena kṣayaṃ gatā // 598 atirūpād dhṛtā sītā atigarveṇa rāvaṇaḥ / atidānād balirbaddho hyati sarvatra garhitam // 599 atirūpeṇa vai sītā atigarveṇa rāvanaḥ / atidānaṃ balirdattvā ati sarvatra varjayet // 600 atilobho na kartavyaḥ kartavyastu pramāṇataḥ / atilobhajadoṣeṇa jambuko nidhanaṃ gataḥ // 601 atilobho na kartavyo lobhaṃ naiva parityajet / atilobhābhibhūtasya cakraṃ bhramati mastake // 602 atilohitakaracaraṇaṃ mañjulagorocanātilakam / haṭhaparivartitaśakaṭaṃ muraripumuttānaśāyinaṃ vande // 603 atilaulyaprasaktānāṃ vipattinairva dūrataḥ / jīvaṃ naśyati lobhena mīnasyāmiṣadarśane // 604 ativādāṃstitikṣeta nābhimanyetkathaṃcana / krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet // 605 ativādāṃstitikṣeta nāvamanyeta kaṃcana / na cemaṃ dehamāśritya vairaṃ kurvīta kenacit // 606 ativādo'timānaśca tathātyāgo narādhipa / krodhaścātivivitsā ca mitradrohaśca tānī ṣaṭ // 607 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām / etāni mānavān ghnanti na mṛtyurbhadramastu te // 608 ativāhitamatigahanaṃ vināpavādena yauvanaṃ yena / doṣanidhāne janmani kiṃ na prāptaṃ phalaṃ tena // 609 ativitatagaganasaraṇi- prasaraṇaparimuktaviśramānandaḥ / marudullāsitasaurabha- kamalākarahāsakṛdravirjayati // 610 ativipulaṃ kucayugalaṃ rahasi karairāmṛśan muhurlakṣmyāḥ / tadapahṛtaṃ nijahṛdayaṃ jayati hararmṛgayamāṇa iva // 611 ativiśadānantapada- pravṛttadṛṣṭirna madhuravīkṣaṇataḥ / tṛpyatyañcitakāmaḥ prātastanakamalamukulavīkṣaṇataḥ // 612 ativṛṣṭiranāvṛṣṭiḥ śalabhāḥ mūṣaKāḥ śukāḥ / asatkaraśca daṇḍaśca paracakrāṇi taskarāḥ // 613 rājānīkapriyotsargo marakavyādhipīḍanam / paśūnāṃ maraṇaṃ rogo rāṣṭravyasanamucyate // 614 ativyayo'napekṣā ca tathārjanamadharmataḥ / moṣaṇaṃ dūrasaṃsthānāṃ koṣavyasanamucyate // 615 atiśayitakadambo'yaṃ modakadambānilo vahati / viyadambudameduritaṃ me duritaṃ paśya nāgato dayitaḥ // 616 atiśaravyayatā madanena tāṃ nikhilapuṣpamayasvaśaravyayāt / sphuṭamakāri phalānyapi muñcatā tadurasi stanatālayugārpaṇam // 617 atiśaucamaśaucaṃ vā atinindā atistutiḥ / atyācāramanācāraṃ ṣaḍvidhaṃ mūrkhalakṣaṇam // 618 atiślathālambipayodhareyaṃ śubhrībhavatkāśavikāsikeśā / atītalāvaṇyajalapravāhā prāvṛṭ jarāṃ prāpa śaracchalena // 619 atisaṃcayalubdhānāṃ vittamanyasya kāraṇam / anyaiḥ saṃcīyate yatnād anyaiśca madhu pīyate // 620 atisaṃpadamāpannair bhetavyaṃ patanādbhūyaḥ / atyuccaśikharā meroḥ śakravajreṇa pātitāḥ // 621 atisajjanadurgatiḥ khalapaṅktisamunnatiḥ / yuvatistanavicyutiriti kiṃ vidhinirmitiḥ // 622 atisatkṛtā api śaṭhāḥ sahabhuvamujjhanti jātu na prakṛtim / śirasā maheśvareṇā- 'pi nanu dhṛto vakra eva śaśī // 623 atisāhasamatiduṣkaram atyāścaryaṃ ca dānamarthānām / yo'pi dadāti śarīraṃ na dadāti sa vittaleśamapi // 624 atisāhasikaṃ śūrā mantriṇastaṃ nirūpakam / vinītaṃ guravo jajñur dhūrtamantaḥpurāṅganāḥ // 625 atiharitapatraparikara- saṃpannaspandanaikaviṭapasya / ghanavāsanairmayūkhaiḥ kusumbhakusumāyate taraṇiḥ // 626 atītalābhasya surakṣaṇārthaṃ bhaviṣyalābhasya ca saṃgamārtham / āpatprapannasya ca mokṣaṇārthaṃ yanmantryate'sau paramo hi mantraḥ // 627 atītānāgatānarthān viprakṛṣṭatirohitān / vijānāti yadā yogī tadā saṃviditi smṛtā // 628 atītānāgatā bhāvā ye ca vartanti sāṃpratam / tān kālanirmitān buddhvā na saṃjñāṃ hātumarhasi // 629 atītā śītārtiḥ prasarati śanairuṣmakaṇikā dināni sphāyante ravirapi rathaṃ mantharayati / himānīnirmuktaḥ sphurati nitarāṃ śītakiraṇaḥ śarāṇāṃ vyāpāraḥ kusumadhanuṣo na vyavahitaḥ // 630 atītya bandhūnavalaṅghya mitrāṇy ācāryamāgacchati śiṣyadoṣaḥ / bālaṃ hyapatyaṃ gurave pradātur naivāparādho'sti piturna mātuḥ // 631 atīndriyāyāṃ paralokavṛttāv ihaiva tīvrāśubhapākaśaṃsī / dṛṣyeta nāśo yadi nāma nāśu na kaḥ kukṛtyena yateta bhūtyai // 632 atīva karkaśāḥ stabdhā hiṃsrajantubhirāvṛtāḥ / durāsadāśca viṣamā īśvarāḥ parvatā iva // 633 atīva khalu te kāntā vasudhā vasudhādhipa / gatāsurapi yāṃ gātrair māṃ vihāya niṣevase // 634 atīva balahīnaṃ hi laṅghanaṃ naiva kārayet / ye guṇā laṅghane proktās te guṇā laghubhojane // 635 atīva saukhyaśubhadā yāmyā niśi bhavecchivā / pūrvasyāṃ tatpurādhyakṣam anyaṃ kuryādaharmukhe // 636 atulitabaladhāmaṃ svarṇaśailābhadehaṃ danujavanakṛśānuṃ jñānināmagragaṇyam / sakalaguṇanidhānaṃ vānarāṇāmadhīśaṃ raghupativaradūtaṃ vātajātaṃ namāmi // 637 atuṣṭaṃ sveṣu dāreṣu capalaṃ capalendriyam / nayanti nikṛtiprajñaṃ paradārāḥ parābhavam // 638 atuṣṭidānaṃ kṛtapūrvanāśanam amānanaṃ duścaritānukīrtanam / kathāprasaṅgena ca nāmavismṛtir viraktabhāvasya janasya lakṣaṇam // 639 atuhinarucināsau kevalaṃ nodayādriḥ kṣaṇamuparigatena kṣmābhṛtaḥ sarva eva / navakaranikareṇa spaṣṭabandhūkasūna- stabakaracitamete śekharaṃ bibhratīva // 640 atṛṇe patito vahniḥ svayamevopaśāmyati / akṣamāvān paraṃ doṣair ātmānaṃ caiva yojayet // 641 atṛṇe satṛṇā yasmin satṛṇe tṛṇavarjitā mahī yatra / tasmiñśirā pradiṣṭā vaktavyaṃ vā dhanaṃ tatra // 642 atogarīyaḥ kiṃ nusyād aśarma narakeṣvapi / yat priyasya priyaṃ kartum adhamena na śakyate // 643 ato nijabalonmānaṃ cāpaṃ syācchubhakārakam / devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam // 644 ato'rthaṃ paṭhyate śāstraṃ kīrtirlokeṣu jāyate / kīrtimān pūjyate loke paratreha ca mānavaḥ // 645 ato hāsyataraṃ loke kiṃcidanyanna vidyate / yatra durjana ityāha durjanaḥ sajjanaṃ svayam // 646 attuṃ vāñchati śāṃbhavo gaṇapaterākhuṃ kṣudhārttaḥ phaṇī taṃ ca krauñcaripoḥ śikhī girisutāsiṃho'pi nāgānanam / itthaṃ yatra parigrahasya ghaṭanā śaṃbhorapi syādgṛhe tatrānyasya kathaṃ na bhāvi jagatastasmāt svarūpaṃ hi tat // 647 atyacchaṃ sitamaṃśukaṃ śuci madhu svāmodamacchaṃ rajaḥ kārpuraṃ vidhṛtārdracandanakucadvandvāḥ kuraṅgīdṛśaḥ / dhārāveśma sapāṭalaṃ vicakilasragdāma candratviṣo dhātaḥ sṛṣṭiriyaṃ vṛthaiva tava na grīṣmo'bhaviṣyadyadi // 648 atyadbhutamimaṃ manye svabhāvamamanasvinaḥ / yadupakriyamāṇo'pi prīyate na vilīyate // 649 atyantaṃ kurutāṃ rasāyanavidhiṃ vākyaṃ priyaṃ jalpatu vārdheḥ pāramiyartu gacchatu nabho devādrimārohatu / pātālaṃ viśatu prasarpatu diśaṃ deśāntaraṃ bhrāmyatu na prāṇī tadapi prahartumanasā saṃtyajyate mṛtyunā // 650 atyantakaṇḍūtiparo narāṇām virodhakārī śunakaḥ sadaiva / syādūrdhvapādaḥ śunakaḥ śayānaḥ siddhipradaḥ kāryavidhau viduṣṭe // 651 atyantakṛṣṇaḥ sa vinirmalastvaṃ sa vāmanaḥ sarvata unnato'si / janārdano yat sa dayāparastvaṃ viṣṇuḥ kathaṃ vīra tavopamānam // 652 atyantakopaḥ kaṭukā ca vāṇī daridratā ca svajaneṣu vairam / nīcaprasaṅgaḥ kulahīnasevā cihnāni dehe narakasthitānām // 653 atyantacañcalasyeha pāradasya nibandhane / kāmaṃ vijñāyate yuktir na strīcittasya kācana // 654 atyantanirgate caiva subaddhe naiva cāvile / praśaste vājināṃ netre madhvābhe kālatārake // 655 atyantapariṇāhitvād atīva ślakṣṇatāvaśāt / na kāṃcidupamāṃ roḍhum ūrū śaknoti subhruvaḥ // 656 atyantabhīmavanajīvagaṇena pūrṇaṃ durgaṃ vanaṃ bhavabhṛtāṃ manasāpyagamyam / caurākulaṃ viśati lobhavaśena martyo no dharmakarma vidadhāti kadācidajñaḥ // 657 atyantamatimedhāvī trayāṇāmekamaśnute / alpāyuṣo daridro vā hyanapatyo na saṃśayaḥ // 658 atyantamanthanakadarthanamutsahante maryādayā niyamitāḥ kimu sādhavo'pi / lakṣmīsudhākarasudhādyupanīya śeṣe ratnākaro'pi garalaṃ kimu nojjagāra // 659 atyantamasadāryāṇām anālocitaceṣṭitam / atasteṣāṃ vivardhante satataṃ sarvasaṃpadaḥ // 660 atyantavimukhe daive vyarthayatne ca pauruṣe / manasvino daridrasya vanādanyat kutaḥ sukham // 661 atyantavyavadhānalabdhajanuṣo jātyāpi bhinnakramāḥ sāṃnidhyaṃ vidhinā kutūhalavatā kutrāpi saṃprāpitāḥ / gacchantyāmaraṇaṃ guṇavyatikṛtā bhedaṃ na bhūmīruhas te kāṣṭhādapi niṣṭhurā guṇagaṇairye naikatāṃ prāpitāḥ // 662 atyantaśītalatayā subhagasvabhāva satyaṃ na kaścidapi te tarurasti tulyaḥ / chāyārthināmapi punarvikaṭadvijihva- saṅgena candana viṣadrumanirviśeṣaḥ // 663 atyantaśuddhacinmātre pariṇāmaścirāya yaḥ / turyātītaṃ padaṃ tat syāt tatstho bhūyo na śocati // 664 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ / divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // 665 atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām / bhrāntijñānāvṛtākṣāṇāṃ prahāro'pi sukhāyate // 666 atyantonnatapūrvaparvatamahāpīṭhe haraspardhayā dūrodañcitadhūmasaṃnibhatamastārāsphuliṇgākulam / nūnaṃ pañcaśaro'karocchaśimiṣāt svaṃ jvālaliṅgaṃ yato garvāccharvaparān dahenmunivarān sarvānakharvā śubhiḥ // 667 atyapūrvasya rāgasya pūrvapakṣāya pallavāḥ / padmāni pādayugmasya pratyudāharaṇāni ca // 668 atyambupānaṃ kaṭhināsanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca / divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ // 669 atyambupānāt prabhavanti rogāḥ alpāmbupāne ca tathaiva doṣāḥ / tasmānnaro vahnivivardhanāya muhurmuhurvāri pibedabhuri // 670 atyambupānād viṣamāśanācca divāśayājjāgaraṇacca rātrau / samrodhanān mūtrapurīṣayośca ṣaḍbhiḥ prakāraiḥ prabhavanti rogāḥ // 671 atyambupānānna vipacyate'nnam anambupānācca sa eva doṣaḥ / tasmānnaro vahnivivardhanārthaṃ mahurmuhurvāri pibedabhūri // 672 atyarthavakratvamanarthakaṃ yā śūnyāpi sarvānyaguṇairvyanakti / aspṛśyatādūṣitayā tayā kiṃ tucchaśvapucchacchaṭayeva vācā // 673 atyalpaṃ jīvitaṃ pāpāny āpātamadhurāṇyalam / tadācara cirastheyaparalokāvalokanam // 674 atyalpasaṃpadaḥ santaḥ pumāniṣṭaśca duṣkule / lakṣmīranabhijātasya vedhasaḥ skhalitatrayam // 675 atyāgraho na kartavyo haṭhātkaścinna bhāṣate / yathāyathondati tathā bhāro bhavati kambalaḥ // 676 atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ / pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya // 677 atyādarādadhyayanaṃ dvijānām arthopalabdhyā phalavadvidhāya / kratūnatucchānavituṃ tavaiṣā mīmāṃsakādyādhikṛtiḥ prasiddhā // 678 atyādareṇa nihitaṃ mayi yadbhavatyā tatpremahema kimabhūditi naiva jāne / utsṛjya kiṃ tadiha pātakamuttarāṇi prāṇā api priyatame katame bhaveyuḥ // 679 atyādaro dārasahodareṣu na mātṛpitrorna ca sodareṣu / mūrkhe niyogastanaye viyogaḥ paśyanti lokāḥ kalikautukāni // 680 atyādaro bhaved yatra kāryakāraṇavarjitaḥ / tatra śaṅkā prakartavyā pariṇāme'sukhāvahā // 681 atyāyatairniyamakāribhiruddhatānāṃ divyaiḥ prabhābhiranapāyamayairupāyaiḥ / śaurirbhujairiva caturbhiradaḥ sadā yo lakṣmīvilāsabhavanairbhuvanaṃ babhāra // 682 atyāyāsena nātmānaṃ kuryādatisamucchrayam / pāto yathā hi duḥkhāya nocchrāyaḥ sukhakṛt tathā // 683 atyāryamatidātāram atiśūramativratam / prajñābhimāninaṃ caiva śrīrbhayānnopasarpati // 684 na cātiguṇavatsveṣā nātyantaṃ nirguṇeṣu ca / naiṣā guṇānkāmayate nairguṇyāṃ nānurajyate / unmattā gaurivāndhā śrīḥ kvacidevāvatiṣṭhate // 685 atyāśīviṣaśastraṃ hi vijitapralayānalam / tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām // 686 atyāsannā vināśāya dūrasthā na phalapradā / tasmādāhṛtya dātavyā bhūmiḥ pārthivasattama // 687 atyāsannā vināśāya dūrasthā na phalapradāḥ / sevyā madhyamabhāvena rājāvahnirguruḥ striyaḥ // 688 atyuktau yadi na prakupyasi mṛṣāvādaṃ na cenmanyase tadbrūmo'dbhutakīrtanāya rasanā keṣāṃ na kaṇḍūyate / deva tvattaruṇapratāpadahanajvālāvalīśoṣitāḥ sarve vāridhayastato ripuvadhūnetrāmbubhiḥ pūritāḥ // 689 atyuccastanaśailadurgamamuro nābhirgabhīrāntarā bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam / vyādhaḥ pañcaśaraḥ kiratyatitarāṃ tīkṣṇān kaṭākṣāśugāṃs- tanme brūhi manaḥkuraṅga śaraṇaṃ kiṃ sāṃprataṃ yāsyasi // 690 atyuccāḥ paritaḥsphuranti girayaḥ sphārāstathāmbhodhayas tānetānapi bibhratī kimapi na klāntāsi tubhyaṃ namaḥ / āścaryeṇa muhurmuhuḥ stutimimāṃ prastaumi yāvadbhuvas tāvadbibhrādimāṃ smṛtastava bhujo vācastato mudritāḥ // 691 atyuccairatinīcair aślīlamayuktamanupayuktaṃ ca / na vadati nṛpatisabhāyā- mādaramīpsurmahāmanasām // 692 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāvupatiṣṭhate śrīḥ / sā strīsvabhāvādasahā bharasya tayordvayorekataraṃ jahāti // 693 atyucchritonnatasitadhvajapaṅkticitrair nāgāśvapattirathasaṃkṣubhitairbalaughaiḥ / uddhūtacāmaravirājitagātraśobhāḥ puṇyena bhūmipatayo bhuvi saṃcaranti // 694 atyujjvalairavayavairmṛdutāṃ dadhānā muktā balaṃ vitarati smaradānadakṣā / snigdhāśāyā guruguṇagrathitā manojñā phīṇī navīnalalaneva mudaṃ dadāti // 695 atyutsārya bahirviṭaṅkavaḍabhīgaṇḍasthalaśyāmikāṃ bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ / ārūḍhasya bhareṇa yauvanamiva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva // 696 atyutsekena mahasā sāhasādhyavasāyinām / śrīrārohati saṃdehaṃ mahatāmapi bhūbhṛtām // 697 atyudāttagaṇeṣveṣā kṛtapuṇyaiḥ praropitā / śataśākhī bhavatyeva yāvanmātrāpi satkriyā // 698 atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ / śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ // 699 atyuddhṛtā vasumatī dalito'rivargaḥ kroḍīkṛtā balavatā balirājalakṣmīḥ / ekatra janmani kṛtaṃ yadanena yūnā janmatraye tadakarot puruṣaḥ purāṇaḥ // 700 atyunnatapadaṃ prāptaḥ pūjyān naivāvamānayet / nahuṣaḥ śakratāṃ prāptaś cyuto'gastyāvamānanāt // 701 atyunnatastanamuro nayane sudīrghe vakre bhruvāvatitarāṃ vacanaṃ tato'pi / madhyo'dhikaṃ tanuranūnagururnitambo mandā gatiḥ kimapi cādbhutayauvanāyāḥ // 702 atyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya / sā pūrṇakumbhanavanīrajatoraṇasrak- saṃbhāramaṅgalamayatnakṛtaṃ vidhatte // 703 atyunnatiṃ prāpya naraḥ prāvāraḥ kīṭako yathā / sa vinaśyatyasaṃdeham āhaivamuśanā nṛpaḥ // 704 atyunnativyasaninaḥ śiraso'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām / asyaitadicchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ // 705 atyunnato'mbubhirmeghaś cātakān na dhinoti cet / marutā hṛtasarvasvaḥ sa paścāt kiṃ kariśyati // 706 atyupacittairupāyaiś cakrabhṛdeko bhujairiva caturbhiḥ / nṛpatiḥ śriyamapi suciraṃ haririva parirabhya nirbharaṃ ramate // 707 atyullasadbisarahasyayujā bhujena vaktreṇa śāradasudhāṃśusahodareṇa / pīyuṣapoṣasubhagena ca bhāṣitena tvaṃ cet prasīdasi mṛgākṣi kuto nidāghaḥ // 708 atyuṣṇā jvariteva bhāskarakarairāpītasārā mahī yakṣmārtā iva pādapāḥ pramuṣitacchāyā davāgnyāśrayāt / vikrośantyavaśādivocchritaguhāvyāttānanāḥ parvatā loko'yaṃ ravipākanaṣṭahṛdayaḥ saṃyāti mūrchāmiva // 709 atyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ / aparapreṣyabhāvācca bhūya icchan patatyadhaḥ // 710 atyeti rajanī yā tu sā na pratinivartate / yātyeva yamunā pūrṇā samudramudakārṇavam // 711 atra caitrasamaye nirantarāḥ proṣitāhṛdayakīrṇapāvakāḥ / vānti kāmukamanovimohanā vyālalolamalayācalānilāḥ // 712 atra manmathamivātisundaraṃ dānavārimiva divyatejasam / śailarājamiva dhairyaśālinaṃ vedmi veṅkaṭapatiṃ mahīpatim // 713 atra yat patitaṃ varṇabindumātrāvisargakam / bhramapramādadoṣāddhi kṣantavyaṃ tat subuddhibhiḥ // 714 atrasto nijapakṣais tuṇḍavighātairjanānabhibhavantaḥ / kurvanti śatruvṛddhiṃ niśi virutavanto janavināśam // 715 atrasthaḥ sakhi lakṣayojanagatasyāpi priyasyāgamaṃ vettyākhyāti ca dhikchukādaya ime sarve pathantaḥ sthitāḥ / matkāntasya viyogatāpadahanajvālāvalīcandanaḥ kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // 716 atrakaṇṭhaṃ viluṭha salile nirjalā bhūḥ purastāj jahyāḥ śoṣaṃ vadanavihitenāmalakyāḥ / phalena sthāne sthāne taditi pathikastrījana(ḥ) klāntagātrīṃ paśyan sītāṃ kimu na kṛpayā vardhito roditaśca // 717 atranugodaṃ mṛgayānivṛttas taraṅgavātena vinītakhedaḥ / rahastvadutsaṅganiṣaṇṇamūrdhā smarāmi vānīragṛheṣu suptaḥ // 718 atrāntare kimapi vāgvibhavātivṛtta- vaicitryamullasitavibhramamāyatākṣyāḥ / tadbhūrisāttvikavikāramapāstadhairyam ācāryakaṃ vijayi mānmathamāvirāsīt // 719 atrāntare ca kulaṭākulavartmaghāta- saṃjātapātaka iva sphuṭalāñchanaśrīḥ / vṛndāvanāntaramadīpayadṃśujālair diksundarīvadanacandanabindurinduḥ // 720 atrāpi bhārataṃ śreṣṭhaṃ jambudvīpe mahāmune / yato hi karmabhūreṣā ato'nyā bhogabhūmayaḥ // 721 atrāyātaṃ pathika bhavatā karmaṇākāri pathyaṃ tathyaṃ brūmaḥ punarapi sakhe sāhasaṃ mā vidhāsīḥ / vāmākṣīṇāṃ nayananalinaprāntanirdhūtadhairyāḥ svāṃ maryādāmiha hi nagare yogino'pi tyajanti // 722 atrardracandanakucārpitasūtrahāra- sīmantacumbisicayasphuṭabāhumūlaḥ / dūrvāprakāṇḍarucirāsu gurūpabhogo gauḍāṅganāsu cirameṣa cakāsti veṣaḥ // 723 atrāryaḥ kharadūṣaṇatriśirasāṃ nādānubandhodyame rundhāne bhuvanaṃ tvayā cakitayā yoddhā niruddhaḥ kṣaṇam / sasnehāḥ sarasāḥ sahāsarabhasāḥ sabhrū bhramāḥ saspṛhāḥ sotsāhāstvayi tadbale ca nidadhe dolāyamānā dṛśaḥ // 724 atrāvāsaparigrahaṃ gṛhapaterācakṣva caṇḍodyamaiḥ caṇḍālairupasevitāḥ sakhi dhanurhastaiḥ purastādimāḥ / utkālākulasārameyarasanālelihyamānonnata- dvārāgratvagavāsthisāsraśakalasragvallayaḥ pallayaḥ // 725 atrāśitaṃ śayitamatra nipītamatra sāyaṃ tayā saha mayā vidhivañcitena / ityādi hanta paricintayato vanānte rāmasya locanapayobhirabhūt payodhiḥ // 726 atrāsīt kila nandasadma śakaṭasyātrābhavad bhañjanaṃ bandhacchedakaro'pidāmabhirabhūd baddho'tra dāmodaraḥ / itthaṃ māthuravṛddhavaktravigalatpīyūṣadhārāṃ pibann ānandāśrudharaḥ kadā madhupurīṃ dhanyaścariṣyāmyaham // 727 atrāsīt phaṇipāśabandhanavidhiḥ śaktyā bhavad devare gāḍhaṃ vakṣasi tāḍite hanumatā droṇādriratrāhṛtaḥ / divyairindrajidatra lakṣmaṇaśarairlokāntaraṃ prāpitaḥ kenāpyatra mṛgākṣi rākṣasapateḥ kṛttā ca kaṇṭhṭavī // 728 atrāsthaḥ piśitaṃ śavasya kaṭhinairutkṛtya kṛtsnaṃ nakhair nagnasnāyukarālaghorakuharairmastiṣkadigdhāṅgaliḥ / saṃdaśyauṣṭhapuṭena bhugnavadanaḥ pretaścitāgnidrutaṃ sūtkārairnalakāsthikoṭaragataṃ majjānamākarṣati // 729 atrāsmin sutanu latāgṛhe'sti ramyaṃ mālatyāḥ kusumamanuccitaṃ pareṇa / ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣī rahasi nināya ko'pi dhanyaḥ // 730 atrilocanasaṃbhūtajyotirudgamabhāsibhiḥ / sadṛśaṇ śobhate'tyarthaṃ bhūpāla tava ceṣṭitam // 731 atraiva dāsyasi vimuktimathāpi yāce mātaḥ śarīrapatanaṃ maṇikarṇikāyām / astu svakṛtyamanukampanamīśvarāṇāṃ dāsasya karmakarataiva tathā svakṛtyam // 732 atraiva sarasi jātaṃ vikasitamatraiva nirbharaṃ nalinaiḥ / kālavaśāgatatuhinair vilīnamatraiva hā kaṣṭam // 733 atraiṣa svayameva citraphalake kampaskhalallekhayā saṃtāpārtivinodanāya kathamapyālikhya sakhyā bhavān / bāṣpavyākulamīkṣitaḥ sarabhasaṃ cūtāṅkurairarcito mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ // 734 atrotpātaghanena mantrivikale śūnyāmbaravyāpinā dhṛṣṭasvaprakṛtikriyāsamucite grame tathā jṛmbhitam / rathyākardamavāhināmatiśucisvacchātmanāmantaraṃ nāpyajñāyi janairyathaughapayasāṃ srotojalānāmapi // 735 atrodyāne mayā dṛṣṭā vallarī pañcapallavā / pallave pallave tāmrā yasyāṃ kusumamañjarī // 736 atvarā sarvakāryeṣu tvarā kāryavināśinī / tvaramāṇena mūrkheṇa mayūro vāyasīkṛtaḥ // 737 atha kālāgnirudrasya tṛtīyanayanotthitā / jvālā dahati tatsarvaṃ nirvāṇaṃ brahmaṇo yataḥ // 738 atha kṛtakavihaṅgaiḥ pārthivoddūlayantais tumulamuparipātādambuvarṣāt trasantyaḥ avigalitasapatnīgātrasaṃmardaduḥkhāḥ praṇayinamabhipeturhāninādena devyaḥ // 739 atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ / anicchannapi vārṣṇeya balādiva niyojitaḥ // 740 kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ / mahāśano mahāpāpmā viddhyenamiha vairiṇam // 741 dhūmenāvriyate vahnir yathādarśo malena ca / yatholbenāvṛto garbhas tathā tenedamāvṛtam // 742 atha kokila kuru maunaṃ jaladharasamaye'pi picchilā bhūmiḥ / vikasati kuṭajakadambe vaktari bheke kutastavāvasaraḥ // 743 atha dhūkasvaro vāme yātrāyāṃ gacchataḥ śubhaḥ / dakṣiṇe mṛtaye kiṃcid duṣṭaṃ darśanamasya hi // 744 atha jagadavagāḍhaṃ vāsarāntāpacārāt timirapaṭalavṛddhāvapratīkārasattvam / śaśibhiṣaganupūrvaṃ śītahasto bhiṣajyann adhikaviśadavaktraḥ svairabhāvaṃ cakāra // 745 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa saṃbhrameṇa / nipatantamivoṣṇaraśmimurvyāṃ valayībhūtataruṃ dharāṃ ca mene // 746 atha dehaṃ sthirīrktuṃ yogināṃ siddhimicchatām / kathyante śuddhakarmāṇi yaiḥ siddhiṃ prāpuruttamāḥ // 747 atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ / madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ // 748 atha nabhasi nirīkṣya vyāptadikcakravālaṃ sajalajaladajālaṃ prāptahaṛṣaprakarṣaḥ / vihitavipulabarhāḍambaro nīlakaṇṭho madamṛdukalakaṇṭho nāṭyamaṅgīcakāra // 749 atha nayanasamutthaṃ jyotiratreriva dyauḥ surasaridiva tejo vahniniṣṭhyūtamaiśam / narapatikulabhūtyai garbhamādhatta rājñī gurubhirabhiniviṣṭaṃ lokapālānubhāvaiḥ // 750 atha nityamanityaṃ vā neha śocanti tadvidaḥ / nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti // 751 atha paṅktimatāmupeyivadbhiḥ sarasairvakrapathaśritairvacobhiḥ / kṣitibharturupāyanaṃ cakāra prathamaṃ tatparatasturaṅgamādyaiḥ // 752 atha pathikavadhūdahanaḥ śanakairudabhūnniśākarālokaḥ / kumudaprabodhadūto vyasanaguruścakravākīṇām // 753 atha prasannendumukhīn sitāmbarā samāyayāvutpalapatralocanā / sapaṅkajā śrīriva gāṃ niṣevituṃ sahaṃsabālavyajanā śaradvadhūḥ // 754 athabaddhajeṭe rāme sumantre gṛhamāgate / tyakto rājā sutatyāgād aviśvastairivāsubhiḥ // 755 atha bhadrāṇi bhūtāṇi hīnaśaktirahaṃ param / mudaṃ tadāpi kurvīta hānirdveṣaphalaṃ yataḥ // 756 atha manasijadigjyābhiśaṃsī jaladharadugdubhirātatāna śabdam / tadanu tadanujīvibhiḥ kadambaiḥ kavacitamunmadaṣaṭpadacchalena // 757 atha mantramimaṃ karne japeddaṃśaṃ spṛśet tathā / ekaviṃśativāraṃ ca vṛścikakṣveḍaśāntaye // 758 atha manmathavāhinīparāgaḥ kimapi jyotirudasphurat purastāt / timirasya jarā cakorakūraṃ kulaḍākelibanīdavānalārciḥ // 759 atha ratirabhasādalīkanidrā- madhuravighūrṇitalocanotpalābhiḥ / śayanatalamaśiśriyan vadhūbhiḥ saha madamanmathamantharā yuvānaḥ // 760 atha rājñā daraḥ kāryo na tu kasyāṃ cidāpadi / api cetasi dīrṇaḥ syān naiva varteta dīrṇavat // 761 arthatupakvāt kalato'vaśoṣitād vikṛṣya bījaṃ payasā niṣicya / viśoṣitaṃ pañcadināni sarpiṣā viḍaṅgamiśreṇa ca dhūpayet tataḥ // 762 atharvavidhitattvajñair brāhmaṇairvijitendriyaiḥ / mantratantravidhānajñair dūrādunmūlayed ripūn // 763 atharvāmnāyatattvajñas tantrajñaḥ kratukarmaṭhaḥ dhanurvedasya vettā ca purodhā rājasaṃmataḥ // 764 atha lakṣmaṇānugatakāntavapur jaladhiṃ vilaṅghya śaśidāśarathiḥ / parivāritaḥ parita ṛkṣaganais timiraugharākṣasakulaṃ bibhide // 765 athavā naśyati prajñā prājñasyāpi narasya hi / pratikūle gate daive vināśe samupasthite // 766 athavā procyate dhyānam anyadevātra yoginām / rahasyaṃ paramaṃ mukteḥ kāraṇaṃ prathamaṃ ca yat // 767 athavā bhavataḥ pravartanā na kathaṃ piṣṭamiyaṃ pinaṣṭi naḥ / svata eva satāṃ parārthatā grahaṇānāṃ hi yathā yathārthatā // 768 athavābhiniviṣṭabuddhiṣu vrajati vyarthakatāṃ subhāṣitam / ravirāgiṣu śītarociṣaḥ karajālaṃ kamalākaroṣviva // 769 athavā mama bhāgyaviplavād aśaniḥ kalpita eṣa vedhasā / yadanena tarurna pātitaḥ kṣipatā tadviḍapāśrayā latā // 770 athavā mūlasaṃsthānām udghātaistu prabodhayet / suptāṃ kuṇḍalinīṃ śaktiṃ bisatantunibhākṛtim // 771 athavā mṛdu vastu hiṃsituṃ mṛdunaivārabhate prajāntakaḥ / himasekavipattiratra me nalīnī pūrvanidarśanaṃ matā // 772 atha vāsavasya vacanena ruciravadanastrilocanam / klāntirahitamabhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // 773 atha saṃsārasaṃhāravāmanābandhavāsitaḥ / ajāyata vṛṣārūḍho bhairavo mahasāṃ nidhiḥ // 774 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpamāsajya kaṇṭhe / sahacaramadhuhastanyastucūtāṅkurāstraś śatamakhamupatasthe prāñjaliḥ puṣpadhanvā // 775 atha sa viṣayavyāvṛttātmā yathāvidhi sūnave nṛpatikakudaṃ dattvā yūne sitātapavāraṇam / munivanatarucchāyāṃ devyā tayā saha śiśriye galitavayasāmikṣvākūṇāmidaṃ hi kulavratam // 776 atha sāndrasāṃdhyakiraṇāruṇitaṃ harihetihūti mithunaṃ patatoḥ / pṛthagutpapāta virahārtidalad- dhṛdayasrutāsṛganuliptamiva // 777 atha sāmānyaśṛṅgāre yuvatīnāṃ praśaṃsanam / strīpuṃsajātikathanaṃ tayoḥ saṃyogavarṇanam // 778 atha sphuranmīnavidhūtapaṅkajā vikaṅkatīraskhalitormisaṃhatiḥ / payo'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // 779 atha svamādāya bhayena manthanāc ciratnaratnādhikamuccitaṃ cirāt / nilīya tasmin nivasannapāṃnidhir vane taḍāko dadṛśo'vanībhujā // 780 atha svasthāya devāya nityāya hatapāpmane / tyaktakramavibhāgāya caitanyajyotiṣe namaḥ // 781 athāgatya bhuvaṃ rājñāṃ gatā vāhanatāṃ hayāḥ / teṣāṃ dharmārthakāmāṃśca sādhayantyupakāriṇaḥ // 782 athāṅgarājādavatārya cakṣur yāhīti janyāmavadat kumārī / nāsau na kāmyo na ca veda samyag dṛṣṭuṃ na sā bhinnarucirhi lokaḥ // 783 athātaḥ saṃpravakṣyāmi lakṣaṇāni hi vājinām / śubhāni varṇairāvartais tāni vidyādvicārataḥ // 784 athātaḥ saṃpravakṣyāmi hayārohaṇamuttamam / yena vijñātamātreṇa revantaḥ priyatāṃ vrajet // 785 athātmanaḥ śabdaguṇaṃ guṇajñaḥ padaṃ vimānena vigāhamānaḥ / ratnākaraṃ vīkṣya mithaḥ sa jāyāṃ rāmābhidhāno harirityuvāca // 786 athānandakaraṃ vakṣye ṣaḍartūnāṃ ca varṇanam / yadrasāsvādamuditā vibhānti vibudhālayaḥ // 787 athānukramadvārāṇi viracyante'tra vāṅmaye / anyoktisūktamuktālīṃ samuddhṛtya śrutāmbudheḥ // 788 athāpi nāpasajjeta strīṣu straiṇeṣu cārthavit / viṣayendriyasaṃyogān manaḥ kṣubhyati nānyathā // 789 athāpraśastāḥ kharatulyanādāḥ pradīptapucchāḥ kūnakhā vivarṇāḥ / nikṛttakarṇā dvipamastakāśca bhavanti ye vā sitatālujihvāḥ // 790 athāyatanasaṃnidhau bhagavato bhavānīpater manoharamacīkhanad bhuvanabhūṣaṇaṃ bhūpatiḥ / vigāhanakutūhalottaralapaurasīmantinī- payodharabharatruṭadvikaṭavīcimudraṃ saraḥ // 791 athāśuddhodbhavo grāmyanartaksyeva yo bhavet / kaitavasnehamāpanno bhavaḥ saṃkīrṇa ucyate // 792 athāśvānāṃ janmadeśān pravakṣyāmyanupūrvaśaḥ / uttamānāṃ ca madhyānāṃ hīnānāṃ yatra saṃbhavaḥ // 793 athāsasādāstamanindyatejā janasya dūrojjhitamṛtyubhīteḥ / utpattimadvastu vināśyavaśyaṃ yathāhamityevamivopadeṣṭum // 794 athetare sapta raghupravīrā jyeṣṭhaṃ purojanmatayā guṇaiśca cakruḥ kuśaṃ ratnaviśoṣabhājaṃ saubhrātrameṣāṃ hi kulānusāri // 795 athedaṃ rakṣobhiḥ kanakahariṇacchadmavidhinā tathā vṛttaṃ pāpairvyathayati yathā kṣālitamapi / janasthāne śūnye vikalakaraṇairāryacaritair api grāvā rodityapi dalati vajrasya hṛdayam // 796 atheha kathyatesmābhiḥ karmanā yena bandhanam / chidyate sadupāyena śrutvā tatra pravartyatām // 797 athaitat pūrṇamabhyātmaṃ yac ca netyanṛtaṃ vacaḥ / sarvaṃ netyanṛtaṃ brūyāt sa duṣkīrtiḥ svasan mṛtaḥ // 798 atho gaṇapatiṃ vande mahāmodavidhāyinam / vidyādharagaṇairyasya pūjyate kaṇṭhagarjitam // 799 athoccakairjaraṭhakapotakaṃdharā- tanūruhaprakaravipāṇḍuradyuti / balaiścalaccaraṇavidhūtamuccarad dhanāvalīrudacarata kṣamārajaḥ // 800 athocyate śvānarutasya sāraṃ sāraṃ samasteṣvapi śākuneṣu / vispaṣṭaceṣṭaṃ śubhalakṣaṇaṃ ca śubhāśubhaṃ prāktanakarmapākam // 801 athottarasyāṃ diśi khañjarīṭam ālokya ko'pi smitamādadhānaḥ / kasyāścidāsye smitacārubhāsi sabhāvayāmāsa vilocanāni // 802 athodyayau bālasuhṛt smarasya śayāmādhavaḥ śyāmalalakṣmabhaṅgyā / tārāvadhūlocanacumbanena līlāvilīnāñjanabindurinduḥ // 803 athopagūḍhe śaradā śaśāṅke prāvṛḍ yayau śāntataḍitkaṭākṣā / kāsāṃ na saubhāgyaguṇo'ṅganānāṃ naṣṭaḥ paribhraṣṭpayodharāṇām // 804 adaḥ samitsaṃmukhavīrayauvata- traṭadbhujākambumṛṇālahāriṇī / dviṣadgaṇastraiṇadṛgambunirjhare yaśomarālāvalirasya khelati // 805 adaṇḍanamadaṇḍyānāṃ daṇḍyānāṃ cāpi daṇḍanam / agrāhyāgrahaṇaṃ caiva grāhyāṇāṃ grahaṇaṃ tathā // 806 adaṇḍyān daṇḍayan rājā daṇḍyāṃścaivāpyadaṇḍayan / ayaśo mahadāpnoti narakaṃ caiva gacchati // 807 adattaṃ nādatte kṛtasukṛtakāmaḥ kimapi yaḥ śubhaśreṇistasmin vasati kalahaṃsīva kamale / vipat tasmād dūraṃ vrajati rajanīvāmbaramaṇer vinītaṃ vidyeva tridivaśivalakṣmīrbhajati tam // 808 adattadoṣeṇa bhaved daridro daridradoṣeṇa karoti pāpam / pāpādavaśyaṃ narakaṃ prayāti punardaridraḥ punareva pāpī // 809 adattabhuktamutsṛjya dhanaṃ sucirarakṣitam / mūṣakā iva gacchanti kadaryāḥ svakṣaye kṣayam // 810 adattānāmupādānaṃ hiṃsā caivāvidhānataḥ / paradāropasevā ca śārīraṃ trividhaṃ smṛtam // 811 adattetyāgatā lajjā datteti vyathitaṃ manaḥ / dharmasnehāntare nyastā duḥkhitāḥ khalu mātaraḥ // 812 adanaspṛhayā durīśvarāṇāṃ sadandvāri vitardimāśrayantām / apunarbhavasādhanaṃ śarīraṃ jarayāmo vayamoṃ namaḥ śivāya // 813 adabhramabhropalapaṭṭakeṣu ye śitīkriyante madanena patriṇaḥ / taḍillatā tannikaṣotthapāvaka- sphuliṅgabhaṅgīṃ lalitāṅgi sevate // 814 adambhā hi rambhā vilakṣā ca lakṣmīr ghṛtācī hriyā cīrasaṃcchāditāsyā / aho jāyate mandavarṇāpyaparṇā samākarṇya tasyā guṇasyaikadeśam // 815 adayaṃ gharṣa śilāyāṃ daha vā dāhena bhindhi lauhena / he hemakāra kanakaṃ ma māṃ guñjāphalaistulaya // 816 adaya daśasi kiṃ tvaṃ bimbabuddhyādharaṃ me bhava capala nirāśaḥ pakvajambūphalānām / iti dayitamavetya dvāradeśāptamanyā nigadati śukamuccaiḥ kāntadantakṣatauṣṭhī // 817 adarśanādāpatitaḥ punaścādarśanaṃ gataḥ / na tvāsau veda na tvaṃ taṃ kaḥ san kamanuśocasi // 818 adarśanādāpatitāḥ punaścādarśanaṃ gatāḥ / na te tava na teṣāṃ tvaṃ tatra kā paridevanā // 819 adarśane darśanamātrakāmā dṛṣṭau pariṣvaṅgarasaikalolā / āliṅgitāyāṃ punarāyatākṣyām āśāsmahe vigrahayorabhedam // 820 adākṣiṇyādatīvogrāḥ pavanā iva durjanāḥ / gurūnapi pratikṣeptuṃ prayatante kṣamābhṛtaḥ // 821 adātā puruṣastyāgī dātā tyāgī ca nityaśaḥ / iti jñātvā svayaṃ buddhayā dhanaṃ dadyāt punaḥ punaḥ // 822 adātā puruṣas dhanaṃ saṃtyajya gacchati / dātāraṃ kṛpaṇaṃ manye mṛto'pyarthaṃ na muñcati // 823 adātāraṃ dātṛpravaramanayaṃ viśvavinayaṃ virūpaṃ rūpāḍhyaṃ vigatajayinaṃ viśvajayinam / akulyaṃ kulyaṃ tvāmahamavadamāśāparavaśāt mṛṣāvādetyuktistvayi khalu mṛṣāvādini mayi // 824 adātā vaṃśadoṣeṇa karmadoṣād daridratā / utmādo mātṛdoṣeṇa pitṛdoṣeṇa mūrkhatā // 825 adātṛmānasaṃ kvāpi na spṛśanti kavergiraḥ / duḥkhāyaivātivṛddhasya vilāsāstaruṇīkṛtāḥ // 826 adānamīṣad dānaṃ ca kiṃcit kopāya dardhiyām / saṃpūrṇadānaṃ prakṛtir virāmo vairakāraṇam // 827 adāntasyāvinītasya vṛthāpaṇḍitamāninaḥ / na guṇāya bhavanti sma naṭasyevājitātmanaḥ // 828 adāhi yastena daśārdhabāṇaḥ purā purārernayanālayena / na nirdahaṃstaṃ bhavadakṣivāsī na vairaśuddheradhunādharmaṇaḥ // 829 adīpte'gnau hato homo hatā bhuktirasākṣikā / upajīvyā hatā kanyā svārthe pākakriyā hatā // 830 adīrghaṃ kālamāpannaḥ praśrayaṃ yuvateḥ smaraḥ / pragalbhyate manasyeva mughaṃ vapuṣi jāyate // 831 bibhetyaṅgārpaṇe vācchatyālikhyātāṃ ratiṃ priye / uktapratyuktasaṃmūḍhā saṃmukhaṃ na nirīkṣate // 832 ratacūtaphalotpākarasaiḥ kāntaṃ na dhinvatī / bālā nidāghalakṣmīva tāpayatyeva kevalam // 833 adīrghadarśibhiḥ krūrair mūḍhairindriyasāyakaiḥ / hamadbhiḥ kriyate karma rudadbhiranubhūyate // 834 adīrghasūtraḥ smṛtimān kutajño nītiśāstravit / dhīmānāyatidarśī ca mantrī rājñaḥ susaṃnidhiḥ // 835 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam / adurgo'nāśrayo rājā potacyutamanuṣyavat // 836 adṛṣṭāpatitāṃ bhāryāṃ mūḍho yastu parityajet / saptajanmani sa strītvaṃ labhate nātra saṃśayaḥ // 837 aduṣṭāpatitāṃ bhāryāṃ yauvane yaḥ parityajet / sa jīvanānte strītvaṃ ca vandhyatvaṃ ca samāpnuyāt // 838 adūragamanaṃ tīrtham adehadamanaṃ tapaḥ / anambhaḥsaṃbhavaṃ snānaṃ mātuścaraṇapaṅkajam // 839 adṛṣyanti purastena khelāḥ khañjanapaṅktayaḥ / asmayranta viniḥśvasya priyānayanavibhramāḥ // 840 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām / nāntareṇa kriyāṃ teṣāṃ phalmiṣṭaṃ pravartate // 841 adṛṣṭapūrvaḥ kaṇṭho'yaṃ kāntāyā bhuvantraye / yasmādviṇāninādasya samudbhūtirvibhāvyate // 842 adṛṣṭapūrvamasmābhir yadetaddṛśyate'dhunā / viṣaṃ viṣadharaiḥ pītaṃ mūrchitāḥ pathikāṅganāḥ // 843 adṛṣṭapūrvānādāya bhāvānapariśaṅkitān / iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ // 844 adṛṣṭapūrvā bahavaḥ sahāyāḥ sarve padasthasya bhavanti vaśyāḥ / arthādvihīnasya padacyutasya bhavanti kāle svajano'pi śatruḥ // 845 adṛṣṭamukhabhaṅgasya yuktamandhasya yācitum / aho bata mahat kaṣṭaṃ cakṣuṣmānapi yācate // 846 adṛṣṭavyāpāraṃ gatavati dinānāmadhipatau yaśaḥ śeṣībhūte śaśini gatadhāmni grahagaṇe / tathāndhaṃ saṃjātaṃ jagadupanate meghasamaye yathāmī gaṇyante tamasi paṭavaḥ kīṭamaṇayaḥ // 847 adṛṣṭe darśanotkaṇṭhā dṛṣṭe vicchedabhīrutā / tadṛṣṭena na dṛṣṭena bhatratā labhyate mukham // 848 adeśakālārthamanāyatikṣamaṃ yadapriyaṃ lāghavakāri cātmanaḥ / vicintya buddhyā muhurapyavaimyahaṃ na tadvaco hālahalaṃ hi tadviṣam // 849 adeśakāle yad dānam apātrebhyaśca dīyate / asatkṛtamavajñātaṃ tattāmasamudāhṛdam // 850 adeśastho hi ripuṇā svalpakenāpi hanyate / grāho'lpīyānapi jale jalendramapāi karṣati // 851 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam / lokapālān sṛjeyuśca lokānanyāṃstathā dvijaḥ // 852 adoṣāddoṣādvā tyajti vipine tāṃ yadi bhavān abhradraṃ bhadraṃ vā tribhuvanapate tvāṃ vadatu kaḥ / idaṃ krūraṃ me smarati hṛdayaṃ yat kila tayā tvadartha kāntāre kulatilaka nātmāpi gaṇitaḥ // 853 adbhiḥ śudhyanti vastrāṇi manaḥ satyena śudhyati / ahiṃsayā ca bhūtātmā buddhirjñānena śudhyati // 854 adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati / vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati // 855 adbhutastakrpāthodhir agādhī yasya vardhakaḥ / akṣapādo'tamaḥspṛṣṭas tvakalaṅkaḥ kalānidhiḥ // 856 adbhyo 'gnirbrahmataḥkṣatram aśmano lohamutthitam / teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu sāmyati // 857 adyatano yoddhavye śakuno vihayāya yākrikavirudvaḥ / divasāntarite yuddhe kṣemaḥ prāsthānikaḥ śakunaḥ // 858 adya dhārā sadādhārā sadālambā sarasvatī / paṇḍitā maṇḍitāḥ sarve bhojarāje bhuvaṃ gate // 859 adya prabhṛtyavanatāṅgi tavāsmi dāsaḥ krītastapobhiriti vādini candramaulau / ahnāya sā niyamajaṃ klamamutsasarja kleśaḥ phalena hi punarnavatāṃ vidhatte // 860 adya bhomidinaṃ satyaṃ satyamaprastutaṃ tava / tathāpi dūti gantavyaṃ nārtaḥ kālamapekṣate // 861 adya me saphalamāyatanetre jīvitaṃ madanasaṃśrayabhāvam / āgatāsi bhavanaṃ mama yasmāt svāgataṃ tava varoru niṣīda // 862 adya yāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau / āsthitāvitathatāguṇapāśas tvādṛśā sa viduṣā durapāsaḥ // 863 adya śītaṃ varivarti sarīsarti samīraṇaḥ / apatnīko marīmarti narīnarti kucoṣṇavān // 864 adya sa pravasatīti subhruvaḥ śrotrasīmani vijṛmbhite dhvanau / sadya eva nijapāṇigumphite puṣpadāmani mahoragabhramaḥ // 865 adya sundari kalindanandinī- tīrakuñjabhuvi kelilampaṭaḥ / vādayan muralikāṃ muhurmuhur mādhavo harati māmakaṃ manaḥ // 866 adya svargavadhūgaṇe guṇamaya tvatkīrtimindūjjavalām uccairgāyati niṣkalaṅkimadaśāmādāsyate candramāḥ / gītākarṇanamodamuktayavasagrāsābhilāṣo vada svāminnaṅkamṛgaḥ kiyanti hi dinānyetasya vartiṣyate // 867 adya svāṃ jananīmakāraṇaruṣā prātaḥ sudūraṃ gatāṃ pratyānetumito gato gṛhapatiḥ kṣutvaiva madhyaṃdine / paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // 868 adyāpi kokanadacārusarekhahastāṃ tāṃ śātakumbhakalaśastanacārugātrīm / bimbādharīṃ viṣamabāṇanipīḍitāṅgīṃ saṃcintaye dvyaṇukamadhyatanuprakāśām // 869 adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram / cumbāmi rodati bhṛśaṃ patito'smi pāde dāsastava priyatame bhaja māṃ smarāmi // 870 adyāpi cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ / avyaktaniḥsvanitakātarakthyamāna- saṃkīrṇavarṇarucitaṃ vacanaṃ priyāyāḥ // 871 adyāpi tatkanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge / āndolanaśramajalasphuṭasāndrabindu- muktāphalaprakaravicchuritaṃ priyāyāḥ // 872 adyāpi tatkanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadnaṃ priyāyāḥ / ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktamivendubimbam // 873 adyāpi tatkanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ / ākṛṣṭahemarucirāmbarmutthitāyā lajjāvaśāt karadhṛtaṃ ca tato vrajantyāḥ // 874 adyāpi tatkamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri / prāpnomyahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃstyajāmi niyataṃ tadavāptihetoḥ // 875 adyāpi tatkṛtakacagrahamāgraheṇa dantairmayā daśanavāsasi khaṇḍyamāne / tasyā manāṅmukulitākṣamalakṣyamāṇa- sītkāragarbhamasakṛdvadanaṃ smarāmi // 876 adyāpi tattaralatārakitākṣamāsyam ālipracandanarasāhitaśobhamasyāḥ / kastūrikātilakatārakitābhirāma- gaṇḍasthaladyuti muhurmanasā smarāmi // 877 adyāpi tatpraṇayabhaṅguradṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam / vastrāñcalaskhalanacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // 878 adyāpi tatsapariveṣaśaśiprakāśam āsyaṃ smarāmi jaḍgātravivartaneṣu / tadveladujjvalakarāṅgulijālagumpha- doḥ kandalīyugalakaṃ dayitaṃ priyāyāḥ // 879 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam / dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam // 880 adyāpi tatsuratakelivimardakheda- saṃjātagharmakaṇavisphuritaṃ priyāyāḥ / āpāṇḍuraṃ taralatāranimīlitākṣaṃ vaktraṃ smarāmi paripūrṇaniśākarābham // 881 adyāpi tadvadanapaṅkajagandhalubdha- bhrāmyaddvirephacayacumbitagaṇḍayugmam / līlāvadhūtakarapallavakaṅkanānāṃ kvāṇo vimūrcchati manaḥ stutarāṃ madīyam // 882 adyāpi tadvikasitāmbujamadhyagauraṃ gorocanātilakabhāsuraphālarekham / īṣanmadālasavighūrṇitadṛṣṭipātaṃ tasyā mukhaṃ prati mano mama gacchatīdam // 883 adyāpi tannayanakajjalamujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ / paśye tavātmani navīnapayodharābhyāṃ kṣīṇaṃ vapuryadi vinaśyati no na doṣaḥ // 884 adyāpi tanmadanakārmukabhaṅgurabhru- dantadyutiprakarakarburitādharoṣṭham / karṇāvasaktapulakojjvaladantapatraṃ tasyāḥ punaḥ punarapīha mukhaṃ smarāmi // 885 adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā / jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatramanālapantyā // 886 adyāpi tāṃ kanakakaṅkaṇabhūṣitāgra- hastāṃ ca vaktrakamalena sunirjitendum / līlāvartīṃ suratakhedanimīlitākṣīṃ dhyāyāmi cetasi madākulalālasāṅgīm // 887 adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitāmiva ceṣṭamānām / aṅgāṅgasaṅgaparicumbanajātamohāṃ tāṃ jīvanauṣadhimiva pramadhāṃ smarāmi // 888 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm / suptotthitāṃ madanavihvalasālasāṅgīṃ vidyāṃ pramādagalitāmiva cintayāmi // 889 adyāpi tāṃ kanakapatrasanāthakarṇām uttuṅgakarkaśakucārpitatārahārām / kāñcīnipuñjitaviśālanitambabimbām uddānanūpuraraṇaccaraṇāṃ smarāmi // 890 adyāpi tāṃ kaṭisamārpitavāmapāṇim ākuñcitaikacaraṇāgraniruddhabhūmim / stambhāvalambitabhujāṃ pathi māṃ vrajantaṃ paśyāmi bandhuritakaṃdharamīkṣamāṇām // 891 adyāpi tāṃ kuṭilakuntalakeśapāśām untidratāmarasapatraviśālanetrām / uttuṅgapīvarapayodharakuṅmalāḍhyāṃ dhyāyāmi cetasi yathaiva gurūpadeśam // 892 adyāpi tāṃ kṣaṇaviyogaviṣopame yāṃ saṅge punarbahutarāmamṛtābhiṣekām / tāṃ jīvadhāraṇakarīṃ madanātapatrām uddhṛttakeśanivahāṃ sudatīṃ smarāmi // 893 adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām / śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // 894 adyāpi tāṃ gatinirākṛtarājahaṃsīṃ dhammillanirjitakalāpamayūkhabhāsām / mattaśriyā madacakoravilolanetrāṃ saṃcintayāmi kalakaṇṭjasamānakaṇṭhām // 895 adyāpi tāṃ gamanamityuditaṃ madīyaṃ śrutvaiva bhīruhariṇīmiva cañcalākṣīm / vācaḥ skhaladvigaladaśruhalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // 896 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm / pīnonnatastanayugoparicārucumban- muktāvalīṃ rahasi loladṛśaṃ smarāmi // 897 adyāpi tāṃ cirayite mayi tannivāsaṃ rātrau samāgatavatīṃ parivartamānām / gatvā smitaṃ kimapi caṇcalitāṃ niṣaṇṇāṃ sakhyā samāgatavatīmadhikaṃ smarāmi // 898 adyāpi tāṃ jagati varṇayituṃ na kaścic chaknotyadṛṣṭasadṛśīṃ ca parigrahaṃ me / dṛṣṭaṃ dvayoḥ sadṛśayoḥ khalu yena rūpaṃ śakto bhavedyadi sa eva naro na cānyaḥ // 899 adyāpi tāṃ jaghanadarśanalālasena kṛṣṭaṃ mayā nivasanāṃcalamekapārśvāt / pūjya sthitāmapi tato muhurākṛṣantīṃ mandākṣasaṃkucitanūtnamukhīṃ smarāmi // 900 adyāpi tāṃ jhaṭiti vakritakandharāgrāṃ nikṣiptapāṇikamalāṃ ca nitambamimbe / vāsāṃsapārśvalasadulbaṇakeśapāśāṃ paśyāmi māṃ prati dṛśaṃ bahuśaḥ kṣipantīm // 901 adyāpi tāṃ dhavalaveśmani ratnadīpa- mālāmayūkhapaṭalairdalitāndhakāre / prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārtanayanāmanucintayāmi // 902 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena / udbhinnaromapulakairbahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // 903 adyāpi tāṃ na khalu vedmi kimīśapatnī śāpaṃ gatā surapateratha kṛṣṇalakṣmīḥ / dhatraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā // 904 adyāpi tāṃ navavayaḥśriyaminduvaktrāṃ uttuṅgapīvarapayodharabhārakhinnām / saṃpīḍya bāhuyugalena pibāmi vaktrāṃ pronmattavanmadhukaraḥ kamalaṃ yatheṣṭam // 905 adyāpi tāṃ nijavapuḥkṛśavedimadhyām uttuṅgasaṃbhṛtasudhāstanakumbhayugmām / nānāvicitrakṛtamaṇḍanamṇḍitāṅgīṃ suptotthitāṃ niśi divā na hi vismarāmi // 906 adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālīm / pracchannapāpakṛtamantarivāvahantīṃ kaṇṭhāvasaktamṛdubāhulatāṃ smarāmi // 907 adyāpi tāṃ nidhuvane madhupānaraktāṃ līlādharāṃ kṛśatanuṃ capalāyatākṣīm / kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // 908 adyāpi tāṃ nibhṛtavaktrakamāpatantaṃ māṃ dvāri vīkṣya sahasaiva miṣeṇa suptām / mandaṃ mayi spṛśati kaṇṭakitāṅgayaṣṭim utphullagallaphalakāṃ bahuśaḥ smarāmi // 909 adyāpi tāṃ nṛpatiśekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm / gandharvayakṣasurakinnarnāgakanyāṃ svargādaho nipatitāmiva cintayāmi // 910 adyāpi tāṃpraṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapūrṇakucakumbhayugaṃ vahantīm / paśyāmyahaṃ yadi purnadivasāvasāne svargāpavarganararājasukhaṃ tyajāmi // 911 adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitāmavanīśaputrīm / haṃho janā mama viyogahutāśano'yaṃ soḍhuṃ na śakyata iti praticintayāmi // 912 adyāpi tāṃ prathamameva gataṃ virāgaṃ nirbhartsya roṣaparuṣairvacanairmuhurmām / āndolanena ca nitambasahāyavṛttyā samcintayāmi ratye sudatīmabhīkṣṇam // 913 adyāpi tāṃ prathamasaṃgamajātalajjāṃ bālāṃ rasena patite mayi mandapīṭhe / phūrkārakampitaśikhātaralapradīpaṃ karṇotpalena vinivārayatīṃ smarāmi // 914 adyāpi tāṃ bhujalatārpitakaṇṭhapāśāṃ vakṣaḥsthalaṃ mama pidhāya payodharābhyām / īṣannimīlitasalīlavilocanāntāṃ paśyāmi mṛgdhavadanāṃ vadanaṃ pibantīm // 915 adyāpi tāṃ madanamandiravaijayantīm antargṛhe vivasanāṃ dadhatīṃ niśānte / aṅgairanaṅgavisarairmama gāḍhmaṅgam āliṅgya keliśayane śayitāṃ smarāmi // 916 adyāpi tāṃ mama manaḥparitāpaśāntyai cakṣurviśuddhataṭinīmalasālasāṅgīm / śrīkhaṇḍakhaṇḍakhacitācitagātrayiṣṭaṃ tanvīṃ sadā hṛdayaharṣanidhiṃ smarāmi // 917 adyāpi tāṃ mayi kapāṭasamīpalīne manmārgadattadṛśamānanadattahastām madgotracihnitapadaṃ mṛdukākalībhiḥ kiṃcittaraṅgamanasaṃ manasā smarāmi // 918 adyāpi tāṃ mayi kṛtāgasi dṛṣṭabhāvāṃ bhāṣāṃ lapatyapi muhurnigṛhītavācam / rāmāṃ viruddhaghanamanyusabāṣpakaṇṭhāṃ niḥśvāsaśuṣyadadharāṃ rudatīṃ smarāmi // 919 adyāpi tāṃ mayi gate cirakopayantīṃ yāntīṃ samāgatavatīṃ parivartamānām / ūrdhvasthitāṃ kimapi mañcatalaṃ niṣaṇṇāṃ śayyāṃ samāśratavatīmadhikaṃ smarāmi // 920 adyāpi tāṃ mayi dṛśaṃ tudatīṃ smarāmi smerāṃ smaradvarakarāṃ madhurāṃ sutārām / atyudbalāṃ suratalāṃ kuṭilāṃ suśīlāṃ niṣpandamandasamadapramadaprasādām // 921 adyāpi tāṃ mayi nimīlitacārunetre ko'yaṃ vadetyabhihitāṃ vadatīṃ sakhībhiḥ / mātarna vidya iti sasmitamullasantīm utphullagaṇḍaphalakāṃ nitarāṃ smarāmi // 922 adyāpi tāṃ masṛṇacandanapaṅkamiśra- kastūrikāparimalotthavisarpigandām / anyonyacañcupuṭacumbanalagnapakṣma- yugmābhirāmanayanāṃ śayane smarāmi // 923 adyāpi tāṃ mukhagatairaruṇaiḥ karāgrair āpṛcchyamānamapi māṃ na vibhāṣayantīm / tadvāṣpapūritadṛśaṃ bahu niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi // 924 adyāpi tāṃ punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām / saṃpīḍya bāhuyugalena pibāmi vaktram unmattavanmadhukaraḥ kamalaṃ yatheṣṭam // 925 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim / aṅgairahaṃ samupagūhma tato'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // 926 adyāpi tāṃ rahasi darpaṇamīkṣamāṇām dṛṣṭvā sphuṭaṃ pratinidhiṃ mayi pṛṣṭhalīne / paśyāmi vepathumatīṃ ca suvibhramāṃ ca lajjākulāṃ ca samudaṃ jitamanmathāṃ ca // 927 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām / sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // 928 adyāpi tāṃ vidhṛtakakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām / sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // 929 adyāpi tāṃ virahavahri nipoḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm / nānāvicitrakutamaṇḍanamāvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // 930 adyāpi tāṃ vihasītāṃ kācabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām / tatkelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // 931 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punarahaṃ yadi gaurakāntim / paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // 932 adyāpi tāṃ śikharacāruvalakṣadantair mukhyāni kundamukulāni jitāṃ ca sādhvīm / saṃcintayāmi satataṃ pravilolicittāṃ kāmeṣunīrajadṛśaṃ vanajāvataṃsām // 933 adyāpi tāṃ samapanītanitambavastrāṃ śyāmāṃ ca sādhvasarasākulavihvalāṅgīm / ekena pāṇikamalena pidhāya gṛhyam anyena nābhikuharaṃ dadhatīṃ smarāmi // 934 adyāpi tāṃ salalitaślathakeśapāśām īṣatsamunmiṣitaghūrṇitavakranetrām / suptotthitāṃ vidadhatīṃ muhuraṅgabhaṅga paśyāmi daṣṭamadharaṃ bahuśaḥ spṛśantīm // 935 adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yatsadṛśato vadanaṃ kadācit / saundaryanirjitarati dvijarājakānti kāntāmihātivimalatvamahāguṇena // 936 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭagalitāṃśukakeśapāśām / śṛṅgāravāriruhakānanarāhahaṃsīṃ janmāntare'pi nidhane'pyanucintayāmi // 937 adyāpi tāṃ suratajāgaraghūrṇamāna- tiryagvalattaralatārakdīrghanetrām / śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanāmuṣasi smarāmi // 938 adyāpi tāṃ suratatāṇḍavasūtradhāraṃ durvāradarpajaghanaglapitāṅgayaṣṭim / aṅgaṃ rasaiḥ samupaguhya kaṭiṃ dadhānāṃ kiṃcinnimīlanayanāṃ manasā smarāmi // 939 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm / tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // 940 adyāpi tāṃ suratalabdhayaśaḥpatākāṃ lambālakāṃ virahapāṇḍuragaṇḍabhittim / svapne'pi lolanayanāṃ kṣaṇadṛṣṭanaṣṭāṃ vidyāṃ pramādaguṇitāmiva saṃsmarāmi // 941 adyāpi tāṃ surabhinirbharadantabhājaṃ dhāvantamāsyakamalaṃ calacañcarīkam / kiṃciccalallalitakuñcitavāmanetrāṃ paśyāmi kelikamalena nivārayantīm // 942 adyāpi tāṃ suvadanāṃ valabhau niṣaṇṇāṃ tadgehasaṃnidhipade mayi dṛṣṭamātre / vītottarāṃ priyasakhīṣu kutasmarāsu lajjāvilāsahasitāṃ hṛdi cintayāmi // 943 adyāpi tāṃ suvadanāṃ stanabhāranabhrāṃ śyāmāṃ ca vāmanayanāṃ ramaṇīyagātrīm / nidrālasāmalakanirjitaṣaṭpadāliṃ saṃcintayāmi satataṃ smaravaijayantīm // 944 adyāpi tāṃ suśayitāṃ kṣaṇaviprabuddhāṃ nidrālasāṃ hṛdi vahāmi kṛtāṅgabhaṅgām / jṛmbhāvatīrṇamukhamārutagandhalabdha- mughabhramadbhramaravibhramalolanetrām // 945 adyāpi tāṃ stimitavastramivāṅgalagnāṃ prauḍhapratāpamadanānalataptadehām / bālāmanāthaśaraṇāmanukampanīyāṃ prāṇādhikāṃ kṣaṇamahaṃ na hi vismarāmi // 946 adyāpi tāni smitamukhīṃ puruṣāyiteṣu lambālakākulakapolalatāṃ smarāmi / āndolanaśramajalākulavihvalāṅgīṃ śvāsottaraṃ ca nibhṛtaṃ ca muhurvadantīm // 947 adyāpi tāni parivartitakaṃdharāṇi kiṃcitkṣutatruṭitakañcukajālakāni / tasyā bhujāgraluladudvalakuntalāni citte sphuranti mama vakravilocanāni // 948 adyāpi tāni mama cetasi saṃsphuranti karṇāntasaṃgatakaṭākṣanirīkṣitāni / tasyāḥ smarajvarakarāṇi madālasāni līlāvilāsabahulāni vilocanāni // 949 adyāpi tāni mama cetasi saṃsphuranti bimboṣṭhadeśaparikīrṇaśucismatāni / 950 adyāpi tāni mṛduvākyasubhāṣitāni tirthagvivarttinayanāntanirīkṣaṇāni līlālasāñcitagatāni śucismitāni tasyāḥ smarāmi madavibhramaceṣṭitāni // 951 adyāpi tāmanibhṛtakramamāgataṃ ca māṃ dvāri vīkṣya śayane nimiṣeṇa suptām / mandaṃ mayi spṛśati kaṇḍakitāṅgayaṣṭim utphullagaṇḍaphalakāṃ bahuśaḥ smarāmi // 952 adyāpi tāmanunayatyapi cāṭupūrvaṃ kopāt prākṛtamukhīṃ mayi sāparādhe / āliṅgati prasabhamutpulakāṅgayaṣṭiṃ māmete duḥsahamivoktavatīṃ smarāmi // 953 adyāpi tāmanunayatyapi mayyasaktāṃ vyāvṛttya keliśayane śayitāṃ parācīm / nidrākulāmiva mamābhimukhībhavantīṃ prātarmadaṅganihitaikabhujāṃ smarāmi // 954 adyāpi tāmabhiviśālanitambabimbāṃ gambhīranābhikuharāṃ tanumadhyabhāgām / amlānakomalamṛṇālasamānabāhuṃ līlālasāñcitagatiṃ manasā smarāmi // 955 adyāpi tāmaruṇayatyaruṇentarikṣam āpṛcchamānamapi nāma vidhārayantīm / utthāpya niścaladṛśau mama niḥśvasantīṃ cintākulāṃ kimapi namramukhīṃ smarāmi // 956 adyāpi tāmalamasīlitacārunetrāṃ loladbhujāvalayajhaṃkṛtimāvahantīm / vellatkarorukucamunnamitasvakarṇe kaṇḍūyanaṃ vidadhatīṃ hṛdi cintayāmi // 957 adyāpi tāmavahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām / nānyopabhuktanavayauvanabhārasārāṃ janmāntare'pi mama saiva gatiryathā syāt // 958 adyāpi tāmavigaṇayya kṛtāparādham āpādamūlapatitaṃ sahasā calantīm / vastrāñcalaṃ mama karānnijamākṣipantīṃ mā meti roṣaparuṣaṃ vadatīṃ smarāmi // 959 adyāpi tāmahamalajjitapūrvaghṛṣṭe śayyātale suśayitāṃ madanotsavāya / vīrṇāvatīṃ vikacacampakapuṣpanāsāṃ dhyāyāmi cetasi sadā nadatīṃ śubhāṅgīm // 960 adyāpi tāmita itaśca puraśca paścād antarbahiḥ parita eva paribhramantīm / paśyāmi phullakanakāmbujasaṃnibhen vaktreṇa tiryagapavartitalocanena // 961 adyāpi tāmupavane paricārayuktāṃ saṃcintayāmyupagatāṃ madanotsavāya / māṃ pārśvasaṃnihitalokabhayāt saśaṅkaṃ vyāvartitekṣaṇamanukṣaṇamīkṣamāṇām // 962 adyāpi tāmubhayapārśvagahāraramyāṃ vāsantikākusumabhāsittakañcukāṃ ca / rākābhirāmavidhumaṇḍalavalguvavatrāṃ lāvaṇyanirjjitarayāṃ satataṃ smarāmi // 963 adyāpi tāmurasijadvayamunnamayya madhye valitritayalakṣitaromarājim / dhyāyāmi vellitabhujāṃ vihitāṅgabhaṅgaṃ vyājena nābhikuharaṃ mama darśayantīm // 964 adyāpi tiṣṭhati dṛśoridamuttarīyaṃ dhartuṃ punaḥ stanataṭe galitaṃ pravṛttā / vācaṃ niśamya nayanaṃ nayanaṃ mameti kiṃcittadā yadkarot smitamāyatākṣī // 965 adyāpi durnivāraṃ stutikanyā bhajati kaumāram / madbhyo na rocate sā- 'santo'pyasyai na rocante // 966 adyāpi dhāvati manaḥ kimahaṃ karomi sārdhaṃ sakhībhirapi vāsagṛhe sukānte / kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāma iti yātu madīyakālaḥ // 967 adyāpi na sphurati kesarabhāralakṣmīr na preṅkhati dhvanitamadraguhāntareṣu / mattāstathāpi kariṇo hariṇādhipasya paśyanti bhītamanasaḥ padavīṃ vaneṣu // 968 adyāpi nirmalaśaracchaśigaurakānti ceto munerapi haret kimutāsmadīyam / vaktraṃ sudhāmayamahaṃ yadi tat prapadye cumban pibāmyavirataṃ vyathate mano me // 969 adyāpi nānaṃ harakopavahnis tvayi jvalatyaurva ivāmburāśau / tvamanyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ kathamevamuṣṇaḥ // 970 adyāpi rojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ puṣṭhabhāge / ambhonidhirvahati duḥsahavāḍavāgniṃ aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // 971 adyāpi mārutavidhūtalatāvitānāṃ vīṇāvinodaracanāṃ mama jīviteśām / pañceṣurāṣṭrakamalāṃ śubhavedimadhyāṃ dhyāyāmi cetasi sartīṃ madanābhirāmām // 972 adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundarasukhaṃ mama vallabhāyāḥ / lāvaṇyanirjitaratikṣatakāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // 973 adyāpi me varatanormadhurāṇi tasyā yānyarthavanti na ca yāni nirarthakāni / nidrānimīlitadṛśo madamantharāyās tānyakṣarāṇi hṛdaye kimapi dhvananti // 974 adyāpi ye na vihitā vipulāḥ prabandhā vidyotamānavibhavāḥ sukhayanti viśvam / so'yaṃ dviśuddhaguruvaṃśabhavaḥ prasiddho gopāladatta upameyapadaṃ kathaṃ syāt // 975 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarairyamadūtakalpaiḥ / kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryata iti vyathate mano me // 976 adyāpi vismayakarī tridaśān vihāya buddhirbalāccalati me kimahaṃ karomi / jānannapi pratimuhūrtamihāntakāle kānteti vallabhatareti mameti dhīrā // 977 adyāpi śītadyutirātmabimbaṃ nirmāya nirmāya punarbhunakti / tasyā mukhenāyatalocanāyāḥ kartuṃ na śaktiḥ sadṛśaṃ priyāyāḥ // 978 adyāpi śravasī na kuṇḍalacale kelikvaṇatkaṅkaṇau bāhū nāpi na hārihāravalayāluṇṭhā ca kaṇṭhāvaniḥ / asyāḥ paśya tathāpi paṅkajadṛśo viśvaṃ priyaṃ bhāvukaṃ paśyāmaḥ sphuṭatāvibhūṣaṇakarābhogaṃ vapurvaibhavam // 979 adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā / kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // 980 adyāpi sundari tavānanacandrabimbaṃ bandīkṛtāmbujayugaṃ paricumbya cetaḥ / tvatsaṃgamodbhavasukhaṃ tanute tathāpi vairaṃ karoti karuṇāvikalo vivekaḥ // 981 adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa dhigiti krodhādivālohitaḥ / udyaddūrataraprasāritakaraḥ karṣatyasau tatkṣaṇāt phullatkairavakośaniḥsaradaliśreṇīkṛpāṇaṃ śaśī // 982 adyāpi hariharādibhir amarairapi tattvato na vijñātāḥ / bhramavibhramabahumohā veśyāḥ saṃsāramāyāśca // 983 adyāpi hi nṛśaṃsasya pituste divaso gataḥ / tamasā pihitaḥ panthā ehi putraka śevahe // 984 adyāpyaśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām / antaḥsmitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // 985 adyāpyahaṃ calitacārunimīlitākṣam āsyaṃ smarāmi satataṃ suratāvasāne / tatkālaniśvasitaniḥsṛtakāntikāntaṃ svedodabinduparidanturitaṃ priyāyāḥ // 986 adyāpyahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇamantareṇa / tadbhrātaro maraṇameva hi duḥkhaśāntyai vijñāpayāmi bhavatastvaritaṃ lunīdhvam // 987 adyāpyahaṃ vikacakundasamānadantaṃ tiryagvivartitaviśālavilocanāntam / tasyā mukhaṃ suvijitendu na vismarāmi codyaṃ kṛtajña iva sādhukṛtopakāram // 988 adyāpyahaṃ sarasamañjulabhṛṅganādam īṣatsmarollasitarāgasupāṇḍugaṇḍam / paśyāmi pūrṇaśaradindusamānakānti tasyā mukhaṃ vikacapaṅkajapātranetram // 989 adyāpyaho jagati sundaralakṣapūrṇe anyānyamuttamaguṇādhikasaṃprapanne / anyābhirapyupamituṃ na mayā ca śakyaṃ rūpaṃ tadīyamiti me hṛdaye vitarkaḥ // 990 adyāpyunmadayātudhānataruṇīcañ catkarāsphālana- vyāvalgannṛkapālatālaraṇitairnṛtyatpiśācāṅganāḥ / udgāyanti yaśāṃsi yasya vitatairnādaiḥ pracaṇḍānila- prakṣubhyatkarikumbhakūṭakuharavyaktai raṇakṣoṇayaḥ // 991 adyābhogini gāḍhamarmanivahe harmyāgravedījuṣāṃ sadyaścandanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām / prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ navamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ // 992 adyāmbhaḥ paritaḥ patiṣyati bhuvastāpo'dya nirvāsyati kṣetreṣvadya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ / nartiṣyanti tavodaye'dya jalada vyālolapucchacchada- cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ // 993 adyārabhya kaṭhorakārmukalatāvinyastahastāmbujas tāvanna prakaṭīkaromi nayane śoṇe nimeṣodayān / yāvat sāyakakotipāṭitaripukṣmāpālamauliskhalan mallīmālyapatatparāgapaṭalairāmodinī medinī // 994 adyārabhya na hi priye punarahaṃ mānasya vā bhājanaṃ gṛhṇīyāṃ viṣarūpiṇaḥ śaṭhamaternāmāpi saṃkṣepataḥ / kiṃ tenaiva vinā śaśāṅkakiraṇaspaṣṭāṭṭahāsā niśā naiko vā divasaḥ payodamalino yāyān mama prāvṛṣi // 995 adyāśanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī / ityaśrupātamalinīkṛtagaṇḍadeśā neccheddaridragṛhiṇī rajanīvirāmam // 996 adyedaṃ śva idaṃ tathā parudidaṃ kṛtyaṃ parāri tvadaś cetaścintayasītthameva satataṃ nirvyākulaṃ re kutaḥ / tatkālaṃ vilasanmanorathalatākāntāradāvānalo yasmin daṇḍadharaṃ smariṣyasi sakhe so'pyasti kaścit kṣaṇaḥ // 997 adyeśvarāścāraṇagāyanānāṃ sadaiva kalpadrumavat phalanti / sadbhyastu kiṃcid vacasaiva sāyaṃ dīpāya karpūramivārpayanti // 998 adyaike prātarapare vitate'hni tathā pare / yānti niḥsīmni saṃsāre kaḥ sthātā nanu śocati // 999 adyaiva kuru yacchreyo mā tvā kālo'tyagādayam / akṛteṣveva kāryeṣu mṛtyurvai saṃprakarṣati // 1000 adyaiva kuru yacchreyo vṛddhaḥsan kiṃ kariṣyasi / svagātrāṇyapi bhārāya bhavanti hi viparyaye // 1001 adyaiva yat pratipadudgatacandralekhā- sakhyaṃ tvayā tanuriyaṃ gamitā varākyāḥ / kānte gate kusumasāyaka tat prabhāte bāṇāvalīṃ kathaya kutra vimokṣyasi tvam // 1002 adyaiva śvaḥ paraśvastricaturadivasānantaraṃ sāyamahni prātaḥ prāhṇe parāhṇe kṣaṇamiha nivasa prasthito'bhyehi bhūyaḥ / itthaṃ rekātirekānaviditakapaṭaprakriyānarthisārthān atyarthaṃ vyarthayanti pratidivasamaho rājadhānyāṃ vadānyāḥ // 1003 adyaiva hasitaṃ gītaṃ krīḍitaṃ yaiḥ śarīribhiḥ / adyaiva te na dṛśyante paśya kālasya ceṣṭitam // 1004 adyotsaṅgavasadbhujaṃgakavalakleśādiveśācala- prāleyaplavanecchayānusarati śrīkhaṇḍaśailānilaḥ / kiṃ ca snigdharasālamaulimukulānyālokya harṣodayād unmīlanti kuhūḥkuhūriti kalottālāḥ pikānāṃ giraḥ // 1005 adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto'yamaśokadohadavidhau pādaḥ kvaṇannūpuraḥ / tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva saṃbhāvitaḥ // 1006 adyonmīlanmalayapavanoddhūtacūtāṃkurāgra- grāsāsvādādadhikamadhurairuccaradbhirninādaiḥ / kvāpi kvāpi smarahutavahoddīpanāyādhvagānāṃ hotuṃ prāṇānṛcamiva pikaḥ sāmidhenīmadhīte // 1007 adrākṣīdapanidrakorakabharavyānamravallīskhalad- dhūlīdurdinasūditāmbaramasāvudyānamurvīpatiḥ / āsthānībhavanaṃ vasantanṛpaterdevasya cetobhuvaḥ satrāgāramanuttaraṃ madhulihāmekaṃ prapāmaṇḍapam // 1008 adrākṣurye narendrā drupadatanubhuvaḥ keśapāśāvakṛṣṭiṃ cakrurvākārayan vā manasi kimaparaṃ ye'nvamanyanta mohāt / sarveṣāmeva teṣāṃ samaramakhabhuvi krodhavahṇau juhoti dvitrairhuṃkāramntrairabhijanasamidho madhyamaḥ pāṇḍaveyaḥ // 1009 adriṣvañjanapuñjakānti jaladraprāyaṃ ca mūle diśām ūrdhvaṃ nīlavitānakalpabhavanau jambālalepopamam / tīre nīranidhestamālaviṭapicchāyāṃ ca sāyaṃ śanair udgacchatyabhisārikāpriyatamapremānukūlaṃ tamaḥ // 1010 adreḥ kiṃ svidvahati pavanaḥ śṛṅgamityunmukhībhir dṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ / sthānādasmāt sarasaniculādutpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān // 1011 adrohaḥ śaucānām acāpalaṃ vrataviśeṣaniyamānām / paiśunyamapriyāṇāṃ vṛtticchedo nṛśaṃsacaritānām // 1012 adrohaḥ sarvabhūteṣu karmaṇā manasā girā / anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ // 1013 adrohasamayaṃ kṛtvā munīnāmagrato hariḥ / jaghāna namuciṃ paścād apāṃ phenena pārthiva // 1014 adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ / śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī // 1015 adrau jīrṇadarīṣu saṃkaṭasarittīreṣu nimnonnate ūḍhā yena vṛṣeṇa dhūrbalavatā yūnā dvitīyena yā / tāṃ vṛddho'pi kṛśo'pi durvaha dhuraṃ voḍhuṃ sa eva kṣamo rathyābhaḍḍalakaiḥ sametya bahubhirnākṛṣyate'nyairvṛṣaiḥ // 1016 advitīyaṃ nijaṃ loke vilokya vahato mudam / pramadāvadanasyāyaṃ darpodreko na tu smitam // 1017 advisaṃvīkṣaṇaṃ cakṣur advisaṃmīlanaṃ manaḥ / advisaṃsparśanaḥ pāṇir adya me kiṃ kariṣyati // 1018 adveṣapeśalaṃ kuryān manaḥ kusumakomalam / babhūva dveṣadoṣeṇa devadānavasaṃkṣayaḥ // 1019 advaitaṃ sukhaduḥkhayoranuguṇaṃ sarvāsvavasthāsu yad viśrāmo hṛdayasya yatra jarasā yasminnahāryo rasaḥ / kālenāvaraṇātyayāt pariṇate yatsnehasāre sthitaṃ bhadraṃ tasya sumānuṣasya kathamapyekaṃ hi tat prāpyate // 1020 advaitamekaṃ sukhamunnayantī vismārayantī jagadeva tanvi / muktāśritāmātmaruciṃ vadantī vedāntasiddhāntakatheva bhāsi // 1021 advaitoktipaṭūn vaṭūnapi vayaṃ bālān namaskurmahe ye tu dvandvavadāstadīyaśirasi nyasyāma vāmaṃ padam / siṃhaḥ svīyaśiśūn niveśya hṛdaye sāndrādarādāmṛśaty āveśena bhinatti saṃbhramapadaṃ mattebhakumbhasthalam // 1022 advaidhamānasaṃyuktaṃ śūraṃ dhīraṃ vipaścitam / na śrīḥ saṃtyajate nityam ādityamiva raśmayaḥ // 1023 adhaḥ karoti yadratnaṃ mūrdhnā dhārayate tṛṇam / doṣastasyaiva jaladhe ratnaṃ ratnaṃ tṛṇaṃ tṛṇam // 1024 adhaḥ kurvanprajāḥ sarvā bahudhā mahimolbaṇaḥ / rājā parvaṇi kasmiṃścid bhavedahibhayākulaḥ // 1025 adhaḥ kṣipanti kṛpaṇā vittaṃ tatra yiyāsavaḥ / santastu gurutīrthādau taduccaiḥpadakāṅkṣiṇaḥ // 1026 adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ śanaiḥ pakṣasthairyāddivi masṛṇacakrākṛtigatiḥ / cirāccillastiryaktvaritataramāhāranipuṇo nipatyaivākasmāccalacaraṇamūrdhaṃ prapatati // 1027 adhaḥ paśyasi kiṃ bāle patitaṃ tava kiṃ bhuvi / re re mūrkha na jānāsi gataṃ tāruṇyamauktikam // 1028 adhaḥpuṣpī śaṅkhapuṣpī lajjālurgirikarṇikā / nīlinī sahadevā ca putramārjārikā tathā // 1029 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine / baddhā bhuje vilepādvā kāye śastraughavārikā // 1030 adhaḥ śete śambhustava caraṇamādhāya hṛdaye bahirdvāre dauvārikapadamupetaḥ kamalajaḥ / viḍaujā vaiphalyaṃ bhajati nijavijñāpanakṛte tāvahaṃ dāsaḥ syāmiti manasi lajjā bhayamapi // 1031 adhaḥsthā ramate nārī uparisthaśca kāmukaḥ / prasiddhaṃ tadrataṃ jñeyaṃ grāmabālajanapriyam // 1032 adhanaṃ khalu jīvadhanaṃ dhanamardhadhanaṃ mahaddhanaṃ dhānyam / atidhanametat sundari vidyā ca tapaśca kīrtiśca // 1033 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ / yadgṛhā hyarhavaryāmbutṛṇabhūmīśvarāvarāḥ // 1034 adhanā dhanamicchanti vācaṃ caiva catuṣpadāḥ / mānavāḥ svargamicchanti mokṣamicchanti devatāḥ // 1035 adhanenārthakāmena nārthaḥ śakyo vivitsatā / arthairarthā nibadhyante gajairiva mahāgajāḥ // 1036 adhano dātukāmo'pi saṃprāpto dhanināṃ gṛham / manyate yācako'yaṃ dhig dāridryaṃ khalu dehinām // 1037 adhano'yaṃ dhanaṃ prāpya mādyannuccairna māṃ smaret / iti kāruṇiko nūnaṃ dhanaṃ me bhūri nādadat // 1038 adhamaṃ bādhate bhūyo duḥkhavego na tattamam / pādadvayaṃ vrajatyāśu śītasparśo na cakṣuṣī // 1039 adhamamitrakumitrasamāgamaḥ priyaviyogabhayāni daridratā / apayaśaḥ khalu lokaparābhavo bhavati pāpataroḥ phalamīdṛśam // 1040 adhamarṇaśavājīviśrāddhabhugduṣṭabhūbhujām / abhiprāyā na siddhyanti tenedaṃ dhriyate jagat // 1041 adhamāḥ kalimicchanti saṃdhimicchanti madhyamāḥ / uttamā mānamicchanti māno hi mahatāṃ dhanam // 1042 adhamā dhanamicchanti dhanamānau ca madhyamāḥ / uttamā mānamicchanti māno hi mahatāṃ dhanam // 1043 adhame saṃgatā lakṣmīr nopabhogāya kasyacit / kardame patitā chāyā sahakārataroriva // 1044 adhamo mātukāraśca dhātukāraśca madhyamaḥ / dhātumātukriyākāra uttamaḥ parikīrtitaḥ // 1045 adhamo lakṣaṇajñaḥ syān madhyamo lakṣyamācaret / lakṣyalakṣaṇasaṃyukta uttamaḥ parikīrtitaḥ // 1046 adharaṃ kila bimbanāmakaṃ phalamasmāditi bhavyamanvayam / labhate'dharabimbamityadaḥ padamasyā radanacchadaṃ vadat // 1047 adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū / kusumamiva lobhanīyaṃ yauvanamaṅgeṣu saṃnaddham // 1048 adharaḥ padmarāgo'yam anarghaḥ savraṇo'pi te / mugdhe hastaḥ kimartho'yam apārtha iha dīyate // 1049 adharadyutirastapallavā mukhaśobhā śaśikāntilaṅghinī / tanurapratimā ca subhruvo na vidherasya kṛtiṃ vivakṣati // 1050 adharamadhare kaṇṭhaṃ kaṇṭhe nidhāya bhujaṃ bhuje hṛdi ca hṛdayaṃ madhye madhyaṃ sarojadṛśo dṛḍham / sarabhasamaho corāvūruṃ padaṃ ca pade balād gamayati jano dhanyaḥ kaścit samāṃ śiśire niśām // 1051 adharamadhare kaṇṭhe kaṇṭhaṃ sacāṭu dṛśordṛśāv alikamalike kṛtvā gopījanena sasaṃbhramam / śiśuriti rudan kṛṣṇo vakṣaḥsthale nihito'cirān- nibhṛtapulakaḥ smeraḥ pāyāt smarālasavigrahaḥ // 1052 adharamamṛtaṃ kaḥ saṃdeho madhunyapi nānyathā madhuramadhikaṃ drākṣāyāśca prasannarasaṃ phalam / sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyat svādu syāt priyādaśanacchadāt // 1053 adharasya madhurimāṇaṃ kucakāṭhinyaṃ dṛśostathā taikṣṇyam / kavitāyāḥ paripākān anubhavarasiko vijānāti // 1054 adharāmṛtapānena mamāsyamaparādhyatu / mūrdhno kimaparāddhaṃ yaḥ pādau nāpnoti cumbitum // 1055 adharāmṛtamādhurīdhurīṇo harilīlāmuralīnināda eṣaḥ / pratatāna manaḥpramodamuccair hariṇīnāṃ hariṇīdṛśaṃ munīnām // 1056 adharāmṛtena pittaṃ naśyati vāyuḥ payodharayugena / anavarataratena kaphaṃ tridoṣaśamanaṃ vapurnāryāḥ // 1057 adhareṇa samāgamād radānām aruṇimnā pihito'pi śuklabhāvaḥ / hasitena sitena pakṣmalākṣyāḥ punarullāsamavāpa jātapakṣaḥ // 1058 adhareṇonnatibhājā bhujaṃgaparipīḍitena te dūti / saṃkṣobhitaṃ mano me jalanidhiriva mandarāgeṇa // 1059 adhare navavīṭikānurāgo nayane kajjalamujjvalaṃ dukūlam / idamābharaṇaṃ nitambanīnām itaradbhūṣaṇamaṅgadūṣaṇāya // 1060 adhare binduḥ kaṇṭhe maṇimālā stanayuge śaśaplutakam / tava sūcayanti ketaki kusumāyudhaśāstrapaṇḍitaṃ ramaṇam // 1061 adhare madhurā sarasvatīyaṃ nanu karṇe maṇikarṇikāpravāhaḥ / śirasi pratibhāti cāruveṇī kathameṇīnayanā na tīrtharājaḥ // 1062 adhare vinihitavaṃśaṃ campakakusumena kalpitottaṃsam / vinataṃ dadhānamaṃsaṃ vāmaṃ satataṃ namāmi jitakaṃsam // 1063 adharo'yamadhīrākṣyā bandhujīvaprabhāharaḥ / anyajīvaprabhāṃ hanta haratīti kimadbhutam // 1064 adharoṣṭhe ca ghoṇāyāṃ gaṇḍayościbuke tathā / muṣke nābhau trike kukṣāv āvartāstvatininditāḥ // 1065 adharo'sau kuraṅgākṣyāḥ śobhate nāsikātale / suvarṇanalikāmadhyān māṇikyamiva vicyutam // 1066 adharmaṃ dharmamiti yā manyate tamasāvṛtā / sarvārthān viparītāṃśca buddhiḥ sā pārtha tāmasī // 1067 adharmaṃ dharmaveṣeṇa yadimaṃ lokasaṃkaram / abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam / 1068 adharmaḥ kṣatriyasyaitad yad vyādhimaraṇaṃ gṛhe / yuddhe tu maraṇaṃ yat syāt so'sya dharmaḥ sanātanaḥ // 1069 adharmaḥ surasastasya cotkaṭairmadhurāyate / yādṛśaiśca phalaiścaiva suphalo lobhapādapaḥ // 1070 adharmadaṇḍanaṃ loke yaśoghnaṃ kīrtināśanam / asvargyaṃ ca paratrāpi tasmāttat parivarjayet // 1071 adharmadaṇḍanaṃsvargakīrtilokavināśanam / samyaktu daṇḍanaṃ rājñaḥ svargakīrtijayāvaham // 1072 adharmadrohasaṃyukte mitrajāte'pyupekṣaṇam / ātmavanmitravarge tu prāṇānapi parityajet // 1073 adharmapratiṣedhaśca nyāyamārgeṇa vartanam / upakāryopakāritvam iti vṛttaṃ mahīpateḥ // 1074 adharmamanyatra mahītale'smin saṃkṣobhahetuṃ malinaṃ vicārya / niṣkāsanāyāsya ruṣeva deva sitaṃ yaśaḥ sarvadiśaḥ prayāti // 1075 adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ / kṛcchrāṃ yonimanuprāpya na sukhaṃ vindate janāḥ // 1076 adharmasādhanaṃ budhā mudhā na jantuhiṃsanaṃ sṛjantu vedanindayā bhajantu kevalaṃ dayām / iti prabodhayan vidhiṃ vidhāya vaidikaṃ vidhiṃ viśuddhabodhabandhurantaredhi buddhadeva naḥ // 1077 adharmastu mahāṃstāta bhavet tasya mahīpateḥ / yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // 1078 adharmādarjitaṃ dravyam alpakālaṃ tu tiṣṭhati / tataḥ sapatnamayate samūlaṃ tena naśyati // 1079 adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati / tayoranyataraḥ praiti vidveṣaṃ vādhigacchati // 1080 adharmeṇaidhate tāvat tato bhadrāṇi paśyati / tataḥ sapatnāñ jayati samūlastu vinaśyati // 1081 adharmeṣu rasastasya utkledairmadhurāyate / tādṛśaiśca phalaiścaiva saphalo lobhapādapaḥ // 1082 adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ / saṃbhojanīyāpadeśair jalānīva jalaukasaḥ // 1083 adharmopārjitairarthairyaḥ karotyaurdhvadehikam / na sa tasya phalaṃ pretya bhuṅkte'rthasya durāgamāt // 1084 adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām / dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate // 1085 adhaśca dūrapātitvaṃ same lakṣyaṃ suniścitam / dṛḍhasphoṭaṃ prakurvīta ūrdhvasaṃsthānayogataḥ // 1086 adhastanaśvabhrabhuvo na yāti ṣaṇ- na sarvanārīṣu na sañjito'nyataḥ / na jāyate vyantaradevajātiṣu na bhāvanajyotiṣikeṣu sadruciḥ // 1087 adhastācchidritaṃ carma durgandhiparipūritam / mūtraklinnaṃ ca tasyārthe mā rājan brāhmaṇān vadhīḥ // 1088 adhākṣīnno laṅkāmayamayamudanvantamatarad viśalyāṃ saumitrairayamupanināyauṣadhivarām / iti smāraṃ smāraṃ tvadarinagarībhittilikhitaṃ hanūmantaṃ dantairdaśati kupito rākṣasagaṇaḥ // 1089 adhāri padmeṣu tadaṅghriṇā ghṛṇā kva tacchayacchāyalavo'pi pallave / tadāsyadāsye'pi gato'dhikāritāṃ na śāradaḥ pārvikaśarvarīśvaraḥ // 1090 adhārmikāṃśca krūrāṃśca dṛṣṭadoṣān nirākṛtān / parebhyo'bhyāgatāṃścaiva dūrādetān vivarjayet // 1091 adhārmiko naro yo hi yasya cāpyanṛtaṃ dhanam / hiṃsāratiśca yo nityaṃ nehāsau sukhamedhate // 1092 adhikaḥ syāt pituḥ putro rūpavidyāparākramaiḥ / tiṣṭhan pitrārjitapade subrahmaṇyastu tādṛśaḥ // 1093 adhikaratalatalpaṃ kalpitasvāpalīlā- parimilananimīlatpāṇḍimā gaṇḍapālī / sutanu kathaya kasya vyañjayatyañjasaiva smaranarapatilīlāyauvarājyābhiṣekam // 1094 adhikāra ṛṇaṃ garbhaś caturthaṃ śvānamaithunam / āgame paramaṃ saukhyaṃ nirgame duḥkhakāraṇam // 1095 adhikārābhiṣekeṣu mṛdaṅgavacanaṃ śṛṇu / baddhā daṇḍahatā riktā bhaviṣyasi yathā vayam // 1096 adhikāreṇa yo yuktaḥ kathaṃ tasyāsti khaṇḍanam / nīceṣūpakṛtaṃ rājan bālukāsviva mudritam // 1097 adhikonnatairapi sudāruṇānvitair asakṛdbhramatpaśugaṇāṅghripīḍitaiḥ / vidhisiddhanaikaguṇasasyasampadāṃ virasasvabhāvakaṭhinairalaṃ khalaiḥ // 1098 adhigaganamanekāstārakā rājyabhājaḥ pratigṛhamiha dīpā darśayanti prabhutvam / diśi diśi vilasantaḥ santi khadyotapotāḥ savitari paribhūte kiṃ na lokairvyaloki // 1099 adhigataparamārthān paṇḍitān māvamaṃsthās tṛṇamiva laghu lakṣmīrnaiva tān saṃruṇaddhi / abhinavamadalekhāśyāmagaṇḍasthalānāṃ na bhavati bisatanturvāraṇaṃ vāraṇānām // 1100 adhigatamahimā manuṣyaloke bata sutarāmavasīdati pramādī / gajapatiruruśailaśṛṅgavaṛṣmā gururavamajjati paṅkabhāṅna dāru // 1101 adhigatyedṛgetasyā hṛdayaṃ mṛdutāmucoḥ / pratīma eva vaimukhyaṃ kucayoryuktavṛttayoḥ // 1102 adhigamanamanekāstārakā rājamānāḥ pratigṛhamapi dīpāḥ prāpnuvanti pratiṣṭhām / diśi diśi vikasantaḥ santi khadyotapotāḥ savitari udite'smin kiṃ nu lokairaloki // 1103 adhigamyāśu golakṣyam ekaḥ śāmyati mārgaṇaḥ / anurodhasthiratayā na ca śakyapratāraṇaḥ // 1104 adhidehali hanta hemavallī śaradinduḥ sarasīruhe śayānaḥ / adhikhañjanacañcu mauktikālī phalitaṃ kasya sujanmanastapobhiḥ // 1105 adhipañcavaṭīkuṭīravarti sphuṭitendīvarasundarorumūrti / api lakṣmaṇalocanaikalakṣyaṃ bhajata brahma saroruhāyatākṣam // 1106 adhibhillapalligallaṃ syādballavapallavo'pi vācālaḥ / nāgaranaravarapariṣadi kasya mukhādakṣaraṃ kṣarati // 1107 adhiyāmini gajagāmini kāmini saudāminīva yaṃ vrajasi / jaladeneva na jāne kati kati sukṛtāni tena vihitāni // 1108 adhirajani jagāma dhāma tasyāḥ priyatamayeti ruṣā srajāvanaddhaḥ / padamapi calituṃ yuvā na sehe kimiva na śaktiharaṃ sasādhvasānām // 1109 adhirajani priayasavidhe kathmapi saṃveśitā balād gurubhiḥ / kiṃ bhaviteti saśaṅkaṃ paṅkajanayanā parāmṛśati // 1110 adhirajanimukhe yaḥ sāndralākṣānurāgair vyatikarita ivoccaiḥ pāṭalatvaṃ dadhānaḥ / uṣasi sa khalu dīpaḥ pānanirdhūtarāgaḥ sphuradadhara ivāyaṃ dhasaratvaṃ bibharti // 1111 adhirajani vyādhagṛhe sukhamananabhūtamanubhūya / apaśokakokamithunaṃ jīvanadānesamullasati / 1112 adhirohārya pādābhyāṃ pāduke hemabhūṣite / ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // 1113 adhilavaṅgamamī rajasādhikaṃ malinitāḥ sumanodalatālinaḥ / sphuṭamiti prasavena puro'hasat sapadi kundalatā dalatālinaḥ // 1114 adhiśrīrudyāne tvamasi bhavataḥ pallavacayo dhurīṇaḥ kalyāṇe tava jagati śākhā śramaharā / mude puṣpollekhaḥ phalamapi ca tuṣṭyai tanabhṛtāṃ rasāla tvāṃ tasmāc chrayati śataśaḥ kokilakulam // 1115 adhiṣṭhānaṃ samicchanti hyacalaṃ nirbale sati / saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire // 1116 adhītapañcāśugabāṇavañcane sthitā madantarbahireṣi ceduraḥ / smarāśugebhyo hṛdaya bibhetu na praviśya tattvanmayasapuṭe mama // 1117 adhītavidyairvigate śiśutve dhanorjite hāriṇi yauvane ca / sevyā nitambāstu vilāsinīnāṃ tatastadarthaṃ dharaṇīdharāṇām // 1118 adhītasya ca taptasya karmaṇaḥ sukṛtasya ca / ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan // 1119.1 ṣaḍbhāgasya na bhoktāsau rakṣate na prajāḥ katham // 1119.2 adhītibodhācaraṇapracāraṇair daśāścatasraḥ praṇayannupādhibhiḥ / caturdaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturdaśasvayam // 1120 adhīte tu mahābhāṣye vyarthā sā padamañjarī / nādhīte tu mahābhāṣye vyarthā sā padamañjarī // 1121 adhītya caturo vedān dharmaśāstrāṇyanekaśaḥ / paraṃ tattvaṃ na jānāti darvī pākarasāniva // 1122 adhītya caturo vedān vyākṛtyāṣṭādaśa smṛtīḥ / aho śramasya vaiphalyam ātmāpi kalito na cet // 1123 adhītya nītiṃ yasmācca nītiyukto na dṛśyate / anabhijñaśca sācivyaṃ gamitaḥ kena hetunā // 1124 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca / gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrame kṣatriyaḥ svargameti // 1125 adhītya sakalaṃ śrutaṃ ceramupāsya ghoraṃ tapo yadicchasi phalaṃ tayoraha hi lābhapūjādikam / chinatsi tarupallavaprasarameva śūnyāśayaḥ kathaṃ samupalipsate surasamasya pakvaṃ phalam / 1126 adhītyedaṃ yathāśāstraṃ naro jānāti sattamaḥ / dharmopadeśavikhyātaṃ kāryākāryaṃ śubhāśubham // 1127 adhīyate vijānanti virajyanti muhurmuhuḥ / nātyantāya nivartante narā vaṣamyato vidheḥ // 1128 adhīyīta brāhmaṇo'tho yajeta dadyādiyāt tīrthamukhyāni caiva / adhyāpayedyājayeccāpi yājyān pratigrahān vā viditān pratīcchet // 1129 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāprayatto'tha dattvā / yajñairiṣṭvā sarvavedānadhītya dārān kṛtvā puṇyakṛdāvased gṛhān // 1130 vaiśyo'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayannapramattaḥ / priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛdāvased gṛhān // 1131 paricaryāṃ vandanaṃ brāhmāṇānāṃ nādhīyīta pratiṣiddho'sya yajñaḥ / nityotthito bhūtaye'tandritahaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ // 1132 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ / ete pañca na pūjyante bṛhaspatisamā yadi // 1133 adhīrākṣyāḥ pīnastanakalaśamāskandasi muhuḥ kramādūrudvandvaṃ kalayasi ca lāvaṇyalalitam / bhujāśliṣṭo harṣādanubhavasi hastāhatikalām idaṃ vīṇādaṇḍaṃ prakaṭaya phalaṃ kasya tapasaḥ // 1134 adhunā dadhimanthanānubandhaṃ kuruṣe kiṃ guruvibhramālasāṅgi / kalaśastani lālasīti kuñje muralīkomalakākalī murāreḥ // 1135 adhunā madhukarapatinā gilito'pyapakāradaṃpatī yena / trātaḥ sa pālayettvāṃ vikārarahito vināyako lakṣmyāḥ // 1136 adhṛtaparipatannicolabandhaṃ muṣitanakāramavakradṛṣṭipātaṃ / prakaṭahasitamunnatāsyabimbaṃ purasudṛśaḥsmaraceṣṭitaṃ smarāmi // 1137 adhṛta yadvirahoṣmaṇi sajjitaṃ manasijena tadūruyugaṃ tadā / spṛśati tatkadanaṃ kadalītarur yadi marujvaladūṣaradūṣitaḥ // 1138 adhogatiṃ ca samprāpya bisāḥ paṅkakalaṅkitāḥ / guṇino nirguṇairdāśaiḥ kṛṣṭāḥ svāṅkuradarśitāḥ // 1139 adhodṛṣṭinairkṛtikaḥ svārthasādhanatatparaḥ / śaṭho mithyāvinītaśca bakavratacaro dvijaḥ // 1140 adho'dhaḥ paśyataḥ kasya mahimā nopacīyate / uparyupari paśyantaḥ sarva eva daridrati // 1141 adhomukhī strīstanatulyatāptaye pratapya tīvraṃ sumahattaraṃ tapaḥ / yadā na tāmāpa tadā hṛdi sphuṭaṃ vidīryate pakvamiṣeṇa dāḍimaḥ // 1142 adhomukhaikadaṃṣṭreṇa viṣaśukrapravāhiṇā / anena duścikitsyena jagaddaṣṭaṃ bhagāhinā // 1143 adho'rdhe lakṣaṇaṃ yasya parārdhe naiva dṛśyate / adhamaḥ sa bhavet khaṅgaḥ kṣitīśānāṃ bhayāvahaḥ // 1144 adho'rdhe varṇa ekaḥ syād ūrdhvārdhe bhinnavarṇakaḥ / varṇasaṃkaravān khaḍgo nṛpāṇāṃ bhayavardhanaḥ // 1145 adhovidhānāt kamalapravālayoḥ śiraḥsu dānādakhilakṣamābhujām / puredamūrdhvaṃ bhavatīti vedhasā padaṃ kimasyāṅkitamūrdhvarekhayā // 1146 adhyayanamitrasaṅga- praveśayātrāvivāhadāneṣu / śubhakāryeṣvakhileṣvapi śastaḥ somādhvagaḥ pavanaḥ // 1147 adhyastāndhyamapūrvamarthadhiṣaṇairgrāhyaṃ pumarthāspadaṃ lakṣyaṃ lakṣaṇabhedataḥ śrutigataṃ nirdhūtasādhyārthakam / āmnāyāntavibhātaviśvavibhavaṃ sarvāviruddhaṃ paraṃ satyaṃ jñānamanarthasārthavidhuraṃ brahma prapadye sadom // 1148 adhyākrāntā vasatiramunāpyāśramaṃ sarvabhogye rakṣāyogādayamapi tapaḥ pratyahaṃ saṃcinoti / asyāpi dyāṃ spṛśati vaśinaścāraṇadvandvagītaḥ puṇyaḥ śabdo muniriti muhuḥ kevalaṃ rājapūrvaḥ // 1149 adhyāpayanti śāstrāṇi tṛṇīkurvanti paṇḍitān / vismārayanti jātiṃ svāṃ varāṭāḥ pañcaṣāḥ kare // 1150 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhirdviṣaste / kasyārthadharmau vada pīḍayāmi sindhostaṭāvogha iva pravṛddhaḥ // 1151 adhyāpito'si kenaitāṃ maśaka kṣudratāmiha / yasyaiva karṇe lagasi pīḍāṃ tasya karoṣi yat // 1152 adhyāyodhanavedi mārgaṇakuśānāstīrya khaḍgasrucā hutvāreḥ palalaṃ caruṃ havirasṛk tanmastakasvastikaiḥ / saṃveṣṭyāhavanīyamānasadasi khyo'sau pratāpānalo- 'sthāpi drāgudakāñjalīkṛtacatuḥpāthodhinā śrīmatā // 1153 adhyāsāmāsuruttuṅgahemapīṭhāni yānyamī / tairūhe kesarikrāntatrikūṭaśikharopamā // 1154 adhyāsite vayasyāyā bhavatā mahatā hṛdi / stanāvantarasaṃmāntau niṣkrāntau brūmahe bahiḥ // 1155 adhyāsīnāśvavārairupajanitabhaye heṣamāṇaisturaṅgair garjatsphūrjanmahaujotkaṭakaraṭighaṭākoṭibhirduṣpraveśe / saṃgrāme kalpakalpe'pyarijanavisarairmārgaṇaśreṇibaddhe badhye'vadhye nṛpe'pi prabhavati yavasaṃ prāṇaviśrāṇanāya // 1156 adhyāsya śāntāṃ kukubhaṃ śrgālī narasya vāmā yadi rāraṭīti / tadarthalābhaṃ vitaratyavaśyam arthakṣayaṃ dakṣiṇato raṭantī // 1157 adhyāsya saurabheyaṃ mauktikaruciraṅgaṇeṣu vihitagatiḥ mānyaḥ sa eva hṛdi me gaurī vāmāṅgamāśritā yasya // 1158 adhyāhāraḥ smaraharaśiraścandraśeṣasya śeṣa- syāherbhūyaḥ phaṇasamucitaḥ kāyayaṣṭīnikāyaḥ / dugdhāmbhodhermuniculukanatrāsanāśābhyupāyaḥ kāyavyūhaḥ kva jagati na jāgartyadaḥ kīrtipūraḥ // 1159 adhyeti nṛtyati lunāti minoti nauti krīṇāti hanti vapate cinute bibheti / muṣṇāti gāyati dhinoti bibharti bhinte lobhena sīvyati paṇāyati yācate ca // 1160 adhruveṇa śarīreṇa pratikṣaṇavināśinā / dhruvaṃ yo nārjayeddharmaṃ sa śocyo mūḍhacetanaḥ // 1161 adhruve hi śarīre yo na karoti tapo'rjanam / sa paścāttapyate mūḍho mṛto gatvātmano gatim // 1162 adhvaklāntatanurnavajvaravatī nṛtyaślathāṅgī tathā māsaikaprasavā dadāti surate ṣaṇmāsagarbhā sukham / vikhyātā virahasya saṃgamavidhau kruddhaprasanne ṛtu- sthāne nūtanasaṃgame madhumade rāgāspadaṃ yoṣitaḥ // 1163 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na vā śravaṇam / kāvyamabhijñasabhāyāṃ mañjīraṃ kelivelāyām // 1164 adhvanīno'tithirjñeyaḥ śrotriyo vedapāragaḥ / mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ // 1165 adhvanyadhvani taravaḥ pathi pathi pathikairupāsyate chāyā / viralaḥ sa ko'pi viṭapī yamadhvago gṛhagataḥ smarati // 1166 adhvanyadhvani bhūruhaḥ phalabṛto namrānupekṣyādarād dūrādunnatisaṃśrayavyasaninaḥ pānthasya mugdhātmanaḥ / yanmūlaṃ samupāgatasya madhuracchāyāphalaiḥ kā kathā śīrṇenāpi hi nopayogamagamat parṇena tāladrumaḥ // 1167 adhvanyasya vadhūrviyogavidhurā bhartuḥ smarantī yadi prāṇānujjhati kasya tanmahadaho saṃjāyate kilbiṣam / ityevaṃ pathikaḥ karoti hṛdaye yāvat tarormūrdhani prodghuṣṭaṃ parapuṣṭayā tava tavetyuccairvaco'nekaśaḥ // 1168 adhvanyāḥ kila mūlagartamadhunāpyāpūrayantyaśrubhir vyākrośantyadhunā sabāndhavakulāḥ sāyaṃ muhūrtaṃ dvijāḥ / itthaṃ yāvadimāni bibhrati śucaṃ bhūtānyapi tvatkṛte tāvattvaṃ na gato'si pādapa ciraṃ kīrtyātmanā vartase // 1169 adhvanyānāṃ śiśirasamaye caṇḍacāṇḍālakāṇḍa- prāyāḥ kāyānahaha pavanāḥ kleśayanto viśanti / badhnantyete sapadi sudṛśāṃ durbhagānāmapīha prauḍhāśleṣāślathitadayitaṃ mūrdhni saubhāgyapaṭṭam // 1170 adhvanyān kati rundhate kati dṛdhān bhindanti toyākarān kedārān kati yajjayanti kati ca vyāpāṭayanti drumān / vāhinyaḥ kṣaṇaluptavārivibhavā vanyā avanyāmimā yaḥ sindhuḥ sakalāśrayaḥ sa tu punaḥ kutreti na jñāyate // 1171 adhvanyairmakarandaśīkarasurāmattakvaṇatkokile mārge mārganirodhinī parihṛtā śaṅke'śubhāśaṅkayā / pānthastrīvadhapātakādupagataṃ caṇḍālacihnaṃ madhor eṣā kiṅkiṇikeva ṣaṭpadamayī jhaṃkāriṇī saṃhatiḥ // 1172 adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapurjarāyai / etāni me vidadhatastava sarvadaiva dhātastrapā yadi na kiṃ na pariśramo'pi // 1173 adhvaśrāntamavijñātam atithiṃ kṣutpipāsitam / yastaṃ na pūjayed bhaktyā tamāhurbrahmaghātinam // 1174 adhvāgrajāgrannibhṛtāpadandhur bandhuryadi syāt pratibandhumarhaḥ / joṣaṃ janaḥ kāryavidastu vastu pracchyā nijecchā padavīṃ mudastu // 1175 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā / asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā // 1176 adhvā jarā manuṣyāṇām anadhvā vājināṃ jarā / amaithunaṃ jarā strīṇām aśvānāṃ maithunaṃ jarā // 1177 adhvānaṃ naikacakraḥ prabhavati bhuvanabhrāntidīrghaṃ vilaṅghya prātaḥ prāptuṃratho me punariti manasi nyastacintātibhāraḥ / saṃdhyākṛṣṭāvaśiṣṭasvakaraparikaraiḥ spaṣṭahemārapaṅkti vyākṛṣyāvasthito'stakṣitibhṛti nayatīvaiṣa dikcakramarkaḥ // 1178 adhvā na yadi nisaṅgapaṅkasaṃkulito bhavet / tataḥ kutaste dhaureya dhuryatā vyajyatāmiyam // 1179 advāreṇa viśantyeva buddhimanto riporgṛham / akṛtvā dharṣaṇāṃ pūrvaṃ kathaṃ yuddhaṃ pravartate // 1180 anakṣaraṃ rūpamiha kṣarantī pañcāśadarṇairamṛtāmbupūrṇaiḥ / vyākīrṇavidhyamaṇḍamadantarālā śabdātmikā māmavatāt samantāt // 1181 anakṣarajñena janena sakhyaṃ saṃbhāṣaṇaṃ duṣprabhusevanaṃ ca / āliṅganaṃ lambapayodharāṇāṃ pratyakṣaduḥkhaṃ trayameva bhūmau // 1182 anaṅkuritakūrcakaḥ sa tu sitopalāḍhyaṃ payaḥ sa eva dhṛtakūcakaḥ salavaṇāmbutakropamaḥ / sa eva sitakūrcakaḥ kvathitaguggulodvegakṛd bhavanti hariṇīdṛśāṃ priyatameṣu bhāvāstrayaḥ // 1183 anaṅgaḥ pañcabhiḥ puṣpair viśvaṃ vyajayateṣubhiḥ / ityasaṃbhāvyamathavā vicitrā vastuśaktayaḥ // 1184 anaṅgatāpapraśamāya tasya kadarthyamānā muhurāmṛṇālam / madhau madhau nākanadīnalinyo varaṃ vahantāṃ śiśire'nurāgam // 1185 anaṅga palitaṃ mūrdhni paśyaitad vijayadhvajam / idānīṃ jitamasmābhis tavākiṃcitkarāḥ śarāḥ // 1186 anaṅgabāṇākulitasya śaṃbhoḥ śiro bhavānīcaraṇe'tinamram / vilokya kāciccaraṇe carantī pipīlikā cumbati candrabimbam // 1187 anaṅgamaṅgalagṛhāpāṅgabhaṅgitaraṅgitaiḥ / āliṅgitaḥ sa tanvaṅgyā kārtārthyaṃ labhate kadā // 1188 anaṅgamaṅgalabhuvas tadapāṅgasya bhaṅgayaḥ / janayanti muhuryūnām antaḥsaṃtāpasaṃtatim // 1189 anaṅgamaṅgalārambhakumbhāviva payodharau / kasya nārtiharau tasyāḥ karapallavasaṃvṛtau // 1190 anaṅgaraṅgapīṭho'syāḥ śṛṅgārasvarṇaviṣṭaraḥ / lāvaṇyasārasaṃghātaḥ sā ghanā jaghanasthalī // 1191 anaṅgaraṅgapratimaṃ tadaṅgaṃ bhaṅgībhiraṅgīkṛtamānatāṅgyāḥ / kurvanti yūnāṃ sahasā yathaitāḥ svāntāni śāntāparacintanāni // 1192 anaṅgarasacāturīcapalacārucelāñcalaś calanmakarakuṇḍalasphuritakāntigaṇḍasthalaḥ / vrajollasitanāgarīnikararāsalāsyotsukaḥ sa me sapadi mānase sphuratu ko'pi gopālakaḥ // 1193 anaṅgalaṅghanālagnanānātaṅkā sadaṅganā / sadānagha sadānanda natāṅgāsaṅgasaṃgata // 1194 anaṅgaśastrāṇi natāṅgi tīkṣṇatāṃ nayatyayaskāra ivāmbudāgamaḥ / malīmasāṅgārarucāṃ payomucāṃ tathāhi madhye jvalitastaḍicchikhī // 1195 anaṅgīkṛtakāmānām anumānārhavarṣmaṇām / dhrtanirmalatīrthānāṃ bhūtilepo vibhūṣaṇam // 1196 anaṅgenābalāsaṅgāj jitā yena jagattrayī / sa citracaritaḥ kāmaḥ sarvakāmaprado'stu vaḥ // 1197 anaṅgo'yamanaṅgatvam adya nindiṣyati dhruvam / yadanena na saṃprāptaḥ pāṇisparśotsavastava // 1198 anañjitāsitā dṛṣṭir bhrūranāvarjitā natā / arañjito'ruṇaścāyam adharastava sundari // 1199 anaṇuraṇanmaṇimekhala- mavirataśiñjānamañjumañjīram / parisaraṇamaruṇacaraṇe raṇaraṇakamakāraṇaṃ kurute // 1200 anaticirojjhitasya jaladena cira- sthitabahubudbudasya payaso'nukṛtim / viralavikīrṇavajraśakalā sakalām iha vidadhāti dhautakaladhautamahī // 1201 anatiśayaṃ svarṇacayaṃ nivahan nitarāṃ pramodaye svānte / kiṃtu tavaiṣā saṃpat kasyopakṛte pratibrūhi // 1202 anatiśithile puṃbhāvena pragalbhabalāḥ khalu prasabhamalayaḥ pāthojāsye niviśya niritvarāḥ / kimapi mukhataḥ kṛtvānītaṃ vitīrya sarojinī- madhurasamuṣoyoge jāyāṃ navānnamacīkaran // 1203 anadhigatamanorathasya pūrvaṃ śataguṇiteva gatā mama triyāmā / yadi tu tava samāgame tathaiva prasarati subhrutataḥ kṛtī bhaveyam // 1204 anadhītya yathā vedān na vipraḥ śrāddhamarhati / evamaśrutaṣāḍguṇyo na mantraṃ śrotumarhati // 1205 anadhītya svajaśāstraṃ yo'nyaśāstraṃ samīhate vaktum / so'heḥ padāni gaṇayati niśi tamasi jale ciragatasya // 1206 anadhītyārthaśāstraṇi bahavaḥ paśubuddhayaḥ / prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ // 1207 anadhyavasitāvagāhanamanalpadhīśaktināpy adṛṣṭaparmārthatattvamadhikābhiyogairapi / mataṃ mama jagatyalabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām // 1208 anadhvanyāḥ kāvyeṣvalasagatayaḥ śāstragahaneṣv aduḥkhajñā vācāṃ pariṇatiṣu mūkāḥ paraguṇe / vidagdhānāṃ goṣṭhīṣvakṛtaparicaryāśca khalu ye bhaveyuste kiṃ vā parabhaṇitikaṇḍūtinikaṣāḥ // 1209 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana / mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana // 1210 anantakopādicatuṣṭayodaye tribhedamithyātvamalodaye tathā / durantamithyātvaviṣaṃ śarīriṇām anantasaṃsārakaraṃ prarohati // 1211 anantakhyātisaṃpannaḥ śuddhasattvaḥ sadhībalaḥ / dhatte bahumukhaṃ bhogaṃ śrutidṛṣṭisthirāśayaḥ // 1212 anantatattvaṃ parigṛhya dhātrā vinirmito'syāḥ kila madhyabhāgaḥ / aṇuḥ paraṃ yogidṛśānulakṣyaḥ saccitkalāsthairyabalāvanaddhaḥ // 1213 anantanāmadheyāya sarvākāravidhāyine / samastamantravācyāya viśvaikapataye namaḥ // 1214 anantapadavinyāsaracanā sarasā kaveḥ / budho yadi samīpastho na kujanyaḥ puro yadi // 1215 anantapāraṃ kila śabdaśāstraṃ svalpaṃ tathāyurbahavaśca vighnāḥ / yat sārabhūtaṃ tadupāsanīyaṃ haṃsairyathā kṣīramivāmbumadhyāt // 1216 anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam / eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ // 1217 anantaramariṃ vadyād arisevinameva ca areranantaraṃ mitram udāsīnaṃ tayoḥ param // 1218 anantavibhavabhraṣṭā daurbbhāgyaparitāpinī / śocyati prāpya jīvatvaṃ bhartṛhīneva nāyikā // 1219 anantaśāstraṃ bahulāśca vidyāḥ svalpaśca kālo bahuvidhnatā ca / yat sārabhūtaṃ tadupāsanīyaṃ haṃso yathā kṣīramivāmbumadhyāt // 1220 anantāsau kīrtiḥ kavikumudabandhoḥ kṣitipates trilokīyaṃ kṣudrā tadiha kathamasyāḥ sthitiriti / mudheyaṃ vaḥ śaṅkā kalayata kiyaddarpaṇatalaṃ viśālā kiṃ tatra sphurati na kavīndrapratikṛtiḥ // 1221 anantodbhūtabhūtaughasaṃkule bhūtale'khile / śastre śāstre tricaturāś caturā yadi mādṛśāḥ // 1222 ananyakṣuṇṇaśrīrmalayavanajanmāyamanilo nipīya svedāmbu smaramakarasaṃbhukttavibhavam / vidarbhāṇāṃ bhūri priyatamaparīrambharabhasa- prasaṅgādeṅgāni dviguṇapulakāsañji tanute // 1223 ananyaśobhābhibhaveyamākṛtir vimānanā subhru kutaḥ piturgṛhe / parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // 1224 ananyasādhāraṇakāntikānta- tanoramuṣyāḥ kimu madhYadeśaḥ / jagattrayījanmabhṛtāṃ niṣaṇṇā cittāvalīyaṃ trivalīmiṣeṇa // 1225 ananyasādhāraṇasaurabhānvitaṃ dadhānamatyujjvalapuṣpasaṃpadaḥ / na campakaṃ bhṛṅgagaṇaḥ siṣeve kathaṃ sugandhermalinātmanāṃ ratiḥ // 1226 ananyasāmānyatayā prasiddhas tyāgīti gīto jagatītale yaḥ / abhūdahaṃpūrvikayā gatānām atīva bhūmiḥ smaramārgaṇānām // 1227 ananyālambanatvena prema bhāgavataṃ bhaja / nṛṇāṃ premeti kā mātrā prāptaṃ prema prabhoryadi // 1228 ananyāścintayanto māṃ ye janāḥ paryuṃpāsate / teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // 1229 ananyāśritacittena sevito'pi ca vāridaḥ / siṃñcenna cet tadā manye cātakasyaiva pātakam // 1230 anapekṣitaguruvacanā sarvān granthīn vibhedayati samyak / prakaṭayati pararahasyaṃ vimarśaśakttirnijā jayati // 1231 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ / prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ // 1232 anabhijño guṇānāṃ yo na bhṛtyaiḥ so'nugamyate / dhanāḍhyo'pi kulīno'pi kramāyāto'pi bhūpatiḥ // 1233 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam / karmaṇāṃ phalamastīti trividhaṃ manasā caret // 1234 anabhilaṣataḥ śrīlīlābje parāgavilepanaṃ tridaśakariṇaḥ pātuṃ dānapravāhamavāñchataḥ / tridaśasumanogandhāsaktiṃ vimuktavataḥ sakhe bata khalu śivā saṃtuṣṭasya dvirepha tava sthitiḥ // 1235 anabhyāsahatotsāhā pareṇa paribhūyate / yā lajjājananī jāḍyāt kiṃ tayā mandavidyayā // 1236 anabhyāsahatā vidyā hato rājavirodhakṛt / jīvanārthaṃ hataṃ tīrthaṃ jīvanārthaṃ hataṃ vratam // 1237 anabhyāsena vidyānām asaṃsargeṇa dhīmatām / anigraheṇa cākṣāṇāṃ jāyate vyasanaṃ nṛṇām // 1238 anabhyāsena vedānām ācārasya ca varjanāt / ālasyādannadoṣācca mṛtyurviprān jighāṃsati // 1239 anamyāsairhatā vidyā nityahāsairhatāḥ striyaḥ / kubījena hataṃ kṣetraṃ bhṛtyadoṣairhatā nṛpāḥ // 1240 anabhravṛṣṭiḥ śravaṇāmṛtasya sarasvatī vibhramajanmabhūmiḥ / vaidarbharītiḥ kṛtināmudeti saubhāgyalābhapratibhūḥ padānām // 1241 anabhrevidyutaṃ dṛṣṭvā dakṣiṇāṃ diśamāśritām / rātrāvindradhanuścāpi jīvitaṃ dvitrimāsikam // 1242 anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam / bhāryā rūpānurūpā ca puruṣasyeha yujyate // 1243 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe / mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati // 1244 anayaśca nayaścāpi daivāt saṃpadyate naraiḥ / tadvaśāt kurute karma śubhāśubhaphalaṃ pumān // 1245 anayā kṛtamanyabhuktayā vasudhāgocarayā viraktayā / atiśāyi mahendrayoṣitāṃ vapuṣā kiṃ na tavāvarodhanam // 1246 anayā jaghanābhogabharamantharayānayā / anyato'pi vrajantyā me hṛdaye nihitaṃ padam // 1247 anayā tava rūpasīmayā kṛtasaṃskāravibodhanasya me / ciramapyavalokitādya sā smṛtimārūḍhavatī śucismitā // 1248 anayānukramaṇikayā muktāmaṇayo mayābhihitāḥ / ekaiko'pi hi bhāsvān kiṃ punareṣāṃ nigadyate nikaraḥ // 1249 anayā ratnasamṛddhyā sāgara lahalahasi kimiha laharībhiḥ / tvadvallabhā varākyo vahanti varṣāsu vārīṇi // 1250 anayā surakāmyamānayā saha yogaḥ sulabhastu na tvayā / ghanasaṃvṛtayāmbudāgame kumudeneva niśākaratviṣā // 1251 anayeneva rājyaśrīr dainyeneva manasvitā / mamlau sātha viṣādena padminīva himāmbhasā // 1252 anayoranavadyāṅgi stanayorjṛmbhamāṇayoḥ / avakāśo na paryāptas tava bāhulatāntare // 1253 anayo vinayastasya vidhiryasyānuvartate / nayaḥ samyakprayukto'pi bhāgyahīnasya durnayaḥ // 1254 anarghyaṃ saundaryaṃ jagadupari mādhuryalaharī- parītaṃ saurabhyaṃ diśi diśi rasaikavyasanitā / iti prītyāsmābhistvayi khalu rasāle vyavasitaṃ ka evaṃ jānīte yadasi kaṭukīṭairupahataḥ // 1255 anarghyamapi māṇikyaṃ hemāśrayamapekṣate / anāśrayā na śobhante paṇḍitā vanitā latāḥ // 1256 anarghyalāvaṇyanidhānabhūmir na kasya lobhaṃ laṭabhā tanoti / avaimi puṣpāyudhayāmiko'syām aviśvasan na kṣaṇameti nidrām // 1257 anarghyāṇyapi ratnāni labhyante vibhavaiḥ sukham / durlabho ratnakoṭyāpi kṣaṇo'pi hi gatāyuṣaḥ // 1258 anarthakaṃ vipravāsaṃ gṛhebhyaḥ pāpaiḥ saṃdhiṃ paradārābhimarśam / dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva // 1259 anarthamakarāgārād asmāt saṃsārasāgarāt / uḍḍīyate nirudvegaṃ sarvatyāgena putraka // 1260 anarthamarthataḥ paśyann arthaṃ caivāpyanarthataḥ / indriyaiḥ prasṛto bālaḥ suduḥkhaṃ manyate sukham // 1261 anarthāṃ ścārtharūpeṇa arthāṃścānartharūpataḥ / arthāyaiva hi keṣāṃcid dhananāśo bhavatyuta // 1262 anarthā hyartharūpāśca arthāścānartharūpiṇaḥ / bhavanti te vināśāya daivāyattasya rocate // 1263 anarthitarpaṇaṃ vittaṃ cittamadhyānadarpaṇam / atīrthasarpaṇaṃ dehaṃ paryante śocyatāṃ vrajet // 1264 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca / maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu // 1265 anarthe caiva niratam arthe caiva parāṅmukham / na taṃ bhartāramicchanti ṣaṇḍhaṃ patimiva striyaḥ // 1266 anartho'pyartharūpeṇa tathārtho'nartharūpabhāk / utpadyate vināśāya tasmāduktaṃ parīkṣayet // 1267 analaṃkṛto'pi mādhava harasi mano me sadā prasabham / kiṃ punaralaṃkṛtastvaṃ saṃprati nakharakṣataistasyāḥ // 1268 analaḥ śītanāśāya viṣanāśāya gāruḍam / viveko duḥkhanāśāya sarvanāśāya durmatiḥ // 1269 analaḥ salilājjātaḥ kārttikeyo'pi vahnitaḥ / gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ // 1270 analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ samadayavanīgaṇḍacchāyaṃ punarmadhupiṅgalam / tadanu ca navasvarṇādarśaprabhaṃ śaśinastatas taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale // 1271 analastambhanavidyāṃ subhaga bhavān niyatameva jānāti / manmathaśarāgnitapte hṛdi me kathamanyathā vasasi // 1272 analpaṃ jalpantaḥ kati bata gatā no yamapuraṃ purastādasmākaṃ vidhṛtanayanā vyāttavadanāḥ / atītā yadyevaṃ na hi nijahitaṃ cetasi vayaṃ vahāmo hā mohād viṣayaviṣajātādavasitāḥ // 1273 analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati / tadevaṃ ko'pyūṣmā ramaṇaparirambhotsavamilat- purandhrīnīrandhrastanakalaśajanmā vijayate // 1274 analpacintābharamohaniścalā vilokyamānaiva karoti sādhvasam / svabhāvaśobhānatimātrabhūṣaṇā tanustaveyaṃ bata kiṃ nu sundari // 1275 analpatvāt pradhānatvād vaṃśasyevetare svarāḥ / vijigīṣornṛpatayaḥ prayānti parivāratām // 1276 anavadyamavadyaṃ syād vāruṇīleśamātrataḥ / tadvacchiṣyo viruddhārthād viguroreva naśyati // 1277 anavaratakanakavitaraṇa- jalalavabhṛtakarataraṅgitārthitateḥ / bhaṇitiriva matirmatiriva ceṣṭā ceṣṭeva kīrtirativimalā // 1278 anavaratadhanurjyāsphālanakrūrapūrvaṃ ravikiraṇasahiṣṇu svedaleśairabhinnam / apacitamapi gātraṃ vyāyatatvādalakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti // 1279 anavaratanayanavigalita- jalalavaghaṭitākṣasūtravalayena / mṛtyuṃjayamiva japati tvadgotraṃ virahiṇī bālā // 1280 anavaratanayanavigalita- jalalavaparimuṣitapattralekhāntam / karatalaniṣaṇṇamabale vadanamidaṃ kaṃ na tāpayati // 1281 anavarataparopakaraṇa- vyagrībhavadamalacetasāṃ mahatām / āpātakāṭavāni sphuranti vacanāni bheṣajānīva // 1282 anavaratarasena rāgabhājā karajaparikṣatilabdhasaṃstavena / sapadi taruṇapallavena vadhvā vigatadayaṃ khalu khaṇḍitena mamle // 1283 anavasare ca yadukttaṃ subhāṣitaṃ tacca bhavati hāsyāya / rahasi prauḍhavadhūnāṃ ratisamaye vedapāṭha iva // 1284 anavasthitacittasya na jane na vane sukham / jane dahati saṃsargo vane saṅgavivarjanam // 1285 anavasthitacittānāṃ prasādo'pi bhayaṃkaraḥ / sarpī hanti kila snehād apatyāni na vairataḥ // 1286 anavahitaḥ kimaśaktto vibudhairabhyarthitaḥ kimatirasikaḥ / sarvaṃkaṣo'pi kālas tirayati sūktāni na kavīnām // 1287 anavāpyaṃ ca śokena śarīraṃ copatapyate / amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ // 1288 anavekṣitamaryādaṃ nāstikaṃ vipralumpakam / arakṣitāramattāraṃ nṛpaṃ vidyādadhogatim // 1289 anavyaye vyayaṃ yāti vyaye yāti suvistṛtim / apūrvastava kośo'yaṃ vidyākośeṣu bhārati // 1290 anasi sīdati saikatavartmani pracurabhārabharakṣapitaukṣake / gurubharoddharaṇoddhurakaṃdharaṃ smarati sārathireṣa dhuraṃdharam // 1291 anasūyaḥ kṛtaprajñaḥ śobhanānyācaran sadā / akṛcchrāt sukhamāpnoti sarvatra ca virājate // 1292 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā / kāmakrodhaparityāgaḥ śiṣṭācāranidarśanam // 1293 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā / damaḥ satyamanāyāso na bhavanti durātmanām // 1294 anastamitasārasya tejasastadvijṛmbhitam / yena pāṣāṇakhaṇḍasya mūlyamalpaṃ vasuṃdharā // 1295 // (1296) anākalitamānuṣyāḥ kṣamāsaṃsparśavarjitāḥ / pratibuddhairna sevyante pūrvadevavirodhinaḥ // 1297 anākāśe candraḥ sarasijadaladvandvasahito gṛhītaḥ paścārdhe kuṭilakuṭilaiḥ so'pi timiraiḥ / sudhāṃ muñcatyuccairaniśamatha saṃmohajananīṃ kimutpātālīyaṃ vadata jagataḥ kartumuditā // 1298 anākūtaireva priyasahacarīṇāṃ śiśutayā vacobhiḥ pāñcālīmithunamadhunā saṃgamayitum / upādatte no vā viramati na vā kevalamiyaṃ kapolau kalyāṇī pulakamukulairdanturayati // 1299 anākṛṣṭasya viṣayair vidyānāṃ pāradṛśvanaḥ / tasya dharmaraterāsīd vṛddhatvaṃ jarasā vinā // 1300 anāgataṃ bhayaṃ dṛṣṭvā nītiśāstraviśāradaḥ / avasanmūṣakastatra kṛtvā śatamukhaṃ bilam // 1301 anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karotyanāgatam / vane vasanneva jarāmupāgato bilasya vācā na kadāpi hi śrutā // 1302 anāgataṃ hi budhyeta yacca kāryaṃ puraḥ sthitam / na tu buddhikṣayāt kiṃcid atikrāmet prayojanam // 1303 anāgatavartīṃ cintāṃ kṛtvā yastu prahṛṣyati / sa tiraskāramāpnoti bhagnabhāṇḍo dvijo yathā // 1304 anāgatavatīṃ cintāṃ yo naraḥ kartumicchati / sa bhūmau pāṇḍuraḥ śete somaśarmapitā yathā // 1305 anāgatavidhātā ca pratyutpannamatiśca yaḥ / dvaveva sukhamedhete dīrghasūtrī vinaśyati // 1306 anāgatavidhātāram apramattamakopanam / sthirārambhamadīnaṃ ca naraṃ śrīrupatiṣṭhati // 1307 anāgatavidhānaṃ ca kartavyaṃ viṣaye nṛpaiḥ / āgamaścāpi kartavyas tathā doṣo na jāyate // 1308 anāgatavidhānaṃ tu kartavyaṃ śubhamicchatā / āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // 1309 anāgatopadhaṃ hiṃsraṃ durbuddhimabahuśrutam / tyakttopāttaṃ madyapānadyūtastrīmṛgayāpriyam // 1310.1 kārye mahati yuñjāno hīyate'rthapatiḥ śriyā // 1310.2 anāghrātaṃ puṣpaṃ kisalayamalūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navamanāsvāditarasam / akhaṇḍaṃ puṇyānāṃ phalamiva ca tadrūpamanaghaṃ na jāne bhokttāraṃ kamiha samupasthāsyati vidhiḥ // 1311 anātapatro'pyayamatra lakṣyate sitātapatrairiva sarvato vṛtaḥ / acāmaro'pyeṣa sadaiva vījyate vilāsabālavyajanena ko'pyayam // 1312 anāturotkaṇṭhitayoḥ prasidhyatā samāgamenāpi ratirna māṃ prati / parasparaprāptinirāśayorvaraṃ śarīranāśo'pi samānurāgayoḥ // 1313 anātmavān nayadveṣī vardhayannarisaṃpadaḥ / prāpyāpi mahadaiśvaryaṃ saha tena vinaśyati // 1314 anāthānāṃ daridrāṇāṃ bālavṛddhatapasvinām / anyāyaparibhūtānāṃ sarveṣāṃ pārthivo gatiḥ // 1315 anāthānāṃ nātho gatiragatikānāṃ vyasanināṃ vinetā bhītānāmabhayamadhṛtīnāṃ bharavaśaḥ / suhṛdbandhuḥ svāmī śaraṇamupakārī varaguruḥ pitā mātā bhrātā jagati puruṣo yaḥ sa nṛpatiḥ // 1316 anāthān rogiṇo yaśca putravat paripālayet / guruṇā samanujñātaḥ sa bhiṣakcchabdamaśnute // 1317 anādaraparo vidvān īhamānaḥ sthirāṃ śriyam / agneḥ śeṣamṛṇāccheṣaṃ śatroḥ śeṣaṃ na śeṣayet // 1318 anādarahatāṃ sevāṃ dāmpatyaṃ premavarjitam / maitrīṃ ca hetusāpekṣāṃ ce tanā nādhikurvate // 1319 anādarālokavivṛddhaśokaḥ pituḥ priyāvākyavaśaṃgatasya / auttānapādirjagatāṃ śaraṇyam ārādhya viṣṇuṃ padamagryamāyāt // 1320 anādāyī vyayaṃ kuryād asahāyī raṇapriyaḥ / āturaḥ sarvabhakṣī ca naraḥ śīghraṃvinaśyati // 1321 anādidhāvisvaparaṃparāyā hetusrajaḥ srotasi veśvare vā / āyattadhīreṣa janastadāryāḥ kimīdṛśaḥ paryanuyogayogyaḥ // 1322 anādiṣṭopi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ / yatate tasya nāśāya sa bhṛtyo'rho mahībhujām // 1323 anādṛtyaucityaṃ hriyamavigaṇayyātimahatīṃ yadetasyāpyarthe dhanalavadurāśātaralitāḥ / alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ mukhāni prekṣyante dhigidamatiduṣpūramudaram // 1324 anādeyaṃ nādadīta parikṣīṇo'pi pārthivaḥ / na cādeyaṃ samṛddho'pi sūkṣmamapyarthamutsṛjet // 1325 anādeyasya cādānād ādeyasya ca varjanāt / daurbalyaṃ khyāpyate rājñaḥ sa pretyeha ca naśyati // 1326 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām / vināśayati saṃbhūtā ayonija ivānalaḥ // 1327 anāptapuṇyopacayairdurāpā phalasya nirdhūtarajāḥ savitrī / tulyā bhavaddarśanasaṃpadeṣā vṛṣṭerdivo vītabalāhakāyāḥ // 1328 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam / malaṃ pṛthivyā vāhīkāḥ puruṣasyānṛtaṃ malam // 1329 anāyakā vinaśyanti naśyanti bahunāyakāḥ / strīnāyakā vinaśyanti naśyanti śiśunāyakāḥ // 1330 anāyake na vastavyaṃ na vased bahunāyake / strīnāyake na vastavyaṃ na vased bālanāyake // 1331 anāyavyayakartā ca anāthaḥ kalahapriyaḥ / āturaḥ sarvabhakṣī ca naraḥ śīghraṃ vinaśyati // 1332 anāyāsakṛśaṃ madhyam aśaṅkatarale dṛśau / abhūṣaṇamanohāri vapurvayasi subhruvaḥ // 1333 anāyi deśaḥ katamastvayādya vasantamuktasya daśāṃ vanasya / tvadāptasaṃketatayā kṛtārthā śravyāpi nānena janena saṃjñā // 1334 anārataṃ tena padeṣu lambhitā vibhajya samyagviniyogasatkriyāḥ / phalantyupāyāḥ paribṛṃhitāyatīr upetya saṃgharṣamivārthasaṃpadaḥ // 1335 anārataṃ pratidiśaṃ pratideśaṃ jale sthale / jāyante ca mriyante ca budbudā iva vāriṇi // 1336 anāratapariskhalannayanavāridhārāśata- pravṛddhapathanimnagāsalilaruddhayānodyamā / tvadīyaripukāminī bahuvideśayānaiṣiṇī vinindati valaddṛśā gururuṣāśrupaṃ prāvṛṣam // 1337 anārabdhākṣepaṃ paramakṛtavāṣpavyatikaraṃ nigūḍhāntastāpaṃ hṛdayavinipītaṃ vyavasitam / kṛśāṅgyā yatpāpe vrajati mayi nairāśyapiśunaṃ ślathairaṅgairuktaṃ hṛdayamidamunmūlayati tat // 1338 anārabhyā bhavantyarthāḥ kecin nityaṃ tathāgatāḥ / kṛtaḥ puruṣakāro'pi bhavedyeṣu nirarthakaḥ // 1339 anārambhastu kāryāṇāṃ prathamaṃ buddhilakṣaṇam / ārabdhasyāntagamanaṃ dvitīyaṃ buddhilakṣaṇam // 1340 anārādhya kālīmanāsvādya gauḍī- mṛte mantratantrādvinā śabdacauryāt / prabandhaṃ pragalbhaṃ prakartuṃ pravaktuṃ viriñciprapañce madanyaḥ kaviḥ kaḥ // 1341 anārogyamanāyuṣyam asvargyaṃ cātibhojanam / apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet // 1342 anāryatā niṣṭhuratā krūratā niṣkriyātmatā / puruṣaṃ vyañjayantīha loke kaluṣayonijam // 1343 anāryaprajñānāmiha janavadhūnāṃ hi manaso mahāśalyaṃ karṇe tava kanakajambūkisalayaḥ / bhraman bhikṣāhetoradhinagari buddho'si na mayā tvayaitāvadveṣaḥ pathika na vidheyaḥ punarapi // 1344 anāryamapyācaritaṃ kumāryā bhavān mama kṣāmyatu saumya tāvat / haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ // 1345 anāryavṛttamaprājñam asūyakamadhārmikam / anarthāḥ kṣipramāyānti vāgduṣṭaṃ krodhanaṃ tathā // 1346 anāryeṇa kṛtaghnena saṃgatirme na yujyate / vināśamapi kāṅkṣanti jñātīnāṃ jñātayaḥ sadā // 1347 anālokya vyayaṃ karttā anāthaḥ kalahapriyaḥ / āturaḥ sarvakṣetreṣu naraḥ śīghraṃ vinaśyati // 1348 anālocya premṇaḥ pariṇatimanādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale saṃprati kṛtaḥ / samākṛṣṭā hyete pralayadahanodbhāsuraśikhāḥ svahastenāṅgārāstadalamadhunāraṇyaruditaiḥ // 1349 anāvartī kālo vrajati sa vṛthā tanna gaṇitaṃ daśāstāstāḥ soḍhā vyasanaśatasaṃpātavidhurāḥ / kiyadvā vakṣyāmaḥ kimiva bata nātmanyupakṛtaṃ vayaṃ yāvattāvat punarapi tadeva vyavasitam // 1350 anāvarjitacittāpi dhruvaṃ sarvān pradhāvati / phalaṃ na labhate kiṃcit tṛṣṇā jīrṇeva kāminī // 1351 anāvilaṃ phalaṃ bhuṅkte viṣayāṇāmanutsukaḥ / utsuko labdharokeṇa tatra śokena śīryate // 1352 anāvṛtanavadvārapañjare vihagānilaḥ / yattiṣṭhati tadāścaryaṃ viyoge tasya kā kathā // 1353 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā / nāryo babhūvurnirvairo yataḥ sarvo'bhavajjanaḥ // 1354 anāvṛṣṭihate deśe sasye ca pralayaṃ gate / dhanyāstāta na paśyanti deśabhaṅgaṃ kulakṣayam // 1355 anāśritā dānapuṇyaṃ vedapuṇyamanāśritāḥ / rāgadveṣavinirmuktā vicarantīha mokṣiṇaḥ // 1356 anāśrite dṛptagurau avajñāṃ kalayen nṛpaḥ / saṃvartena maruttastu nirastamakarodgurum // 1357 anāsthā vastūnāmabhimataguṇānāmupahṛtau ghano garvastanvyā ruṣi ca vihitāḍambaravidhiḥ / prahāraḥ pādābhyāṃ yamanamapi kāñcyā caraṇayoḥ priyāyā vibbokaṃ tadidamiti dhanyo'nubhavati // 1358 anāsvāditasaṃbhogāḥ patantu tava śatravaḥ / bālavaidhavyadagdhānāṃ kulastrīṇāṃ stanā iva // 1359 anāsvādyamavikreyam anādeyamanīpsitam / dattaṃ nirupakāraṃ yad vandhyadānena tena kim // 1360 anāhitāgniḥ śatagur ayajvā ca sahsraguḥ / surāpo vṛṣalībhartā braḥmahā gurutalpagaḥ // 1361 asatpratigrahe yukttaḥ stenaḥ kutsitayājakaḥ / adoṣastyaktumanyonyaṃ karmasaṃkaraniścayāt // 1362 anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate / viśvasityapramatteṣu mūḍhacetā narādhamaḥ // 1363.1 anāhūtaḥ samāyātaḥ anāpṛṣṭastu bhāṣate / paranindātmanaḥ stutiś catvāri laghulakṣaṇam // 1363.2 anāhūtapraviṣṭasya dṛṣṭasya kruddhacakṣuṣā / svayamevopaviṣṭasya varaṃ mṛtyurna bhojanam // 1364 anahūtāḥ svayaṃ yānti rasāsvādavilolupāḥ / nivāritā na gacchanti makṣikā iva bhikṣukāḥ // 1365 anāhūto viśedyastu apṛṣṭo bahu bhāṣate / ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ // 1366 anāhvāne praveśaśca apṛṣṭe paribhāṣaṇam / ātmastutiḥ pare nindā catvāri laghulakṣaṇam // 1367 anicchato'pi duḥkhāni yathehāyānti dehinaḥ / sukhānyapi tathā manye cintādainyena ko guṇaḥ // 1368 aniḥsarantīmapi gehagarbhāt kīrtiṃ pareṣāmasatīṃ vadanti / svairaṃ bhramantīmapi ca trilokyāṃ tvatkīrtimāhuḥ kavayaḥ satīṃ tu // 1369 anicchanto'pi vinayaṃ vidyābhyāsena bālakāḥ / bheṣajeneva nairujyaṃ prāpaṇīyāḥ prayatnataḥ // 1370 anicchannapi cittena videśastho'pi mānavaḥ / svakarmotpātavātena nīyate yatra tatphalam // 1371 anijyayā vivāhaiśca vedasyotsādanena ca / kulānyakulatāṃ yānti dharmasyātikrameṇa ca // 1372 anityaṃ nisrāṇaṃ jananamaraṇavyādhikalitaṃ jaganmithyātvārthairahamahamikāliṅgitamidam / vicintyaivaṃ santo vimalamanaso dharmamatayas tapaḥ kartuṃ vṛttāstadapasṛtaye jainamanagham // 1373 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ / aiśvaryaṃ priyasaṃvāso gṛdhyedeṣu na paṇḍitaḥ // 1374 anityatāsamākhyānaṃ viṣayādiviḍambanam / paścāttāpasya kathanaṃ kālasya caritaṃ tathā // 1375 anityate jagannindye vandanīyāsi saṃprati / yā karoṣi prasaṅgena duḥkhānāmapyanityatām // 1376 anityatve kṛtamatir mlānamālyena śocati / nityatve kṛtabuddhistu bhinnabhāṇḍe'nuśocati // 1377 anityamiti jānanto na bhavanti bhavanti ca / atha yenaiva kurvanti naiva jātu bhavanti te // 1378 anityasya śarīrasya sarvadoṣamayasya ca / durgandhasya ca rakṣārthaṃ nāhaṃ pāpaṃ karomi vai // 1379 anityāni śarīrāṇi vibhavo naiva śāśvataḥ / nityaṃ saṃnihito mṛtyuḥ kartavyo dharmasaṃgrahaḥ // 1380 anitye priyasaṃvāse saṃsāre cakravadgatau / pathi saṃgatamevaitad bhrātā mātā pitā sakhā // 1381 anityo vijayo yasmād dṛśyate yudhyamānayoḥ / parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet // 1382 anidro duḥsvapnaḥ prapatanamanadri drumataṭaṃ jarāhīnaḥ kampastimirarahitastrāsasamayaḥ / anāghātaṃ duḥkhaṃ vigatanigaḍo bandhanavidhiḥ sajīvaṃ jantūnāṃ maraṇamavanīśāśrayarasaḥ // 1383 anidhāya mukhe patraṃ pūgaṃ khādati yo naraḥ / saptajanmadaridratvam ante viṣṇusthitiśca na // 1384 anindā parakṛtyeṣu svadharmaparipālanam / kṛpaṇeṣu dayālutvaṃ sarvatra madhurā giraḥ // 1385 prāṇairapyupakāritvaṃ mitrāyāvyabhicāriṇe / gṛhāgate pariṣvaṅgaḥ śaktyā dānaṃ sahiṣṇutā // 1386 bandhubhirbaddhasaṃyogaḥ sujane caturaśratā / taccittānuvidhāyitvam iti vṛttaṃ mahātmanām // 1387 anindyamapi nindanti stuvantyastutyamuccakaiḥ / svāpateyakṛte martyāḥ kiṃ kiṃ nāma na kurvate // 1388 anibandhanakacabandhanam anidānaṃ dānamuttarīyasya / ākasmikamandasmitam apahastayatīva bālyametasyāḥ // 1389 anibhālita eva kevalaṃ khanigarbhe nidhireṣa jīryatu / na tu sīdatu mūlyahānito vaṇijālokanagocarīkṛtaḥ // 1390 animiṣamavirāmā rāgiṇāṃ sarvarātraṃ navanidhuvanalīlāḥ kautukenātivīkṣya / idamudavasitānāmasphuṭālokasaṃpan nayanamiva sanidraṃ ghūrṇate daipamarciḥ // 1391 aniyataruditasmitaṃ virājat- katipayakomaladantakuḍmalāgram / vadanakamalakaṃ śiśoḥ smarāmi skhaladasamañjasamugdhajalpitaṃ te // 1392 aniyuktā hi sācivye yadvadanti manīṣiṇaḥ / anurāgadravasyaitāḥ praṇayasyātibhūmayaḥ // 1393 anirākṛtatāpasaṃpadaṃ phalahīnāṃ sumanobhirujjhitām / khalatāṃ khalanāmivāsatīṃ pratipadyeta kathaṃ budho janaḥ // 1394 anirīkṣaṇameva dṛṣṭirārdrā parihāsālapanāni maunameva / avadhīraṇameva cābhiyogo vinigūḍho'pi hi lakṣyate'nurāgaḥ // 1395 anirghātaṃ dhārādharamaśamanīyaṃ nidhirapām akāṭhinyaṃ cintāmaṇimajaḍabhūtaṃ suratarum / abhittvopādāya prabhurapaśuvṛttiṃ ca surabhiṃ parārthaikasvārthānakṛta puruṣānādipuruṣaḥ // 1396 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati / puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // 1397 kṛtaṃ puruṣaśabdena jātimātrāvalambinā / yo'ṅgīkṛtaguṇaiḥ ślādhyaḥ savismayamudāhṛtaḥ // 1398 grasamānamivaujāṃsi sadasā gauraveritam / nāma yasyābhinanadanti dviṣo'pi sa pumānpumān // 1399 anirdayopabhogasya rūpasya mṛdunaḥ katham / kaṭhinaṃ khalu te cetaḥ śirīṣasyeva bandhanam // 1400 anirloḍitakāryasya vāgjālaṃ vāgmino vṛthā / nimittādaparāddheṣor dhānuṣkasyeva valgitam // 1401 anirvācyamanirbhinnam aparicchinnamavyayam / brahmeva sujanaprema duḥkhamūlanikṛntanam // 1402 anirvṛtaṃ tathā mandaṃ paralokaparāṅmukham / narakāya na sadgatyaṃ kuputrālambijanma vai // 1403 anirvedaḥ śriyo mūlaṃ cañcurme lohasaṃnibhā / ahorātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati // 1404 anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca / mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantamaśnute // 1405 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham / anirvedo hi satataṃ sarvārtheṣu pravartakaḥ // 1406 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ / karoti saphalaṃ jantoḥ karma yacca karoti saḥ // 1407 anila nikhilaviśvaṃ prāṇiti tvatprayuktaṃ sapadi ca vinimīlatyākulaṃ tvadviyogāt / vapurasi parameśasyācitaṃ nocitaṃ te surabhimasurabhiṃ vā yatsamaṃ svīkaroṣi // 1408 aniśaṃ nayanābhirāmayā ramayā saṃmadino mukhasya te / niśi niḥsaradindiraṃ kathaṃ tulayāmaḥ kalayāpi paṅkajam // 1409 aniśaṃ mataṅgajānāṃ bṛṃhitamākarṇyate yathā vipine / manye tathā na jīvati gajendrapalakavalanaḥ siṃhaḥ // 1410 aniśamapi makaraketur manaso rujamāvahannabhimato me / yadi madirāyatanayanāṃ tāmadhikṛtya praharatīti // 1411 aniścitairadhyavasāyabhīrubhir yatheṣṭasaṃlāparatiprayojanaiḥ / phale visaṃvādamupāgatā giraḥ prayānti loke parihāsavastutām // 1412 aniṣṭaḥ kanyakāyā yo varo rūpānvito'pi yaḥ / yadi syāttasya no deyā kanyā śreyo'bhivāñchatā // 1413 aniṣṭadaḥ kṣitīśānāṃ bhūkampaḥ saṃdhyayordvayoḥ / digdāhaḥ pītavarṇatvād rājñāṃ cāniṣṭadaḥ paraḥ // 1414 aniṣṭayogāt priyaviprayogataḥ parāpamānāddhanahīnajīvitāt / anekajanmavyasanaprabandhato bibheti no yastapaso bibheti saḥ // 1415 aniṣṭasamprayogācca viprayogātpriyasya ca / mānuṣā mānasairduḥkhair yujyante alpabuddhayaḥ // 1416 aniṣṭādiṣṭalābhe'pi na gatirjāyate śubhā / yatrāste viṣasaṃsargo'mṛtaṃ tadapi mṛtyave // 1417 aniṣpannāmapi kriyāṃ nayopetāṃ vicakṣaṇāḥ / phaladāṃ hi prakurvanti mahāsenāpatiryathā // 1418 anīrṣyāḥ śrotāro mama vacasi cedvacmi tadahaṃ svapakṣādbhetavyaṃ bahu na tu viprapakṣāt prabhavataḥ / tamasyākrāntaśe kiyadapi hi tejovayavinaḥ svaśaktyā bhāsante divasakṛti satyeva na punaḥ // 1419 anīrṣyurguptadāraḥ syāc cokṣaḥ syādaghṛṇī nṛpaḥ / striyaṃ seveta nātyarthaṃ mṛṣṭaṃ muñjīta nāhitam // 1420 anīrṣyurguptadāraḥ syāt saṃvibhāgī priyaṃvadaḥ / ślakṣṇo madhuravākstrīṇāṃ na cāsāṃ vaśago bhavet // 1421 anīśāya śarīrasya hṛdayaṃ svavaśaṃ mayi / stanakampakriyālakṣyair nyastaṃ niḥśvasitairiva // 1422 anīśvaro'yaṃ puruṣo bhavābhave sūtraprotā dārumayīva yoṣā / dhātrā tu diṣṭasya vaśe kilāyaṃ tasmādvada tvaṃ śravaṇe dhrto'ham // 1423 anukartumapahnotum ativartitumīkṣitum / aśakye tejasāṃ patyau mitratānumatikṣamā // 1424 anukurutaḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyāḥ / vidadhāti randhrameko guṇavānanyastvapidadhāti // 1425 anukūlakalatro yas tasya svarga ihaiva hi / pratikūlakalatrasya narako nātra saṃśayaḥ // 1426 anukūlamarthyamavirodhi hitaṃ śravaṇīyamāgamarahasyayutam / vacanaṃ madīyamapakarṇayati kva manobhavaḥ kva guṇasaṃgrahaṇam // 1427 anukūlavarapuraṃdhriṣu puruṣāṇāṃ baddhamūlarāgāṇām / nayati mano duḥśīlaḥ kusumāstro hīnapātreṣu // 1428 anukūlavidhāyidaivato vijayī syān nanu kīdṛśo nṛpaḥ / virahiṇyapi jānakī vane nivasantī mudamādadhau kutaḥ // 1429 anukūlāṃ vimalāṅgīṃ kulajāṃ kuśalāṃ suśīlasaṃpannām / pañcalakārāṃ bhāryāṃ puruṣaḥ puṇyodayāllabhate // 1430 anukūlā sadā tuṣṭā dakṣā sādhvī vicakṣaṇā / ebhireva guṇairyuktā śrīriva strī na saṃśayaḥ // 1431 anukūle vidhau deyaṃ yataḥ pūrayitā hariḥ / pratikūle vidhau deyaṃ yataḥ sarvaṃ hariṣyati // 1432 anukūle sati dhātari bhavatyaniṣṭādapīṣṭamavilambam / pītvā viṣamapi śaṃbhur mṛtyuṃjayatāmavāpa tatkālam // 1433 anukṛtagaṇḍaśailamadamaṇḍitagaṇḍataṭa- bhramadalimaṇḍalīniviḍaguṅgumaghoṣajuṣaḥ / dalayati helayaiva harirugrakarānkariṇa- strijagati teja eva guru no vikṛtākṛtitā // 1434 anukṣaṇamanukṣaṇaṃ kṣitipa rakṣyamāṇā tvayā prayāti vidiśo daśa prabalakīrtirekākinī / iyaṃ niyatamarthiṣu pratidinaṃ vitīrṇā ramā jahāti na tavāntikaṃ dvitayametadatyadbhutam // 1435 anugataparitoṣitānujīvī madhuravacāścaritānuraktalokaḥ / sunipuṇaparamāptasaktatantro bhavati ciraṃ nṛpatiḥ pradīptaraśmiḥ // 1436 anugantuṃ satāṃ vartma kṛtsnaṃ yadi na śakyate / svalpamapyanugantavyaṃ mārgastho nāvasīdati // 1437 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ / agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā // 1438 anugṛhāṇa śiśūnabhilaṅghitā śabaravārivihāravanasthalī / visṛja kātaratāmidamagrato harini kāruṇikasya tapovanam // 1439 anugrahavidhau devyā mātuśca mahdantaram / mātā gāḍhaṃ nibadhnāti bandhaṃ devī nikṛntati // 1440 anugrahādeva divaukasāṃ naro nirasya mānuṣyakameti divyatām / ayovikāre svaritatvamiṣyate kuto'yasāṃ siddharasaspṛśāmapi // 1441 anucarati śaśāṅkaṃ rāhudoṣe'pi tārā patati na vanavṛkṣe yāti bhūmiṃ latā ca / tyjati na ca kareṇuḥ paṅkalagnaṃ gajendraṃ vrajatu caratu dharmaṃ bhartṛnāthā hi nāryaḥ // 1442 anucitakarmārambhaḥ svajanavirodho balīyasā spardhā / pramadājanaviśvāso mṛtyordvārāṇi catvāri // 1443 anucitaphalābhilāṣī nityaṃ vidhinā nivāryate puruṣaḥ / drākṣāvipākasamaye mukhapāko bhavati kākānām // 1444 anucitamucitaṃ vā karma ko'yaṃ vibhāgo bhagavati paramāstāṃ bhaktiyogo draḍhīyān / kirati viṣamahīndraḥ sāndrapīyūṣamindur dvayamapi sa maheśo nirviśeṣaṃ bibharti // 1445 anucitamevācaritaṃ paśupatinā yadvidheḥ śiraśchinnam / chinno na cāsya hasto yenāyaṃ durlipiṃ likhati // 1446 anucite yadi karmaṇi yujyate śaṭhadhiyā prabhuṇā saguṇo janaḥ / bhavati nāsya guṇāpacayastataḥ padagatasya kirīṭamaṇeriva // 1447 anuccanīcacalatām aṅgānāṃ calapādatām / kaṭikūrparaśīrṣāṃśakarṇānāṃ samarūpatām // 1448 ramyāṃ pratīkaviśrāntim urasaśca samunnatim / abhyāsābhyarhitaṃ prāhuḥ sauṣṭhavaṃ nṛtyavedinaḥ // 1449 anucchiṣṭo devairaparidalito rāhudaśanaiḥ kalaṅkenāspṛṣṭo na khalu paribhūto dinakṛtā / kuhūbhirno lupto na ca yuvativaktreṇa vijitaḥ kalānāthaḥ ko'yaṃ kanakalatikāyāmudayate // 1450 anujaguratha divyaṃ dundubhidhvānamāśāḥ surakusumanipātairvyomni lakṣmīrvitene / priyamiva kathayiṣyannāliliṅga sphurantīṃ bhuvamanibhṛtavelāvīcibāhuḥ payodhiḥ // 1451 anujjhitasuhṛdbhāvaḥ suhṛdāṃ durhṛdāmapi / sama ityeva bhāvyo'pi nama ityabhibhāṣyate // 1452 anutkīrṇā yathā paṅke putrikā vātha dāruṇi / varṇā yathā maṣīkalke tathā sarge sthitāḥ pare // 1453 anuttamānubhāvasya parairapihitaujasaḥ / akāryasuhṛdo'smākam apūrvāstava kīrtayaḥ // 1454 anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca / prāpyate phalamutthānāl labhate cārthasaṃpadam // 1455 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha / parjanyamiva bhūtāni svādudrumamivāṇḍajāḥ // 1456 anutsūtrapadanyāsā sadvṛttiḥ sannibandhanā / śabdavidyeva no bhāti rājanītirapaspaśā // 1457 anuditasaṭāvaṃsau nātisphuṭāḥ karajāṅkurā daśanamukulodbhedaḥ stoko mukhe mṛdu garjitam / mṛgapatiśiśornāstyadyāpi kriyā svakulocitā madakṛtamahāgandhasyāndhyaṃ vyapohati dantinām // 1458 anudinamatitīvraṃ rodiṣīti tvamuccaiḥ sakhi kila kuruṣe tvaṃ vācyatāṃ me mudhaiva / hṛdayamidamanaṅgāṅgārasaṅgādvilīya prasarati bahirambhaḥ susthite naitadaśru // 1459 anudinamadhikaṃ te kampate kāyavallī śiva śiva nayanāntaṃ nāśrudhārā jahāti / kathaya kathaya ko'yaṃ yatkṛte komalāṅgi tyajati na pariṇaddhaṃ pāṇḍimānaṃ kapolaḥ // 1460 anudinamanukūlamācarantaṃ vihitamatiḥ pratikūlamācaret kaḥ / śamitagaralajātakaṇṭhadāhaṃ śitikaṇṭhaḥ śaśinaṃ śirahsu dhatte // 1461 anudunamanuraktaḥ padminīcakravāle navaparimalamādyaccañcarīkānukarṣī / kalitamadhurapadmaḥ ko'pi gambhīravedī jayati mihirakanyākūlavanyākarīndraḥ // 1462 anudinamabhyāsadṛḍhaiḥ soḍhuṃ dīrgho'pi śakyate virahaḥ / pratyāsannasamāga ma- muhūrtavighno'pi durviṣaḥ // 1463 anudehamāgatavataḥ pratimāṃ pariṇāyakasya gurumudvahatā / mukureṇa vepathubhṛto'tibharāt kathamapyapāti na vadhūkarataḥ // 1464 anudghuṣṭaḥ śabdairatha ca ghaṭanātaḥ sphuṭarasaḥ padānāmarthātmā ramayati na tūttānitarasaḥ / yathā dṛśyaḥ kiṃcitpavanacalacīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ // 1465 anunayagurorgoṣṭhībandho mukhāsavasaṃpadāṃ śapathavivaraṃ visrabdhānāṃ dhiyāṃ prathamātithiḥ / avinayavacovādasthānaṃ puraṃdhriṣu paprathe madavilasitasyaikācāryaściraṃ rativibhramaḥ // 1466 anunayati patiṃ na lajjamānā kathayati nāpi sakhījanāya kiṃcit / prasarati malayānile navoḍhā vahati paraṃtu cirāya śūnyamantaḥ // 1467 anunayamagṛhītvā vyājasuptā parācī rutamatha kṛkavākostāramākarṇya kalye / kathamapi parivṛttā nidrayāndhā kila strī mukulitanayanaivāśliṣyati prāṇanātham // 1468 anunetuṃ māninyā dayitaścaraṇe sarāgacaraṇāyāḥ / yāvat patitaḥ sa tayā tatkṣaṇamavadhīritaḥ kasmāt // 1469 anupāyena karmāṇi viparītāni yāni ca kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva // 1470 anupālayatāmudeṣyatīṃ prabhuśaktiṃ dviṣatāmanīhayā / apayāntyacirānmahībhujāṃ jananirvādabhayādiva śriyaḥ // 1471 anupoṣya trirātrāṇi tirthānyanabhigamya ca / adattvā kāñcanaṃ gāśca daridro nāma jāyate // 1472 anuprāsini sandarbhe gonandanasamaḥ kutaḥ / yathārthanāmataivāsya yadvā vadati cārutām // 1473 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam / mohādārabhyate karma yattattāmasamucyate // 1474 anubandhaṃ ca saṃprekṣya vipākāṃścaiva karmaṇām / utthānamātmanaścaiva dhīraḥ kurvīta vā na vā // 1475 anubandhānavekṣeta sānubandheṣu karmasu / saṃpradhārya ca kurvīta na vegena samācaret // 1476 anubhavaṃ vadanendurupāgaman niyatameṣa yadasya mahātmanaḥ / kṣubhitamutkalikātaralaṃ manaḥ paya iva stimitasya mahodadheḥ // 1477 anubhavata dadata vittaṃ mānyān mānayata sajjanān bhajata / atiparuṣapavanavilulita- dīpaśikhācañcalā lakṣmīḥ // 1478 anubhavata yuvatyo bhāgyavatyo nitāntaṃ kusumavalayavelāsaṅgakhelāsukhāni / mama tu madhukarāṇāṃ vāṭapāṭaccarāṇāṃ sapadi patati dhāṭī puṣpavāṭīniveśe // 1479 anubhavannavadolamṛtūtsavaṃ paṭurapi priyakaṇṭhajighṛkṣayā / anyadāsanarajjuparigrahe bhujalatāṃ jalatāmabalājanaḥ // 1480 anubhāvavatā guru sthiratvād avisaṃvādi dhanurdhanaṃjayena / svabalavyasane'pi pīḍyamānaṃ guṇavanmitramivānatiṃ prapede // 1481 anubhūtacareṣu dīrghikāṇām upakaṇtheṣu gatāgataikatānāḥ / madhupāḥ kathayanti padminīnāṃ salilairantaritāni korakāṇi // 1482 anubhūtabhavavyavasthitir janatākānaratābhilāṣiṇī / tadavaimi sukhena saṃsṛtau kalitānaṅgatayaiva nisṛtiḥ // 1483 anubhūtamidaṃ loke yadbadhvā balavattaraiḥ / īśvarairdurbalaḥ kṛṣyaḥ kratau paśurivābalaḥ // 1484 anumatamivānetuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ / madanahutabhugdhūmacchāyaiḥ paṭairasitairvṛtāḥ prayayurarasadbhūṣairaṅgaiḥ priyānabhisārikāḥ // 1485 anumatisarasaṃ vimucya cūtaṃ navanavamañjulamañjarīparītam / api pikadayite kathaṃ matiste ghaṭayati niśphalapippale'valepam // 1486 anumamāra na māra kathaṃ nu sā ratiratiprathitāpi pativratā / iyadanāthavadhūvadhapātakī dayitayāpi tayāsi kimujjñitaḥ // 1487 anumaraṇe vyavasāyaṃ strīdharme kaḥ karoti savivekaḥ / saṃsāramuktyupāyaṃ daṇḍagrahaṇaṃ vrataṃ hitvā // 1488 anuyayau vividhopalakuṇḍala- dyutivitānakasaṃvalitāṃśukam / dhṛtadhanuvalayasya payomucaḥ śabalimā balimānamuṣo vapuḥ // 1489 anuyātāne kajanaḥ parapuruṣairuhyate'sya nijadehaḥ / adhikārasthaḥ puruṣaḥ śava iva na śṛṇoti vīkṣate kumatiḥ // 1490 anuyāti na bhartāraṃ yadi daivāt kathaṃcana / tathāpi śīlaṃ saṃrakṣyaṃ śīlabhaṅgāt patatyadhaḥ // 1491 anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ / sthānādanuccalannapi gatveva punaḥ pratinivṛttaḥ // 1492 anuyukto dasyuvadhe raṇe kuryāt parākramam / nāsya kṛtyamataḥ kiṃcid anyad dasyunibarhaṇāt // 1493 anuraktajanaviraktā namrotsiktā viraktarāgiṇyaḥ / vañcakavacanāsaktā nāryaḥ sadbhāvaśaṅkinyaḥ // 1494 anuraktena hrṣṭena tuṣṭena jagatīpatiḥ / alpenāpi svasainyena bhūmiṃ jayati bhūmipaḥ // 1495 anurañjitā api guṇair na namanti prakṛtayo vinā daṇḍāt / aṅkagatāpi na vīṇā kalamadhuramatāḍitā kvaṇati // 1496 anurañjaya rājānaṃ mā jānan jātu kopayeḥ prakṛtīḥ / etaddvayānurāga- sthirayā tiṣṭha pratiṣṭhayāśliṣṭaḥ // 1497 anurāgaṃ jano yāti parokṣe guṇakīrtanam / na bibhyati ca sattvāni siddherlakṣaṇamuttamam // 1498 anurāgavatī saṃdhyā divasastatpuraḥsaraḥ / aho daivagatiścitrā tathāpi na samāgamaḥ // 1499 anurāgavantamapi locanayor dadhataṃ vapuḥ sukhamatāpakaram / nirakāsayadravimapetavasuṃ viyadālayādaparadiggaṇikā // 1500 anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī / tripuraripuṇeva gaurī varatanurardhāvaśiṣṭeva // 1501 anurāgādabhisarato laṅghitajaladheḥ kalādhināthasya / rajanīmukhacumbanataḥ śithilitamalakaṃ kalaṅkamākalaye // 1502 anurāgo vṛthā strīṣu strīṣu garvo vṛthā tathā / pṛiyo'ham sarvadā hyasyā mamaiṣā sarvadāpriyā // 1503 anurūpamidaṃ kūpa chadmacchannasya kiṃ na te / sanmārgavibhramānmārgapāto'yaṃ yannipātitaḥ // 1504 anurūpeṇa saṃsargaṃ prāpya sarvo'pi modate / dinaṃ tejonidhiryadvad ratriṃ doṣākaras tathā // 1505 anulepanāni kusumānyabalāḥ kṛtamanyavaḥ patiṣu dīpaśikhāḥ / samayena tena cirasuptamano- bhavabodhanaṃ samamabodhiṣata // 1506 anulomena balinaṃ pratilomena durjanam / ātmatulyabalaṃ śatruṃ vinayena balena vā // 1507 anuvanaṃ vanarājivadhūmukhe bahalarāgajavādharacāruṇi / vikacabāṇadalāvalayo'dhikaṃ rurucire rucirekṣaṇavibhramāḥ // 1508 anuvanamanuyāntaṃ bāṣpavāri tyajantaṃ muditakamaladāmakṣāmamālokya rāmam / dinamapi ravirocistāpamantaḥ prapede rajanirapi ca tārābāṣpabindūn babhāra // 1509 anuvanamanuśailaṃ tāmanālokya sītāṃ pratidinamatidīnaṃ vīkṣya rāmaṃ virāmam / giriraśanimayo'yaṃ yastadā na dvidhābhūt kṣitirapi na vidīrṇā sāpi sarvaṃsahaiva / 1510 anuvādayitā vādyaṃ nṛtyasi yattvayi sureśvaraḥ sākṣāt / pakṣaśca te'javandyas tadasi kalāpin paraṃ dhanyaḥ // 1511 anuvelaṃ nihanyante yasya sindhorivodyamāḥ / taṃ pramathya śriyaṃ ko'pi vipakṣo bhūbhṛduddharet // 1512 anuśayavatyevoktā proṣyatpatikā na bhedato bahubhiḥ / paradeśādāgacchat- patikāpi yathā pramuditaiva // 1513 anuśāsaddhi dharmeṇa vyavahāreṇa saṃsthayā / nyāyena ca caturthena caturantāṃ mahīṃ jayet // 1514 anuśīlitakuñjavāṭikāyāṃ jaghanālaṃkṛtapītaśāṭikāyām / muralīkalakūjite ratāyāṃ mama ceto'stu kadambadevatāyām // 1515 anuśocanamastavicāramanā vigatasya mṛtasya ca yaḥ kurute / sa gate salile tanute varaṇaṃ bhujagasya gatasya gatiṃ kṣipati // 1516 anuṣṭhānena rahitāṃ pāṭhamātreṇa kevalam / rañjayatyeva yā lokaṃ kiṃ tayā śukavidyayā // 1517 anuṣṭhitaṃ tu yad devair ṛṣibhiryadanuṣṭhitam / nānuṣṭheyaṃ manuṣyaistu taduktaṃ karma ācaret // 1518 anuṣṭhiteṣu kāryeṣu yo guhyaṃ na prakāśayet / sa tatra labhate siddhiṃ jalamadhye kapiryathā // 1519 anusarati karikapolaṃ bhramaraḥ śravaṇena tāḍyamāno'pi / gaṇayati na tiraskāraṃ dānāndhavilocano nīcaḥ // 1520 anusara sarastīraṃ vairaṃ kimatra sahātmanā katipayapayaḥpāṇam mānin samācara cātaka / pralayapavanairastaṃ nītaḥ purātanavārido yadayamadayaṃ kīlājālaṃ vimuñcati nūtanaḥ // 1521 anūḍhā mandire yasya rajaḥ prāpnoti kanyakā / patanti pitaras tasya svargasthā api tairguṇaiḥ // 1522 anūnavegādayamadvitīyaś cchāyāturaṅgādiva lajjamānaḥ / khuroddhutairvīra turaṅgamaste rajobhirahṇanāṃ patimāvṛṇoti // 1523.1 anrjutvamasadbhāvaṃ kārpaṇyaṃ calacittatā / puṃsāṃ mitreṣu ye doṣās te veśyāsu guṇāḥ smṛtāḥ // 1523.2 anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam / guroścālīkanirbandhaḥ samāni brahmahatyayā // 1524 anṛtaṃ cāṭuvādaśca dhanayogo mahānayam / satyaṃ vaiduṣyamityeṣa yogo dāridryakārakaḥ // 1525 anṛtaṃ satyamityāhuḥ satyaṃ cāpi tathānṛtam / iti yāstāḥ kathaṃ vīra saṃrakṣyāḥ puruṣairiha // 1526 anṛtaṃ sāhasaṃ māyā mūrkhatvamatilubdhatā / aśaucatvaṃ nirdayatvaṃ strīṇāṃ doṣāḥ svabhāvajāḥ // 1527 anṛtapaṭutā kraurye cittaṃ satāmavamānitā matiravinaye dharme śāṭhyaṃ guruṣvapi vañcanam / lalitamadhurā vākpratyakṣe parokṣavibhāṣiṇī kaliyugamahārājasyaitāḥ sphuranti vibhūtayaḥ // 1528 anrtamanṛtametadyastudhāsūtirindur niyatamayamanāryo nirgataḥ kālakūṭāt / hṛdayadahanadakṣā dāruṇā cānyatheyaṃ vada sakhi madhuratve mohaśaktiḥ kuto'sya // 1529 anṛte dharmabhagne ca na śuśrūṣati cāpriye / na priyaṃ na hitaṃ vācyaṃ sadbhireveti ninditāḥ // 1530 anekagaticitritaṃ vividhajātibhedākulaṃ sametya tanumadgaṇaḥ pracuracitraceṣṭodyataḥ / purārjitavicitrakarmaphalabhugvicitrāṃ tanuṃ pragṛhya naṭavat sadā bhramati janmaraṅgāṅgaṇe // 1531 anekacittamantraśca dveṣyo bhavati mantriṇām / anavasthitacittatvāt karye taiḥ samupekṣyate // 1532 anekajanmasaṃbhūtaṃ pāpaṃ puṃsāṃ praṇaśyati / snānamātreṇa gaṅgāyāṃ sadyaḥ puṇyasya bhājanam // 1533 anekajīvaghātotthaṃ mlecchocchiṣṭaṃ malāvilam / malāktapātranikṣiptaṃ kiṃ śaucaṃ lihato madhu // 1534 anekadoṣaduṣṭasya kāyasyaiko mahān guṇaḥ / yo yathā vartayatyenaṃ taṃ tathaivānuvartate // 1535 anekadoṣaduṣṭasya madhuno'pāstadoṣatām / yo brūte tadrasāsaktaḥ so'satyāmbudhirastadhīḥ // 1536 anekadheti praguṇena cetasā vivicya mithyātvamalaṃ sadūṣaṇam / vimucya jainendramataṃ sukhāvahaṃ bhajanti bhavyā bhavaduḥkhabhīravaḥ // 1537 anekaparyāyaguṇairupetaṃ vilokyate yena samastatattvam / tadindriyānindriyabhedabhinnaṃ jñānaṃ jinendrairgaditaṃ hitāya // 1538 anekabhavasaṃcitā iha hi karmaṇā nirmitāḥ priyāpriyaviyogasaṃgamavipattisaṃpattayaḥ / bhavanti sakalāsvimā gatiṣu sarvadā dehināṃ jarāmaraṇavīcike jananasāgare majjatām // 1539 anekamalasaṃbhave kṛmikulaiḥ sadā saṃkule vicitrabahuvedane budhavinindite duḥsahe / bhramannayamanārataṃ vyasanasaṃkaṭe dehavān purārjitavaśo bhave bhavati bhāminīgarbhake // 1540 anekamukhapāpātmā chadmasaṃdarśitāśramaḥ / karburaprakṛtiḥ kaścit kāpeyakalahocitaḥ / 1541.1 anekayuddhavijayī saṃdhānaṃyasya gacchati / tatpratāpena tasyāśu vaśaṃ gacchanti vidviṣaḥ // 1541.2 anekarājyāntaritam atikṣiptaṃ na yudhyate / antargatāmitraśalyam antaḥśalyaṃ hi na kṣamam // 1542 // (1543) anekavarṇapadatāṃ vāgvidyudiva bibhratī / abhrānteṣu sadā sārasaṅgiṣu syāt sphuradguṇā // 1544 anekavidvajjanaratnapūrṇaṃ ve dodakanyāyataraṅgaramyam / alaṅghanīyaṃ gurutīrthamekaṃ sabhāsamudraṃ śirasā namāmi // 1545 anekaśāstraṃ bahu veditavyam alpaśca kālo bahavaśca vighnāḥ / yat sārabhūtaṃ tadupāsitavyaṃ haṃso yathā kṣīramivāmbumadhyāt // 1546 anekasaṃśayocchedi parokṣārthasya darśakam / sarvasya locanaṃ śāstraṃ yasya nāstyandha eva saḥ // 1547 anekasuṣiraṃ kāntaṃ vādi strīmukhapaṅkajam / paśya kānte vanasyānte netraśrutimanoramam // 1548 anekasuṣiraṃ vādyaṃ kāntaṃ ca ṛṣisaṃjñitam / cakriṇā ca sadārādhyaṃ yo jānāti sa paṇḍitaḥ // 1549 aneke phaṇinaḥ santi bhekahbakṣaṇatatparāḥ / eka eva hi śeṣo'yaṃ dharaṇīdharaṇakṣamaḥ // 1550 anekairnāyakaguṇaiḥ sahitaḥ sakhi me patiḥ / sa eva yadi jāraḥ syāt saphalaṃ jīvitaṃ bhavet // 1551 anena kalyāṇi mṛṇālakomalaṃ vratena gātraṃ glapayasyakāraṇam / prasādamākāṅkṣati yastavotsukaḥ sa kiṃ tvayā dāsajanaḥ prasādyate // 1552 anena kasyāpi kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam / kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyamaṅgāt kṛtinaḥ prarūḍhaḥ // 1553 anena kiṃ na paryāptaṃ māṃsasya parivarjanam / yatpāṭitaṃ tṛṇenāpi svamaṅgaṃ paridūyate // 1554 anena kumbhadvayasaṃniveśa- saṃlakṣyamāṇena kucadvayena unmajjatā yauvanavāraṇena vāpīva tanvaṅgi taraṅgitāsi // 1555 anena tanumadyayā mukharanūpurārāviṇā navāmburuhakomalena caraṇena saṃbhāvitaḥ / aśoka yadi sadya eva kusumairna saṃpatsyase vṛthā vahasi dohadaṃ lalitakāmisādhāraṇam // 1556 anena tava putrasya prasuptasya vanāntare / śikhāmāruhya hastena khaḍgena nihataṃ śiraḥ // 1557 anena tvaṃ svarūpeṇa puṣpabāṇaiśca pañcabhiḥ / mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm // 1558 anena dharmaḥ saviśeṣamadya me trivargasāraḥ pratibhāti bhāvini / tvayā manonirviṣayārthakāmayā yadeka eva pratigṛhya sevyate // 1559 anena puruṣo dehān upādatte vimuñcati / harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati // 1560 anena bhavati śreṣṭho mucyante ca sabhāsadaḥ / kartārameno gacchecca nindyo yatra hi nindyate // 1561 anena martyadehena yallokadvayaśarmadam / vicintya tadanuṣṭheyaṃ heyaṃ karma tato'nyathā // 1562 anena yūnā saha pārthivena rambhoru kaccin manaso ruciste / siprātaraṅgānilakampitāsu vihartumudyānaparaṃparāsu // 1563 anena yogarājena dhūpitāmbarabhūṣaṇaḥ / dhūpitāṅgastribhuvanaṃ manujaḥ kurute vaśam // 1564 anena yogena vivṛddhatejā nijāṃ parasmai padavīmayacchan / samācarācāramupāttaśastro japopavāsābhiṣavairmunīnām // 1565 anena rambhoru bhavanmukhena tuṣārabhānostulayā jitasya / ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ // 1566 anena vītarāgeṇa buddhenevādhareṇa te / dūti nirvyājamākhyātā sarvavastuṣu śūnyatā // 1567 anena sarvārthikṛtārthitā kṛtā hṛtārthinau kāmagavīsuradrumau / mithaḥpayaḥsecanapallavāśanaiḥ pradāya dānavyasanaṃ samāpnutam // 1568 anena sārdhaṃ tava yauvanena koṭiṃ parāmacchiduro'dhyarohat / premāpi tanvi tvayi vāsavasya guṇo'pi cāpe sumanaḥśarasya // 1569 anena sārdhaṃ viharāmburāśes tīreṣu tālīvanamarmareṣu / dvīpāntarānītalavaṅgapuṣpair apākṛtasvedalavā marudbhiḥ // 1570 anena sidhyati hyetanmamāpyeṣa parākramaḥ / evaṃ jñātvā caredyastu saphalāstasya buddhayaḥ // 1571 anenaiva prakāreṇa trayo grīvāśritāḥ śubhāḥ / lalāṭe yugalāvartau candrārkau śubhakārakau // 1572 anaiśvarye tṛṣā bhāryā pathi kṣetre tridhā kṛṣiḥ / lambakaḥ sākṣiṇaścaiva pañcānarthā asaṃkṛtāḥ // 1573 anaucityādṛte nānyad rasabhaṅgasya kāraṇam / prasiddhaucityabandhastu rasasyopaniṣat parā // 1574 anaucityena kanyāsu purastrīṣu ca yā ratiḥ / sa kāmo hi kṣitīndrāṇām ariṣaḍvargapūrvajaḥ // 1575 antaḥkaṭurapi laghurapi sadvṛttaṃ yaḥ pumān na saṃtyajati / sa bhavati sadyo vandyaḥ sarṣapa iva sarvalokasya // 1576 antaḥkaṭu sadā prema mānuṣaṃ parilakṣyate / hatāśān na karotyasmān daivapremaiva kevalam // 1577 antaḥkapālavivare jihvāmākuñcya cārpayet / bhrūmadhyadṛṣṭiramṛtaṃ pibet khecaramudrayā // 1578 antaḥkaraṇatattvasya dampatyoḥ snehasaṃśrayāt / ānandagranthireko'yam apatyamiti kathyate // 1579 antaḥkaraṇavikāraṃ guruparijanasaṃkaṭe'pi kulaṭānām / jānanti tadabhiyuktā bhrūbhaṅgāpāṅgamadhuradṛṣṭena // 1580 antaḥkaraṇaśūnyo'pi tṛṇapūlakapūruṣaḥ satkṛtaḥ kṣetrapatinā samartho mṛgavārane // 1581 antaḥ kiṃcit kiṃcin muktānāmahaha vibhramaṃ vahasi / dūrāddarśayasi punaḥ kṣārodgāraṃ jaḍādhīśaḥ // 1582 antaḥ kuṭilatāṃ bibhrac chaṅkhaḥ sa khalu niṣṭhuraḥ / huṃkaroti yadā dhmātas tadaiva bahu gaṇyatām // 1583 antaḥkūjadudārakaṇṭhamasakṛnmuñceti lolekṣaṇaṃ prāyaḥ smerakapolamūlamamṛtaprasyandi bimbādharam / ādhūtāṅgulipallavāgramalamityānartitabhrūlataṃ pītaṃ yena mukhaṃ tvadīyamabale so'haṃ hi dhanyo yuvā // 1584.1 antaḥ kecana kecanāpi hi dale kecit tathā pallave mūle kecana kecana tvaci phale puṣpe ca ke'pi drumāḥ / saurabhyaṃ nitarāṃ bibhartyavikalaḥ śrīkhaṇḍaṣaṇḍīkṛtaḥ sarvāṅge surabhirna ko'pi dadṛśe muktvā bhavantaṃ kvacit // 1584.2 antaḥkopakaṣāyite'pi hṛdaye sādhorasacceṣṭitair bhadrāṇyeva bahiḥ kriyāsu vacanānyāvirbhavantyarthataḥ / madhye'tyantakarālavāḍavaśikhāśoṣe'pi vārāṃnidheḥ kallolāḥ prakaṭībhavanti satataṃ muktāphalodgāriṇaḥ // 1585 // (1586) antaḥkrūrāḥ saumyamukhā agādhahṛdayāḥ striyaḥ / antarviṣā bahiḥsaumyā bhakṣyā viṣakṛtā iva // 1587 antaḥ krodhojjihānajvalanabhavaśikhākārajihvāvalīḍha- prauḍhabrahmāṇḍabhāṇḍaḥ pṛthubhuvanaguhāgarbhagambhīranādaḥ / dṛpyatpārīndramūrtirmurajidavatu vaḥ suprabhāmaṇḍalībhiḥ kurvannirdhūmadhūmadhvajanicitamiva vyoma romacchaṭānām // 1588 antaḥkhedamivodvahan yadaniśaṃ ratnākaro ghūrṇate yacca dhyānamivāsthito na kanakakṣoṇīdharaḥ syandate / jāne dānavilāsadānarabhasaṃ śauryaṃ ca te śuśruvān eko manthavighaṭṭanāstadaparaṣṭaṅkāhatīḥ śaṅkate // 1589 antaḥpuracaraiḥ sārdhaṃ yo na mantraṃ samācaret / na kalatrairnarendrasya sa bhaved rājavallabhaḥ // 1590 antaḥpuradhanādhyakṣair vairidūtairnirākṛtaiḥ / saṃsargaṃ na vrajed rājam vinā pārthivaśāsanāt // 1591 antaḥpurāṇāṃ vihitavyavasthaḥ pade pade'haṃ skhalitāni rakṣan / jarāturaḥ saṃprati daṇḍanītyā sarvaṃ nṛpasyānukaromi vṛttam // 1592 antaḥpurīyasi raṇeṣu sutīyasi tvaṃ pauraṃ janaṃ tava sadā ramaṇīyate śrīḥ / dṛṣṭaḥ priyābhiramṛtadyutidarśamindra- saṃcāramatra bhuvi saṃcarasi kṣitīśa // 1593 antaḥpure pitṛtulyaṃ mātṛtulyaṃ mahānase / goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet // 1594 antaḥprakāśamicchantaḥ sadasacca vivecitum / snehaṃ sūktipradīpe'smin vardhayantu subuddhayaḥ // 1595 antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ kva vikāsacintā / prāyo bhavatyanucitasthitideśabhājāṃ śreyaḥ svajīvaparipālanamātrameva // 1596 antaḥ praviśya yuvacihnamuro'balānāṃ yena krameṇa bata loḍayate manīṣin / āśritya taṃ hi niyamaṃ tata unnayete etau kucau sapadi hanti vidīrṇamadhyāt // 1597 antaḥśarīrapariśoṣamudagrayantaḥ kīṭakṣatasrutibhirasramivodvamantaḥ / chāyāviyogamalinā vyasane nimagnā vṛkṣāḥ śmaśānamupagantumiva pravṛttāḥ // 1598 antaḥsaṃtoṣacittānāṃ saṃpadasti pade pade / antarmalinacittānāṃ sukhaṃ svapne'pi durlabham // 1599 antaḥsaṃtoṣavāṣpaiḥ sthagayati na dṛśastābhirākarṇayiṣyann aṅgenānastiromā racayati pulakaśreṇimānandakandām / na kṣoṇībhaṅgabhīruḥ kalayati ca śiraḥkampanaṃ tanna vidmaḥ śṛṇvannetasya kīrtīḥ kathamuragapatiḥ prītimāviṣkaroti // 1600 antaḥsamutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam / dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // 1601 antaḥ sametyāpi bahiḥ prayāti spṛṣṭā vidhatte tvavagūhanāni / dattvādharaṃ roditi śuṣkameva saivaṃ vilāsaistapasāpyalabhyā // 1602 antaḥsāravihīnānāṃ sahāyaḥ kiṃ kariṣyati / malaye'pi sthito veṇur veṇureva na candanaḥ // 1603 antaḥsāravihīnānām upadeśo na jāyate / malayācalasaṃsargān na veṇuścandanāyate // 1604 antaḥsārairakuṭilais susnigdhaiḥ suparīkṣitaiḥ / mantribhirdhāryate rājyaṃ sustambhairiva mandiram // 1605 antaḥsāro'pi niryāti nūnamarthitayā saha / anyathā tadavasthasya mahimā kena dehinām // 1606 antaḥsthasuratārambhā bhilāṣamapi gopayat / anyonyaṃ mithunaṃ vetti netre dṛṣṭvaiva cañcale // 1607 antaḥsthenāviruddhena suvṛttenāticāruṇā / antarbhinnena saṃprāptaṃ mauktikenāpi bandhanam // 1608 antaḥsvīkṛtajāhnavījalamatisvacchandaratnāṃkura- śreṇīśoṇabhujaṅganāyakaphaṇācakrollasatpallavam / bhūyādabhyudayāya mokṣanagaraprasthānabhājāmitaḥ pratyūhapraśamaikapūrṇakalaśaprāyaṃ śiro dhūrjaṭeḥ // 1609 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ / iti tyājye bhave bhavyo muktāvruttiṣṭhate janaḥ // 1610 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham / kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ // 1611 antakāya dadatā tvayā priyā- kāyakāncanalatāpratigraham / dīyate bata madīyajīvanaṃ dakṣiṇānila kuto na dakṣiṇā // 1612 antakāle ca māmeva smaranmuktvā kalevaram / yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ // 1613 antakāle hi bhūtāni muhyantīti purāśrutiḥ / [rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā] // 1614 antako'pi hi jantūnām antakālamapekṣate / na kālaniyamaḥ kaścid uttamarṇasya vidyate // 1615 antaraṃ kiyadākhyānti santo raghukirātayoḥ / antaraṃ tāvadākhyānti santo raghukirātayoḥ // 1616 antaraṅgamanaṅgasya śṛṅgārakuladaivatam / aṅgīkaroti tanvaṅgī sā vilāsamayaṃ vayaḥ // 1617 antaraṅgā hi ye rājñaḥ parasvādāyinaḥ śaṭhāḥ / bhṛtyā bhavanti prāyeṇa tebhyo rakṣedimāḥ prajāḥ // 1618 antarāyatimiropaśāntaye śāntapāvanamacintyavaibhavam / taṃ naraṃ vapuṣi kuñjaraṃ mukhe manmahe kimapi tundilaṃ mahaḥ // 1619 antargatamalo duṣṭas tīrthasnānaśatairapi / na śudhyati yathā bhāṇḍaṃ surāyā dāhitaṃ ca sat // 1620 antargatā madanavahniśikhāvalī yā sā bāghyate kimiha candanapaṅkalepaiḥ / yatkumbhakārapacanopari paṅkalepas tāpāya kevalamasau na ca tāpaśāntyai // 1621 antargatairguṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ / sa guṇo gīteryadasau vanecaraṃ hariṇamapi harati // 1622 antargato yadi haristapasā tataḥ kiṃ nāntargato yadi haristapasā tataḥ kim / antarbahiryadi haristapasā tataḥ kiṃ nāntarbahiryadi haristapasā tataḥ kim // 1623 antargāḍhaṃ cihnahīnaṃ viśālaṃ madhye sthūlaṃ sthūladhārātitīkṣṇam / rakṣovakṣaśchedanārthaṃ mahāntaṃ kṛtvā khaṅgaṃ devarājotihṛṣṭaḥ // 1624 antargūḍhānarthān avyañjayataḥ prasādarahitasya / saṃdarbhasya nadasya ca na rasaḥ prītyai rasajñānām // 1625 antargṛhaṃ nayati vardhitaromaharṣaṃ sparśena sītkaraṇagarbhamukhīḥ karoti / kiṃcādharavraṇavatīḥ kurute puranghrīḥ kiṃ vallabhaḥ kimuta haimana eṣa vātaḥ // 1626 antargṛhe kṛṣṇamavekṣya cauraṃ baddhvā kavāṭaṃ jananīṃ gataikā / ulūkhale dāmanibaddhamenaṃ tatrāpi dṛṣṭvā stimitā babhūva // 1627 antarjalāvāritamūrti yāto bālāpariṣvaṅgasukhāya patyuḥ / vighnāya vaimalyamapāṃ babhūva vyarthaḥ prasādo hi jalāśayānām // 1628 antardadhānāpi kaṭhorabhāvaṃ svacchadyutiḥ sā nijamādhurībhiḥ / bhuktā rasaṃ svāduvidāṃ tanoti guṇopagūḍhā sitaśarkareva // 1629 antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila / śakuniḥ śakaṭāraśca dṛṣṭāntāvatra bhūpate // 1630 antardhṛtaguṇaireva pareṣāṃ sthīyate hṛdi / arthaṃ samarthayantyenaṃ samagraṃ kusumasrajaḥ // 1631 antarnāḍīniyamitamarullaṅghitabrahmarandhraṃ svānte śāntipraṇayini samunmīladānandasāndram / pratyagjyotirjayti yaminaḥ spaṣṭalālāṭanetra- vyājavyaktīkṛtamiva jagadvāpi candrārdhamauleḥ // 1632 antarnidahyamānena śaktihīnena śatruṣu / saṃtatiḥ kriyate yena nindyaṃ dhiktasya jīvitam // 1633 antarnibaddhagurumanyuparaṃparābhir iccocitaṃ kimapi vaktumaśaknuvatyāḥ / avyktahūṃkuticalatkucamaṇḍalāyās tasyāḥ smarāmi muhurardhavilokitāni // 1634 antarbalānyahamamuṣya mṛgādhipasya vācā nigadya kathamadya laghūkaromi / jānanti kiṃ na karajakṣatakumbhikumbhā- dāmuktamauktikamayāni digantarāṇi // 1635 antarbhāvanigūdheyaṃ vākte prakṛtipeśalā / vikārādyanabhijñeyā viṣadigdheva vāruṇī // 1636 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva / ajaḍe śaśīva tapane sa tu praviṣṭo'pi niḥsarati // 1637 antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvathā budhaiḥ / ko hi nāma na kurvīta kevalodarapūraṇam // 1638 antarmagnakareṇavaḥ kalabhakavyārugṇakandāṅkuraiḥ sāmodāḥ paritaḥ pramattamahiṣaśvāsollasadvīcayaḥ / saṃmodaṃ janayanti śailasaritaḥ succhāyakacchasthalī- sīmāno jalasekaśītalaśilānidrāṇarohidgaṇāḥ // 1639 antarmanyuvibhinnadīrgharasitaprodbhūtakaṇṭhavyathair ākruṣṭāstaṭinīṣu kokamithunairyāvanniśīthaṃ mithaḥ / śītojjāgarajambukaughamukharagrāmopakaṇṭhasthalāḥ kṛcchreṇoparamanti pānthagṛhiṇīcintāyatā rātrayaḥ // 1640 antarmalinadehena bahirāhlādakāriṇā / mahākālaphaleneva kaḥ khalena na vañcitaḥ // 1641 antarmalinasaṃsargāc chrutavānapi duṣyati / yaccakṣuḥsaṃnikarṣeṇa karṇo'bhūt kuṭilāśrayaḥ // 1642 antarmalīmase vakre cale karṇāntasarpiṇi tasyā netrayuge dṛṣṭe durjane ca kutaḥ sukham // 1643 antarmārarasārdrā guruguṇabaddhānukūlatāṃ dhatte / niṣṭhurabāhyākārā dṛtiriva patisaṃnidhau navyā // 1644 antarmohanamaulighūrṇanacalanmandāravibhraṃśanaḥ stambhākarṣaṇadṛptiharṣaṇamahāmantraḥ kuraṅgīdṛśām / dṛpyaddānavadūyamānadiviṣaddurvāraduḥkhāpadāṃ bhraṃśaḥ kaṃsariporvilopayatu vo'śreyāṃsi vaṃśīravaḥ // 1645 antarye satataṃ luthantyagaṇitāstāneva pāthodharair āttānāpatatastaraṅgavalayairāliṅgya gṛhṇannasau / vyaktaṃ mauktikaratnatāṃ jalakaṇānsaṃprāpayatyambudhiḥ prāyo'nyena kṛtādaro laghurapi prāpto'rcyate svāmibhiḥ // 1646 antarlīnabhujaṃgamaṃ gṛhamivāntaḥsthograsiṃhaṃ vanaṃ grāhākīrṇamivābhirāmakamalacchāyāsanāthaṃ saraḥ / kālenāryajanāpavādapiśunaiḥ kṣudrairanāryaiḥ śritaṃ duḥkhena pravigāhyate sacakitaṃ rājñāṃ manaḥ sāmayam // 1647 antarlīnasya duḥkhāgner adyoddāmaṃ jvaliṣyataḥ / utpīḍa iva dhūmasya mohaḥ prāgāvṛṇoti mām // 1648 antarvasati mārjārī śunī vā rājaveśmani / bahirbaddho'pi mātaṅgas tataḥ kiṃ laghutāṃ gataḥ // 1649 antarvahasi kaṣāyaṃ bāhyākāreṇa madhuratāṃ yāsi / sahakāra māyiviṭapin yuktaṃ lokairbahirnītaḥ // 1650 antarbahistrijagatīrasabhāvavidvān yo nartayatyakhiladehabhṛtāṃ kulāni / kṣemaṃ dadātu bhagavān paramādidevaḥ śṛṅgāranāṭakamahākavirātmajanmā // 1651 antarvāṇiṃ manyamānaḥ khalo'yaṃ paurobhāgyaṃ sūktimuktāsu dhatte / sarvānandinyaṅgake kāminīnām īrma mārgatyeṣa vai bambharāliḥ // 1652 antarviśati mārjārī śunī vā rājaveśmani / bahiḥsthasya gajendrasya kimarthaḥ parihīyate // 1653 antarviṣamayā hyetā bahiścaiva manoramāḥ / guñjāphalasamākārā yoṣitaḥ kena nirmitāḥ // 1654 antarviṣṇostrilokī nivasati phaṇināmīśvare so'pi śete sindhoḥ so'pyekadeśe tamapi culukayāṃ kumbhayoniścakāra / dhatte khadyotalīlāmayamapi nabhasi śrīnṛsiṃhakṣitīndra tvatkīrteḥ karṇanīlotpalamidamapi ca prekṣaṇīyaṃ vibhāti // 1655 antarhite śaśini saiva kumudvatī me dṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā / iṣṭapravāsajanitānyabalājanena duḥkhāni nūnamatimātradurudvahāni // 1656 antaśchidrāṇi bhūyaṃsi kaṇṭakā bahavo bahiḥ / kathaṃ kamalanālasya mā bhūvan bhaṅgurā guṇāḥ // 1657 antaśchidrairiyamadhigatā dustyajā duṣṭavaṃśair atyāsaktirnijakulaśubhodarkalābhāya na syāt / kiṃ tu grīṣmaśvasanajanitānyonyasaṃgharṣavahni- jvālāmālājaṭilavapuṣāmātmanāṃ nāśanāya // 1658 antastava sa jvalano bhīmā makarāśca sarvato vikaṭāḥ / atha bata viṣamayamaṅgam taditi niṣevyaḥ kathaṃ bhaverjaladhe // 1659 antastāraṃ taralitatalāḥ stokamutpīḍabhājaḥ pakṣmāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa / cittātaṅkaṃ nijagarimataḥ samyagāsūtrayanto niryāntyasyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ // 1660 antastimiranāśāya śābdabodho nirarthakaḥ / na naśyati tamo nāma kṛtayā dīpavārtayā // 1661 antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat / bhavatyakhilajantūnāṃ yadantastadbahiḥ sthitam // 1662 antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle / niḥsṛtastimirabhāranirodhād ucchvasanniva rarāja digantaḥ // 1663 antenārjunatāṃ dadhāti nayanaṃ madhye tathā kṛṣṇatāṃ dvairūpyaṃ dadhatāmunā viracitaḥ karṇena te vigrahaḥ / tatkarṇārjunakṛṣṇavigrahavatī sākṣāt kurukṣetratāṃ yātāsi tvadavāptireva taruṇi śreyaḥ paraṃ gaṇyate // 1664 anteṣu remire dhīrā nate madhyeṣu remire / antaprāptiṃ sukhāmāhur duḥkhamantaramantayoḥ // 1665 ante santoṣadaṃ viṣṇuṃ smaret hantāramāpadām / śaratalpagato bhīṣmaḥ sasmāra garuḍadhvajam // 1666 anto nāścaryajātasya jatato dṛśyate kvacit / kṣudrāhaṃbhāvasīmāyā yāvatīṃ muktimāpnumaḥ / āścaryāṇi hi tāvanti prakāśāni bhavanti naḥ // 1667 anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham / tasmāt saṃtoṣameveha dhanaṃ paśyanti paṇḍitāḥ // 1668 antyajo'pi naraḥ pūjyo yasyāsti vipulaṃ dhanam / api brahmakule jāto nirdhanaḥ paribhūyate // 1669 antyajo'pi yadā sākṣī vivāde saṃprajāyate / na tatra yujyate divyaṃ kiṃ punarvanadevatāḥ // 1670 antyāvasthāgato'pi mahān svaguṇāñjahāti na śuddhatayā / na śvetabhāvamujjhati śaṅkhaḥ śikhibhuktamukto'pi // 1671 antraprotabṛhatkapālanalakakrūrakvaṇatkaṅkaṇa- prāyapreṅkhitabhūribhūṣaṇaravairādhoṣayantyambaram / pītaccharditaraktakardamaghanaprāgbhāraghorollasad vyālolastanabhārabhairavavapurdarpoddhataṃ dhāvati // 1672 antrākalpacalatpayodharabharavyāviddhameghacchaṭā- sṛkvasthāmiṣagṛdhnugṛdhragarudāsphāloccalanmūrdhajā / vyādāyānanamaṭṭahāsavikaṭaṃ dūreṇa tārāpathāt trasyatsiddhapuraṃdhrivṛndarabhasonmuktādupakrāmati // 1673 antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ / etāḥ śoṇitapaṅkakuṅkumajuṣaḥ saṃbhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ // 1674 antraiḥ svairapi saṃyatāgracaraṇo mūrcchāvirāmakṣaṇe svādhīnavraṇitāṅgaśastranicito romodgamaṃ varmayan / bhagnānudvalayannijān parabhaṭān saṃtarjayan niṣṭhuraṃ dhanyo dhāma jayaśriyaḥ pṛthuraṇastambhe patākāyate // 1675 andūmuddhūya baddhāṃ nijamapi sahasā sūtamunmathya sadyo niryātastrastavājivrajakṛtaninadākarṇanakruddhacetāḥ / saṃrambhārambhabhagnadrumaviṭapaśataiḥ prothayannāpanasthān āyāti vyālanāgastvaritamiha janāḥ sāvadhānā bhavantu // 1676 andhaṃ tamaścedayi bādhate tvāṃ sarojanetraṃ jagadekasūtram / sudhācaritram paramaṃ pavitraṃ kuruṣva mitraṃ vasudevaputram // 1677 andhaṃ daridritamapi priyayā vihīnaṃ vīkṣyeśvare vadati yā ca varaṃ tvamekam / netre na nāpi vasu no vanitāṃ sa vavre chatrābhirāmasutadarśanamityuvāca // 1678 andhaṃ patiṃ prāpya vilāsinīnāṃ kaṭākṣabāṇā viphalā bhavanti / tadvat kujādityaśanaiścarāṇāṃ na vāradoṣāḥ prabhavanti rātrau // 1679 andhaḥ sa eva śrutavarjito yaḥ śaṭhaḥ sa evārthinirarthako yaḥ / mṛtaḥ sa evāsti yaśo na yasya dharme na dhīryasya sa eva śocyaḥ // 1680 andhaḥ syādandhavelāyāṃ bādhiryamapi cāśrayet / kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām // 1681 sāntvādibhirupāyaistu hanyācchatruṃ vaśe sthitam / dayā tasmin na karttavyā śaraṇāgata ityuta // 1682 andhakaṃ kubjakaṃ caiva kuṣṭhāṅgaṃ vyādhipīḍitam / āpadgataṃ ca bhartāraṃ na tyajet sā mahāsatī // 1683 andhakaḥ kubjakaścaiva tristanī rājakanyakā / trayo'pyanyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite // 1684 andhakaḥ kubjakaścaiva rājakanyā ca tristanī / anayo'pi nayaṃ yāti yāvacchrīrbhajate naram // 1685 andhakaḥ kubjakaścaiva rājakanyā ca tristanī / sānukūle jagannāthe viparītaḥ suyugbhavet // 1686 andhakāragaralaṃ yato jagan- mohakāri bhṛśamatti nityaśaḥ / ujjvalaṃ jaṭharamoṣadhīpater añjanābhamabhavat tataḥ priye // 1687 andhakārāṅkuro jajñe vavṛdhe cāvilambitam / bhīmena ramamāṇāyā hiḍimbāyā ivātmajaḥ // 1688 andhatvamandhasamaye badhiratvaṃ bahdirakāla ālambya / śrīkeśavayoḥ praṇayī parameṣṭhī nābhivāstavyaḥ // 1689 andhadvaye mahānandho viṣayāndhīkṛtekṣaṇaḥ / cakṣuṣāndho na jānāti viṣayāndho na kenacit // 1690 andhasya darpaṇeneva hiteneva hataśruteḥ / duḥkhābhitaptaḥ śokena nekṣate na śṛṇoti ca // 1691 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ / rājñaḥ panthā brāhmaṇenāsametya sametya tu brāhmaṇasyaiva panthāḥ // 1692 andhasya me hṛtavivekamahādhanasya caurairvibho balibhirindriyanāmadheyaiḥ / mohāndhakūpakuhare vinipātitasya deveśa dehi kṛpaṇasya karāvalambam // 1693 andhā iva na paśyanti yogyāyogyaṃ hitāhitam / pathā tenaiva gacchanti nīyante yena pārthivāḥ // 1694 andhā iva badhirā iva mūkā iva mohabhāja iva / paṅgava ivānabhimate nṛpaternivasanti sādhavaḥ sadasi // 1695 andhā vidvajjanairhīnā mūkā kavibhirujjhitā / badhirā gāyanairhīnā sabhā bhavati bhūbhṛtām // 1696 andhīkaromi bhuvanaṃ badhirīkaromi dhīraṃ sacetanamacetanatāṃ nayāmi / kṛtyaṃ na paśyati na yena hitaṃ śṛṇoti dhīmānadhītamapi na pratisaṃdadhāti // 1697.1 andhe tamasi majjāmaḥ paśubhirye yajāmahe / ahiṃsāyāḥ paro dharmo na bhūto na bhaviṣyati // 1697.2 ando'pyanyoktapatho daṇḍadhṛganyopacaraṇīyaḥ / rājatvapratihatair janānurāgairbharati bhūpaḥ // 1698 andho matsyānivāśnāti sa naraḥ kaṇṭakaiḥ saha / yo bhāṣate'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ // 1699 andho vā vadhiro vātha kuṣṭī vāpyantyajo'pi vā / parigṛhṇātu tāṃ kanyāṃ salakṣāṃ syād videśagaḥ // 1700 andho hi rājā bhavati yastu śāstravivarjitaḥ / andhaḥ paśyati cāreṇa śāstrahīno na paśyati // 1701 anghrīnīranghrapīnastanataṭaluṭhanāyāsamandapracārāś cārūnullāsayanto draviḍanaravadhūhāridhammillabhārān / jighrantaḥ siṃhalīnāṃ mukhakamalamalaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ // 1702 annaṃ kiṃśukapuṣpapuñjasadṛśaṃ pāṣāṇajālairyutaṃ dhūmyaṃ gandhayutaṃ ca jālamakhilaṃ bhagnāśca dantālayaḥ / ājyaṃ dūrataraṃ na cāpi lavaṇaṃ na śrūyate tintriṇī bhakṣyāṇāṃ vacanaṃ ca nāsti hi sakhe tadbhojanaṃ varṇaye // 1703 annaṃ dadyādatithaye śraddhayā svargadaṃ hi tat / sakuṭumbo diśannannaṃ saktuprastho divaṃgataḥ // 1704 annaṃ dhānyaṃ vasu vasumatītyuttareṇottareṇa vyākṛṣyante paramakṛpaṇāḥ pāmarā yadvadityam / bhūmiḥ khaṃ dyaurdruhiṇagṛhamityuttareṇottareṇa vyāmohyante vimalamatayo'pyasthireṇaiva dhāmnā // 1705 annaṃ nāstyudakaṃ nāsti nāsti tāmbūlacarvaṇam / mandireṣumahotsāhaḥ śuṣkacarmasya tāḍanam // 1706 annaṃ muktāsuvarṇaṃ dravaguṇarahitāḥ svarṇarūpāśca sūpāḥ sāmodāḥ śākabhedāḥ phalaguḍamilitāḥ pāyasam ... / yāvadbhojyaṃ tadājyaṃ dadhi kathinataraṃ naikarūpāstvapūpāḥ bhujyante bhūsuraudhairmahati tava gṛhe rāmacandrasya tṛptyai // 1707 annaṃ vidhātrā vihitaṃ martyānāṃ jīvadhāraṇam / tadanādṛtya matimān prārthayenna tu kiṃcana // 1708 annaṃ saṃprokṣya gāyatryā satyaṃ tvarteti mantrataḥ / ṛtaṃ tveti ca sāyaṃ tu pariṣiñcet pradakṣiṇam // 1709 annaṃ hi prāṇināṃ prāṇā ārtānāṃ śaraṇaṃ tvaham / dharmo vittaṃ nṛṇāṃ pretya santo'rvāg bibhyato'raṇam // 1710 annajā bhuvi martyānāṃ śramajā vā kathaṃcana / saiṣā bhavati lokasya nidrā sarvasya laukikī // 1711 annadātā bhayatrātā kanyādātā tathaiva ca / janitā copanetā ca pañcaite pitaraḥ smṛtāḥ // 1712 annadānaṃ mahādānaṃ vidyādānaṃ mahattaram / annena kṣaṇikā tṛptir yāvajjīvaṃ tu vidyayā // 1713 annadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati / annena dhāryate sarvaṃ jagadetaccarācaram // 1714 annadāhe harenmāṃsam ambudāhe ca śoṇitam / kāmadāhe harennetram anidrā rogakāriṇī // 1715 annado jaladaścaiva āturasya cikitsakaḥ / trayaste svargamāyānti vinā yajñena bhārata // 1716 annapānaṃ viṣādrakṣed viśeṣeṇa mahīpateḥ / yogakṣemau tadāyattau dharmādyā yannibandhanāḥ // 1717 annapānādibhiścaiva vastrālaṃkārabhūṣaṇaiḥ / gandhamālyairvicitraiśca guruṃ tatra prapūjayet // 1718 annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ / tasminnevodare garbhaḥ kiṃ nāma na vijīryate // 1719 annapraṇāśe sīdanti śarīre pañca dhātavaḥ / āhārāt sarvabhūtāni saṃbhavanti mahītale // 1720 annamūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvanam / tasmād yatnena saṃrakṣed balaṃ ca kuśalo bhiṣak // 1721 annavastrasuvarṇāni ratnāni vividhāni ca / brāhmaṇebhyo nadītīre dadāti vraja satvaram // 1722 annahīno dahedrāṣṭraṃ mantrahīnaśca ṛtvijaḥ / yajamānaṃ dānahīno nāsti yajñasamo ripuḥ // 1723 annādaṣṭaguṇaṃ piṣṭaṃ piṣṭādaṣtaguṇaṃ payaḥ / payaso'ṣṭaguṇaṃ māṃsaṃ māṃsādaṣṭaguṇaṃ ghṛtam // 1724 annādivargaṃ phalapuṣpamāṃsa- matsyādibhiḥ pūrṇamukhaḥ sadaiva / syāddṛṣṭamātro'bhimatārthasiddhyai mṛṣṭānnabhojyāya mude ca kākaḥ // 1725 annādiviṣṭhānavagomayāni na vā vidhunvan vadane sadaiva / vāmopasavyo'pyavalokyamāno manorathaṃ pūrayate dhruvaśca // 1726 annādiviṣṭhāpiśitādibhiryaḥ pūrṇānano'bhīṣṭaphalaprado'sau / mantrādisiddhyai vaṇigādilābhe śasto vivāhādividhau ca kākaḥ // 1727 annāde bhrūṇahā mārṣṭi annena abhiśaṃsati / stenaḥ pramukto rājani yācannanṛtasaṃkare // 1728 annāde bhrūṇahā mārṣṭi patyau bhāryāpacāriṇī / gurau śiṣyaśca yājyaśca steno rājani kilbiṣam // 1729 annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ / yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ // 1730 annādraktaṃ ca śuklaṃ cāpy ato jīvaḥ pratiṣṭhitaḥ / indriyāṇi ca buddhiśca tṛpyantyannena nityaśaḥ // 1731 annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā / vṛṣṭistapaseti vadann amṛtyave tattapaścaratu // 1732 annāśane syāt paramāṇumātraḥ praśakyate śodhayituṃ tapobhiḥ / māṃsāśane parvatarājamātro no śakyate śodhayituṃ mahattvāt // 1733 annena dhāryate sarvaṃ jagadetaccarācaram / annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ // 1734 anne pāne ca tāmbūle phale puṣpe vibhūṣaṇe / vastre vilepane dhūpe śayyāyāmāsaneṣu ca // 1735 anyaṃ kānanamāśu gaccha tarasā vanyaṃ phalaṃ bhuṅkṣva re dhanyaṃ dhāma vibhāti te na hi tathā puṇyaṃ jaghanyaṃ kuru / etasminkariśāva mā vraja vane jalpāmi tathyaṃ vaco jānāsyeva karīndradarpadalano nidrāti pañcānanaḥ // 1736 anyaṃ manuṣyaṃ hṛdayena kṛtvā anyaṃ tato dṛṣṭibhirāhvayanti / anyatra muñcanti madaprasekam anyaṃ śarīreṇa ca kāmayante // 1737 anyaḥ kaḥ kṣāravārdhe tvamiva niyamito vānarairvā narairvā vipreṇaikena ko'nyaḥ karakuharapuṭīpātramātre nipītaḥ / jalpannitthaṃ pṛthūrmighvanibhiravataratphenakūṭāṭṭahāsaiḥ spardhāṃ dhatte payodheradhikamadhipuraṃ nirmito yattaṭākaḥ // 1738 anyaḥ karoti vyāpāraṃ lipto bhavati lekhakaḥ / bhagaliṅgaprasaṅgena chinnā bhavati nāsikā // 1739 anyaḥ ko'pi sa kumbhasaṃbhavamunerāstāṃ śikhī jāṭharo yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ / vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalistoyadhiḥ paścātpārśvamapūritāntaraviyadyatra svanan bhrāmyati // 1740 anya ityanupajātayantraṇaṃ drāgudañcitavatī vilocanam / māmavetya cakitā vṛtānanā dantadaṣṭarasanā manāgabhūt // 1741 anyakarmavimūḍho ya ātmakarmaviśāradaḥ / yathā paśya na jānāti stanapānetaracchiśuḥ // 1742 anyakālaparihāryamajasraṃ taddvayena vidadhe dvayameva / dhṛṣṭatā rahasi bhartṛṣu tābhir nirdayatvamitarairabalāsu // 1743 anyakṣetre kṛtaṃ pāpaṃ puṇyakṣetre vinaśyati / puṇyakṣetre kṛtaṃ pāpaṃ vajralepo bhaviṣyati // 1744 anyato naya muhūrtamānanaṃ candra eṣa sarale kalāmayaḥ / mā kadācana kapolayormalaṃ saṃkramayya samatāṃ sa neṣyati // 1745 anyato yadi nijopacikīrṣā mānahāniriti bhītiranītiḥ / śrīdharo'pi hi bale śriyamicchan mānamātanuta vāmanameva // 1746 anyatkṛtyaṃ manujaś cintayati divāniśaṃ viśuddhadhiyā / vedhā vidadhātyanyat svāmīva na śakyate dhartum // 1747 anyatra deśe ghaṭitā jaganti grasiṣyate viśvasṛjeti matvā / saṃkocayitvā kimu pādamūla- dvayāntarāle nihitāsti yoniḥ // 1748 anyatra bhīṣmād gāṅgeyād anyatra ca hanūmataḥ / hariṇīkhuramātreṇa carmaṇā mohitaṃ jagat // 1749 anyatra yāpitaniśaṃ parilohitāṅgam anyāṅganāgatamivāgatamuṣṇaraśmim / prātarnirīkṣya kupiteva hi padminīyam utphullahallakasulohitalocanābhūt // 1750 anyatra yūyaṃ kusumāvacāyaṃ kurudhvamatrāsmi karomi sakhyaḥ / nāhaṃ hi dūraṃ bhramituṃ samarthā prasīdatāyaṃ racito'ñjalirvaḥ // 1751 anyatra vrajatīti kā khalu kathā nāpyasya tādṛk suhṛd yo māṃ necchati nāgataśca hahahā ko'yaṃ vidheḥ prakramaḥ / ityalpetarakalpanākavalitasvāntā niśāntāntare bālā vṛttavivartanavyatikarā nāpnoti nidrāṃ niśi // 1752 anyathā cintitā hyarthā naraistāta manasvibhiḥ / anyathaiva hi gacchanti daivāditi matirmama // 1753 anyathā paridṛṣṭāni munibhirvedadarśibhiḥ / anyathā parivartante vegā iva nabhasvataḥ // 1754 anyathāliṅgyate kāntā bhāvena duhitānyathā / manaso bhidyate vṛttir abhinneṣvapi vastuṣu // 1755 anyathā varttamānānām arthī bhūto'yamanyathā / asmābhiryadanuṣṭheyaṃ gandharvaistadanuṣṭhitam // 1756 anyathā vedaśāstrāṇi jñānapāṇḍityamanyathā / anyathā tatpadaṃ śāntaṃ lokāḥ kliśyanti cānyathā // 1757 anyathā śāstragarbhiṇyā dhiyā dhīro'rthamīhate / svāmīva prāktanaṃ karma vidadhāti tadanyathā // 1758 anyathaiva vicintyante puruṣeṇa manorathāḥ / daivenāhitasadbhāvāḥ karmaṇāṃ gatayo'nyathā // 1759 anyathaivasatī putraṃ cintayedanyathā patim / yathā yathā svabhāvasya mahābhāga udāhṛtam // 1760 anyathaiva hi manyante puruṣāstāni tāni ca / anyathaiva prabhustāni karoti vikaroti ca // 1761 anyathaiva hi sauhārdaṃ bhavetsvacchāntarātmanaḥ / pravartate'nyathā vāṇī śāṭhyopahatacetasaḥ // 1762 anyadasmi bhavatīṃ na yācitā vāramekamadharaṃ dhayāmi te / ityasisvadadupāṃśukākuvāk sopamardahaṭhavṛttireva tam // 1763 anyadābhāṣitaṃ pūrvaṃ dattamanyattato'lpakam / yatsadoṣamayogyaṃ vā kūṭadānena tena kim // 1764 anyadā bhūṣaṇaṃ puṃsaḥ kṣamā lajjeva yoṣitaḥ / parākramaḥ paribhave vaiyātyaṃ surateṣviva // 1765 anyadīyamavicintya pātaka nirghṛṇo harati jīvitopamam / dravymatra kitavo vicetanas tena gacchati kadarthanāṃ ciram // 1766 anyaduḥkhena yo duḥkhī yo'nyaharṣeṇa harṣataḥ / sa eva jagatāmīśo nararūpadharo hariḥ // 1767 anyaducchṛṅkhalaṃ sattvam anyacchāstraniyantritam / sāmānādhikaraṇyaṃ hi tejastimirayoḥ kutaḥ // 1768 anyaduptaṃ jātamanyad ityetannopapadyate / upyate yaddhi yadbījaṃ tattadeva prarohati // 1769 anyadoṣamiva sa svakaṃ guṇaṃ khyāpayet kathamadhṛṣṭatājaḍaḥ / ucyate sa khalu kāryavattayā dhigvabhinnabudhasetumarthitām // 1770 anyadgopucchakaṃ jñeyaṃ śuddhakāṣṭhavinirmitam / mukhe ca lohakaṇṭhena vedhyaṃ tryaṅgulasaṃmitam // 1771 anyapūrvāṃ striyaṃ sādhvīṃ kāmayeta na garvataḥ / sādhvīricchan mahādevaḥ ṣaṇḍo'bhūddārukāvane // 1772 anyapratāpamāsādya yo dṛḍhatvaṃ na gacchati / jātuṣābharaṇasyeva rūpeṇāpi hi tasya kim // 1773 anyamāśrayate lakṣmīs tvanyamanyaṃ ca medinī / ananyagāminī puṃsāṃ kīrtirekā pativratā // 1774 anyayānyavanitāgatacittaṃ cittanāthamabhiśaṅkitavatyā / pītabhūrisurayāpi na mede nirvṛtirhi manaso madahetuḥ // 1775 anyayā yauvane martyo buddhyā bhavati mohitaḥ / madhye'nyayā jarāyāṃtu so'nyāṃ rocayate matim // 1776 anyavarṇaṃ śiro yasya pucchaṃ vā yasya vājinaḥ / pucchena śirasā vāpi nānāvarṇaḥ sa ninditaḥ // 1777 anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ / anākhyātaḥ satāṃ madhye kaviścoro vibhāvyate // 1778 anyastrīspṛhayālavo jagati ke padbhyāmagamyā ca kā ko dhāturdaśane samastamanujaiḥ kā prārthyate'harniśam / dṛṣṭvaikāṃ yavaneśvaro nijapure padmānanāṃ kāminīṃ mitraṃ prāha kimādareṇa sahasā yārānadīdaṃśamā // 1779 anyasmāllabdhoṣmā kśudraḥ prāyeṇa duḥsaho bhavati / ravirapi na dahati tādṛg yādṛghyuttaptavālukānikaraḥ // 1780 anyasminnapi kāle dayitāvirahaḥ karoti saṃtāpam / kiṃ punaraviralajaladhara- gurutararasiteṣu divaseṣu // 1781 anyasmin preṣyamāṇe tu purastādyaḥ samutpatet / ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset // 1782 anyasya lagati karṇe jīvitamanyasya harati bāṇa iva / hṛdayaṃ dunoti piśunaḥ kaṇṭaka iva pādalagno'pi // 1783 anyasyai saṃpratīyaṃ kuru madanaripo svāṅgadānaprasādaṃ nāhaṃ soḍhuṃ samarthā śirasi suranadīṃ nāpi saṃdhyāṃ praṇantum / ityuktvā kopaviddhāṃ vighaṭayitumumāmātmadehaṃ pravṛttāṃ rundhānaḥ pātu śambhoḥ kucakalasahaṭhasparśakṛṣṭo bhujo vaḥ // 1784 anyāṅganābhiradhikaṃ sa karoti keliṃ tvaṃ tena mā kuru viṣādamadabhrarūpe / pepīyate madhukaraḥ kva na taṃ marandaṃ no jātu vismarati paṅkajinīṃ tathāpi // 1785 anyā jagaddhitamayī manasaḥ pravṛttir anyaiva kāpi racanā vacanāvalīnām / lokottarā ca kṛṭirākṛtirārtahṛdyā vidyāvatāṃ sakalameva girāṃ davīyaḥ // 1786 anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam / sarvaiḥ krāmadbhirulkānanakavalarasavyāttavaktraprabhābhir vyaktaistaiḥ saṃvaladbhiḥ kṣaṇamaparamiva vyomni vṛttaṃ śmaśānam // 1787 anyānapi tarūn ropya phalapuṣpopayoginaḥ / ratnadhenusahasrasya phalaṃ prāpnoti mānavaḥ // 1788 anyā nirarthikā cintā balatejaḥpraṇāśinī / nāśayet sarvasaukhyaṃ tu rūpahāniṃ nidarśayet // 1789 anyāni śāstrāṇi vinodamātraṃ prāpteṣu vā teṣu na taiśca kiṃcit / cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti // 1790 anyāni śāstrāṇi vinodamātraṃ prāpteṣu kāleṣu na taiśca kiṃcit / cikitsitajyotiṣamantravādāḥ pade pade pratyayamāvahanti // 1791 anyānparivadan sādhur yathā hi paritapyate / tathā parivadannanyāṃs tuṣṭo bhavati durjanaḥ // 1792 anyānyopamitaṃ yugaṃ nirupamaṃ te'yugmamaṅgeṣu yat so'yaṃ sikthakamāsyakāntimadhunastanvaṅgi candrastava / tvadvācāṃ svaramātrikāṃ madakalaḥ puṃskokilo ghoṣayaty abhyāsasya kimastyagocaramiti pratyāśayā mohitaḥ // 1793 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā / śayyāntadeśalulitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā // 1794 anyā priyeṇa paribhuktamavekṣya gātraṃ harṣānvitā viracitādharacāruśobhā / kūrpāsakaṃ paridadhāti nakhakṣatāṅgī vyālambinīlalalitālakakuñcitākṣī // 1795 anyābhyo vanyābhyo mālati dhanyāsi vallarībhyastvam / yat kila tavaiva savidhe krīḍati madhupaḥ sadaiva mudito'yam // 1796 anyāmanyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ / asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ // 1797 anyāyaḥ prauḍhavādena nīyate nyāyatāṃ yayā / nyāyaścānyāyatāṃ lobhāt kiṃ tayā kṣudravidyayā // 1798 anyāyakarabhogaiśca yo hi jīvati nityaśaḥ / virāgādeva lokānāṃ bhraṃśate sa hi pārthivaḥ // 1799 anyāyadraviṇādāneṣv udyamaḥ kriyate vṛthā / lubdhānāṃ satyasaṃkocāt saṃkucantyeva saṃpadaḥ // 1800 anyāyavittena kṛto'pi dharmaḥ savyāja ityāhuraśeṣalokāḥ / nyāyārjitārthena sa eva dharmo nirvyāja ityāryajanā vadanti // 1801 anyāyasamupāttena dānadharmo dhanena yaḥ / kriyate na sa kartāraṃ trāyate mahato bhayāt // 1802 anyā yā vasanottamaṃ tadadhunā saṃgṛhya mānyaṃ punar yanmāṃ darśayasi priyaṃ priyatamaṃ toṣāya roṣāya no / sarvasaiva sataśca rītiriyatī pūrvaṃ śrutā vṛddhataḥ prāyaḥ prāpya nijaprakarṣamakhilaṃ mitraṃ mudādarśayat // 1803 anyāyopārjitaṃ dravyaṃ daśavarṣāṇi tiṣṭhati / prāpte caikādaśe varṣe samūlaṃ ca vinaśyati // 1804 anyāyopārjitaṃ dravyam arthadūṣaṇamucyate / apātradānaṃ pātrārtha haraṇaṃ tasya lakṣaṇam // 1805 anyārthamaṅgīkṛtavāripāṇau viśaṅkamānāstava dānanīram / parasparaṃ dīnamukhā na ke vā devāḥ sumeruṃ śuśucuḥ svabhūmim // 1806 anyā vihāya patigṛha- mavicintitakulakalaṅkajanagarhāḥ / rāgoparaktahṛdayā yānti digantaṃ manuṣyā āsajya // 1807 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ / saṃhṛṣyamāṇavipulorupayodharārtā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ // 1808 anyāsāṃ na kimasti veśmani vadhūḥ kaivaṃ niśi prāvṛṣi praiti prāntataḍāgamamba gṛhiṇi svasthāsi me'vasthayā / bhagno'yaṃ valayo ghaṭo vighaṭitaḥ kṣaṇṇā tanuḥ kaṇṭakair ākrāntaḥ sa tathā bhujaṅgahatakaḥ kaṣṭaṃ na yaddaṣṭavān // 1809 anyā sādhigatā tvayā kva yuvatī yasyāḥ sa mānagraho yāte locanagocaraṃ priyatame saṃpratyapakrāmati / asmākaṃ punarugrapūruṣaśatāśleṣapragalbhātmanām etādṛśyanabhijñapūruṣapariṣvaṅge kutaḥ sādhvasam // 1810 anyā sā sarasī marāla munibhiryattīrasopānikā- vinyastān balitaṇḍulān kavalayan dṛṣṭo'si hṛdyairmukhaiḥ / eṣā pakkaṇavāpikā kamalinīkhaṇḍe'tra guptātmabhir vyādhaistvadvidhamugdhabandhanavidhau kiṃ nāma nāsūtryate // 1811 anyāsu tāvadupamardasahāsu bhṛṅga lolaṃ vinodaya manaḥ sumanolatāsu / mughdāmajātarajasaṃ kalikāmakāle vyarthaṃ kadarthayasi kiṃ navamallikāyāḥ // 1812 anyāstā guṇaratnarohaṇabhuvo dhanyā mṛdanyaiva sā saṃbhārāḥ khalu te'nya eva vidhinā yaireṣa sṛṣṭo yuvā / śrīmatkāntijuṣāṃ dviṣāṃ karatalāt strīṇāṃ nitambasthalād dṛṣṭe yatra patanti mūḍhamanasāmastrāṇi vastrāṇi ca // 1813 anyāstā malayādrikānanabhuvaḥ svacchasravannirjjharās tṛṣṇā yāsu nivartate tanubhṛtāmālokamātrādapi / rūkṣadhvāṅkṣaparigraho marurayaṃ sphārībhavadbhrāntayaḥ tā etā mṛgatṛṣṇikā hariṇa he nedaṃ payo gamyatām // 1814 anyūnaṃ guṇamamṛtasya dhārayantī saṃphullasphuritasaroruhāvataṃsā / preyobhiḥ saha sarasī niṣevyamāṇā raktatvaṃ vyadhita vadhūdṛśaṃ surā ca // 1815 anyūnonnatayo'timātrapṛthavaḥ pṛthvīdharaśrībhṛtas tanvantaḥ kanakāvalībhirupamāṃ saudāmanīdāmabhiḥ / varṣantaḥ śamamānayannupalasacchṛṅgāralekhāyudhāḥ kāle kāliyakāyakālavapuṣaḥ pāṃsūn gajāmbhomucaḥ // 1816 anye ca bahavo rāgā jātā deśaviśeṣataḥ / mārūprabhṛtayo loke te ca tad deśikāḥ smṛtāḥ // 1817 anye cet prākṛtā lokā bahupāpāni kurvate / pradhānapuruṣeṇāpi kāryaṃ tatpṛṣṭhato nu kim // 1818 anye te jaladāyino jaladharāstṛṣṇāṃ vinighnanti ye bhrātaścātaka kiṃ vṛthātiraṭitaiḥ khinno'si viśrāmyatām / meghaḥ śārada eṣa kāśadhavalaḥ pānīyariktodaro garjatyeva hi kevalaṃ bhṛśataraṃ no bindumapyujjhati // 1819 anye te vihagāḥ payoda parito dhāvanti tṛṣṇāturā vāpīkūpataḍāgasāgarajale majjanti dattādarāḥ / māmadyāpi na vetsi cātakaśiśuṃ yacchuṣkakaṇṭho'pi san nānyaṃ vāñchati nopasarpati na ca prastauti na dhyāyati // 1820 anye te sumanolihaḥ prahasadapyambhojamujjhanti ye vātāndolanakelicañcaladalaprāntairapi trāsitāḥ / anyaḥ ko'pi sa eṣa ṣaṭpadabhaṭaḥ saṃsahya karṇāhatīr yenānekapagaṇḍagaṇḍalamiladdānāmbuni krīḍitam // 1821 anyenāpi svamāṃsena chidyamānena dūyate / tathāpi paramāṃsāni svādūnīti samaśnute // 1822 anye'pi santi guṇinaḥ kati no jagatyāṃ hāra tvameva guṇināmuparisthito'si / eṇīdṛśāmurasi nityamavasthito'si sadvṛttatā ca śucitā ca na khaṇḍitā te // 1823 anye'pi santi bata tāmarasāvataṃsā haṃsāvalīvalayino jalasaṃniveśāḥ / ko'pyāgraho gururayaṃ bata cātakasya pauraṃdarīṃ yadabhivāñchati vāridhārām // 1824 anyeyaṃ rūpasaṃpattir anyā vaidagdhyadhoraṇī / naiṣā nalinapatrākṣī sṛṣṭiḥ sādhāraṇī vidheḥ // 1825 anyeṣāṃ yo na pāpāni cintayatyātmano yathā / tasya pāpāgamastāta hetvabhāvānna vidyate // 1826 karmaṇā manasā vācā parapīḍāṃ karoti yaḥ / tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham // 1827 anyeṣāmapi naśyanti suhṛdaśca dhanāni ca / paśya buddhyā manuṣyāṇāṃ rājannāpadamātmanaḥ // 1828 anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam / puṃbhiḥ strīṣu kṛtā yadvat sumanaḥsviva ṣaṭpadaiḥ // 1829 anye hi duḥkhamṛtavaḥ prathayantyahobhiḥ sūryāṃśuluptatimirairabhisārikāṇām / hemanta eṣa himaruddhasahasradhāmā kāmaṃ karoti divaseṣvapi śarma tāsām // 1830 anyaiḥ sākaṃ virodhena vayaṃ pañcottaraṃ śatam / parasparavirodhena vayaṃ pañca ca te śatam // 1831 anyocchiṣṭeṣu pātreṣu bhuktvaiteṣu mahībhujaḥ / kasmānna lajjāmavahañ śaucacintāṃ na vā dadhuḥ // 1832 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn / dvābhyāmayaṃ saha gacchatyamutra puṇyena pāpena ca veṣṭyamānaḥ // 1833 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati / putrapautre vinaṣṭe tu paralokaṃ nigacchati // 1834 anyonyaṃ daśanacchadeṣu daśatoranyonyamāliṅgator anyonyaṃ nakharaiḥ kharairvilikhatoranyonyamācumbatoḥ / autsukyena navaṃ navaṃ nidhuvanaprāgalbhyamabhyasyatoḥ śrānte pañcaśare'pi na praṇayinoḥ prāpto'pakarṣaṃ rasaḥ // 1835 anyonyaṃ matimāsthāya yatra sampratibhāṣyate / na caikamatye śreyosti mantraḥ so'dhama ucyate // 1836 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam / nava tiṣṭhati tadvaraṃ puṣkarasthamivodakam // 1837 anyonyagūḍhaceṣṭita- sadbhāvasnehapāśabaddhasya / vicchedakaro mṛtyur dhīrāṇāṃ vā paricchedaḥ // 1838 anyonyagopyaṃ viduṣāṃ tu lakṣaṃ yadasya tulyāḥ prabhavo bhavanti / parasparāliṅganatatparāṇāṃ na kānta saukhyaṃ yuvatījanānām // 1839 anyonyagrathitāruṇāṅgulinamatpāṇidvayasyopari nyasyocchavāsavikampitādharadalaṃ nirvedaśūnyaṃ mukham / āmīlannayanāntavāntasalilaṃ ślādhyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate // 1840 anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām / keṣāṃcideva manye samāgamo bhavati puṇyavatām // 1841 anyonyaprakaṭānurāgarabhasādudbhūtaromāñcayor utkaṇṭhāparikhedaduḥsahatayā kṣāmībhavadgātrayoḥ / naktaṃ daivavaśāt kṣaṇaṃ gurujanātsvāyattatāṃ prāptayor yāto durlabhasaṃgamotsavavidhiryūnorjanākhyeyatām // 1842 anyonyabhedo bhrātṝṇāṃ suhṛdāṃ vā balāntaka / bhavatyānandakṛddeva dviṣatāṃ nātra saṃśayaḥ // 1843 anyonyamutpīḍayadutpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham / madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaramapyalabhyam // 1844 anyonyarāgavaśayoryuvayorvilāsa- svacchandatācchidapayātu tadālivargaḥ / atyājayan sicayamājimakārayanvā dantairnakhaiśca madano madanaḥ kathaṃ syāt // 1845 anyonyalakṣaṇairyuktāṃ nārīṃ saṃkīrṇakāṃ viduḥ / yā nijaireva saṃyuktā cihnaistāṃ kevalāṃ jaguḥ // 1846 anyonyalāvaṇyavilokanāntaṃ netradvayaṃ syātsatataṃ kilāsyāḥ / ityeva nāsā vihitā vidhātrā madhye tayordarśanavighnakartrī // 1847 anyonyavārighaṭitau dhanavāripātād bhītau bhṛśaṃ mṛgavadhūrmṛgayūthapaśca / vittastayā ghaṭanayā kṛtasaukhyamohau naivāmbuvāhajalaśīkarapātapīḍām // 1848 anyonyaviparītāni matāni manasaḥ sadā / avidyāyāṃ punaḥ satye jñānasyoccatarasya hi / aṅgāni nikhilāni syuḥ pūrayanti parasparam // 1849 anyonyaśvasitāśanaiḥ phaṇadharairāviśya sattvānbahir bhuñjānaiḥ paricārakaistṛṇagaṇairānandinā nandinā / bhikṣānnopacitaiśca dāratanayaiḥ puṣṇāti viśvāni yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // 1850 anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse / sraṣṭuṃ punarmanasijasya tanuṃ pravṛttam ādāviva dvyaṇukakṛtparamāṇuyugmam // 1851 anyonyasaṃbhinnadṛśāṃ sakhīnāṃ tasyāstvayi prāganurāgacihnam / kasyāpi ko'pīti niveditaṃ ca dhātreyikāyāścaturaṃ vacaśca // 1852 anyonyasaṃvalitamāṃsaladantakānti sollāsamāviralasaṃ valitārdhatāram / līlāgṛhe pratikalaṃ kilakiñciteṣu vyāvartamānavinayaṃ mithunaṃ cakāsti // 1853 anyonyasamupaṣṭambhād anyonyāpāśrayeṇa ca / jñātayaḥ saṃpravardhante sarasīvotpalānyuta // 1854 anyonyasmādvinirbhinnaṃ bhinnagarbhaṃ na yudhyate / tathaivāpasṛtaṃ śaktaṃ naikarājyāntarīkṛtam // 1855 anyonyasya niyantraṇāparibhavādaprauḍhaśītātapāḥ puṣpyatkiṃśukacūtanūtanadalāvirbhūtaśoṇaśriyaḥ / padmollāsitagandhavāsitavahadvātāvadātatviṣo modonmādajuṣo haranti hṛdayaṃ vāsantikā vāsarāḥ // 1856 anyonyasya layaṃ bhayādiva mahābhūteṣu yāteṣvalaṃ kalpānte parameka eva sa taruḥ skandhoccayairjṛmbhate / vinyasya trijaganti kukṣikurhare devena yasyāsyate śākhāgre śiśuneva sevitajalakrīḍāvilāsālasam // 1857 anyonyasyāvyabhīcāro bhavedāmaraṇāntikaḥ / eṣa dharmaḥ samāsena jñeyaḥ matrīpuṃsayoḥ paraḥ // 1858 anyonyākṣinipātajātamadayoranyonyaceṣṭāśata- spṛṣṭāntaḥpadayormanobhavaśaravyāghātasaṃbhrāntayoḥ / syādeva dviradendrayoriva tayorāliṅganaṃ prāṅgaṇe dhairyastambhaviḍambinī balavatī lajjā na cedargalā // 1859 anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- granthipragrathitaṃ karadvayamuparyuttānamābibhratā / seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottabhite- noccairbāhuyugena śaṃsati manojanmapraveśotsavam // 1860 anyonyāsphālabhinnadviparudhiravasāmāṃsamastiṣkapaṅke magnānāṃ syandanānāmupari kṛtapadanyāsavikrāntapattau / sphītāsṛkpānagoṣṭhīrasadaśivaśivātūṛyanṛtyatkabandhe saṃgrāmaikārṇavāntaḥpayasi vicarituṃ paṇḍitāḥ pāṇḍuputrāḥ // 1861 anyonyāhatadantanādamukharaṃ prahvaṃ mukhaṃ kurvatā netre sāśrukaṇe nimīlya pulakavyāsaṅgi kaṇḍūyatā / hā hā heti suniṣṭhuraṃ vivadatā bāhū prasārya kṣaṇaṃ puṇyāgniḥ pathikena pīyata iva jvālāhataśmaśruṇā // 1862 anyonyeṣāṃ puṣkarairāmṛśanto dānodbhedānuccakairbhugnavālāḥ / unmūrdhānaḥ saṃnipatyāparāntaiḥ prāyudhyanta spaṣṭadantadhvanībhāḥ // 1863 anyopabhogakaluṣā mānavatī premagarvitā muditā / saundaryagarvitā ca premaparādhīnamānasānūḍhā // 1864 anyo'pi candanatarormahanīyamūrteḥ sekārthamutsahati tadguṇabaddhatṛṣṇaḥ / śākhoṭakasya punarasya mahāśayoyam ambhoda eva śaraṇaṃ yadi nirguṇasya // 1865 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī / yattena kiṃciddhi kṛtaṃ hi karma tadaśnute nāsti kṛtasya nāśaḥ // 1866 anvagrāhi mayā preyān niśi svopanayāditi / na vipralabhate tāvad ālīriyamalīkavāk // 1867 anvayāgatavidyānām anvayāgatasaṃpadām / viduṣāṃ ca prabhūṇāṃ ca hṛdayaṃ nāvalipyate // 1868 anvarthavedī śūraśca kṣamāvānna ca karkaśaḥ / kalyāṇamedhāstejasvī sa bhadraḥ parikīrtitaḥ // 1869 anviṣyadbhirayaṃ cirāt kathamapi prārthyeta yadyarthibhir nātha tvaṃ punararthinaḥ pratidinaṃ yatnāt samanviṣyasi / prāptau cintitamātrakaṃ dadadasau cintātiriktapradaṃ tvāmālokya vidīryate yadi na tadgrāvaiva cintāmaṇiḥ // 1870 anvīkṣaṇaṃ ca vidyānāṃ sadvarṇāśramarakṣaṇam / grahaṇaṃ śastraśāstrāṇāṃ yuddhamārgopaśikṣaṇam // 1871 anvetaṃ vāyavo yānti pṛṣṭhe bhānurvayāṃsi ca / anuplavante meghāśca yasya tasya raṇe jayaḥ // 1872 anveṣayati madāndha- dviradamadāmbusiktamavanitalam / pariṇatagarbhabharārtā siṃhavadhūḥ śallakīvipine // 1873 apaḥ piban prapāpālīm anurakto vilokayan / agastyaṃ cintayāmāsa caturaḥ sāpi sāgarān // 1874 apakartāhamasmīti hṛdi te mā sma bhūdbhayam / vimukheṣu na me khaḍgaḥ prahartuṃ jātu vāñchati // 1875 apakāradaśāyāmapy upakurvanti sādhavaḥ / chindantamapi vṛkṣaḥ svac chāyayā kiṃ na rakṣati // 1876 apakāramasaṃprāpya tuṣyet sādhurasādhutaḥ / naiṣo'lābho bhujaṅgena veṣṭito yo na daśyate // 1877 apakāriṇi kopaścet kope kopaḥ kathaṃ na jāyeta / dharmārthakāmamokṣa- prāṇayaśohāriṇi krūre // 1878 apakāriṇi cet kopaḥ kope kāpaḥ kathaṃ na te / dharmārthakāmamokṣāṇāṃ prasahya paripanthini // 1879 apakāriṇi visrambhaṃ yaḥ karoti narādhamaḥ / anātho durbalo yadvan na ciraṃ sa tu jīvati // 1880 apakāriṣu mā pāpaṃ cintaya tvaṃ kadācana / svayameva patiṣyanti kūlajātā iva drumāḥ // 1881 apakuryāt samarthaṃ vā nopakuryādyadāpadi / ucchindyādeva tanmitraṃ viśvasyāṅkamupasthitam // 1882 apakurvannapi prāyaḥ prāpnoti mahataḥ phalam / aurvaṃ dahantamevāgniṃ saṃtarpayati sāgaraḥ // 1883 apakṛtya balasthasya dūrastho'smīti nāśvaset / śyenānucaritairhyete nipatanti pramādyataḥ // 1884 apakṛtvā buddhimato dūrastho'smīti nāśvaset / dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ // 1885 apakrānte bālye taruṇimani cāgantumanasi prayāte mugdhatve caturimaṇi cāśleṣarasike / na kenāpi spṛṣṭaṃ yadiha vayasā marma paramaṃ yadetat pañceṣorjayati vapurindīvaradṛśaḥ // 1886 apakvaṃ bhaṅgamāyāti atijīrṇaṃ tu karkaśam / jñātighṛṣṭaṃ tu sodvegaṃ kalaho bāndhavaiḥ saha // 1887 apakvamapi cūtasya phalaṃ dravati vegataḥ / guḍaśuṇṭīpralepena vidhṛtaṃ śaśvadātape // 1888 apakve tu ghaṭe nīraṃ cālanyāṃ sūkṣmapiṣṭakam / strīṇāṃ ca hṛdaye vārtā na tiṣṭhati kadāpi hi // 1889 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena / priyatamaparibhuktaṃ vīkṣamānā svadehaṃ vrajati śayanavāsād vāsamanyaddhasantī // 1890 apagatarajovikārā ghanapaṭalākrāntatārakālokā / lambapayodharabhārā prāvṛḍiyaṃ vṛddhavaniteva // 1891 apaṅkiladhiyaḥ śuddhāḥ sādhumānasavṛttayaḥ / vamanti śrutijīvātuṃ dhvaniṃ navarasāspadam // 1892 apacikramiṣuḥ pūrvaṃ senāṃ svāṃ parisāntvayan / vilaṅghayitvā satreṇa tataḥ svayamupakramet // 1893 apaṭaḥ kapaṭī himahīnaruciḥ prathitaḥ paśuranyakalatrarataḥ / tava rāya vasantasamo na haro na harirnna harirnna harirnna hariḥ // 1894 apaṇḍitāste puruṣā matā me ye strīṣu ca śrīṣu ca viśvasanti / śriyo hi kurvanti tathaiva nāryo bhujaṅgakanyāparisarpaṇāni // 1895 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān / mantramūlaṃ yato rājyam ato mantraṃ surakṣitam // 1896 apatuṣāratayā viśadaprabhaiḥ suratasaṅgapariśramanodibhiḥ / kusumacāpamatejayadaṃśubhir himakaro makarorjitaketanam // 1897 apatyaṃ dharmakāryāṇi śuśrūṣā ratiruttamā / dārādhīnastathā svargaḥ pitṛṇāmātmanaśca ha // 1898 apatyadarśanasyārthe prāṇānapi ca yā tyajet / tyajanti tāmapi krūrā mātaraṃ dārahetave // 1899 apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punariha nāsīnna bhavitā / padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye nimajjantīmantarjaladhi vasudhāmuttulayati // 1900 apatye yat tādṛgduritamabhavat tena mahatā viṣaktastīvreṇa vraṇitahṛdayena vyathayatā / paṭurdhārāvāhī nava iva cireṇāpi hi na me nikṛntanmarmāṇi krakaca iva manyurviramati // 1901 apathena pravavṛte na jātūpacito'pi saḥ / vṛddhau nadīmukhenaiva prasthānaṃ lavaṇāmbhasaḥ // 1902 apathenaiva yo yogād adhaḥ sārāyate svayam / nīcopasarpaṇavaśāt sa pated vaṃśavānapi // 1903 apathyabhogeṣu yathāturāṇāṃ spṛhā yathārtheṣvatidurgatānām / paropatāpeṣu yathā khalānāṃ strīṇāṃ tathā cauryaratotsaveṣu // 1904 apathyamāyatau lobhād āmanantyanujīvinaḥ / priyaṃ śrṇoti yastebhyas tamṛcchanti na saṃpadaḥ // 1905 apathyasya ca bhuktasya dantasya calitasya ca / amātyasya ca duṣṭasya samūloddharaṇaṃ sukham // 1906 apadāntaraṃ ca paritaḥ kṣitikṣitām apatan drutabhramitahemanemayaḥ / javimārutāñcitaparasparopama- kṣitireṇuketuvasanāḥ patākinaḥ // 1907 apado dūragāmo ca sākṣaro na ca paṇḍitaḥ / amukhaḥ sphuṭavaktā ca yo jānāti sa paṇḍitaḥ // 1908 apadhvasto hyavamato duḥkhaṃ jīvati jīvitam / jīvitaṃ yadavakṣiptaṃ yathaiva maraṇaṃ tathā // 1909 apanaya mahāmohaṃ rājannanena tavāsinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam / yadarirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ // 1910 apanidramadhūkapāṇḍurā sudṛśo'dṛśyata gaṇḍamaṇḍalī / gamitāśrujalaplavairiva kraśimākīrṇatayāpi nimnatām // 1911 apanītaṃ sunītena yo'rthaṃ pratyāninīṣate / matimāsthāya sudṛḍhāṃ tadakāpuruṣavratam // 1912 apanītaparimalāntara- kathe padaṃ nyasya devatarukusume / puṣpāntare'pi gantuṃ vāñchasi ced bhramara dhanyo'si // 1913 apaneyamudetumicchatā timiraṃ roṣamayaṃ dhiyā puraḥ / avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpyudīyate // 1914 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ / svārthamabhyuddharet prājñaḥ kāryadhvaṃso hi mūrkhatā // 1915 apamānaḥ pativihito guruparikaratīvratā gṛhe dauḥsthyam / śīlakṣataye yāsāṃ tāsāmatirāgato'nyanararaktiḥ // 1916 apamānāt tapovṛddhiḥ saṃmānācca tapaḥkṣayaḥ / arcitaḥ pūjito vipro dugdhā gauriva gacchati // 1917 apamānāt tu saṃbhūtaṃ mānena praśamaṃ nayet / sāmapūrva upāyo vā praṇāmo vābhimānaje // 1918 apamānito'pi kulajo na vadati puruṣaṃ svabhāvadākṣiṇyāt / nahi malayacandanataruḥ paraśuprahataḥ sravet pūyam // 1919 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam / atarkitopapannaṃ vo darśanaṃ pratibhāti me // 1920 apayāti saroṣayā niraste kṛtakaṃ kāmini cukṣuve mṛgākṣyā / kalayannapi savyatho'vatasthe- 'śakunena skhalitaḥ kiletaro'pi // 1921 apayāntīnāmadhunā saṃketaniketanānmṛgākṣīṇām / vāsasa eva na kevalam abhavanmanaso'pi parivartaḥ // 1922 apayāyini svato'rthe kathamiva sauhārdadhīḥ kadaryāṇām / yasyāpayānasamaye prāṇatyāgo'pi hā sukaraḥ // 1923 aparajaladherlakṣmīṃ yasmin purīṃ purabhitprabhe madagajaghaṭākārairnāvāṃ śatairavamṛdnati / jaladapaṭalānīkākīrṇaṃ navotpalamecakaṃ jalanidhiriva vyoma vyomnaḥ samo'bhavadambudhiḥ // 1924 aparatarunikaramuktaṃ marumaṇḍalamāvasatyasāvekaḥ / phalakusumairupakurvann arare karīra kathaṃ dhīraḥ // 1925 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasaṃtatiḥ / sukarastaruvat sahiṣṇunā ripurunmūlayituṃ mahānapi // 1926 aparāddhaṃ bhavadvāṇīśrāviṇā pṛccha kiṃ mayā / vīṇāha paruṣaṃ yanmāṃ kalakaṇṭhī ca niṣṭhuram // 1927 aparāddhāṃstu susnigdhān snohoktyā mānadānataḥ / sādhayed bhedadaṇḍābhyāṃ yathāyogena cāparān // 1928 aparādhaṃ na śṛṇumo na cāsatyaṃ tvayoditam / gopyeti gaditaḥ kṛṣṇas tūṣṇīṃ tiṣṭhan punātu vaḥ // 1929 aparādhaḥ sa daivasya na punarmantriṇāmayam / kāryaṃ sughaṭitaṃ yatnād daivayogād vinaśyati // 1930 aparādhasahasrabhājanaṃ patitaṃ bhīmabhavārṇavodare / agatiṃ śaraṇāgataṃ hare kṛpayā kevalamātmasātkuru // 1931 aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet / udvejayeddhanairṛddhān daridrān vadhabandhanaiḥ // 1932 aparādhini mayi daṇḍaṃ saṃharasi kimudyataṃ kuṭilakeśi / vardhayasi vilasitaṃ tvaṃ dāsajanāyātra kupyasi ca // 1933 aparādhī nāmāhaṃ prasīda rambhoru virama saṃrambhāt / sevyo janaśca kupitaḥ kathaṃ nu dāso niraparādhaḥ // 1934 aparādhīnāśokaḥ sahate caraṇāhatiṃ sarojadṛśām / vilasitabakulo vanitā- mukhavāsī madyapāta iva // 1935 aparādhe'pi niḥśaṅko niyogī cirasevakaḥ / sa svāminamavajñāya carecca niravagrahaḥ // 1936 aparādho na me'stīti naitad viśvāsakāraṇam / vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatāmapi // 1937 aparādho mayā kānte kṛto yadi tvayā mataḥ / nipātya giriśṛṅgoccau kucau kiṃ na nipīḍyate // 1938 aparāhṇaśītalatareṇa śanair anilena lolitalatāṅgulaye / nilayāya śākhina ivāhvayate dadurākulāḥ khagakulāni giraḥ // 1939.1 aparityaktamātmānam icchatā paṇyayoṣitām / nityaupayogikaṃ dravyam ātmasāraṃ pradarśayet // 1939.2 aparīkṣitaparavañcanam añcati lobhādapekṣitaprekṣī / vyādhūtapakṣamavaśo vihanyate pakṣivat kṣitipaḥ // 1940 aparīkṣitalakṣaṇapramāṇair aparāmṛṣṭapadārthasārthatattvaiḥ / avaśīkṛtajaitrayuktijālair alametairanadhītatarkavidyaiḥ // 1941 aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam / paścādbhavati saṃtāpo brāhmaṇī nakulaṃ yathā // 1942 aparokṣadhano gamyaḥ śrīmānapi nānyatheti nirdiṣṭam / kandarpaśāstrakāraiḥ kutaḥ kathā luptavibhavasya // 1943 aparṇeyaṃ bhūbhṛdvanamaṭati valkāmbaradharā jaṭālo digvāsāḥ śikhariṇi śivo'yaṃ nivasati / iti bhrāntyānyo'nyaṃ kṣaṇamilitayoḥ kṣoṇitilaka dviṣaddampatyoste śiva śiva bhavanti praṇatayaḥ // 1944 aparṇaiva latā sevyā vidvadbhiriti me matiḥ / yayā vṛtaḥ purāṇo'pi sthāṇuḥ sūte'mṛtaṃ phalam // 1945 aparyantasya kālasya kiyānaṃśaḥ śaracchatam / tanmātraparamāyuryaḥ sa kathaṃ svaptumarhati // 1946 aparyāptabhujāyāmaḥ sakhedo'syāḥ sakhījanaḥ / śroṇyāṃ kathaṃcit kurute raśanādāmabandhanam // 1947 apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade / vimalā tava vistare girāṃ matirādarśa ivābhidṛśyate // 1948 apavādādabhītasya samasya guṇadoṣayoḥ / asadvṛtteraho vṛttaṃ durvibhāvaṃ vidheriva // 1949 apavādo bhaved yena yena vipratyayo bhavet / narake gamyate yena tad budhaḥ kathamācaret // 1950 apaśaṅkamaṅkaparivartanocitāś calitāḥ puraḥ patimupaitumātmajāḥ / anuroditīva karuṇena patriṇāṃ virutena vatsalatayaiṣa nimnagāḥ // 1951 apaśāstradhano rājā saṃcayaṃ nādhigacchati / asthāne cāsya tadvittaṃ sarvameva vinaśyati // 1952 apaśūlaṃ tamāsādya lavaṇaṃ lakṣmaṇānujaḥ / rurodha saṃmukhīno hi jayo randhraprahāriṇām // 1953 apaśokamanāḥ kuṭumbinīm anugṛhṇīṣva nivāpadattibhiḥ / svajanāśru kilātisaṃtataṃ dahati pretamiti pracakṣate // 1954 apaścāttāpakṛt samyag anubandhiphalapradaḥ / adīrghakālo'bhīṣṭaśca praśasto mantra ucyate // 1955 apaśyadbhiriveśānaṃ raṇānnivavṛte gaṇaiḥ / muhyatyeva hi kṛcchreṣu saṃbhramajvalitaṃ manaḥ // 1956 apaśyadbhirmahāsvādān bhāvān svādvavivekibhiḥ / kiṃ jñeyamaśanādanyat kṣmāpairandhairivokṣabhiḥ // 1957 apasaraṇameva yuktaṃ maunaṃ vā tatra rājahaṃsasya / kaṭu raṭati nikaṭavartī vācāṭaṣṭiṭṭibho yatra // 1958 apasarati na cakṣuṣo mṛgākṣī rajaniriyaṃ ca na yāti naiti nidrā / praharati madano'pi duḥkhitānāṃ bata bahuśo'bhimukhībhavantyapāyāḥ // 1959 apasara pṛthivi samudrāḥ saṃvṛṇutāmbūni bhūdharā namata / vāmanaharilaghutunde jagatāṃ kalahaḥ sa vaḥ pāyāt // 1960 apasara madhukara dūraṃ parimalabahule'pi ketakīkusume / iha nahi madhulavalābho bhavati paraṃ dhūlidhūsaraṃ vadanam // 1961 apasara sakhe dūrādasmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ / itaraphaṇinā daṣṭaḥ śakyaścikitsitumauṣadhaiś caṭulavanitābhogigrastaṃ tyajanti hi mantriṇaḥ // 1962 apasāraya ghanasāraṃ kuru hāraṃ dūra eva kiṃ kamalaiḥ / alamalamāli mṛṇālair iti vadati divāniśaṃ bālā // 1963 apasārasamāyuktaṃ nayajñairdurgamucyate / apasāraparityaktaṃ durgavyājena bandhanam // 1964 apastaranti pāṣāṇā hyanughnanti hi rākṣasān / kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ // 1965 apahatya tamastīvraṃ yathā bhātyudare raviḥ / tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ // 1966 apaharati mano me ko'pyayaṃ kṛṣṇacauraḥ praṇataduritacauraḥ pūtanāprāṇacauraḥ / valayavasanacauro bālagopījanānāṃ nayanahṛdayacauraḥ paśyatāṃ sajjanānām // 1967 apaharati mahattvaṃ prārthanā kiṃ na jāne janayati gurulajjāmityahaṃ kiṃ na vedmi / tadapi vada vadānyaṃ taṃ sadā pratyahaṃ māṃ jaṭharapiṭharavartī vahnirarthīkaroti // 1968 apaharasi sadā manāṃsi puṃsām atimahatā guṇasaṃparigraheṇa / na ca bhavasi tathāpyanekacitto hṛtamathavā vivṛṇoti kaḥ parasvam // 1969 apahastitabāndhave tvayā vihitaṃ sāhasamasya tṛṣṇayā / tadihānaparādhini priye sakhi ko'yaṃ karuṇojjhitakramaḥ // 1970 apahāya śanaiḥ paṭīravāṭīr iha lāṭījanamānaluṇṭhanāya / samudeti manojarājadhāṭī- paripāṭīpaṭureṣa gandhavāhaḥ // 1971 apahṛtya parasyārthaṃ tena dharmaṃ karoti yaḥ / sa dātā narakaṃ yāti yasyārthastasya tatphalam // 1972 apahnuvānasya janāya yannijām adhīratāmasya kṛtaṃ manobhuvā / abodhi tajjāgaraduḥkhasākṣiṇī niśā ca śayyā ca śaśāṅkakomalā // 1973 apāṃ nidhiṃ vāribhirarcayanti dīpena sūryaṃ pratibodhayanti / tābhyāṃ tayoḥ kiṃ paripūrṇatā syād bhaktyā hi tuṣyanti mahānubhāvāḥ // 1974 apāṃ pravāho gāṅgo'pi samudraṃ prāpya tadrasaḥ / bhavatyavaśyaṃ tad vidvān nāśrayedaśubhātmakam // 1975 apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase muṇālīhārādau kṛtalaghupadaṃ candramasi ca / muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale priyākaṇṭhāśleṣe nivasati paraṃ śaityamadhunā // 1976 apāṃ vihāre tava hāravibhramaṃ karotu nīre pṛṣadutkarastaran / kaṭhorapīnoccakucadvayītaṭa- truṭattaraḥ sāravasāravormijaḥ // 1977 apākuru kapolataḥ sakhi bhujaṅgavallīrasaṃ parityaja kucasthalāt truṭitabandhanaṃ kañcukam / pidhehi daśanacchade daśanajakṣataṃ lākṣayā vadetthamabalāgaṇe gurujane kathaṃ yāsyasi // 1978 apākṛtyāśeṣāṇyapi ca ghanajālāni paritas tamodhūmastomodbhavamalinimānaṃ ca tadanu / śaraccandraḥ śilpī ratipatimude'sau nijakaraiḥ sudhāsaṃdohārdrairbhuvanabhavanaṃ pāṇḍurayati // 1979 apāṅgatarale dṛśau madhuravakravarṇā giro vilāsabharamantharā gatiratīva kāntaṃ mukham / iti sphuritamaṅgake mṛgadṛśaḥ svato līlayā tadatra na madodayaḥ kṛtapado'pi saṃlakṣyate // 1980 apāṅgapātairapadeśapūrvair eṇīdṛśāmekaśilānagaryāt / vīthīṣu vīthīṣu vināparādhaṃ pade pade śṛṅkhalitā yuvānaḥ // 1981 apāṅgasaṃsargi taraṅgitaṃ dṛśor bhruvorarālāntavilāsi vellitam / visāri romāñcanakañcukaṃ tanos tanoti yo'sau subhage tavāgataḥ // 1982 apāṅgastava tanvaṅgi vicitro'yaṃ bhujaṅgamaḥ / dṛṣṭamātraḥ sumanasām api mūrchāvidhāyakaḥ // 1983 apāṅgāt pucchamūlaṃ tu tiryagaśvaṃ pramāṇayet / khurāntāt kakudaṃ yāvad ūrdhvamānena buddhimān // 1984 apātraṃ pātratā yāti yatra pātraṃ na vidyate / asmin deśe drumo nāsti eraṇḍo'pi drumāyate // 1985 apātravarṣaṇaṃ jātu na kuryāt sadvigarhitam / apātravarṣaṇāt kiṃ syād anyat kośakṣayādṛte // 1986 apātre pātratābuddhiḥ pātre buddhirapātratā / ṛṇānubandharūpeṇa dāturutpadyate matiḥ // 1987 apātre ramate nārī girau varṣati vāsavaḥ / khalamāśrayate lakṣmīḥ prājñaḥ prāyeṇa nirdhanaḥ // 1988 apānaprāṇayoraikyaṃ kṣayo mūtrapurīṣayoḥ / yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt // 1989 apānena punaḥ kaścit preritaḥ kālarūpiṇā / niḥśvāsocchvāsakṛdvāti japan haṃsetyaharniśam // 1990 apāpaghanasaṃvṛteraviśadasmitātyunnamat samastanarasādaragrahaṇataḥ kṛtārthapriyā / ratirmanasi jāyate yadi kadāpi śauryāśrayā tadaiva sakalaṃ januḥ saphalamevamāhātmabhūḥ // 1991 apāpāstatkulīnāśca mānayanti svakān hitān / eṣa prāyo narendrāṇāṃ śaṅkanīyastu śobhanaḥ // 1992 apāmudvṛttānāṃ nijamupadiśantyā sthitipadaṃ dadhatyā śālīnāmavanatimudāre sati phale / mayūrāṇāmugraṃ viṣamiva harantyā madamaho kṛtaḥ kṛtsnasyāyaṃ vinaya iva lokasya śaradā // 1993 apāyakalitā manurjagati sāpadaḥ sampado vinaśvaramidaṃ sukhaṃ viṣayajaṃ śriyaścañcalāḥ / bhavanti jarasārasāstaralalocanā yoṣitas tadapyayamaho janastapasi no pare rajyati // 1994 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim / medhāvino nītividhiprayuktāṃ puraḥ sphurantīmiva darśayanti // 1995 apāyi muninā purā punaramāyi maryādayā atāri kapinā purā punaradāhi laṅkāriṇā / amanthi muravairiṇā punarabandhi laṅkāriṇā kva nāma vasudhāpate tava yaśo'mbudhiḥ kvāmbudhiḥ // 1996 apāraḥ pāthodhiḥ pulinapadavī yojanaśataṃ nirālambo mārgo viyati kila śūnyā daśa diśaḥ / itīvāyaṃ kīraḥ katipayapadānyeva gagane muhurbhrāmyan bhrāmyan patati guṇavṛkṣe punarapi // 1997 apārapulinasthalībhuvi himālaye mālaye nikāmavikaṭonnate duradhirohaṇe rohaṇe / mahatyamarabhūdhare gahanakandare mandare bhramanti na patantyaho pariṇatā bhavatkīrtayaḥ // 1998 apārasaṃsārasamudramadhye saṃmajjato me śaraṇaṃ kimasti / guro dayālo kṛpayā vadaitad viśveśapādāmbujadīrghanaukā // 1999 apāre kāvyasaṃsāre kavireva prajāpatiḥ / yathā vai rocate viśvaṃ tathedaṃ parivartate // 2000 apāre pāthodhau kimiti satimigrāhagahane nilīya śrīnāthaḥ svapiti bhujage śaṅkita iva / kimetāvadbhirvā bhavatu kila sarvātiśayitaḥ śriyā saṃśliṣṭāṅko vyapagatabhayaṃ ko nivasatu // 2001 apārairvyāpārairahariha nayanto'śanadaśā- svatha snātāḥ saṃdhyāṃ vidadhati na jātu svasamaye / tyajantaḥ svāṃ vṛttiṃ dvijakulabhavā grāmagaṇakī- bhavanto hantāmī kathamapi ca jīvanti bahavaḥ // 2002 apārthakamanāyuṣyaṃ goviṣāṇasya bhakṣaṇam / dantāśca parighṛṣyante rasaścāpi na labhyate // 2003 apārthetarayuktānāṃ vyāsasaṃgrahaśālinām / api gopālagītānāṃ niveśo nigamādiṣu // 2004 apāstapātheyasudhopayogais tvaccumbinaiva svamanorathena / kṣudhaṃ ca nirvāpayatā tṛṣaṃ ca svādīyasādhvā gamitaḥ sukhaṃ taiḥ // 2005 apāstapāthoruhi śāyitaṃ kare karoti līlākamalaṃ kimānanam / tanoṣi hāraṃ kiyadasruṇaḥ sravair adoṣanirvāsitabhūṣaṇe hṛdi // 2006 apāstastārābhirvidhana iva kāmī yuvatibhir madhucchatracchāyāṃ spṛśati śaśalakṣmā pariṇataḥ / ayaṃ prācīkarṇābharaṇaracanāśokakusuma- cchaṭālakṣmīcauraḥ kalayati raviḥ pūrvamacalam // 2007 apāsya lakṣmīharaṇotthavairitām acintayitvā ca tadadrimanthanam / dadau nivāsaṃ haraye mahodadhir vimatsarā dhīradhiyāṃ hi vṛttayaḥ // 2008 api kalpānilasyaiva taraṅgasya mahodadheḥ / śakyate prasaro roddhuṃ nānuraktasya cetasaḥ // 2009 api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ / tathāpi na parābhūtiṃ janādāpnoti mānavaḥ // 2010 api kāpuruṣo bhīruḥ syāccennṛpatisevakaḥ / yadāpnoti phalaṃ lokāt tasyāṃśamapi no guṇī // 2011 api kāpuruṣo mārge dvitīyaḥ kṣemakārakaḥ / karkaṭena dvitīyena jīvitaṃ parirakṣitam // 2012 api kālasya yaḥ kālaḥ so'pi kālamapekṣate / kartuṃ jaganti hantuṃ vā kālastena jagatprabhuḥ // 2013 api kīrtyarthamāyānti nāśaṃ sadyo'timāninaḥ / na cecchantyayaśomiśram apyevānantyamāyuṣaḥ // 2014 api kuñjarakarṇāgrād api pippalapallavāt / api vidyudvilasitād vilolaṃ lalanāmanaḥ // 2015 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalānyapi snānavidhikṣamāṇi te / api svaśaktyā tapasi pravartase śarīramādyaṃ khalu dharmasādhanam // 2016 api ghorāparādhasya dharmamāśritya tiṣṭhataḥ / sa hi pracchādyate doṣaḥ śailo meghairivāsitaiḥ // 2017 api cāpyaphalaṃ karma paśyāmaḥ kurvato janān / nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana // 2018 api cintāmaṇiścintāpariśramamapekṣate / idaṃ tvacintitaṃ manye kṛtamāścaryamāryayā // 2019 api cet sudurācāro bhajate māmananyabhāk / sādhureva sa mantavyaḥ samyag vyavasito hi saḥ // 2020 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ / sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi // 2021 api janakasutāyāstacca taccānurūpaṃ sphuṭamiha śiśuyugme naipuṇonneyamasti / nanu punariva tanme gocarībhūtamakṣṇor abhinavaśatapatraśrīmadāsyaṃ priyāyāḥ // 2022 api jalakaṇān payodher dūrādāhṛtya jāyate jaladaḥ / nikaṭād ghaṭānapi śataṃ samīharan vārihāryeva // 2023 api tadvapuṣi prasarpator gamite kāntijharairagādhatām / smarayauvanayoḥ khalu dvayoḥ plavakumbhau bhavataḥ kucāvubhau // 2024 api taruvanānyūṣmāyante tapatyapi yāminī dahati sarasīvāto'pyeṣa jvalanti jalānyapi / iti samadhikaṃ grīṣme bhīṣme na puṇyavatāṃ bhayaṃ malayajarasairdigdhaṃ labdhvā vadhūstanamaṇḍalam // 2025 api turagasamīpādutpatantaṃ mayūraṃ na sa rucirakalāpaṃ bāṇalakṣyīcakāra / sapadi gatamanaskaścitramālyānukīrṇe rativigalitabandhe keśapāśe priyāyāḥ // 2026 api tejo nidhirhanta patito yadi jāyate / surataṃ kimivāsmākam iti kokairviyujyate // 2027 api tvayā kairaviṇi vyadhāyi mudhā sudhābandhuni bandhubhāvaḥ / janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ // 2028 api dalanmukule bakule yayā padamadhāyi kadāpi na tṛṣṇayā / ahaha sā sahasā vidhure vidhau madhukarī badarīmanuvartate // 2029 api dinamaṇireṣa kleśitaḥ śītasaṃghair atha niśi nijabhāryāṃ gāḍhamāliṅgya dorbhyām / svapiti punarudetuṃ sālasāṅgastu tasmāt kimu na bhavatu dīrghā yāminī kāminīyam // 2030 api dorbhyāṃ paribaddhā baddhāpi guṇairanekadhā nipuṇaiḥ / nirgacchati kṣaṇādiva jaladhijalotpattipicchilā lakṣmīḥ // 2031 api nadatha nikāmaṃ dardurāḥ kiṃ suvarṇa- dyutibharamupanītā nūtanairvāripūraiḥ / ayamaciravināśī śocanīyastu bhāvī sa ciramavaṭasīmni prācya eva krayo vaḥ // 2032 api nāma sa dṛśyeta puruṣātiśayo bhuvi / garvocchūnamukhā yena dhanino nāvalokitāḥ // 2033 api nityānandamayaṃ sahaḥ śriyaṃ vahati saṃtataṃ hṛdaye / kaḥ sādhāraṇapuruṣaḥ prabhavatvenāmanādarttum // 2034 api nipuṇataramadhītaṃ durvinayārūḍhacetasaḥ puṃsaḥ / maṇiriva phaṇiphaṇavartī prabhavati śokāya lokānām // 2035 api nirmuktabhogena svāntaḥsthaviṣayekṣayā / asadbhāvāya jāyeta jihmagena sahāsikā // 2036 api pañcaśataṃ daṇḍyān daṇḍayet pṛthivīpatiḥ / abhāve pañca kāyasthān ekaṃ vā svarṇakārakam // 2037 api pañcaśataṃ śūrā mṛdnanti mahatīṃ camūm / athavā pañca ṣaṭ sapta vijayante'nivartinaḥ // 2038 api putraiḥ kalatrairvā prāṇān rakṣeta paṇḍitaḥ / vidyamānairyatastaiḥ syāt sarvaṃ bhūyo'pi dehinām // 2039 api pauruṣamādeyaṃ śāstraṃ cedyuktibodhakam / anyattvārṣamapi tyājyaṃ bhāvyaṃ nyāyyaikasevinā // 2040 api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ / sanmantripraṇidhānena ciraṃ tiṣṭhanti bhūbhujām // 2041 api prājyaṃ rājyaṃ tṛṇamiva parityajya sahasā viloladvānīraṃ tava janani tīraṃ śritavatām / sudhātaḥ svādīyaḥ salilamidamātṛpti pibatāṃ janānāmānandaḥ parihasati nirvāṇapadavīm // 2042 api prāṇasamāniṣṭān pālitāṃllālitānapi / bhṛtyān yuddhe samutpanne paśyecchuṣkamivendhanam // 2043 api bandhutayā nārī bahuputrā guṇairyutā / śocyā bhavatisā nārī patihīnā tapasvinī // 2044 api brahmaparānandādidamapyadhikaṃ dhruvam / jahāra nāradādīnāṃ cittāni kathamanyathā // 2045 api brahmavadhaṃ kṛtvā prāyaścittena śudhyati / tadarthena vicīrṇena na kathaṃcitsuhṛddruhaḥ // 2046 api bhujalatotkṣepādasyāḥ kṛtaṃ parirambhaṇaṃ priyasahacarīkrīḍālāpe śrutā api sūktayaḥ / navapariṇayavrīḍāvatyā mukhonnatiyatnato- 'pyalasavalitā tiryagdṛṣṭiḥ karoti mahotsavam // 2047 api bhogiṣu maṇidhāriṇa eva nihaṃsi natu yaddviṣo'pi parān / tattava garuḍa sthāne dānavasaṃhārivāhasya // 2048 api bhrātā suto'rghyo vā śvaśuro mātulo'pi vā / nādaṇḍyo nāma rājño'sti dharmādvicalitaḥ svakāt // 2049 api mandatvamāpanno naṣṭo vāpīṣṭadarśanāt / prāyeṇa prāṇināṃ bhūyo duḥkhavego'dhiko bhavet // 2050 api maraṇamupaiti sā mṛgāṅke vilasati kaiva kathā rasāntarasya / ayi kathamadhunā dadhāti śāntiṃ viṣamaśarajvaratīvradehadāhaḥ // 2051 api mānuṣyakaṃ labdhvā bhavanti jñānino na ye / paśutaiva varā teṣāṃ pratyavāyāpravartanāt // 2052 api mārdavabhāvena gātraṃ saṃlīya buddhimān / ariṃ nāśayate nityaṃ yathā vallī mahādrumam // 2053 api mudamupayānto vāgvilāsaiḥ svakīyaiḥ parabhaṇitiṣu toṣaṃ yānti santaḥ kiyantaḥ / nijaghanamakarandasyandapūrṇālavālaḥ kalaśasalilasekaṃ nehate kiṃ rasālaḥ // 2054 api mṛgapatinā karīndrakumbha- sthaladalanodgatapauruṣeṇa yasya / bhayacakitadṛśā pranaṣṭamuccaiḥ sa hi śarabhīkularājacakravartī // 2055 api mṛdvyā girā labhyaḥ sadā jāgartyatandritaḥ / nāsti dharmasamo bhṛtyaḥ kiṃciduktastu dhāvati // 2056 api merūpamaṃ prājñam api śūramapi sthiram / tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam // 2057 api yatsukaraṃ karma tadapyekena duṣkaram / biśeṣato'sahāyena kimu rājyaṃ mahodayam // 2058 api rājyādapi svargād apīndorapi mādhavāt / api kāntākucasparśāt saṃtoṣaḥ paramaṃ sukham // 2059 api lapitumahaṃ na hanta śaktas tava purataḥ paritāpamāyatākṣyāḥ / śiva śiva rasanā yato na yatnād api yatate nijadāhaśaṅkayeva // 2060 api lalitasuguṇaveṇiḥ sālaṃkārāpi yā suvarṇāpi / raghutilaka vihīnā ced vāṇī ramaṇīva naiva kalyāṇī // 2061 api vajreṇa saṃgharṣam api padbhyāṃ parābhavam / sahante guṇalobhena ta eva maṇayo yadi // 2062 api vaṭataroḥ spardhāṃ bījena sarṣapa sāṃprataṃ pariṇamasi yo muṣṭiḥ śākaṃ sati sthalasauṣṭhave / jaṭharakuharakrīḍadviśvo yadekadalodare pralayaśiśuko devaḥ śiśye pureti ha śuśrumaḥ // 2063 api varṣaśataṃ sthitvā sadā kṛtrimarāgiṇī / veśyā śukīva niḥśvāsā niḥsaṅgebhyaḥ palāyate // 2064 api vidhiḥ kusumāni tavāśugān smara vidhāya na nirvṛtimāptavān / adita pañca hi te sa niyamya tāṃs tadapi tairbata jarjaritaṃ jagat // 2065 api vīryotkaṭaḥ śatrur yato bhedena sidhyati / tasmād bhedaḥ prayoktavyaḥ śatrūṇāṃ vijigīṣuṇā // 2066 api vetti ṣaḍakṣarāṇi ced upadeṣṭuṃ śitikaṇṭhamicchati / vasanāśanamātramasti ced dhanadādapyatiricyate khalaḥ // 2067 api śāradacandrikā yadīyāṃ tulanāṃ gacchati duṣkaraistapobhiḥ / na taṭuñjhati mānasaṃ madīyaṃ hasitaṃ khañjanamañjulocanāyāḥ // 2068 api śāstreṣu kuśalā lokācāravivarjitāḥ / sarve te hāsyatāṃ yānti yathā te mūrkhapaṇḍitāḥ // 2069 api śiśirataropacārayogyaṃ dvitayamidaṃ yugapanna sahyameva / jaraṭhitaravidīdhitiśca kālo dayitajanena samaṃ ca viprayogaḥ // 2070 api śroṇibharasvairāṃ dhartuṃ tāmaśakanna saḥ / tadaṅgasaṅgajastambho gajastambhorudorapi // 2071 api saṃtāpaśamanāḥ śuddhāḥ surabhiśītalāḥ / bhujaṅgasaṅgājjāyante bhīṣaṇāścandanadrumāḥ // 2072 api saṃpūrṇatāyuktaiḥ kartavyāḥ suhṛdo budhaiḥ / nadīśaḥ paripūrṇo'pi candrodayamapekṣate // 2073 api saṃbhṛtasya satataṃ riktatvaṃ bibhrato visarjanataḥ / udarasyodārasya ca kevalamākārato bhedaḥ // 2074 api satpathaniṣṭhānām āśāḥ pūrayatāmapi / agastyavṛttirmeghānāṃ hanta mālinyakāraṇam // 2075 api sa divasaḥ kiṃ syādyatra priyāmukhapaṅkaje madhu madhukarīvāsmaddṛṣṭirvikāsini pāsyati / tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ suratasacivairaṅgaiḥ saṅgo mamāpi bhaviṣyati // 2076 api sarvavido na rājate vacanaṃ śrotari bodhavarjite / api bhartari naṣṭalocane viphalaḥ kiṃ na kalatravibhramaḥ // 2077 api sahavasatāmasatāṃ jalaruhajalavadbhavatyasaṃśleṣaḥ / dūre'pi satāṃ vasatāṃ prītiḥ kumudenduvad bhavati // 2078 api sāgaraparyantā vicetavyā vasundharā / deśo hyaratnimātro'pi nāsti daivajñavarjitaḥ // 2079 api subhagaṃ tava vadanaṃ paśyati subhage yadā yadā candraḥ / glāyati hanta pidhatte sapadi mukhaṃ svaṃ payodāntaḥ // 2080 api sthānuvadāsīta śuṣyan parigataḥ kṣudhā / na tvevānātmasaṃpannād vṛttimīheta paṇḍitaḥ // 2081 api syāt pitṛhā vairī so'pi dānavilobhitaḥ / gatvā viśvāsabhāvaṃ sa śatrorātmānamarpayet // 2082 api svamasvapnamasūṣupannamī parasya dārānanavaitumeva mām / svayaṃ duradhvārṇavanāvikāḥ kathaṃ spṛśantu vijñāya hṛdāpi tādṛśīm // 2083 api svalpataraṃ kāryaṃ yadbhavet pṛthivīpateḥ / tanna vācyaṃ sabhāmadhye provācedaṃ bṛhaspatiḥ // 2084 api svalpamasatyaṃ yaḥ puro vadati bhūbhujām / devānāṃ ca vināśaḥ syād dhruvaṃ tasya gurorapi // 2085 api svaiḥ sarvasvaiḥ punarapadhanaiḥ kairapi dhanaiḥ paritrāṇaiḥ prāṇairyadapi ca vidheyaṃ parahitam / tadadyaitacchabdāt parabhṛta bhavatyeva bhavatas tataḥ śabdālasyaṃ kathamapi nirasyaṃ kṣaṇamapi // 2086 apīḍayan balaṃ śatrūñ jigīṣurabhiṣeṇayet / sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam // 2087 apītakṣībakādambam asaṃmṛṣṭāmalāmbaram / aprasāditaśuddhāmbu jagadāsīnmanoharam // 2088 aputratvaṃ bhavacchreyo na tu syādviguṇaḥ sutaḥ / jīvannapyavinīto'sau mṛta eva na saṃśayaḥ // 2089 aputrasya gatirnāsti svargo naiva ca naiva ca / tasmāt putramukhaṃ dṛṣṭvā bhavet paścāddhi tāpasaḥ // 2090 aputrasya gṛhaṃ śūnyaṃ diśaḥ śūnyāstvabāndhavāḥ / mūrkhasya hṛdayaṃ śūnyaṃ sarvaśūnyā daridratā // 2091 aputrasya gṛhaṃ śocyaṃ śocyaṃ rājyamarājakam / nirāhārāḥ prajāḥ śocyā śocyaṃ maithunamaprajam // 2092 apunardehiśabdārtham apratyupakṛtikṣamam / arthinaṃ kurute kaścit punarāvṛttivarjitam // 2093 apuṣyata ghanāvalī bhuvanajīvanairyatkarair avardhyata sudhārucirbahubudhālisaṃtarpaṇaḥ / tamandhatamasacchidaṃ ravimavekṣya jājvalyase tvameva ravikāntatāmayasi hanta kiṃ kurmahe // 2094 apūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya / yadyasti dūtī sarasoktidakṣā dāsaḥ patiḥ pādatale vadhūnām // 2095 apūjito'tithiryasya gṛhādyāti viniḥśvasan / gacchanti pitarastasya vimukhāḥ saha daivataiḥ // 2096 apūjyā yatra pūjyante pūjyānāṃ tu vimānanā / trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam // 2097 apūjyā yatra pūjyante pūjyānāmapyamānanā / tava daivakṛto daṇḍaḥ sadyaḥ patati dāruṇaḥ // 2098 apūrṇe naiva martavyaṃ saṃpūrṇe naiva jīvati / tasmāddhairyaṃ vidhātavyaṃ hantavyā paravāhinī // 2099 apūrvaṃ cauryamabhyastaṃ tvayā cañcalalocane / divāpi jāgratāṃ puṃsāṃ ceto harasi dūrataḥ // 2100 apūrvaṃ yadvastu prathayati vinā kāraṇakalāṃ jagad grāvaprakhyaṃ nijarasabharāt sārayati ca / kramāt prakhyopākhyāprasarasubhagaṃ bhāsayati tat sarasvatyāstattvaṃ kavisahṛdayākhyaṃ vijayate // 2101 apūrvaḥ ko'pi kopāgniḥ sajjanasya khalasya ca / ekasya śāmyati snehād vardhate'nyasya vāritaḥ // 2102 apūrvaḥ ko'pi kośo'yaṃ vidyate tava bhārati / vyayato vṛddhimāyāti kṣayamāyāti saṃcayāt // 2103 apūrvaḥ ko'pi tanvaṅgyā mama mārgaḥ pradarśitaḥ / yogaṃ cintayato yena rāga eva vivardhate // 2104 apūrvakarmacaṇḍālam api mugdhe vimuñca mām / śritāsi candanabhrāntyā durvipākaṃ viṣadrumam // 2105 apūrvadeśādhigame yuvarājābhiṣecane / putrajanmani vā mokṣo bandhanasya vidhīyate // 2106 apūrvamadhurāmodapramoditadiśastataḥ / āyayurbhṛṅgamukharāḥ śiraḥ śekharaśālinaḥ // 2107 apūrvayeva tatkālasamāgamasakāmayā / dṛṣṭena rājan vapuṣā kaṭākṣairvijayaśriyā // 2108 apūrvā rasanāvyālī khalānanabileśayā / karṇamūle daśatyanyaṃ haratyanyasya jīvitam // 2109 apūrvāhlādadāyinya uccaistarapadāśrayāḥ / atimohāpahāriṇyaḥ sūktayo hi mahīyasām // 2110 apūrviṇā na kartavyaṃ karma loke vigarhitam / kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ // 2111 apūrveyaṃ dhanurvidyā bhavatā śikṣitā kutaḥ / mārgaṇaughaḥ samāyāti guṇo jāti digantaram // 2112 apūrvo dṛśyate vahniḥ kāminyāḥ stanamaṇḍale / dūrato dahate gātraṃ gātralagnaḥ suśītalaḥ // 2113 apūrvo bhāti bhāratyāḥ kāvyāmṛtaphale rasaḥ / carvaṇe sarvasāmānye svāduvit kevalaṃ kaviḥ // 2114 apūrvo'yaṃ kānte jvalati mukhadīpastava ciraṃ tamo draṣṭ ṇāṃ yo janayatitarāṃ yāti sutano / adhastādyatreyaṃ bata surabhidhūmālakatatir yadīyā vārtaiva jvalayati pataṃgāniva janān // 2115 apūrvo'yaṃ dhanurvedo manmathasya mahātmanaḥ / śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ // 2116 apūrvo'yaṃ panthāḥ śiva tava vibhutvasya katamo jagadbandho yatte padayugamakāmaṃ praṇamatām / prayāti pradhvaṃsaṃ na khalu duritaṃ kevalamidaṃ ciropāttaṃ sadyaḥ sukṛtamapi sarvaṃ vigalati // 2117 apūrvo'yaṃ mayā dṛṣṭaḥ kāntaḥ kamalalocane / śo'ntaraṃ yo vijānāti sa vidvannātra saṃśayaḥ // 2118 apṛcchaṃ putradārādīṃs tairukto'haṃ raghattama / pāpaṃ tavaiva tatsarvaṃ vayaṃ tu phalabhāginaḥ // 2119 apṛṣṭastasya na brūyād yaśca necchet parābhavam / eṣa eva satāṃ dharmo viparīto'satāṃ mataḥ // 2120 apṛṣṭastu naraḥ kiṃcid yo brūte rājasaṃsadi / na kevalamasaṃmānaṃ labhate ca viḍambanām // 2121 apṛṣṭena na vaktavyaḥ sacivena vipaścitā / nānuśiṣyādapṛcchantaṃ mahadetaddhi sāhasam // 2122 apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana / pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ // 2123 apṛṣṭo'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ / na kevalamasaṃmānaṃ labhate ca viḍambanam // 2124 apṛṣṭvaiva bhavenmūḍhajñānaṃ manasi cintanāt / apūrṇaḥ kurute śabdaṃ na pūrṇaḥ kurute ghaṭaḥ // 2125 apekṣante na ca snehaṃ na pātraṃ na daśāntaram / sadā lokahitāsaktā ratnadīpā ivottamāḥ // 2126 apetāḥ śatrubhyo vayamiti viṣādo'yamaphalaḥ pratīkārastveṣāmaniśamanusaṃdhātumucitaḥ / jarāsaṃdhādbhagnaḥ saha halabhṛtā dānavaripur jaghānainaṃ paścānna kimanilasūnuḥ priyasakhaḥ // 2127 apehi hṛdayādvā me vāme darśanamehi vā / adūravirahotkaṇṭhāduḥkhaṃ duḥkena sahyate // 2128 apyakhilālaṃkārā- nākalayanto'pi rasavidaścitram / kalayanti sarasakāvye nālaṃkāraṃ kadācidapi // 2129 apyagraṇīrmantrakṛtāmṛṣīṇāṃ kuśāgrabuddhe kuśalī guruste / yatastvayā jñānamaśeṣamāptaṃ lokena caitanyamivoṣṇaraśmeḥ // 2130 apyatiśayitamanarthaṃ śamayatyarthaṃ samarpayan nṛpatiḥ / tamanarpayan nirarthaṃ prāṇena samaṃ parityajatyartham // 2131 apyatyucco bhūmisamaḥ pārthivo'pi na pārthivaḥ / mānārthaṃ jīvitaṃ tasya kṛte māne na jīvati // 2132 apyanārabhamāṇasya vibhorutpāditāḥ paraiḥ / vrajanti guṇatāmarthāḥ śabdā iva vihāyasaḥ // 2133 apyanāvarjitāḥ svena phalarāgeṇa saṃnatāḥ / arbhakairapi gṛhyante sādhusaṃtānaśākhinaḥ // 2134 apyanekairupacitair durvinītaiḥ sutairalam / nidarśanaṃ dhārtarāṣṭrāḥ śataṃ duryodhanādayaḥ // 2135 apyabhīṣṭā na labhyante saṃtyaktā na tyajanti ca / vāsanā iva saṃsāre mohanaikaparāḥ striyaḥ // 2136 apyaśakyaṃ tvayā dattaṃ duḥkhaṃ śakyantarātmani / bāṣpo vāhīkanārīṇāṃ vegavāhī kapolayoḥ // 2137 apyākarasamutpannamaṇijātirasaṃskṛtā / jātarūpeṇa kalyāṇi na hi saṃyogamarhati // 2138 apyātmano vināśaṃ gaṇayati na khalaḥ paravyasanahṛṣṭaḥ / prāyo mastakanāśe samaramukhe nṛtyati kabandhaḥ // 2139 apyāpatsamayaḥ sādhoḥ prayāti ślāghanīyatām / vidhorvidhuṃtudāskandavipatkālo'pi sundaraḥ // 2140 apyāmīlitapaṅkajāṃ kamalinīmapyullasatpallavāṃ vāsantīmapi saudhabhittipatitāmātmapraticchāyikām / manvānaḥ prathamaṃ priyeti pulakasvedaprakampākulaṃ prītyāliṅgati nāsti seti na punaḥ khedottaraṃ mūrcchati // 2141 apyutkaṭe ca raudre ca śatrau yasya na hīyate / dhairyaṃ prāpte mahīpasya na sa yāti parābhavam // 2142 apyunnatapadārūḍhaḥ pūjyān naivāpamānayet / nahuṣaḥ śakratāṃ prāpya cyuto'gastyāvamānanāt // 2143 apyunmattāt pralapato bālācca parisarpataḥ / sarvataḥ sāramādadyād aśmabhya iva kāñcanam // 2144 apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate / tasya vikramakālāṃstān yuktānāhurmanīṣiṇaḥ // 2145 apyuddāmavyasanasaraṇeḥ saṃgame kāmukānāṃ bhadraṃ bhadre bhuvanajayinastvatkalākaulaśasya / apyutsāhapracurasuhṛdaḥ kāmakelīnivāsāḥ prauḍhotsāhāstava suvadane svastimanto vilāsāḥ // 2146 apyekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ / jyākārmukayoḥ kaścid guṇabhūtaḥ kaścidapi bhartā // 2147 apyetadrajanīmayaṃ jagadatho nidrāmayī sā niśā nidrā svapnamayī bhavedatha ca sa svapno mṛgākṣīmayaḥ / seyaṃ mānamayī mama priyatamā taccāṭuceṣṭāmayo mādṛk kveti samīhitaikavidhaye saṃkalpa tubhyaṃ namaḥ // 2148 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ / rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ // 2149 apyautsukye mahati dayitaprārthanāsu pratīpāḥ kāṅkṣantyo'pi vyatikarasukhaṃ kātarāḥ svāṅgadāne / ābādhyante na khalu madanenaiva labdhāntaratvād ābādhante manasijamapi kṣiptakālāḥ kumāryaḥ // 2150 aprakaṭavartitastana- maṇḍalikānibhṛtacakradarśinyaḥ / āveśayanti hṛdayaṃ smaracaryāguptayoginyaḥ // 2151 aprakaṭīkṛtaśaktiḥ śakto'pi janāt tiraskriyāṃ labhate / nivasannantardāruṇi laṅghyo vahnirna tu jvalitaḥ // 2152 apragalbhasya yā vidyā kṛpaṇasya ca yaddhanam / yacca bāhubalaṃ bhīror vyarthametat trayaṃ bhuvi // 2153 apragalbhāḥ padanyāse jananīrāgahetavaḥ / santyeke bahulālāpāḥ kavayo bālakā iva // 2154 apraṇodyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinā / kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset // 2155 apraṇādyo'tithiḥ sāyaṃ sūryoḍho gṛhamedhinām / pūjayā tasya devatvaṃ prayānti gṛhamedhinaḥ // 2156 apratikṛtyātmānaṃ sahasānartheṣu na pravarteta / śirasi dhṛte'mṛtakiraṇe viṣamaghasadviṣamanetro'pi // 2157 apratibuddhe śrotari vakturvākyaṃ prayāti vaiphalyam / nayanavihīne bhartari lāvaṇyamiveha khañjanākṣīṇām // 2158 apratiṣṭhāśca ye kecid adharmaśaraṇāśca ye / teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca // 2159 apratyakṣāṇi śāstrāṇi vivādastatra kevalam / pratyakṣaṃ jyautiṣaṃ śāstraṃ candrārkau yatra sākṣiṇau // 2160 apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau vāso nālpatapaḥphalaṃ yadaparaṃ doṣo'yameko mahān / śambūko'pi yadatra durlabhatarai ratnairanarghaiḥ saha spardhāmekanivāsakāraṇavaśādekāntato vāñchati // 2161 apradātā samṛddho'sau daridraśca mahāmanāḥ / aśrutaśca samunnaddhas tamāhurmūḍhacetasam // 2162 apradīpā yathā rātrir anādityaṃ yathā nabhaḥ / tathāsāṃvatsaro rājā bhramatyandha ivādhvani // 2163 apradhānaḥ pradhānaḥ syāt pārthivaṃ yadi sevate / pradhāno'pyapradhānaḥ syād yadi sevāvivarjitaḥ // 2164 aprabhūtamatanīyasi tanvī kāñcidhāmni pihitaikataroru / kṣaumamākulakarā vicakarṣa krāntapallavamabhīṣṭatamena // 2165 apramattaśca yo rājā sarvajño vijitendriyaḥ / kṛtajño dharmaśīlaśca sa rājā tiṣṭhate ciram // 2166 apramatte'pi puruṣe hitakāryāvalambini / daivamunmārgarasikam anyathaiva pramadyate // 2167 apramādaśca kartavyas tvayā rājñaḥ samāśraye / tvadīyasya śarīrasya vayaṃ bhāgyopajīvinaḥ // 2168 aprasannamaparāddhari patyau kopadīptamurarīkṛtadhairyam / kṣālitaṃ nu śamitaṃ nu vadhūnāṃ drāvitaṃ nu hṛdayaṃ madhuvāraiḥ // 2169 aprasādo'nadhiṣṭhānaṃ deyāṃśaharaṇaṃ ca yat / kālayāpo'pratīkāras tad vairāgyasya kāraṇam // 2170 aprastāvastutibhiraniśaṃ karṇaśūlaṃ karoti svaṃ dāridryaṃ vadati vasanaṃ darśayatyeva jīrṇam / chāyābhūtaścalati na puraḥ pārśvayornaiva paścān niḥsvaḥ khedaṃ diśati dhanināṃ vyādhivadduścikitsyaḥ // 2171 aprākṛtaḥ sa kathamastu na vismayāya yasminnuvāsa karuṇā ca kṛtajñatā ca / lakṣmīśca sāttvikaguṇajvalitaṃ ca tejo dharmaśca mānavinayau ca parākramaśca // 2172 aprākṛtasya cāritātiśayasya bhāvair atyadbhutairmama hṛtasya tathāpyanāsthā / ko'pyeṣa vīraśiśukākṛtiraprameya- sāmarthyasārasamudāyamayaḥ padārthaḥ // 2173 aprākṛtasyāhavadurmadasya nivāryamasyāstrabalena vīryam / alpīyaso'pyāmayatulyavṛtter mahāpakārāya riporvivṛddhiḥ // 2174 aprājñena ca kātareṇa ca guṇaḥ syād bhaktiyuktena kaḥ prajñāvikramaśālino'pi hi bhavet kiṃ bhaktihīnāt phalam / prajñāvikramabhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye te bhṛtyā nṛpateḥ kalatramitare saṃpatsu cāpatsu ca // 2175 aprāptakālaṃ vacanaṃ bṛhaspatirapi bruvan / labhate buddhyavajñānam avamānaṃ ca bhārata // 2176 aprāptakālavacanaṃ bṛhaspatirapi bruvan / prāpnuyād buddhiśaithilyam apamānaṃ ca śāśvatam // 2177 aprāptakālo yo mūrkho haset svecchānusārataḥ / prāpnuyād buddhyavajñānaṃ sabhāyāṃ caiva śāśvatam // 2178 aprāptakelisukhayoratimānaruddha- saṃdhānayo rahasi jātaruṣorakasmāt / yūnormitho'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām // 2179 aprāptapuṣpodgamavibhramaiva ruddhā bhujaṅgena tathā yatheyam / na śakyate spraṣṭumapīhamānair āmodinī candanaśākhikeva // 2180 aprāptaprathamāvakartanaruṣā vyānamramūkībhavad- vakreṣvanyaśiraḥsu yasya dahane chinnaṃ śiro juhvataḥ / uccārya svayameva mantramakaronnāsyāhamityātmanas tyāgaṃ paṅktimukhaḥ sa vikramasuhṛdvīraḥ kathaṃ varṇyate // 2181 aprāptayauvanā nārī na kāmāya na śāntaye / saṃprāpte ṣoḍaśe varṣe gardabhī cāpsarāyate // 2182 aprāptavallabhasamāgamanādhikāyāḥ sakhyāḥ puro'tra nijacittavinodabuddhyā / ālāpaveṣagatihāsyavikatthanādyaiḥ prāṇeśvarānukṛtimākalayanti līlām // 2183 aprāpye'pi yathā kāme dharme cintā na kiṃ tathā / alābhe'pi dvayorekā bhayadā śivadāparā // 2184 aprāpyeṣurudāsitāsiraśanerārāt kutaḥ śaṅkutaś cakravyutkramakṛt parokṣaparaśuḥ śūlena śūnyā yayā / mṛtyurdaityapateḥ kṛtaḥ sa sadṛśaḥ pādāṅgulīparvataḥ pārvatyā pratipālyatāṃ tribhuvanaṃ niḥśalyakalyaṃ tayā // 2185 aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam / sarvatra cānavasthānam etannāśanamātmanaḥ // 2186 aprārthanamasaṃsparśam asaṃdarśanameva ca / puruṣasyeha niyamo bhavedrāgaprahāṇaye // 2187 aprārthitaṃ yathā duḥkhaṃ tathā sukhamapi svayam / prāṇinaṃ pratipadyeta sarvaṃ niyatiyantritam // 2188 apriyaṃ na hi bhāṣeta na virudhyeta kenacit / kāryasiddhiṃ samīheta kāryabhraṃśo hi mūrkhatā // 2189 apriyaṃ puruṣa cāpi paradrohaṃ parastriyam / adharmamanṛtaṃ caiva dūrāt prājño vivarjayet // 2190 apriyaṃ yasya kurvīta bhūyas tasya priyaṃ caret / acireṇa priyaḥ sa syād yo'priyaḥ priyamācaret // 2191 apriyamuktāḥ puruṣāḥ prayatante dviguṇamapriyaṃ vaktum / tasmādavācyamapriyam apriyamaśrotukāmena // 2192 apriyavacanadaridraiḥ priyavacanāḍhyaiḥ svadāraparituṣṭaiḥ / paraparivādanivṛttaiḥ kvacit kvacin maṇḍitā vasudhā // 2193 apriyavacanāṅgārair dagdho'pi na vipriyaṃ vadatyāryaḥ / kiṃ dahyamānamagaru svabhāvasurabhiṃ parityajati // 2194 apriyasyāpi vacasaḥ pariṇāmāvirodhinaḥ / vaktā śrotā ca yatrāsti ramante tatra saṃpadaḥ // 2195 apriyāṇyapi kurvantaḥ svārthāyodyata ceṣṭitāḥ / paṇḍitā nopalabhyante vāyasairiva kokilāḥ // 2196 apriyāṇyapi kurvāṇo niṣṭhurāṇyapi ca bruvan / cetaḥ prahlādayatyeva sarvāvasthāsu vallabhaḥ // 2197 apriyāṇyapi kurvāṇo yaḥ priyaḥ priya eva saḥ / dagdhamandirasāre'pi kasya vahnāvanādaraḥ // 2198 apriyāṇyapi pathyāni ye vadanti nṛṇāmiha / ta eva suhṛdaḥ proktā anye syurnāmadhārakāḥ // 2199 apriyā na bhaviṣyanti priyo me na bhaviṣyati / ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // 2200 apriyaiḥ saha saṃvāsaḥ priyaiścāpi vinābhavaḥ / asadbhiḥ saṃprayogaśca tadduḥkhaṃ cirajīvinām // 2201 apriyairapi niṣpiṣṭaiḥ kiṃ syāt kleśāsahiṣṇubhiḥ / ye tadunmūlane śaktā jigīṣā teṣu śobhate // 2202 apriyo'pi hi pathyaḥ syād iti vṛddhānuśāsanam / vṛddhānuśāsane tiṣṭhan priyatāmupagacchati // 2203 aprītāṃ rogiṇīṃ nārīm antarvatnīṃ dhṛtavratām / rajasvalāmakāmāṃ ca na kāmeta balāt pumān // 2204 apsu plavante pāṣāṇā mānuṣā ghnanti rākṣasān / kapayaḥ karma kurvanti kālasya kuṭilā gatiḥ // 2205 apsvātmānaṃ na vīkṣeta nāvagāhet payorayam / saṃdigdhanāvaṃ nārohen na bāhubhyāṃ nadīṃ taret // 2206.1 aphalaṃ śrāddham apātre dhanam aphalaṃ yat na dattamarthibhyaḥ / yauvanamaphalaṃ yaminaś śrutamaphalaṃ durvinītasya // 2206.2 aphalasyāpi vṛkṣasya chāyā bhavati śītalā / nirguṇo'pi varaṃ bandhur yaḥ paraḥ para eva saḥ // 2207 aphalāni durantāni samavyayaphalāni ca / aśakyāni ca kāryāṇi nārabheta vicakṣaṇaḥ // 2208 abandhuṣvapi bandhutvaṃ snehāt samupajāyate / bandhuṣvapi ca bandhutvam alokajñeṣu hīyate // 2209 abalaḥ pronnataṃ śatruṃ yo yāti madamohitaḥ / yuddhārthaṃ sa nivarteta śīrṇadanto yathā gajaḥ // 2210 abalasvakulāśino jhaṣān nijanīḍadrumapīḍinaḥ khagān / anavadyatṛṇārdino mṛgān mṛgayāghāya na bhūbhujāṃ ghnatām // 2211 abalāṃ balinā nītāṃ daśāmimāṃ makaraketunā rakṣa / āpatpatitoddhṛtaye bhavati hi śubhajanmanāṃ janma // 2212 abalā api vīreśān yatsāhāyyamupāśritāḥ / parābhavanti dṛkkoṇapātenaiva sa manmathaḥ // 2213 abalāḍhyavigrahaśrīr amartyanatirakṣamālayopetaḥ / pañcakramoditamukhaḥ pāyāt parameśvaro muhuranādiḥ // 2214 abalābuddhihīnāyā doṣaṃ kṣantuṃ sadārhasi / mūḍhasya satataṃ doṣaṃ kṣamāṃ kurvanti sādhavaḥ // 2215 abalā yatra prabalā śiśuravanīśo nirakṣaro mantrī / nahi nahi tatra dhanāśā jīvita āśāpi durlabhā bhavati // 2216 abalāvanapara eko bhuvanatritaye'pi cettadā bharttā / kathamanyathā sudhākara- candanamukhyāpriyatvaṃ syāt // 2217 abalā viṣaheta kathaṃ dṛḍhaśaktimamuṣya ratirasaprasaram / madanatulitānurāgo na vidadhyādyadi balādhānam // 2218 abalāsu vilāsino'nvabhūvan nayanaireva navopagūhanāni / marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva // 2219 abaleti parīvādo vṛthā hi hariṇīdṛśām / yāsāṃ netranipātena naṭavad ghūrṇyate jagat // 2220 abale salile vyavasyatā te mukhabhāvo gamito na paṅkajena / kathamādimavarṇatāntyajasya dvijarājena kṛtorunigrahasya // 2221 abalo'si na jitakāśī- pratibhaṭarāśīn parāpata kṣitipa / jātāmbhaḥkaṇapātaḥ kva vinaśyatyanalasaṃghātaḥ // 2222 abālarucire bhruvau na ca marālamandā gatir dṛgañcalamacañcalaṃ hṛdayabhūdabhūto dayā / sudhā na khalu vākpathātithirathāpi yūnāṃ mano manojaśarajarjjarannayati mohamasyāstanuḥ // 2223 abudhā ajaṃgamā api kayāpi gatyā paraṃ padamavāptāḥ / mantriṇa iti kīrtyante nayabalaguṭikā iva janena // 2224 abudhaiḥ kṛtamānasaṃvidas tava pārthaiḥ kuta eva yogyatā / sahasi plavagairupāsitaṃ na hi guñjāphalameti soṣmatām // 2225 abudhairarthalābhāya paṇyastrībhiriva svayam / ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ // 2226 abuddhimāśritānāṃ ca kṣantavyamaparādhinām / na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai // 2227 atha ced buddhijaṃ kṛtvā brūyuste tadabuddhijam / pāpān svalpe'pi tān hanyād aparādhe tathānṛjūn // 2228 abuddhvā cittamaprāpya viśrambhaṃ prabhaviṣṇuṣu / na svecchaṃ vyavahartavyam ātmano bhūtimicchatā // 2229 abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti / lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā // 2230 abjaṃ tvajjamathābjabhūstata idaṃ brahmāṇḍamaṇḍāt punar viśvaṃ sthāvarajaṃgamaṃ taditarat tvanmūlamitthaṃ payaḥ / dhik tvāṃ caura iva prayāsi nibhṛtaṃ nirgatya jālāntarair badhyante vivaśāstvadekaśaraṇāstvāmāśritā jantavaḥ // 2231 abdāyanartuṣvatha māsapakṣa- dināni kārye'pyavadhau vidadhyāt / hīnāvadhiryena bhavatyasatyaḥ sarvo'pi loke śakuno gṛhītaḥ // 2232 abdebhakumbhe nirbinne vidyutkhaḍgalatāhate / svacchamuktāphalasthūlā nipetustoyabindavaḥ // 2233 abdairvārijighṛkṣayārṇavagataiḥ sākaṃ vrajantī muhuḥ saṃsargādvaḍavānalasya samabhūdāpannasattvā taḍit / manye deva tayā krameṇa janito yuṣmatpratāpānalo yenārātivadhūvilocanajalaiḥ sikto'pi saṃvardhate // 2234 abdhinā saha mitratve dāridryaṃ yadi jāyate / lāñchanaṃ sāgarasyaiva maitrīkarturna lāñchanam // 2235 abdhirna tṛpyati yathā saritāṃ sahasrair no cendhanairiva śikhī bahudhopanītaiḥ / jīvaḥ samastaviṣayairapi tadvadevaṃ saṃcintya cārudhiṣaṇastyajatīndriyārthān // 2236 abdhiryadyavadhīrito na tu tadā tasmānnipīyāmbudair vāntān yācasi kākubhirjalalavānuttānacañcūpuṭaḥ / tatte nistrapanīcataivamucitā nirvaktumetat kathaṃ vidmaḥ kena guṇena māniṣu punaḥ sāraṅga saṃgīyate // 2237 abdhī ratnamadho dhatte dhatte vā śirasā tṛṇam / abdhereva hi doṣo'yaṃ ratnaṃ ratnaṃ tṛṇaṃ tṛṇam // 2238 abdherambhaḥ sthagitabhuvanābhogapātālakukṣeḥ / potopāyā iha hi bahavo laṅghane'pi kṣamante / āho riktaḥ kathamapi bhavedeṣa daivāt tadānīṃ ko nāma syādavaṭakuharālokane'pyasya kalpaḥ // 2239 abdhau majjanti mīnā iva phaṇina iva kṣauṇirandhraṃ viśanti krāmantyadrīn vihaṅgā iva kapaya iva kvāpyaraṇye caranti / deva kṣmāpālaśakra prasaradanupamatvaccamūcakravāha- vyūhavyādhūtadhūlīpaṭalahatadṛśaḥ kāndiśīkāḥ kṣitīśāḥ // 2240 abravīcca bhagavan mataṅgajair yadbṛhadbhirapi karma duṣkaram / tatra nāhamanumantumutsahe moghavṛtti kalabhasya ceṣṭitam // 2241 abhakṣyaṃ bhakṣayennityaṃ suvāsomadyapā gṛhe / kuṣṭhī bhavati vitteśo veśyādoṣāḥ svabhāvajāḥ // 2242 abhagnavṛttāḥ prasabhād ākṛṣṭā yauvanoddhataiḥ / cakranduruccakairmuṣṭigrāhyamadhyā dhanurlatā // 2243 abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ / dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam // 2244 ahiṃsā satyamakrodhas tyāgaḥ śāntirapaiśunam / dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam // 2245 tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā / bhavanti saṃpadaṃ daivīm abhijātasya bhārata // 2246 dambho darpo'timānaśca krodhaḥ pāruṣyameva ca / ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm // 2247 daivī saṃpadvimokṣāya nibandhāyāsurī matā // 2248 abhayaṃ sarvabhūtebhyo dattvā yaścarate muniḥ / tasyāpi sarvabhūtebhyo na bhayaṃ vidyate kvacit // 2249 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ // 2250 abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ / tasya dehavimuktasya kṣaya eva na vidyate // 2251 abhayamabhayaṃ deva brūmastavāsilatāvadhūḥ kuvalayadalaśyatmā śatroruraḥsthalaśāyinī / samayasulabhāṃ kīrtiṃ bhavyāmasūta sutāmasāv api ramayituṃ rāgāndheva bhramatyakhilaṃ jagat // 2252 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ / satraṃ hi vardhate tasya sadaivābhayadakṣiṇam // 2253 abhayasyaiva yo dātā tasyaiva sumahatphalam / na hi prāṇasamaṃ dānaṃ triṣu lokeṣu vidyate // 2254 abhavadabhinavaprarohabhājāṃ chaviparipāṭiṣu yaḥ purāṅgakānām / ahaha virahavaikṛte sa tasyāḥ kraśimani saṃprati dūrvayā vivādaḥ // 2255 abhavyajīvo vacanaṃ paṭhannapi jinasya mithyātvaviṣaṃ na muñcati / yathā viṣaṃ raudraviṣo'ti pannagaḥ saśarkaraṃ cāru payaḥ pibannapi // 2256 abhāvi sindhvā saṃdhyābhrasadṛgrudhiratoyayā / hṛte yoddhuṃ janaḥ pāṃśau sa dṛgrudhi rato yayā // 2257 abhāve na narastasmād bhāvaḥ sarvatra kāraṇam / cittaṃ śodhaya yatnena kimanyairbāhyaśodhanaiḥ // 2258 abhāve paṭṭasūtrasya hāriṇī snāyuriṣyate / guṇārthamathavā grāhyāḥ snāyavo mahiṣīgavām // 2259.1 abhigamyāste sadbhir vyapagatamānāvamānadoṣāśca / ye svagṛhamupagatānāṃ śramamupacārairvyapanayanti // 2259.2 abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade vibhavagarubhiḥ kṛtyairasya pratikṣaṇamākulā / tanayamacirāt prācīvārkaṃ prasūya ca pāvanaṃ mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi // 2260 abhijātajanavyathāvahā bahaloṣmaprasarā vidāhinaḥ / prakhalā iva dṛṣṭimāgatā bhuvi tāpāya nidāghavāsarāḥ // 2261 abhitāpasaṃpadamathoṣṇarucir nijatejasāmasahamāna iva / payasi prapitsuraparāmbunidher adhiroḍhumastagirimabhyapatat // 2262 abhitigmaraśmi ciramāviramā- davadhānakhinnamanimeṣatayā / vigalanmadhuvratakulāśrujalaṃ nyamimīladabjanayanaṃ nalinī // 2263 abhito nitarāṃ salilaṃ jalade dātuṃ samudyate bhavati / tadapi bahulamalpaṃ vā pātrādhīnaṃ mataṃ patanam // 2264 abhittāvutthite citre dṛśyate bhittirātatā / aho vicitrā māyeyaṃ bhagnaṃ tuṇḍaṃ śilāplutā // 2265 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ / udanvāniva sindhūnām āpadāmeti pātratām // 2266 abhidhāya tadā tadapriyaṃ śiśupālo'nuśayaṃ paraṃ gataḥ / bhavato'bhimanāḥ samīhate saruṣaḥ kartumupetya mānanām // 2267 abhidhāvati māṃ mṛtyur ayamudgūrṇamudgaraḥ / kṛpaṇaṃ puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam // 2268 abhidhyālu parasveṣu neha nāmutra nandati / tasmādabhidhyā saṃtyājyā sarvadābhīpsatā sukham // 2269 abhinayaśastau hastau pādau paribhūtakisalayau salayau / aṅgaṃ rañjitaraṅgaṃ nṛttaṃ puṃbhāvaśāli samavṛttam // 2270 abhinayān paricetumivodyatā malayamārutakampitapallavā / amadayat sahakāralatā manaḥ sakalikā kalikāmajitāmapi // 2271 abhinavaṃ galitāṃśukadarśitaṃ dadhati yatstanayoruparisthitam / vasanamaṇḍalamaṇḍanamaṅganās tadadhikaṃ pratipakṣamanojvaram // 2272 abhinavakuśasūtraspardhi karṇe śirīṣaṃ kuravakaparidhānaṃ pāṭalādāma kaṇṭhe / tanusarasajalārdronmīlitaḥ sundarīṇāṃ dinapariṇatijanmā ko'pi veśaścakāsti // 2273 abhinavajavāpuṣpaspardhī tavādharapallavo hasitakusumonmeṣacchāyādaracchuritāntaraḥ / nayanamadhupaśreṇīṃ yūnāmanāratamāharaṃs taruṇi tanute tāruṇyaśrīrvilāsavataṃsatām // 2274 abhinavanalinīkisalaya- mṛṇālavalayādi davadahanarāśiḥ / subhaga kuraṅgadṛśo'syā vidhivaśatastvadviyogapavipāte // 2275 abhinavanalinīvinodalubdho mukulitakairaviṇīviyogabhīruḥ / bhramati madhukaro'yamantarāle śrayati na paṅkajinīṃ kumudvatīṃ vā // 2276 abhinavanavanītaprītamātāmranetraṃ vikacanalinalakṣmīspardhi sānandavaktram / hṛdayabhavanamadhye yogibhirdhyānagamyaṃ navagaganatamālaśyāmalaṃ kaṃcidīḍe // 2277 abhinavanavanītasnigdhamāpītadugdhaṃ dadhikaṇaparidigdhaṃ mugdhamaṅgaṃ murāreḥ / diśatu bhuvanakṛcchraccheditāpicchagucchac chavi navaśikhipicchālāñchitaṃ vāñchitaṃ vaḥ // 2278 abhinavapallavaraśanā śiśirataratuṣārajalamaṅgalasnātā / puṣpavatī cūtalatā priyeva dadṛśe phalābhimukhī // 2279 abhinavapulakālīmaṇḍitā gaṇḍapālī nigadati vinigūḍhānandahindolicetaḥ / sudati vadati puṇyaiḥ kasya dhanyairmanoja- prasaramasakṛdetaccāpalaṃ locanasya // 2280 abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchavāsipālam / pariṇatiparipāṭivyākṛtenāruṇimnā hataharitimaśeṣaṃ nāgaraṅgaṃ cakāsti // 2281 abhinavayavasaśrīśālini kṣmātale'smin atiśayaparabhāgaṃ bhejire jiṣṇugopāḥ / kuvalayaśayanīye mugdhamugdhekṣaṇāyā maṇaya iva vimuktāḥ kāmakeliprasaṅgāt // 2282 abhinavavadhūroṣasvādaḥ karīṣatanūnapād asaralajanāśleṣakrūrastuṣārasamīraṇaḥ / galitavibhavasyājñevādya dyutirmasṛṇā raver virahivanitāvaktraupamyaṃ bibharti niśākaraḥ // 2283 abhinavaviṣavallīpādapadmasya viṣṇor madanamathanamaulermālatīpuṣpamālā / jayati jayapatākā kāpyasau mokṣalakṣmyāḥ kṣapitakalikalaṅkā jāhnavī naḥ punātu // 2284 abhinavasevakavinayaiḥ prāghuṇakoktairvilāsinīruditaiḥ / dhūrtajanavacananikarair iha kaścidavañcito nāsti // 2285 abhinaṣati vainateyaṃ cāmarasahitaḥ sasatyabhāmo yaḥ / nārāyaṇaḥ sa sākṣād vibudhasamarcyaḥ sadā jayatu // 2286 abhinnavelau gambhīrāv amburāśirbhavānapi / asāvañjanasaṃkāśas tvaṃ tu cāmīkaradyutiḥ // 2287 abhinneṣvapi kāryeṣu bhidyate manasaḥ kriyā / anyathaiva stanaṃ putraś cintayatyanyathā patiḥ // 2288 abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān / vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate'pi cātako'yam // 2289 abhiprāyaṃ yo viditvā tu bhartuḥ sarvāṇi kāryāṇi karotyatandrīḥ / vaktā hitānāmanurakta āryaḥ śaktijña ātmeva hi so'nukampyaḥ // 2290 vākyaṃ tu yo nādriyate'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ / prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛktvarayaiva bhṛtyaḥ // 2291 abhiprāyānusāreṇa prakaṭīkurute priyam / aho mahāprabhāvānāṃ bhūpatīnāṃ vasuṃdharā // 2292 abhipretārthasiddhyarthaṃ pūjito yaḥ surairapi / sarvavighnacchide tasmai gaṇādhipataye namaḥ // 2293 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde / jana iva na dhṛteścacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // 2294 abhibhūto'pi notsāhaṃ jahyājjātu svasiddhaye / naṣṭāṅgo'pi grasatyeva saiṃhikeyo muhurdviṣau // 2295 abhibhūto'pyavajñāto yo rājñāṃ dvāri tiṣṭhati / sa tu rājñāṃ śriyaṃ bhuṅkte nābhimānī kadācana // 2296 abhibhūya vibhūtimārtavīṃ madhugandhātiśayena vīrudhām / nṛpateramarasragāpa sā dayitorustanakoṭisusthitam // 2297 abhibhūya satāmavasthitiṃ jaḍajeṣu pratipādya ca śriyam / jagatīparitāpakṛt kathaṃ jaladhau nāvapatedasau raviḥ // 2298 abhimataphaladātā tvaṃ ca kalpadrumaśca prakaṭamiha viśeṣaṃ kaṃcanodāharāmaḥ / kathamiha madhuroktipremasaṃmānamiśraṃ tulayati suraśākhī deva dānaṃ tvadīyam // 2299 abhimataphalasiddhisiddhamantrā- vali balijitparameṣṭhinorupāsye / bhagavati madanārināri vande nikhilanagādhipabhartṛdārike tvām // 2300 abhimatamabhitaḥ kṛtāṅgabhaṅgā kucayugamunnativittamunnamayya / tanurabhilaṣitaṃ klamacchalena vyavṛṇuta vellitabāhuvallarīkā // 2301 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmāmbhojasphuṭojjvalacandrikā / vipulavilasallajjāvallīvidārakuṭhārikā jaṭharapiṭharī duḥpūreyaṃ karoti viḍambanām // 2302 abhimatavastūpahṛtā- vapi gurugarvādanādarastanvyāḥ / skhalite'pi priyasya saṃ- yamatāḍanamityeva bibbokaḥ // 2303 abhimatasiddhiraśeṣā bhavati hi puruṣasya puruṣakāreṇa / daivamiti yadapi kathayasi puruṣaguṇaḥ so'pyadṛṣṭākhyaḥ // 2304 abhimantrya śucividhānād ājyāḍhyaṃ hastikarṇajaṃ cūrṇam / yo'śnāti sa hi naraḥ syād yatheṣṭaceṣṭo'pi dīrghāyuḥ // 2305 abhimānadhanaṃ yeṣāṃ ciraṃ jīvanti te narāḥ / abhimānavihīnānāṃ kiṃ dhanena kimāyuṣā // 2306 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaścicīṣataḥ / acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalamānuṣaṅgikam // 2307 abhimānavatāṃ puṃsām ātmasāramajānatām / andhānāmiva dṛśyante patanāntāḥ pravṛttayaḥ // 2308 abhimānavatāṃ brahman yuktāyuktavivekinām / yujyate'vaśyabhogyānāṃ duḥkhānāmaprakāśanam // 2309 abhimānavato manasvinaḥ priyamuccaiḥ padamārurukṣataḥ / vinipātanivartanakṣamaṃ matamālambanamātmapauruṣam // 2310 abhimānitabhūtena sānubandharasena tu / yataḥ sarvendriyaprītiḥ sa kāmaḥ procyate budhaiḥ // 2311 abhimāninamudbhrāntam ātmasaṃbhāvitaṃ śaṭham / krodhanaṃ caiva nṛpatiṃ vyasane ghnanti vairiṇaḥ // 2312 abhimukhagate yasminneva priye bahuśo vadaty avanatamukhaṃ tūṣṇīmeva sthitaṃ mṛganetrayā / atha kila balāllīlālolaṃ sa eṣa tathekṣitaḥ kathamapi yathā dṛṣṭyā manye kṛtaṃ śrutilaṅghanam // 2313.1 abhimukhamadhuratarebhyaḥ parāṅmukhākrośanāt kuśīlebhyaḥ / abhyantarakaluṣebhyo bhetavyaṃ mitraśatrubhyaḥ // 2313.2 abhimukhanihatasya satas tiṣṭhatu tāvajjayo'tha vā svargaḥ / ubhayabalasādhuvādaḥ śravaṇamukho'styeva cātyartham // 2314 abhimukhapatayālubhirlalāṭa- śramasalilairavidhautapatralekhaḥ / kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ kapolaḥ // 2315 abhimukhapatitairguṇaprakarṣād avajitamuddhatimujjvalāṃ dadhānaiḥ / tarukisalayajālamagrahastaiḥ prasabhamanīyata bhaṅgamaṅganānām // 2316 abhimukhamupayāti māṃ sma kiṃcit tvamabhidadhāḥ paṭale madhuvratānām / madhusurabhimukhābjagandhalabdher adhikamadhi tvadanena mā nipāti // 2317 abhimukhāgatamārgaṇadhoraṇi- dhvanitapallavitāmbaragahvare / vitaraṇe ca raṇe ca samudyate bhavati ko'pi paraṃ viralaḥ paraḥ // 2318 abhimukhe mayi saṃhṛtamīkṣitaṃ hasitamanyanimittakṛtodayam / vinayavāritavṛttiratastayā na vivṛto madano na ca saṃvṛtaḥ // 2319 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe / cakitamavasanoru satrapāyāḥ pratiyuvatīrapi vismayaṃ nināya // 2320 abhiyāti naḥ satṛṣa eṣa cakṣuṣo harirityakhidyata nitambinījanaḥ / na viveda yaḥ satatamenamīkṣate na vitṛṣṇatāṃ vrajati khalvasāvapi // 2321 abhiyuktaṃ balavatā durlabhaṃ hīnasādhanam / hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ // 2322 abhiyukto balavatā tiṣṭhan durge prayatnavān / tadbalīyastarāhvānaṃ kurvītātmavimuktaye // 2323 abhiyukto yadā paśyen na kāṃcid gatimātmanaḥ / yudhyamānastadā prājño mriyate ripuṇā saha // 2324 abhiyoktā balī yasmād alabdhvā na nivartate / upahārādṛte tasmāt saṃdhiranyo na vidyate // 2325 abhirāme'bhiniveśaṃ vidadhānā vividhalābhanirapekṣā / upahasyase sumadhye vidagdhavārāṅganāvāraiḥ // 2326 abhilakṣyaṃ sthiraṃ puṇyaṃ khyātaṃ sadbhirniṣevitam / seveta siddhimanvicchañ ślāghyaṃ vindhyamiveśvaram // 2327 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamamarisainyairaṅkamabhyāgatasya / janaka iva śiśutve supriyasyaikasūnor avinayamapi sehe pāṇḍavasya smarāriḥ // 2328 abhilaṣati na khalu puruṣaḥ śriyamapi kīrtyā vinākṛtāṃ kuśalaḥ / kṣaṇikāya vastune kas tyajatīha cirasthiraṃ śreyaḥ // 2329 abhilaṣati padmayonau niḥsvavadhūnāṃ sutān sraṣṭum / svaṃ svaṃ viśaṅkamānā vepante krakacavarttino lokāḥ // 2330 abhilaṣatoranubhāvān tilottamāyāḥ kilottamānubhayoḥ / sundopasundayorapi nāśo bhedādudāhriyate // 2331 abhilaṣanti tavādharamādhurīṃ tadiha kiṃ hariṇākṣi mudhā budhāḥ / surasudhāmadharīkurute yatas tvadadharo'dharatāmagamat tataḥ // 2332 abhilaṣasi yadīndo vaktralakṣmīṃ mṛgākṣyāḥ punarapi sakṛdabdhau majja saṃkṣālayāṅkam / suvimalamatha bimbaṃ pārijātaprasūnaiḥ surabhaya vada no cet tvaṃ kva tasyā mukhaṃ kva // 2333 abhilaṣitādhikavarade praṇipatitajanārtihāriṇi śaraṇye / caraṇau namāmyahaṃ te vidyādharadevate gauri // 2334 abhivarṣati yo'nupālayan vidhibījāni vivekavāriṇā / sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // 2335 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ / catvāri tasya vardhanta āyuḥ prajñā yaśo balam // 2336 abhivādayeta vṛddham āsanaṃ cāsya darśayet / kṛtāñjalirupāsīta gacchantaṃ pṛṣṭhato'nviyāt // 2337 abhivādya yathā vṛddhān santo gacchanti nirvṛtim / evaṃ sajjanamākruśya mūrkho bhavati nirvṛtaḥ // 2338 abhivīkṣya sāmikṛtamaṇḍanaṃ yatīḥ kararuddhanīvigaladaṃśukāḥ striyaḥ / dadhire'dhibhitti paṭahapratisvanaiḥ sphuṭamaṭṭahāsamiva saudhapaṅktayaḥ // 2339 abhiśaptaḥ puṇyakārye pravṛtto'pi na siddhibhāk / bhartrānugamanodyuktā reṇukā janamārikā // 2340 abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam / dāridryaṃ pātikaṃ loke kastacchaṃsitumarhati // 2341 abhiṣiṣeṇayiṣuṃ bhuvanāni yaḥ smaramivākhyata lodhrarajaścayaḥ / kṣubhitasainyaparāgavipāṇḍura- dyutirayaṃ tirayannudabhūddiśaḥ // 2342 abhiṣekārdraśirasā rājā rājyāvalokinā / sahāyavaraṇaṃ kāryaṃ tatra rājyaṃ pratiṣṭhitam // 2343 yadapyalpataraṃ karma tadapyekena duṣkaram / puruṣeṇāsahāyena kimu rājyaṃ mahodayam // 2344 abhisaraṇaparā sadā varākī samaramahādhvasu raktapaṅkileṣu / hṛdi dharaṇibhujāmiyaṃ nṛpaśrīr nihitapadaiva kalaṅkamātanoti // 2345 abhisaraṇamayuktamaṅganānām iti tava sundari mā sma bhūdvitarkaḥ / nanu patimagamat svayaṃ nadīnāṃ saridapi śaṃbhujaṭāmuhūrtamālā // 2346 abhisaraṇarasaḥ kṛśāṅgayaṣṭer ayamaparatra na vīkṣitaḥ śruto vā / ahimapi yadiyaṃ nirāsa nāṅghrer nibiḍatanūpuramātmanīnabuddhyā // 2347 abhisāre sarojākṣi yadi gantuṃ samīhase / samācchādya mukhaṃ yāhi prayatnena priyaṃ prati // 2348 abhihanti hanta kathameṣa mādhavaṃ sukumārakāyamanavagrahaḥ smaraḥ / acireṇa vaikṛtavivartadāruṇaḥ kalabhaṃ kaṭhora iva kūṭapākalaḥ // 2349 abhihitāpyabhiyogaparāṅmukhī prakaṭamaṅgavilāsamakurvatī / upari te puruṣāyitumakṣamā navavadhūriva śatrupatākinī // 2350 abhīkṣṇamuccairdhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi / taḍitprabhādarśitamārgabhūmayaḥ prayānti rāgādabhisārikāḥ striyaḥ // 2351 abhīkṣṇamuṣṇairapi tasya soṣmaṇaḥ surendrabandīśvasitānilairyathā / sacandanāmbhaḥkaṇakomalaistathā vapurjalārdrāpavanairna nirvavau // 2352 abhīpsāṃ svātmano rakṣā'virataṃ susthiraṃ tathā / yatnamātiṣṭha dhairyeṇa tataḥ siddhirbhaved dhruvam // 2353 abhīṣṭaphalasaṃsiddhis tuṣṭiḥ kāmyā susaṃpadaḥ / dvitribhirbahubhi sārdhaṃ bhojanena prajāyate // 2354 abhīṣṭamāsādya cirāya kāle samuddhṛtāśaṃ kamanī cakāśe / yoṣinmanojanmasukhodayeṣu samuddhṛtāśaṅkamanīcakāśe // 2355 abhuktāyāṃ yasyāṃ kṣaṇamapi na yātaṃ nṛpaśatair bhuvas tasyā lābhe ka iva bahumānaḥ kṣitibhujām / tadaṃśasyāpyaṃśe tadavayavaleśe'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam // 2356 abhuktvāmalakaṃ pathyaṃ bhuktvā tu badarīphalam / kapitthaṃ sarvadā pathyaṃ kadalī na kadācana // 2357 abhuñjatāṃścādadatāṃ dhanaṃ caurā haranti hi / saraghāṇāṃ yathā sarvaṃ mākṣikaṃ vanacāriṇaḥ // 2358 abhūtapūrvaṃ mama bhāvi kiṃ vā sarvaṃ sahe me sahajaṃ ca duḥkham / kiṃ tu tvadagre śaraṇāgatānāṃ parābhavo nātha na te'nurūpam // 2359 abhūtamāsajya viruddhamīhitaṃ balādalabhyaṃ tava lipsate nṛpaḥ / vijānato'pi hyanayasya raudratāṃ bhavatyapāye parimohinī matiḥ // 2360 abhūt prācī piṅgā rasapatiriva prāśya kanakaṃ gatacchāyaścandro budhajana iva grāmyasadasi / kṣaṇāt kṣīṇāstārā nṛpataya ivānudyamaparā na dīpā rājante draviṇarahitānāmiva guṇāḥ // 2361 abhūdambhorāśeḥ saha vasatirāsīt kamalayā guṇānāmādhāro nayanaphalaminduḥ prathayati / kathaṃ siṃhīsūnustamapi tudati prauḍhadaśanair guṇānāmāsvādaṃ piśunarasanā kiṃ rasayati // 2362 abhūvannadbhutoṣmāṇaḥ śītavyāpte jagattraye / kucotsaṅgāḥ kṛśāṅgīṇāṃ sthānaṃ manmathatejasaḥ // 2363 abhedenaiva yudhyeran rakṣeyuśca parasparam / phalgu sainyasya yat kiṃcin madhye vyūhasya tadbhavet // 2364 abhedenopāste kumudamudare vā sthitavato vipakṣādambhojādupagatavato vā madhulihaḥ / aparyāptaḥ ko'pi svaparaparicaryāparicaya- prabandhaḥ sādhūnāmayamanabhisaṃdhānamadhuraḥ // 2365 abhedyo'nuddhataḥ stabdhaḥ sūnṛtaḥ priyadarśanaḥ / bahuśrutaḥ kālavedī jitagrantho'rthakarmavit // 2366 abhogasubhagā bhūtir adainyadhavalaṃ kulam / adarpaviśadā vidyā bhavatyunnatacetasām // 2367 abhoginau maṇḍalinau tatkṣaṇānmuktakañcukau / varamāśīviṣau spṛṣṭau na tu patnyāḥ payodharau // 2368 abhyaktaṃ rahasi gataṃ vicittamanyena mantrayantaṃ vā / ucitapraṇayamapi nṛpaṃ sahasāryā nopasarpanti // 2369 abhyaktamiva snātaḥ śuciraśucimiva prabuddha iva suptam / baddhamiva strairagatir janamiha sukhasaṅginamavaimi // 2370 abhyaghāni municāpalāt tvayā yanmṛgaḥ kṣitipateḥ parigrahaḥ / akṣamiṣṭa tadayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣamajñatā // 2371.1 abhyantaragatā bāhyā bāhyāścābhyataraṃ gatāḥ / yairnarā nidhanaṃ yānti yathā rājā kacadrumaḥ // 2371.2 abhyarthaye kimapi jīvitajanmatastvām utkaṇṭhatodgati niḥsara tāvadeva / kānte dṛgantapathalambini jīvatīti yāvanna karṇapathameti janāpavādaḥ // 2372 abhyarthya sapraṇati mandiramabhyupetā devī svayaṃ bhagavatī pṛthageva tāsām / āsannavallabhasamāgamasūcanāni saṃjīvanāni vacanānyapi vācitāni // 2373 abhyastāḥ sphuṭameva śāstragatayaḥ samyakkavitvodadheḥ pāraṃ cādhigataṃ satāṃ pariṣadi prāptaḥ pratiṣṭhodayaḥ / nirviṇṇasya mamādhunā nanu paraḥ panthā na dainyaṃ vinā netuṃ vāñchati vāsanā suradhunītīre'nurūpaṃ vayaḥ // 2374 abhyaste'pi nitambabhāraphalake khedālaseyaṃ gatiḥ kiṃcit saṃvalitārdhapakṣmaviralālokā dṛśo'ntargatāḥ / tanmanye nibhṛtaṃ tvayādya hṛdaye kaściddhṛto vallabho niśvāsāḥ kathamanyathā dviguṇatāmete tavaivaṃ gatāḥ // 2375 abhyaste'pi hi nāma vastuni cirādajñānasaṃbhāvanaṃ śaucāśaucāvivāditā viśakalasmṛtyakṣarāvartanam / vāraṃ vāramṛṇopaghātakathanaṃ ko'pyeṣa ḍambhātmanāṃ prāyo dagdhadurīśavañcanavidhau jāgartyapūrvaḥ kramaḥ // 2376 abhyasya pavanavijayaṃ vyākhyāya ca śaivasaṃhitāḥ sakalāḥ / maraṇasamaye gurūṇāṃ pardavadasavo viniṣkrāntāḥ // 2377 abhyasya vedamavadhāya ca pūrvatantram ālakṣya śiṣṭacaritāni pṛthagvidhāni / adhyāpanādibhiravāpya dhanaṃ ca bhūri karmāṇi mātaralasāḥ kathamācareyuḥ // 2378 abhyasya smaradaṃśakauśalamupādhyāyīrupāsyāvayoḥ krīḍāmnāyarahasyavastuni mitho'pyāsījjigīṣā sakhi / utkampotpulakāṅgasaṃbhṛtaghanasvedāvilastanmayā sadyo niṣpratibhaḥ sa manmathakathāvaitaṇḍikaḥ khaṇḍitaḥ // 2379 abhyasyādau śrutimatha gṛhaṃ prāpya labdhvā mahārthān iṣṭvā yajñairjanitatanayaḥ pravrajedāyuṣo'nte / ityācaṣṭe ya iha sa manuryājñavalkyo'pi vā me tāvat kālaṃ pratibhavati cedāyuṣastatpramāṇam // 2380 abhyāyāntaṃ jhaṭiti gilituṃ vāyumapyāyatāsye bhīmākāre prakṛtikuṭile baddhanirvyājavaire / prāyeṇetthaṃ kṛtaparicaye pāpini krūrasarpe bhadraśrībhiḥ paricitikathā kīdṛśī mādṛśānām // 2381 abhyāvahati kalyāṇaṃ vividhā vāksubhāṣitā / saiva durbhāṣitā rājann anarthāyopapadyate // 2382 abhyāsaḥ karmaṇāṃ samyag utpādayati kauśalam / vidhinā tāvadabhyastaṃ yāvat sṛṣṭā mṛgekṣaṇā // 2383 abhyāsakāraṇā vidyā lakṣmīḥ puṇyānusāriṇī / dānānusāriṇī kīrtir buddhiḥ karmānusāriṇī // 2384 abhyāsarahitā vidyā nirudyogā nṛpaśriyaḥ / veṣayoṣāśca rāgiṇyo hāsyāyatanamaṅgane // 2385 abhyāsaśchandasāṃ daṇḍo jvaradaṇḍaśca laṅghanam / yamadaṇḍo viṣṇubhaktiḥ śatrudaṇḍaḥ śubhā gatiḥ // 2386 abhyāsasthitacūtaṣaṇḍagahanasthānādito gehinī grāmaṃ kaṃcidavṛkṣakaṃ virahiṇī tūrṇaṃ vadhūrnīyatām / atrāyāntyacireṇa kokilakulavyāhārajhaṃkāriṇaḥ panthastrījanajīvitaikaharaṇaprauḍhāḥ puro vāsarāḥ // 2387 abhyāsāttu sthirasvānta ūrdhvaretāśca jāyate / parānandamayo yogī jarāmaraṇavarjitaḥ // 2388 abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate / guṇena jñāyate tvāryaḥ kopo netreṇa gamyate // 2389 abhyāsāddhāryate vidyā kulaṃ śīlena dhāryate / guṇairmitrāṇi dhāryante akṣṇā krodhaśca dhāryate // 2390 abhyāsānusarī vidyā buddhiḥ karmānusāriṇī / udyogānusarī lakṣmīḥ phalaṃ bhāgyānusāri ca // 2391 abhyāsena sthiraṃ cittam abhyāsenānilacyutiḥ / abhyāsena parānando hyabhyāsenātmadarśanam // 2392 abhyāsenānyasaṃcāro hyabhyāsenānyarūpatā / abhyāsena samutkrāntir abhyāsenāṇimādayaḥ // 2393 abhyāso ratihetor bhavati narāṇāṃ na vastusadguṇataḥ / satyapi māṃsopacaye rāgāya kucau sphijau na punaḥ // 2394 abhyāso hi karmaṇāṃ kauśalamāvahati / na hi sakṛnnipātamātreṇoda- bindurapi grāvaṇi nimnatāmādadhāti // 2395 abhyukṣito'si salilairna balāhakānāṃ cāṣāgrapakṣasadṛśaṃ bhṛśamantarāle / mithyaitadānanamidaṃ bhavatastathā hi hemantapadmamiva niṣprabhatāmupaiti // 2396 abhyutthānamupāgate gṛhapatau tadbhāṣaṇe namratā tatpādārpitadṛṣṭirāsanavidhistasyopacaryā svayam / supte tatra śayīta tatprathamato jahyācca śayyāmiti prācyaiḥ putri niveditaḥ kulavadhūsiddhāntadharmāgamaḥ // 2397 abhyuddhṛtā vasumatī dalitaṃ ripūraḥ krīḍīkṛtā balavatā balirājalakṣmīḥ / ekatra janmani kṛtaṃ tadanena yūnā janmatraye yadakarot puruṣaḥ purāṇaḥ // 2398 abhyudyatkavalagrahapraṇayinaste śallakīpallavās taccāsphālasahaṃ saraḥ kṣitidhṛtāmityasti ko nihnute / dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsairatiprāṃśubhir yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān // 2399 abhyunnatastanayugā taralāyatākṣī dvāri sthitā tadupayānamahotsavāya / sā pūrṇakumbhanavanīrajatoraṇasrak saṃbhāramaṅgalamayatnakṛtaṃ vidhatte // 2400 abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇādrāgamivodgirantau / ājahratustaccaraṇau pṛthivyāṃ sthalāravindaśriyamavyavasthām // 2401 abhyunnatānāmaṇurapyudāraṃ paścāt prakopaṃ janayedarīṇām / taṃ cāpramattaḥ prasamīkṣya yāyān- na nāśayed dṛṣṭamadṛṣṭahetoḥ // 2402 abhyunnatā purastād avagāḍhā jaghanagauravāt paścāt / dvāre'sya pāṇḍusikate padapaṅktirdṛśyate'bhinavā // 2403 abhyunnate'pi jalade jagadekasāra- sādhāraṇapraṇayahāriṇi hā yadete / ullāsalāsyalalitaṃ taravo na yānti he dāvapāvaka sa tāvaka eva doṣaḥ // 2404 abhyunnatevāṅghrinakhāṅkurāṇāṃ dyutirvireje hariṇī dṛśo'syāḥ / puṅkhāvalī pañcaśarā yudhānāṃ lāvaṇyadarpadviguṇīkṛteva // 2405 abhyunnato'si salilaiḥ paripūrito'si tvāmarthayanti vihagāstṛṣitāstathaite / kālaḥ payodhara paropakṛtestavāyaṃ caṇḍānilavyatikare kva bhavān kva te vā // 2406 abhyupayuktāḥ sadbhir gatāgatairaharahaḥ prakhindānāḥ / kṛpaṇajanasaṃnikarṣaṃ prāpyārthāḥ prasvapantīva // 2407 abhyullasanti vinivāritacandanānām eṇīdṛśāṃ vapuṣi kuṅkumapatralekhāḥ / abhyāgatāḥ karasarojapadāravinda- saṃrakṣaṇāya kiraṇā iva tigmabhānoḥ // 2408 abhyuṣṇāt saghṛtādannād acchidrāccaiva vāsasaḥ / aparapreṣyabhāvācca bhūya icchan patatyadhaḥ // 2409 abhyetya yācito'pi tyaktvā lajjāṃ mayā vigatalajjaḥ / cicchedaiṣa mamāśāṃ sahasā pratiṣedhaśastreṇa // 2410 abhracchāyā khalaprītiḥ samudrānte ca medinī / alpenaiva vinaśyanti yauvanāni dhanāni ca // 2411 abhracchāyā khalaprītir navasasyāni yoṣitaḥ / kiṃcitkālopabhogyāni yauvanāni dhanāni ca // 2412 abhracchāyā khalaprītir veśyārāgo vibhūtayaḥ / mahībhujāṃ prasādaśca pañcaite cañcalāḥ smṛtāḥ // 2413 abhracchāyā tṛṇādagniḥ khalaprītiḥ sthale jalam / veśyārāgaḥ kumitraṃ ca ṣaḍete budbudopamāḥ // 2414 abhracchāyā tṛṇādagniḥ parādhīnaṃ ca yat sukham / ajñāneṣu ca vairāgyaṃ kṣiprametad vinaśyati // 2415 abhradhvānairmukharitadiśaḥ śreṇayastoyadānāṃ dhārāsārairdharaṇivalayaṃ sarvataḥ plāvayanti / tena snehaṃ vahati vipulaṃ matsakhīyuktametat tvam niḥsneho yadasi tadidaṃ nātha me vismayāya // 2416 abhrapuṣpamapi ditsati śītaṃ sārthinā vimukhatā yadabhāji / stokakasya khalu cañcupuṭena mlānirullasati tadghanasaṃghe // 2417 abhravṛndaṃ viśākhāntaṃ prasūtyantaṃ ca yauvanam / rājyāntaṃ narakaṃ tadvad yācanāntaṃ hi gauravam // 2418 abhrūvilāsamaspṛṣṭamadarāgaṃ mṛgekṣaṇam / idaṃ tu nayanadvandvaṃ tava tadguṇabhūṣitam // 2419 amajjadākaṇṭhamasau sudhāsu priyaṃ priyāyā vacanaṃ nipīya / dviṣanmukhe'pi svadate stutiryā tanmiṣṭatā neṣṭamukhe tvameyā // 2420 amadayanmadhugandhasanāthayā kisalayādharasaṃgatayā manaḥ / kusumasaṃbhṛtayā navamallikā smitarucā tarucāruvilāsinī // 2421 amanaskaṃ gate citte jāyate karmaṇāṃ kṣayaḥ / yathā citrapaṭe dagdhe dahyate citrasaṃcayaḥ // 2422 amantramakṣaraṃ nāsti nāsti mūlamanauṣadham / ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ // 2423 amantramakṣaraṃ nāsti nāsti mūlamanauṣadham / nirdhanā pṛthivī nāsti hyāmnāyāḥ khalu durlabhāḥ // 2424 amandataravāryagradhārāhatamahībhṛtaḥ / citracāpadharā vīrā vidyotante ghanā iva // 2425 amandamaṇinūpurakvaṇanacārucārīkramaṃ jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam / idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ mano harati subhruvaḥ kimapi kandukakrīḍitam // 2426 amandamattamātaṅga āsārābhyudayānvitaḥ / ityādilakṣaṇopetaḥ skandhāvāraḥ praśasyate // 2427 amandānandaniṣyandam apāstānyakriyākramam / jagajjanmotsave tasyāḥ pītāmṛtamivābhavat // 2428 amandānandānāṃ galadalaghusaṃtāpavipadāṃ padāmbhojadvandvaṃ śirasi dadhatāminduśirasaḥ / kadā naḥ kālindīsalilaśabalairambarasarit taraṅgairaṅgārībhavati bhavabandhendhanacayaḥ // 2429 amanyatāsau kusumeṣu garbhagaṃ parāgamandhaṃkaraṇaṃ viyoginām / smareṇa mukteṣu purā purāraye tadaṅgabhasmeva śareṣu saṃgatam // 2430 amaratarukusumasaurabha- sevanasaṃpūrṇasakalakāmasya / puṣpāntaraseveyaṃ bhramarasya viḍambanā mahatī // 2431 amarayuvatigītodgrīvasāraṅgaśṛṅgo- llikhitaśaśisudhāmbhaḥśādvalārāmaramyām / surapatigajagaṇḍasraṃsidānāmbudhārā prasavasurabhimāśāṃ vāsavīyāṃ namāmi // 2432 amarīmukhasīdhumādhurīṇāṃ laharī kācana cāturī kalānām / taralīkurute mano madīyaṃ muralīnādaparaṃparā murāreḥ // 2433 amarukakavitvaḍamaruka- nādena vinuhnutā na saṃcarati / śṛṅgārabhaṇitiranyā dhanyānāṃ śravaṇavivareṣu // 2434 amarairamṛtaṃ na pītamabdher na ca hālāhalamulbaṇaṃ hareṇa / vidhinā nihitaṃ khalasya vāci dvayametad bahirekamantaranyat // 2435 amarairgataṃ madhukaraiścalitaṃ pravaraiḥ prayātamapi padmadṛśām / vibhave gate sakalameva gataṃ dhruvamekamañcati yaśaḥ sarasaḥ // 2436 amartyāḥ santu martyā vā cetanāḥ santvacetanāḥ / dānameva puraskṛtya stūyante bhuvanaistribhiḥ // 2437 amarṣiṇā kṛtyamiva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ / balīyasā tadvidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // 2438 amarṣopagṛhītānāṃ manyusaṃtaptacetasām / parasparāpakāreṇa puṃsāṃ bhavati vigrahaḥ // 2439 amalamṛṇālakāṇḍakamanīyakapolaruces taralasalīlanīlanalinapratiphulladṛśaḥ / vikasadaśokaśoṇakarakāntibhṛtaḥ sutanor madalulitāni hanta lalitāni haranti manaḥ // 2440 amalātmasu pratiphalannabhitas taruṇīkapolaphalakeṣu muhuḥ / visasāra sāndrataramindurucām adhikāvabhāsitadiśāṃ nikaraḥ // 2441 amalīmasamacchidram akrauryamatisundaram / adeyamapratigrāhyam aho jñānaṃ mahādhanam // 2442 amātyaḥ śūra eva syād yuddhasaṃpanna eva ca / tasmādapi bhayaṃ rājñaḥ paśya rājyasya yojanam // 2443 amātyarāṣṭradurgāṇi kośo daṇḍaśca pañcamaḥ / etāḥ prakṛtayastajjñair vijigīṣorudāhṛtāḥ // 2444 amātyādyāḥ prakṛtayo mitrāntā rājyamucyate / aśeṣarājyavyasanāt pārthivavyasanaṃ guru // 2445 amātye daṇḍa āyatto daṇḍe vainayikī kriyā / nṛpatau koṣarāṣṭre tu dūte saṃdhiviparyayau // 2446 amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ / nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // 2447 amātyo yuvarājaśca bhujāvetau mahīpateḥ / mantrī netraṃ hi tadbhinna etasminnapi tadvadhaḥ // 2448 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam / avasthitena nityaṃ ca satyenāmatsarī bhavet // 2449 amānitaṃ hi yudhyeta kṛtamānārthasaṃgraham / na vimānimatyarthaṃ pradīptakrodhapāvakam // 2450 amānuṣaṃ sattvamantar yoginaṃ praviśedyadi / vāyvagnidhāraṇā cainaṃ dehasaṃsthaṃ vinirdahet // 2451 amānenāpi bhavatā dānamānādibhirguṇaiḥ / āśritaḥ sarva evāyaṃ samānaḥ kriyate janaḥ // 2452 amāyayaiva varteta na kathaṃcana māyayā / budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ // 2453 amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm / brahmacārī bhavennityam apyṛtau snātako dvijaḥ // 2454 amitaṃ madhu tatkathā mama śravaṇaprāghuṇakīkṛtā janaiḥ / madanānalabodhane bhavet khaga dhāyyā dhigadhairyadhāriṇaḥ // 2455 amitaḥ samitaḥ prāptair utkarṣairharṣada prabho / ahitaḥ sahitaḥ sādhuyaśobhirasatāmasi // 2456 amitaguṇo'pi padārtho doṣeṇaikena nindito bhavati / nikhilarasāyanamahito gandhenogreṇa laśuna iva // 2457 amitadyutirākarāt prasūtiḥ pariśuddhā ca mahāmaṇerviśeṣaḥ / makuṭe caraṇāṅgulīyake vā viniveśaḥ punarasya śilpitantram // 2458 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / karma cārabhate duṣṭaṃ tamāhurmūḍhacetasam // 2459 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / śubhaṃ vettyaśubhaṃ pāpaṃ bhadraṃ daivahato naraḥ // 2460 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti vaḥ / mitrāṇi tasya naśyanti amitraṃ naṣṭameva ca // 2461 amitraṃ naiva muñceta bruvantaṃ karuṇānyapi / duḥkhaṃ tatra na kurvīta hanyāt pūrvāpakāriṇam // 2462 amitramapi ceddīnaṃ śaraṇaiṣiṇamāgatam / vyasane yo'nugṛhṇāti sa vai puruṣasattamaḥ // 2463 amitrapramitā hyetā gataśraddhāḥ sudāruṇaḥ / mūlapravādena viṣaṃ prayacchanti jighāṃsavaḥ // 2464 amitravyasanānmitram utthitaṃ yadvirajyati / arivyasanasiddhyā tac chatruṇaiva prasidhyati // 2465 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ / trivargaphalabhoktā tu rājā dharmeṇa yujyate // 2466 amitrādunnatiṃ prāpya nonnato'smīti viśvaset / tasmāt prāpyonnatiṃ naśyet prāvāra iva kīṭakaḥ // 2467 amitrānapi kurvīta mitrānyupacayāvahān / ahite vartamānāni mitrāṇyapi parityajet // 2468 amitre viśvāsaḥ śvapacakarake saumikarasaḥ kapāle gaṅgāmbhaḥ khalapariṣadaṅke sujanatā / parikṣīṇācāre śrutamanupanīte ca nigamaḥ svataḥsiddhāṃ śuddhiṃ tyajati viparītaṃ ca phalati // 2469 amitro na vimoktavyaḥ kṛpaṇaṃ bahvapi bruvan / kṛpā tasmin na kartavyā hanyādevāpakāriṇam // 2470 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati / sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ // 2471 amī kārāgāre niviḍanalinīnālanigaḍair nibadhyantāṃ haṃsāḥ prathamavisakandāṅkurabhidaḥ / nave vāsantīnāmudayini vane garbhakalikā- cchido nirdhāryantāṃ parabhṛtayuvāno madakalāḥ // 2472 amī taṭasamīpanirjharataraṅgariṅgatpayo- jaḍīkṛtapaṭīrabhūruhakuṭīrasaṃcāriṇaḥ / mano vidhurayanti me malayamekhalāmedurāḥ durāsadavanapriyapriyatamārutā mārutāḥ // 2473 amī tilāḥ tailika nūnametāṃ snehādavasthāṃ bhavatopanītāḥ / dveṣo'bhaviṣyadyadamīṣu nūnaṃ tadā na jāne kimivākariṣyaḥ // 2474 amī pānakarambhābhāḥ saptāpi jalarāśayaḥ / tvadyaśorāja haṃsasya pañjaraṃ bhuvanatrayam // 2475 amī purasthāḥ sakalāḥ sunidritā na nūpuraṃ muñca sukhena yāsyasi / vrajatyapi śrīpatiraṅghrimāśritaṃ hare tavākhyātiriyaṃ bhaviṣyati // 2476 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ / vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātumivāsyatotpalam // 2477 amībhiḥ saṃsiktestava kimu phalaṃ vāridaghaṭe yadete'pekṣante salilamavaṭebhyo'pi taravaḥ / ayaṃ yukto vyaktaṃ nanu sukhayituṃ cātakaśiśur yadeṣa grīṣme'pi spṛhayati na pāthastvadaparān // 2478 amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śakarā / hayadviṣadvaṣkayaṇīpayaḥ sutaṃ sudhāhradāt paṅkamivoddhṛtaṃ dadhi // 2479 amī vyarthārambhā duradhigamabhūbhṛtparisare viṣaktā lakṣyante vayamiva hatāśā jaladharāḥ / mamevāntaśceṣṭāviphalavipulākāravibhavāḥ svabhūmau yāntīmāḥ pariṇatimasaṃkhyāśca saritaḥ // 2480 amī śirīṣaprasavāvataṃsāḥ prabhraṃśino vārivihāriṇīnām / pāriplavāḥ srotasi nimnagāyāḥ śaivālalolāṃśchalayanti mīnān // 2481 amīṣāṃ jantūnāṃ katipayanimeṣasthitijuṣāṃ viyoge dhīrāṇāṃ ka iha paritāpasya viṣayaḥ / kṣaṇādutpadyante vilayamapi yānti kṣaṇamamī na ke'pi sthātāraḥ suragiripayodhiprabhṛtayaḥ // 2482 amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ kṛte kiṃ nāsmābhirvigalitavivekairvyavasitam / yadāḍhyānāmagre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ vītavrīḍairnijaguṇakathāpātakamapi // 2483 amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ śrutaṃ no nāmāpi kva nu khalu himāṃśuprakṛtayaḥ / mamābhyarṇe dhārṣṭyāccarati punarindīvaramiti krudhevedaṃ prāntāruṇamavatu vo locanayugam // 2484 amīṣāṃ maṇḍalābhogaḥ stanānāmeva śobhate / yeṣāmupetya sotkampā rājāno'pi karapradāḥ // 2485 amīṣāṃ mohādvā dharaṇidharacūḍāñcalabhuvām abhāgyādvā kaiścinmarakatamaṇiścenna gaṇitaḥ / tathāsau rathyāyāmapi nipatitaḥ kiṃ na kurute samunmīlannīladyutilahariliptā iva diśaḥ // 2486 amīṣāmāmodapraṇayasubhagaṃ saṃgatamabhūt prasūnairunnidraiḥ saha bahubhireva prativanam / udanyā na kvāpi vyaramadaravinde paramamī pibanti svacchandaṃ rasamudarapūraṃ madhulihaḥ // 2487 amīṣāmārūḍhaprasavavivarāṇāṃ madhulihāṃ dhvaniḥ pānthastrīṇāṃ prasarati viyogajvara iva / drumālīnāṃ yūnormana iva sarāgaṃ kisalayaṃ parāgaḥ puṣpāṇāṃ patati madanasyeva viśikhaḥ // 2488 amīṣāmuṣṇāṃśoḥ kiraṇanikarāṇāṃ paricayāt sarastīkṣṇaṃ mābhūstava kila nisargaḥ śiśirimā / durātmāno hyete katipayapayobindurasikān nirasyantaḥ pānthāṃstvayi kimapi śoṣaṃ vidadhati // 2489 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā / upāgame duścaritā ivāpadāṃ gatiṃ na niścetumalaṃ śilīmukhāḥ // 2490 amī hi vastrāntaniruddhavaktrāḥ prayānti me dūrataraṃ vayasyāḥ / paro'pi bandhuḥ sukhasaṃsthitasya mitraṃ na kaścid viṣamasthitasya // 2491 amī hi vṛkṣāḥ phalapuṣpaśobhitāḥ kaṭhoraniṣpandalatopaveṣṭitāḥ / nṛpājñayā rakṣijanena pālitā narāḥ sadārā iva yānti nirvṛtim // 2492 amī helonmeṣavyasaniṣu palāśeṣu paritaḥ pibanti svacchandaṃ madhu madhuliho mādyati janaḥ / ayaṃ ca pratyagraṃ daśati sahakāraṃ parabhṛto yadīdaṃ marmāntarvidalati ka eṣa vyatikaraḥ // 2493 amuṃ kālakṣepaṃ tyaja jalada gambhīramadhuraiḥ kimebhirnirghoṣaiḥ sṛja jhaṭiti jhātkāri salilam / aye paśyāvasthāmakaruṇasamīravyatikara- sphuraddāvajvālāvalijaṭilamūrterviṭapinaḥ // 2494 amuṃ puraḥ paśyasi devadāruṃ putrīkṛto'sau vṛṣabhadhvajena / yo hemakumbhastananiḥsṛtānāṃ skandasya mātuḥ payasāṃ rasajñaḥ // 2495 amuṃ sahāsaprahitekṣaṇāni vyājārdhasaṃdarśitamekhalāni / nālaṃ vikartuṃ janitendraśaṅkaṃ surāṅganāvibhramaceṣṭitāni // 2496 amuktāṃ bhūṣayantu svāṃ tanuṃ saṃsārasindhugaiḥ / maṇikarṇī tāmraparṇī muktimuktāphalairjanāḥ // 2497 amudrakumudatviṣaḥ sphuritaphenalakṣmīspṛśo marālakulavibhramāḥ śapharaphālalīlābhṛtaḥ / jayanti girijāpatestaralamaulimandākinī- taraṅgacayacumbinastuhinadīdhiteraṃśavaḥ // 2498 amudro'pi varaṃ kūpaḥ samudreṇāpi tena kim / susvādu salilaṃ yatra pīyate pathikaiḥ pathi // 2499 amunā marukūpena ke ke nāma na vañcitāḥ / rudatpathikanetrāmbupicchilaprāntabhūminā // 2500 amunā yamunājalakelikṛtā sahasā tarasā parirabhya bhṛtā / hariṇā hariṇī mṛganetravatī navayauvanayauvanabhāravatī // 2501 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā / navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // 2502 amunaiva pathāgatāgataṃ kṛtavānadya manoharo hariḥ / sakhi durjanabhītayā mayā hatayā hanta ciraṃ na vīkṣitaḥ // 2503 amuṣminnārāme tarubhirabhirāme viṭapinaḥ sphuṭaṃ nṛtyadbhṛṅgī vividhanavasaṃgītakalanāt / parānandaiḥ pūrṇāḥ ka iva tava varṇāvalipada- kramaśrotā vettā dvijavara śuka śrāmyasi kutaḥ // 2504 amuṣminnudyānadrumakuharanīrandhrabharite tamaḥkhaṇḍe piṇḍīkṛtabahalakālāyasaghane / yatāmadyāsmākaṃ kathamapi puronyastacaraṇaṃ nimeṣe'pyunmeṣe nahi nahi viśeṣo nayanayoḥ // 2505 amuṣminnudyāne vihagakhala eṣa pratikalaṃ vilolaḥ kākolaḥ kvaṇati khalu yāvat kaṭutaram / sakhe tāvat kīra draḍhaya hṛdi vācaṃ ca sakalāṃ na maunena nyūno bhavati guṇabhājāṃ guṇagaṇaḥ // 2506 amuṣmin pañceṣostribhuvanajigīṣoḥ sahacare mukhaṃ rātreratrestanubhuvi rahaścumbati sati / jvalantīrṣyāroṣodayamayatayevoṣadhilatāḥ patadbhṛṅgībhaṅgyā dadhati kumudinyaḥ kaluṣatām // 2507 amuṣmin saṃnaddhe jalamuci samabhyasya katicit kakārān paryantadviguṇamatarephaprasavinaḥ / sa mādyandātyūhaścalavipulakaṇṭhaḥ prasarati kramodañcattāraḥ kramavaśanamanmandamadhuraḥ // 2508 amuṣmin saṃsāre parikalitasāretaratayā tadā vidyotkarṣaḥ pariṇatimupaiti śrutividām / yadā mandākinyā madhuravamarālīkalakala- praṇālīvācāle parisarataṭe yānti divasāḥ // 2509 amuṣmiṃllāvāṇyāmṛtasarasi nūnaṃ mṛgadṛśaḥ smaraḥ śarvapluṣṭaḥ pṛthujaghanabhāge nipatitaḥ / yadaṅgāṅgārāṇāṃ prathamapiśunā nābhikuhare śikhā dhūmasyeyaṃ pariṇamati romāvalivapuḥ // 2510 amuṣmai caurāya pratinihatamṛtyupratibhiye prabhuḥ prītaḥ prādāduparitanapādadvayakṛte / suvarṇānāṃ koṭīrdaśa daśanakoṭikṣatagirīn gajendrānapyaṣṭau madamuditakūjanmadhulihaḥ // 2511 amuṣya dorbhyāmaridurgaluṇṭhane dhruvaṃ gṛhītārgaladīrghapīnatā / uraḥśriyā tatra ca gopurasphurat- kapāṭadurdharṣatiraḥprasāritā // 2512 amuṣya dhīrasya jayāya sāhasī tadā khalu jyāṃ viśikhaiḥ sanāthayan / nimajjayāmāsa yaśāṃsi saṃśaye smarastrilokīvijayārjitānyapi // 2513 amuṣya muṣitā lakṣmīś cakṣuṣeti na nūtanam / na vedmi kathayatyasyāḥ karṇe lagnaṃ kimutpalam // 2514 amuṣya vidyā rasanāgranartakī trayīva nītāṅgaguṇena vistaram / agāhatāṣṭādaśatāṃ jigīṣayā navadvayadvīpapṛthagjayaśriyām // 2515 amuṣyāṃ saṃkrāntau tava taruṇi tāruṇyataraṇe smaro dātā devastrivalitaṭinītīranikaṭe / amū te vakṣojau sakhi sughaṭitau hāṭakaghaṭau mahādānaṃ kasmai vada bhavatu sāraṅganayane // 2516 amuṣyā lāvaṇyaṃ mṛdulamṛdulānapyavayavān manolaulyaṃ dhātuḥ karakaṭhinatāṃ me vimṛśati / padaṃ citte dhatte matiriti purā paṅkajabhuvā dhruvaṃ kalyāṇīyaṃ kalitasukṛtaireva racitā // 2517 amuṣyorvībharttuḥ prasṛmaracamūsindhurabhavair avaimi prārabdhe vamathubhiravaśyāyasamaye / na kampantāmantaḥ pratinṛpabhaṭā mlāyatu na tad vadhūvaktrāmbhojaṃ bhavatu na sa teṣāṃ kudivasaḥ // 2518 amūni gacchanti yugāni na kṣaṇaḥ kiyat sahiṣye na hi mṛtyurasti me / sa māṃ na kāntaḥ sphuṭamantarujjhitā na taṃ manastacca na kāyavāyavaḥ // 2519 amūrkho yo manuṣyāṇāṃ manyusaṃtaptacetasām / parasparopakāreṇa puṃsāṃ bhavati vigrahaḥ // 2520 amūrhi bhittvā jaladāntarāṇi paṅkāntarāṇīva mṛṇālasūcyaḥ / patanti candravyasanādvimuktā divo'śrudhārā iva vāridhārāḥ // 2521 amūlyasya mama svarṇatulākoṭidvayaṃ kiyat / iti kopādivātāmraṃ pādayugmaṃ mṛgīdṛśaḥ // 2522 amṛtaṃ kirati himāṃśur viṣameva phaṇī samudgirati / guṇameva vakti sādhur doṣamasādhuḥ prakāśayati // 2523 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam / mṛtyumāpadyate mohāt satyenāpadyate'mṛtam // 2524 amṛtaṃ tadadharabimbe vacaneṣvamṛtaṃ vilokane'pyamṛtam / amṛtabhṛtau kucakumbhau satyaṃ sā sṛṣṭiraparaiva // 2525 amṛtaṃ durlabhaṃ n ṇāṃ devānāmudakaṃ tathā / pit ṇāṃ durlabhaḥ putras takraṃ śakrasya durlabham // 2526 amṛtaṃ nāma yat santo mantrajihveṣu juhvati / śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇanā // 2527 amṛtaṃ bhujyate vidye bhavatīmāśritaiḥ param / anye tu bata dūyante saṃsaranta itastataḥ // 2528 amṛtaṃ śiśire vahnir amṛtaṃ kṣīrabhojanam / amṛtaṃ guṇavadbhāryā amṛtaṃ bālabhāṣitam // 2529 amṛtaṃ śiśire vahnir amṛtaṃ priyadarśanam / amṛtaṃ rājasaṃmānam amṛtaṃ kṣīrabhojanam // 2530 amṛtaṃ śiśire vahnir amṛtaṃ bālabhāṣaṇam / amṛtaṃ svapriyā bhāryā hyamṛtaṃ svāmigauravam // 2531 amṛtaṃ śiśire vahnir amṛtaṃ svāmigauram / bhāryāmṛtaṃ guṇavatī dhāroṣṇamamṛtaṃ payaḥ // 2532 amṛtaṃ sadguṇā bhāryā amṛtaṃ bālabhāṣitam / amṛtaṃ rājasaṃmānam amṛtaṃ mānabhojanam // 2533 amṛtajaladheḥ pāyaṃ pāyaṃ payāṃsi payodharaḥ kirati karakāstārākārā yadi sphaṭikāvanau / tadiha tulanāmānīyante kṣaṇaṃ kaṭhināḥ punaḥ satatamamṛtasyandodgārā giraḥ pratibhāvatām // 2534 amṛtadravamādhurīdhurīṇāṃ giramākarṇya kuraṅgalocanāyāḥ / muhurabhyasanaṃ kaṣāyakaṇṭhī kalakaṇṭhī kurute kuhūrutena // 2535 amṛtadravairvidadhadabjadṛśām apamārgamoṣadhipatiḥ sma karaiḥ / parito visarpi paritāpi bhṛśaṃ vapuṣo'vatārayati mānaviṣam // 2536 amṛtanidhānaṃ ruciraṃ saṃtāpanivartate sadā niratam / candramukhaṃ tava sundari susmitabhāsā vikāsate paritaḥ // 2537 amṛtamadhuraiḥ kāñcīnādaiḥ kṛtābhayaḍiṇḍime trivalilaharīlāvaṇyāmbhaḥkaṇotkarakarbure / viṣamanayanajvālājālāvalīḍhaparākramo luṭhati madanastanvaṅgīnāṃ nitambaśilātale // 2538 amṛtamamṛtaṃ kaḥ saṃdeho madhūnyapi nānyathā madhuramadhikaṃ cūtasyāpi prasannarasaṃ phalam / sakṛdapi punarmadhyasthaḥ san rasāntaravijjano vadatu yadihānyatsvādu syāt priyādaśanacchadāt // 2539 amṛtamamṛtaṃ candraṃ candraṃ ratiṃ ca ratiṃ tathā prathitamatayaḥ kāmaṃ brūyurmadhūni madhūnyapi / yadi na subhagāsparśāmodaṃ vinā pramude tataḥ sakalamakalaṃ teṣāṃ vyūhaṃ bravīmi punaḥ priye // 2540 amṛtamamṛtaṃ candraścandrastathāmbujamambujaṃ ratirapi ratiḥ kāmaḥ kāmo madhūni madhūnyapi / iti na bhajate vastu prāyaḥ parasparasaṃkaraṃ tadiyamabalā dhatte lakṣmīṃ kathaṃ sakalātmikām // 2541 amṛtamayamanaṅgakṣmāruhasyālavālaṃ mṛtadivasakapālaṃ kālakāpālikasya / jayati makaraketoḥ śāṇacakraṃ śarāṇām amarapurapurandhrīdarpaṇaḥ śvetabhānuḥ // 2542 amṛtarasavisaravitaraṇa- maraṇottāritasure sati payodhau / kasya sphuranti hṛdaye grīṣmataḍākā bhuvi varākāḥ // 2543 amṛtarasasārabhūtaḥ sakalakalo makaraketusarvasvam / akhilajananayanasukhakṛt kathamindurvāsare'bhyuditaḥ // 2544 amṛtavacanalīlāvibhramairannapānaṃ racaya catura kīra bhrāntacitteṣu teṣu / akalitaparasevātāpapāpaḥ piko'sau bhajatu vipinavāṭīmeṣa pīyūṣakaṇṭhaḥ // 2545 amṛtasiktamivāṅgamidaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ / adharamindukarādapi śubhrayanty aruṇayantyaruṇādapi kiṃ dṛśam // 2546 amṛtasyandikiraṇaś candramā nāmato mataḥ / anya evāyamarthātmā viṣaniṣyandidīdhitiḥ // 2547 amṛtasyandinaṃ kaścit kṛṣṇameghaṃ dvijaḥ smaran / udanyayā na veśantam udanvantaṃ ca vīkṣate // 2548 amṛtasya pravāhaiḥ kiṃ kāyakṣālanasaṃbhavaiḥ / cirānmitrapariṣvaṅgo yo'sau mūlyavivarjitaḥ // 2549 amṛtasyeva kuṇḍāni sukhānāmiva rāśayaḥ / rateriva nidhānāni yoṣitaḥ kena nirmitāḥ // 2550 amṛtasyeva tṛpyeta apamānasya yogavit / viṣavacca jugupseta saṃmānasya sadā dvijaḥ // 2551 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ / sukhaṃ hyavamataḥ śete yo'vamantā sa naśyati // 2552 amṛtāṃśoḥ kiraṇebhyo- 'jāyata vṛddhirmahodadherudare / kathayanti hāramaṇayo hṛdi tāpamuṣaḥ spṛśanto'pi // 2553 amṛtātmani padmānāṃ dveṣṭari snigdhatārake / mukhendau tava satyasmin apareṇa kimindunā // 2554 amṛtādamṛtaṃ na tāvakād aparaṃ yat tripurārirādarāt / avalambya śiraḥsthalena tad dhṛtahālāhāla eṣa jīvati // 2555 amṛtādhmātajīmūtasnigdhasaṃhananasya te / pariṣvaṅgīya vātsalyād ayamutkaṇṭhate janaḥ // 2556 amṛtāpyāyināṃ n ṇāṃ saṃtoṣo naiva jāyate / gāvastṛṇamivāraṇye prārthayanti navaṃ navam // 2557 amṛtāyatāmiti vadet pīte bhukte kṣute ca śataṃ jīva / choṭikayā saha jṛmbhā- samaye syātāṃ cirāyurānandau // 2558 amṛtā vigataprāṇā sāntaḥ śalyākṛtavraṇā / abaddhā niścalevāste kūṭasaṃsthe mṛge mṛgī // 2559 amṛtotprekṣaṇe cārur aśeṣajanasajjanaḥ / kavirgaruḍavanmānya indravajrādivṛttakṛt // 2560 amṛtonmathitaiḥ suvarṇacūrṇair mṛdamutpādya nidhāya nābhicakre / akaronnavaromarājiyaṣṭyā kucakumbhau kusumeṣukumbhakāraḥ // 2561 amedhyapūrṇe kṛmijālasaṃkule svabhāvadurgandhini śaucavarjite / kalevare mūtrapurīṣabhājane ramanti mūḍhā viramanti paṇḍitāḥ // 2562 ameyo mitalokastvam anarthī prārthanāvahaḥ / ajito jiṣṇuratyantam avyakto vyaktakāraṇam // 2563 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ / ātmapratyayakośasya vasudheyaṃ vasuṃdharā // 2564 amoghā vāsare vidyud amoghaṃ niśi garjitam / amoghā munīnāṃ vāṇī amoghaṃ devadarśanam // 2565 amauktikamasauvarṇaṃ brāhmaṇānāṃ vibhūṣaṇam / devatānāṃ pit ṇāṃ ca bhāgo yena pradīyate // 2566 ambaraṃ vinayataḥ priyapāṇer yoṣitaśca karayoḥ kalahasya / vāraṇāmiva vidhātumabhīkṣṇaṃ kakṣyayā ca valayaiśca śiśiñje // 2567 ambaraṃ stimitamambudhārayā vyakta eṣa paritaḥ payodharaḥ / prāvṛṣā kimapi lajjamānayā mīlite ravividhūvilocane // 2568 ambaramanūrulaṅghyaṃ vasuṃdharā sāpi vāmanaikapadā / abdhirapi potalaṅghyaḥ satāṃ manaḥ kena tulyaṃ syāt // 2569 ambaramapanaya mugdhe vrajatu vikāśaṃ digambaratā / hārāvalisurataṭinī nakhaśaśimaṇḍalasya kucaśambhoḥ // 2570 ambaramambuni patramarātiḥ pītamahīnagaṇasya dadāha / yasya vadhūstanayaṃ gṛhamabjā pātu sa vo haralocanavahniḥ // 2571 ambarameṣa ramaṇyai yāminyai vāsaraḥ preyān / adhikaṃ dadau nijāṅkād atha saṃkucitaḥ svayaṃ tasthau // 2572 ambaravipinamidānīṃ timiravarāho'vagāhate jaladheḥ / romasu yadasya lagnās tārakajalabindavo bhānti // 2573 ambarāntamavalambitukāmam andhyayā samabhivīkṣya tu kāmam / andhakāramatha gamya tanūnaṃ lajjayeva niragamyata nūnam // 2574 ambare'mbubharalambipayode mattabarhirucire'drinitambe / puṣpadhāmani kadambakadambe kā gatiḥ pathika kālavilambe // 2575 amba śrāmyasi tiṣṭha gorasamahaṃ mathnāmi manthānakaṃ prālambya sthitamīśvaraṃ sarabhasaṃ dīnānano vāsukiḥ / sāsūyaṃ kamalālayā suragaṇaḥ sānandamudyadbhayaṃ rāhuḥ praikṣata yaṃ sa vo'stu śivado gopālabālo hariḥ // 2576 ambā kupyati tāta mūrdhni vidhṛtā gaṅgeyamutsṛjyatāṃ vidvan ṣaṇmukha kā gatirmama ciraṃ mūrdhni sthitāyā vada / kopāveśavaśādaśeṣavadanaiḥ pratyuttaraṃ dattavān ambhodhirjaladhiḥ payodhirudadhirvārāṃ nidhirvāridhiḥ // 2577 ambā tuṣyati na mayā na snuṣayā sāpi nāmbayā na mayā / ahamapi na tayā na tayā vada rājan kasya doṣo'yam // 2578 ambāmathārghajalapātrabhṛtaṃ nirīkṣya dūrādapāsaradasau janatā vihastā / pūrṇādivāndhatamasāni tuṣārakānter āryāt pṛthagjanaśatāni hi saṃbhramanti // 2579 ambāyāśca pituśca sadguṇagaṇo yasminnabhivyajyate tasmin svapratibimbiteva nikhilā saivākṛtiḥ sā dyutiḥ / sā vāṇi vinayaḥ sa eva sahajaḥ puṇyānubhāvaḥ sa ca ślāghāyāḥ sadanaṃ sukhasya vasatistenaiva putrī pitā // 2580 ambā yena sarasvatī sutavatī tasyārpayantī rasān nānācāṭumukhī sa durlaḍitavān khelābhirucchṛṅkhalaḥ / jihvādurvyasanairupadravarujaḥ kurvanti ye duḥsutām tān dṛṣṭvārthamitastato nikhanati svaṃ niḥsvamātanvatī // 2581 ambā śete'tra vṛddhā pariṇatavayasāmagraṇīratra tāto niḥśeṣāgārakarmaśramaśithilatanuḥ kumbhadāsī tatheha / asmin pāpāhamekā katipayadivasaproṣitaprāṇanāthā pānthāyetthaṃ yuvatyā kathitamabhimataṃ vyāhṛtivyājapūrvam // 2582 ambujamambuni jātaṃ nahi dṛṣṭaṃ jātamambujādambu / adhunā tadviparītaṃ caraṇasarojādvinirgatā gaṅgā // 2583 ambujamambuni magnaṃ trāsādākāśamāśritaścandraḥ / samprati kaḥ paripanthī yaṃ prati kopāruṇaṃ vadanam // 2584 ambudaḥ kṛtapado nabhastale toyapūraparipūritodadhiḥ / goṣpadasya bharaṇe'pmaśaktimān ityasatyamabhidhīyate katham // 2585 ambudherudagamadvidhubhaṅgyā nūnamaurvaśikhibhāsmanapiṇḍaḥ / yatkilāsya ghaṭate nahi tṛptiḥ khaṇḍitājanadṛgambusaridbhiḥ // 2586 ambeyaṃ neyamambā nahi kharakapiśaṃ śmaśru tasyā mukhārdhe tāto'yaṃ naiṣa tātaḥ stanamurasi piturdṛṣṭavānnāhamatra / keyaṃ ko'yaṃ kimetadyuvatiratha pumān vastu kiṃ syāt tṛtīyaṃ śaṃbhoḥ saṃvīkṣya rūpādapasarati guhaḥ śaṅkitaḥ pātu yuṣmān // 2587 ambhaḥ kardamatāmupaiti sahasā paṅkadravaḥ pāṃśutāṃ pāṃśurvāraṇakarṇatālapavanair dikprāntanīhāratām / nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat // 2588 ambhaḥ kumbhāmbhoruha- cāmarabhṛṅgārahemarūpyāṇi / phalatāmbūlavarāmbara- madirāmīnājyabhojyāni // 2589 ambhaḥsaṃbhṛtimantharāmbudaravaiḥ śālūragarjābhara- prārabdhapriyaviprayuktayuvatījīvagrahe bhīṣaṇāḥ / vidyuddanturitāndhakārapaṭalā gāmbhīryabaddhārava- sthairyonmūlanaśaktayaḥ kathamamī niryānti varṣāniśāḥ // 2590 ambhasaḥ parimāṇena unnataṃ kamalaṃ bhavet / svasvāminā balavatā bhṛtyo bhavati garvitaḥ // 2591 ambhasaḥ prasṛtīraṣṭau ravāvanudite pibet / vātapittakaphān hatvā jīvedvarṣaśataṃ sukhī // 2592 ambhasā bhidyate setus tathā mantro'pyarakṣitaḥ / paiśunyād bhidyate sneho vāgbhirbhidyeta kātaraḥ // 2593 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī / pravṛddho'dhaḥsthitaiḥ paścāt saṃtaptaireva dṛśyate // 2594 ambhasi taraṇisutāyāḥ stambhitataraṇiḥ sa devakīsūnuḥ / ātaravirahitagopyāḥ kātaramukhamīkṣate smeraḥ // 2595 ambhastattvaṃ bhūmitattvaṃ ca vāyos tattvaṃ tejastattvamākāśatattvam / pañcaitāni prāṇavāyuṃ militvā nāḍīyugme prāṇināṃ saṃcaranti // 2596 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām / svabhūmiḥ śvāpadādīnāṃ rājñāṃ sainyaṃ paraṃ balam // 2597 ambhojagarbhasukumāratanustadāsau kaṇṭhagrahe prathamarāgaghane vilīya / sadyaḥ patanmadanamārgaṇarandhramārgair manye mama priyatamā hṛdayaṃ praviṣṭā // 2598 ambhojapatrāyatalocanānām ambhodhidīrghāsviha dīrghikāsu / samāgatānāṃ kuṭilairapāṅgair anaṅgabāṇaiḥ prahatā yuvānaḥ // 2599 ambhojaprakaro'tha ketakakulaṃ kundotkaraḥ kairava- vrāto malligaṇo'tha campakacayo jātīgaṇo vāthavā / no cedādaramātanoti pika tatkhedaṃ vṛthā mā kṛthā yasmāt kvāpi kadāpi ko'pi bhavitā yastvadguṇaṃ jñāsyati // 2600 ambhojākṣyāḥ puravanalatā dhāmni saṃketabhājaś cetonāthe cirayati bhṛśaṃ mohanidrāṃ gatāyāḥ / svacchaṃ nābhihradavalayitaṃ kāntaratnāṃśujālaṃ toyabhrāntyā pibati hariṇī vismayaṃ ca prayāti / 2601 ambhojāni ghanāghanavyavahito'pyullāghayatyaṃśumān dūrastho'pi payodharo'tiśiśirasparśaṃ karotyātapam / śaktiḥ kāpyaparikṣatāsti mahatāṃ svairaṃ daviṣṭhānyaho yanmāhātmyavaśena yānti ghaṭanāṃ kāryāṇi niryantraṇām // 2602 ambhojinīvanavilāsanivāsameva haṃsasya hanti nitarāṃ kupito vidhātā / na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagghyakīrtimapahartumasau samarthaḥ // 2603 ambhodastanitaṃ niśamya kariṇāṃ bṛṃheti raṃhoyutas sadyastyaktamahīdhrakandaragṛhaḥ kautūhalī nirgataḥ / etasmin kṣaṇa eva caṇḍamaśanerākarṇya śabdaṃ krudhā taṃ pratyutpatati svagarjitajitaṃ dhīro mṛgāṇāṃ patiḥ // 2604 ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlīvalaḥ śailatāṃ merurmṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaklībatām / vahniḥ śītalatāṃ himaṃ dahanatāmāyāti yasyecchayā līlādurlalitādbhutavyasanine daivāya tasmai namaḥ // 2605 ambhodhikṣiptamuktāruciharicaraṇodgīrṇagaṅgāmbutulyaṃ kālindīphenakāntisphuritaphaṇadharonmuktanirmokarociḥ / karṇāṭīkuntalāntarvigalitasumanodāmaramyaṃ samantāc chrīkhaṇḍālepalakṣmīmupanayati yaśo yasya khaḍgaprasūtam // 2606 ambhodhīnāṃ tamālaprabhavakisalayaśyāmavelāvanānām ā pārebhyaścaturṇāṃ caṭulatimikulakṣobhitāntarjalānām / mālevāmlānapuṣpā tava nṛpatiśatairuhyate yā śirobhiḥ sā mayyeva skhalantī kathayati vinayālaṃkṛtaṃ te prabhutvam // 2607 ambhodhereva jātāḥ kati jagati na te hanta santīha śaṅkhā yān saṃgṛhya bhramanti pratibhavanamamī bhikṣavo jīvanāya / ekaḥ śrīpāñcajanyo hariharakamalakroḍahaṃsāyamāno yasyādhvānairamānairasuravaravadhūvargagarbhā galanti // 2608 ambhodherjalayantramandiraparispande'pi nidrāṇayoḥ śrīnārāyaṇayorghanaṃ vighaṭayatyūṣmā samāliṅganam / kiṃ cottaptaviyatkapālaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭamiva krūrā raveraṃśavaḥ // 2609 ambhodhervaḍavāmukhānalajhalājvālopagūḍhāntarā vyāmohādapibannapaḥ sphuṭamamī tarṣeṇa paryāvilāḥ / uddeśasphuradindracāpavalayajvālāpadeśādaho dahyante kathamanyathārdhamalināṅgāradyutastoyadāḥ // 2610 ambhodhau viharantamantarahitaiḥ kīrtiṃ vahantaṃ guṇais taṃ mainākamavajragarvaviṣayau pakṣau dadhānaṃ numaḥ / āsanne suralokamānuṣajagatpātālapārātyaye yaḥ pāthonidhilaṅghinaḥ pathi marutsūnorvyanaiṣīt klamam // 2611 ambhonidheranavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu / āśvāsanaṃ yadavakṛṣṭamabhūnmaharṣe toyaṃ tvayā tadapi niṣkaruṇena pītam // 2612 ambho'pi pravahatsvabhāvamaśanairāśyānamaśmāyate grāvāmbhaḥ sravati dravatvamuditodrekeṣu cāveyuṣaḥ / kālasyāskhalitaprabhāvarabhasaṃ bhāti prabhutve'dbhute kasyāmutra vidhātṛśaktighaṭite mārge nisargaḥ sthiraḥ // 2613 ambhobindugrahaṇarabhasāṃścātakān vīkṣamāṇāḥ śreṇībhūtāḥ parigaṇanayā nirdiśanto valākāḥ / tvāmāsādya stanitasamaye mānayiṣyanti siddhāḥ sotkampāni priyasahacarīsaṃbhramāliṅgitāni // 2614 ambho bhajasva ciramasya yathābhilāṣam etanna tāṇḍavaya sairibha kānanaṃ ca / duśceṣṭitena yadanena bhṛśaṃ tavaiṣa dhvastāśayo bhavati niṣkaluṣastaḍāgaḥ // 2615 ambhobhistanakumbhayostava ghanaśleṣāt samutkīrṇatāṃ yātāyā śukavakrimapraṇayinī seyaṃ na luptā lipiḥ / kiṃ caitāṃ kusumeṣu kuñjaraśironakṣatramālāṃ tiro- dhitsurniṣphalameva majjasi nabhaḥ svacche sarovāriṇi // 2616 ambhomucāṃ salilamudgiratāṃ niśīthe tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ / ākarṇayanti kariṇo'rdhanimīlitākṣā dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ // 2617 ambhorāśirivāsi sattvanilayo no mandarakṣo bhavān kalyāṇaprakṛtiḥ sumeruriva kiṃ devaḥ surāpāśrayaḥ / sacchāyo na tu rūḍhadustaralatastvaṃ kalpavṛkṣo yathā taiḥ kurvanti tulāṃ tathāpi bhavato mūḍhāḥ kavīnāṃ dhiyaḥ // 2618 ambhoruhaṃ vadanamambakamindukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ / prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ // 2619 ambhoruhamaye snātvā vāpīpayasi kāminī / dadāti bhaktisaṃpannā puṣpasaubhāgyakāmyayā // 2620 ambhoruhākṣi śaṃbhoś caraṇāvārādhitau kena / yasmai vicalitavadanā madanākūtaṃ vibhāvayasi // 2621 ambhovāhamuradviṣo nivasanaṃ dhvāntādridivyauṣadhī kandarpasya vilāsacampakadhanurvarṣālatāmañjarī / lekhā vyomakaśopale viracitā cāmīkarasya sphurad dhāmnaḥ pānthivilāsinījanamanaḥ kampāya śampābhavat // 2622 amlānapaṅkajā mālā kaṇṭhe rāmasya sītayā / mudhā budhā bhramantyatra pratyakṣe'pi kriyāpade // 2623 amlānamālyābharaṇāmbarasya varāṅganānandanamandirasya / nityaprakāśotsavasevitasya svargasya vittasya ca ko viśeṣaḥ // 2624 amlānastabakanti kuntalabhare sīmantasīmāsvimāḥ sindūranti kapolabhittiṣu milanmaireyarāganti ca / prauḍherṣyādyutiviśramanti nayanopānte kuraṅgīdṛśaḥ bimboṣṭhe kṣitipāla bālataraṇerlākṣārasanti tviṣaḥ // 2625 amlānirāmodabharaśca divyaḥ puṣpeṣu bhūyādbhavadaṅgasaṅgāt / dṛṣṭaṃ prasūnopamayā mayānyan na dharmaśarmobhayakarmaṭhaṃ yat // 2626 amlāno balavāñśūraś chāyevānugataḥ sadā / satyavādī mṛdurdāntaḥ sa rājavasatiṃ vaset // 2627 ayaṃ kanakanirmitaḥ sakalabhūdharādunnataḥ sahasranayanāśrayaḥ sapadi labdhabhāgyodayaḥ / kucopari parisphurattaruṇicārucelāñcalaṃ manāgapi nivāraya tyajatu garvamurvīdharaḥ // 2628 ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo'yaṃ rāhurvikalamahimā śītakiraṇaḥ / ajānānasteṣāmapi niyatakarmasvakaphalaṃ grahagrāmagrastā vayamiti jano'yaṃ pralapati // 2629 ayaṃ kāmo nijāmo vā tvayā kimavadhāritam / iti dṛṣṭiriva praṣṭuṃ śrutiṃ śrayati subhruvām // 2630 ayaṃ khalu mṛṇālinīnavavilāsavaihāsikas tviṣāṃ vitapate patiḥ sapadi dṛśyamānā nijāḥ / stanau pulakayanti cotpaladṛśāṃ priyoraḥsthale viparyasitavṛttayo ghusṛṇapaṅkapatrāṅkurāḥ // 2631 ayaṃ ca suratajvālaḥ kāmāgniḥ praṇayendhanaḥ / narāṇāṃ yatra hūyante yauvanāni dhanāni ca // 2632 ayaṃ jyotsnājānistava vadanadūno'mbaraguhāṃ praviṣṭastatrāpi prasṛtamidamenaṃ dṛḍhatamaḥ / iti trāsodrekakramagalitasattvaḥ kṣayagadī vidhirdagdho dīnaṃ vyathayati nidānaṃ hi mṛdutā // 2633 ayaṃ tasyā rathakṣobhād aṃsenāṃso nipīḍitaḥ / ekaḥ kṛtī śarīre'smiñ śeṣamaṅgaṃ bhuvo bharaḥ // 2634 ayaṃ tāvad bāṣpastruṭita iva muktāmaṇisaro visarpan dhārābhirluṭhati dharaṇīṃ jarjarakaṇaḥ / niruddho'pyāvegaḥ sphuradadharanāsāpuṭatayā pareṣāmunneyo bhavati ca bharādhmātahṛdayaḥ // 2635 ayaṃ te vidrumacchāyo marumārga ivādharaḥ / karoti kasya no bāle pipāsākulitaṃ manaḥ // 2636 ayaṃ trayāṇāṃ grāmāṇāṃ nidhānaṃ madhuradhvaniḥ / rekhātrayamitīvāsyāḥ sūtritaṃ kaṇṭhakandale // 2637 ayaṃ daridro bhaviteti vaidhasīṃ lipiṃ lalāṭe'rthijanasya jāgratīm / mṛṣā na cakre'lpitakalpapādapaḥ praṇīya dāridryadaridratāṃ nalaḥ // 2638 ayaṃ dūtārthasaṃkṣepaḥ pratyarthaniyatā giraḥ / prayojanaṃ kriyotpādi kiyacchakyeta bhāṣitum // 2639 ayaṃ dūrabhrāntaḥ paṭutarapipāsākulamanāḥ kapole te mattadvipa nipatitaḥ ṣaṭpadayuvā / tvamapyetāṃ pīnaśravaṇadaradolāvyasanitāṃ vimuñca svācchandyādapanayatu tāvat tṛṣamimām // 2640 ayaṃ dvīpī priyāṃ leḍhi jihvāgreṇa punaḥ punaḥ / prītimāyāti ca tayā lihyamānaḥ svakāntayā // 2641 ayaṃ dhārāvāhastaḍidiyamiyaṃ dagdhakarakā sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ / itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur ghanaśvāsotkṣepairjvalayati muhurmṛtyuvaśinī // 2642 ayaṃ dhūrto māyāvinayamadhurādasya caritāt sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim / kapole yallākṣārasabahalarāgapraṇayinīm imāṃ dhatte mudrāmanaticiravṛttāntapiśunām // 2643 ayaṃ nijaḥ paro veti gaṇanā laghucetasām / udāracaritānāṃ tu vasudhaiva kuṭumbakam // 2644 ayaṃ netrādatrerajani rajanīvallabha iti bhramaḥ ko'yaṃ prajñāparicayaparādhīnamanasām / sudhānāmādhāraḥ sa khalu ratibimbādharasudhā- rasāsekasnigdhādajani nayanāt puṣpadhanuṣaḥ // 2645 ayaṃ paṭaḥ sūtradaridratāṃ gato hyayaṃ paṭaśchidraśatairalaṃkṛtaḥ / ayaṃ paṭaḥ prāvarituṃ na śakyate hyayaṃ paṭaḥ saṃvṛta eva śobhate // 2646 ayaṃ paṭo me pituraṅgabhūṣaṇaṃ pitāmahādyairupabhuktayauvanaḥ / alaṃkariṣyatyatha putrapautrakān mayādhunā puṣpavadeva dhāryate // 2647 ayaṃ padmāsanāsīnaś cakravāko virājate / yugādau bhagavān vedhā vinirmitsuriva prajāḥ // 2648 ayaṃ pīnastanābhogasaubhāgyavibhavocitaḥ / draviṇopārjanasyaiva kālaḥ kuvalayekṣaṇe // 2649 ayaṃ puraḥ pārvaṇaśarvarīśaḥ kiṃ darpaṇo'yaṃ rajanīramaṇyāḥ / yatastadīyaṃ pratibimbamasmin saṃlakṣyate lāñchanakaitavena // 2650 ayaṃ prabhurayaṃ bhṛtya iti yā jagataḥ sthitiḥ / phalaṃ vijayate tatra śrīprasādāprasādayoḥ // 2651 ayaṃ bandhuḥ paraścāyaṃ mamāyamayamanyataḥ / iti brahmanna jānāmi tena jīvāmyanāmayaḥ // 2652 ayaṃ mandadyutirbhāsvān astaṃ prati yiyāsati / udayaḥ patanāyeti śrīmato bodhayan narān // 2653 ayaṃ mama dahatyaṅgam ambhojadalasaṃstaraḥ / hutāśanapratinidhir dāhātmā nanu yujyate // 2654 ayaṃ mārtaṇḍaḥ kiṃ sa khalu turagaiḥ saptabhiritaḥ kṛśānuḥ kiṃ sarvāḥ prasarati diśo naiṣa niyatam / kṛtāntaḥ kiṃ sākṣānmahiṣavahano'sāviti ciraṃ samālokyājau tvāṃ vidadhati vikalpān pratibhaṭāḥ // 2655 ayaṃ mukhasaroruhabhramaravibhramaḥ subhruvāṃ kucasthalakuraṅgakaḥ pṛthunitambalīlāśikhī / na yauvanamadodayaścarati cārukānticchaṭā- kulatrivalikūlinīpulinarājahaṃsaściram // 2656 ayaṃ mṛgaḥ samāyāti mṛgāt siṃhaḥ palāyate / tato vegāt palāyasva tvaritaistvaritaiḥ padaiḥ // 2657 ayaṃ meghavyūhe balini paripanthinyapasṛte śarajjanyāḥ svairaṃ hasitamiva harṣādaviratam / payaḥpūrabhraṃśakramajanitasopānasikate nadītīre dhīraṃ carati viśadaḥ khañjanagaṇaḥ // 2658 ayaṃ me vāggumpho viśadapadavaidagdhyamadhuraḥ sphuradbandho vandhyaḥ parahṛdi kṛtārthaḥ kavihṛdi / kaṭākṣo vāmākṣyā daradalitanetrāntagalitaḥ kumāre niḥsāraḥ sa tu kimapi yūnaḥ sukhayati // 2659 ayaṃ ratnākaro'mbhodhir ityasevi dhanāśayā / dhanaṃ dūre'stu vadanam apūri kṣāravāribhiḥ // 2660 ayaṃ rasālaḥ sukṛtaikasālaḥ pravālamālollasadālavālaḥ / mudaḥ pradātā bhavitā kathaṃ me varāṅganetyaśrumukhī śuśoca // 2661 ayaṃ revākuñjaḥ kusumaśarasevāsamucitaḥ samīro'yaṃ velāvanavidaladelāparimalaḥ / iyaṃ prāvṛḍ dhanyā navajaladavinyāsacaturā smarādhīnaṃ cetaḥ sakhi kimapi kartuṃ mṛgayate // 2662 ayaṃ lolanmuktāvalikiraṇamālāparikaraḥ sphuṭasyendorlakṣmīṃ kṣapayitumalaṃ manmathasuhṛt / viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ // 2663 ayaṃ vahati dhātāraṃ yadvā devīṃ sarasvatīm / pakṣadvayamapi sthāne rājahaṃsasya nirmalam // 2664 ayaṃ vārāmeko nilaya iti ratnākara iti śrito'smābhistṛṣṇātaralitamanobhirjalanidhiḥ / ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇādenaṃ tāmyattimimakaramāpāsyati muniḥ // 2665 ayaṃ vipāko vada kasya yūnaḥ kalyāṇi kalyāṇaparaṃparāṇām / yadakṣikoṇasravadacchadhārā hārāvatāro guṇamantareṇa // 2666 ayaṃ śūnyo grāmaḥ surasadanametannu patitaṃ puraḥ śuṣkā vāpī tarurayamitaḥ śīrṇaviṭapaḥ / vayaṃ caite pānthāḥ parikṛśadaśābhāgyagatayaḥ samānaḥ saṃyogaḥ kaṭurapi mano me ramayati // 2667 ayaṃ sa kālaḥ saṃprāpto dhārttarāṣṭropajīvinām / niveṣṭavyaṃ mayā tatra prāṇānaparirakṣatā // 2668 ayaṃ sa te tiṣṭhati saṃgamotsuko viśaṅkase bhīru yato'vadhīraṇām / labheta vā prārthayitā na vā śriyaṃ śriyo durāpaḥ kathamīpsito bhavet // 2669 ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm / anena kila nirjitā vayamiti priyāyāḥ karaṃ kareṇa paritāḍayan jayati jātahāsaḥ smaraḥ // 2670 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ / nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ // 2671 ayaṃ sarvāṇi śāstrāṇi hṛdi jñeṣu ca vakṣyati / sāmarthyakṛdamitrāṇāṃ mitrāṇāṃ ca nṛpātmajaḥ // 2672 ayaṃ senottaṃsaḥ karakṛtakṛpāṇo raṇabhuvi dviṣadbhūmīpālāḥ kimapasarata prāṇakṛpaṇāḥ / kimabhyarthyaḥ pṛthvīdharakuharavāso'dya bhavatāṃ na kiṃ hṛdyā vidyādharanagaranīlotpaladṛśaḥ // 2673 ayaṃ snigdhaśyāmo ya iha viharatyambujavane vinidre vyāguñjanmadhupa iti taṃ jalpatu janaḥ / ahaṃ śaṅke paṅkeruhakuharavāsavyasaninīṃ śriyaṃ bhṛṅgacchadmā muraripurupeto ramayitum // 2674 ayaṃ svabhāvaḥ svata eva yat para- śramāpanodapravaṇaṃ mahātmanām / sudhāṃśureṣa svayamarkakarkaśa- prabhābhitaptāmavati kṣitiṃ kila // 2675 ayaṃ svārthaḥ parārtho'yam ityevaṃ vā na kalpayet / vibudhā naiva manyante svaṃ paraṃ vā pṛthak pṛthak / niyuñjīta parasyārthe protsaheta svakarmaṇi // ayaṃ hi tīvreṇa jaganti tejasā 2676 pratāpya bhāsāṃ patirastamāgataḥ / pratāpamātropanatā vibhūtayaś ciraṃ na tiṣṭhanti paropatāpinām // 2677 ayaṃ hi dehino deho dravyajñānakriyātmakaḥ / dehino vividhakleśasaṃtāpakṛdudāhṛtaḥ // 2678 ayaṃ hi prathamo rāgaḥ samastajanarañjane / yasya nāsti dvitīyo'pi sa kathaṃ pañcamo bhavet // 2679 ayaḥpiṇḍa ivottapte khalānāṃ hṛdaye kṣaṇāt / patitā api nekṣyante guṇāstoyakanā iva // 2680 ayathāvihitānāṃ yan manojñatāsaṃpādau na staḥ / kathayāmyatastarūṇāṃ ropavidhānaṃ yathoddiṣṭam // 2681 ayane viṣuve caiva ṣaḍaśītimukheṣu ca / candrasūryoparāge ca dattamakṣayamaśnute // 2682 ayamakṣuṇṇakāntaśrīr adharo hariṇīdṛśaḥ / pravālapadmarāgāder upari pratigarjati // 2683 ayamaṅkurabhāva eva tāvat kucayoḥ karṣati lokalocanāni / itaretarapīḍanīmavasthāṃ gatayoḥ śrīranayoḥ kathaṃ bhavitrī // 2684 ayamatijaraṭhāḥ prakāmagurvīr alaghuvilambipayodharoparuddhāḥ / satatamasumatāmagamyarūpāḥ pariṇatadikkarikāstaṭīrbibharti // 2685 ayamaparalatāyāḥ sādaraṃ hanta pītvā madhu mama makarandaṃ pātumāyāti bhṛṅgaḥ / iti manasi viṣādaṃ mallike mā kuru tvaṃ bata vada madhupānāṃ mānase ko vivekaḥ // 2686 ayamapi kharayoṣitkarṇakāṣāyamīṣad visṛmaratimirorṇājarjaropāntamarciḥ / madakalakalaviṅkīkākunāndīkarebhyaḥ kṣitiruhaśikharebhyo bhānumānuccinoti // 2687 ayamapi puruhūtapreyasīmūrdhni pūrṇaḥ kalaśa iva sudhāṃśuḥ sādhurullālasīti / madanavijayayātrākālavijñāpānāya sphurati jaladhimadhye tāmrapātrīva bhānuḥ // 2688 ayamabhinavameghaśyāmalottuṅgasānur madamukharamayūrīmuktasaṃsaktakekaḥ / śakuniśabalanīḍānokahasnigdhavarṣmā vitarati bṛhadaśmā parvataḥ prītimakṣṇoḥ // 2689 ayamamṛtanidhānaṃ nāyako'pyoṣadhīnām amṛtamayaśarīraḥ kāntiyukto'pi candraḥ / bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // 2690 ayamamṛtanidhānaṃ nāyako'pyoṣadhīnāṃ śatabhiṣaganuyātaḥ śaṃbhumūrdhāvataṃsaḥ / virahayati na cainaṃ rājayakṣmā śaśāṅkaṃ hatavidhiparipākaḥ kena vā laṅghanīyaḥ // 2691 ayamayamasāvākarṇyārāt pratidvipaḍiṇḍimaṃ madakaluṣite netre mārjannudastakarārgalaḥ / agaṇitasṛṇiḥ krodhastabdhāyataśrutipallavaḥ praviśati nṛpasyāntaḥkakṣāṃ javādarimudgaraḥ // 2692 ayamayogivadhūvadhapātakair mramimavāpya divaḥ khalu pātyate / śitiniśādṛṣadi sphuṭadutpatat- kaṇagaṇādhikatārakitāmbaraḥ // 2693 ayamaravivarebhyaścātakairniṣpatadbhir haribhiracirabhāsāṃ tejasā cānuliptaiḥ / gatamupari ghanānāṃ vārigarbhodarāṇāṃ piśunayati rathastaṃ śīkaraklinnanemiḥ // 2694 ayamalaghuvisārisphārijihvākalāpo jvalati yadi na madhye vāḍavo havyavāhaḥ / muhurupacitasāro vāribhirnimnagānāṃ tribhuvanamapi kiṃ na plāvayatyamburāśiḥ // 2695 ayamavasaraḥ saraste salilairupakartumarthināmaniśam / idamapi ca sulabhamambho bhavati purā jaladharābhyudaye // 2696 ayamavasara upakṛtaye prakṛticalā yāvadasti saṃpadiyam / vipadi sadābhyudayinyāṃ punarupakartuṃ kuto'vasaraḥ // 2697 ayamavicāritacārutayā saṃsāro bhāti ramaṇīyaḥ / atra punaḥ paramārthadṛśāṃ na kimapi sāramaṇīyaḥ // 2698 ayamasau gaganāṅgaṇadīpakas taralakālabhujaṃgaśikhāmaṇiḥ / kṣaṇaviḍambitavāḍavavigrahaḥ patati vārinidhau vidhuro raviḥ // 2699 ayamasau bhagavānuta pāṇḍavaḥ sthitamavāṅmuninā śaśimaulinā / samadhirūḍhamajena nu jiṣṇunā sviditi vegavaśānmumuhe gaṇaiḥ // 2700 ayamaho rajanīcarakesarī giridarīśayanāt sahasotthitaḥ / timiravāraṇakumbhavidāraṇoc- chvalitaraktabharairiva lohitaḥ // 2701 ayamātmā svayaṃ sākṣād guṇaratnamahārṇavaḥ / sarvajñaḥ sarvadṛk sārvaḥ parameṣṭhī nirañjanaḥ // 2702 ayamāndolitaprauḍhacandanadrumapallavaḥ / utpādayati sarvasya prītiṃ malayamārutaḥ // 2703 ayamālohitacchāyo madena mukhacandramāḥ / saṃnaddhodayarāgasya candrasya pratigarjati // 2704 ayamiha mugdho madhupaḥ parihṛtasahakāramañjarīpuñjaḥ / asaralamarasamasāraṃ śākhoṭakaviṭapamanusarati // 2705 ayamudayati kokīśokaśalyairmayūkhaiḥ śatamakhapuranārīnetragaṇḍūṣapeyaḥ / udayagirimṛgendrodgārabhinnāṅkaraṅku- śravaṇarudhiradhārāpāṭalaḥ pārvaṇenduḥ // 2706 ayamudayati candraścandrikādhautaviśvaḥ pariṇatavimalimni vyomni karpūragauraḥ / ṛjurajataśalākāspardhibhiryasya pādair jagadamalamṛṇālīpañjarasthaṃ vibhāti // 2707 ayamudayati candro vāridherambugarbhād amṛtakaṇakarālairaṃśubhirdīpyamānaḥ / bhujagaśayanavakṣoharmyadeśe lalantyā vadanamiva yadṛcchottānitaṃ viśvamātuḥ // 2708 ayamudayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam / virahavidhurakokadvandvabandhurvibhindan kupitakapikapolakroḍatāmrastamāṃsi // 2709 ayamudayamahīdhradhāturāgair aruṇakarāruṇitāmbarābhirāmaḥ / vitarasi na dṛśau kṛśāṅgi tārām iva divi vanditumindurabhyupaiti // 2710 ayamudayamahībhṛnmūrdhni pāṇiṃ gṛhītvā divasapatirahauṣīdindupādān havīṃṣi / aruṇakiraṇavahnau kanyakā pauruhūtī haridapi kimakārṣīt tārakālājahomam // 2711 ayamudito himaraśmir vanitāvadanasya kīdṛśaḥ sadṛśaḥ / nīlādikopalambhaḥ sphurati pratyakṣataḥ kasya // 2712 ayamupagatakṛṣṇaḥ kṛṣṇasārākṣipātair vikasitanavanīlāmbhojavaktraścakāsti / jalayuvatikucānuprāsitottuṅgakumbha- sthalamadakalagarjannīranāgastaṭākaḥ // 2713 ayamuṣasi vinidradrāviḍītuṅgapīna- stanaparisarasāndrasvedabindūpamardī / srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ // 2714 ayamekapade tayā viyogaḥ priyayā copanataḥ suduḥsaho me / nava vāridharodayādahobhir bhavitavyaṃ ca nirātapatvaramyaiḥ // 2715 ayameko'hameketi jñānaṃ tatsaṃgame na me / rāga evādhikastatra haridrācūrṇayoriva // 2716 ayameva paro dharmo hyayameva paraṃ tapaḥ / patiśuśrūṣaṇaṃ yatra tat strīṇāṃ svargahetukam // 2717 ayaśaḥ prāpyate yena yena cādhogatirbhavet / svārthācca bhraśyate yena tat karma na samācaret // 2718 ayaśasyam anāyuṣyaṃ paradārābhimarśanam / arthakṣayakaraṃ ghoraṃ pāpasya ca punarbhavam // 2719 ayaśobhidurāloke kopadhāmaraṇādṛte / ayaśobhidurā loke kopadhā maraṇādṛte // 2720 ayaścaṇakacarvaṇaṃ phaṇiphaṇāmaṇeḥ karṣaṇaṃ kareṇa giritolanaṃ jalanidheḥ padā laṅghanam / prasuptaharibodhanaṃ niśitakhaṅgasaṃsparśanaṃ kadācidakhilaṃ bhavenna ca śaṭhāddhanasyārjanam // 2721 ayastu kākatuṇḍena carma ārāmukhena hi / mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyet sūcīmukhena hi // 2722 ayācataḥ sīdataśca sarvopāyairnimantraya / ānṛśaṃsyaṃ paro dharmo'yācate yat pradīyate // 2723 ayācitaḥ sukhaṃ datte yācitaśca na yacchati / sarvasvaṃ cāpi harate vidhiruccṛṅkhalo nṛṇām // 2724 ayācitāraṃ nahi devadevam adriḥ sutāṃ grāhayituṃ śaśāka / abhyarthanābhaṅgabhayena sādhur mādhyasthamiṣṭe'pyavalambate'rthe // 2725 ayācito mayā labdho matpreṣitaḥ punargataḥ / yatrāgatastatra gatas tatra kā parivedanā // 2726 ayācyaṃ caiva yācante'bhojyān vyāhārayanti ca / utkocairvañcanābhiśca kāryāṇi ghnanti cāsyati // 2727 ayājyayājanaiścaiva nāstikyena ca karmaṇām / kulānyāśu vinaśyanti yāni hīnāni mantrataḥ // 2728 ayi kaṭhora yaśaḥ kila te priyaṃ kimayaśo nanu ghoramataḥparam / kimabhavadvipine hariṇīdṛśaḥ kathaya nātha kathaṃ bata manyase // 2729 ayi kānta paśya meghaṃ nahi nahi pāpaṃ tavātipuṇyāyāḥ / nahi nahi paśya payodharam apasāraya kañcukīmurasaḥ // 2730 ayi kiṃ guṇavati mālati jīvati bhavatīṃ vinā madhupāḥ / atha yadi jīvati jīvatu jīvanamapi jīvanābhāsaḥ // 2731 ayi kuraṅgi tapovanavibhramād upagatāsi kirātapurīmimām / iha na paśyasi dāraya māraya grasa pibeti śukānapi jalpataḥ // 2732 ayi kuraṅgi turaṅgamavikrame tyaja vanaṃ javanaṃ gamanaṃ kuru / iha vane vicaranti hi nāyakāḥ surabhilohitalohitasāyakāḥ // 2733 ayi kulanicūlamūloc- chedanaduḥśīlavīcivācāle / bakavighasapaṅkasārā na cirāt kāveri bhavitāsi // 2734 ayi kṣudro mābhūn matimahimagarvo manasi vaḥ karī yāto bandhaṃ yadiha vinayastatra vijayī / ayaṃ krodhādhmātastyajati vinayaṃ cen madavaśāt tataḥ skandhāvāraṃ na kimakhilamevākulayati // 2735 ayi khalu badhirādhirāja kīraṃ tudasi śalākanipātanena mohāt / aniśamapi sudhānidhānavāṇīṃ racayatu maunamukho'stu vā samaste // 2736 ayi khalu viṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ / haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādāḥ // 2737 ayi cakitamugdhacātaka marubhuvi dhāvasi mudhā kimudgrīvam / grīṣme davāgnivalitas tāpiccho'yaṃ na vidyutvān // 2738 ayi cakorakuṭumbini kātare tiraya pakṣapuṭena kuṭumbakam / bahu gataṃ kiyadapyavaśiṣyate vyapagataṃ timirairuditaḥ śaśī // 2739 ayi cātaka cañcupuṭāt skhalayati jaladodabindumanilaścet / dvija eva bhāgyahīno jīvanadātā kṛtī jaladaḥ // 2740 ayi citta vittaleśe sahajapremṇā kiyannu lubdhamasi / na tathāpi tadviyogaḥ kevalamāste śivenāpi // 2741 ayi cetovihaga tvaṃ viṣayāraṇye bhramannasi śrāntaḥ / viśrāmakāmanā cec chivakalparuhe ciraṃ tiṣṭha // 2742 ayi jalada yadi na dāsyasi katicit tvaṃ cātakāya jalakaṇikāḥ / tadayamacireṇa bhavitā salilāñjalidānayogyaste // 2743 ayi tyaktāsi kastūri pāmaraiḥ paṅkaśaṅkayā / alaṃ khedena bhūpālāḥ kiṃ na santi mahītale // 2744 ayi dayite tava vadanaṃ pāyaṃ pāyaṃ manobhavo garjan / smitamavalambya tamisrāsv api hatakān hanta no hanti // 2745 ayi daladaravinda syandamānaṃ marandaṃ tava kimapi lihanto mañju guñjantu bhṛṅgāḥ / diśi diśi nirapekṣastāvakīnaṃ vivṛṇvan parimalamayamanyo bāndhavo gandhavāhaḥ // 2746 ayi dīnadayārdranātha he mathurānātha kadāvalokyase / hṛdayaṃ tvadalokakātaraṃ dayita bhrāmyati kiṃ karomyaham // 2747 ayi durjanagarjitena kiṃ sarale namramukhī viṣīdasi tvam / paripanthini devakīsute parivādo'pi tapobhirunnataiḥ // 2748 ayi duṣkṛtakena kena vatse halikadvāri lavaṅgi puṣpitāsi / stabakāstava pāṃsubhiḥ parītāḥ paritaḥ prāṅgaṇasīmni yal luṭhanti // 2749 ayi dūti sakhī tvameva me madano hanti śitaiḥ śilīmukhaiḥ / dayitaṃ tamupānayāśu tat suśako jīvitanirgamo'nyathā // 2750 ayi nandatanūja kiṃkaraṃ patitaṃ māṃ viṣame bhavāmbudhau / kṛpayā tava pādapaṅkaja- sthitadhūlīsadṛśaṃ vibhāvaya // 2751 ayi pataṅgi lavaṅgalatāvane piba madhūni vidhūya madhuvratān / iha vane ca vanecarasaṃkule na ca satāmasātāṃ ca nirūpaṇam // 2752 ayi parāri parunmalayānilā vavuramī jagureva ca kokilāḥ / kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ // 2753 ayi pibata cakorāḥ kṛtsnamunnāmikaṇṭha- kramasaralitacañcaccañcavaścandrikāmbhaḥ / virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā ye na tejodaridraḥ // 2754 ayi bata guru garvaṃ mā sma kastūri yāsīr akhilaparimalānāṃ maulinā saurabheṇa / girigahanaguhāyāṃ līnamatyantadīnaṃ svajanakamamunaiva prāṇahīnaṃ karoṣi // 2755 ayi makarandasyandini padmini manye tavaiva subhagatvam / puṣpavatīmapi bhavatīṃ tyajati na vṛddhaḥ śucirhaṃsaḥ // 2756 ayi madana na dagdhastvaṃ kimīśena kopāt kimuta rativiyoge nānvabhūrmūrkha duḥkham / aviditaparapīḍo yena māmutpalākṣī- rahitamahitapātraiḥ patrivarṣairdunoṣi // 2757 ayi manmathacūtamañjari śravaṇāyatalocane priye / apahṛtya manaḥ kva yāsi me kimarājakamatra vartate // 2758 ayi mamaiṣa cakoraśiśurmuner vrajati sindhupibasya na śiṣyatām / aśitumabdhimadhītavato'sya ca śaśikarāḥ pibataḥ kati śīkarāḥ // 2759 ayi malayaja mahimāyaṃ kasya girāmastu viṣayaste / udgirato yadgaralaṃ phaṇinaḥ puṣṇāsi parimalodgāraiḥ // 2760 ayi mālati saurabhasāravinir- jitasaṃvikasatkamalānilaye / madhupānavidhau madhupasya punar bhuvane bhavatīmahamākalaye // 2761 ayi mṛgākṣi tavādharapallave dayitadantapadaṃ na bhavatyadaḥ / bhuvanamohanamantrapadāṅkitaṃ kimuta yantramidaṃ smarayoginaḥ // 2762 ayi roṣamurīkaroṣi no cet kimapi tvāṃ prati vāridhe vadāmaḥ / jaladena tavārthinā vimuktāny api toyāni mahān na hā jahāsi // 2763 ayi laṅghitamaryāda smara smara harānalam / dagdhaṃ dagdhumayuktaṃ te janaṃ virahakātaram // 2764 ayi varoru hatasmaradīpike yadi gatāsi madīkṣaṇagocarāt / asamasāyakasāyakakīlitā vada gamiṣyasi me hṛdayāt katham // 2765 ayi vijahīhi dṛḍhopagūhanaṃ tyaja navasaṃgamabhīru vallabham / aruṇakarodgama eṣa vartate varatanu saṃpravadanti kukkuṭāḥ // 2766 ayi vidhuṃ paripṛccha guroḥ kutaḥ sphuṭamaśikṣyata dāhavadānyatā / glapitaśaṃbhugalād garalāt tvayā kimudadhau jaḍa vā vaḍavānalāt // 2767 ayi śākunika kṛto'ñjalir itare na katīha jīvanopāyāḥ / hatvā śukān kimetad vipinamasārasvataṃ kuruṣe // 2768 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ / dayitāsvanavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // 2769 ayi saṃprasīda pārvati śivo'pi tava pādayornipatito'ham / śiva iti kathaṃ hi jalpasi sarudhiragajacarmasaṃvītaḥ // 2770 āyi sakhi kuru kṣipraṃ rambhādalaiḥ śiśirānilaṃ sahacari tanau satkarpūraṃ drutaṃ parilepaya / sarasabisinīpatraistalpaṃ priye parikalpaya sphuṭamiti vibho tasyā gehe bhavanti kiloktayaḥ // 2771 ayi sakhi niśā kiṃ vā ghasraḥ śaśī kimu bhāskaraḥ sphurati purataḥ kāmaḥ kiṃ vā mamāsti sa vallabhaḥ / pratipalamiti prāṇādhīśa priyā virahāturā kathayati muhurmandaṃ mandaṃ sakhīṃ savidhasthitām // 2772 ayi sakhi paridoṣo jāyate cumbane kiṃ kimu kucaparirambhe kiṃ rate brūhi tathyam / itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā // 2773 ayi sakhi mama prāṇādhīśo gato viṣayāntaraṃ kusumaviśikhastasmāduccairdunoti tanuṃ śaraiḥ / laghu kuru tathā yatnaṃ yena smarādhinivāraṇe paṭutaramatestasyāśu syādihāgamanaṃ tataḥ // 2774 ayi sakhi śastaḥ sakhivat patiriti kiṃ tvaṃ na jānāsi / śasto'tisakhivadupapatir ityāli kathaṃ tvayāpi nābodhi // 2775 ayi sarasija sāyaṃ saṃnidhānaṃ tvadīyaṃ bhramara upagato'yaṃ cūtamālāṃ vihāya / anupamamadhulobhād dūrataḥ sāṃprataṃ tad idamanucitametan mudraṇaṃ yanmukhasya // 2776 ayi sarale tāvadimā upadeśagiro viśanti karṇāntaḥ / yāvannāntarbhūtaṃ taccetasi māmakaṃ cetaḥ // 2777 ayi sutanuśarīre talpamāruhya tūrṇaṃ viracaya mama kaṇṭhe bandhanaṃ bāhuvallyā / itinigadati nāthe dīpamālokayantī hari hari hariṇākṣī hrīsamudre nimagnā // 2778 ayi sundari tava vadanaṃ nityaṃ pūrṇaṃ sudhānidhirmatvā / hanta patatyupariṣṭān madhye'mbudhi nityamevāsau // 2779 ayi sundari saṃprati paśya puraś caramācalamastakameti raviḥ / samupaiti tamaḥpaṭalījaṭilā rajanī kuru kāmakalāḥ sakalāḥ // 2780 ayi svayūthyairaśanikṣatopamaṃ mamādya vṛttāntamimaṃ batoditā / mukhāni lolākṣi diśāmasaṃśayaṃ daśāpi śūnyāni vilokayiṣyasi // 2781 ayi hastagataiḥ prāṇair amībhiḥ kandukairiva / aparyantarasaṃ mugdhe kiyat krīḍitumicchasi // 2782 ayi hāralate saṃhara harahuṃkṛtidagdhadehasaṃkṣobham / sadbhāvajānuraktir nahi ramyā paṇyanārīṇām // 2783 ayi hṛdaya dayāṃ mayi kuru kuraṅganayanāṃ vinā badhāna dhṛtim / ṭasaditi jhaṭiti sphuṭa vā sphuṭamidamuktaṃ gatirnānyā // 2784 ayuktaṃ bahu bhāṣante yatra kutrāpi śerate / nagnā vikṣipya gātrāṇi sajjarā iva madyapāḥ // 2785 ayuktaṃ yuktaṃ vā yadabhihitamajñena vibhunā stuyādetannityaṃ jaḍamapi guruṃ tasya vinuyāt / vivatsurnaiḥspṛhyaṃ kathamapi sabhāyāmabhinayet svakāryaṃ saṃtuṣṭe kṣitibhṛti rahasyeva kathayet // 2786 ayuktaṃ svāmino yuktaṃ yuktaṃ nīcasya dūṣaṇam / amṛtaṃ rāhave mṛtyur viṣaṃ śaṃkarabhūṣaṇam // 2787 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko'lasaḥ / viṣādī dīrghasūtrī ca kartā tāmasa ucyate // 2788 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam / varjayanti narā dūrān nadīpaṅkamiva dvipāḥ // 2789 ayuktarūpaṃ kimataḥparaṃ bhavet trinetravakṣaḥ sulabhaṃ tavāpi yat / stanadvaye'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // 2790 ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya / krīṇanti na bilvadalaiḥ kaivalyaṃ paccaṣairmūḍhāḥ // 2791 ayudhyamānasyotpādya brāhmaṇasyāsṛgaṅgataḥ / duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ // 2792 aye kīraśreṇīparivṛḍha vṛthā vāsaraśataṃ tarorasya skandhe gamayati phalāśārabhasataḥ / yadā puṣpārambhe mukhamalinimā kiṃśukataros tadaivābhijñātaṃ phaliparicayo durlabha itaḥ // 2793 aye keyaṃ dhanyā dhavalagṛhavātāyanagatā tulākoṭikvāṇairviṣamaviśikhaṃ jāgarayati / purā yā prāṇeśe gatavati kṛtā puṣpadhanuṣā śarāsārai rātriṃdivamakṛpamujjāgarakṛśā // 2794 aye keyaṃ līlādhavalagṛhavātāyanatale tulākoṭikvāṇaiḥ kusumadhanuṣaṃ jāgarayati / aho netradvandvaṃ vilasati vilaṅghya śrutipathaṃ kathaṃ na trailokyaṃ jayati madanaḥ smeravadanaḥ // 2795 aye kelīgṛhastambha kiṃ kṛtaṃ sukṛtaṃ tvayā / paryaṅke vallabhaṃ tyaktvā tvāmāliṅgati māninī // 2796 aye ko jānīte nijapuruṣasaṅgo hi na tathā yathā cetaḥ strīṇāṃ parapuruṣasaṅgo ramayate / api svairaṃ bhuktā divasamakhilaṃ vāsarakṛtā karasparśādindormukulayati netrāṇi nalinī // 2797 aye ko'yaṃ vṛddho gṛhaparivṛḍhaḥ kiṃ tava pitā na me bhartā kiṃtu vyapagatadṛganyacca badhiraḥ / huhuṃ śrānto'dyāhaṃ śiśayiṣurihaivāpavarake kva yāminyāṃ yāmi svapimi nanu nirdaṃśamaśake // 2798 aye jaladhinandinīnayananīrajālambana- jvalajjvalanajitvarajvarabharatvarābhaṅguram / prabhātajalajonnamadgarimagarvasarvaṃkaṣair jagattritayarocanaiḥ śiśirayāśu māṃ locanaiḥ // 2799 aye tāla vrīḍāṃ vraja gurutayā bhāti na bhavān phale na cchāyā no kaṭhinaparivāro hi bhavataḥ / iyaṃ dhanyā dhanyā saralakadalī sundaradalā parātmānaṃ manye sukhayati phalenāmṛtavatā // 2800 aye diṣṭyā naṣṭo mama gṛhapiśācīparicayaḥ parāvṛttaṃ mohāt sphurati ca manāg brahmaṇi manaḥ / vikāro'pyakṣāṇāṃ galita iva nirbhāti viṣayāt tathāpi kṣetrajñaḥ spṛhayati vanāya prati muhuḥ // 2801 aye dūrabhrāntaṃ viṣayaviṣamāraṇyavipathe paribhrāntaṃ ceto mama vidhuritaṃ svairamadhunā / nirāvarte nitye sthiraniravadhānabhramamaye vivekaprabhraśyadvikṛtiparamānandajaladhau // 2802 aye nīlagrīva kva kathaya sakhe te'dya munayaḥ paraṃ toṣaṃ yeṣāṃ tava varavilāso vitanute / amī dūrāt krūrāḥ kvaṇitamidamākarṇya sahasā tvarante hantuṃ tvāmahaha śabarāḥ puṅkhitaśarāḥ // 2803 aye nṛpatimaṇḍalīmukuṭaratna yuṣmadbhujā- mahoṣmatatisaṃjuṣā bata bhavatpratāpārciṣā / dviṣāmatibhṛśaṃ yaśaḥ prakaṭapārado dhmāpanād udusphuṭata tārakāḥ kapaṭato vihāyastaṭe // 2804 aye pāthovāha sthagaya kakubho'nyāstata itas tyajaitāṃ sīmānaṃ vasati munirasyāṃ kalaśabhūḥ / udañcatkope'smin sa jaladhirapi sthāsyati na te yataḥ pāyaṃ pāyaṃ salilamiha śauryaṃ prathayasi // 2805 aye madhupa mā kṛthā bata vṛthā manodīnatāṃ tuṣārasamaye latāśataniṣevaṇavyākulaḥ / iyaṃ purata eva te sarasapuṣpamāsodaye rasālanavamañjarī madhujharī jarījṛmbhate // 2806 aye mamodāsitameva jihvayā dvaye'pi tasminnanatiprayojane / garau giraḥ pallavanārthalāghave mitaṃ ca sāraṃ ca vaco hi vāgmitā // 2807 aye mātardṛṣṭvā mukhamamṛtabhānubhramavaśāt kacacchadmā rāhurvasati kimu tṛṣṇātaralitaḥ / kimevaṃ kandarpāntakataruṇi sindūrasaraṇic- chalādbhoktuṃ bhūyo bahiriva rasajñāṃ kalayati // 2808 aye mātastātaḥ kva gata iti yadvairiśiśunā darīgehe līnā nibhṛtamiha pṛṣṭā svajananī / kareṇāsyaṃ tasya drutamatha niruddhyāśrubhṛtayā viniḥśvasya sphāraṃ śiva śiva dṛśaivottarayati // 2809 aye muktāratna prasara bahiruddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svānapi guṇān / kimatraivātmānaṃ jarayasi mudhā śuktikuhare mahāgambhīro'yaṃ jaladhiriha kastvāṃ gaṇayati // 2810 aye yadi samīhase parapurāvarodhaṃ prabho tadākalaya madvacaḥ kimapi darpanārāyaṇa / pratīpanṛpanāgarīnayananīrakallolinī- samuttaraṇacāturīṃ turagarājimadhyāpaya // 2811 aye lājā uccaiḥ pathi vacanamākarṇya gṛhiṇī śiśoḥ karṇau yatnāt supihitavatī dīnavadanā / mayi kṣīṇopāye yadakṛta dṛśāvaśrubahule tadantaḥśalyaṃ me tvamasi punaruddhartumucitaḥ // 2812 aye vāpīhaṃsā nijavasatisaṃkocapiśunaṃ kurudhvaṃ mā ceto viyati calato vīkṣya vihagān / amī te sāraṅgā bhuvanamahanīyavratabhṛtāṃ nirīhāṇāṃyeṣāṃ tṛṇamiva bhavantyambunidhayaḥ // 2813 aye vārāṃ rāśe katipayapayobinduvibhavair amībhirmā garvaṃ vaha niravalepā hi kṛtinaḥ / na kiṃ lopāmudrāsahacarakarakroḍakuhare bhavān dṛṣṭaḥ kaṣṭaṃ pracalajalajantuvyatikaraḥ // 2814 aye vārāṃ rāśe kuliśakarakopapratibhayād ayaṃ pakṣapremṇā giripatisutastvāmupagataḥ / tvadantarvāstavyo yadi punarayaṃ vāḍavaśikhī pradīptaḥ pratyaṅgaṃ glapayati tataḥ ko'sya śaraṇam // 2815 aye sudhākairaviṇi vyadhāyi mudhā sudhādhāmani bandhubhāvaḥ / janāpavādaḥ paritaḥ prayātaḥ samāgamo hanta na jātu jātaḥ // 2816 aye'stamayate śaśī nahi kṛśībhavatyāgraho vinaśyati tamo haṭhaṃ kimaṇumapyapāste manaḥ / sakhi prakaṭito'ruṇo na karuṇodayaste manāk prayāti khalu yāminī na vimanīkṛthā nāyakam // 2817 aye svargaḥ svargaḥ katidivasamārgaḥ pravasatāṃ purastuṅgau syātāṃ yadi na kucakumbhau mṛgadṛśaḥ / ayācaṃ pātheyaṃ sulabha[mubhayaṃ] mūlaphalayoḥ payaḥ sthāne sthāne pathi pathi ca viśrāmataravaḥ // 2818 aye helāvelātulitakulaśaile jalanidhau kuto vārāmoghaṃ bata jalada moghaṃ vitarasi / samantāduttālajvaladanalakīlākavalana- klamopetānetānupacara payobhirviṭapinaḥ // 2819 ayogajāmanvabhavaṃ na vedanāṃ hitāya me'bhūdiyamunmadiṣṇutā / udeti doṣādapi doṣalāghavaṃ kṛśatvamajñānavaśādivainasaḥ // 2820 ayogyavastubharaṇāt bhajedyogyo'pi duṣṭatām / rakṣaṇāyendradattāsiṃ vahan vyādho'bhavanmuniḥ // 2821 ayodhyāmaṭavībhūtāṃ pitrā bhrātrā ca varjitām / pipāsārto'nudhāvāmi kṣīṇatoyāṃ nadīmiva // 2822 ayyayi sāhasakāriṇi kiṃ tava caṅkramaṇena / ṭasaditi bhaṅgamavāpsyasi kucayugabhārabhareṇa // 2823.1 arakte na sukhaṃ vetti nārakto duḥkhamaśnute / duḥkhānāṃ ca sukhānāṃ ca rakta evāspadaṃ sadā // 2823.2 arakṣitaṃ tiṣṭhati daivarakṣitaṃ surakṣitaṃ daivahataṃ vinaśyati / jīvatyanātho'pi vane visarjitaḥ kṛtaprayatno'pi gṛhe na jīvati // 2824 arakṣitaṃ bhavet satyaṃ daivaṃ tameva rakṣati / daivena nāśitaṃ yattu tasya rakṣā na dṛśyate // 2825 arakṣitā gṛhe ruddhāḥ puruṣairāptakāribhiḥ / ātmānamātmanā yāstu rakṣeyustāḥ surakṣitāḥ // 2826 arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam / tamāhuḥ sarvalokasya samagramalahārakam // 2827 arakṣyamānāḥ kurvanti yatkiṃcit kilviṣaṃ prajāḥ / tasmāttu nṛpaterardhaṃ yasmād gṛhṇātyasau karān // 2828 araṇyaṃ rakṣitaṃ siṃhāt tasmāt siṃhaḥ surakṣitaḥ / ityanyonyasyopakāre mitratvaṃ tannibandhanam // 2829 araṇyaṃ sāraṅgairgirikuharagarbhāśca haribhir diśo diṅmātaṅgaiḥ salilamuṣitaṃ paṅkajavanaiḥ / priyācakṣurmadhyastanavadanasaundaryavijitaiḥ satāṃ māne mlāne maraṇamathavā dūragamanam // 2830 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ / yathā tadīyairnayanaiḥ kutūhalāt puraḥ sakhīnāmamimīta locane // 2831 araṇyaruditaṃ kṛtaṃ śavaśarīramudvartitaṃ sthale'bjamavaropitaṃ suciramūṣare varṣitam / śvapucchamavanāmitaṃ badhirakarṇajāpaḥ kṛtaḥ kṛtāndhamukhamaṇḍanā yadabudho janaḥ sevitaḥ // 2832 araṇyahariṇagrāmam ācakrāma hutāśanaḥ / indoḥ kroḍamṛgaṃ dhartum iva dhūmo nabho yayau // 2833 araṇyānī kveyaṃ dhṛtakanakasūtraḥ kva ca mṛgaḥ kva muktāhāro'yaṃ kva ca sa patagaḥ kveyamabalā / kva tatkanyāratnaṃ lalitamahibhartuḥ kva ca vayaṃ svamākūtaṃ dhātā kimapi nibhṛtaṃ pallavayati // 2834 araṇye puṣpitā vṛkṣā dūrasthāne ca bāndhavāḥ / samṛddhenāpi kiṃ tena yaḥ kāle nopatiṣṭhati // 2835 aratiriyamupaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān / vigalati rajanī na saṃgamāśā vrajati tanustanutāṃ na cānurāgaḥ // 2836 aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ / dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ // 2837 arayo'pi hi mitratvaṃ yānti daṇḍavato dhruvam / daṇḍaprāyo hi nṛpatir bhunaktyākramya medinīm // 2838 arayo'pi hi saṃdheyāḥ sati kāryārthagaurave / ahimūṣakavad devā hyarthasya padavīṃ gataiḥ // 2839 aralūvṛkṣapatrāṇāṃ lepo gomukharogahṛt / gonāsasaṃbhavaḥ kṣāro hanti puṣpaṃ cirodbhavam // 2840 aravindamidaṃ vīkṣya khelatkhañjanamañjulam / smarāmi vadanaṃ tasyāś cāru cañcalalocanam // 2841 aravindavṛndamakarandatundilo marudeti mandamiha mandarācalāt / suratāntatāntasudatīmatallikā- kabarīparīmalajharī parīvṛtaḥ // 2842 aravindeṣu kundeṣu ramitaṃ kālayogataḥ / aye mākanda jānīhi tavaivāyaṃ madhuvrataḥ // 2843 araśmi bimbaṃ sūryasya vahniṃ caivāṃśumālinam / dṛṣṭvaikādaśamāsāttu naro norddhvaṃ tu jīvati // 2844 arasāpi hi vāg bhāti proktāvasara eva hi / sarvacittapramodāya gālidānaṃ karagrahe // 2845 arasikajanabhāṣaṇato rasikajanaiḥ saha varaṃ kalahaḥ / lambakucāliṅganato likucakucāpādatāḍanaṃ śreyaḥ // 2846 arājake jīvaloke durbalā balavattaraiḥ / bādhyante na ca vitteṣu prabhutvamiha kasyacit // 2847 arājake tu loke'smiṃs tasmād rājā vidhīyatām / rājā rājye ciraṃ rakṣāṃ kṛtvā svargamavāpnuyāt // 2848 arājakeṣu rāṣṭreṣu dharmo na hyavatiṣṭhate / parasparaṃ ca bādhante sarvathā dhigarājakam // 2849 arājake hi loke'smin sarvato vidrute bhayāt / rakṣārthamasya sarvasya rājānamasṛjat prabhuḥ // 2850 arātibhiryudhi sahayudhvano hatāñ jighūkṣavaḥ śrutaraṇatūryaniḥsvanāḥ / akurvata prathamasamāgamocitaṃ cirojjhitaṃ suragaṇikāḥ prasādhanam // 2851 arātivikramālokavikasvaravilocanaḥ / kṛpāṇodagradordaṇḍaḥ sa sahasrāyudhīyati // 2852 arālakeśyā alake vidhātrā vidhīyamāne calatūlikāgrāt / cyutasya bindorasitasya mārga- rekheva reje navaromarājī // 2853 arāvapyucitaṃ kāryam ātithyaṃ gṛhamāgate / chettumapyāgate chāyāṃ nopasaṃharate drumaḥ // 2854 ariṃ mitramudāsīnaṃ madhyasthaṃ sthaviraṃ gurum / yo na budhyati mandātmā sa ca sarvatra naśyati // 2855 ariṇā saha saṃvāsād viṣeṇa saha bhojanāt / pāpmanā saha sauhārdān maraṇaṃ pratipadyate // 2856 arito'bhyāgato doṣaḥ śatrusaṃvāsakāritaḥ / sarpasaṃvāsadharmitvān nityodvegena dūṣitaḥ // 2857 jāyate plakṣabījāśāt kapotādiva śālmaleḥ / udvegajanano nityaṃ paścādapi bhayāvahaḥ // 2858 aripakṣāśrite mitre marmavedipriyaṃvade / viśvāso naiva kartavyaḥ yadi sākṣād bṛhaspatiḥ // 2859 aribhirjitairaśaktair vijñāpyaṃ sevakaiḥ prabhornītiḥ / viṣayairjito'smi śaṃbho tava yacchlāghyaṃ tadāracaya // 2860 arivadhadehaśarīraḥ sahasā rathisūtaturagapādātaḥ / bhāti sadānatyāgaḥ sthiratāyāmavanitalatilakaḥ // 2861 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati / anityacittaḥ puruṣas tasmin ko nāma viśvaset // 2862 ariṣaṅvarga evāyam asyāstāta padāni ṣaṭ / teṣāmekamapi cchindan khañjaya bhramarīṃ śriyam // 2863 ariṣṭāni mahārāja śṛṇu vakṣyāmi tāni te / yeṣāmālokanān mṛtyuḥ nijaṃ jānāti yogavit // 2864 aruṃtudaṃ paruṣaṃ rūkṣavācaṃ vākkaṇṭakairvitudantaṃ manuṣyān / vidyādalakṣmīkatamaṃ janānāṃ mukhe nibaddhāṃ nirṛtiṃ vahantam // 2865 arucirniśayā vinā śaśī śaśinā sāpi vinā mahattamaḥ / ubheyena vinā manobhava- sphuritaṃ naiva cakāsti kāminoḥ // 2866 aruṇakiraṇajālairantarikṣe gatarkṣe calati śiśiravāte mandamandaṃ prabhāte / yuvatijanakadambe nāthamuktauṣṭhabimbe caramagirinitambe candrabimbaṃ lalambe // 2867 aruṇakiraṇe vahnau lājānuḍūni juhoti yā pariṇayati tāṃ saṃdhyāmetāmavaimi maṇirdivaḥ / iyamiva sa evāgnibhrāntiṃ karoti purāyataḥ karamapi na kastasyaivotkaḥ sakautukamīkṣitum // 2868 aruṇajalajarājīmugdhahastāgrapādā bahulamadhupamālākajjalendīvarākṣī / anupatati virāvaiḥ patriṇāṃ vyāharantī rajanimacirajātā pūrvasaṃdhyā suteva // 2869 aruṇadalanalinyā snigdhapādāravindā kaṭhinatanudharaṇyāṃ yātyakasmāt skhalantī / avani tava suteyaṃpādavinyāsadeśe tyaja nija kaṭhinatvaṃ jānakī yātyaraṇyam // 2870 aruṇanayanaṃ sabhrūbhaṅgaṃ darasphuritādharaṃ sutanu śaśinaḥ kliṣṭāṃ kāntiṃ karotu tavānanam / kṛtamanunayaiḥ kopo'yaṃ te manasvini vardhatām iti gaditayāśliṣṭo devyā śivāya śivo'stu vaḥ // 2871 aruṇamapi vidrumadruṃ mṛdulataraṃ cāpi kisalayaṃ bāle / adharīkaroti nitarāṃ tavādharo madhurimātiśayāt // 2872 aruṇarāganiṣedhibhiraṃśukaiḥ śravaṇalabdhapadaiśca yavāṅkuraiḥ / parabhṛtāvirutaiśca vilāsinaḥ smarabalairabalaikarasāḥ kṛtāḥ // 2873 aruṇitākhilaśailavanā muhur vidadhatī pathikān paritāpinaḥ / vikacakiṃśukasaṃhatiruccakair udavahaddavahavyavahaśriyam // 2874 aruṇe ca taruṇi nayane tava malinaṃ ca priyasya mukham / mukhamānataṃ ca sakhite jvalitaścāsyāntare smarajvalanaḥ // 2875 aruṇodayavelāyāṃ daśāhena phalaṃ labhet / govisarjanavelāyāṃ sadyaḥ phalada iṣyate // 2876 arundhatīkāmapuraṃdhrilakṣmī- jambhadviṣaddāranavāmbikānām / caturdaśīyaṃ tadihocitaiva gulphadvayāptā yadadṛśyasiddhiḥ // 2877 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati / duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai // 2878 arūpo'pi surūpo'pi āḍhyo'pi dravyavarjitaḥ / duḥśīlaḥ śīlayukto vā strīṇāṃ bhartādhidevatā // 2879 are cetomatsya bhramaṇamadhunā yauvanajale tyaja tvaṃ svacchandaṃ yuvatijaladhau paśyasi na kim / tanūjālījālaṃ stanayugalatumbīphalayutaṃ manobhūḥ kaivartaḥ kṣipati ratitantu pratimuhuḥ // 2880 are daiva tvadāyattaṃ kāmaṃ vittādi gacchatu / mamāyattaṃ punarvṛttaṃ hartuṃ kasyeha yogyatā // 2881 are yamabhaṭāḥ śaṭhāḥ kapaṭavigrahe tūdbhaṭā nivedayata vo yamaṃ na ca tavādhikāro mayi / ahaṃ ca śivasundarīcaraṇayugmapaṅkeruha- skhalanmadhusudhārasaṃ samapibaṃ na jānītha re // 2882 are rāmāhastābharaṇa bhasalaśreṇiśaraṇa smarakrīḍāvrīḍāśamana virahiprāṇadamana / sarohaṃsottaṃsa pracaladala nīlotpala sakhe sakhedo'haṃ mohaṃ ślathaya kathaya kvenduvadana // 2883 are vada harernāma kṣemadhāma kṣaṇe kṣaṇe / bahiḥ sarati niḥśvāse viśvāsaḥ kaḥ pravartate // 2884 araiḥ saṃdhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ / svāmisevakayorevaṃ vṛtticakraṃ pravartate // 2885 arodi madhupairbhṛśaṃ kamalamālayā mīlitaṃ vyakampi jalavīcibhirvidalitaṃ mukhaṃ kairavaiḥ / vilokya rajanau hrade virahikokaśokaṃ ghanaṃ paravyasanakātarāḥ kimiva kurvate sādhavaḥ // 2886 arkakarpāsayormūlaṃ jalapītaṃ jayedviṣam / paṭolamūlanasyena kāladaṣṭo'pi jīvati // 2887 arkacchāyaṃ tirayati sudhāliptavidyunmatallī cakraprakhyaṃ mahati suṣamāmaṇḍale dūramagnam / raktādarśapratiphalamiva śrīsadaṅgaṃ vahantī dṛṣṭā kācit taralanayanā devateva smarasya // 2888 arkāḥ kiṃ phalasaṃcayena bhavatāṃ kiṃ vaḥ prasūnairnavaiḥ kiṃ vā bhūrilatācayena mahatā gotreṇa kiṃ bhūyasā / yeṣāmekatamo babhūva sa punarnaivāsti kaścit kule chāyāyāmupaviśya yasya pathikāstṛptiṃ phalaiḥ kurvate // 2889 arkāḥ kecana kecidakṣataravaḥ keciddalakṣmāruhāḥ nimbāḥ kecana kecidatra vipine krūrāḥ karīradrumāḥ / mākando makarandatundilamiladbhṛṅgāliśṛṅgāritaḥ ko'pyatrāsti na mitra yatra tanute karṇāmṛtaṃ kokilaḥ // 2890 arkābhimukhyasalilasthitisādhanāni raktāmbujasya phalitānyadhunā tapāṃsi / yadbhīru tasya paribhūtikaraṃ padaṃ tvaṃ lākṣārasāntaritarāgamidaṃ karoṣi // 2891 arghāyāmbudhirindumaṇḍalamapi śrīcandanaṃ taṇḍulās tārā bilvadalaṃ nabhaḥsuradhunī dhūpaḥ pradīpo raviḥ / kheṭāḥ pañcaphalāni kiṃ ca kakubhastāmbūlamārātrikaṃ meruḥ śrījagatīpate tava yaśoyogeśvarasyārcane // 2892 arghyaṃ dattvātha devāya bhāskarāya samāhitaḥ / tato'laṃkṛtagātraḥ san vṛttamālokya mantravat // 2893 arghyamarghyamiti vādinaṃ nṛpaṃ so'navekṣya bharatāgrajo yataḥ / kṣatrakopadahanārciṣaṃ tataḥ saṃdadhe dṛśamudagratārakām // 2894 arcakasya tapoyogād arcanasyātiśāyanāt / ābhirūpyācca mūrtīnāṃ devaḥ sāṃnidhyamṛcchati // 2895 arcāmaḥ satataṃ gaṇādhipamathāpyākhūn nihanmaḥ śataṃ dhyāyāmo hṛdi bhairavaṃ tadapi tu protsārayāmaḥ śunaḥ / bhūteśaṃ praṇumastathāpi śataśo bhūtān nigṛhṇīmahe nahyekasya guṇaḥ parasya mahato doṣānapi prorṇute // 2896 arcāmīti dhiyā yadeva kusumaṃ kṣiptvā jano mucyate vidhyāmīti dhiyā tadeva vikiran bhasmīkṛto manmathaḥ / ityābhyantaravṛttimātrarasiko bāhyānapekṣaśca yaḥ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // 2897 arcirmālākarālāddivamabhilihato dāvavahneradūrād uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ / agre'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā dhūmyāṭāḥ paryaṭanti prativiṭapamamī niṣṭhurāḥ svasthalīṣu // 2898 arciṣmanti vidārya vaktrakuharāṇyāsṛkkaṇo vāsukes tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān / ekaṃ trīṇi navāṣṭa sapta ṣaḍiti vyastāstasaṃkhyākramā vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam // 2899 arcye viṣṇau śilādhīrguruṣu naramatirvaiṣṇave jātibuddhir viṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ / śrīviṣṇornāmni mantre sakalakaluṣahe śabdasāmānyabuddhir viṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ // 2900 arjayejjñānamarthāṃśca pumānamaravat sadā / keśeṣviva gṛhītaḥ san mṛtyunā dharmamācaret // 2901 arjitaṃ svena vīryeṇa nānyamāśritya kaṃcana / phalaśākamapi śreyo bhoktuṃ hyakṛpaṇaṃ gṛhe // 2902 parasya nu gṛhe bhoktuḥ paribhūtasya nityaśaḥ / sumṛṣṭamapi na śreyo vikalpo'yamataḥ satām // 2903 arjunaḥ kṛṣṇasaṃyuktaḥ karṇaṃ yatrānudhāvati / tannetraṃ tu kurukṣetram iti mugdhe mṛśāmahe // 2904 arjunaḥ phalgunaḥ pārthaḥ kirīṭī śvetavāhanaḥ / bībhatsurvijayī kṛṣṇaḥ savyasācī dhanaṃjayaḥ // 2905 arjunasya ime bāṇā neme bāṇāḥ śikhaṇḍinaḥ / sīdanti mama gātrāṇi māghamā segavā iva // 2906 arjunasya pratijñe dve na dainyaṃ na palāyanam / āyū rakṣati marmāṇi āyurannaṃ prayacchati // 2907 arjunānte varārohe bhīmānte ca varānane / pāṇḍavaiḥ saha yoddhavyaṃ rakṣaṇīyo dhanaṃjayaḥ // 2908 arjunīyati yadarjane jano varjanīyajanatarjanādibhiḥ / maṅkṣu naśyati cirāya saṃcitā vañcitā jagati ke na saṃpadā // 2909 arthaṃ dhigastu bahuvairikaraṃ narāṇāṃ rājyaṃ dhigastu bhayadaṃ bahu cintanīyam / svargaṃ dhigastu punarāgamanapravṛttiṃ dhig dhik śarīramapi rogasamāśrayaṃ ca // 2910 arthaṃ mahāntamāsādya vidyāmaiśvaryameva vā / vicaratyasamunnaddho yaḥ sa paṇḍita ucyate // 2911 arthaṃ sapratibandhaṃ prabhuradhigantuṃ sahāyavāneva / dṛśyaṃ tamasi na paśyati dīpena vinā sacakṣurapi // 2912 arthaḥ kāmo dharmo mokṣaḥ sarve bhavanti puruṣasya / tāvadyāvat pīḍāṃ jāṭharavahnirna vidadhāti // 2913 arthaḥ sukhaṃ kīrtirapīha mā bhūd anartha evāstu tathāpi dhīrāḥ / nijapratijñāmanurudhyamānā mahodyamāḥ karmasamārabhante // 2914 artha eva hi keṣāṃcid anartho bhavitā nṛṇām / arthaśreyasi cāsakto na śreyo vindate naraḥ // 2915 arthagrahaṇe na tathā dunoti kaṭukūjitairyathā piśunaḥ / rudhirādānādadhikaṃ dunoti karṇe kvaṇan maśakaḥ // 2916 arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt / muktasaṅgastato bhūyān adogdhā dharmamātmanaḥ // 2917 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsamicchatā / bījaupamyena kaunteya mā te bhūdatra saṃśayaḥ // 2918 arthadharmau parityajya yaḥ kāmamanuvartate / evamāpadyate kṣipraṃ rājā daśaratho yathā // 2919 arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca / vañcanaṃ cāpamānaṃ ca matimān na prakāśayet // 2920 arthapatau bhūmipatau bāle vṛddhe tapo'dhike viduṣi / yoṣiti mūrkhe guruṣu ca viduṣā naivottaraṃ deyam // 2921 arthapraśnakṛtau loke sulabhau tau gṛhe gṛhe / dātā cottaradaścaiva durlabhau puruṣau bhuvi // 2922 arthaprāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati / uttīrṇastu tato dhanārthamaparāṃ bhūyo viśatyāpadaṃ prāṇānāṃ ca dhanasya cādhamadhiyāmanyonyahetuḥ paṇaḥ // 2923 arthapriyatayātmānam apriyāya dadāti yā / kāmātmanyapi niḥsnehāṃ ko'nurakteti manyate // 2924 arthamanarthaṃ bhāvaya nityaṃ nāsti tataḥ sukhaleśaḥ satyam / putrādapi dhanabhājāṃ bhītiḥ sarvatraiṣā vihitā rītiḥ // 2925 arthayuktasya karaṇam anarthasya ca varjanam / nyāyataśca karādānaṃ svayaṃ ca pratimokṣaṇam // 2926 arthayuktimavijñāya yaḥ śubhe kurute matim / mitre vā yadi vā śatrau tasyāpi calitā matiḥ // 2927 arthayedeva mitrāṇi sati vāsati vā dhane / nānarthayan vijānāti mitrāṇāṃ sāraphalgutām // 2928 artharakṣāparo bhṛtyaḥ kṛtyākṛtyavivekavit / sāndhivigrahikaḥ kāryo rājñā nayaviśāradaḥ // 2929 arthavantaḥ praśasyante nindyante tadvinākṛtāḥ / āgemeṣvapi cedevam adbhutaṃ kiṃ śarīriṣu // 2930 arthavānarthamarthibhyo na dadātyatra ko guṇaḥ / ekaiva gatirarthasya dānamanyā vipattayaḥ // 2931 arthavāneva loke'smin pūjyate mitrabāndhavaiḥ / arthahīnastu puruṣo jīvannapi mṛtopamaḥ // 2932 arthavān duṣkulīno'pi loke pūjyatamo naraḥ / śaśinastulyavaṃśo'pi nirdhanaḥ paribhūyate // 2933 arthaścet sarvathā rakṣya iti kaiścidudāhṛtam / tatkathaṃ na hariścandro'rakṣat kuśikanandane // 2934 dharmastu rakṣitaḥ sarvair api dehavyayena ca / śibiprabhṛtibhūpālair dadhīcipramukhairdvijaiḥ // 2935 arthasaṃpadvimohāya bahuśokāya caiva hi / tasmādarthamanarthakyaṃ śreyo'rthī dūratastyajet // 2936 arthasaṃpādanārthaṃ ca pīḍyamānasya śatrubhiḥ / sādhuṣu vyapadeśārthaṃ dvividhaḥ saṃśrayaḥ smṛtaḥ // 2937 arthasiddhiṃ parāmicchan dharmamevāditaścaret / nahi dharmādapaityarthaḥ svargalokādivāmṛtam // 2938 arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ / na snānena na dānena prāṇāyāmaśatena vā // 2939 arthasya puruṣo dāsaḥ sa ca jātu na kasyacit / yadarjanaparā loke sarve'pi bhuvanatraye // 2940 arthasya puruṣo dāso dāsastvartho na kasyacit / iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ // 2941 arthasya mūlaṃ prakṛtirnayaśca dharmasya kāruṇyamakaitavaṃ ca / kāmasya vittaṃ ca vapurvayaśca mokṣasya sarvārthanivṛttireva // 2942 arthasya saṃgrahe caināṃ vyaye caiva niyojayet / śauce dharme'nnapaktyāṃ ca pāriṇāhyasya cekṣaṇe // 2943 arthasya sadotthānaṃ niyamaparīpālanaṃ kriyājñānam / sthānatyāgaḥ paṭutā- 'nudvegaḥ strīṣvaviśvāsaḥ // 2944 arthasya sādhane siddha utkarṣe rakṣaṇe vyaye / nāśopabhoga āyāsas trāsaścintā bhramo nṛṇām // 2945 arthasyānarthapūrṇasya ko'vasīdatu saṃgrahe / tatsaṃtuṣṭairnnacediṣṭair duṣṭaiḥ syānnayanotsavaḥ // 2946 arthasyopārjanaṃ kaṣṭaṃ kaṣṭamasya gṛhāgamaḥ / tasyāgatasya bandhubhyo viniyogaḥ sukhāvahaḥ // 2947 arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute / araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā // 2948 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā / nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt // 2949 arthahīno'pi madhuraḥ śabdo lokapriyaṃkaraḥ / vīṇāveṇumṛdaṅgādīny atrodāharaṇāni naḥ // 2950 arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā / duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate // 2951 arthāṃstyajata pātrebhyaḥ sutān prāpnuta kāmajān / priyaṃ priyebhyaścarata rājā hi tvarate jaye // 2952 arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām / asamṛddhāstvapi sadā mohayantyavicakṣaṇān // 2953 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanaṃ mānuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam / dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate // 2954 arthāḥ sādhāraṇā eva viyujyante svabhāvataḥ / mamatāṃ tyajatāṃ teṣu mahadutpadyate yaśaḥ // 2955 arthākṛṣṭadhiyaḥ padaṃ racayataḥ śabdāvadhānātmanaḥ saṃdhicchedavidhānanirgamavidhivyāpāramātanvataḥ / mā māṃ kaścidiha grahīditi muhuḥ sāśaṅkamāpaśyataś caurasyeva kaverbhayaṃ bhavati yattadvidviṣāmastu vaḥ // 2956 arthāgamo nityamarogitā ca priyā ca bhāryā priyavādinī ca / vaśyaśca putro'rthakarī ca vidyā ṣaḍ jīvalokasya sukhāni rājan // 2957 arthā gṛhe nivartante śmaśāne caiva bāndhavāḥ / sukṛtaṃ duṣkṛtaṃ cāpi gacchantamanugacchati // 2958 arthāturāṇāṃ na suhṛn na bandhuḥ kāmāturāṇāṃ na bhayaṃ na lajjā / vidyāturāṇāṃ na sukhaṃ na nidrā kṣudhāturāṇāṃ na vapurna tejaḥ // 2959 arthāt palāyate jñānaṃ mārjārānmūṣiko yathā / vakavat jñāyatāmarthaḥ siṃhavacca jayedripum // 2960 arthā duḥkhaṃ parityaktuṃ pālitāścāpi te'sukhāḥ / duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet // 2961 arthāddharmaśca kāmaśca svargaścaiva narādhipa / prāṇayātrā hi lokasya vinārthaṃ na prasidhyati // 2962 arthād bhraṣṭastīrthayātrāṃ tu gacchet satyād mraṣṭo rauravaṃ vai vrajecca / yogād bhraṣṭaḥ satyadhṛtiṃ ca gacched rājyād bhraṣṭo mṛgayāyāṃ vrajecca // 2963 arthānarthāntare buddhir niścitāpi na śobhate / ghātayanti hi karyāṇi dūtāḥ paṇḍitamāninaḥ // 2964 arthānarthau viniścitya vyavasāyaṃ bhajeta ha / guṇataḥ saṃgrahaṃ kuryād doṣatastu visarjayet // 2965 arthā na santi na ca muñcati māṃ durāśā tyāge ratiṃ vahati durlalitaṃ mano me / yācñā ca lāghavakarī svavadhe ca pāpaṃ prāṇāḥ svayaṃ vrajata kiṃ paridevanena // 2966 arthā na syuryadi vijahimo dharmamarthaikasādhyaṃ kāyakleśaiḥ katikatividhaḥ sādhanīyo na dharmaḥ / kāyaḥ śrānto yadi bhavati kastāvatā dharmalopaś cittaṃ dattvā sakṛdiva śive cintitaṃ sādhayāmaḥ // 2967 arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ / anne khalvatibhukte vamanaṃ vā syādvireko vā // 2968 arthānāmananuṣṭhātā kāmacārī vikatthanaḥ / api sarvāṃ mahīṃ labdhvā kṣiprameva vinaśyati // 2969 arthānāmarjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā / bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate // 2970 arthānāmarjane duḥkham arjitānāṃ ca rakṣaṇe / nāśe duḥkhaṃ vyaye duḥkhaṃ dhigarthāḥ kaṣṭasaṃśrayāḥ // 2971 arthānāmārjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā / bhakṣyamāṇo nirādāyaḥ kṣīyate himavānapi // 2972 arthānāmīśiṣe tvaṃ vayamapi ca girāmīśmahe yāvaditthaṃ śūras tvaṃ vāgmidarpajvaraśamanavidhāvakṣayaṃ pāṭavaṃ naḥ / sevante tvāṃ dhanāndhā matimalahataye māmapi śrotukāmā mayyapyāsthā na te cet tvayi mama sutarāmeṣa rājan gato'smi // 2973 arthānāmīśvaro yaḥ syād indriyāṇāmanīśvaraḥ / indriyāṇāmanaiśvaryād aiśvaryād bhraśyate hi saḥ // 2974 arthānāharato'narthāḥ samāyānti pramādinaḥ / apramattastato mārge nityamevāstu vittavān // 2975 arthānulāpān vrajasundarīṇām akṛtrimāṇāṃ ca sarasvatīnām / ārdrāśayena śravaṇāñcalena saṃbhāvayantaṃ taruṇaṃ gṛṇīmaḥ // 2976 arthān kecidupāsate kṛpaṇavat kecit tvalaṃkurvate veśyāvat khalu dhātuvādina ivodbadhnanti kecid rasān / arthālaṃkṛtisadrasadravamucāṃ vācāṃ praśastispṛśāṃ kartāraḥ kavayo bhavanti katicit puṇyairagaṇyairiha // 2977 arthān brūyān na cāsatsu guṇān brūyān na cātmanaḥ / ādadyān na ca sādhubhyo nāsatpuruṣamāśrayet // 2978 arthā bhāgyodaye jantuṃ viśanti śataśaḥ svayam / digbhyo'bhyupetya sarvābhyaḥ sāyaṃ tarumivāṇḍajāḥ // 2979 arthābhāve tu yajjñānaṃ pratyakṣamiva dṛśyate / gandharvanagarākāraṃ svapnaṃ tadupalakṣayet // 2980 arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye / naikatrārthamṛdutve prāyaḥ śloke ca loke ca // 2981 arthārthinā priyā eva śrīharṣodīritā giraḥ / sārasvate tu saubhāgye prasiddhā tadviruddhatā // 2982 arthārthinī devapūjāspapnopaśrutitatparā / sadā gaṇakagehaṃ sā praṣṭuṃ yāti grahasthitim // 2983 arthārthī jīvaloko'yaṃ jvalantamupasarpati / kṣīṇakṣīrāṃ nirājīvyāṃ vatsastyajati mātaram // 2984 arthārthī jīvaloko'yaṃ śmaśānamapi sevate / janitāramapi tyaktvā niḥsvaṃ gacchati dūrataḥ // 2985 arthārthī yāni kaṣṭāni mūḍho'yaṃ sahate janaḥ / śatāṃśenāpi mokṣārthī tāni cen mokṣamāpnuyāt // 2986 arthārthī yāni kaṣṭāni sahate kṛpaṇo janaḥ / tānyeva yadi dharmārthī na bhūyaḥ kleśabhājanam // 2987 arthālābhe'pi mahati svādhyāyaṃ na samutsṛjet / kulānyakulatāṃ yānti svādhyāyasya vivarjanāt // 2988 arthāharaṇakauśalyaṃ kiṃ stumaḥ śāstravādinām / avyayebhyo'pi ye cārthān niṣkarṣanti sahasraśaḥ // 2989 arthā hasantyucitadānavihīnacittaṃ bhūmirnaraṃ ca mama bhūmiriti bruvāṇam / jārā hasanti tanayānupalālayantaṃ mṛtyurhasatyavanipaṃ raṇaraṅgabhīrum // 2990 arthiko vyādhito mūrkhaḥ pravāsī parasevakaḥ / jīvanto'pi mṛtāḥ pañca pañcaite dukhabhāginaḥ // 2991 arthitā vibhavastyāgaḥ svātantryamucitajñatā / iti pañcaguṇopatem āśrayedāśrayaṃ naraḥ // 2992 arthitve prakaṭīkṛte'pi na phalaprāptiḥ prabhoḥ pratyuta druhyan dāśarathirviruddhacarito yuktastayā kanyayā / utkarṣaṃ ca parasya mānayaśasorvisraṃsanaṃ cātmanaḥ strīratnaṃ ca jagatpatirdaśamukho dṛptaḥ kathaṃ mṛṣyate // 2993 arthinastvaritadānena tṛptirbhavati yādṛśī / bahudānaṃ vilambena na tādṛk tṛptikārakam // 2994 arthināṃ kṛpaṇā dṛṣṭis tvanmukhe patitā sakṛt / tadavasthā punardeva nānyasya mukhamīkṣate // 2995 arthināṃ mitravargasya vidviṣāṃ ca parāṅmukhaḥ / yo na yāti pitā tena putrī mātā ca vīrasūḥ // 2996 arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām / āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ // 2997 arthini kavayati kavayati paṭhati ca paṭhati stavonmukhe stauti / paścādyāmītyukte maunī dṛṣṭiṃ nimīlayati // 2998 arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam / evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ // 2999 arthino jaṭharajvālādagdhā vāk kaṃcidañcati / tāṃ cāśamayato vittaṃ kinnimittaṃ na vidmahe // 3000 arthipratyarthilakṣairapy aparāṅmukhacetasam / tvāṃ parāṅmukhatāṃ ninyuḥ kevalaṃ parayoṣitaḥ // 3001 arthibhuktāvaśiṣṭaṃ yat tadaśnīyān mahāśayaḥ / śveto'rthirahitaṃ bhuktvā nijamāṃsāśano'bhavat // 3002 arthibhyaḥ kanakasya dīpakapiśā viśrāṇitā rāśayo vāde vādiviṣāṇināṃ pratihatāḥ śāstroktigarvā giraḥ / utkhātapratiropitairnṛpatibhiḥ śārairiva krīḍitaṃ kartavyaṃ kṛtamarthitā yadi vidhestatrāpi sajjā vayam // 3003 arthibhyaśca dviṣadbhyaśca vaimukhyaṃ yasya nāstyasau / mahodāraḥ sadā śāntaḥ kṛtajñaḥ ko'pi durlabhaḥ // 3004 arthibhraṃśabahūbhavatphalabharavyājena kubjāyitaḥ satyasminnatidānabhāji kathamapyāstāṃ sa kalpadrumaḥ / āste nirvyayaratnasaṃpadudayodagraḥ kathaṃ yācaka- śreṇīvarjanaduryaśonibiḍitavrīḍastu ratnācalaḥ // 3005 arthī karoti dainyaṃ labdhārtho garvamaparitoṣaṃ ca / naṣṭadhanaśca saśokaḥ sukhamāste niḥspṛhaḥ puruṣaḥ // 3006 arthī yenārthakṛtyena saṃvrajatyavicārayan / tamarthamarthaśāstrajñāḥ prāhurarthyāśca lakṣmaṇa // 3007 arthī lāghavamucchrito nipatanaṃ kāmāturo lāñchanaṃ lubdho'kīrtimasaṃgaraḥ paribhavaṃ duṣṭo'nyadoṣe ratim / niḥsvo vañcanamunmanā vikalatāṃ śokākulaḥ saṃśayaṃ durvāgapriyatāṃ durodaravaśaḥ prāpnoti kaṣṭaṃ muhuḥ // 3008 arthena kiṃ kṛpaṇahastagatena tena rūpeṇa kiṃ guṇaparākramavarjitena / mitreṇa kiṃ vyasanakālaparāṅmukhena jñānena kiṃ bahuśaṭhādhikamatsareṇa // 3009 arthena parihīṇaṃ tu naramaspṛśyatāṃ gatam / tyajanti bāndhavāḥ sarve mṛtaṃ sattvamivāsavaḥ // 3010 arthena rakṣitamidaṃ rājyaṃ punararthamarpayati / arthaikaparo nṛpatiḥ pariharati punaḥ kṣaṇādubhayam // 3011 arthena hi vihīnasya puruṣasyālpamedhasaḥ / vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // 3012 arthena hīnaḥ puruṣas tyajyate mitrabāndhavaiḥ / tyaktalokakriyāhāraḥ parāsuriva niṣprabhaḥ // 3013 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ / ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret // 3014 arthenopārjyate dharmo dharmeṇārtha upārjyate / anyonyāśrayaṇaṃ hyetad ubhayotpattisādhanam // 3015 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām / bhraṃśito jñānavijñānād yenāviśati mukhyatām // 3016 arthe pratyupalabdhe ca paradoṣe ca kīrtite / ātmānaṃ sādhu kartavyaṃ śīlavṛttamabhīpsitam // 3017 arthebhyo hi vivṛttebhyaḥ saṃbhṛtebhyastatastataḥ / kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ // 3018 artheṣu kāmamupalabhya manoratho me strīṇāṃ dhaneṣvanucitaṃ praṇayaṃ karoti / māne ca kāryakaraṇe ca vilambamāno dhig bhoḥ kulaṃ ca puruṣasya daridratāṃ ca // 3019 artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu / jitendriyaṃ nānutapanti rogās tatkālayuktaṃ yadi nāsti daivam // 3020 arthe hyavidyamāne'pi saṃsṛtirna nivartate / dhyāyato viṣayānasya svapne'narthāgamo yathā // 3021 arthairanekairjananīmamuṣyāś cittaṃ ca dattvā cirakālacintyam / saṃtoṣayeyaṃ sahasaiva bhadre na cet kathaṃ syād iha naḥ praveśaḥ // 3022 arthairarthā nibaghyante gajairiva mahāgajāḥ / na hyanarthavatā śakyaṃ vāṇijyaṃ kartumīhayā // 3023 arthairvihīnaḥ puruṣo jīvannapi mṛtopamaḥ / dharmārthavidyārjanato matiryasya nivartate // 3024 artho girāmapihitaḥ pihitaśca kaścit saubhāgyameti marahaṭṭavadhūkucābhaḥ / nāndhrīpayodhara ivātitarāṃ prakāśo no gurjarīstana ivātitarāṃ nigūḍhaḥ // 3025 arthotkaṇṭhāvakuṇṭhapramuṣitavinayairluṭhyatāṃ nākiśuṇṭhaiḥ pratno ratnoccayaḥ kiṃ tvativiṣamadaśāṃ tāmanudhyāya khidye / sindho manthādrimanthāt taralatarabṛhadbhaṅgasaṃghātaghāta- prabhraśyanmūlavelāgirigaṇapatanoddāmadhāmandhamīkā // 3026 artho narāṇāṃ patiraṅganānāṃ varṣā nadīnāmṛturāṭ tarūṇām / svadharmacārī nṛpatiḥ prajānāṃ gataṃ gataṃ yauvanamānayanti // 3027 artho na saṃbhṛtaḥ kaścin na vidyā kācidarjitā / na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // 3028 artho nāma janānāṃ jīvitamakhilakriyākalāpaśca / tamapi harantyatidhūrtāḥ chagalagalā gāyanā loke // 3029 arthopacayavijñānam asti yasya sa paṇḍitaḥ / saraḥ salilasaṃpūrṇam āśrayanti vihaṅgamāḥ // 3030 arthopārjanadakṣaśca kṣāntiśīlaḥ sadā bhavet / na tatra parakāryāṇi vidvānāpi viśeṣayet // 3031 artho'pyarthena cet sādhyaḥ kā vārtā dharmakāmayoḥ / arthaḥ sarvajaganmūlam anartho'rthaviparyayaḥ // 3032 artho vinaivārthanayopasīdan nālpo'pi dhīrairavadhīraṇīyaḥ / mānyena manye vidhinā vitīrṇaḥ sa prītidāyo bahu mantumarhaḥ // 3033 arthoṣmā pitṛlālanaṃ viṭaghaṭāmelaḥ priyaṃmanyatā tāruṇyaṃ nagare sthitistaralatā dhīḥ kāmaśāstraṃ prati / saṃgītaṃ rajanī vidhurmadhumadaḥ spardhā sapatnaistathā veśyānāmanuraktavittaharaṇe kurvanti sāhāyakam // 3034 artho'sti cenna padaśuddhirathāsti sāpi no rītirasti yadi sā ghaṭanā kutastyā / sāpyasti cenna navavakragatistadetad vyarthaṃ vinā rasamaho gahanaṃ kavitvam // 3035 artho hi kanyā parakīya eva tāmadya saṃpreṣya parigrahītuḥ / jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā // 3036 artho hi naṣṭakāryārthair ayatnenādhigamyate / utsāho balavānārya nāstyutsāhāt paraṃ balam // 3037 arthaucityavatā sūktir alaṃkāreṇa śobhate / pīnastanasthiteneva hāreṇa hariṇekṣaṇā // 3038 ardhaṃ kalaṅkarahitā karuṇaiva śaṃbhor ardhaṃ guṇāstaditare sakalāḥ sametāḥ / ityamba saṃprati kila sphuritaṃ rahasyaṃ saṃpaśyato mama bhavanmayamaiśamardham // 3039 ardhaṃ jitaṃ tripuramamba tava smitaṃ ced ardhāntareṇa ca tathā bhavitavyameva / taccintaye janani kāraṇasūkṣmarūpa- sthūlātmakatripuraśāntikṛte smitaṃ te // 3040 ardhaṃ dantacchadasya sphurati japavaśādardhamapyutprakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyastameva / ekaṃ dhyānānnimīlatyaparamavikasadvīkṣate netramitthaṃ tulyānicchāvidhitsā tanuravatu sa vo yasya saṃdhyāvidhāne // 3041 ardhaṃ dānavavairiṇā girijayāpyardhaṃ śivasyāhṛtaṃ devetthaṃ jagatītale puraharābhāve samunmīlati / gaṅgā sāgaramambaraṃ śaśikalā nāgādhipaḥ kṣmātalaṃ sarvajñatvamadhīśvaratvamagamat tvāṃ māṃ tu bhikṣāṭanam // 3042 ardhaṃ nītvā niśāyāḥ sarabhasasuratāyāsasaṃśleṣayogaiḥ prodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte / saṃbhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ na pibati salilaṃ śāradaṃ mandabhāgyaḥ // 3043 ardhaṃ premanibaddhamardhamaparaṃ lajjāśritaṃ mānasaṃ evaṃ netrasaroruhaṃ priyamukhe cānyad gavākṣe'rpitam / paryaṅke padamekameva dharaṇau pṛṣṭhe ca kṛtvāparaṃ sthātuṃ gantumapi prabhātasamaye śaknoti naivābalā // 3044 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā / bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // 3045 ardhaṃ sajjanasaṃparkād avidyāyā vinaśyati / caturbhāgastu śāstrārthaiś caturbhāgaṃ svayatnataḥ // 3046 ardhaṃ striyastribhuvane sacarācare'sminn ardhaṃ pumāṃsa iti darśayituṃ bhavatyā / strīpuṃsalakṣaṇamidaṃ vapurādṛtaṃ yat tenāsi devi viditā trijagaccharīrā // 3047 ardhacandraṃ ca cakraṃ ca śakaṭaṃ makaraṃ tathā / kamalaṃ śreṇikāṃ gulmaṃ vyūhānevaṃ prakalpayet // 3048 ardhacandravadākāraṃ strīnāmārthaṃ ca tryakṣaram / nakārādi rikārāntaṃ yo jānāti sa paṇḍitaḥ // 3049 ardhacandrasamāyuktaṃ puṃnāma caturakṣaram / kakārādi lakārāntam iha jānāti paṇḍitaḥ // 3050 ardhacandrākṛtiryasmin khaṅge svābhāvikī bhavet / api doṣasahasrāṇi hanti candrastamo yathā // 3051 ardhapañcamahastaṃ tu śreṣṭhaṃ cāpaṃ prakīrtitam / tadvijñeyaṃ dhanurdivyaṃ śaṃkareṇa dhṛtaṃ purā // 3052 ardhapītamadirā maṇipārī śobhatāṃ kathamatīva taruṇyāḥ / cumbitairadhikapāṭalabhāsā pūritādharamayūkhabhareṇa // 3053 ardhapītastanaṃ mātur āmardākliṣṭakesaram / prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati // 3054 ardhapuruṣe ca matsyaḥ pārāvatasaṃnibhaśca pāṣāṇaḥ / mṛdbhavati tatra nīlā dīrghaṃ kālaṃ ca bahutoyam // 3055 ardhaprothasthitā rekhā dṛśyante yasya vājinaḥ / tasya mṛtyuḥ samuddiṣṭo daśamaṃ prāpya vatsaram // 3056 ardhapluṣṭaṃ bahubhyaḥ śavapiśitamupāhṛtya hṛṣṭaścitābhyo jātagrāsātirekaḥ sphuṭataradhamanīnaddhaśuṣkārdrakāyaḥ / pretaḥ saṃtarjya dṛṣṭyā kuṭilaparuṣayā majjaniṣkarṣaśuṣkair āhantyāhāralubdhānmuhurabhipatato jambukānasthikhaṇḍaiḥ // 3057 ardhamīlitavilolatārake sā dṛśau nidhuvanaklamālasā / yanmuhūrtamavahanna tatpunas tṛptirāsta dayitasya paśyataḥ // 3058 tatklamastamadidīkṣata kṣaṇaṃ tālavṛntacalanāya nāyakam / tadvidhā hi bhavadaivataṃ priyā vedhaso'pi vidadhāti cāpalam // 3059 ardharātre dinasyārdhe tvardhacandre'rdhabhāskare / rāvaṇena hṛtā sītā kṛṣṇapakṣe sitāṣṭamī // 3060 ardhasiddheṣu kāryeṣu ātmaguhyaṃ prakāśayet / sa eva nidhanaṃ yāti bakaḥ karkaṭakādyathā // 3061 ardhasmitena vinimantrya daśārdhabāṇam ardhaṃ vidhūya vasanāñcalamardhamārge / ardhena netraviśikhena nivṛtya sārdham ardhārdhameva taruṇī taruṇaṃ cakāra // 3062 ardhahastena hīnastu bhavenmadhyasturaṅgamaḥ / tato hastena hīnaśca hīna eva smṛto hayaḥ // 3063 ardhāṅganāpuṃvapuṣaḥ purārer mūrttiḥ śriyaṃ nauriva vastanotu / premātibhārādaparaṃ yadardhaṃ mamajja śṛṅgārarasāmburāśau // 3064 ardhāṅgāhitapaurvakīrtivanitādīvyatsitāṃśuprabhaṃ kailāsīkṛtadikkarīndraśirasi nyastasvapādāmbujam / viśvavyāpyavināśi śaṃkarapadaṃ yāyāttvadīyaṃ yaśo na syādasya yadi kṣitīśa bhavato dānādikebhyo janiḥ // 3065 ardhāṅgulaparīṇāhajihvāgrāyāsabhīravaḥ / sarvāṅgakleśajananam abudhāḥ karma kurvate // 3066 ardhācitā satvaramutthitāyāḥ pade pade durnimite galantī / kasyāścidāsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // 3067 ardhādhītāśca yairvedās tathā śūdrānnabhojanāḥ / te dvijāḥ kiṃ kariṣyanti nirviṣā iva pannagāḥ // 3068 ardhāsane samadhiropya suradvipasya śakro'pi yadyudhi śacīṃ kavacīkaroti / dhīrasya tasya sahate daśakandharasya kaḥ sāhasaikarasikaḥ karavāladhārām // 3069 ardhena jaladaśyāmam ardhenātapapiṅgalam / ardhanārīśvarākāraṃ na ko manyeta vāsaram // 3070 ardhokte bhayamāgato'si kimidaṃ kaṇṭhaśca kiṃ gadgadaś cāṭorasya na ca kṣaṇo'yamanupakṣipteyamāstāṃ kathā / brūhi prastutamastu saṃprati mahat karṇe sakhīnāṃ mukhais tṛptirnirbharamebhirakṣarapadaiḥ prāgeva me saṃbhṛtā // 3071 ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa / pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva // 3072 ardhonmīlitalocanasya pibataḥ paryāptamekaṃ stanaṃ sadyaḥ prasnutadugdhadigdhamaparaṃ hastena saṃmārjataḥ / mātrā cāṅgulilālitasya vadane smerāyamāne muhur viṣṇoḥ kṣīrakaṇorudhāmadhavalā dantadyutiḥ pātu vaḥ // 3073 arpayati pratidivasaṃ priyasya pathi locane bālā / nikṣipati kamalamālāḥ komalamiva kartumadhvānam // 3074 arpayantyarthine prāṇān na praṇāmamarātaye / na nāstītyuttaraṃ jātu suhṛde sumanojanāḥ // 3075 arpitaṃ rasitavatyapi nāma- grāhamanyayuvaterdayitena / ujjhati sma madamapyapibantī vīkṣya madyamitarā tu mamāda // 3076 arpitāḥ prathamatastvayi gāvo gopaśāvaka iti praṇayena / dīyate punaridaṃ dhanahīnair vetanaṃ garuḍaketana cetaḥ // 3077 arvāgabhyetya garvādiva saridavarā seyamityuddidhīrṣāḥ kālindīṃ kopavegākalitahalahaṭhotkṣepiṇaḥ kṣemahetuḥ / tālāṅkasyāśu dālārasavivaśahṛdaḥ sraṃsadaṃsottarīyaṃ tiryagvyastāḍghri bhūyaḥ suvalanamatha laghūtthānamādhāvanaṃ tat // 3078 arvācīnavacaḥ prapañcasukhināṃ duḥśikṣitānāṃ puro gambhīraṃ kavipuṅgavasya kimaho sarvasvamuddhāṭyate / vyarthaṃ kardamagandhagauravahṛtagrāmīṇagoṣṭhīmukhe ko'yaṃ nāma sacetano'sti ya iha prastauti kastūrikām // 3079 arvāñcatpañcaśākhaḥ sphuraduparijaṭāmaṇḍalaḥ saṃśritānāṃ nityāparṇo'pi tāpatritayamapanayan sthāṇuravyādapūrvaḥ / yaḥ pronmīlatkapardaiḥ śirasi viracitābālabandhe dyusindhoḥ pāthobhirlabdhasekaḥ phalati phalaśataṃ vāñchitaṃ bhaktibhājām // 3080 alaṃkaroti yaḥ ślokaṃ śuka eva na madhyamaḥ / alaṃ karoti yaḥ ślokaṃ śuka eva namadhyamaḥ // 3081 alaṃkaroti hi jarā rājāmātyabhiṣagyatīn / viḍambayati paṇyastrīmallagāyanasevakān // 3082 alaṃkartuṃ karṇau bhṛśamanubhavantyā navarujaṃ sasītkāraṃ tiryagvalitavadanāyā mṛgadṛśaḥ / karābjavyāpārānatisukṛtasārān rasayato januḥ sarvaślāghyaṃ jayati lalitottaṃsa bhavataḥ // 3083 alaṃkāraḥ śaṅkākaranarakapālaṃ parijano viśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ / avastheyaṃ sthāṇorapi bhavati sarvāmaraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punaramī // 3084 alaṃkārapriyo viṣṇur jaladhārāpriyaḥ śivaḥ / namaskārapriyo bhānur brāhmaṇo bhojanapriyaḥ // 3085 alaṃkārabhṛto rītimantaḥ siddhā rasonnatau / lakṣaṇairlakṣitātmānaḥ kṛtino nanu kecana // 3086 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā / duṣkaraṃ tacca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // 3087 yādṛśī vaḥ kṣamā putryaḥ sarvāsāmaviśeṣataḥ / kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // 3088 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat // 3089 alaṃkṛtaḥ kāñcanakoṭimūlyair mahārharatnairgajavājivāhaiḥ / nimeṣamātraṃ labhate na jīvaṃ kālena kāle śikhayā gṛhītaḥ // 3090 alaṃkriyante śikhinaḥ kekayā madaraktayā / vācā vipaścito'tyarthaṃ mādhuryaguṇayuktayā // 3091 alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balaśaktiragryā / vyāpādadāvānalavāridhārā pratyeha ca kṣāntiranarthaśāntiḥ // 3092 alaṃ tridivavārtayā kimiti sārvabhaumaśriyā vidūrataravartinī bhavatu mokṣalakṣmīrapi / kalindagirinandinītaṭanikuñjapuñjodare mano harati kevalaṃ navatamālanīlaṃ mahaḥ // 3093 alaṃ nalaṃ roddhumamī kilābhavan guṇā vivekapramukhā na cāpalam / smaraḥ sa ratyāmaniruddhameva yat sṛjatyayaṃ sarganisarga īdṛśaḥ // 3094 alaṃ parigraheṇeha doṣavān hi parigrahaḥ / kṛmirhi kośakārastu badhyate svaparigrahāt // 3095 alaṃ vā bahu yo brūte hitavākyāvamāninaḥ / sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā // 3096 alaṃ vā bahuvādena yatra yatrānurajyase / tatra tatraiva te duḥkhadāvapāvakapaṅktayaḥ // 3097 alaṃ vilaṅghya priyavijña yācñāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye / yaśaḥpathādāśravatāpadotthāt khalu skhalitvāstakhaloktikhelāt // 3098 alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ / gurūpadeśaṃ pratibheva tīkṣṇā pratīkṣate jātu na kālamartiḥ // 3099 alaṃ vivādena yathā śrutaṃ tvayā tathāvidhastāvadaśeṣamastu saḥ / mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttirvacanīyamīkṣate // 3100 alaṃ sthitvā śmaśāne'smin gṛdhragomāyusaṃkule / kaṅkālabahule ghore sarvaprāṇibhayaṃkare // 3101 na punarjīvitaḥ kaścit kāladharmamupāgataḥ / priyo vā yadi vā dveṣyaḥ prāṇināṃ gatirīdṛśī // 3102 alaṃ himānīparidīrṇagātraḥ samāpitaḥ phālgunasaṃgamena / atyantamākāṅkṣitakṛṣṇavartmā bhīṣmo mahātmājani māghatulyaḥ // 3103 alakatamaḥ paripītaṃ susmitasuṣamāpuraskṛtaṃ madhuram / ko na sudhānidhisahajaṃ sumukhi mukhaṃ hanta saṃmanutām // 3104 alakāśca khalāścaiva mūrdhni bhīrujanairdhṛtāḥ / uparyupari satkāre'pyāviṣkurvanti vakratām // 3105 alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu / navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // 3106 alaktako yathā rakto naraḥ kāmī tathaiva ca / hṛtasārastathā so'pi pādamūle nipātyate // 3107 alaktako yathā rakto niṣpīḍya puruṣas tathā / abalābhirbalād raktaḥ pādamūle nipātyate // 3108 alakṣitakucābhogaṃ bhramantī nṛtyabhūmiṣu / smareṇāpi sarojākṣī na lakṣyīkriyate śaraiḥ // 3109 alakṣitagatāgataiḥ kulavadhūkaṭākṣairiva kṣaṇānunayaśītalaiḥ praṇayakelikopairiva / suvṛttamasṛṇonnatairmṛgadṛśāmurojairiva tvadīyaturagairidaṃ dharaṇicakramākramyate // 3110 alakṣmīrāviśatyenaṃ śayānamalasaṃ naram / niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtimupāśnute // 3111 alaghutā jaṭharasya kucau gatā caraṇacañcalatā nayane gatā / sakhi vilokaya me tanuceṣṭitaṃ vinimayapragataṃ navayauvanam // 3112 alaghūpalapaṅktiśālinīḥ parito ruddhanirantarāmbarāḥ / adhirūḍhanitambabhūmayo na vimuñcanti cirāya mekhalāḥ // 3113 alaṅghyaṃ tattadudvīkṣya yadyaduccairmahībhṛtām / priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // 3114 alaṅghyaṃ sarveṣāmiha khalu phalaṃ karmajanitaṃ vipat karmapraiṣyā vyathayati na jātāsi hṛdayam / yadajñāḥ kurvanti prasabhamupahāsaṃ dhanamadād idaṃ tvantargāḍhaṃ paramaparitāpaṃ janayati // 3115 alabdhaṃ caiva lipseta labdhaṃ rakṣet prayatnataḥ / rakṣitaṃ vardhayeccaiva vṛddhaṃ pātreṣu nikṣipet // 3116 alabdhadugdhādiraso rasāvahaṃ tadudbhavo nimbarasaṃ kṛmiryathā / adṛṣṭajainendravacorasāyanas tathā kutattvaṃ manute rasāyanam // 3117 alabdhamiccheddaṇḍena labdhaṃ rakṣedavekṣayā / rakṣitaṃ vardhayed vṛddhyā vṛddhaṃ pātreṣu nikṣipet // 3118 alabdhamīheddharmeṇa labdhaṃ yatnena pālayet / pālitaṃ vardhayennītyā vṛddhaṃ pātreṣu nikṣipet // 3119 alabdhalipsā nyāyena labdhasya ca vivardhanam / parivṛddhasya vidhivat pātre saṃpratipādanam // 3120 alabdhavetano lubdho mānī cāpyavamānitaḥ / kruddhaśca kopito'kasmāt tathā bhītaśca bhīṣitaḥ // 3121 yathābhilaṣitaiḥ kāmair bhindyādetāṃścaturvidhān / parapakṣe svapakṣe ca yathāvat praśamaṃ nayet // 3122 alabdhāntaḥ praveśasya tāramākrandato bahiḥ / prabho karuṇayā karṇe kriyantāṃ kṛpaṇoktayaḥ // 3123 alabdhe rāgiṇo lokā aho labdhe virāgiṇaḥ / hemante tāpamīhante hanta grīṣme himaṃ punaḥ // 3124 alabdhvāpi dhanaṃ rājñaḥ saṃśritā yānti saṃpadam / mahāhradasamīpasthaṃ paśya nīlaṃ vanaspatim // 3125 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ / ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate // 3126 alabhanta nabhaḥkṣetre tārāstaralakāntayaḥ / tviṣaṃ tuṣārabījānāṃ nūtanāṅkuraśālinām // 3127 alabhyaṃ lapsyamānena tattvaṃ jijñāsunā ciram / jigīṣuṇā hriyaṃ tyaktvā kāryaṃ kolāhalo mahān // 3128 alabhyaṃ labdhukāmasya janasya gatirīdṛśī / alabdheṣu manastāpaḥ saṃcitārtho vinaśyati // 3129 alabhyalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya ca / yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇameva vāsaya // 3130 alamaticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamenāṅganāyāḥ / iti yadi śatakṛtvas tattvamālocayāmas tadapi na hariṇākṣīṃ vismaratyantarātmā // 3131 alamathavā bahuvādair viracaya lokānurāganirbandham / tatraikatra samagraṃ tannihitaṃ yanna jātu saṃnihitam // 3132 alamandha bhujāyaṣṭibhrāntyā bhrātarjaḍasya te / daṃśāya daṃdaśūko'yaṃ daṃśamudrāṃ na muñcati // 3133 alamanyathā gṛhītvā na khalu manasvini mayā prayuktamidam / prāyaḥ samānavidyāḥ parasparayaśaḥpurobhāgāḥ // 3134 alamanyairupālambhaiḥ kīrtitaiśca vyatikramaiḥ / peśalaṃ cānurūpaṃ ca kartavyaṃ hitamātmanaḥ // 3135 alamapriyāṇyuditvā rucirārthāḥ kimiha na sthitā vācaḥ / amṛtamiti vacasi satyapi viṣamiti hi kimucyate vāri // 3136 alamabhimukhairbaddhairbhogairalaṃ bhramibhirdṛśor alamaviralairgarjodgārairalaṃ viṣavṛṣṭibhiḥ / kimiha bhujagāḥ kopāvegairamībhiramudritair nanu bhagavatastārkṣyasyaite vayaṃ stutipāṭhakāḥ // 3137 alamalamaghṛṇasya tasya nāmnā punarapi saiva kathā gataḥ sa kālaḥ / kathaya kathaya vā tathāpi dūti prativacanaṃ dviṣato'pi mānanīyam // 3138 alamalamatimātraṃ sāhasenāmunā te tvaritamayi vimuñca tvaṃ latāpāśamenam / calitamapi niroddhuṃ jīvitaṃ jīviteśe kṣaṇamiha mama kaṇṭhe bāhupāśaṃ nidhehi // 3139 alamalamativṛddhyā sthīyatāṃ tasya paśyasy akaruṇa karabhororbhajyate madhyametat / iti gurujaghanājñācoditā romarājiḥ stanayugamasitākṣyā vaktumārohatīva // 3140 alamalamanugamya prasthitaṃ prāṇanāthaṃ prathamavirahaśoke na pratīkāra eṣaḥ / sapadi ramaṇayātrā śreya ityāraṭantyā caraṇapatanapūrvaṃ sā niruddheva kāñcyā // 3141 alamalamiyameva prāṇināṃ pātakānāṃ nirasanaviṣaye yā kṛṣṇa kṛṣṇeti vāṇī / yadi bhavati mukunde bhaktirānandasāndrā viluṭhati caraṇābje mokṣasāmrājyalakṣmīḥ // 3142 alamātmīyaṃ viditaṃ viditaṃ dhanikasya yācako'vahitaḥ / candraṃ bravīti caṭakaṃ caṭakaṃ candraṃ ca lobhalolamanā // 3143 alamādivarāheṇa vaṭudāsaṃ paraṃ stumaḥ / jagaduddharatā yena na vakrīkṛtamānanam // 3144 alamudakena tṛṇairvā manasvinā prāṇadhāraṇā kāryā / nāsaṃskṛtaśca puruṣaḥ prākṛtasattvaḥ praṇayitavyaḥ // 3145 alalitagatiruccaiḥ sthūlavakrāṅgulīkaṃ vahati caraṇa yugmaṃ kandharāṃ hrasvapīnām / kapilakacakalāpā krūraceṣṭātipīnā dviradamadavigandhiḥ svāṅkake'naṅkake ca // 3146 dviguṇakaṭukaṣāyaprāyabhug vītalajjā luladativipuloṣṭhī duḥkhasādhyā prayoge / bahirapi bahuromātyantamantarviśālaṃ vahati jaghanarandhraṃ hastinī gadgadoktiḥ // 3147 alasaṃ mukharaṃ stabdhaṃ krūraṃ vyasaninaṃ śaṭham / asaṃtuṣṭamabhaktaṃ ca tyajed bhṛtyaṃ narādhipaḥ // 3148 alasaṃ vapuṣi ślathaṃ dukūle capalaṃ cetasi dhūsaraṃ kapole / cakitaṃ nayane stane vilolaṃ tava nāmaśravaṇaṃ tanūdarīṇām // 3149 alasaṃ vikramaśrāntaṃ vihatopāyaceṣṭitam / kṣayavyayapravāsaiśca śrameṇa viparidrutam // 3150 bhīruṃ mūrkhaṃ striyaṃ bālaṃ dhārmikaṃ durjanaṃ paśum / maitrīpradhānaṃ kalyāṇabuddhiṃ sāntvena sādhayet // 3151 alasabhujalatābhirnādṛto nāgarībhir bhavanadamanakānāṃ nātithirvā babhūva / tvadarinagaramadhye saṃcaraṃścaitrajanmā jaradajagarapītaḥ kṣīyate gandhavāhaḥ // 3152 alasamadhurā snigdhā dṛṣṭirghanatvamupāgatā kisalayarucirnistāmbūlasvabhāvadharodharaḥ / trivalivalayā lekhonneyā ghaṭanta ivaikataḥ prakṛtisubhagā garbheṇāsau kimapyupapāditā // 3153 alasamukulitākṣaṃ vaktramālokya tasyā mayi vilulitacitte mūkabhāvaṃ prapanne / śravaṇakuvalayāntaścāriṇā ṣaṭpadena kṣaṇamanugatanādaṃ gītamantaḥ smarāmi // 3154 alasayati gātramadhikaṃ bhramayati cetastanoti saṃtāpam / mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ // 3155 alasalulitamugdhānyadhvasaṃpātakhedād aśithilaparirambhairdattasaṃvāhanāni / parimṛditamṛṇālīdurbalānyaṅgakāni tvamurasi mama kṛtvā yatra nidrāmavāptā // 3156 alasavalitaiḥ premārdrārdrairmuhurmukulīkṛtaiḥ kṣaṇamabhimukhairlajjālolairnimeṣaparāṅmukhaiḥ / hṛdayanihitaṃ bhāvākūtaṃ vamadbhirivekṣaṇaiḥ kathaya sukṛtī ko'yaṃ mugdhe tvayādya vilokyate // 3157 alasavilasanmugdhasnigdhasmitaṃ vrajasundarīm adanakadanasvinnaṃ dhanyaṃ mahadvadanāmbujam / taruṇamaruṇajyotsnākārtsnyasmitasnapitādharaṃ jayati vijayaśreṇīmeṇīdṛśāṃ madayanmahaḥ // 3158 alasavilasitānāmullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistāritānām / pratinayananipāte kiṃcidākuñcitānāṃ vividhamahamabhūvaṃ pātramālokitānām // 3159 alasasya kuto vidyā avidyasya kuto dhanam / adhanasya kuto mitram amitrasya kutaḥ sukham // 3160 alasasyālpadoṣasya nirvidyasyākṛtātmanaḥ / pradānakāle bhavati mātāpi hi parāṅmukhī // 3161 alasānapi n n rakṣen na kṛtaghnān kadācana / dviṣato'pi guṇāḥ kāmyāḥ suhṛdo'pi na durguṇāḥ // 3162 alasāruṇalocanāravindāṃ paribhogocitadhūsaraikacelām / śithilākulaveṇibandharamyām abalāmantikaśāyinīṃ didṛkṣe // 3163 alasairmadena sudṛśaḥ śarīrakaiḥ svagṛhān prati pratiyayuḥ śanaiḥ śanaiḥ / alaghuprasāritavilocanāñjali- drutapītamādhavarasaughanirbharaiḥ // 3164 alaso mandabuddhiśca sukhī ca vyādhipīḍitaḥ / nidrāluḥ kāmukaścaiva ṣaḍete śāstravarjitāḥ // 3165 alābuṃ vartulākāraṃ vārtākaṃ kundasaṃnibham / prāṇānte'pi na cāśnīyān masūrānnaṃ savalkalam // 3166 alābubījaṃ trapusasya bījaṃ tasyaiva toyena ca tanniṣiktam / ālepanādyairvidhivat prayuktaṃ hanyādviṣaṃ takṣakasaṃbhavaṃ ca // 3167 alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca / vadhabandhabhayāccāpi svayaṃ guptā bhavanti tāḥ // 3168 alikulamañjulakeśī parimalabahulā rasāvahā tanvī / kiśalayapeśalapāṇiḥ kokilakalabhāṣiṇī priyatamā me // 3169 alinīlālakalataṃ kaṃ na hanti ghanastani / ānanaṃ nalinacchāyanayanaṃ śaśikānti te // 3170 alipaṭalairanuyātāṃ sahṛdayahṛdayajvaraṃ vilumpantīm / mṛgamadaparimalalaharīṃ samīra pāmarapure kirasi // 3171 alibhirañjanabindumanoharaiḥ kusumapaṅktinipātibhiraṅkitaḥ / na khalu śobhayati sma vanasthalīṃ na tilakastilakaḥ pramadāmiva // 3172 aliyuvā vilalāsa cirāya yas tridaśaśaivalinīkamalodare / vidhiviyoganiyogavaśīkṛto gatatarau sa marau ramate katham // 3173 aliranusarati parimalaṃ lakṣmīranusarati nayaguṇasamṛddhim / nimnamanusarati salilaṃ vidhilikhitaṃ buddhiranusarati // 3174 alirayaṃ nalinīdalamadhyagaḥ kamalinīmakarandamadālasaḥ / vidhivaśāt paradeśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate // 3175 alirmṛgo vā netraṃ vā yatra kiṃcid vibhāsate / aravindaṃ mṛgāṅko vā mukhaṃ vedaṃ mṛgīdṛśaḥ // 3176 alivalayairalakairiva kusumastabakaiḥ stanairiva vasante / bhānti latā lalanā iva pāṇibhiriva kisalayaiḥ sapadi // 3177 alīka eva tvadbhāvo madbhāvo'līka eva ca / anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā // 3178 alīkarūpo yadi madhyabhāgaḥ payodharākārabhṛtaśca keśāḥ / utsaṅgaśobhāpi saroruhākṣyāḥ karasya śobhāṃ kalayenna kasmāt // 3179 alīkavyāmuktapracurakabarībandhanamiṣād udañcaddorvallīdvayadhṛtaparīveśanihitaḥ / ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo mukhendurgaurāṅgyā galitamṛgajñakṣmā vijayate // 3180 alīnāṃ mālābhirviracitajaṭābhāramahimā parāgaiḥ puṣpāṇāmuparacitabhasmavyatikaraḥ / vanānāmābhoge kusumavati puṣpoccayaparo marun mandaṃ mandaṃ vicarati parivrājaka iva // 3181 aluptasattvakośānāṃ mahattvaṃ mahatāṃ hi kim / ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam // 3182 alubdhaiḥ saha sauhārdaṃ paṇḍitaiḥ saha saṃkathā / uttamaiḥ saha saṅgaśca vidheyāḥ sukhamicchatā // 3183 alobhaḥ paramaṃ vittam ahiṃsā paramaṃ tapaḥ / amāyā paramā vidyā niravadyā manīṣiṇām // 3184 alomaśaṃ pūrṇaśaśāṅkaśobhaṃ mukhaṃ tu yūnāṃ katicid dināni / jāte tataḥ śmaśruviśālajāle śevālalīnābjatulāṃ bibharti // 3185 alaukikamahālokaprakāśitajagattrayaḥ / stūyate deva sadvaṃśamuktāratnaṃ na kairbhavān // 3186 alaulyamārogyamaniṣṭhuratvaṃ gandhaḥ śubho mūtrapurīṣamalpam / kāntiḥ prasādaḥ svarasaumyatā ca yogapravṛtteḥ prathamaṃ hi cihnam // 3187 alpaṃ kiṃcicchriyaṃ prāpya nīco garvāyate laghu / padmapatratale bheko manyate daṇḍadhāriṇam // 3188 alpaṃ darpabalaṃ daitya sthiramakrodhaja balam / hatastvaṃ darpajairdoṣair hitvā yo bhāṣase kṣamām // 3189 alpaṃ nirmitamākāśam anālocyaiva vedhasā / idamevaṃvidhaṃ bhāvi bhavatyāḥ stanajṛmbhanam // 3190 alpato'dhikataḥ sādhyaṃ laghunaiva prasādhayet / bhūpradakṣiṇato'halyāṃ gautamaḥ kapilāṃ bhraman // 3191 alpatoyaścalatkumbho hyalpadugdhāśca dhenavaḥ / alpavidyo mahāgarvī kurūpī bahuceṣṭitaḥ // 3192 alpaprabhostu sevāyāṃ bhuktimātraṃ prayojanam / anugrahamajāmūlyaṃ nigrahaṃ prāṇasaṃkaṭam // 3193 alpamapyavamanyeta na śatrurbaladarpitaḥ / rāmeṇa rāmaḥ śiśunā brāhmaṇyadayayojjhitaḥ // 3194 alpaśrutalava eva prāyaḥ prakaṭayati vāgvibhavamuccaiḥ / sarvatra kunaṭa eva hi nāṭakamadhikaṃ viḍambayati // 3195 alpasāro'pi yo mohād vistāraṃ kartumicchati / paścācchocati durbuddhir nālikerabako yathā // 3196 alpākṣararamaṇīyaṃ yaḥ kathayati niścitaṃ sa khalu vāgmī / bahuvacanamalpasāraṃ yaḥ kathayati vipralāpī saḥ // 3197 alpānāmapi vastūnāṃ saṃhatiḥ kāryasādhikā / tṛṇairguṇatvamāpannair badhyante mattadantinaḥ // 3198 alpāpakāramapi pārśvagataṃ nihanti nīco na dūramasamāgasamapyarātim / śvā nirdaśatyupalamantikamāpatantaṃ tattyāginaṃ na tu vidūragamugraroṣaḥ // 3199 alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ / harṣo yodhagaṇasyaiko jayalakṣaṇamucyate // 3200 alpāśca guṇāḥ sphītā bhavanti guṇasamuditeṣu puruṣeṣu / śvetagiriśikharakeṣviva niśāsu candrāṃśavaḥ patitāḥ // 3201 alpāśrayaṃ samāsādya mahānapyalpako bhavet / gajendraḥ parvatākāro yathā darpaṇamāśritaḥ // 3202 alpīyaḥskhalanena yatra patanaṃ kṛcchreṇa yatronnatir dvāre vetralatāvitānagahane kaṣṭaḥ praveśakramaḥ / he sāraṅga manoramā vanabhuvastyaktvā viśeṣārthinā kiṃ bhūbhṛtkaṭakasthitivyasaninā vyarthaṃ khurāḥ śātitāḥ // 3203 alpīyasāmeva nivāsabhūmi- tyāgādvipattirmahatāṃ na jātu / ratnākarāt sanmaṇayo'bhiyānti rājñāṃ śiraḥ kākamukhāni bhekāḥ // 3204 alpīyasaiva payasā yatkumbhaḥ pūryate prasiddhaṃ tat / brāhmaṃ tejaḥ paśyata kumbhodbhūtaḥ papau vārdhim // 3205 alpecchurdhṛtimān prājñaś chāyevānugataḥ sadā / ādiṣṭo na vikalpeta sa rājavasatiṃ vaset // 3206 alpena vibhavenaiva vyayādhikyaṃ na yuktitaḥ / kṣīṇena vāsasācchanne pādavistāraṇaṃ yathā // 3207 alpenāpi suraktena sādhanena prayojanam / oṣṭhadvayasahāyena kāntāsyena jagajjitam // 3208 alpenaiva guṇena hi kaścilloke prasiddhimupayāti / ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa // 3209 alpe'pi nṛpatidatte pratiśrute vāpi dātumetena / utthāyāśīrdeyā kvacidupaviśyāpi pariṣadaucityāt // 3210 alpe'pyapakṛte mohān na śāntimupagacchati / tādṛśaiḥ saṃgataṃ nīcair nṛśaṃsairakṛtātmabhiḥ / niśāmya nipuṇaṃ buddhyā vidvān dūrād vivarjayet // 3211 alpe vayasi he bāle kucayoḥ patanaḥ kutaḥ / adhastāt khanane mūḍha girayo na patanti kim // 3212 alpo'pi hyariratyantaṃ vardhamānaparākramaḥ / valmīko mūlaja iva grasate vṛkṣamantikāt // 3213 avaṃśapatito rājā mūrkhaputraśca paṇḍitaḥ / adhanī hi dhanaṃ prāpya tṛṇavanmanyate jagat // 3214 avakāśaḥ suvṛttānāṃ hṛdayāntarna yoṣitām / itīva vihitau dhātrā suvṛttau tadbahiḥ kucau // 3215 avakeśino'sya yuktaṃ jānāmi taroraśoka iti nāma / phalapākavidhuritātmā yato'nyathāsau saśokaḥ syāt // 3216 avakrastārakādhīśaḥ paripūrṇapriyodayaḥ / prācīṃ diśamatikramya patanaṃ pratipadyate // 3217 avakre māṃsahīne ca vājijaṅghe suśobhane / kūrcaṃ samaṃ susaṃdhi syād granthivraṇavivārjitam // 3218 avagacchati mūḍhacetanaḥ priyanāśaṃ hṛdi śalyamarpitam / sthiradhīstu tadeva manyate kuśaladvāratayā samuddhṛtam // 3219 avagamya kathīkṛtaṃ vapuḥ priyabandhostava niṣphalodayaḥ / bahule'pi gate niśākaras tanutāṃ duḥkhamanaṅga mokṣyati // 3220 avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanameva vilokanam / avayavāvaraṇaṃ ca yadañcala- vyatikareṇa tadaṅgasamarpaṇam // 3221 avacayaparibhogavanti hiṃsraiḥ sahacaritānyamṛgāṇi kānanāni / abhidadhurabhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // 3222 avacitakusumā vihāya vallīr yuvatiṣu komalamālyamālinīṣu / padamupadadhire kulānyalīnāṃ naparicayo malinātmanāṃ pradhānam // 3223 avacitabalipuṣpā vedisaṃmārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī / giriśamupacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // 3224 avajitamadhunā tavāhamakṣṇo ruciratayetyavanamya lajjayeva / śravaṇakuvalayaṃ vilāsavatyā bhramararutairupakarṇamācacakṣe // 3225 avajñayā dīyate yat tathaivāśraddhayāpi ca / tadāhuradhamaṃ dānaṃ munayaḥ satyavādinaḥ // 3226 avajñayā na dātavyaṃ kasya cillīlayāpi vā / avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // 3227 avajñayā yadahasaduccakairbalaḥ samullasaddaśanamayūkhamaṇḍalaḥ / ruṣāruṇīkṛtamapi tena tatkṣaṇaṃ nijaṃ vapuḥ punaranayannijāṃ rucim // 3228 avajñāto'pi duṣṭena guṇo doṣo na manyate / nahi campakasaugandhyaṃ pūtirbhṛṅgāvahelayā // 3229 avajñānasahasraistu doṣāḥ kaṣṭatarā dhane / dhane sukhakalā yā ca sāpi duḥkhairvidhīyate // 3230 avajñāsphuṭitaṃ prema samīkartuṃ ka īśvaraḥ / saṃdhiṃ na yāti sphuṭitaṃ lākṣālepena mauktikam // 3231 avatārā hyasaṃkheyā hareḥ sattvanidherdvijāḥ / yathā vidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ // 3232 avati nikhilalokaṃ yaḥ pitevādṛtātmā dahati duritarāśiṃ pāvako vendhanaukam / vitarati śivasaukhyaṃ hanti saṃsāraśatruṃ vidadhatu śubhabuddhyā taṃ budhā dharmamatra // 3233 avatu vaḥ savitusturagāvalī sphurati madhyagatāruṇanāyakā / samabhilambhitatuṅgapayodharā marakataikalateva nabhaḥśriyaḥ // 3234 avadyajambālagaveṣaṇāya kṛtodyamānāṃ khalasairibhāṇām / kavīndravāṅnirjaranirjhariṇyāṃ saṃjāyate vyarthamanorathatvam // 3235 avadyamukte pathi yaḥ pravartate pravartayatyanyajanaṃ ca niḥspṛhaḥ / sa sevitavyaḥ svahitaiṣiṇā guruḥ svayaṃ taraṃstārayituṃ kṣamaḥ param // 3236 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ / viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ // 3237 avadhāraya dharmeṣu pradhānamavadhānataḥ / nirbharānandakandāya govindāya mano'rpaya // 3238 avadhārya kāryagurutāmabhavan na bhayāya sāndratamasaṃtamasam / sutanoḥ stanau ca dayitopagame tanuromarājipathavepathave // 3239 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ / durlaṅghyavartmaśailau stanau pidhehi prapāpāli // 3240 avadhidivasaḥ prāptaścāyaṃ tanorvirahasya vā ravirayamupaityastaṃ sakhyo mamāpi ca jīvitam / tadalamaphalairāśābandhaiḥ prasīda namo'stu te hṛdaya sahasā pākotpīḍaṃ viḍambaya dāḍimam // 3241 avadhidivasaḥ so'yaṃ nātrāgataḥ kimiyat kṣaṇaṃ vitara nayane paśyaitanme puraḥ sakhi sāhasam / iyamiyamahaṃ rūḍhajvālākarālitarodasīṃ malayajarasābhyaktairaṅgaiḥ patāmyabhi kaumudīm // 3242 avadhīraṇāṃ kṛtavatī bhavatī mayi yatkukarmamahimā sa hi me / yadi cātako na labhate'mbu ghanād vacanīyatā bhavati kāmbumucaḥ // 3243 avadhīraya dhanavikalaṃ kuru gauravamakṛśasaṃpadaḥ puṃsaḥ / asmādṛśaṃ hi mugdhe dhanasiddhyai rūpanirmāṇam // 3244 avadhūtapraṇipātāḥ paścāt saṃtapyamānamanaso'pi / nibhṛtairvyapatrapante dayitānunayairmanasvinyaḥ // 3245 avadhūyāribhirnītā hariṇaistulyavṛttitām / anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // 3246 avadhehi kṣaṇamehi bhrātarbhāvajña bhāvaya giraṃ naḥ / carame cakāsti cetasi mūkasvapnopamo bhāvaḥ // 3247 avadhau divasāvasānakāle bhavanadvāri vilocane dadhānā / avalokya samāgataṃ tadā mām atha rāmā vikasanmukhī babhūva // 3248 avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana / loke buddhimatāmatra tasmāttāṃ yojayāmyaham // 3249 avadhyā brāhmaṇā gāvo striyo bālāśca jñātayaḥ / yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ // 3250 avadhyairindupādānām asādhyaiścandanāmbhasām / dehoṣmabhiḥ subodhaṃ te sakhi kāmāturaṃ manaḥ // 3251 avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk / yeṣāṃ cānnāni bhuktāni ye ca syuḥ śaraṇaṃ gatāḥ // 3252 avadhyo brāhmaṇo bālaḥ strī tapasvī ca rogabhāk / vihitā vyaṅgitā teṣām aparādhe garīyasi // 3253 avanatavadanenduricchatīva vyavadhimadhīratayā yadasthitāsmai / aharata sutarāmato'sya cetaḥ sphuṭamabhibhūṣayati striyastrapaiva // 3254 avanataśirasaḥ prayāma śīghraṃ pathi vṛṣabhā iva varṣatāḍitākṣāḥ / mama hi sadasi gauravapriyasya kulajanadarśanakātaraṃ hi cakṣuḥ // 3255 avanamya vakṣasi nimagnakuca- dvitayena gāḍhamupagūḍhavatā / dayitena tatkṣaṇacaladraśanā- kalakiṃkiṇīravamudāsi vadhūḥ // 3256 avanau śanaiḥ śanaistvaṃ nidadhāsi padadvayaṃ svasya / lakṣyaṃ paśyasi na vadasi bhajasi jalaṃ baka tato'si sitaḥ // 3257 avantiḥ kāvyamānarca bharcormaukhariśekharaḥ / śiṣyo bāṇaśca saṃkrāntakāntavedyavacāḥ kaviḥ // 3258 avantinātho'yamudagrabāhur viśālavakṣāstanuvṛttamadhyaḥ / āropya cakrabhramamuṣṇatejās tvaṣṭreva yatnollikhito vibhāti // 3259 avanti ye janakasamā munīśvarāś caturvidhaṃ gaṇamanavadyavṛttayaḥ / svadehavaddalitamadāṣṭakārayo bhavantu te mama guravo bhavāntakāḥ // 3260 avandhyaṃ divasaṃ kuryād dharmataḥ kāmato'rthataḥ / gate hi divase tasmiṃs tadūnaṃ tasya jīvitam // 3261 avandhyakopasya vihanturāpadāṃ bhavanti vaśyāḥ svayameva dehinaḥ / amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // 3262 avamānahataṃ yacca dattamaśraddhayā dhanam / ūṣare niṣphalaṃ bījaṃ kṣiptamakṣiptameva tat // 3263 avamānāraṇimathitaṃ durvāgindhanavivardhitajvālam / satpuruṣāḥ kopāgniṃ jñānāmbughaṭaiḥ praśamayanti // 3264 avamānena mahatāṃ praharṣakrodhavismayaiḥ / tapāṃsi kṣayamāyānti yaśāṃsīva sudurnayaiḥ // 3265 avamuktamapakrāntamukhyaṃ tanna kṣamaṃ yudhi / pitṛpaitāmahaṃ maulaṃ tat kruddhaṃ sāntvitaṃ kṣamam // 3266 avayaḥ kevalakavayaḥ kīrāḥ syuḥ kevalaṃ dhīrāḥ / vīrāḥ paṇḍitakavayas tānavamantā tu kevalaṃ gavayaḥ // 3267 avayaveṣu parasparabiṃbiteṣv atulanirmalakāntiṣu tattanoḥ / ayamayaṃ pravibhāga iti sphuṭaṃ jagati niścinute caturo'pi kaḥ // 3268 avalambitaviṣṇupadaḥ karṣitajanacakṣuratulagatiḥ / patramayo'pi padārthaḥ pataṅgatāmeti guṇayogāt // 3269 avalipteṣu mūrkheṣu raudrasāhasikeṣu ca / tathaivāpetadharmeṣu na maitrīmācared budhaḥ // 3270 avalepamanaṅgasya vardhayanti balāhakāḥ / karśayanti tu dharmasya mārutoddhūtaśīkarāḥ // 3271 avalokanamapi sukhayati kuvalayadalacārucapalanayanāyāḥ / kiṃ punaralakacaladdyuti- sarabhasamāliṅganaṃ tanvyāḥ // 3272 avalokitamanumodita- māliṅgitamaṅganābhiranurāgaiḥ / adhivṛndāvanakuñjaṃ marakatapuñjaṃ namasyāmaḥ // 3273 avalokya nartitaśikhaṇḍimaṇḍalair navanīradairniculitaṃ nabhastalam / divase'pi vañjulanikuñjamitvarī viśati sma vallabhavataṃsitaṃ rasāt // 3274 avalokya stanau vadhvā guñjāphalavibhūṣitau / niḥśvasya roditi kliṣṭā kuto vyādhakaṭumbinī // 3275 avaśendriyacittānāṃ hastisnānamiva kriyā / durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā // 3276 avaśyaṃ kopāgnistava sutanu nirvāsyati cirāt svaśobhāmārūḍhaṃ mukhamapi ca te hāsyati śucam / bhavadgoṣṭhīśūnyā mama tu divasā yānti ya ime na teṣāmāvṛttiḥ punarapi mano dūyata iti // 3277 avaśyaṃ nidhanaṃ sarvair gantavyamiha mānavaiḥ / avaśyabhāvinyarthe vai saṃtāpo neha vidyate // 3278 avaśyaṃ piturācāraṃ putraḥ samanuvartate / nahi ketakavṛkṣasya bhavatyāmalakīphalam // 3279 avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathābalam // 3280 avaśyaṃ bhāvinaṃ nāśaṃ bhāvitvād vidhyupasthitam / ayameva hi te kālaḥ pūrvamāsīdanāgataḥ // 3281 avaśyaṃ bhāvino bhāvā bhavanti mahātamapi / nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ // 3282 avaśyaṃbhāvibhāvānāṃ pratīkāro bhaved yada / tadā duḥkhairna bādhyante nalarāmayudhiṣṭhirāḥ // 3283 avaśyaṃ yātāraścirataramuṣitvāpi viṣayā viyoge ko bhedastyajati na jano yat svamamūn / vrajantaḥ svātantryādatulaparitāpāya manasaḥ svayaṃ tyaktā hyete śamasukhamanantaṃ vidadhati // 3284 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ / ghoraṃ paryāgate kāle drumaḥ puṣpamivārtavam // 3285 avaśyakāraṇaiḥ prāṇān dhārayatyeva cātakaḥ / prārthanābhaṅgabhīto'pi śakrādapi na yācate // 3286 avaśyagatvaraiḥ prāṇair mṛtyukāle mahātmanām / paropakāraścet kaścit sidhyet tadamṛtaṃ mṛtam // 3287 avaśyaniṣpattimahāphalāḍhyām adīrghasūtrāṃ pariṇāmakalyām / kāmaṃ vyayāyāsakarīmupeyān na tveva jātu kṣayadoṣayuktām // 3288 avaśyabhavyeṣvanavagrahagrahā yayā diśā dhāvati vedhasaḥ spṛhā / tṛṇena vātyeva tayānugamyate janasya cittena bhṛśāvaśātmanā // 3289 avaśyamāyānti vaśaṃ vipaścitām upāyasaṃdaṃśabalena saṃpadaḥ / bhavatyudāraṃ vidhivat prayojite phalaṃ hi rājñāṃ kvacidarthasiddhaye // 3290 avaśyamindriyaistāta vartitavyaṃ svagocare / caṇḍarāgastu yastatra taṃ budhaḥ parivarjayet // 3291 avaśyameva bhoktavyaṃ karmaṇāṃ tvakṣayaṃ phalam / nābhuktaṃ kṣīyate karma kalpakoṭiśatairapi // 3292 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham / kṛtakarmakṣayo nāsti kalpakoṭiśatairapi // 3293 avaśyāyakaṇaiḥ prāṇān saṃdhārayati tittiriḥ / yācñābhaṅgabhayād bhīto na daivamapi yācate // 3294 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayāti yat kiṃcit / cāṣaḥ prayāṇasamaye kharaninado maṅgalo bhavati // 3295 avasarapaṭhitaṃ sarvaṃ subhāṣitatvaṃ prayātyasūktamapi / kṣudhi kadaśanamapi nitarāṃ bhoktuḥ saṃpadyate svādu // 3296 avasarapaṭhitā vāṇī guṇagaṇarahitāpi śobhate puṃsām / ratisamaye ramaṇīnāṃ bhūṣaṇahānistu bhūṣaṇaṃ bhavati // 3297 avasaramadhigamya taṃ harantyo hṛdayamayatnakṛtojjvalasvarūpāḥ / avaniṣu padamaṅganāstadānīṃ nyadadhata vibhramasaṃpado'ṅganāsu // 3298 avasitaṃ hasitaṃ prasitaṃ mudā vilasitaṃ hrasitaṃ smarabhāsitam / na samadāḥ pramadā hatasaṃmadāḥ purahitaṃ vihitaṃ na samīhitam // 3299 avaskandapradānasya sarve kālāḥ prakīrtitāḥ / vyasane vartamānasya śatrocchidrānvitasya ca // 3300 avaskandabhayād rājā prajāgarakṛtaśramam / divāsuptaṃ sadā hanyān nidrāvyākulasainikam // 3301 avasthā pūjyate rājan na śarīraṃ śarīriṇām / tadā vanacaro rāma idānīṃ nṛpatāṃ gataḥ // 3302 avākiran vayovṛddhās taṃ lājaiḥ paurayoṣitaḥ / pṛṣatairmandaroddhūtaiḥ kṣīrormaya ivācyutam // 3303 avākṣirāstamasyandhe kilbiṣī narakaṃ patet / yaḥ praśnaṃ vitathaṃ brūyāt pṛṣṭaḥ san dharmaniścaye // 3304 avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ / nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim // 3305 avāpa sāpatrapatāṃ sa bhūpatir jitendriyāṇāṃ dhuri kīrtitasthitiḥ / asaṃvare śambaravairivikrame krameṇa tatra sphuṭatāmupeyuṣi // 3306 avāpustāpamatyarthaṃ śapharyaḥ palvalodake / putrakṣetrādisaktena mamatvena yathā gṛhī // 3307 avāptaḥ prāgalbhyaṃ pariṇatarucaḥ śailatanaye kalaṅko naivāyaṃ vilasati śaśāṅkasya vapuṣi / amuṣyeyaṃ manye vigaladamṛtasyandaśiśire ratiśrāntā śete rajaniramaṇī gāḍhamurasi // 3308 avāptairdrāghimṇā paricayamudanvattaṭabhuvām asau bhāti śyāmadyutibhirudakairmekhalabhuvaḥ / agastyasyākārṣīd vacanamiti kopādudadhinā gṛhītaḥ keśeṣu prasabhamiva vindhyakṣitidharaḥ // 3309 avāpyate vā kimiyadbhavatyā cittaikapadyāmapi vidyate yaḥ / yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam // 3310 avāpyān kāmayasvārthān nānavāpyān kadācana / pratyutpannānanubhavan mā śucastvamanāgatān // 3311 avāmabhāgena yadā valitvā śvā pṛṣṭhakaṇḍūtimapākaroti / tadahni tatraiva kṛtāntagehe rogābhibhūto niyataṃ prayāti // 3312 avālukāślakṣṇamṛdā pūrite gartaśodhanam / kodaṇḍārdhamite khāte jalasikte vapettarum / kadalīkṣīriṇau ropyau mūle dattvā tu gomayam // 3313 avāhitā vinaśyanti sarvakarmakṣamā api / kṛśā vyādhiparītāṅgā jāyante'tyantavāhanāt // 3314 avikāriṇamapi sajjanam aniśamanāryaḥ prabādhate'tyartham / kamalinyā kimiha kṛtaṃ himasya yattāṃ sadā dahati // 3315 avikṛtakṛtabhaumaravā susthānasthā suceṣṭitā vāme / yātrāsu dṛṣṭamātrā durgā durgāṇi tārayati // 3316 avikriyāṃ caiva samāśritāḥ samaṃ haranti jālaṃ mama pakṣiṇo hyamī / vivādameṣyanti parasparaṃ yadā samāgamiṣyanti ca madvaśaṃ tadā // 3317 avikreyaṃ lavaṇaṃ pakvamannaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca / tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca // 3318 avigrahasyāpyatulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ / tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // 3319 avicārayato yuktikathanaṃ tuṣakhaṇḍanam / nīceṣūpakṛtaṃ rājan bālukāsviva mūtritam // 3320 avicāreṇa yat karma kṛtaṃ tanmarmakṛntanam / prasahya sītāharaṇād atītā rāvaṇaśriyaḥ // 3321 avijitya ya ātmānam amātyān vijigīṣate / amitrān vājitāmātyaḥ so'vaśaḥ parihīyate // 3322 avijñātaprabandhasya vaco vācaspaterapi / vrajatyaphalatāmeva nayadruha ivehitam // 3323 avijñātaprayuktena dharṣitā mama vāsasā / saṃvṛtā śaradabhreṇa candralekheva śobhate // 3324 avijñātaviśeṣasya sarvatejo'pahāriṇaḥ / svāmino nirvivekasya tamasaśca kimantaram // 3325 avijñātasya vijñānaṃ vijñātasya ca niścayaḥ / ārambhaḥ karmaṇāṃ śaśvad ārabdhasyāntadarśanam // 3326 avijñātasya vijñānaṃ vijñātasya viniścayaḥ / arthadvaidhasya saṃdehac chedanaṃ śeṣadarśanam // 3327 avijñātāvasaktena dūṣitā mama vāsasā / chāditā śaradabhreṇa candralekheva dṛśyate // 3328 avijñāte pare tattve śāstrādhītistu niṣphalā / vijñāte'pi pare tattve śāstrādhītistu niṣphalā // 3329 avijñāto dhṛtaḥ khaṅgaḥ śubhasaṃpattināśakaḥ / vijñātaḥ sakalaiśvaryadāyako bhavati prabhoḥ / tasmāt teṣāṃ guṇān vakṣye yathoktaṃ munipuṃgavaiḥ // 3330 avijñānād rājño bhavati matihīnaḥ parijanas tatastatprādhānyād bhavati na samīpe budhajanaḥ / budhaistyakte rājye bhavati hi na nītirguṇavatī pranaṣṭāyāṃ nītau sanṛpamavaśaṃ naśyati kulam // 3331 avijñāya phalaṃ yo hi karma tvevānudhāvati / sa śocet phalavelāyāṃ yathā kiṃśukasecakaḥ // 3332 avijñāyānyasāmarthyaṃ svasāmarthyaṃ pradarśayet / upahāsamavāpnoti tathaivāyamihācalaḥ // 3333 avitathamanorathapatha- prathaneṣu praguṇagarimagītaśrīḥ / suratarusadṛśaḥ sa bhavān abhilaṣaṇīyaḥ kṣitīśvara na kasya // 3334 avitṛptatayā tathāpi me hṛdayaṃ nirṇayameva dhāvati / avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasaṃpadaḥ // 3335 avidagdhaḥ patiḥ strīṇāṃ prauḍhāṇāṃ nāyako guṇī / guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt // 3336 avidagdhaḥ śramakaṭhino durlabhayoṣidyuvā jaḍo vipraḥ / apamṛtyurupakrāntaḥ kāmivyājena me rātrau // 3337 aviditaguṇāntarāṇāṃ no doṣaḥ prāptadeśavāsānām / svādhīnakuṅkumā api yadvidadhati bahumatiṃ nīle // 3338 aviditaguṇāpi satkavi- bhaṇitiḥ karṇeṣu vamati madhudhārām / anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā // 3339 aviditaparamānando vadati jano viṣayameva ramaṇīyam / tilatailameva miṣṭaṃ yena na dṛṣṭaṃ ghṛtaṃ kvāpi // 3340 aviditaparavedano manobhūr dhruvamayamevamanaṅga eva nityam / yadi punarabhaviṣyadasya cāṅgaṃ na khalu tadā vyathayiṣyadanyadeham // 3341 aviditaśaṣasaviśeṣā vāṇī niḥsarati vaktrato yeṣām / gudavadanavivarabhedo radanairanumīyate teṣām // 3342 aviditasukhaduḥkhaṃ nirguṇaṃ vastu kiṃcij jaḍamatiriha kaścin mokṣa ityācacakṣe / mama tu matamanaṅgasmeratāruṇyaghūrṇan madakalamadirākṣīnīvimokṣo hi mokṣaḥ // 3343 aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ / gacchannabhimukho vahnau nāśaṃ yāti pataṅgavat // 3344 avidyaṃ jīvanaṃ śūnyaṃ dikśūnyā cedabāndhavā / putrahīnaṃ gṛhaṃ śūnyaṃ sarvaśūnyā daridratā // 3345 avidyaḥ puruṣaḥ śocyaḥ śocyaṃ mithunamaprajam / nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭramarājakam // 3346 avidyākāmakarmādipāśabandhaṃ vimocitum / kaḥ śaknuyād vinātmānaṃ kalpakoṭiśatairapi // 3347 avidyānāśinī vidyā bhāvanā bhavanāśinī / dāridryanāśanaṃ dānaṃ śīlaṃ durgatināśanam // 3348 avidyābījavidhvaṃsād ayamārṣeṇa cakṣuṣā / kālau bhūtabhaviṣyantau vartamānamavīviśat // 3349 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat / praṇītaścāpraṇītaśca yathāgnirdaivataṃ mahat // 3350 avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ / pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam // 3351 avidvānapi bhūpālo vidyāvṛddhopasevayā / parāṃ śriyamavāpnotijalāsannataruryathā // 3352 avidheye jane puṃsāṃ kopaḥ kimupajāyate / vidheye'pi ca kaḥ kopas tanniveśitajīvite // 3353 avidheyo bhṛtyajanaḥ śaṭhāni mitrāṇyadāyakaḥ svāmī / vinayarahitā ca bhāryā mastakaśūlāni catvāri // 3354 avinayabhuvāmajñānānāṃ śamāya bhavannapi prakṛtikuṭilādvidyābhyāsaḥ khalatvavivṛddhaye / phaṇibhayabhṛtāmastūcchedakṣamastamasāmasau viṣadharaphaṇāratnāloko bhayaṃ tu bhṛśāyate // 3355 avinayaratamādarādṛte vaśamavaśaṃ hi nayanti vidviṣaḥ / śrutavinayanidhiṃ samāśritas tanurapi naiti parābhavaṃ kvacit // 3356 avināśi tu tadviddhi yena sarvamidaṃ tatam / vināśamavyayasyāsya na kaścit kartumarhati // 3357 avināśinamagrāmyam akarot sātavāhanaḥ / viśuddhajātibhiḥ kośaṃ ratnairiva subhāṣitaiḥ // 3358 avinītaḥ suto jātaḥ kathaṃ na dahanātmakaḥ / vinītastu suto jātaḥ kathaṃ na puruṣottamaḥ // 3359 avinītasya yā vidyā sā ciraṃ naiva tiṣṭhati / markaṭasya gale baddhā maṇīnāṃ mālikā yathā // 3360 avinīto bhṛtyajano nṛpatiradātā śaṭhāni mitrāṇi / avinayavatī ca bhāryā mastakaśūlāni catvāri // 3361 avibhāviteṣuviṣayaḥ prathamaṃ madano'pi nūnamabhavat tamasā / udite diśaḥ prakaṭayatyamunā yadadharmadhāmni dhanurācakṛṣe // 3362 avibhāvyatārakamadṛṣṭahima- dyutibimbamastamitabhānu nabhaḥ / avasannatāpamatamisramabhād apadoṣataiva viguṇasya guṇaḥ // 3363 avibhramālokanadurbhagāṇi pravyaktavaktrastanamaṇḍalāni / aṅgāni re pāmarakāminīnām apuṇyatāruṇya kimāśritāni // 3364 avimṛṣyametadabhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim / bhavavītaye nahi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // 3365 avirataṃ parakāryakṛtāṃ satāṃ madhurimātiśayena vaco'mṛtam / api ca mānasamambunidhiryaśo vimalaśāradacandiracandrikā // 3366 aviratakusumāvacāyakhedān nihitabhujālatayaikayopakaṇṭham / vipulataranirantarāvalagna- stanapihitapriyavakṣasā lalambe // 3367 aviratataruṇīsahasramadhya- sthitivigalatpuruṣavratā ivaite / pratipadamatikātarāḥ kṣitīśāḥ parikalayanti bhayaṃ samantato'pi // 3368 aviratamaklamamuddhṛta- dharātalaṃ susmitollasadvadanam / jagadānandavidhāyinam upaimi śaraṇaṃ prabhuṃ śeṣam // 3369 aviratamadhupānāgāramindindirāṇām abhisaraṇanikuñjaṃ rājahaṃsīkulasya / pravitatabahuśālaṃ sadma padmālayāyā vitarati ratimakṣṇoreṣa līlātaḍāgaḥ // 3370 aviratamidamambhaḥ svecchayoccālayantyā vikacakamalakāntottānapāṇidvayena / parikalita ivārghyaḥ kāmabāṇātithibhyaḥ salilamiva vitīrṇaṃ bālalīlāsukhānām // 3371 avirataratalīlāyāsajātaśramāṇām upaśamamupayāntaṃ niḥsahe'ṅge'ṅganānām / punaruṣasi viviktairmātariśvāvacūrṇya jvalayati madanāgniṃ mālatīnāṃ rajobhiḥ // 3372 aviratavirutakapotīm arpitarasamāvṛṇoti ghanavalanaḥ / navalatikāmatikātara- taralitamadiradvayīṃ mudiraḥ // 3373 aviratāmbujasaṃgatisaṃgalad- bahalakesarasaṃvaliteva yā / lalitavastuvidhānasukhollasat- tanuruhā tanurātmabhuvo'vatāt // 3374 aviralakamalavikāsaḥ sakalālimadaśca kokilānandaḥ / ramyo'yameti saṃprati lokotkaṇṭhākaraḥ kālaḥ // 3375 aviralakaravālakampanair bhrukuṭītarjanagarjanairmuhuḥ / dadṛśe tava vairiṇāṃ madaḥ sa gataḥ kvāpi tavekṣaṇe kṣaṇāt // 3376 aviraladhārānikaraṃ jaladairjalamutsṛjadbhiratimātram / mānivadhūhṛdayebhyaḥ kāluṣyamaśeṣato mṛṣṭam // 3377 aviralapatadbāṣpotpīḍaprasiktakapolayā vacanaviṣayaḥ saṃdeśo'nyastayā vihito na te / manasi kimapi dhyāyantyā tu kṣaṇaṃ tava kāntayā pathika nihitā dṛṣṭiḥ kaṣṭaṃ nave karuṇāṅkure // 3378 aviralaparāgasaikata- makarandataraṅgiṇīmanuvanāntam / pikayuvatijānudaghnīṃ gāhante madhupayoṣitastṛṣitāḥ // 3379 aviralaparivāhairaśruṇaḥ sāraṇīnāṃ smaradahanaśikhoṣṇaśvāsapūraiśca tasyāḥ / subhaga bata kṛśāṅgyāḥ spardhayānyonyamebhiḥ kriyata iva puro bhūḥ paṅkilā pāṃsulā ca // 3380 aviralapulakaḥ saha vrajantyāḥ pratipadamekataraḥ stanastaruṇyāḥ / ghaṭitavighaṭitaḥ priyasya vakṣas- taṭamuvi kandukavibhramaṃ babhāra // 3381 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ / guṇamasamayajaṃ cirāya lebhe viralatuṣārakaṇastuṣārakālaḥ // 3382 aviralamadajalanivahaṃ bhramarakulānīkasevitakapolam / abhimataphaladātāraṃ kāmeśaṃ gaṇapatiṃ vande // 3383 aviralamadadhārādhautakumbhaḥ śaraṇyaḥ phaṇivaravṛtagātraḥ siddhasādhyādivandyaḥ / tribhuvanajanavighnadhvāntavidhvaṃsadakṣo vitaratu gajavaktraḥ saṃtataṃ maṅgalaṃ vaḥ // 3384 aviralamiva dāmnā pauṇḍarīkeṇa naddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa / kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ // 3385 aviralavigalanmadajala- kapolapālīnilīnamadhupakulaḥ / udbhinnanavaśmaśru- śreṇiriva dvipamukho jayati // 3386 aviralavilolajaladaḥ kuṭajārjunanīpasurabhivanavātaḥ / ayamāyātaḥ kālo hanta mṛtāḥ pathikagehinyaḥ // 3387 aviruddhaṃ sukhasthaṃ yo duḥkhamārge niyojayet / janmajanmāntare duḥkhī sa naraḥ syādasaṃśayam // 3388 avilambi suvṛttaṃ ca udaraṃ cātipūjitam / nātidīrghaṃ samaṃ pṛṣṭhaṃ kiṃcicca vinataṃ śubham // 3389 avilambe kṛtyasiddhau māntrikairāpyate yaśaḥ / vilambe karmabāhulyaṃ vikhyāpyāvāpyate dhanam // 3390 aviviktāvatistabdhau stanāvāḍhyāvivādṛtau / viviktāvānatāveva daridrāviva garhitau // 3391 avivekamatirnṛpatir mantrī guṇavatsu vakritagrīvaḥ / yatra khalāśca prabalās tatra kathaṃ sajjanāvasaraḥ // 3392 avivekavṛthāśramāvivārthaṃ kṣayalobhāviva saṃśritānurāgam / vijigīṣumivānayapramādāv avasādaṃ viśikhau vininyatustam // 3393 aviveki kucadvaṃdvaṃ hantu nāma jagattrayam / śrutipraṇayinorakṣṇor ayuktaṃ janamāraṇam // 3394 avivekini bhūpāle naśyanti guṇināṃ guṇāḥ / pravāsarasike kānte yathā sādhvyāḥ stanonnatiḥ // 3395 avivekini bhūpe yaḥ karotyāśāṃ samṛddhaye / yāsyāmyahamaneneti karotyāśāṃ sa mṛddhaye // 3396 aviveko hi sarveṣām āpadāṃ paramaṃ padam / vivekarahito loke paśureva na saṃśayaḥ // 3397 aviśadacalaṃ netraprāntāvalokanamasphuṭaṃ cakitacakitā vācaḥ sparśaḥ kvacijjanasaṃkule / iti tava mayā premārambhe ya eva nirīkṣitāḥ kaṭhinamanaso dṛṣṭā bhāvāsta eva virajyataḥ // 3398 aviśīrṇakāntapātre navyadaśe sumukhi saṃbhṛtasnehe / madgehadīpakalike kathamupayātāsi nirvāṇam // 3399 aviśuddhakulotpannā dehārpaṇajīvikā śaṭhācaraṇā / kvāhaṃ rūpājīvā kva bhavantaḥ ślāghanīyajanmaguṇāḥ // 3400 aviśrānto vāto dahana iva soyaṃ janayati prasaktaṃ sātatyād dalayati kulādrīnapi jalam / prasūte kṛtyeṣu vyavasitiranirvyūḍhasudṛḍhā phalāvāptiṃ loke pratikalamasaṃbhāvyavibhavām // 3401 aviśrāmaṃ vahed bhāraṃ śītoṣṇaṃ ca na vindati / sasaṃtoṣastathā nityaṃ trīṇi śikṣeta gardabhāt // 3402 aviśrāmamapātheyam anālambhamadeśakam / tamaḥkāntāramadhvānaṃ kathameko gamiṣyasi // 3403 aviśvasan dhūrtadhuraṃdharo'pi naraḥ puraṃdhrīpurato'ndha eva / aśeṣaśikṣākuśalo'pi kākaḥ pratāryate kiṃ na pikāṅganābhiḥ // 3404 aviśvastā striyaḥ sarvā adhamottamamadhyamāḥ / yaḥ kaścid viśvaset tāsāṃ paścāttāpaiḥ sa dahyate // 3405 aviśvāsaṃ sadā tiṣṭhet saṃdhinā vigraheṇa ca / dvaidhībhāvaṃ samāśritya pāpe śatrau balīyasi // 3406 aviśvāsavidhānāya mahāpātakahetave / pitāputravirodhāya hiraṇyāya namo'stu te // 3407 aviṣaṃ viṣamityāhur brahmasvaṃ viṣamucyate / viṣaṃ hanti kilaikaṃ ca brahmasvaṃ putrapautrakam // 3408 avisaṃvādako dakṣaḥ kṛtajño matimānṛjuḥ / api saṃkṣīṇakośo'pi labhate parivāraṇam // 3409 avisaṃvādanaṃ dānaṃ samayasyāvyatikramaḥ / āvartayanti bhūtāni samyakpraṇihitā ca vāk // 3410 avisṛṣṭo'pi san prājñaḥ sarveṇa ca samaṃ vrajet / praviśedapyanāhūtas tvanyadā bhartturājñayā // 3411 avismṛtopakāraḥ syān na kurvīta kṛtaghnatām / hatvopakāriṇaṃ vipro nāḍījaṅghamadhaścyutaḥ // 3412 avīro'pi camūvīrasāhāyyena dviṣo jayet / camūsāhāyyaśūnyānāṃ jayaśrīrvyākulāyate // 3413 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ / hanti nitayṃ kṣamā krodham ācāro hantyalakṣaṇam // 3414 avṛttikaṃ tyajed deśaṃ vṛttiṃ sopadravāṃ tyajet / tyajen māyāvinaṃ mitraṃ dhanaṃ prāṇaharaṃ tyajet // 3415 avṛttikaṃ prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum / ajalaṃ ca saro haṃsā muñcantyapi ciroṣitam // 3416 avṛttirbhayamantyānāṃ madhyānāṃ maraṇād bhayam / uttamānāṃ tu martyānām avamānāt paraṃ bhayam // 3417 avṛttivyādhiśokārtān anuvarteta śaktitaḥ / ātmavatsatataṃ paśyed api kīṭapipīlakāḥ // 3418 avekśya svātmānaṃ viguṇamaparānicchati tathā phalatyetanno ced vilapati na santīha guṇinaḥ / nimārṣṭuṃ śaptuṃ vā paribhavitumudyacchati tato'py aho nīce ramyā saguṇavijigīṣā vidhikṛtā // 3419 avemavyāpārākalanamaturīsparśamacirād anunmīlattantuprakaraghaṭanāyāsamasakṛt / viṣīdatpāñcālīvipadapanayaikapraṇayinaḥ paṭānāṃ nirmāṇaṃ patagapatiketoravatu naḥ // 3420 avaiti tattvaṃ sadasattvalakṣaṇaṃ vinā viśeṣaṃ viparītarocanaḥ / yadṛcchayā mattavadastacetano jano jinānāṃ vacanāt parāṅmukhaḥ // 3421 avaitu śāstrāṇi naro viśeṣataḥ karotu citrāṇi tapāṃsi bhāvataḥ / atattvasaṃsaktamanāstathāpi no vimuktisaukhyaṃ gatabādhamaśnute // 3422 avaimi caināmanagheti kiṃ tu lokāpavādo balavān mato me / chāyā hi bhūmeḥ śaśino malatve- nāropitā śuddhimataḥ prajābhiḥ // 3423 avaimi te sāramataḥ khalu tvāṃ kārye guruṇyātmasamaṃ niyokṣye / vyādiśyate bhūdharatāmavekṣya kṛṣṇena dehodvahanāya śeṣaḥ // 3424 avaimi pūtamātmānaṃ dvayenaiva dvijottamāḥ / mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ // 3425 avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaścaturāvalokinaḥ / karoti lakṣyaṃ ciramasya cakṣuṣo na vaktramātmīyamarālapakṣmaṇaḥ // 3426 avaimi haṃsāvalayo valakṣās tvatkāntikīrteścapalāḥ pulākāḥ / uḍḍīya yuktaṃ patitāḥ sravantī- veśantapūraṃ paritaḥ plavante // 3427 avaiṣṇavo hato vipro hataṃ śrāddhamadakṣiṇam / abrahmaṇyaṃ hataṃ kṣetram anācāraṃ kulaṃ hatam // 3428 avyaktamakṣaramupāsya babhūva kaścit svaṃ labdhavarṇamavagatya kṛtārthamānī / sadyastribhaṅgalalitasphuraṇādamanda- nandotthayā jaḍatayaiva vayaṃ kṛtārthāḥ // 3429 avyaktādīni bhūtāni vyaktamadhyāni bhārata / avyaktanidhanānyeva tatra kā paridevanā // 3430 avyayavato'pi dhaninaḥ svajanasahasraṃ bhavet padasthasya / bhraṣṭadhanasya hi satataṃ bandhurapi mukhaṃ na darśayati // 3431 avyaye vyayamāyāti vyaye yāti suvistaram / apurvaḥ ko'pi bhāṇḍāras tava bhārati dṛśyate // 3432 avyavasāyinamalasaṃ daivaparaṃ sahasācca parihīṇam / pramadeva hi vṛddhapatiṃ necchatyavagūhituṃ lakṣmīḥ // 3433 avyavasthitacittasya prasādo'pi bhayaṃkaraḥ / vyavasthitaprasannātmā kupito'pyabhayaṃkaraḥ // 3434 avyavasthitavṛttānām abhinnaśruticakṣuṣām / adharmārjitabhogānām āśīrapyahitocitā // 3435 avyavasthau hi dṛśyete yuddhe jayaparājayau // 3436 avyākaraṇamadhītaṃ bhinnadroṇyā taraṅgiṇītaraṇam / bheṣajamapathyasahitaṃ trayamidamakṛtaṃ varaṃ na kṛtam // 3437 anyākṣepo bhaviṣyantyāḥ kāryasiddherhi lakṣaṇam // 3438 avyākhyeyāṃ vitarati parāṃ prītimantarnimagnā kaṇṭhe lagnā harati nitarāṃ yāntaradhvāntajālam / tāṃ drākṣādyairapi bahumatāṃ mādhurīmudgirantīṃ kṛṣṇetyākhyāṃ kathaya rasane yadyasi tvaṃ rasajñā // 3439 avyājasundaramanuttaramaprameyam aprākṛtaṃ paramamaṅgalamaṅghripadmam / saṃdarśayedapi sakṛdbhavatī dayārdrā draṣṭāsmi kena tadahaṃ tu vilocanena // 3440 avyājasundarīṃ tāṃ vijñānena lalitena yojayatā / parikalpito vidhātrā bāṇaḥ kāmasya viṣadigdhaḥ // 3441 avyāt sa vo yasya nisargavakraḥ spṛśatyadhijyasmaracāpalīlām / jaṭāpinaddhoragarājaratna- marīcilīḍhobhayakoṭirinduḥ // 3442 avyāt svarlokacūḍāmaṇipaṭalaśikhāśreṇiśoṇīkṛtāṅghriḥ kṣoṇībhāraṃ vinetuṃ jaṭharajuṣi jagadbāndhave devakī vaḥ / rājñāmuddāmadoṣṇāṃ raṇaśirasi raṇatkīkasacchedabhīmāḥ śastrāṇāṃ khaṇṇakārāḥ pratihatiguravo yacchruterdohado'bhūt // 3443 avyād vo vajrasārasphuradurunakharakrūracakrakramāgra- prodbhinnendrārivakṣaḥsthalagaladasṛgāsārakāśmīragauraḥ / prasphūrjatkeśarāgragrathitajaladharaśreṇinīlābjamālyaḥ sūryācandrāvataṃso naraharirasamābaddhaśṛṅgāralīlaḥ // 3444 avyād vo valitāṅghripātavicaladbhūgolahelonmukha- bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ / yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus tārācakramudaktaśīkarapṛṣallīlāmivābhyasyati // 3445 avyād vo vāmano yasya kaustubhapratibimbitā / kautukālokinī jātā jāṭharīva jagattrayī // 3446 avyādhigātramanukūlataraṃ kalatraṃ veśma prasiddhavibhavaṃ niśitā ca vidyā / ślāghyaṃ kulaṃ caramakālagatiḥ samartho mātuḥ kaṭākṣapariṇāmavibhūtayas te // 3447 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇamugram / satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya // 3448 avyādhinā śarīreṇa manasā ca nirādhinā / pūrayannarthināmāśāṃ tvaṃ jīva śaradāṃ śatam // 3449 avyāpareṣu vyāpāraṃ yo naraḥ kartumicchati / sa eva nidhanaṃ yāti kīlotpaṭīva vānaraḥ // 3450 avyāpāraratā vasantasamaye grīṣme vyavāyapriyāḥ saktāḥ pramṛṣi palvalāmbhasi nave kūpodakadveṣiṇaḥ / kaṭvamloṣṇaratāḥ śaradyadhibhujo hemantanidrālasāḥ svairdoṣairapacīyamānavapuṣo naśyantu te śatravaḥ // 3451 avyāhati na śakyā gaur vinā daṇḍena rakṣitum / iti pratyeti mugdho'pi vallavaḥ kimu rājakam // 3452 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ taddvitīyam / priyaṃ vaded vyāhṛtaṃ tattṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham // 3453 avyutpannasvabhāvānāṃ nārīṇamiva sāṃpratam / sītkārācāryakaṃ kartum ayaṃ prāpto himāgamaḥ // 3454 avyutpanne śrotari vaktṛtvamanarthakaṃ puṃsām / netravihīne bhartari lāvaṇyamanarthakaṃ strīṇām // 3455 avratasyāpi te dharmaḥ kārya evāntarāntarā / medhībhūto'pi hi bhrāmyan ghāsagrāsaṃ karoti gauḥ // 3456 aśaktaḥ satataṃ sādhuḥ kurūpā ca pativratā / vyādhito devabhaktaśca nirdhanā brahmacāriṇaḥ // 3457 aśaktastaskaraḥ sādhuḥ kurūpā cet pativratā / rogī ca devatābhakto vṛddhā veśyā tapasvinī // 3458 aśaktastu bhavet sādhur brahmacārī va nirdhanaḥ / vyādhito devabhaktaśca vṛddhā nārī pativratā // 3459 aśaktāḥ śaktimātmīyāṃ ślāghante ye ca durjanāḥ / te bhavantyupahāsāya mahatāmeva saṃnidhau // 3460 aśakte raudratātaikṣṇyaṃ tīvrapāpeṣu dhīratā / chadmadhīrvāci pāruṣyaṃ nīcānāṃ śauryamīdṛśam // 3461 aśaktairbalinaḥ śatroḥ kartavyaṃ prapalāyanam / saṃśritavyo'thavā durgo nānyā teṣāṃ gatirbhavet // 3462 aśakto yaḥ kṣāntiṃ satatamapakāriṇyapi jane vidhatte so'vaśyaṃ bhujaga iva daṃṣṭrāvirahitaḥ / prabhuḥ satyāṃ śaktau kṣamata iha yasmāt sucaritaḥ sa tejasvī lokadvitayavijigīṣurvijayate // 3463 aśaknuvan soḍhumadhīralocanaḥ sahasraraśmeriva yasya darśanam / praviśya hemādriguhāgṛhāntaraṃ nināya bibhyad divasāni kauśikaḥ // 3464 aśakyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet / asatyaṃ naiva vaktavyam ālasyaṃ naiva kārayet // 3465 aśakyaṃ nārabhet prājño akāryaṃ naiva kārayet / yathādeśagataṃ dharmaṃ yathākālaṃ ca jīvayet // 3466 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai / antaḥsvabhāvairgītaistair naipuṇyaṃ paśyatā bhṛśam // 3467 aśakyārambhavṛttīnāṃ kutaḥ kleśādṛte phalam / ākāśamāsvādayataḥ kutastu kavalagrahaḥ // 3468 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati / na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ // 3469 aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaśca sarvaśaḥ / aśaṅkyādbhayamutpannam api mūlaṃ nikṛntati // 3470 aśaṅkyamapi śaṅketa nityaṃ śaṅketa śaṅkitāt / bhayaṃ hi śaṅkitājjātaṃ samūlamapi kṛntati // 3471 aśaṭhamalolamajihmaṃ tyāginamanurāgiṇaṃ viśeṣajñam / yadi nāśrayati naraṃ śrīḥ śrīreva hi vañcitā tatra // 3472 aśaṭhahṛdayaḥ kṛtajñaḥ sānukrośaḥ sthitaḥ satāṃ mārge / aparāpavādakarmā śucikarmarataḥ sa khalvāryaḥ // 3473 aśanaṃ me vasanaṃ me jāyā me bandhuvargo me / iti me me kurvāṇaṃ kālavṛko hanti puruṣājam // 3474 aśanaṃ vasanaṃ vāso yasya kāśyāmamārgataḥ / kīkaṭena samā kāśī gaṅgāpyaṅgāravāhinī // 3475 aśanamātrakṛtajñatayā guror na piśuno'pi śuno labhate tulām / api bahūpakṛte sakhitā khale na khalu khelati khe latikā yathā // 3476 aśanādindriyāṇīva syuḥ kāryāṇyakhilānyapi / etasmāt kāraṇād vittaṃ sarvasādhanamucyate // 3477 aśanairaśanairbālye yauvane ghasmarāt smarāt / kalyavaikalyataḥ śeṣe sphuṭaṃ naṣṭaṃ vayo nṛṇām // 3478 aśaraṇaśaraṇapramodabhūtair vanatarubhiḥ kriyamāṇacārukarma / hṛdayamiva durātmanāmaguptaṃ navamiva rājyamanirjitopabhogyam // 3479 aśarmadahanajvalatkaṭukaṭākṣarūkṣekṣaṇa- kṣaṇakṣapitaśātrave jayati sindhurādhīśvare / vayaṃ na bahu manmahe nijabhujānamadgāṇḍiva- cyutāstraśikhitāṇḍavajvalitakhāṇḍavaṃ pāṇḍavam // 3480 aśastraṃ puruṣaṃ hatvā naraḥ saṃjāyate kharaḥ / kṛmiḥ strīvadhakarttā ca bālahantā ca jāyate // 3481 aśastrapūtamavyājaṃ puruṣāṅgopakalpitam / vikrīyate mahāmāṃsaṃ gṛhyatāṃ gṛhyatāmidam // 3482 aśāntahutabhukśikhākavalitaṃ jaganmandiraṃ sukhaṃ viṣamavātabhugnasanavaccalaṃ kāmajam / jalasthaśaśicañcalā bhuvi vilokya lokasthitiṃ vimuñcata janāḥ sadā viṣayamūrchanāṃ tattvataḥ // 3483 aśāntāntastṛṣṇā dhanalavaṇavārivyatikarair gatacchāyaḥ kāyaściravirasarūkṣāśanatayā / anidrā mando'gnirnṛpasalilacaurānalabhayāt kadaryāṇāṃ kaṣṭaṃ sphuṭamadhanakaṣṭādapi param // 3484 aśāśvatamidaṃ sarvaṃ cintyamānaṃ hi bhārata / kadalīsaṃnibho lokaḥ samo hyasya na vidyate // 3485 aśāsaṃstaskarān yastu baliṃ gṛhṇāti pārthivaḥ / tasya prakṣubhyate rāṣṭraṃ svargācca parihīyate // 3486 aśāstracakṣunṛpatir andha ityabhidhīyate / varamandho na cakṣuṣmān madādākṣiptasatpathaḥ // 3487 aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ / arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām // 3488 aśikṣitānāṃ kāvyeṣu śāstrābhyāso nirarthakaḥ / kimastyanupanītasya vājapeyādibhirmakhaiḥ // 3489 aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāścaite na kuḍmalaśālinaḥ / dalati kalikā cautī nāsmiṃstathā mṛgacakṣuṣām atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate // 3490 aśithilamaparāvasajya kaṇṭhe dṛḍhaparirabdhabṛhadbahiḥ stanena / hṛṣitatanuruhā bhujena bhartur mṛdumamṛdu vyatividdhamekabāhum // 3491 aśirāḥ puruṣaḥ kāryo lalāṭe brahmaghātinaḥ / asambhāṣyaśca kartavyas tan manoranuśāsanam // 3492 rājā stenena gantavyo muktakeśena dhāvatā / ācakṣāṇena tat steyam evaṃkarmāsmi śādhi mām // 3493 aśiṣyaṃ śāsti yo rājan yaśca śūnyamupāsate / kadaryaṃ bhajate yaśca tamāhurmūḍhacetasam // 3494 aśītāstaraṇo māghe phālgune paśupakṣiṇau / caitre jalacarāḥ sarve vaiśākhe naravānarau // 3495 aśītenāmbhasā snānaṃ payaḥpānaṃ varāḥ striyaḥ / etadvo mānuṣāḥ pathyaṃ snigdhamuṣṇaṃ ca bhojanam // 3496 aśīmahi vayaṃ bhikṣām āśāvāso vasīmahi / śayīmahi mahīpṛṣṭhe kurvīmahi kimīśvaraiḥ // 3497 aśīlā bhinnamaryādā nityasaṃkīrṇamaithunāḥ / alpāyuṣo bhavantīha tathā nirayagāminaḥ // 3498 aśucitānilayaṃ pralayaṃ śriyām ayaśasāṃ vibhavaṃ prabhavaṃ rujām / sukṛtanirdalanaṃ calanaṃ dhṛteḥ pariharet paravallabhayā ratam // 3499 aśucirvacanād yasyaśucirbhavati pūruṣaḥ / śuciścaivāśuciḥ sadyaḥ kathaṃ rājā na daivatam // 3500 aśucīkṣaṇe'śrupāte kalahe śvāsakāsayoḥ / rathyāprasarpaṇe'bhyaṅge kṣute narmaṇyupaspṛśet // 3501 aśuddhaprakṛtau rājñi janatā nānurajyate / yathā gṛdhrasamāsannaḥ kalahaṃsaḥ samācaret // 3502 aśuddhā tu bhaven nārī yāvacchalyaṃ na muñcati / niḥsṛte tu tataḥ śalye rajasā śudhyate tataḥ // 3503 aśuddhīnāṃ tu sarvāsām ālayāḥ kutsitāḥ striyaḥ / sadā śaucaṃ na kurvanti bhuñjate'nnaṃ tathāvidhāḥ // 3504 aśubhapuṣi kalāvapyapramattāḥ svadharmād anudinamupakārānācarante budhānām / bahujanaparipuṣṭā baddhadīkṣāsta ete tanusukhamapi hitvā tanvate rājasevām // 3505 aśubhodaye janānāṃ naśyati buddhirna vidyate rakṣā / suhṛdo'pi santi ripavo viṣamaviṣaṃ jāyate'pyamṛtam // 3506 aśṛṇvannapi boddhavyo mantribhiḥ pṛthivīpatiḥ / yathā svadoṣanāśāya vidureṇāmbikāsutaḥ // 3507 aśeṣacakṣuḥśravaṇaṃ pratikūlo bhavannapi / vinatānandaheturyaḥ sa pumānāptanandanaḥ // 3508 aśeṣadoṣāpagamaprakāśa- mitrāgamotsāhamahotsavārham / vikāsaśobhāṃ janayatyajasraṃ dhanaṃ janānāṃ dinamambujānām // 3509 aśeṣalaṅkāpatisainyahantā śrīrāmasevācaraṇaikakartā / anekaduḥkhāhatalokagoptā tvasau hanūmāṃstava saukhyakartā // 3510 aśeṣavighnapratiṣedhadakṣa- mantrākṣatānāmiva diṅmukheṣu / vikṣepalīlā karaśīkarāṇāṃ karotu vaḥ prītimibhānanasya // 3511 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram / muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // 3512 aśoke śokārtaḥ kimasi bakule'pyākulamanā nirānandaḥ kunde saha ca sahakārairna ramase / kusumbhe viśrambhaṃ yadiha bhajase kaṇṭakaśatair asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ // 3513 aśocyaḥ śocate śocyaṃ kiṃ vā śocyo na śocyate / kaśca kasyeha śocyo'sti dehe'smin budbudopame // 3514 aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase / gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ // 3515 aśocyānīha bhūtāni yo mūḍhastāni śocati / tadduḥkhāllabhate duḥkhaṃ dvāvanarthau niṣevate // 3516 aśocyo nirdhanaḥ prājño'śocyaḥ paṇḍitabāndhavaḥ / aśocyā vidhavā nārī putrapautrapratiṣṭhitā // 3517 aśnāti yaḥ saṃskurute nihanti dadāti gṛhṇātyanumanyate ca / ete ṣaḍapyatra vinindanīyā bhramanti saṃsāravane nirantam // 3518 aśnāti yo māṃsamasau vidhatte vadhānumodaṃ trasadehabhājām / gṛhṇāti repāṃsi tatastapasvī tebhyo durantaṃ bhavameti jantuḥ // 3519 aśnābhyācchādayāmīti prāpaśyan pāpapūruṣaḥ / nāmarṣaṃ kurute yastu puruṣaḥ so'dhamaḥ smṛtaḥ // 3520 aśnīta pibata khādata jāgrata saṃviśata tiṣṭhata vā / sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti // 3521 aśmanā sādhayellohaṃ lohenāśmānameva ca / bilbāniva kare bilvair mlecchān mlecchaiḥ prasādhayet // 3522 aśmātakasya vāme badarī vā dṛśyate'hinilayo vā / ṣaḍbhirudagvāsya karaiḥ sārdhe puruṣatraye toyam // 3523 aśmānamapyupāyena lohaṃ vā jarayen naraḥ / na tu kaścid upāyo'sti brahmasvaṃ yena jīryate // 3524 aśmāpyahṛdayo yasya guṇasāraṃ parīkṣate / ucitaiva suvarṇasya tasyāgnipatane ruciḥ // 3525 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat / asadityucyate pārtha na ca tat pretya no iha // 3526 aśraddhādarśanaṃ bhāntir duḥkhaṃ ca trividhaṃ tataḥ / daurmanasyamayogyeṣu viṣayeṣu ca yogatā // 3527 aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yad bhavet / yathā vānarasaṃgītaṃ tathaiva plavate śilā // 3528 aśrāntaṃ dṛḍhayantraṇena kucayoratyaktakāṭhinyayor ābaddhasphuṭamaṇḍalonnatimilaccolaṃ vimucyorasaḥ / nīvīvicchuritaṃ vidhāya tamamuṃ vāmastanālambinīṃ veṇīṃ pāṇinakhāñcalaiḥ śithilayatyākramya pīṭhaṃ padā // 3529 aśrāntaviśrāṇitayajñayūpa- stambhāvalīrdrāgavalambamānaḥ / yasya svabhāvād bhuvi saṃcacāra kālakramādekapado'pi dharmaḥ // 3530 aśrāntaśrutipāṭhapūtarasanāvirbhūtabhūristavā- jihmabrahmamukhaughavighnitanavasvargakriyākelinā / pūrvaṃ gādhisutena sāmighaṭitā muktā nu mandākinī yatprāsādadukūlavalliranilāndolairakheladdivi // 3531 aśrāntirbandhutāṃ dhatte kaṣṭaṃ naṣṭasya naśvaraḥ / skandhena paṅgunā paṅgur nahi vartmani nīyate // 3532 aśrāvi bhūmipatibhiḥ kṣaṇavītanidrair aśnan puro haritakaṃ mudamādadhānaḥ / grīvāgralolakalakiṅkiṇikānināda- miśraṃ dadhaddaśanacarcuraśabdamaśvaḥ // 3533 aśrucchalena sudṛśo hutapāvakadhūmakaluṣākṣyāḥ / aprāpya mānamaṅge vigalati lāvaṇyavāripūra iva // 3534 aśrutamiva khalajalpitam adṛṣṭamiva gurumukhendumālinyam / agaṇitanijāpamānaṃ bhāmini bhavadarthamacyutaḥ sahate // 3535 aśrutaśca samunnaddho daridraśca mahāmanāḥ / arthāścākarmaṇā prepsur mūḍha ityucyate budhaiḥ // 3536 aśrubhiḥ pādyamākalpya praṇīya hṛdayāsanam / upete dayite kāntā pariṣvaṅgamupānayat // 3537 aśvaṃ naiva gajaṃ naiva vyāghraṃ naiva ca naiva ca / ajāputraṃ baliṃ dadyād devo durbalaghātakaḥ // 3538 aśvaṃ snātaṃ gajaṃ mattaṃ vṛṣabhaṃ kāmamohitam / śūdramakṣarasaṃyuktaṃ dūrataḥ parivarjayet // 3539 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraśca nārī ca / puruṣaviśeṣaṃ prāptā bhavantyayogyāśca yogyāśca // 3540 aśvaḥ supto gajo matto gāvaḥ prathamasūtikāḥ / antaḥpuragato rājā dūrataḥ parivarjayet // 3541 aśvagandhāpalaṃ triṃśac cūrṇayitvā vicakṣaṇaḥ / vṛddhadārukacūrṇena samabhāgaṃ ca kārayet // 3542 aśvatthacalapatrāgralīnatoyakaṇopame / sthirāśā jīvite yasya tatsamo nāstyacetanaḥ // 3543 aśvatthamekaṃ picumandamekaṃ nyagrodhamekaṃ daśa ciñciṇīkāḥ / kapitthabilvāmalakatrayaṃ ca pañcāmravāpī narakaṃ na paśyet // 3544 aśvatthasya mahattvaṃ ko nanu vaktuṃ naraḥ prabhavet / savitari yatrālakṣmīr mande lakṣmīramandāste // 3545 aśvatthāmā balirvyāso hanūmāṃśca vibhīṣaṇaḥ / kṛpaḥ paraśurāmaśca saptaite cirajīvinaḥ // 3546 aśvatthāmā hata iti yudhi giramanṛtāṃ yudhiṣṭhiro'vādīt / punaranutāpamavāpat pāpaṃ kṛtvānutapyeta // 3547 aśvapṛṣṭhaṃ gajaskandho nārīṇāṃ ca payodharaḥ / dantadhāvanaśastraṃ ca yathā sthūlaṃ tathā sukham // 3548 aśvapraśaṃsā vikhyātā dhanurvedastataḥparam / gāndharvaśāstramaparaṃ vṛkṣāyurveda eva ca // 3549 aśvaplutaṃ vāsavagarjitaṃ ca strīṇāṃ ca cittaṃ puruṣasya bhāgyam / avarṣaṇaṃ cāpyativarṣaṇaṃ ca devo na jānāti kṛto manuṣyaḥ // 3550 aśvamadhye kṛtaravā śivā yuddhaprapañcakṛt / śivā saptasvarā grāhyā bahuśabdāśca niṣphalāḥ // 3551 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / atyaricyata satyaṃ ca iti vedavido viduḥ // 3552 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrāddhi satyameva viśiṣyate // 3553 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / tulayitvā tu paśyāmi satyamevātiricyate // 3554 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / nābhijānāmi yadyasya satyasyārdhamavāpnuyāt // 3555 aśvamedhasahasrasya phalaṃ satyaṃ tulāntare / dhṛtvā saṃloḍyate rājan satye bhavati gauravam // 3556 aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret / nāsau padamavāpnoti madbhaktair yadavāpyate // 3557 aśvayānaṃ gajaṃ mattaṃ gāvaścaiva prasūtikāḥ / tathā cāntaḥpure dāsīṃ dūrataḥ parivarjayet // 3558 aśvaśālāṃ samāsādya yadāntarmadhumakṣikāḥ / madhujālaṃ prabadhnanti mriyante'śvāstadā dhruvam // 3559 aśvasya lakṣaṇaṃ vego mado mātaṅgalakṣaṇam / cāturyaṃ lakṣaṇaṃ nāryā udyogaḥ puruṣalakṣaṇam // 3560 aśvānāṃ ca patākānāṃ bālānāṃ paṇyayoṣitām / vidūṣakapaṭānāṃ ca cāpalyamatimaṇḍanam // 3561 aśvā nāgāḥ syandanānāṃ ca saṅghā mantrāḥ siddhā daivataṃ cānukūlam / etānyāhuḥ sādhanāni sma rājñāṃ yebhyaśceyaṃ buddhirutkṛṣyate me // 3562 aśvā yasya jayastasya yasyāśvāstasya medinī / aśvā yasya yaśas tasya yasyāśvās tasya kāñcanam // 3563 aśvārūḍhaṃ payaḥpānaṃ gajārūḍhaṃ tu maithunam / śibikīmardanaṃ caiva pādacārī tu bhojanam // 3564 aśvārūḍhaṃ yatiṃ dṛṣṭvā khaṭvārūḍhāṃ rajasvalām / sakeśāṃ vidhavāṃ dṛṣṭvā sacailaṃ snānamācaret // 3565 aśvāścatuṣkoṭimitā lakṣāṇyekādaśaiva ca / saptatriṃśatsahasrāṇi tathā śatacatuṣṭayam // 3566 saptatiścaiva saṃkhyātāḥ procyante pattayastataḥ / ṣaṭkoṭyo'śītilakṣāṇi pañcādhikamitāni ca // 3567 dviṣaṣṭi ca sahasrāṇi tathā śatacatuṣṭayam / pañcāśaditi saṃkhyātā mahākṣauhinikā budhaiḥ // 3568 aśvinīmaitrarevatyo mṛgo mūlaṃ punarvasuḥ / puṣyo jyeṣṭhā tathā hastaḥ prasthāne śreṣṭha ucyate // 3569 aśvinī sūyate vatsaṃ kāmadhenusturaṃgamam / tathaiva sāgaro vahniṃ yathā rājā tathā prajā // 3570 aśvīye yamavāhanasya nakulasyāśīviṣāṇāṃ kule mārjārasya ca mūṣakeṣu ghaṭate yā prītirātyantikī / kṣīṇe'rthe vidhureṣu bandhuṣu dṛḍhe lokāpavāde śanair jñeyā kāmijaneṣu saiva gaṇikāvargasya naisargikī // 3571 aśve javo vṛṣe dhauryaṃ maṇau kāntiḥ kṣamā nṛpe / hāvabhāvau ca veśyāyāṃ gāyake madhurasvaraḥ // 3572 dātṛtvaṃ dhanike śauryaṃ sainike bahudugdhatā / goṣu damastapasviṣu vidvatsu vāvadūkatā // 3573 sabhyeṣvapakṣapātastu tathā sākṣiṣu satyavāk / ananyabhaktirbhṛtyeṣu suhitoktiśca mantriṣu // 3574 maunaṃ mūrkheṣu ca strīṣu pātivratyaṃ subhūṣaṇam / mahādurbhūṣaṇaṃ caitad viparītamamīṣu ca // 3575 aśvairyānaṃ yānaṃ strībhir līlaiva procyate līlā / māṃsāṃ bhuktaṃ bhuktaṃ cānyad ayānamalīlābhuktam // 3576 aṣṭakulācalasaptasamudrā brahmapuraṃdaradinakararudrāḥ / na tvaṃ nāhaṃ nāyaṃ lokas tadapi kimarthaṃ kriyate śokaḥ // 3577 aṣṭadhā devatāyonis tiryagyoniśca pañcadhā / ekadhā mānuṣī yonir ime bhūtāścaturdaśa // 3578 aṣṭapādaścatuṣkarṇo dvimukhī dvimukhastathā / rājadvāre paṭhed ghoro na ca devo na rākṣasaḥ // 3579 aṣṭamaṃ brahmarandhraṃ syāt paraṃ nirvāṇasūcakam / taddhyātvā sūcikāgrābhaṃ dhūmākāraṃ vimucyate / tacca jālaṃdharaṃ jñeyaṃ mokṣadaṃ līnacetasām // aṣṭamī ca amāvāsyā varjanīyā caturdaśī / 3580 pūrṇimārdhadinaṃ yāvan niṣiddhā sarvakarmasu // 3581 aṣṭamī hantyupādhyāyaṃ śiṣyaṃ hanti caturdaśī / āmāvāsyo'bhayaṃ hanti pratipat pāṭhanāśinī // 3582 aṣṭame dvādaśe vāpi śākaṃ yaḥ pacate gṛhe / kumitrāṇyanapāśritya kiṃ vai sukhataraṃ tataḥ // 3583 aṣṭāṅgayogapariśīlanakīlanena duḥsādhasiddhisavidhaṃ vidadhad vidūre / āsādayannabhimatāmadhunā viveka- khyātiṃ samādhidhanamaulimaṇirvimuktaḥ // 3584 aṣṭāṅgulasya kathito vāyormāno vicakṣaṇaiḥ / caturaṅgulamānaṃ ca tejastattvaṃ nigadyate // 3585 aṣṭādaśa tathā madhye hīne caiva caturdaśa / saptāṅgulaḥ khuraḥ prokta uttamāśvasya paṇḍitaiḥ // 3586 aṣṭādaśapurāṇeṣu vyāsasya vacanadvayam / paropakāraḥ puṇyāya pāpāya parapīḍanam // 3587 aṣṭādaśāpi smṛtayo vadanti yasyāparādhaḥ khalu tasya daṇḍaḥ / svasyāparādhaḥ khalu nābhimūle śiraḥ kuto muṇḍayate mṛgākṣi // 3588 aṣṭānāṃ lokapālānāṃ saṃbhavatyaṃśato nṛpaḥ / tasmādabhibhavatyeṣa sarvabhūtāni tejasā // 3589 aṣṭābhiḥ kila daṇḍanītinipuṇaiḥ satprāḍvivākaiḥ samaṃ madhyesaudhamanuttamāsanagataḥ kāryāṇi kurvan nṛṇām / viṣṇurbhūpavapurvidhāya kimasau dikpālayuk pālayaty evaṃ bhrāntimato manāṅ na kurute kāskānayaṃ mādhavaḥ // 3590 aṣṭāvaṅgāni yogasya yamo niyama āsanam / prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānatanmayaḥ // 3591 aṣṭāvimāni harṣasya navanītāni bhārata / vartamānāni dṛśyante tānyeva susukhānyapi // 3592 samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ / putreṇa ca pariṣvaṅgaḥ saṃnipātaśca maithune // 3593 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ / abhipretasya lābhaśca pūjā ca janasaṃsadi // 3594 aṣṭottaraśataṃ ślokaṃ cāṇakyena yathoditam / yasya vijñānamātreṇa n ṇāṃ prajñā pravardhate // 3595 aṣṭau guṇāḥ puruṣaṃ dīpayanti prajñā ca kaulyaṃ ca damaḥ śrutaṃ ca / parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca // 3596 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ / havirbhrāhmaṇakāmyā ca gurorvacanamauṣadham // 3597 aṣṭau nṛpemāni manuṣyaloke svargasya lokasya nidarśanāni / catvāryeṣāmanvavetāni sadbhiś catvāryeṣāmanvavayanti santaḥ // 3598 yajño dānamadhyayanaṃ tapaśca catvāryetānyanvavetāni sadbhiḥ / damaḥ satyamārjavamānṛśaṃsyaṃ catvāryetānyanvavayanti santaḥ // 3599 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ / brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiśca virudhyate // 3600 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati / ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati // 3601 naitān smarati kṛtyeṣu yācitaś cābhyasūyati / etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet // 3602 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ / tathā haret karaṃ rāṣṭrān nityamarkavrataṃ hi tat // 3603 aṣṭau yadā tu dṛśyante samantād devayonayaḥ / upasargaṃ tamityāhur daivamunmattavad budhāḥ // 3604 aṣṭau yasya diśo dalāni vipulaḥ kośaḥ suvarṇācalaḥ kāntaṃ kesarajālamarkakiraṇā bhṛṅgāḥ payodāvalī / nālaṃ śeṣamahoragaḥ pravitataṃ vārāṃnidherlīlayā tadvaḥ pātu samuddharan kuvalayaṃ kroḍākṛtiḥ keśavaḥ // 3605 aṣṭau hāṭakakoṭayastrinavatirmuktāphalānāṃ tulāḥ pañcāśanmadhugandhamattamadhupāḥ krodhoddhatāḥ sindhurāḥ / aśvānāmayutaṃ prapañcacaturaṃ vārāṅganānāṃ śataṃ dattaṃ pāṇḍyanṛpeṇa yautakamidaṃ vaitālikāyārpyatām // 3606 asaṃkalpājjayet kāmaṃ krodhaṃ kāmavivarjanāt / arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt // 3607 asaṃkalpitameveha yadakasmāt pravartate / nivartyārambhamārabdhaṃ nanu daivasya karma tat // 3608 asaṃkhyapuṣpo'pi manobhavasya pañcaiva bāṇārthamayaṃ dadāti / evaṃ kadaryatvamivāvadhārya sarvasvamagrāhi madhorvadhūbhiḥ // 3609 asaṃkhyāḥ paradoṣajñā guṇajñā api kecana / svayameva svadoṣajñā vidyante yadi pañcaṣāḥ // 3610 asaṃgatenonnatimāgatena calena vakreṇa malīmasena / sā durjaneneva samastametaṃ prabādhate bhrūyugalena lokam // 3611 asaṃgṛhītasya punar mantrasya śṛṇu yatphalam / ahīnaṃ dharmakāmābhyām arthaṃ prāpnoti kevalam // 3612 asaṃcayādapūrvasya kṣayāt pūrvārjitasya ca / karmaṇo bandhamāpnoti śārīraṃ na punaḥ punaḥ // 3613 asaṃtuṣṭasya viprasya tejo vidyā tapo yaśaḥ / sravantīndriyalaulyena jñānaṃ caivāvakīryate // 3614 asaṃtuṣṭā dvijā naṣṭāḥ saṃtuṣṭāśca mahībhṛtaḥ / salajjā gaṇikā naṣṭā nirlajjāśca kulāṅganā // 3615 asaṃtuṣṭāścyutāḥ sthānān mānāt pratyavaropitāḥ / svayaṃ copahṛtā bhṛtyā ye cāpyupahatāḥ paraiḥ // 3616 asaṃtuṣṭo'sakṛllokān āpnotyapi sureśvaraḥ / akiṃcano'pi saṃtuṣṭaḥ śete sarvāṅgavijvaraḥ // 3617 asaṃtoṣaḥ paraṃ duḥkhaṃ saṃtoṣaḥ paramaṃ sukham / sukhārthī puruṣas tasmāt saṃtuṣṭaḥ satataḥ bhavet // 3618 asaṃtoṣaḥ paraṃ pāpam ityāha bhagavān hariḥ / lobhaḥ pāpasya bījo'yaṃ moho mūlaṃ ca tasya vai / asatyaṃ tasya hi skandho mahāśākhā suvistarā // 3619 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ / asantoṣasya nāstyantas tuṣṭistu paramaṃ sukham // 3620 asaṃtoṣo'sukhāyaiva lobhādindriyavibhramaḥ / tato'sya naśyati prajñā vidyevābhyāsavarjitā // 3621 asaṃtyāgāt pāpakṛtāmapāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt / śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt // 3622 asaṃdadhāno mānāndhaḥ samenāpi hato bhṛśam / āmakumbhamivābhittvā nāvatiṣṭheta śaktimān // 3623 asaṃdigdhamanā bhūtvā vadedikṣuraso yathā / vikṣubdho vacasā yo hi vākyaśalyena hanyate // 3624 asaṃpattau paro lābho guhyasya kathanaṃ tathā / āpadvimokṣaṇaṃ caiva mitrasyaitat phalatrayam // 3625 asaṃpannaḥ kathaṃ bandhur asahiṣṇuḥ kathaṃ prabhuḥ / anātmavit kathaṃ vidvān asaṃtuṣṭaḥ kathaṃ sukhī // 3626 asaṃpādayataḥ kaṃcidarthaṃ jātikriyāguṇaiḥ / yadṛcchāśabdavatpuṃsaḥ saṃjñāyai janma kevalam // 3627 asaṃprāptarajā gaurī prāpte rajasi rohiṇī / avyañjanā bhavet kanyā kucahīnā ca nagnikā // 3628 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya / prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti // 3629 asaṃbhavaguṇastutyā jāyate svātmanastrapā / karṇikāraṃ sugandhīti vadan ko nopahasyate // 3630 asaṃbhāvyaṃ na vaktavyaṃ pratyakṣamapi dṛśyate / śilā tarati pānīyaṃ gītaṃ gāyati vānaraḥ // 3631 asaṃbhāṣyaṃ na bhāṣeta bhāṣase yadi tattathā / pareṣāṃ hi samudvege nātmanaśca śubhaṃ phalam // 3632 asaṃbhṛtaṃ maṇḍanamaṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya / kāmasya puṣpavyatiriktamastraṃ bālyāt paraṃ sātha vayaḥ prapede // 3633 asaṃbhedyaḥ śucirdakṣaḥ kṛtānnasya parīkṣakaḥ / sūdānāṃ ca viśeṣajñaḥ sūdādhyakṣo vidhīyate // 3634 asaṃbhogena sāmānyaṃ kṛpaṇasya dhanaṃ paraiḥ / asyedamiti saṃbandho hānau duḥkhena gamyate // 3635 asaṃbhramo vilajjatvam avajñā prativādini / hāso rājñaḥ stavaśceti pañcaite jayahetavaḥ // 3636 asaṃmataḥ kastava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ / baddhaściraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // 3637 asaṃmāne tapovṛddhiḥ saṃmmānācca tapaḥkṣayaḥ / pūjayā puṇyahāniḥ syān nindayā sadgatirbhavet // 3638 asaṃmukhālokanamābhimukhyaṃ niṣedha evānumatiprakāraḥ / pratyuttaraṃ mudraṇameva vācāṃ navāṅganānāṃ nava eva panthāḥ // 3639 asaṃvibhāgī duṣṭātmā kṛtaghno nirapatrapaḥ / tādṛṅnarādhamo loke varjanīyo narādhipa // 3640 asaṃvṛtasya kāryāṇi prāptānyapi viśeṣataḥ / niḥsaṃśayaṃ vipadyante bhinnaplava ivodadhau // 3641 asaṃvṛtākāratayā bhinnamantrasya bhūpateḥ / sakṛcchidraghaṭasyeva na tiṣṭhatyudayodakam // 3642 asaṃśayaṃ kṣatraparigrahakṣamā yadāryamasyāmabhilāṣi me manaḥ / satāṃ hi saṃdehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttayaḥ // 3643 asaṃśayaṃ nyastamupāntaraktatāṃ yadeva roddhuṃ rāmaṇībhirañjanam / hṛte'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // 3644 asaṃśayaṃ mahābāho mano durnigrahaṃ calam / abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate // 3645 asaṃśayaṃ vijānīhi kāle sarvaṃ phaliṣyati / dhṛtiṃ dhāraya visrabdhaṃ bhavet sarvaṃ samañjasam // 3646 asakalakalikākulīkṛtāli- skhalanavikīrṇavikāsikeśarāṇām / marudavaniruhāṃ rajo vadhūbhyaḥ samupaharan vicakāra korakāṇi // 3647 asakalanayanāvalokanena smitaparihāsamanoharairvacobhiḥ / kamalamukhi murārirevamevaṃ kathaya kiyanti dināni vañcanīyaḥ // 3648 asakalanayanekṣitāni lajjā gatamalasaṃ paripāṇḍutā viṣādaḥ / iti vividhamiyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūranaṅgaḥ // 3649 asakṛdasakṛnnaṣṭāṃ naṣṭāṃ mṛgo mṛgatṛṣṇikāṃ śramaparigato'pyutpakṣmākṣaḥ paraiti punaḥ punaḥ / gaṇayati na tanmāyātoyaṃ hataḥ salilāśayā bhavati hi matistṛṣṇāndhānāṃ vivekaparāṅmukhī // 3650 asakṛn na ne'ti sāvadhi- niṣedhabodhiśrutirmayā kalitā / gamayati paramanavarataṃ yā tamakhaṇḍārtharūpamānandam // 3651 asakṛdekarathena tarasvinā harihayāgrasareṇa dhanurbhṛtā / dinakarābhimukhā raṇareṇavo rurudhire rudhireṇa suradviṣām // 3652 asakṛd yudhi vijitādapi bhīto bārhadrathājjale durgam / kṛtvā harirnyavātsīd vijito'pyāśaṅkanīyo'riḥ // 3653 asakṛn na vadedāśāṃ prārthayed devatāṃ sakṛt / nālāyanī pañca patīn prāpoccārya punaḥ punaḥ // 3654 asaktamārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā / guṇānurāgādiva sakhyamīyivān na bādhate'sya trigaṇaḥ parasparam // 3655 asaṅgasaṃgadoṣeṇa satyāśca mativibhramaḥ / ekarātraprasaṅgena kāṣṭhaghaṇṭāviḍambanā // 3656 asajjanaḥ sajjanasaṅgisaṅgāt karoti duḥsādhyamapīha sādhyam / puṣpāśrayācchaṃbhuśiro'dhirūḍhā pipīlikā cumbati candrabimbam // 3657 asajjanāyāśu varaṃ na dadyāt prītito nṛpaḥ / varaṃ bhasmāsurāyeśaḥ dattvā nīliphalaṃ gataḥ // 3658 asajjanāścen madhurairvacobhiḥ śakyanta eva pratikartumāryaiḥ / tatketakīreṇubhiramburāśer bandhakriyāyāmapi kaḥ prayāsaḥ // 3659 asajjanena saṃparkād anayaṃ yānti sādhavaḥ / madhuraṃ śītalaṃ toyaṃ pāvakaṃ prāpya tapyate // 3660 asataḥ śrīmadāndhasya dāridryaṃ paramāñjanam / ātmaupamyena bhūtāni daridraḥ paramīkṣate // 3661 asatāṃ ca parikṣepaḥ satāṃ ca parigūhanam / abhūtānāṃ ca hiṃsānām adharmāṇāṃ ca varjanam // 3662 asatāṃ dharmabuddhiścet satāṃ saṃtāpakāraṇam / upoṣitasya vyāghrasya pāraṇaṃ paśumāraṇam // 3663 asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satām / vyasanaṃ doṣabāhulyād atyantamubhayaṃ matam // 3664 asatāṃ bata sattāpi na nyāyānugatā yadā / tatastebhyorthapūrttyāśā sudhālipseva bhoginaḥ // 3665 asatāṃ saṅgadoṣeṇa satī yāti matirbhramam / ekarātripravāsena kāṣṭhaṃ muñje pralambitam // 3666 asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām / duryodhanaprasaṅgena bhīṣmo goharaṇe gataḥ // 3667 asatāṃ saṅgamutsṛjya satsu saṅgaṃ samācaret / asatāṃ saṅgadoṣeṇa māṇḍavyaḥ śūlamāptavān // 3668 asatāṃ sahajo bhāvaś channaḥ kenāpi hetunā / saṃskāra iva bījānāṃ phalena saha jāyate // 3669 asatāmupabhogāya durjanānāṃ vibhūtayaḥ / picumandaḥ phalāḍhyo'pi kākairevopabhujyate // 3670 asatā saha saṅgena ko na yātyadhamāṃ gatim / payo'pi śauṇḍanīhaste madyamityabhidhīyate // 3671 asatīcaritaṃ tadvad vasantādeścavarṇanam / grīṣmādervarṇanaṃ tadvad varṣāderapi varṇanam // 3672 asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati / dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ // 3673 asato'pi bhavati guṇavān sadbhyo'pi paraṃ bhavantyasadvṛttāḥ / paṅkādudeti kamalaṃ krimayaḥ kamalādapi bhavanti // 3674 asato vā sato vāpi svayaṃ svān varṇayan guṇān / hāsyatāṃ yāti śakro'pi kiṃ punaḥ prākṛto janaḥ // 3675 asatkāryarato'dhīra ārambhī viṣayī ca yaḥ / sa rājaso manuṣyeṣu mṛto janmādhigacchati // 3676 asatpratigrahītā ca narake yātyadhomukhe / eko miṣṭānnabhug yaḥ sa yāti pūyavahaṃ naraḥ // 3677 asatpralāpaṃ pāruṣyaṃ paiśunyamanṛtaṃ tathā / catvāri vācā rājendra na jalpen nānucintayet // 3678 asatyaḥ sarvaloke'smin satataṃ satkṛtāḥ priyaiḥ / bhartāraṃ nānumanyaṃte vinipātagataṃ striyaḥ // 3679 asatyatā niṣṭhuratākṛtajñatā bhayaṃ pramādo'lasatā viṣāditā / vṛthābhimāno'pi ca dīrghasūtratā tathāṅganākṣādi vināśanaṃ śriyaḥ // 3680 asatyamapratyayamūlakāraṇaṃ kuvāsanāsadmasamṛddhivāraṇam / vipannidānaṃ paravañcanorjitaṃ kṛtāparādhaṃ kṛtibhirvivarjitam // 3681 asatyametad viditaṃ samastam akāryakārīti mṛṣā prapañcaḥ / kucāpalāpakramameva kartum ācchādanaṃ te hṛdayasya śaśvat // 3682 asatyaśīlā vikṛtā durgrāhyahṛdayāḥ sadā / yuvatyaḥ pāpasaṃkalpāḥ kṣaṇamātrād virāgiṇaḥ // 3683 asatyasaṃdhasya sataś calasyāsthiracetasaḥ / naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // 3684 asatyasya vaṇigmūlaṃ śākhāstasya varāṅganāḥ / kāyasthāḥ patrapuṣpāṇi phalāni dyūtakāriṇaḥ // 3685 asatyāḥ satyasaṃkāśāḥ satyāścāsatyarūpiṇaḥ / dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam // 3686 asatyā ca hatā vāṇī tathā paiśunyavādinī / saṃdigdho'pi hato mantro vyagracitto hato japaḥ // 3687 asatyātmaguṇe śastraṃ hastābhyāṃ vinivāryate / eṣāpi na gatiḥ kṣemyā na cānyā vidyate kvacit // 3688 asatyenaiva jīvanti veśyāḥ satyavivarjitāḥ / etāḥ satyena naśyanti madyeneva kulāṅganāḥ // 3689 asatsaṃparkadoṣeṇa adhastād yānti sādhavaḥ / mārgastimiradoṣeṇa samo'pi viṣamāyate // 3690 asatsaṅgād guṇajño'pi viṣayāsaktamānasaḥ / akasmāt pralayaṃ yāti gītarakto yathā mṛgaḥ // 3691 asadṛśajaneṣu yācñā mahatāṃ nahi lāghavāya suhṛdarthe / harirapi pāṇḍusutebhyaḥ svayamarthī dhārtarāṣṭreṣu // 3692 asaddharmastvayaṃ strīṇām asmākaṃ bhavati prabho / pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe // 3693 asadbhiḥ sevito rājā svayaṃ sannapi dūṣyate / kiṃ sevyo bhogisaṃvīto gandhavānapi candanaḥ // 3694 asadbhirasatāmeva bhujyante dhanasaṃpadaḥ / phalaṃ kimpākavṛkṣasya dhvāṅkṣā bhakṣanti netare // 3695 asadvṛtto nāyaṃ na ca sakhi guṇaireṣa rahitaḥ priyo muktāhārastava caraṇamūle nipatitaḥ / gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām upāyo nāstyanyo hṛdayaparitāpopaśamane // 3696 asanto'bhyarthitāḥ sadbhiḥ kiṃcitkāryaṃ kadācana / manyante santamātmānam asantamapi vitaśrum // 3697 asanto ye nivartante vedebhya iva nāstikāḥ / narakaṃ bhajamānāste pratipadyanti kilbiṣam // 3698 asanthitapadā suvihvalāṅgī madaskhalitaceṣṭitairmanojñā / kva yāsyasi varoru suratakāle viṣamā kiṃ vānavāsikā tvam // 3699 asabhyaḥ piśunaścaiva kṛtaghno dīrghavairiṇaḥ / catvāraḥ karmacaṇḍālāḥ jāticaṇḍālapañcamāḥ // 3700 asamagravilokitena kiṃ te dayitaṃ paśya varoru nirviśaṅkam / nahi jātu kuśāgrapītamambhaḥ sucireṇāpi karotyapetatṛṣṇam // 3701 asamañjasamasamañjasa- masañjasametadāpatitam / vallavakumārabuddhyā hari hari harirīkṣataḥ kutukāt // 3702 asamarthaṃ parityajya samarthāḥ paribhuñjate / nṛpāṇāṃ nāsti dāyādyaṃ vīrabhogyā vasundharā // 3703 asamaye matirunmiṣati dhruvaṃ karagataiva gatā yadiyaṃ kuhūḥ / punarupaiti nirudhya nivāsyate sakhi mukhaṃ na vidhoḥ punarīkṣyate // 3704 asamarthāḥ prakurvanti munayo'pyarthasaṃcayam / kiṃ na kurvanti bhūpālā yeṣāṃ kośavaśāḥ prajāḥ // 3705 asamartho bhavet sādhur nirdhano brahmacāryapi / vyādhimān devapūjī ca kurūpā ca pativratā // 3706 asamasamarasampallampaṭānāṃ bhaṭānām avadhiravadhi yuddhe yena hampīravīraḥ / sa kila sakaladṛptakṣatranakṣatralakṣmī- haraṇakiraṇamālī kasya na syān namasyaḥ // 3707 asamasāhasasuvyavasāyinaḥ sakalalokacamatkṛtikāriṇaḥ / yadi bhavanti na vāñchitasiddhayo hatavidherayaśo na manasvinaḥ // 3708 asamāne samānatvaṃ bhavitā kalahe mama / iti matvā dhruvaṃ mānī mṛgāt siṃhaḥ palāyate // 3709 asamāpitakṛtyasaṃpadāṃ hatavegaṃ vinayena tāvatā / prabhavantyabhimānaśālināṃ madamuttambhayituṃ vibhūtayaḥ // 3710 asamāptajigīṣasya strīcintā kā manasvinaḥ / anākramya jagat kṛtsnaṃ no saṃdhyāṃ bhajate raviḥ // 3711 asamaiḥ samīyamānaḥ samaiśca parihīyamāṇasatkāraḥ / adhuri viniyujyamānas tribhirarthapatiṃ tyajati bhṛtyaḥ // 3712 asamyagupayuktaṃ hi jñānaṃ sukuśalairapi / upalabhyāpyaviditaṃ viditaṃ cāpyanuṣṭhitam // 3713 asahāyaḥ pumānekaḥ kāryāntaṃ nādhigacchati / tuṣeṇāpi vinirmuktas taṇḍulo na prarohati // 3714 asahāyaḥ samartho'pi tejasvī kiṃ kariṣyati / rāmaḥ sugrīvasāhāyyāt laṅkāṃ nirdagdhavān purā // 3715 asahāyaḥ samartho'pi tejasvyapi karoti kim / nivāte patito vahniḥ svayamevopaśāmyati // 3716 asahāyaḥ samartho'pi na kāryaṃ kartumarhati / tuṣeṇāpi parityaktā na prarohanti taṇḍulāḥ // 3717 asahāyaḥ sahāyārthī māmanudhyātavān dhruvam / pīḍyamānaḥ śaraistīkṣṇair droṇadrauṇikṛpādibhiḥ // 3718 asahāyasya kāryāṇi siddhiṃ nāyānti kānicit / tasmāt samastakāryeṣu sahāyo bhūpatergatiḥ // 3719 asahāyo'samartho vā tejasvī kiṃ kariṣyati / atṛṇe patito vahniḥ svayamevopaśāmyate // 3720 asahāścaiva vijñeyāḥ prabhāvanto videhajāḥ / aṅgadeśodbhavāstīkṣṇāḥ suhastāḥ sudṛḍhāstathā // 3721 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī / na śakyate draṣṭumapi pravāsibhiḥ priyāviyogānaladagdhamānasaiḥ // 3722 asahyānyapi soḍhāni gaditānyapriyāṇyapi / sthitaḥ paragṛhadvāri tṛṣṇe nivṛttimāpnuhi // 3723 asādhanā vittahīnā buddhimantaḥ suhṛnmatāḥ / sādhayantyāśu kāryāṇi kākakūrmamṛgākhuvat // 3724 asādhuḥ sādhurvā bhavati khalu jātyaiva puruṣo na saṅgād daurjanyaṃ na hi sujanatā kasyacidapi / prarūḍhe saṃsarge maṇibhujagayorjanmajanite maṇirnāherdoṣān spṛśati na tu sarpo maṇiguṇān // 3725 asādhu parigantavyaṃ na ca sādhu ca saṃvalam / saṃvalaṃ kuru yatnena maraṇaṃ dhruvaniścayam // 3726 asādhyaṃ nārabhet prājñaḥ akāryaṃ naiva kārayet / anṛtaṃ naiva jalpeta abhakṣyaṃ naiva bhakṣayet // 3727 asādhyaṃ śatrumālokya dāyādaṃ tasya bhedayet / rājyakāmaṃ samarthaṃ ca yathā rāmo vibhīṣaṇam // 3728 asādhyaṃ sādhumantrāṇāṃ tīvraṃ vāgviṣamutsṛjat / dvijihvaṃ vadanaṃ dhatte duṣṭo durjanapannagaḥ // 3729 asādhyamanyathā doṣaṃ paricchidya śarīriṇām / yathā vaidyastathā rājā śastrapāṇirviṣahyati // 3730 asādhyāyāḥ sukhaṃ siddhiḥ siddhāyāścānurañjanam / raktāyāśca ratiḥ samyak kāmaśāstraprayojanam // 3731 asāmānyollekhaṃ virasahatahevākinamalaṃ vidhiṃ vande nindāmyuta bata na jāne kimucitam / anarghaṃ nirmāṇaṃ lalitatanu yasyeha bhavatī na yaḥ kṛtvāpi tvāṃ pariharati sargavyasanitām // 3732 asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam / adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ // 3733 asāraḥ saṃsāraḥ sarasakadalīsārasadṛśo lasadvidyullekhācakitacapalaṃ jīvitamidam / yadetat tāruṇyaṃ nagagatanadīvegasadṛśam aho dhārṣṭyaṃ puṃsāṃ tadapi viṣayān dhāvati manaḥ // 3734 asāraḥ sarvataḥ sāro vācā sārasamuccayaḥ / vācā sā calitā yena sukṛtaṃ tena hāritam // 3735 asārabhūte saṃsāre sāraṃ sāraṅgalocanā / tadarthaṃ dhanamicchanti tattyāge ca dhanena kim // 3736 asārabhūte saṃsāre sārabhūtā nitambinī / iti saṃcintya vai śaṃbhur ardhāṅge kāminīṃ dadhau // 3737 asārāḥ santyete virativirasā vātha viṣayā jugupsantāṃ yad vā nanu sakaladoṣāspadamiti / tathāpyantastattvapraṇihitadhiyāmapyatibalas tadīyo'nākhyeyaḥ sphurati hṛdaye ko'pi mahimā // 3738 asāre khalu saṃsāre sāraṃ śvaśuramandiram / kṣīrābdhau ca hariḥ śete śivaḥ śete himālaye // 3739 asāre khalu saṃsāre sāraṃ śvaśuramandiram / haro himālaye śete viṣṇuḥ śete mahodadhau // 3740 asāre khalu saṃsāre sārametaccatuṣṭayam / kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śaṃbhusevanam // 3741 asāre khalu saṃsāre sukhabhrāntiḥ śarīriṇām / lālāpānamivāṅguṣṭhe bālānāṃ stanyavibhramaḥ // 3742 asāre bata saṃsāre karmatantraḥ śarīriṇām / jāyante priyasaṃyogā viyoge hṛdayacchidaḥ // 3743 asāre saṃsāre viṣamaviṣapāke nṛpasukhe kṛtāntenācānte prakṛticapale jīvitabale / dhruvāpāye kāye viṣayamṛgatṛṣṇāhatahṛdaḥ kṣaraprāṇaiḥ prāṇānahaha parimuṣṇanti kudhiyaḥ // 3744 asāre saṃsāre sumatiśaraṇe kāvyakaraṇe yatheṣṭaṃ ceṣṭante kati na kavayaḥ svasvarucayaḥ / paraṃ dugdhasnigdhaṃ madhuraracanaṃ yastu vacanaṃ prasūte brūte vā bhavati viralaḥ ko'pi saralaḥ // 3745 asāro nirguṇo vakraś citrarūpatayānvitaḥ / avāpa na cirād bhraṃśaṃ śakracāpaḥ khalo yathā // 3746 asāvadhāne pāṇḍityaṃ krayakrītaṃ ca maithunam / bhojanaṃ ca parādhīnaṃ tisraḥ puṃsāṃ viḍambanāḥ // 3747 asāvanāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namannapi / upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // 3748 asāvanupanīto'pi vedānadhijage guroḥ / svabhāvaśuddhaḥ sphaṭiko na saṃskāramapekṣate // 3749 asāvantaścañcadvikacanavalīlābjayugala- stalasphūrjatkamburvilasadalisaṃghāta upari / vinā doṣāsaṅgaṃ satataparipūrṇākhilakalaḥ kutaḥ prāptaścandro vigalitakalaṅkaḥ sumukhi te // 3750 asāvahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ / ākarṣakadrāvakacumbakeṣu naiko'pyasau bhrāmaka ityavaihi // 3751 asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ / rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ // 3752 asāvudvelalāvaṇyaratnākarasamudbhavaḥ / jagadvijayamāṅgalyaśaṅkhaḥ kusumadhanvanaḥ // 3753 asāvekadvitriprabhṛtiparipāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ / purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyannibhṛtamiva candro'bhyudayate // 3754 asiḥ śarā varma dhanuśca noccakair vivicya kiṃ prārthitamīśvareṇa te / athāsti śaktiḥ kṛtameva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // 3755 asijīvī maṣījīvī devalo grāmayājakaḥ / dhāvakaḥ pācakaścaiva ṣaḍ viprāḥ śūdrajātayaḥ // 3756 asitakhuracatuṣkaḥ śyāmalagranthipādaḥ sravati karasamīpe mūtradhārāṃ savegām / daśanacalakhalīnaḥ kukkuṭaskandhabandhaḥ kiṭivarakaṭhinorurdūragaḥ syāt turuṅgaḥ // 3757 asitagirisamaṃ syāt kajjalaṃ sindhupātre surataruvaraśākhā lekhanī patramurvī / likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti // 3758 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu / adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ // 3759 asitabhujagabhīṣaṇāsipatro ruharuhikāhitacittatūrṇacāraḥ / pulakitatanurutkapolakāntiḥ pratibhaṭavikramadarśane'yamāsīt // 3760 asitabhujagaśiśuveṣṭitam abhinavamābhāti ketakīkusumam / āyasavalayālaṃkṛta- viṣāṇamiva dantinaḥ patitam // 3761 asitamekasurāśitamapyamūn na punareṣa vidhurviśadaṃ viṣam / api nipīya surairjanitakṣayaṃ svayamudeti punarnavamārṇavam // 3762 asitavasanasragsaṃvītā ghanāgurusāravan mṛgamadamaṣīsnātā jātāṃ tvameva tamasvinī / abhisara sukhaṃ dantoddyotaṃ na tanvi vikāsayeḥ śvasitamathavā muñceścañcaddvirephaghanodgamam // 3763 asitātmā susaṃnaddhaḥ samāviṣkṛtacāpalaḥ / bhujaṃgakuṭilas tasyā bhrūvikṣepaḥ khalāyate // 3764 asiddhasādhanaṃ sadbhiḥ śāsanaṃ daṇḍa ucyate / taṃ yuktyaiva nayed daṇḍaṃ yuktadaṇḍaḥ praśasyate // 3765 asidhārāṃ viṣaṃ vahniṃ samatve yaḥ prapaśyati / mālāsudhātuṣārāṇāṃ sa yogī kathyate budhaiḥ // 3766 asidhārākramakrītā varamekāpi kākiṇī / na parabhrūvinirdiṣṭā sāgarāntāpi medinī // 3767 asidhārāpathe nātha śatruśoṇitapicchile / ājagāma kathaṃ lakṣmīr nirjagāma kathaṃ yaśaḥ // 3768 asidhenuriyaṃ vibhāti te jitasarvakṣitipālamaṇḍalā / pralaye jagatīmivāśituṃ sphuratī kālakarālajihvakā // 3769 asindūreṇa sīmanto mā bhūnno yoṣitāmiti / ataḥ pariharantyājāv asiṃ dūreṇa te'rayaḥ // 3770 asimātrasahāyasya prabhūtāriparābhave / anyatucchajanasyeva na smayo'sya mahādhṛteḥ // 3771 asīvyad dehe sve paśupatirumāṅkaṃ samaghano vigupto gopībhirduhitaramayāt sā kamalabhūḥ / yadādeśādetaj jagadapi mṛgīdṛkparavaśaṃ sa vaśyaḥ kasya syādahaha viṣamo manmathabharaḥ // 3772 asukhamatha sukhaṃ vā karmaṇāṃ paktivelāsv ahaha niyatamete bhuñjate dehabhājaḥ / tadiha purata eva prāha mauhurtikaścet kathaya phalamamīṣāmantataḥ kiṃ tataḥ syāt // 3773 asukhaiśca vinālāpo guhyasya kathanaṃ tathā / vipadvimokṣaṇaṃ caiva mitratāyāḥ phalatrayam // 3774 asubhiraśubhaṃ tyaktvā dehaṃ nijaṃ kila yogavid viśati viśadaṃ jñānālokāt parasya kalevaram / nayanavivaraiḥ sūkṣmaiḥ sākṣādaho tava naipuṇaṃ viśasi hṛdayaṃ draṣṭuṃ spaṣṭaṃ bahiśca viceṣṭase // 3775 asubhṛtāṃ vadhamācarati kṣamād vadati vākyamasahyamasūnṛtam / parakalatradhanānyapi vāñchati na kurute kimu madyamadākulaḥ // 3776 asuraracitaprayatnād vijñātā diviravañcanā yena / saṃrakṣitā matimatā ratnavatī vasumatī tena // 3777 asurasamaradakṣairvajrasaṃdhṛṣṭacāpair anupamabalavīryaiḥ svaiḥ kulaistulyavīryaḥ / raghuriva sa narendro yajñaviśrāntakośo bhava jagati guṇānāṃ bhājanaṃ bhrājitānām // 3778 asurasuranareśāṃ yo na bhogeṣu tṛptaḥ kathamiha manujānāṃ tasya bhogeṣu tṛptiḥ / jalanidhijalapāne yo na jāto vitṛṣṇas tṛṇaśikharagatāmbhambhaḥpānataḥ kiṃ sa tṛpyet // 3779 asurahitamapyādityotthaṃ vipattimupāgataṃ ditisutaguruḥ prāṇairyoktuṃ na kiṃ kacavat tamaḥ / paṭhati luṭhatīṃ kaṇṭhe vidyāmayaṃ mṛtajīvanīṃ yadi na vahate saṃdhyāmaunavratavyayabhīrutām // 3780 asuro hitamupadiṣṭaḥ prahlādo nāradena garbhasthaḥ / tattvaviduṣāṃ varo'bhūd- dhitopadeśaṃ sadā śṛṇuyāt // 3781 asulabhā sakalendumukhī ca sā kimapi cedamanaṅgaviceṣṭitam / abhimukhīṣviva vāñchitasiddhiṣu vrajati nirvṛtimekapade manaḥ // 3782 asuhṛtsasuhṛccāpi saśatrur mitravānapi / saprajñaḥ prajñayā hīno daivena labhate sukham // 3783 asūcibhedyāmāsādya bālāṃ prauḍhābhilāpiṇīm / hā kaṣṭaṃ muṣito'smīti prabhāte vakti kāmukaḥ // 3784 asūcīsaṃcāre tamasi nabhasi prauḍhajalada- dhvaniprājñaṃmanye patati pṛṣatānāṃ nicaye / idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām // 3785 asūta sadyaḥ kusumānyaśokaḥ skandhāt prabhṛtyeva sapallavāni / pādena nāpaikṣata sundarīṇāṃ saṃparkamāśiñjitanūpureṇa // 3786 asūta sā nāgavadhūpabhogyaṃ mainākamambhonidhibaddhasakhyam / kruddhe'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // 3787 asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ / sa kṛcchraṃ mahadāpnoti nacirāt pāpamācaran // 3788 asūyayā hatenaiva pūrvopāyodyamairapi / kart ṇāṃ gṛhyate saṃpat suhṛdbhirmantribhistathā // 3789 asūyāviṣṭe manasi yadi saṃpat pravartate / tuṣāgniṃ vāyusamyogam iva jānīhi suvrata // 3790 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ / aśuśrūṣā tvarā ślāghā vidyāyāḥ śatravastrayaḥ // 3791 asekato'tyantaniṣekataśca śākhāviśoṣaṃ phalino nirūpya / saptāhamātraṃ śṛtameva sarpir viḍaṅgadugdhāmbu niṣecanīyam // 3792 asevake cānuraktir dānaṃ sapriyabhāṣaṇam / anuraktasya cihnāni doṣe'pi guṇasaṃgrahaḥ // 3793 aseviteśvaradvāram adṛṣṭavirahavyatham / anuktaklībavacanaṃ dhanyaṃ kasyāpi jīvitam // 3794 asoḍhā tatkālollasadasahabhāvasya tapasaḥ kathānāṃ viśrambheṣvatha ca rasikaḥ śailaduhituḥ / pramodaṃ vo diśyāt kapaṭabaṭuveṣāpanayane tvarāśathilyābhyāṃ yugapadabhiyuktaḥ smaraharaḥ // 3795 asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva / sakhi priyaste kṣaṇikaḥ kimanyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ // 3796 asau gireḥ śītalakandarasthaḥ pārāvato manmathacāṭudakṣaḥ / dharmālasāṅgīṃ madhurāṇi kūjan saṃvījate pakṣapuṭena kāntām // 3797 asaujanyañcetobhavasamucitaṃ bhāvayati tad vṛthā saṃsāre'sminnahaha samayaṃ kiṃ gamayasi / cirād bhūyo bhūyaḥ kalayasi sakhedo bhavasukhaṃ tato manye tyāgāt prabhavati parā nirvṛtiriti // 3798 asau nāstīvenduḥ kvacidapi raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitamiva / aharvā rātrirvā dvayamapi praluptapravicayaṃ ghanairbaddhavyūhaiḥ kimidamatighoraṃ vyavasitam // 3799 asau bibhrattāmratviṣamudayaśailasya śirasi skhalan prāleyāṃśuryadi bhavati matto haladharaḥ / tadānīmetat tu pratinavatamāladyutiharaṃ tamo'pi vyālolaṃ vigalati tadīyaṃ nivasanam // 3800 asaubhāgyaṃ dhatte paramasukhabhogāspadamayaṃ vicitraṃ tadgehaṃ bhavati pṛthukārtasvaramayam / niviṣṭaḥ palyaṅke kalayati sa kāntārataraṇaṃ prasādaṃ kopaṃ vā janani bhavatī yatra tanute // 3801 asau maruccumbitacārukesaraḥ prasannatārādhipamaṇḍalāgraṇīḥ / viyuktarāmāturadṛṣṭivīkṣito vasantakālo hanumānivāgataḥ // 3802 asau mahākālaniketanasya vasannadūre kila candramauleḥ / tamisrapakṣe'pi saha priyābhir jotsnāvato nirviśati pradoṣān // 3803 asau mahendradvipadānagandhis trimārgagāvīcivimardaśītaḥ / ākāśavāyurdinayauvanotthān ācāmati svedalavān mukhe te // 3804 asau mahendrādrisamānasāraḥ patirmahendrasya mahodadheśca / yasya kṣaratsainyagajacchalena yātrāsu yātīva puro mahendraḥ // 3805 asau rasaucityaguṇojjvalo'pi gumpho na kāvyavyapadeśayogyaḥ / dhatte khalasyāpi na durviṣahya- dveṣagrahotsāraṇamantratāṃ yaḥ // 3806 asau vidyāśālī śiśurapi vinirgatya bhavanād ihāyātaḥ saṃpratyavikalaśaraccandravadanaḥ / yadālokasthāne bhavati puramunmādataralaiḥ kaṭākṣairnārīṇāṃ kuvalayitavātāyanamiva // 3807 asau samarasāhasaṃ vitanute'grimaśreyase mukundamamumātmani sthirayituṃ na kiṃ vāñchati / ataḥ parataraṃ kutaḥ prataraṇāya vārāṃnidher nidānamiha saṃsṛteḥ sukhasṛteśca kiṃ kāraṇam // 3808 asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ / vinirgataḥ siṃha ivodayācalād gṛhītaniṣpandamṛgo niśākaraḥ // 3809 asau hi dattvā timirāvakāśam astaṃ vrajatyunnatakoṭirinduḥ / jalāvagāḍhasya vanadvipasya tīkṣṇaṃ viṣāṇāgramivāvaśiṣṭam // 3810 asau hi rāmā rativigrahapriyā rahaḥpragalbhā ramaṇaṃ rahogatam / ratena śatrau ramayet parena vā no cedudeṣyatyaruṇaḥ puro ripuḥ // 3811 asau hi saṃketasamutsukābhir vilāsinībhirmadanāturābhiḥ / saroṣadṛṣṭaḥ sphuritādharābhir drutaṃ ravirbhīta ivāstameti // 3812 astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram / nirvāṇabāṇadīpaṃ jagadidamadyoti ratnena // 3813 astaṃ gatavati savitari pāyasapiṇḍaṃ sudhākaraṃ prācī / vyaracayadambarakuśabhuvi carati kalaṅkastadantare kākaḥ // 3814 astaṃ gatavati savitari bhartari madhupaṃ niveśya kośānte / kamalinyo'pi ramante kimatra citraṃ mṛgākṣīṇām // 3815 astaṃgate divānāthe nalinī madhupacchalāt / gilanti svavināśāya guṭikāṃ kālakūṭajām // 3816 astaṃgate nijaripāvapi kumbhayonau saṃkocamāpa jaladhirna tu mādyati sma / gambhīratāguṇacamatkṛtaviṣṭapānāṃ śatrukṣaye'pi mahatāmucitaṃ hyadaḥ syāt // 3817 astaṃgate bhāsvati nāndhakārān śanaiścaro hanti vidhau budhaśca / piturguṇairna pratibhāti putro guṇānvito yaḥ sa guṇena bhāti // 3818 astaṃgato'yamaravindavanaikabandhur bhāsvānna laṅghayati ko'pi vidhipraṇītam / he cakra dhairyamavalambya vimuñca śokaṃ dhīrāstaranti vipadaṃ na tu dīnacittāḥ // 3819 astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitamācaranti sukṛtaṃ vahnau vilīya tviṣaḥ / apyetāstu cikīrṣayeva tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati // 3820 astaṃ muktirupaitu yatra na tanūsādhyā harerbhaktayas tannaḥ saṃsṛtiredhatāṃ niravadhiryasyāḥ prasādodayāt / mūrdhni śrīpuruṣottamapraṇatayaḥ śrīrāmanāmānane hṛddeśe yadunandanasya jaladaśyāmābhirāmākṛtiḥ // 3821 astaṃ yatāpi kila mastakavartināsāv astācalo'himarucā rucimapyalambhi / prāyaḥ paropakṛtaye kṛtino'nepekṣya svārthaṃ vipatkavalitā api bhāvayanti // 3822 astaṃ yātastimirapaṭalīdattabhaṅgaḥ pataṃgaḥ prāpto naivodayagiriśiromūlameṇāvacūlaḥ / tatte kālaṃ katipalamayaṃ bhāti khadyotapota dyotaṃ dyotaṃ punarapi punardyotatāṃ ko vilambaḥ // 3823 astaṃ śaśī yāti śaśāṅkavadane mānaṃ vimuñcādhunā kiṃ mānena mudhā natabhru gaganād bhraśyantyamūstārakāḥ / itthaṃ tvāmanuśikṣayan kṣititalādunnamya pādaṃ śanaiḥ kṣīṇāṃ vīkṣya niśāṃ nisargasubhagaṃ gāyatyasau kukkuṭaḥ // 3824 astagrastagabhastimatkaratatinyaṅnītacañcūpuṭī pāṭīrādrimatho himācalamadhaḥ prakṣipya pakṣadvayam / paścādunnatapucchapuñjamudayatprācīprakāśacchalād aṇḍaṃ maṇḍalamaindavaṃ janayati vyaktaṃ bakoṭīviyat // 3825 astapratyupakāragandhamakṛtasvaprārthanāpekṣama- pyambhobhirbhuvamārdrayanti jaladā jīvantyamī jantavaḥ / daivajñaḥ punarasti vṛṣṭiriti vāgekā mayokteti yad viśvaṃ krītamivādhigacchati tadevāghūrṇate marmaṇi // 3826 astabdhaḥ pūjayen mānyān gurūn sevedamāyayā / arced devānnadambhena śriyamicchedakutsitām // 3827 astabdhatāmacāpalyaṃ vairāṇāṃ cāpyakartṛtām / pratyakṣato vijānīyād bhadratāṃ kṣudratāmapi // 3828 astabdhamaklībamadīrghasūtraṃ sānukrośaṃ ślakṣṇamahāryamanyaiḥ / arogajātīyamudāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam // 3829 astamastakaparyastasamastārkāṃśusaṃstarā / pīnastanasthitātāmrakamravastreva vāruṇī // 3830 astamitaviṣayasaṅgā mukulitanayanotpalā mṛduśvasitā / dhyāyati kimapyalakṣyaṃ nityaṃ yogābhiyukteva // 3831 astamīyuṣi niśākare satī rāgato'tividhurā kumudvatī / ṣaṭpadaṃ garalamagrahīn mukhe saṃmukhe'pi khagaśabdavāritā // 3832 astavyastamitastataḥ pathi patan madyaṃ mahādudvaman hastābhyāṃ mukhamakṣikāḥ pariṇudan gālīrgadan gadgadan / uttālaiḥ śiśubhirbhṛśaṃ valayito bībhatsamūrtirmahān matto dakṣiṇataḥ kṣaṇaṃ kṣipa dṛśaṃ matto'yamāgacchati // 3833 astavyastasamīrakampitatayā dṛṣṭestiraskāriṇīṃ hastenālakavallarīmakuṭilāmānīya karṇāntikam / udvīkṣya priyamārgamadhvagavadhūrastaṃ gate bhāsvati chinnāśā svaniveśameti śanakaiḥ svapnekṣaṇāśaṃsinī // 3834 astavyastān kramatatagatīn patrimālātaraṅgān veṇīdaṇḍāniva dhṛtavatī muktasaṃdhyāṅgarāgā / dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā dyauḥ pratyagradyumaṇivirahādvāntamakṣṇorna yāti // 3835 astādripārśvamupajagmuṣi tigmabhāsi jānīta śītakiraṇo'bhyudito na veti / cārā ivātha rajanītimiraprayuktāś ceruściraṃ caraṇabhūmiṣu cañcarīkāḥ // 3836 astādriśirovinihita- ravimaṇḍalasarasayāvaghaṭṭāṅkam / nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai // 3837 astābhimukhe sūrye udite saṃpūrṇamaṇḍale candre / gamanaṃ budhasya lagne uditāstamite ca ketau // 3838 astāvalambiravibimbatayodayādri- cūḍonmiṣatsakalacandratayā ca sāyam / saṃdhyāpranṛttaharahastagṛhītakāṃsya- tāladvayeva samalakṣyata nākalakṣmīḥ // 3839 astāvilarūkṣākṣyo mūṣakanayanāśca na śubhadā gāvaḥ / pracalaccipiṭaviṣāṇā karaṭāḥ kharasadṛśavarṇāśca // 3840 asti kāraṇamavyaktaṃ sarvavyāpi parāparam / sāṃnidhyādapi durgrāhyaṃ viśvamūrtyopalakṣitam // 3841 asti ko'pi timirastanaṃdhayaḥ kiṃcidañcitapadaṃ sa gāyati / yanmanāgapi niśamya kā vadhūr nāvadhūtahṛdayopajāyate // 3842 asti grīvā śiro nāsti dvau bhujau karavarjitau / sītāharaṇasāmarthyo na rāmo na ca rāvaṇaḥ // 3843 asti jalaṃ jalarāśau kṣāraṃ tat kiṃ vidhīyate tena / laghurapi varaṃ sa kūpo yatrākaṇṭhaṃ janaḥ pibati // 3844 asti putro vaśe yasya bhṛtyo bhāryā tathaiva ca / abhāve sati saṃtoṣaḥ svargastho'sau mahītale // 3845 asti bhayamasti kautukam asti ca mandākṣamasti cotkaṇṭhā / bālānāṃ praṇayijane bhāvaḥ ko'pyeṣa naikarasaḥ // 3846 asti yadyapi sarvatra nīraṃ nīrajarājitam / modate na tu haṃsasya mānasaṃ mānasaṃ vinā // 3847 asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo devaḥ sarvajagatpatirmadhuvadhūvaktrābjacandrodayaḥ / krīḍākroḍatanornavenduviśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ // 3848 asti svarṇamayo'drirasti viṣayaḥ kṣuttṛḍbharāvarjitaḥ santi kṣīraghṛtākarā jaladhayaḥ santi drumāḥ kāmadāḥ / kiṃ nastaccaritādbhutaśravaṇataḥ sādhyaṃ kṣudhā tāmyatāṃ dṛṣṭaṃ yatsavidhe vidhehi sumate tatraiva sarvaṃ śramam // 3849 asti svāduphalaṃ kimasti kimathāghrātuṃ kṣamaḥ korakas tadviśrāmyatu nāma bhoktumucitaṃ patraṃ kimastyantataḥ / sevyo hanta yadīdṛśo'pi manujairvṛkṣādhamaḥ pippalo duḥsvātantryamidaṃ vidheḥ kathaya tat kasyāgrato rudyatām // 3850 astītyeva kṛṣiṃ kuryāt asti nāstīti vāṇijam / nāstītyeva ṛṇaṃ dadyāt nāhamasmīti sāhasam // 3851 astu tāvadagastyena jahnormahimanihnavaḥ / kā kathā tasya bālasya viśvagrāse'pyatṛpyataḥ // 3852 astu svastyayanāya digdhanapate kailāsaśailāśraya- śrīkaṇṭhābharaṇenduvibhramadivānaktaṃbhramatkaumudī / yatrālaṃ nalakūbarābhisaraṇārambhāya rambhāsphurat pāṇḍimnaiva tanostanoti virahavyagrāpi veśagraham // 3853 aste śivā paścimāyāṃ paracakrabhayāya sā / śubhā kuberadiśyaste grāmāntaḥ śūnyakāriṇī // 3854 astokavismayamapasmṛtapūrvavṛttam udbhūtanūtanabhayajvarajarjaraṃ naḥ / ekakṣaṇatruṭitasaṃghaṭitapramoham ānandaśokaśabalatvamupaiti cetaḥ // 3855 astodayācalavilambiravīndubimba- vyājāt kṣaṇaṃ śravaṇayornihitāravindā / tārācchalena kusumāni samutkṣipantī saṃdhyeyamāgatavatī pramadeva kācit // 3856 astodayādrigatamarkaśaśāṅkabimbam ahno'tivārdhakadaśāmavalambitasya / tārākṣarāṇi paṭhituṃ tapanīyaśaila- nāsāvasaktamupanetramivābabhāse // 3857 astopadhānavinihita- ravibimbaśironikuñcitadigaṅgaḥ / vaste'ndhakārakambalam ambaraśayane dinādhvanyaḥ // 3858 astyatraiva kilārṇave tadamṛtaṃ tatraiva hālāhalaḥ santyasmin malaye paṭīrataravastatraiva vātāśanāḥ / yadyadvastvabhijātamasti savidhe tattad durāpaṃ nṛṇāṃ prāptavyaṃ rasanāñcale karatale bhāle ca vedhā nyadhāt // 3859 astyadyāpi catuḥsamudraparikhāparyantamurvītalaṃ vartante'pi ca tatra tatra rasikā goṣṭhīṣu saktā nṛpāḥ / ekastatra nirādaro bhavati cedanyo bhavet sādaro vāgdevī vadanāmbuje vasati cet ko nāma dīno janaḥ // 3860 astyapratisamādheyaṃ stanadvandvasya dūṣaṇam / sphuṭatāṃ kañcukānāṃ yan nāyātyāvaraṇīyatām // 3861 astyuttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ / pūrvāparau toyanidhī vagāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // 3862 astyekaṃ bhuvanaṃ sūkṣmaṃ kṣamadhve yatra vīkṣitum / viṣayāṃścitravidyāyāś citrāṇāṃ calatāṃ tathā // 3863 nāṭakākhyāyikānāṃ ca śakyān sarvavidhānapi / sphuraṇā jāyate prāyas tata eva kalākṛtām // 3864 astyeva bhūbhṛtāṃ mūrdhni divi vā dyotate'mbudaḥ / marudbhirbhajyamāno'pi sa kimeti rasātalam // 3865 astyevoddāmadāvānalavikalataraṃ kānanaṃ yatra tatra prauḍhottāpābhibhūtaṃ jagadapi sakalaṃ nirjalā eva nadyaḥ / kiṃ re nirlajja garjaṃ kalayasi bahuśastarjayan pānthabālāḥ parjanya tvāmamī kiṃ kvacidapi gaṇayantyambudatvena lokāḥ // 3866 astraṃ vimucya sakalaṃ prathamaprayoge bhūyo'pi hantumabalāṃ vihitodyamasya / puṣpāyudhasya vapureva tadīyamekaṃ lakṣyaṃ ca hanta śaradhiśca tadā babhūva // 3867 astraṃ strī vāmano martyaḥ paśurebhyo'thavetaraḥ / vidhiyogād bhavet kāmaṃ pauruṣaṃ na parityajet // 3868 astrajvālāvalīḍhapratibalajaladherantaraurvāyamāṇe senānāthe sthite'smin mama pitari gurau sarvadhanvīśvarāṇām / karṇālaṃ saṃbhrameṇa vraja kṛpa samaraṃ muñca hārdikyaśaṅkāṃ tāte cāpadvitīye vahati raṇadhuraṃ ko bhayasyāvakāśaḥ // 3869 astraprayogakhuralīkalahe gaṇānāṃ sainyairvṛto'pi jita eva mayā kumāraḥ / etāvatāpi parirabhya kṛtaprasādaḥ prādādimaṃ priyaguṇo bhagavān gururme // 3870 astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge kṣaṇaṃ vyūḍhāsṛksariti svanatpraharaṇe varmodvamadvāhnini / āhūyājimukhe sa kosalapatirbhagne pradhāne bale ekenaiva rumaṇvatā śaraśatairmattadvipastho hataḥ // 3871 astrāṇi plavagādhipena vihitāḥ paulastyavakṣaḥsthalī- saṃghaṭṭānaladattadāvavipadaḥ sīdanti bhūmīruhāḥ / utpāṭya prahitaśca śailaśikharo laṅkendrahastāvalī- niṣpiṣṭo nijakuñjanirjharajalairjambālapiṇḍāyate // 3872 astrāmāsa tṛṇaṃ priyādruhi tṛṇāmāsa smarārerdhanur dārāmāsa muneḥ śilāpi nṛvarāmāsa svayaṃ pādukā / kulyāmāsa mahārṇavo'pi kapayo yodhāṃbabhūvustadā paulastyo maśakībabhūva bhagavaṃstvaṃ mānuṣāmāsithāḥ // 3873 astraughaprasareṇa rāvaṇirasau yaṃ duryaśobhāginaṃ cakre gautamaśāpayantritabhujasthemānamākhaṇḍalam / kacchāvartakulīratāṃ gamayatā vīra tvayā rāvaṇaṃ tatsaṃmṛṣṭamaho viśalyakaraṇī jāgarti satputratā // 3874 astvakṣaragrahavidhirjanuṣāṃ sahasrair āpātato bhavatu vāpi tato'rthabodhaḥ / durvādikalpitavikalpataraṅgasāndrān duṣpūrvapakṣajaladhīn kathamuttareyuḥ // 3875 asthānagāmibhiralaṃkaraṇairupetā bhūyaḥ padaskhalananihnutiraprasannā / vāṇīva kāpi kukaverjanahasyamānā drāṅnirgatā nijagṛhād vanitā madāndhā // 3876 asthānābhiniveśitā ratipateraucityabhaṅgo rater vaiyarthyaṃ navayauvanasya kimapi premṇaḥ kalaṅkāṅkuraḥ / saubhāgyasya vimānanā viguṇatā saundaryasāraśriyaḥ śṛṅgārasya viḍambanā kimaparaṃ veśyāratāḍambaraḥ // 3877 asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān / bālādanyaḥ ko'mbhasi jighṛkṣatīndoḥ sphuradbimbam // 3878 asthāne gamitā layaṃ hatadhiyāṃ vāgdevatā kalpate dhikkārāya parābhavāya mahate tāpāya pāpāya vā / sthāne tu vyayitā satāṃ prabhavati prakhyātaye bhūtaye cetonirvṛtaye paropakṛtaye prānte śivāvāptaye // 3879 asthāne janasaṃkaṭe mayi manāk kāñcīṃ samāskandati vyālole raśanāṃśuke vigalite nīte ca nābheradhaḥ / dhanyo'yaṃ sa karaḥ kuraṅgakadṛśā tasminnavasthāntare kampātaṅkakaraṃbitāṅgalatayā yasyāvakāśaḥ kṛtaḥ // 3880 asthāne tāḍito vājī bahūn doṣānavāpnuyāt / tāvadbhavanti te doṣā yāvajjīvatyasau hayaḥ // 3881 asthāne'bhiniviṣṭān mūrkhānasthāna eva saṃtuṣṭān / anuvartante dhīrāḥ pitara iva krīḍato bālān // 3882 asthāne hyapi ca sthāne satataṃ cānugāmini / kruddho daṇḍān praṇayati vividhāṃstejasā vṛtaḥ // 3883 asthikṣodavatīva kundamukulaiḥ phullaiḥ palāśadrumaiḥ sāṅgāraprakareva dhūmakaluṣevotpātibhiḥ ṣaṭpadaiḥ / raktākṣadyutibhiḥ saśeṣadahanālāteva puṃskokilair dṛṣṭā prāṇasamāciteva pathikairārād vanāntasthalī // 3884 asthi nāsti śiro nāsti bāhurasti niraṅguliḥ / nāsti pādadvayaṃ gāḍham aṅgamāliṅgati svayam // 3885 asthiraṃ jīvitaṃ loke yauvanaṃ dhanamasthiram / asthiraṃ putradārādi dharmaḥ kīrtirdvayaṃ sthiram // 3886 asthiraḥ kulasaṃbandhaḥ sadā vidyā vivādinī / mado mohāya mithyaiva muhūrtanidhanaṃ dhanam // 3887 asthiramanekarāgaṃ guṇarahitaṃ nityavakraduṣprāpam / prāvṛṣi surendracāpaṃ vibhāvyate yuvaticittamiva // 3888 asthireṇa śarīreṇa sthiraṃ karma samācaret / avaśyameva yāsyanti prāṇāḥ prāghūrṇakā iva // 3889 asthivad dadhivaccaiva śaṅkhavad bakavat tathā / rājaṃstava yaśo bhāti punaḥ saṃnyāsidantavat // 3890 asthiṣvarthāḥ sukhaṃ māṃse tvaci bhogāḥ striyo'kṣiṣu / gatau yānaṃ svare cājñā sarvaṃ sattve pratiṣṭhitam // 3891 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam / carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ // 3892 jarāśokasamāviṣṭaṃ rogāyatanamāturam / rajasvalamanityaṃ ca bhūtāvāsamimaṃ tyajet // 3893 nadīkūlaṃ yathā vṛkṣaṃ vṛkṣaṃ vā śakuniryathā / tathā tyajannimaṃ dehaṃ kṛcchrād grāhād vimucyate // 3894 asthīni majjā śuklaṃ ca pituraṃśāstrayo matāḥ / raktaṃ romāṇi palalam aṃśā māturamī matā // 3895 asthīnyasthīnyajinamajinaṃ bhasma bhasmendurindur gaṅgā gaṅgoraga uraga ityākulāḥ saṃbhrameṇa / bhūṣāveṣopakaraṇagaṇaprāpaṇavyāpṛtānāṃ nṛttārambhapraṇayini śive pāntu vāco gaṇānām // 3896 asnātāśī malaṃ bhuṅkte ajapī pūyabhakṣaṇam / ahutāśī viṣaṃ bhuṅkte adātā viṣamaśnute // 3897 aspṛśyasaṃgatimiha pravidhāya soḍhā daṇḍāhatīḥ paṭaha bandhamapi prapadya / doṣaṃ prakāśayasi yatpratirathyameva lokasya tadvimukhatāṃ prakaṭīkaroṣi // 3898 aspṛśyo'stu malīmaso'stvaniyatāhāro'stvato'pyudbhaṭair doṣairastu paraḥśataiḥ parivṛtaḥ kākastataḥ kā kṣatiḥ / bhuṅkte bhojyamupasthitaṃ samupahūyaiva svayaṃ bāndhavān yaḥ sīdan kṣudhayā vicintaya tato dhanyaśca puṇyaśca kaḥ // 3899 aspṛṣṭe rāhubhītyāhani niśi ca same kalmaṣacchāyayone hāsatrāsād vidūre samupacitavibhāvaibhave hṛdyagandhe / pāthodācchādahīne dharaṇitalagatādurlabhe sarvalokā- hlādaṃ cāpyādadhāne sumukhi tava mukhaupamyaleśaḥ sudhāṃśau // 3900 asmatpūrvaiḥ surapatihṛtaṃ draṣṭukāmaisturaṅgaṃ bhittvā kṣoṇīmagaṇitabalaiḥ sāgaro vardhitātmā / satkārārthaṃ tava yadi girīnādiśed guptapakṣā na śrānto'pi praṇayamucitaṃ naiva bandhorvihanyāḥ // 3901 asmatprayāṇasamaye kuru maṅgalāni kiṃ rodiṣi priyatame vada kāraṇaṃ me / bhoḥ prāṇanātha virahānalatīvratāpa- dhūmena vāri galitaṃ mama locanānām // 3902 asmadīśvaraviśvāsapramāṇena prabhoḥ kṛpā / vidhātuṃ prabhavet kāryaṃ sāhāyyaṃ ca tathaiva naḥ // 3903 asmadripūṇāmanilāśanānāṃ datto nivāsaḥ khalu candanena / itīva roṣād vyajanasya vāyur vyaśoṣayaccandanamaṅgasaṃstham // 3904 asmadvairī śaśabhṛdamunā jīyate hyandhakāraḥ sāraṅgākṣyā mukhamanugataḥ keśapāśacchalena / taṃ saṃśrutya pragalitamahāḥ śītaraśmistadaiva prāptaḥ sevāghaṭanavidhaye mālatīdāmabhaṅgyā // 3905 asmākaṃ jalajīvināṃ jalamidaṃ sadvājirājivrajaiḥ pātavyaṃ pararaktaraktamanasāṃ tṛptiḥ patīnāṃ kṣayaḥ / matvaivaṃ kila rājarāja nṛpate tvajjaitrayātrotsave matsī roditi makṣikā ca hasati dhyāyanti vairistriyaḥ // 3906 asmākaṃ paramandirasya caritaṃ yadyapyavācyaṃ bhavet svāmī tvaṃ kathayāmi tena bhavataḥ kiṃcit priyādūṣaṇam / śrīmad rāma nṛpa tvayā raṇamukhe pāṇigrahaḥ sādaraṃ yasyāḥ sāsilatā parasya hṛdaye dṛṣṭā luṭhantī mayā // 3907 asmākaṃ bata maṇḍale prathamataḥ patyā karaḥ pātyate kāñcīkuntalamadhyadeśaviṣayān saṃtyajya bhūriśriyaḥ / ityālokya kucau payoruhadṛśāṃ jātau sunīlānanau no nīco'pi parābhavaṃ viṣahate kiṃ tādṛśāvunnatau // 3908 asmākaṃ vadarīcakraṃ badarī ca tavāṅgaṇe / vādarāyaṇasambandhād yūyaṃ yūyaṃ vayaṃ vayam // 3909 asmākaṃ vratametadeva yadayaṃ kuñjodare jāgaraḥ śuśrūṣā madanasya vaktramadhubhiḥ saṃtarpaṇīyo'tithiḥ / nistriṃśāḥ śataśaḥ patantu śirasaśchedo'thavā jāyatām ātmīyaṃ kulavartma putri na manāgullaṅghanīyaṃ tvayā // 3910 asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ no vakrā gatiruddhataṃ na hasitaṃ naivāsti kaścinmadaḥ / kintvanye'pi janā vadanti subhago'pyasyāḥ priyo nānyato dṛṣṭiṃ nikṣipatīti viśvamiyatā manyāmahe duḥsthitam // 3911 asmākamaṅgamaṅgaṃ paṇyopanataṃ mahādhananidhānam / dāsīsutāḥ kimete svādanti viṭāḥ prasaṅgena // 3912 asmākamadhyāsitametadantas tāvadbhavatyā hṛdayaṃ cirāya / bahistvayālaṃkriyātamidānī- muro muraṃ vidviṣataḥ śriyeva // 3913 asmākamātmabhūrbhūtvā hantāsmāneva haṃsi yat / re re kandarpa tannityam anaṅgatvaṃ sadāstu te // 3914 asmākamekapada eva marudvikīrṇa- jīmūtajālarasitānukṛtirninādaḥ / gambhīramaṅgalamṛdaṅgasahasrajanmā śabdāntaragrahaṇaśaktimapākaroti // 3915 asmāt paraṃ bata yathāśruti saṃbhṛtāni ko naḥ kule nivapanāni niyacchatīti / nūnaṃ prasūtivikalena mayā prasiktaṃ dhautāśruśeṣamudakaṃ pitaraḥ pibanti // 3916 asmādṛśāṃ nūnamapuṇyabhājāṃ na svopayogī na paropayogī / sannapyasadrūpatayaiva vedyo dāridryamudro guṇaratnakoṣaḥ // 3917 asmānavehi kalamānalamāhatānāṃ yeṣāṃ pracaṇḍamusalairavadātataiva / snehaṃ vimucya sahasā khalatāṃ prayānti ye svalpapīḍanavaśānna vayaṃ tilāste // 3918 asmān mā bhaja kālakūṭabhagini svapne'pi padmālaye vyādhībhūya kadarthayanti bahuśo mātarvikārā ime / yaccakṣurna nirīkṣatecchaviṣayaṃ naivaṃ śṛṇoti śrutiḥ prāṇā eva varaṃ prayānti na punarniryānti vāco bahiḥ // 3919 asmān vicitravapuṣaścirapṛṣṭhalagnān ko vā vimuñcati sakhe yadi vā vimuñca / hā hanta kekivara hāniriyaṃ tavaiva bhūpālamūrdhani punarbhavitā sthitirnaḥ // 3920 asmān sādhu vicintya saṃyamadhanānuccaiḥ kulaṃ cātmanas tvayyasyāḥ kathamapyabāndhavakṛtāṃ snehapravṛttiṃ ca tām / sāmānyapratipattipūrvakamiyaṃ dāreṣu dṛśyā tvayā bhāgyāyattamataḥparaṃ na khalu tadvācyaṃ vadhūbandhubhiḥ // 3921 asmābhiḥ kalitaṃ purā na bhavatī bhuktā nṛbhiḥ kairapi prauḍhā mānavaśālinīti calitaṃ cetaḥ sakāmaṃ tvayi / dhik tvāṃ saṃprati sadbhujaṅgajanatāsaṃśleṣamātanvatī gamyā sarvajanasya vāravanitevotkṣepaṇīyāsi naḥ // 3922 asmābhiḥ smayalolamauliphalakairmuktāvisārādhipaṃ vedoddhāraparaḥ karastava paraṃ dānāmbupūtaḥ stutaḥ / kintu kṣmātilaka kṣamasva kavibhiḥ kiṃ nāma nālokyate dṛṣṭaḥ spaṣṭataraṃ tavāpi nibhṛtaḥ pāṇau sa vaisāriṇaḥ // 3923 asmābhiścaturamburāśiraśanāvacchedinīṃ medinīṃ bhrāmyadbhirna sa ko'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ / yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇamekamardhamathavā niḥśvasya viśrāmyate // 3924 asmāllokādūrdhvamamuṣya cādho mahattamastiṣṭhati hyandhakāram / tadvai mahāmohanamindriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan // 3925 asmiṃścandramasi prasannamahasi vyākoṣakundatviṣi prācīnaṃ khamupeyuṣi tvayi manāgdūraṃ gate preyasi / śvāsaḥ kairavakorakīyati mukhaṃ tasyāḥ sarojīyati kṣīrodīyati manmatho dṛgapi ca drāk candrakāntīyati // 3926 asmiṃste śirasi tadā kānte vaidūryasphaṭikasuvarṇāḍhye / śobhāṃ svāṃ na vahati tāṃ baddhā suśliṣṭā kuvalayamāleyam // 3927 asmiñ jagati mahatyapi kimapi na tadvastu vedhasā vihitam / animittavatsalāyā bhavati yato māturupakāraḥ // 3928 asmiñ jaḍe jagati ko nu bṛhatpramāṇa- karṇaḥ karī nanu bhaved duritasya pātram / ityāgataṃ tamapi yo'linamunmamātha mātaṅga eva kimataḥparamucyate'sau // 3929 asmiñ jarāmaraṇamṛtyumahātaraṅga- miśrodadhau mahati saṃparivartamānaḥ / puṇyaplavena sukṛtena narāstarantaḥ saṃprāpya tīramabhayaṃ sukhamāpnuvanti // 3930 asmin kaḥ prabhavedyogo hyasaṃdhārye'mitātmani / laṅghane kaḥ samarthaḥ syād ṛte devaṃ maheśvaram // 3931 asmin karīndrakaranirgalitāravinda- kandānukāriṇi ciraṃ rucicakravāle / kasmai phalāya kulaṭākulakoṭihomaṃ haṃho mṛgāṅka kuruṣe karuṇāmapāsya // 3932 asmin kāle tu yadyuktaṃ tadidānīṃ vidhīyatām / gataṃ tu nānuśocanti gataṃ tu gatameva hi // 3933 asmin kuñje vināpi pracalati pavanaṃ vartate ko'pi nūnaṃ paśyāmaḥ kiṃ na gatvetyanusarati gaṇe bhītabhīte'rbhakāṇām / tasmin rādhāsakho vaḥ sukhayatu vilasan krīḍayā kaiṭabhārir vyātanvāno mṛgāriprabalavuraghurārāvaraudroccanādān // 3934 asmin kuṭilakalloladolāvikṣobhite'mbhasi / hāsyahetuḥ kathaṃ setuḥ sikatāmuṣṭibhirbhavet // 3935 asmin kelivane sugandhapavane krīḍatpuraṃdhrījane guñjadbhṛṅgakule viśālabakule kūjatpikīsaṃkule / unmīlannavapāṭalāparimale mallīprasūnākule yadyekāpi na mālatī vikasitā tatkiṃ na ramyo madhuḥ // 3936 asmin digvijayodyate patirayaṃ me stāditi dhyāyati kampaṃ sāttvikabhāvañcati ripukṣoṇīndradārā dharā / asyaivābhimukhaṃ nipatya samare yāsyadbhirūrdhvaṃ nijaḥ panthā bhāsvati dṛśyate bilamayaḥ pratyarthibhiḥ pārthivaiḥ // 3937 asmin naktamaharvivekavikale kālādhame nīradaiḥ saṃnaddhairabhito niruddhagaganābhogāsu digbhittiṣu / bhānorna prasarantu nāma kiraṇāḥ kiṃ tvasya tejasvinaḥ sattāmātraparigraheṇa vikasantyadyāpi padmākarāḥ // 3938 asminnagṛhyata pinākabhṛtā salīlam ābaddhavepathuradhīravilocanāyāḥ / vinyastamaṅgalamahauṣadhirīśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // 3939 asminnabhyudite jagattrayadiśāmullāsahetau diśām āsyamlānihare sudhārasanidhau deve niśāsvāmini / vaktraṃ mudritamambujanma bhavatā cet kiṃ tataḥ śāśvataṃ naitasyeśvaramaulimaṇḍanamaṇergāyanti viśve yaśaḥ // 3940 asmin na nirguṇaṃ gotre apatyamupajāyate / ākare padmarāgāṇāṃ janma kācamaṇeḥ kutaḥ // 3941 asminnambhodavṛndadhvanijanitaruṣi prekṣamāṇe'ntarikṣaṃ mā kāka vyākulo bhūstaruśirasi śavakravyaleśānaśāna / dhatte mattebhakumbhavyatikarakarajagrāmavajrāgrajāgrad grāsavyāsaktamuktādhavalitakavalo na spṛhāmatra siṃhaḥ // 3942 asminnīṣadvalitavitatastokavicchinnabhugnaḥ kiṃcillīlopacitavibhavaḥ puñjitaścotthitaśca / dhūmodgārastaruṇamahiṣaskandhanīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān // 3943 asmin parasparadveṣaparuṣe puruṣāyuṣe / kevalaṃ madhurā vāṇī dadātyānīya sauhṛdam // 3944 asmin prakīrṇapaṭavāsakṛtāndhakāre dṛṣṭo manāṅmaṇivibhūṣaṇaraśmijālaiḥ / pātālamudyataphaṇākṛtiśṛṅgako'yaṃ māmadya saṃsmarayatīva bhujaṅgalokaḥ // 3945 asmin prakṛtimanojñe lagnā prāyeṇa mānmathī dṛṣṭiḥ / sundari yato bhavatyāḥ pratikṣaṇaṃ kṣīyate madhyaḥ // 3946 asmin bhūvalaye janasya mahimā bhāgyena saṃjāyate no tatrāsti hi kāraṇaṃ prayatatā naivātha kaścid guṇaḥ / kākāyāśucibhojine hi vitaratyuccaistu loko baliṃ muktāhāraparāyaṇāya śucaye no hanta haṃsāya yat // 3947 asmin marau kimaparaṃ vacasāmavācyaṃ mā muñca pāntha muhurāśritavatsalo bhūḥ / etat tvayā jalalavāmiṣalālasena dṛṣṭaṃ jvalatparikaraṃ sikatāvitānam // 3948 asmin mahatyanavadhau kila kālacakre dhanyāstu ye katipaye śukayogimukhyāḥ / līnāstvadaṅghriyugale pariśuddhasattvās tānātmanastava nakhānavadhārayāmaḥ // 3949 asmin mahāmohamaye kaṭāhe sūryāgninā rātridinendhanena / māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā // 3950 asmin varṣamahe na vartata idaṃ yatkāmadevotsave stheyaṃ putri nirannayā tadadhunā kiṃcin mukhe dīyatām / ityukte jaratījanena kathamapyadhvanyavadhvā tataḥ paryaste'hani kalpitaśca kavalo dhautaśca dhārāśrubhiḥ // 3951 asmin vasante na narāḥ sahante vadhūviyogaṃ ca balāsarogam / kuraṅganābhidravalepabhābhir bhajantu dṛptāḥ pramadāḥ praliptāḥ // 3952 asmin sakhe nanu maṇitvamahāsubhikṣe cintāmaṇe tvamupalo bhava mā maṇirbhūḥ / adyedṛśā hi maṇayaḥ prabhavanti loke yeṣāṃ tṛṇagrahaṇakauśalameva bhūṣā // 3953 asmin sthite vipadabhūd iti saṃcintya varjyate / mūḍhaiḥ parivṛḍhairāpatsevako maṅgalecchubhiḥ // 3954 asmi vīrajananīti jananyām asmi vīraramaṇīti ramaṇyām / saṃmadaṃ vyadadhadutsukacetās tāratūryataralaścalito'nyaḥ // 3955 asmi vīratanayā varavīra- preyasī ca kuru vīrasavitrīm / adya hṛdyasamarairiti mātā kācidāha tilakākṣatapūrvam // 3956 asmai karaṃ pravitarantu nṛpā na kasmād asyaiva tatra yadabhūt pratibhūḥ kṛpāṇaḥ / daivād yadā pravitaranti na te tadaiva nedaṃkṛpā nijakṛpāṇakaragrahāya // 3957 asya kṣoṇipateḥ parārdhaparayā lakṣīkṛtāḥ saṃkhyayā prajñācakṣuravekṣyamāṇatimiraprakhyāḥ kilākīrttayaḥ / gīyante svaramaṣṭamaṃ kalayatā jātena vandhyodarān mūkānāṃ prakareṇa kūrmaramaṇīdugdhodadheḥ rodhasi // 3958 asyatyuccaiḥ śakalitavapuścandano nātmagandhaṃ nekṣuryantrairapi madhuratāṃ pīḍyamāno jahāti / yadvat svarṇaṃ na calati hitaṃ chinnaghṛṣṭopataptaṃ tadvat sādhuḥ kujananihato'pyanyathātvaṃ na yāti // 3959 asya dagdhodarasyārthe kiṃ na kurvanti paṇḍitāḥ / vānarīmiva vāgdevīṃ nartayanti gṛhe gṛhe // 3960 asya pracaṇḍabhujadaṇḍabhavaḥ kṛśānuś caṇḍāṃśucaṇḍakarajit sumahāpratāpaḥ / pratyarthibhūpatipalāśavanaṃ vidahya prauḍhāsu dikṣu bahudāhamurīkaroti // 3961 asya prayāṇeṣu samagraśakter agresarairvājibhirutthitāni / kurvanti sāmantaśikhāmaṇīnāṃ prabhāprarohāstamayaṃ rajāṃsi // 3962 asya śrībhojarājasya dvayameva sudurlabham / śatrūṇāṃ śṛṅkhalairlohaṃ tāmraṃ śāsanapatrakaiḥ // 3963 asya snigdhasya varṇasya vipattirdāruṇā katham / idaṃ ca mukhamādhuryaṃ kathaṃ dūṣitamagninā // 3964 asyāṃ netrapathaṃ manye gatāyāṃ lolacakṣuṣi / bhavanti pañcabāṇasya svabāṇā eva vairiṇaḥ // 3965 asyāṃ prāvṛṣi cātakairjalakaṇā labdhā na cet kiṃ tato bhāviprāvṛṣi dāsyate dviguṇamityabhra tvayā gamyate / ete'dyaiva layaṃ vrajanti pṛthukairetat kulīno na ced ekaḥ prāṇiti tāvataiva kṛtamastyatraiva naḥ saṃśayaḥ // 3966 asyāṃ munīnāmapi mohamūhe bhṛgurmahān yatkucaśailaśīlī / nānāradāhlādi mukhaṃ śritorur vyāso mahābhāratasargayogyaḥ // 3967 asyāṃ vapurvyūhavidhānavidyāṃ kiṃ dyotayāmāsa navāṃ sa kāmaḥ / pratyaṅgasaṅgasphuṭalabdhabhūmā lāvaṇyasīmā yadimāmupāste // 3968 asyāṃ sakhe badhiralokanivāsabhūmau kiṃ kūjitena khalu kokila komalena / ete hi daivahatakāstadabhinnavarṇaṃ tvāṃ kākameva kalayanti kalānabhijñāḥ // 3969 asyāḥ kacānāṃ śikhinaśca kiṃnu vidhiṃ kalāpau vimateragātām / tenāyamebhiḥ kimapūji puṣpair abhartsi dattvā sa kimardhacandram // 3970 asyāḥ kararuhakhaṇḍita- kāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ / paṭavigalitaniṣkaluṣā svadate pīyūṣadhāreva // 3971 asyāḥ karaspardhanagardhanarddhir bālatvamāpat khalu pallavo yaḥ / bhūyo'pi nāmādharasāmyagarvaṃ kurvan kathaṃ vāstu na sa pravālaḥ // 3972 asyāḥ karṇāvataṃsena jitaṃ sarvaṃ vibhūṣaṇam / tathaiva śobhate'tyartham asyāḥ śravaṇakuṇḍalam // 3973 asyāḥ kāntasya rūpasya savaupamyātiśāyinaḥ / ekaiva gacchet sādṛśyaṃ svacchāyā darpaṇāśritā // 3974 asyāḥ kāmanivāsaramyabhavanaṃ vaktraṃ vilokyādarān niścityeva sudhākaraṃ priyatamaṃ bhūmīgataṃ śobhanam / nāsāmauktikakaitavena rucirā tārāpi sā rohiṇī manye tadvirahāsahiṣṇuhṛdayā tatsaṃnidhiṃ sevate // 3975 asyāḥ kuśeśayadṛśaḥ śaśiśubhraśubhraṃ nāsāgravarti navamauktikamācakāsti / kailāsamānasasarovararājahaṃsyā niḥkṣiptamaṇḍamiva jāgrati puṇḍarīke // 3976 asyāḥ khalu granthinibaddhakeśa- mallīkadambapratibimbaveṣāt / smarapraśastī rajatākṣareyaṃ pṛṣṭhasthalīhāṭakapaṭṭikāyām // 3977 asyāḥ padau cārutayā mahantāv apekṣya saukṣmyāllavabhāvabhājaḥ / jātā pravālasya mahīruhāṇāṃ jānīmahe pallavaśabdalabdhiḥ // 3978 asyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau nirdhauto'dharaśoṇimā vilulitasrastasrajo mūrdhajāḥ / kāñcīdāma daraślathāñcalamiti prātarnikhātairdṛśor ebhiḥ kāmaśaraistadadbhutamabhūd yanme manaḥ kīlitam // 3979 asyāḥ pīṭhopaviṣṭāyā abhyaṅgaṃ vitanotyasau / lasacchroṇi caladveṇi naṭadgurupayodharam // 3980 asyāḥ pīnastanavyāpte hṛdaye'smāsu nirdaye / avakāśalavo'pyasti nātra kutra bibhartu naḥ // 3981 asyāḥ saṃyamavān kaco madhukarairabhyarthyamāno muhur bhṛṅgīgopanajābhiśāpamacirādunmārṣṭukāmo nijam / sīmantena kareṇa komalarucā sindūrabinducchalād ātaptāyasapiṇḍamaṇḍalamasāvādātumākāṅkṣati // 3982 asyāḥ sa cārurmadhureva kāruḥ śvāsaṃ vitene malayānilena / amūni sūnairvidadhe'ṅgakāni cakāra vācaṃ pikapañcamena // 3983 asyāḥ sapakṣaikavidhoḥ kacaughaḥ sthāne mukhasyopari vāsamāpa / pakṣasthatāvadbahucandrako'pi kalāpināṃ yena jitaḥ kalāpaḥ // 3984 asyāḥ sargavidhau prajāpatirabhūccandro nu kāntaprabhaḥ śṛṅgāraikarasaḥ svayaṃ nu madano māso nu puṣpākaraḥ / vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhaven manoharamidaṃ rūpaṃ purāṇo muniḥ // 3985 asyāḥ sargavidhau prajāpatiraho candro na saṃbhāvyate no devaḥ kusumāyudho na ca madhurdūre viriñcaḥ prabhuḥ / etanme matamutthiteyamamṛtāt kācit svayaṃ sindhunā yā manthācalaloḍitena haraye dattvā śriyaṃ rakṣitā // 3986 asyāḥ sugandhinavakuṅkumapaṅkadatto mugdhaścakāsti tilako madirekṣaṇāyāḥ / āviṣṭarāgamabhirāmamukhāravinda- niṣyandalagnamiva me hṛdayaṃ dvitīyam // 3987 asyāḥ svedāmbubinducyutatilakatayā vyaktavaktrendukānter vāraṃvāreṇa vegaprahaṇanagaṇanākelivācālitāyāḥ / tatpātotpātatālakramanamitadṛśastāṇḍavottālatālī- lālityāllobhitāḥ smaḥ pratipadamamunā kandukakrīḍitena // 3988 asyāṅke kaṣapaṭṭabhāsicapalā śrīḥ svarṇarekhāyate dhārāsāraghanaṃ sudarśanamadaścakraṃ jagatpaśyati / prodañcadvanamālamañjanarucā dehena pītāmbaraṃ dūronnītaśikhaṇḍamaṇḍalamidaṃ rūpaṃ harerambudaḥ // 3989 asyā dhāmasarovare bhujabise vaktrāravinde bhraman netrabhrūbhramare suyauvanajale kastūrikāpaṅkile / vakṣojapratikumbhikumbhadalanakrodhādupetya drutaṃ magnaścittamataṃgajaḥ kathamasāvutthāya niryāsyati // 3990 asyānanasya bhavataḥ khalu koṭireṣā kaṇṭārikā yadi bhavedaviśīrṇaparṇā / yogyā kva te karabha kalpatarorlatāyās te pallavā vimalavidrumabhaṅgabhājaḥ // 3991 asyābhyāsād granthavaryasya śiṣyaḥ sarvajñaḥ syād visphuraccārubuddhiḥ / arthaṃ kāmaṃ vetti dharmaṃ ca mokṣaṃ niḥsaṃdehaṃ śīlituṃ paṇḍito'pi // 3992 asyā manoharākārakabarībhāratarjitāḥ / lajjayeva vane vāsaṃ cakruścamarabarhiṇaḥ // 3993 asyāmapūrva iva ko'pi kalaṅkariktaś candro'paraḥ kimuta tanmakaradhvajena / romāvalīguṇamilatkucamandareṇa nirmathya nābhijaladhiṃ dhruvamuddhṛtaḥ syāt // 3994 asyā mukhaṃ himarucirnanu yadvidhātrā saṃpūrya sarvamavaśeṣatayātra muktaḥ / āśyānatāmupagato'sya rucā cakāsti nāsāgramauktikamiṣādamṛtasya binduḥ // 3995 asyā mukhaśrīpratibimbameva jalācca tātānmukurācca mitrāt / abhyarthya dhattaḥ khalu padmacandrau vibhūṣaṇaṃ yācitakaṃ kadācit // 3996 asyā mukhasyāstu na pūrṇamāsyaṃ pūrṇasya jitvā mahimā himāṃśum / bhrūlakṣmakhaṇḍaṃ dadhadardhamindur bhālastṛtīyaḥ khalu yasya bhāgaḥ // 3997 asyā mukhena lokānāṃ hṛtapaṅkajakāntinā / niśāsu nāśitā nidrā kumudānāmivendunā // 3998 asyā mukhenaiva vijitya nitya- spardhī milatkuṅkumaroṣabhāsā / prasahya candraḥ khalu nahyamānaḥ syādeva tiṣṭhatpariveṣapāśaḥ // 3999 asyā mukhendāvadharaḥ sudhābhūr bimbasya yuktaḥ pratibimba eṣaḥ / tasyāthavā śrīrdrumabhāji deśe saṃbhāvyamānāsya tu vidrume sā // 4000 asyāmoṣadhayo jvalantu dadhatu jyotīṃṣi kīṭā api pronmīlantu bhujaṅgamaulimaṇayaḥ krīḍantu dīpāṅkurāḥ / praṣṭavyāḥ khalu yūyameva yadi ko'pyastaṃ gate bhāsvati prauḍḥadhvāntapayodhimagnajagatīhastāvalambakṣamaḥ // 4001 asyā yadaṣṭādaśa saṃvibhajya vidyāḥ śrutī dadhraturardhamardham / karṇāntarutkīrṇagabhīrarekhaḥ kiṃ tasya saṃkhyaiva navā navāṅkaḥ // 4002 asyā yadāsyena purastiraśca tiraskṛtaṃ śītarucāndhakāram / sphuṭasphuradbhaṅgikacacchalena tadeva paścādidamasti baddham // 4003 asyāriprakaraḥ śaraśca nṛpateḥ saṃkhye patantāvubhau sītkāraṃ ca na saṃmukhau racayataḥ kampaṃ ca na prāpnutaḥ / tadyuktaṃ na punarnivṛttirubhayorjāgarti yanmuktayor ekastatra bhinatti mitramaparaścāmitramityadbhutam // 4004 asyā lalāṭe racitā sakhībhir vibhāvyate candanapatralekhā / āpāṇḍurakṣāmakapolabhittāv anaṅgabāṇavraṇapaṭṭikeva // 4005 asyā vapuṣi tāruṇyaṃ śaiśavaṃ vā kṛtāspadam / jātiḥ kāpālikasyeva na kenāpyavadhāryate // 4006 asyā vapuṣi tulāyāṃ śaiśavaguñjāṃ ca yauvanaṃ hema / tulayati kutukini kāme na namati madhyānmanaḥsūcī // 4007 asyāścedalakāvalī kṛtamaliśreṇībhireṇīdṛśaḥ saundaryaṃ yadi cakṣuṣostaralayoḥ kiṃ manmathasyāyudhaiḥ / kā prītiḥ kanakāravindamukule pīnau stanau cedato manye kācidiyaṃ manobhavakṛtā māyā jaganmohinī // 4008 asyāśced gatisaukumāryamadhunā haṃsasya garvairalaṃ saṃlāpo yadi dhāryatāṃ parabhṛtairvācaṃyamatvavratam / aṅgānāmakaṭhoratā yadi dṛṣatprāyaiva sā mālatī kāntiścet kamalā kimatra bahunā kāṣāyamālambatām // 4009 asyāsirbhujagaḥ svakośasuṣirākṛṣṭaḥ sphuratkṛṣṇimā kamponmīladarālalīlavalanasteṣāṃ bhiye bhūbhujām / saṃgrāmeṣu nijāṅgulīmayamahāsiddhauṣadhīvīrudhaḥ parvāsye viniveśya jāṅgulikatā yairnāma nālambitā // 4010 asyāstanimā madhye prathimā kucayordṛśośca cāñcalyam / ūrvoḥ krameṇa vṛtto- nnāhaśca tulyatāṃ dadhati // 4011 asyāstanusyandanasaṃsmito vai sa mīnaketurjagatīṃ vijetum / sakuṅkumālekhamiṣeṇa vīro vyamocayaccārutarāṃ patākām // 4012 asyāstanau virahatāṇḍavaraṅgabhūmau svedodabindukusumāñjalimāvikīrya / nāndīṃ papāṭha pṛthuvepathuvepamāna- kāñcīlatākalaravaiḥ smarasūtradhāraḥ // 4013 asyāstuṅgamiva stanadvayamidaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāśca valayo bhittau samāyāmapi / aṅge ca pratibhāti mārdavamidaṃ snigdhasvabhāvaściraṃ premṇā manmukhacandramīkṣata iva smereva vaktīti ca // 4014 asyāstrāṇamaho viyogaduritādasmāsu kṛtvā kṛtī svairaṃ gacchasi tattu kiṃ vimṛśasi trāsāvahaṃ hanta naḥ / vācāleṣu dineṣu kokilarutairutpañcamaprakramaiḥ sajyotsnāsu ca yāminīṣvaśaraṇāḥ kiṃ nāma kurmo vayam // 4015 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / pṛthak pṛthag gamiṣyanti kimutānyaḥ priyo janaḥ // 4016 asyaiva rambhoru tāvananasya dṛśaiva saṃjīvitamanmathasya / vanaṃ vidhātā nanu nīrajānāṃ nīrājanārthaṃ kimu nirmimīte // 4017 asyaiva sargāya bhavatkarasya sarojasṛṣṭirmama hastalekhaḥ / ityāha dhātā hariṇekṣaṇāyāṃ kiṃ hastalekhīkṛtayā tayāsyām // 4018 asyodarasya pratitulyaśobhaṃ nāstīti dhātrā bhuvanatraye'pi / saṃkhyānarekhā iva saṃprayuktās tisro virejurvalayaḥ sudatyāḥ // 4019 asyorvīramaṇasya pārvaṇavidhudvairājyasajjaṃ yaśaḥ sarvāṅgojjvalaśarvaparvatasitaśrīgarvanirvāsi yat / tatkambupratibimbitaṃ kimu śaratparjanyarājiśriyaḥ paryāyaḥ kimu dugdhasindhupayasāṃ sarvānuvādaḥ kimu // 4020 asraṃ locanakoṇa eva kṛpaṇadravyāyate sarvadā kaṇṭhe kākuvacaḥ prasuptakamalakroḍasthabhṛṅgāyate / hā rāvo hṛdaye viyogikulajākāmābhilāṣāyate vaidehīvirahajvaro raghupaterāpākatāpāyate // 4021 asramajasraṃ moktuṃ dhiṅ naḥ karṇāyate nayane / draṣṭavyaṃ paridṛṣṭaṃ tatkaiśoraṃ vrajastrībhiḥ // 4022 asrasrotastaraṅgabhramiṣu taralitā māṃsapaṅke luṭhantaḥ sthūlāsthigranthibhaṅgairdhavalabisalatāgrāsamākalpayantaḥ / māyāsiṃhasya śaureḥ sphuradaruṇahṛdambhojasaṃśleṣabhājaḥ pāyāsurdaityavakṣaḥsthalakuharasarorājahaṃsā nakhā vaḥ // 4023 asrākṣīnnavanīlanīrajadalopāntātisūkṣmāyata- tvaṅmātrāntaritāmiṣaṃ yadi vapurnaitat prajānāṃ patiḥ / pratyagrakṣaradasravisrapiśitagrāsagrahaṃ gṛhṇato gṛdhradhvāṅkṣavṛkāṃstanau nipatataḥ ko vā kathaṃ vārayet // 4024 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svairdivāniśam / viṣayeṣu ca sajjantyaḥ saṃsthāpya hyātmano vaśe // 4025 asvādhyāyaḥ pikānāṃ madanamakhasamārambhaṇasyādhimāso nidrāyā janmalagnaṃ kimapi madhulihāṃ ko'pi durbhikṣakālaḥ / ṛṣṭiryātrotsukānāṃ malayajamarutāṃ pānthakāntākṛtāntaḥ prāleyonmūlamūlaṃ samajani samayaḥ kaścidautpātiko'yam // 4026 ahaṃkāra kvāpi vraja vṛjina he mā tvamiha bhūr abhūmirdarpāṇāmahamapasara tvaṃ piśuna he / are krodha sthānāntaramanusarānanyamanasāṃ trilokīnātho naḥ sphurati hṛdi devo harirasau // 4027 ahaṃkāro dhiyaṃ brūte mainaṃ suptaṃ prabodhaya / utthite paramānande na tvaṃ nāhaṃ na vai jagat // 4028 ahaṃ kimambā kimabhīṣṭatāpade taveti māturdhuri tātapṛcchayā / pralobhyatulyaṃ pravadantamarbhakaṃ mudā hasañ jighrati mūrdhni puṇyabhāk // 4029 ahaṃkṛteḥ paricchedān avidyāmacitiṃ tathā / jahi yenopalabdhiste kāpi syānnistulādbhutā // 4030 ahaṃ ca tvaṃ ca rājendra lokanāthāvubhāvapi / bahuvrīhirahaṃ rājan ṣaṣṭhītatpuruṣo bhavān // 4031 ahaṃ ca devanandī ca kuśāgrīyadhiyāvubhau / naiva śabdāmbudheḥ pāraṃ kimanye jaḍabuddhayaḥ // 4032 ahaṃ tanīyānatikomalaśca stanadvayaṃ voḍhumalaṃ na tāvat / itīva tatsaṃvahanārthamasyā valitrayaṃ puṣyati madhyabhāgaḥ // 4033 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ // 4034 ahaṃ tenāhūtā kimapi kathayāmīti vijane samīpe cāsīnā saralahṛdayatvādavahitā / tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītvā dhammillaṃ mama sakhi nipīto'dhararasaḥ // 4035 ahaṃ na cet syāṃ mayi duṣṭabhāvanām ime vrajeyurna nirāśrayā janāḥ / tadenasā yojayataḥ parān svayaṃ mamaiva yuktā khalu nanvapatrapā // 4036 ahaṃ nayanajaṃ vāri niroḍhumapi na kṣamaḥ / rāmaḥ sītāviyogārto babandha saritāṃ patim // 4037 ahaṃ naśyāmi mānena mānena kalahaṃ kṛthāḥ / virodhametya kāntena kānte na paritapyate // 4038 ahaṃbhāvātyayo jātu sukaro na kathaṃcana / cetanāyāmahambhāvo bhautikyāṃ vijitaḥ sakṛt / ādhyātmikyāṃ punaścaiṣa sphītaḥ sphurati no'grataḥ // 4039 ahaṃ mametyeva bhavasya bījaṃ na me na cāhaṃ bhavabījaśāntiḥ / bīje pranaṣṭe kuta eva janma nirindhano vahnirupaiti śāntim // 4040 ahaṃ mahānasāyātaḥ kalpito narakastava / mayā māṃsādikaṃ bhuktaṃ bhīmaṃ jānīhi māṃ baka // 4041 ahaṃyuvaravarṇinījanamadāyatodavrata- sphuraccaturapañcamasvarajitānyapakṣivrajaḥ / rasālataruṇā kṛtāmasamatulyatāmātmano vihantumiha kokilaḥ phalinamanyamudvīkṣate // 4042 ahaṃ rathāṅganāmeva priyā sahacarīva me / ananujñātasaṃparkā dhāriṇī rajanīva nau // 4043 ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ / sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ // 4044 ahaṃ sadā prāṇasamaṃ mahībhujām ayaṃ tu māṃ vetti nṛpastṛṇopamam / itīva karṇeṣu suvarṇamarthināṃ svakhedamākhyātumabhūt kṛtāspadam // 4045 ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ / balīvardaḥ sa vijñeyo viṣāṇaparivarjitaḥ // 4046 ahanyahani boddhavyaṃ kimadya sukṛtaṃ kṛtam / dattaṃ vā dāpitaṃ vāpi vāksāhyamapi vākkṛtam // 4047 ahanyahani bhūtāni gacchanti caramālayam / śeṣāḥ sthāvaramicchanti kimāścaryamataḥparam // 4048 ahanyahani bhūtāni sṛjatyeva prajāpatiḥ / adyāpi na sṛjatyekaṃ yo'rthinaṃ nāvamanyate // 4049 ahanyahani yācantaṃ ko'vamanyed guruṃ yathā / mārjanaṃ darpaṇasyeva yaḥ karoti dine dine // 4050 ahanyahanyātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam / prajāsu kaḥ kena pathā prayātīty aśeṣato veditumasti śaktiḥ // 4051 ahamapi pare'pi kavayas tathāpi mahadantaraṃ parijñeyam / aikyaṃ ralayoryadyapi tat kiṃ karabhāyate kalabhaḥ // 4052 ahamasmi nīlakaṇṭhas tava khalu tuṣyāmi śabdamātreṇa / nāhaṃ jaladhara bhavataś cātaka iva jīvanaṃ yāce // 4053 ahamahamikābaddhotsāhaṃ ratotsavaśaṃsini prasarati muhuḥ prauḍhastrīṇāṃ kathāmṛtadurdine / kalitapulakā sadyaḥ stokodgatastanakorake valayati śanairbālā vakṣaḥsthale taralāṃ dṛśam // 4054 ahamiva dinalakṣmīḥ proṣitaprāṇanāthā tvamiva pathika panthā muktapānthānubandhaḥ / ayamapi paradeśaḥ so'pi yatrāsi gantā madanamadhuramūrte kiṃ vṛthā satvaro'si // 4055 ahamiva śūnyamaraṇyaṃ vayamiva tanutāṃ gatāni toyāni / asmākamivocchvāsā divasā dīrghāśca taptāśca // 4056 ahamiha kṛtavidyo veditā satkalānāṃ dhanapatirahameko rūpalāvaṇyayuktaḥ / iti kṛtagurugarvaḥ khidyate kiṃ jano'yaṃ katipayadinamadhye sarvametanna kiṃcit // 4057 ahamiha sthitavatyapi tāvakī tvamapi tatra vasannapi māmakaḥ / na tanusaṃgatamārya susaṃgataṃ hṛdayasaṃgatameva susaṃgatam // 4058 ahameko na me kaścin nāhamanyasya kasyacit / na taṃ paśyāmi yasyāhaṃ na hi so'sti na yo mama // 4059 ahametya pataṅgavartmanā punaraṅkāśrayaṇī bhavāmi te / caturaiḥ surakāminījanaiḥ priya yāvanna vilobhyase divi // 4060 ahameva guruḥ sudāruṇānām iti hālāhala tāta mā sma dṛpyaḥ / nanu santi bhavādṛśāni bhūyo bhuvane'smin vacanāni durjanānām // 4061 ahameva balī na cāpara iti buddhiḥ pralayaṃkarī nṛṇām / nahi santi mahītale kati prabalairye vijitā baloddhatāḥ // 4062 ahameva mato mahīpater iti sarvaḥ prakṛtiṣvacintayat / udadheriva nimnagāśateṣv abhavannāsya vimānanā kvacit // 4063 aharan kasyacid dravyaṃ yo naraḥ sukhamāvaset / sarvataḥ śaṅkitaḥ steno mṛgogrāmamivāgataḥ // 4064 aharniśaṃ jāgaraṇodyato janaḥ śramaṃ vidhatte viṣayecchayā yathā / tapaḥśramaṃ cet kurute tathā kṣaṇaṃ kimaśnute'nantasukhaṃ na pāvanam // 4065 aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇād viṭe / hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim // 4066 ahalyākelikāle'bhūt kandarpāṇāṃ śatadvayam / tatpañcabāṇabhinnākṣaḥ sahasrākṣo'ndhatāṃ gataḥ // 4067 ahastāni sahastānām apadāni catuṣpadām / phalgūni tatra mahatāṃ jīvo jīvasya jīvanam // 4068 ahaha karmakarīyati bhūpatiṃ narapatīyati karmakaraṃ naraḥ / jalanidhīyati kūpamapāṃ nidhiṃ gatajalīyati madyamadākulaḥ // 4069 ahaha kimadhunā mudhaiva badhnāsy anucitakāriṇi karṇadantapatram / nanu tava caṭulabhru karṇapālir bhuvanavilocanakālasārapāśaḥ // 4070 ahaha gṛhī kva nu kuśalī baddhaḥ saṃsārasāgare kṣiptaḥ / kathamapi labhate potaṃ tenāpi nimajjati nitāntam // 4071 ahaha caṇḍa samīraṇa dāruṇaṃ kimidamācaritaṃ caritaṃ tvayā / yadiha cātakacañcupuṭodare patati vāri tadeva nivāritam // 4072 ahaha nayane mithyādṛgvat sadīkṣaṇavarjite śravaṇayugalaṃ duṣputro vā śrṇoti na bhāṣitam / skhalati caraṇadvandvaṃ mārge madākulalokavad vapuṣi jarasā jīrṇe varṇo vyapaiti kalatravat // 4073 ahaha sahajamohā dehagehaprapañce navaratamatimagnā kāminīvigrahāptiḥ / tadahamiha vihartuṃ saṃtatāmodamugdhā svahitamahitakṛtyaṃ hanta nāntaḥ smarāmi // 4074 ahānyastamayāntāni udayāntā ca śarvarī / sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham // 4075 ahāpayan nṛpaḥ kālaṃ bhṛtyānāmanuvartinām / karmaṇāmānurūpyeṇa vṛttiṃ samanukalpayet // 4076 ahāryaḥ sarvamadhyasthaḥ kāñcanadyutimudvahan / satpradakṣiṇayogyatvam upayāti mahonnataḥ // 4077 ahāryeṇa kadāpyanyair asaṃhāryeṇa kenacit / titikṣākavacenaiva sarvaṃ jayati saṃvṛtaḥ // 4078 ahiṃ nṛpaṃ ca śārdūlaṃ vṛddhaṃ ca bālakaṃ tathā / paraśvānaṃ ca mūrkhaṃ ca sapta suptān na bodhayet // 4079 ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'muśāsanam / vāk caiva madhurā ślakṣṇā prayojyā dharmamicchatā // 4080 ahiṃsā dhāma dharmasya duḥkhasyāyatanaṃ spṛhā / saṅgatyāgaḥ padaṃ mukter yogābhyāsaḥ padaṃ śucaḥ // 4081 ahiṃsā paramo dharmaḥ ahiṃsā paramā gatiḥ / ahiṃsā paramā prītis tvahiṃsā paramaṃ padam // 4082 ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ / ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ // 4083 ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam / ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham / ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam // 4084 ahiṃsā paramo dharmo hyahiṃsaiva paraṃ tapaḥ / ahiṃsā paramaṃ dānam ityāhurmunayaḥ sadā // 4085 ahiṃsāpūrvako dharmo yasmāt sarvahite rataḥ / yūkāmatkuṇadaṃśādīṃs tasmāt tānapi rakṣayet // 4086 ahiṃsā prathamaṃ puṣpaṃ dvitīyendriyanigraham / tṛtīyaṃ tu dayā puṣpaṃ turīyaṃ dānapuṣpakam // 4087 ahiṃsā satyamasteyaṃ tyāgo maithunavarjanam / pañcasveteṣu vākyeṣu sarve dharmāḥ pratiṣṭhitāḥ // 4088 ahiṃsā satyamasteyaṃ brahmacaryaparigrahaḥ / iṣṭāniṣṭaparā cintā yama eṣa prakīrtitaḥ // 4089 ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ / etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ // 4090 ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ / dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // 4091 ahiṃsā satyavacanaṃ sarvabhūtānukampanam / śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ // 4092 ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam / kṣamā caivāpramādaśca yasyaite sa sukhī bhavet // 4093 ahiṃsā satyavacanam ānṛśaṃsyaṃ damo ghṛṇā / etat tapo vidurdhīrā na śarīrasya śoṣaṇam // 4094 ahiṃsā sūnṛtā vāṇī satyaṃ śaucaṃ dayā kṣamā / varṇināṃ liṅgināṃ caiva sāmānyo dharma ucyate // 4095 ahiṃsāsūnṛtāsteyabrahmākiṃcanatāratam / supātraṃ munibhiḥ proktaṃ rājadveṣavivarjitam // 4096 ahiṃsrasya tapo'kṣayyam ahiṃsro yajate sadā / ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā // 4097 ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ / avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ // 4098 ahitahitavicāraśūnyabuddheḥ śrutisamayairbahubhirbahiṣkṛtasya / udarabharaṇamātrakevalecchoḥ puruṣapaśośca paśośca ko viśeṣaḥ // 4099 ahitāt pratiṣedhaśca hite cānupravartanam / vyasane cāparityāgas trividhaṃ mitralakṣaṇam // 4100 ahitādanapatrapastrasann atimātrojjhitabhīranāstikaḥ / vinayopahitastvayā kutaḥ sadṛśo'nyo guṇavānavismayaḥ // 4101 ahituṇḍikadṛṣṭīnām aśeṣā bhoginaḥ padam / na saṃvartāgnisārathye sthātā yanmukhamārutaḥ // 4102 ahite pratiṣedhaśca hite cānupravartanam / vyasane cāparityāgas trividhaṃ mitralakṣaṇam // 4103 ahite hitabuddhiralpadhīr avamanyeta matāni mantriṇām / capalaḥ sahasaiva saṃpatann arikhaṅgābhihataḥ prabudhyate // 4104 ahite hitamicchanti nisargāt sarasāstu ye / pīḍito'pīkṣudaṇḍo hi rasameva dadātyaram // 4105 ahibhavanavidhānānyāyudhīkṛtya śailān amarajayini sainye rakṣasāmāttakakṣye / kathamiva raṇabhūmau vartate vānarāṇām upavanataruvallīpallavonmāthi yūtham // 4106 ahibhūṣaṇo'pyabhayadaḥ sukalitahālāhalo'pi yo nityaḥ / digvasano'pyakhileśas taṃ śaśadharaśekharaṃ vande // 4107 ahiraṇyamadāsīkaṃ gṛhaṃ gorasavarjitam / pratikūlakalatraṃ ca narakasyāparo vidhiḥ // 4108 ahirahiriti saṃbhramapadam itarajanaḥ kimapi kātaro bhavatu / vihagapaterāhāraḥ sa tu saralamṛṇāladalaruciraḥ // 4109 ahirājaḥ puruṣe'smin dhūmrā dhātrī kulatthavarṇo'śmā / māhendrī vahati śirā bhavati saphenaṃ sadā toyam // 4110 ahiripupatikāntātātasaṃbaddhakāntā- haratanayanihantṛprāṇadātṛdhvajasya / sakhisutasutakāntātātasampūjyakāntā- pitṛśirasi patantī jāhnavī naḥ punātu // 4111 ahiriva janayogaṃ sarvadā varjayed yaḥ kuṇamiva vasu nārīṃ tyaktakāmo virāgī / viṣamiva viṣayārthān manyamāno durantāñ jayati paramahaṃso muktibhāvaṃ sameti // 4112 ahirbiḍālo jāmātā eḍakā ca saputriṇī / ātmabhāgyaṃ na paśyanti bhāgineyastu pañcamaḥ // 4113 ahīnakālaṃ rājārthaṃ svārthaṃ priyahitaiḥ saha / parārthaṃ deśakāle ca brūyād dharmārthasaṃhitam // 4114 ahīnabhujagādhīśavapurvalayakaṅkaṇam / śailādinandicaritaṃ kṣatakandarpadarpakam // 4115 vṛṣapuṃgavalakṣmāṇaṃ śikhipāvakalocanam / sasarvamaṅgalaṃ naumi pārvatīsakhamīśvaram // 4116 ahīndrān pātālād viṣamiva nimajjyoddharati yaḥ ya āruhya svargaṃ kavalayati sendrān suragaṇān / mahīṃ bhrāntvā bhrāntvā raghunalanṛpā yena vijitāḥ sa mṛtyuḥ kālaṃ na kṣamata iti mā kārṣṭa manasi // 4117 ahṛtahṛdayāḥ santaḥ satyaṃ bravīmi niśamyatāṃ vipinamadhunā gatvā vāso mṛgaiḥ saha kalpyatām / sujanacaritadhvaṃsinyasmin khalodayaśālini prabhavati kalau nāyaṃ kālo gṛheṣu bhavādṛśām // 4118 ahetuḥ pakṣapāto yas tasya nāsti pratikriyā / sa hi snehātmakastantur antarbhūtāni sīvyati // 4119 ahetu bhrūkuṭiṃ naiva sadā kurvīta pārthivaḥ / vinā doṣeṇa yo bhṛtyān rājā dharmeṇa pālayet // 4120 aheriva guṇādbhīto miṣṭānnādyā viṣādiva / rākṣasībhya iva strībhyaḥ sa vidyāmadhigacchati // 4121 aho anaucitīyaṃ te hṛdi śuddhe'pyaśuddhavat / aṅkaḥ khalairivākalpi nakhaistīkṣṇamukhairmama // 4122 aho ahaṃ namo mahyaṃ yadahaṃ vīkṣito'nayā / bālayā trastasāraṅgacapalāyatanetrayā // 4123 aho ahīnāmapi lehanaṃ syād duḥkhāni nūnaṃ nṛpasevanāni / eko'hinā daṣṭamupaiti mṛtyuṃ kṣmāpena daṣṭastu sagotramitraḥ // 4124 aho ahobhirna kalervidūyate sudhāsudhārāmadhuraṃ pade pade / dine dine candanacandraśītalaṃ yaśo yaśo dātanayasya gīyate // 4125 aho ahobhirmahimā himāgame- 'pyabhiprapede prati tāṃ smarārditām / tapartupūrtāvapi medasāṃ bharā vibhāvarībhirvibharāṃbabhūvire // 4126 aho aiśvaryamattānāṃ mattānāmiva māninām / asaṃbaddhā giro rūkṣāḥ kaḥ sahetānuśāsitā // 4127 aho kathamasīmedaṃ himanāma vijṛmbhate / caratyeva sahasrāṃśau dhavalaṃ timirāntaram // 4128 aho kanakamāhātmyaṃ vaktuṃ kenāpi śakyate / nāmasāmyādaho citraṃ dhattūro'pi madapradaḥ // 4129 aho kālasya sūkṣmo'yaṃ ko'pyalakṣyakramaḥ kramaḥ / yatpākapariṇāmena sarvaṃ yātyanyarūpatām // 4130 aho kimapi te śuddhaṃ yaśaḥkusumamudgatam / yasyāyamamṛtasyandī bālendurbāhyapallavaḥ // 4131 aho kuṭilabuddhīnāṃ durgrāhyamasatāṃ manaḥ / anyadvacasi kaṇṭhe'nyad anyadoṣṭhapuṭe sthitam // 4132 aho kenedṛśī buddhir dāruṇā tava nirmitā / triguṇā śrūyate buddhir na tu dārumayī kvacit // 4133 aho khalabhujaṃgasya vicitro'yaṃ vadhakramaḥ / anyasya daśati śrotram anyaḥ prāṇairviyujyate // 4134 aho khalabhujaṃgasya viparīto vadhakramaḥ / karṇe lagati cānyasya prāṇairanyo viyujyate // 4135 aho guṇāḥ saumyatā ca vidvattā janma satkule / dāridryāmbudhimagnasya sarvametanna śobhate // 4136 aho guṇānāṃ prāptyarthaṃ yatante bahudhā naraḥ / muktā yadarthaṃ bhagnāsyā itareṣāṃ ca kā kathā // 4137 aho tama ivedaṃ syān na prajñāyeta kiṃcana / rājā cenna bhavelloke vibhajan sādhvasādhunī // 4138 aho'tinirmohi janasya citraṃ paraṃ caritraṃ gadituṃ na yogyam / mukhe hi cānyaddhṛdi bhāvamanyat devo na jānāti kuto manuṣyaḥ // 4139 aho'tibalavaddaivaṃ vinā tena mahātmanā / yadasāmarthyayukte'pi nīcavarge jayapradam // 4140 aho tṛṣṇāveśyā sakalajanatāmohanakarī vidagdhā mugdhānāṃ harati vivaśānāṃ śamadhanam / vipaddīkṣādakṣāsahataralatāraiḥ praṇayinī- kaṭākṣaiḥ kūṭākṣaiḥ kapaṭakuṭilaiḥ kāmakitavaḥ // 4141 aho dānamaho vīryam aho dhairyamakhaṇḍitam / udāravīradhīrāṇāṃ hariścandro nidarśanam // 4142 aho divyaṃ cakṣurvahasi tava sāpi praṇayinī parākṣṇāmagrāhyaṃ yuvatiṣu vapuḥ saṃkramayati / samānābhijñānaṃ kathamitarathā paśyati puro bhavānekastasyāḥ pratikṛtimayīreva ramaṇīḥ // 4143 aho duḥkhamahoduḥkhamaho duḥkhaṃ daridratā / tatrāpi putrabhāryāṇāṃ bāhulyamatiduḥkhadam // 4144 aho durantā jagato vimūḍhatā vilokyatāṃ saṃsṛtiduḥkhadāyinī / susādhyamapyannavidhānatastapo yato jano duḥkhakaro'vamanyate // 4145 aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ / anaucityādakīrteśca devā api na bibhyati // 4146 aho durjasaṃsargān mānahāniḥ pade pade / pāvako lohasaṅgena mudgarairabhihanyate // 4147 aho durjanasarpasya sarpasya mahadantaram / karṇamanyasya daśati anyaḥ prāṇairviyujyate // 4148 aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ / yannopakuryādasvārthair martyaḥ svajñātivigrahaiḥ // 4149 aho dhanamadāndhastu paśyannapi na paśyati / yadi paśyatyātmahitaṃ sa paśyati na saṃśayaḥ // 4150 aho dhanānāṃ mahatī vidagdhatā sukhoṣitānāṃ kṛpaṇasya veśmani / vrajanti na tyāgadaśāṃ na bhogyatāṃ parāṃ ca kāṃcit prathayanti nirvṛtim // 4151 aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ / śarīramakṣataṃ kṛtvā bhinattyantargataṃ manaḥ // 4152 aho dhātrā puraḥ sṛṣṭaṃ sāhasaṃ tadanu striyaḥ / naitāsāṃ duṣkaraṃ kiṃcin nisargādiha vidyate // 4153 aho dhārṣṭyamasādhūnāṃ nindatāmanaghāḥ striyaḥ / muṣṇatāmiva caurāṇāṃ tiṣṭha caureti jalpatām // 4154 aho nakṣatrarājasya sābhimānaṃ viceṣṭitam / parikṣīṇasya vakratvaṃ saṃpūrṇasya suvṛttatā // 4155 aho nu kaṣṭaṃ satataṃ pravāsam tato'tikaṣṭaḥ paragehavāsaḥ / kaṣṭādhikā nīcajanasya sevā tato'tikaṣṭā dhanahīnatā ca // 4156 aho nu citraṃ padmotthair baddhāstantubhiradrayaḥ / avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ // 4157 aho pūrṇaṃ saraḥ spaṣṭam asi nātra vicāraṇā / luṭhantastvayi yat sarve snānti jātu kathaṃcana // 4158 aho prakṛtisādṛśyaṃ śleṣmaṇo durjanasya ca / madhuraiḥ kopamāyāti kaṭukair upaśāmyati // 4159 aho pracchāditākāryanaipuṇyaṃ paramaṃ khale / yattuṣāgnirivānarcir dahannapi na lakṣyate // 4160 aho prabhāvo vāgdevyā yanmātaṃgadivākaraḥ / śrīharṣasyābhavat sabhyaḥ samo bāṇamayūrayoḥ // 4161 aho pramādī bhagavān prajāpatiḥ kṛśātimadhyā ghaṭitā mṛgekṣaṇā / yadi pramādādanilena bhajyate kathaṃ punaḥ śakṣyati kartumīdṛśam // 4162 aho bata khalaḥ puṇyair mūrkho'pyaśrutapaṇḍitaḥ / svaguṇodīraṇe śeṣaḥ paranindāsu vākpatiḥ // 4163 aho bata mahat kaṣṭaṃ viparītamidaṃ jagat / yenāpatrapate sādhur asādhustena tuṣyati // 4164 aho bata vicitrāṇi caritāni mahātmanām / lakṣmīṃ tṛṇāya manyante tadbhāreṇa namanti ca // 4165 aho bata sabhā sabhyair iyaṃ maunādadhaḥ kṛtā / santo vadanti yatsatyaṃ sabhāṃ na praviśanti vā // 4166 aho bata saritpateridamanāryarūpaṃ paraṃ yadujjvalarucīn maṇīn suciracarcitāsthāguṇān / jaḍairanupayogibhiḥ parata etya labdhāspadaiḥ kṣapatyaniśamūrjitairjhagiti tanmayatvaṃ gataḥ // 4167 aho bāṇasya saṃdhānaṃ śaradi smarabhūpateḥ / api so'yaṃ tviṣāmīśaḥ kanyārāśimupāgataḥ // 4168 aho brahmaṇyadevasya dṛṣṭā brahmaṇyatā mayā / yaddaridratamo lakṣmīm āśliṣṭo bibhratorasi // 4169 aho bhavati sādṛśyaṃ mṛdaṅgasya ca khalasya ca / yāvanmukhagatau tau hi tāvanmadhurabhāṣiṇau // 4170 aho bhāryā aho putraḥ aho ātmā aho sukham / aho mātā aho bhrātā paśya māyāvimohitam // 4171 aho bhuvaḥ saptasamudravatyā dvīpeṣu varṣeṣvadhipuṇyametat / gāyanti yatratyajanā murāreḥ karmāṇi bhadrāṇyavatāravanti // 4172 aho madāvalepo'yam asārāṇāṃ durātmanām / kauravāṇāṃ mahīpatvam asmākaṃ kila kālajam // 4173 aho mahaccitramidaṃ kālagatyā duratyayā / ārurukṣatyupānadvai śiro mukuṭasevitam // 4174 aho mahattvaṃ mahatāmapūrvaṃ vipattikāle'pi paropakāraḥ / yathāsyamadhye patito'pi rāhoḥ kalānidhiḥ puṇyacayaṃ dadāti // 4175 aho mahīyasāṃ puṃsām uparyupari pauruṣam / rāmeṇājagavaṃ śaṃbhor bhagnamambhojanālavat // 4176 aho māyājālaṃ hṛdayahariṇo yatra patitaḥ samutthātuṃ bhūyaḥ prabhavati na kiṃcit kathamapi / na cet tasya cchettā paramaguruvākyopanamito nijātmajñānākhurvividhadṛḍhasadyuktidaśanaiḥ // 4177 aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat // 4178 kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ / kasya ke patiputrādyā moha eva hi kāraṇam // 4179 aho me saubhāgyaṃ mama ca bhavabhūteśca bhaṇitaṃ ghaṭāyāmāropya pratiphalati tasyāṃ laghimani / girāṃ devī sadyaḥ śrutikalitakalhārakalikā- madhūlīmādhuryaṃ kṣipati paripūrtyai bhagavatī // 4180 aho mohaḥ puṃsāmiha jagati jātiḥ kila śubhā jarāmṛtyuvyādhīnapi jayati yā niṣprabhatayā / parasmājjātānāṃ vyasanaśatamete'pi dadhati svayaṃ sutvā tebhyo vidiśati sutān sā viśasitum // 4181 aho moho varākasya kākasya yadasau puraḥ / sarīsarti narīnarti yadayaṃ śikhihaṃsayoḥ // 4182 aho yeṣāṃ varaṃ janma sarvaprāṇyupajīvanam / sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ // 4183 aho raghuśiromaṇerabhinavapratāpāvali- pracaṇḍakiraṇaprathāprasarasādhvasādāśvayam / surādhipatirambudān kamalamindirā sevate himāṃśurapi candramāḥ satatamambhudhau majjati // 4184 ahorātramaye loke jarārūpeṇa saṃcaran / mṛtyurgrasati bhūtāni pavanaṃ pannago yathā // 4185 ahorātrāṇi gacchanti sarveṣāṃ prāṇināmiha / āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ // 4186 ahorātre vibhajate sūryo mānuṣadaivike / rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // 4187 aho rūpamaho rūpam aho mukhamaho mukham / aho madhyamaho madhyam asyāḥ sāraṅgacakṣuṣaḥ // 4188 aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase / pare'nujīvatyaparasya yā mṛtir viparyayaścettvamasi dhruvaḥ paraḥ // 4189 na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ / yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi // 4190 aho vidhātrā hatakena nārthāt kṛto viyogo'pi viyogināṃ naḥ / rathāṅganāmnāmiva yena sīmā na vidyate nāpi sapakṣavattvam // 4191 aho viśālaṃ bhūpāla bhuvanatritayodaram / māti mātumaśakyo'pi yaśorāśiryadatra te // 4192 aho viṣādapyadhikāḥ striyo raktavimānitāḥ / aho asevyāḥ sādhūnāṃ rājāno'tattvadarśinaḥ // 4193 aho vaicitryametasya saṃsārasya kimucyate / guṇo'pi kleśahetuḥ syād viśrāntaḥ kaṇṭhakandale // 4194 aho saṃsāravairasyaṃ vairasyakāraṇaṃ striyaḥ / dolālolā ca kamalā rogābhogagehaṃ deham // 4195 aho saṃsṛtiveśyeyaṃ rāgādyuddīpanodyatā / rasamutpādya sarveṣām ante vairasyakāriṇī // 4196 aho satsaṃgatirloke kiṃ pāpaṃ na vināśayet / na dadāti sukhaṃ kiṃ vā narāṇāṃ puṇyakarmaṇām // 4197 aho samudragambhīradhīracittamanasvinaḥ / kṛtvāpyananyasāmānyam ullekhaṃ nodgiranti ye // 4198 aho sāhajikaṃ prema dūrādapi virājate / cakoranayanadvandvam āhlādayati candramāḥ // 4199 aho susadṛśī vṛttis tulākoṭeḥ khalasya ca / stokenonnatimāyāti stokenāyātyadhogatim // 4200 aho strīpreraṇā nāma rajasālaṅghitātmanām / puṃsāṃ vātyeva sarasāmāśayakṣobhakāriṇī // 4201 aho sthiraḥ ko'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate / upekṣate yaḥ ślathabandhalambinīr jaṭāḥ kapole kalamāgrapiṅgalāḥ // 4202 aho sthairyaṃ teṣāṃ prakṛtiniyamebhyaḥ sukṛtināṃ pratijñātatyāgo nahi bhavati kṛcchre'pi mahati / tathā hi tvatsenābharanamitadhātrībharadalat- kaṭāho'pi svāṅgaṃ kimu kamaṭhanāthaścalayati // 4203 aho hi me bahvaparāddhamāyuṣā yadapriyaṃ vācyamidaṃ mayedṛśam / ta eva dhanyāḥ suhṛdaḥ parābhavaṃ jagatyadṛṣṭvaiva hi ye kṣayaṃ gatāḥ // 4204 ahau vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā / tṛṇe vā straiṇe vā mama samadṛśo yāntu divasāḥ kvacit puṇye'raṇye śiva śiva śiveti pralapataḥ // 4205 ahnastriścaturambubhiḥ snapayasi svaṃ puṣkarāvarjitair bhuṅkṣe medhyatarāṇi bhadra taruṇānyaśvatthapatrāṇi ca / puṇyāraṇyacaro'si na praviśasi grāmaṃ sakṛtkuñjara jñānaṃ cet kiyadapyudeti na samā brahmarṣayo'pi tvayā // 4206 ahni bhāskaramicchanti rātrāvamṛtatejasam / ahni rātrau ca rājānam icchanti guṇinaṃ prajāḥ // 4207 ahni ravirdahati tvaci vṛddhaḥ puṣpadhanurdahati prabaloḍham / rātridinaṃ punarantaramantaḥ saṃvṛtirasti raverna tu kantoḥ // 4208 āṃ jñātaṃ nṛpate tvameva nikhilāṃ nityaṃ bibharṣi kṣitiṃ śailendrāḥ svayameva durbharabharāstaiḥ pratyutādho vrajet / asyāścoddharaṇe kṣamo'pi na parastvatto varāhādikaḥ paśvāderbharaṇakriyānipuṇatā naiva prabhāgocaraḥ // 4209 āḥ kaṣṭaṃ vanavāsisāmyakṛtayā siddhāśramaśraddhayā pallīṃ bālakuraṅga saṃprati kutaḥ prāpto'si mṛtyormukham / yatrānekakuraṅgakoṭikadanakrīḍollasallohita- srotobhiḥ paripūrayanti parikhāmuḍḍāmarāḥ pāmarāḥ // 4210 āḥ kaṣṭaṃ suvivekaśūnyahṛdayaiḥ saṃsargamāptaṃ ca tair vikrītaṃ badaraiḥ samaṃ kṣititale kugrāmasīmni sphuṭam / saṃviṣṭaṃśaṭhagāḍhamūḍhavadane dhūtkāradūrīkṛtaṃ kiṃ jānātyaguṇo jano guṇamato muktāphalaṃ roditi // 4211 āḥ kaṣṭamapraḥṛṣṭāḥ śiṣṭā api vittacāpalāviṣṭāḥ / adhyāpayanti vedān ādāya cirāya māsi māsi bhṛtim // 4212 āḥ kimarthamidaṃ cetaḥ satāmambhodhidurbharam / iti krudheva durvedhāḥ paraduḥkhairapūrayat // 4213 āḥ pākaṃ na karoṣi pāpini kathaṃ pāpī tvadīyaḥ pitā raṇḍe jalpasi kiṃ tavaiva jananī raṇḍā tvadīyā svasā / nirgaccha tvaritaṃ gṛhād bahirito nedaṃ tvadīyaṃ gṛhaṃ hā hā nātha mamādya dehi maraṇaṃ jārasya bhāgyodayaḥ // 4214 āḥ pātrī syāmakṛtakaghanapremavisphāritānāṃ savrīḍānāṃ sakalakaraṇānandanāḍiṃdhamānām / teṣāṃ teṣāṃ hṛdayanihitākūtaniṣyandinetra- vyāpārāṇāṃ punarapi tathā subhruvo vibhramāṇām // 4215 āḥ sarvataḥ sphuratu kairavamāpibantu jyotsnākarambhamudaraṃbharayaścakorāḥ / yāto yadeṣa caramācalamūlacumbī paṅkeruhaprakarajāgaraṇapradīpaḥ // 4216 āḥ sīte patigarvavibhramabharabhrāntabhramadbāndhava- pradhvaṃsasmitakāntimat tava tadā jātaṃ yadetanmukham / saṃpratyeva haṭhāt tadeṣa kurute keśoccayākarṣaṇa- trāsottānitalolalocanapatadbāṣpaplutaṃ rāvaṇaḥ // 4217 ākaṇṭhadṛṣṭaśirasāpyavibhāvyapārśva- pṛṣṭhodareṇa ciramṛgbhirupāsyamānaḥ / nābhīsaroruhajuṣā caturānanena śete kilātra bhagavānaravindanābhaḥ // 4218 ākaṇṭhārpitakañcukāñcalamuro hastāṅgulīmudraṇā- mātrāsūtritahāsyamāsyamalasāḥ pañcālikākelayaḥ / tiryaglocanaceṣṭitāni vacasāṃ cchekoktisaṃkrāntayas tasyāḥsīdati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ // 4219 ākampayan phalabharānataśālijālam ānartayaṃs taruvarān kusumāvanamrān / utphullapaṅkajavanāṃ nalinīṃ vidhunvan yūnāṃ manaścalayati prasabhaṃ nabhasvān // 4220 ākampitakṣitibhṛtā mahatā nikāmaṃ helābhibhūtajaladhitritayena yasya / vīryeṇa saṃhatibhidā vihatonnatena kalpāntakālavisṛtaḥ pavano'nucakre // 4221 ākampitāni hṛdayāni manasvinīnāṃ vātaiḥ praphullasahakārakṛtādhivāsaiḥ / saṃbādhitaṃ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ // 4222 ākaraḥ kāraṇaṃ jantor daurjanyasya na jāyate / kālakūṭaḥ sudhāsindhoḥ prāṇināṃ prāṇahārakaḥ // 4223 ākaraḥ sarvaśāstrāṇāṃ ratnānāmiva sāgaraḥ / guṇairna parituṣyāmo yasya matsariṇo vayam // 4224 ākaraprabhavaḥ kośaḥ kośāddaṇḍaḥ prajāyate / pṛthivī kośadaṇḍābhyāṃ prāpyate kośabhūṣaṇā // 4225 ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ / raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat // 4226 ākarṇamullasati mātarapāṅgadeśe kālāñjanena ghaṭitā tava bhāti rekhā / śaivālapaṅktiriva saṃtatanirjihāna- kāruṇyapūrapadavī kalitānubandhā // 4227 ā karṇamūlamapakṛtya dhanuḥ sabāṇaṃ mayyeva kiṃ praharasi smara baddhakopaḥ / tasyāṃ muhuḥ kṣipa śarān hariṇekṣaṇāyāṃ tanmanmatho'pi bhava manmatha eva mā bhūḥ // 4228 ākarṇaya tvamimamabhyupagamya vādaṃ jānātu ko'pi yadi vā hṛdayaṃ śrutīnām / tasyāpyasaṃkhyabhavabandhaśatārjito'yaṃ dvaitabhramo galatu janmaśataiḥ kiyadbhiḥ // 4229 ākarṇaya sarojākṣi vacanīyamidaṃ bhuvi / śaśāṅkastava vaktreṇa pāmarairupamīyate // 4230 ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaścakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ saṃbhrameṇāmunā / mugdhe kevalametadāhitanakhotkhātāṅkamutpāṃśulam bāhvormūlamalīkamuktakabarībandhacchalād darśitam // 4231 ākarṇitāni rasitāni yayā prasarpat pradyumnarājarathaniḥsvanasodarāṇi / uccai raṇaccaraṇanūpurayā purandhryā kṣipraṃ priyaṃ kupitayāpi tayābhisasre // 4232 ākarṇya garjitaṃ ghoraṃ jaladānāṃ samāgame / bālā vidhūtalajjeva satrāsaṃ śliṣyati priyam // 4233 ākarṇya garjitaravaṃ ghanagarjitulyaṃ siṃhasya yānti vanamanyadibhā bhayārtāḥ / tatraiva pauruṣanidhiḥ svakulena sārdhaṃ darpoddhuro vasati vītabhayo varāhaḥ // 4234 ākarṇya jayadevasya govindānandinīrgiraḥ / bāliśāḥ kālidāsāya spṛhayantu vayaṃ tu na // 4235 ākarṇyante tapanatanayagrāmasaṃlāpaghoṣā mandaṃ mandaṃ grasati niyataḥ kālapāśo'pi kaṇṭhe / āpṛcchyante kṛtajigamiṣāsaṃbhramāḥ prāṇavātā naivedānīmapi viṣayavaimukhyamabhyeti cetaḥ // 4236 ākarṇya bhūpāla yaśastvadīyaṃ vidhūnayantīha na ke śirāṃsi / viśvaṃbharābhaṅgabhayena dhātrā nākāri karṇau bhujageśvarasya // 4237 ākarṇya māmavādīd dhanyāstā yuvatayaḥ sakhi kaṭhorāḥ / yā viṣahante dīrgha- priyatamavirahānalāsāram // 4238 ākarṇya vāṇīḥ paurāṇīr mayaitadavadhāritam / tiṣṭhantu devā devyo'pi sevyo nārāyaṇaḥ paraḥ // 4239 ākarṇya vāravanitāpaṭhitaṃ sabhāyāṃ saṃpūraṇaṃ sapadi pādamudārabhāvaḥ / yaḥ kālidāsamaraṇaṃ hṛdi niścikāya bhojaḥ sa eva paramaṃ bhuvi bhāvaboddhā // 4240 ākarṇya saṃgaramahārṇavaceṣṭitāni goṣṭhīrasāhṛtajanasya manovikāraḥ / aṅge karoti pulakaṃ nayane vikāśaṃ kāntiṃ ca kāmapi mukhe sphuraṇaṃ ca bāhvoḥ // 4241 ākarṇya smarayauvarājyapaṭahaṃ jīmūtanūtnadhvaniṃ nṛtyatkekikuṭumbakasya dadhataṃ mandrāṃ mṛdaṅgakriyām / unmīlannavanīlakandaladalavyājena romāñcitā harṣeṇeva samucchritān vasumatī dadhre śilīndhradhvajān // 4242 ākarṇyāmraphalastutiṃ jalamabhūt tannārikelāntaraṃ prāyaḥ kaṇṭakitaṃ tathaiva panasaṃ jātaṃ dvidhorvārukam / āste'dhomukhameva kādalaphalaṃ drākṣāphalaṃ kṣudratāṃ śyāmatvaṃ bata jāmbavaṃ gatamaho mātsaryadoṣādiha // 4243 ākarṣatevordhvamatikraśīyān atyunnatatvāt kucamaṇḍalena / nanāma madhyo'tigurutvabhājā nitāntamākrānta ivāṅganānām // 4244 ākarṣanti na keṣām antaḥkaraṇaṃ pravālaśālinyaḥ / lalanā ivātra latikāḥ kusumeṣu śilīmukhairnicitāḥ // 4245 ākarṣanniva gāṃ vamanniva khurān paścārdhamujjhanniva svīkurvanniva khaṃ pibanniva diśaśchāyāmamarṣanniva / sāṅgāraprakarāṃ spṛśanniva dharāṃ vātaṃ samaśnanniva śrīmannātha sa vājirāṭ tava kathaṃ mādṛggirāṃ gocaraḥ // 4246 ākarṣet kaiśikavyāye na śikhāṃ cālayet tataḥ / pūrvāparau samau kāryau samāṃsau niścalau karau // 4247 ākalitorukramapada- padmālaṃkṛtyanalpapuṇyabhavam / nijaguṇagurusvarūpaṃ kāvyañjayati prasannamatimadhuram // 4248 ākalpaṃ murajinmukhendumadhuronmīlanmarunmādhurī- dhīrodāttamanoharaḥ sukhayatu tvāṃ pāñcajanyadhvaniḥ / līlālaṅghitameghanādavibhavo yaḥ kumbhakarṇavyathā- dāyī dānavadantināṃ daśamukhaṃ dikcakramākrāmati // 4249 ākalpaṃ yadi varṣasi pratidinaṃ dhārāsahasraistathāpy- ambhodhau kalayatyagādhajaṭhare kastāvakīnaṃ śramam / ambhoda kṣaṇamātramujjhasi payaḥ pṛṣṭhe yadi kṣmābhṛtāṃ tat kiṃ na prasaranti nirjharasaridvyājena te kīrtayaḥ // 4250 ākālpya talpaṃ śaśikāntikalpam udgrathya vīṭīḥ surapuṣpagarbhāḥ / dvāre dṛgantān parikalpayantī mano manojasya camaccakāra // 4251 ā kalyād ā niśīthācca kukṣyarthaṃ vyāpriyāmahe / na ca nirvṛṇumo jātu śāntāstu sukhamāsate // 4252 ākasmikasmitamukhīṣu sakhīṣu vijñā vijñāsvapi praṇayanihnavamācarantī / tatraiva raṅkunayanā nayanāravindam aspandamāhitavatī dayite gate'pi // 4253 ākāṅkṣiṇaṃ kṣmāpatimandirāṇi praviśya pātālasahodarāṇi / adhogaternānyadupārjayanti phalaṃ bhujaṅgā iva vāyubhakṣyāḥ // 4254 ākāṅkṣoccapade'hamātmakamatiḥ kārye manodhāraṇā ityevaṃvidhabhāvajātamucitaṃ dhartuṃ na cittāntare / vaiṣamyasya nivāraṇāya mṛgayestatkāraṇaṃ nāpare svātmanyeva gaveṣayetyatitarāṃ śreyaskaraṃ te sadā // 4255 ākāraṃ vinigūhatāṃ ripubalaṃ jetuṃ samuttiṣṭhatāṃ tantraṃ cintayatāṃ kṛtākṛtaśatavyāpāraśākhākulam / mantriproktaniṣeviṇāṃ kṣitibhujāmāśaṅkināṃ sarvato duḥkhāmbhonidhivartināṃ sukhalavaḥ kāntāsamāliṅganam // 4256 ākāraḥ kamanīyatākulagṛhaṃ līlālasā sā gatiḥ saṃparkaḥ kamalākaraiḥ kalatayā lokottaraṃ kūjitam / yasyeyaṃ guṇasaṃpadasti mahatī tasyāpi bhavyasya te saṃrabdhatvamasadgumadgukalahe nāhaṃ sahe haṃsa he // 4257 ākāraḥ sa manoharaḥ sa mahimā tadvaibhavaṃ tadvayaḥ sā kāntiḥ sa ca viśvavismayakaraḥ saubhāgyabhāgyodayaḥ / ekaikasya viśeṣavarṇanavidhau tasyāḥ sa eva kṣamo yasyāsminnuragaprabhoriva bhavejjihvāsahasradvayam // 4258 ākāraṇāya māntrikam āgatadūtasya vacanamādāya / kṛtvā pramāṇamādāv abhimantrya ca tatra mantraṇa // 4259 ākāradāruṇo'yaṃ bhayamasmādityaniścayo'yamapi / bhavati mahābhairavamapi śivasya rūpaṃ śivāyaiva // 4260 ākāraparivṛttistu buddheḥ paribhavaḥ punaḥ / āśāhānirivārthitvaṃ parāsutvamivāparam // 4261 ākāramātravijñānasaṃpāditamanorathāḥ / dhanyāste ye na śṛṇvanti dīnāḥ kvāpyarthināṃ giraḥ // 4262 ākāraveṣasaubhāgyaiḥ kandarpapratimo'pi san / yāsāṃ saṃgamamāsādya prāptaḥ ko vā na vañcanām // 4263 ākāraśchādyamāno'pi na śakyo vinigūhitum / balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām // 4264 ākārasaṃvṛtiḥ kāryā suraktenāpi kāminā / raktaḥ paribhavaṃ yāti paribhūtaḥ kathaṃ priyaḥ // 4265 ākārasadṛśaprajñaḥ prajñayā sadṛśāgamaḥ / āgamaiḥ sadṛśārambha ārambhasadṛśo'dayaḥ // 4266 ākārālāpasaṃbhogair yadīyairlajjate janaḥ / aho vakroddhuragrīvas taireva karabho'dhamaḥ // 4267 ākārāhīnakāntirnidhanavirahito yogadollāsabhāgī vikrānto viśvatulyaḥ kamalakalitadṛgvibhramotkṛṣṭamūrtiḥ / nānāśāpūrṇakīrtiḥ sukharasamayito vāraṇākrāntadeho yādṛgdeva tvamevaṃ bhavatu ripugaṇo'pyādivarṇapralopāt // 4268 ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi / netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ // 4269 ākāreṇa nareṇa vānarayuvā vāhena vāleyako vyāghreṇaivaratho gavāpi gavayaḥ siṃhena kauleyakaḥ / śyāmāṅgena pikena kāka iti [ca] spardhānubaddhādarā yadyapyatra tathāpi tadguṇagaṇasyāṃśaṃ labhante na te // 4270 ākāreṇa śaśī girā parabhṛtaḥ pārāvataścumbane haṃsaścaṅkramaṇe samaṃ dayitayā ratyā vimarde gajaḥ / itthaṃ bhartari me samastayuvatiślāghyairguṇaiḥ sevite kṣuṇṇaṃ nāsti vivāhitaḥ patiriti syānnaiṣa doṣo yadi // 4271 ākāreṇaiva caturās tarkayanti pareṅgitam / garbhasthaṃ ketakīpuṣpam āmodeneva ṣaṭpadāḥ // 4272 ākāre madanaḥ sukāvyaracanācāturyayuktau guruḥ ṣaḍbhāṣāsvapi dṛśyate vyasanitā taṃ dṛṣṭavatyaḥ striyaḥ / svaprāṇeśvarasaṅgamaṃ sukhakaraṃ hitvā na jīvantyaho tasyānte kriyate'nayā tanayayābhyāsaḥ kalānāṃ katham // 4273 ākārairiṅgitairgatyā ceṣṭayā bhāṣitena ca / netravaktravikāraiśca gṛhyate'ntargataṃ manaḥ // 4274 ākārairna vidanti vakraphaṇitīrboddhuṃ na medhāvinaḥ śabdākhyeyanijāśayaṃ kulavadhūvargasya naitad vratam / grāme'smin ṛjuvācyavācakahatātmāno yuvāno jaḍās tattvajñopagatādhvagāvadhirayaṃ kāmajvaraḥ sahyatām // 4275 ākāro na manoharaḥ śravaṇayoḥ śalyopamaṃ kūjitaṃ vaktraṃ viḍvikṛtaṃ kṛtāntasamayālambīdamālokitam / krīḍāsaṃvanane pṛthagjanacite vāsastarau kutsite tat kenāstu varāka kāka kanakāgāre tavāveśanam // 4276 ākāśakuṇḍe sataḍiddhutāśe karoti homaṃ jhaṣaketudevaḥ / uccāṭanāyeva viyoginīnāṃ yadgarjitaṃ saiṣa hi mantrapāṭhaḥ // 4277 ākāśataḥ patitametya nadādimadhyaṃ tatrāpi dhāvanasamutthamalāvaliptam / nānāvidhāvanigatāśucipūrṇamarṇo yattena śuddhimupayāti kathaṃ śarīram // 4278 ākāśadeśāt paripātukāni laṅkeśaśīrṣāṇi sakuntalāni / kṣaṇaṃ nabhaḥ prāṃśumahīruhasya śikyāśritānīva phalāni rejuḥ // 4279 ākāśadhāraṇāṃ kurvan mṛtyuṃ jayati niścitam / yatra tatra sthito vāpi sukhamatyantamaśnute // 4280 ākāśa prasara prasarpata diśastvaṃ pṛthvi pṛthvī bhava pratyakṣīkṛtamādirājayaśasāṃ yuṣmābhirujjṛmbhitam / śrīmuddāpharaśāhapārthivayaśorāśeḥ samujjṛmbhaṇād bījocchvāsavidīrṇadāḍimadaśāṃ brahmāṇḍamārokṣyati // 4281 ākāśamānasavigāhanarājahaṃsaṃ nārījanagrahilatānalinīmahebham / āghrāyamānaratināyakasaṃpradāya- dīkṣāguruṃ dṛśi niveśaya sundarīndum // 4282 ākāśamutpatatu gacchatu vā digantam ambhonidhiṃ viśatu tiṣṭhatu vā yatheccham / janmāntarārjitaśubhāśubhakṛnnarāṇām chāyeva na tyajati karmaphalānubandhaḥ // 4283 ākāśayānataṭakoṭikṛtaikapādās taddhemadaṇḍayugalānyavalambya hastaiḥ / kautūhalāt tava taraṅgavighaṭṭitāni paśyanti devi manujāḥ svakalevarāṇi // 4284 ākāśavāpīsitapuṇḍarīkaṃ śāṇopalaṃ manmathasāyakānām / paśyoditaṃ śāradamutpalākṣi saṃdhyāṅganākandukamindubiṃbam // 4285 ākāśaśyāmimānaṃ jaladharaghaṭanāṃ vā dadhānaṃ sudhāṃśuṃ nūnaṃ manye priyāsyaṃ śirasi śirasijairāhitāpūrvaśobham / yaddṛṣṭvā hanta harṣaṃ manasi kalayase jñānaśāntyādibhavyā- rāmorvījacchidāyai niśitataramasiṃ taṃ mahānto bruvanti // 4286 ākāśasaudhamadhiruhya digaṅganānām aṅgeṣu nikṣipati kāmyamivāṅgarāgam / tārāvarodhavalito lalitātmajaśrīr jyotsnācchalena muditākhilaloka induḥ // 4287 ākāśasaudhe śaśisaṃpaṭasthaṃ tamālanīlaṃ śivaliṅgamuccaiḥ / siddhāṅganeyaṃ rajanī sakāmā nakṣatraratnaiḥ paripūjatīva // 4288 ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram / sarvadevanamaskāraḥ keśavaṃ prati gacchati // 4289 ākāśāt patitaṃ punarjalanidhau madhye ciraṃ saṃsthitaṃ paścād duḥsahadeharandhrajanitakleśānvitaṃ mauktikam / bāle bālakuraṅgalocanayuge ghoraṃ tapaḥ saṃcaran nāsābhūṣaṇatāmupaiti sakhi te bimbādharāpekṣayā // 4290 ākāśe naṭanaṃ saroruhayuge mañjīramañjudhvaniḥ śītāṃśau kalakūjitaṃ kisalaye pīyūṣapānotsavaḥ / svargakṣoṇidhare nakhāt paribhavo dhvānte karākarṣaṇaṃ rambhāyāṃ rasanāravastaruṇayoḥ puṇyāni manyāmahe // 4291 ākāśe paśya nemā nibiḍaghanaghaṭāḥ saṃbhṛtāgneyacūrṇā mañjūṣā bhānti tāsāmupari suradhanuḥ kaitavāt ketavo'mī / vidyunno nālayantraśrutimukhanipataddīptavarttiprakāśaḥ sainyaṃ mārasya manye sphurati vimathituṃ māninī mānadurgam // 4292 ākiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam / atyaricyata dāridryaṃ rājyādapi guṇādhikam // 4293 ākiṃcanyaṃ sukhaṃ loke pathyaṃ śivamanāmayam / anamitramatho hyetad durlabhaṃ sulabhaṃ satām // 4294 ākiṃcanyaṃ susaṃtoṣo nirāśīṣṭvamacāpalam / etadāhuḥ paraṃ śreya ātmajñasya jitātmanaḥ // 4295 ākiṃcanyādatiparicayājjāyayopekṣyamāṇo bhūpālānāmananusaraṇād bibhyadevākhilebhyaḥ / gehe tiṣṭhan kumatiralasaḥ kūpakūrmaiḥ sadharmā kiṃ jānīte bhuvanacaritaṃ kiṃ sukhaṃ copabhuṅkte // 4296 ākiṃcanye ca rājye ca viśeṣaḥ sumahānayam / nityodvigno hi dhanavān mṛtyorāsyagato yathā // 4297 ākīrṇaḥ śobhate rājā na viviktaḥ kadācana / ye taṃ viviktamicchanti te tasya ripavaḥ smṛtāḥ // 4298 ākuñcitāgrāṅgulinā tato'nyaḥ kiṃcitsamāvarjitanetraśobhaḥ / tiryagvisaṃsarpinakhaprabheṇa pādena haimaṃ vililekha pīṭham // 4299 ākuñcitaikajaṅghaṃ darāvṛtordhvoru gopitārdhoru / sutanoḥ śvasitakramanamadṛ- udarasphuṭanābhi śayanamidam // 4300 ākuñcitorū dvau yatra jānubhyāṃ dharaṇiṃ gatau / dardurakramamityāhuḥ sthānakaṃ dṛḍhabhedane // 4301 ākuñcya pāṇimaśuciṃ mama mūrdhni veśyā mantrāmbhasāṃ pratipadaṃ pṛṣataiḥ pavitre / tārasvanaṃ prathitathūtkamadāt prahāraṃ hāhā hato'hamiti roditi viṣṇuśarmā // 4302 ākuñcyāgraṃ nakhavilikhane paśyati bhrūvibhaṅgyā gāḍhāśleṣe vadati ca ha hā muñca muñceti vācam / keśākṛṣṭāvaruṇanayanā tāḍane sāśrunetrā nānābhāvaṃ śrayati taruṇī nāṭake manmathasya // 4303 ākubjīkṛtapṛṣṭhamunnatavaladvaktrāgrapucchaṃ bhayād antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam / lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālānanaḥ śvā niḥśvāsanirodhapīvaragalo mārjāramāskandati // 4304 ākumāramupadeṣṭumicchavaḥ saṃnivṛttimapathānmahāpadaḥ / yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // 4305 ākulaścalapatatrikulānām āravairanuditauṣasarāgaḥ / āyayāvaharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // 4306 ākṛtipremasarasā vilāsālasagāminī / visāre hanta saṃsāre sāraṃ sāraṅgalocanā // 4307 ākṛteḥ kiṃcidullekho vibhāvayati lakṣaṇam / mahatopaplaveneva pīḍitaṃ candramaṇḍalam // 4308 ākṛṣṭaḥ śikhayā nakhairvilikhitaḥ spṛṣṭaḥ kapolasthale maulau dāmabhirāhataḥ pratidiśaṃ krāman salīlaṃ pathi / itthaṃ vāravilāsinīkṛtaparīhāsasya daityādhvare viṣṇorvāmanaveṣavibhramabhṛto hāsormayaḥ pāntu vaḥ // 4309 ākṛṣṭakaravālo'sau saṃparāye paribhraman / pratyarthisenayā dṛṣṭaḥ kṛtāntena samaḥ prabhuḥ // 4310 ākṛṣṭapratanuvapurlataistaradbhis tasyāmbhas tadatha saromahārṇavasya / akṣobhi prasṛtavilolabāhupakṣair yoṣāṇāmurubhirurojagaṇḍaśailaiḥ // 4311 ākṛṣṭaścakravākairnayanakalanayā bandhakībhirnirasto nāstaṃ drāgeti bhānurnivasati nalinībodhanidrāntarāle / sandhyādīpaprarohaṃ bahulatilarasavyāptapatrāntarālaṃ vāsāgāre diśantī hasati navavadhūkrodhadṛṣṭā bhujiṣyā // 4312 ākṛṣṭiḥ kṛtacetasāṃ sumahatāmuccāṭanaṃ cāṃhasām ācaṇḍālamamūkalokasulabho vaśyaśca mokṣaśriyaḥ / no dīkṣāṃ na ca dakṣiṇāṃ na ca puraścaryāṃ manāgīkṣate mantro'yaṃ rasānāspṛgeva phalati śrīkṛṣṇanāmātmakaḥ // 4313 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage / dhanyena bhujamṛṇālaṃ grāhyaṃ madanasya rājyamiva // 4314 ākṛṣṭe kavacādahīndrarasanākalpe kṛpāṇe tvayā śrīmannāyaka rāmacandra bhavataḥ pratyarthināṃ veśmasu / gāhante sahasā lulāyacamarīśārdūlaśākhācarī- yakṣorakṣaśṛgālakolaśalabhṛdbhallūkabhillādayaḥ // 4315 ākṛṣṭe yudhi kārmuke raghupatervāmo'bravīd dakṣiṇaṃ dānādānasubhojaneṣu purato yuktaṃ kimitthaṃ tava / kāmānyaḥ punarabravīnmama na bhīḥ praṣṭuṃ jagatsvāminaṃ chettuṃ rāvaṇavaktrapaṃktimiti yo dadyāt sa vo maṃgalam // 4316 ākṛṣṭe yudhi kārmuke samavadad vāmaḥ karo dakṣiṇaṃ re re dakṣiṇahasta bhojanamahādānādi te kurvataḥ / paścād gaṃntumayuktamityatha punaḥ so'pyabravīdadravaṃ praṣṭuṃ rāghavamāśurāvaṇaśirovṛndāni bhindāni kim // 4317 ākṛṣṭe vasanāñcale kuvalayaśyāmā trapādhaḥkṛtā dṛṣṭiḥ saṃvalitā rucā kucayuge svarṇaprabhe śrīmati / bālaḥ kaścana cūtapallava iti prāntasmitāsyaśriyaṃ śliṣyaṃstāmatha rukmiṇīṃ natamukhīṃ kṛṣṇaḥ sa puṣṇātu naḥ // 4318 ākṛṣyante kariṇaḥ paṅkanimagnā mahadvipaireva / prāptāpado mahānta uddharaṇīyā mahāpuṃbhiḥ // 4319 ākṛṣyādāvamandagrahamalakacayaṃ vaktramāsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punarapi kucayordattagāḍhāṅgasaṅgaḥ / baddhāsaktirnitambe patati caraṇayoryaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā nahi nahi kuṭile colakaḥ kiṃ trapākṛt // 4320 ā keśagrahaṇānmitram akāryāt saṃnivartayan / avācyaḥ kasyacid bhavati kṛtayatno yathābalam // 4321 ākopito'pi kulajo na vadatyavācyaṃ niṣpīḍito madhurameva vamet kilekṣuḥ / nīco jano guṇaśatairapi sevyamāno hāsyeṣu yad vadati tat kalaheṣvavācyam // 4322 ākaumāraṃ samarajayinā kurvatorvīmavīrām etenāmī kathamiva diśāmīśitāro vimuktāḥ / antarjñātaṃ vapuṣi kalayā tasya te'ṣṭau praviṣṭāḥ prahvībhūte prabhavati nahi kṣatriyāṇāṃ kṛpāṇaḥ // 4323 ā kaumārād gurucaraṇaśuśrūṣayā brahmavidyā- svāsthāyāsthāmahaha mahatīmarjitaṃ kauśalaṃ yat / nidrāhetorniśi niśi kathāḥ śṛṇvatāṃ pārthivānāṃ kālakṣepaupayikamidamapyāḥ kathaṃ paryaṇaṃsīt // 4324 ākrandāḥ stanitairvilocanajalānyaśrāntadhārāmbubhis tadvicchedabhuvaśca śokaśikhinastulyāstaḍidvibhramaiḥ / antarme dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos tatkiṃ māmaniśaṃ sakhe jaladhara tvaṃ dagdhumevodyataḥ // 4325 ākranditaṃ ruditamāhatamānane vā kasyārdramastu hṛdayaṃ kimataḥ phalaṃ vā / yasyā mano dravati yā jagatāṃ svatantrā tasyāstavāmba purataḥ kathayāmi khedam // 4326 ākramya yad dvijairbhuktaṃ parikṣīṇaiśca bāndhavaiḥ / gobhiśca nṛpaśārdūla rājasūyād viśiṣyate // 4327 ākramya yasya dordaṇḍam aricakraṃ prakāśate / prāpnoti puruṣo loke sa vaikuṇṭha iti prathām // 4328 ākramya sarvaḥ kālena paralokaṃ ca nīyate / karmapāśavaśo jantus tatra kā paridevanā // 4329 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca / bhokṣyanti niranukrośā rudatāmapi bhārata // 4330 ākramyājeragrimaskandhamuccair āsthāyātho vītaśaṅkaṃ śiraśca / helālolā vartma gatvātimartyaṃ dyāmārohan mānabhājaḥ sukhena // 4331 ākramyaikāmagrapādena jaṅghām anyāmuccairādadānaḥ kareṇa / sāsthisvānaṃ dāruvaddāruṇātmā kaṃcinmadhyāt pāṭayāmāsa dantī // 4332 ākramyoccaiḥ śirasi vasatirbhūbhṛtāmunnatānāṃ toyādānaṃ tadapi jaladherlokasaṃtāpaśāntyai / dīrghā chāyā prakṛtimahati vyomni cābhogabandho he he megha spṛhayati na te kaḥ kiletthaṃ vratāya // 4333 ākrāntaṃ valibhiḥ prasahya palitairatyantamāskanditaṃ vārdhakyaṃ ślathasaṃdhibandhanatayā niḥsthāma nirdhāma ca / etanme vapurasthikevalajaratkaṅkālamālokaya .... sthūlaśirākarālaparuṣatvaṅmātrapātrīkṛtam // 4334 ākrāntapūrvā rabhasena sainikair digaṅganāvyomarajo'bhidūṣitā / bherīravāṇāṃ pratiśabditairghanair jagarja gāḍhaṃ gurumatsarādiva // 4335 ākrāntamantararibhirmadamatsarādyair gātraṃ valīpalitarogaśatānuviddham / dāraiḥ sutaiśca gṛhamāvṛtamuttamarṇair mātaḥ kathaṃ bhavatu me manasaḥ prasādaḥ // 4336 ākrāntāsu vasundharāsu yavanairāsetuhemācalaṃ vidrāṇe kṣitibhṛdgaṇe vikaruṇe nidrāti nārāyaṇe / nirvighnaprasare kalāvapi balānniṣkaṇṭakaṃ vaidikaṃ panthānaṃ kila tatra tatra paripātyeko hi lokottaraḥ // 4337 ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrcchāṃ viṣaiḥ / baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate // 4338 ākrānte śaiśave'sminnabhinavavayasā śāsanānmīnaketor bālāyā netrayugmaṃ śrutiyugamaviśad bhrūyugenāpi sārdham / vakṣojadvandvamuccairbahiriha niragācchroṇabimbena sākaṃ madhyaḥ saṃgṛhya baddhastrivalibhirabhitaḥ kārśyamaṅgīkaroti // 4339 ākrāmantu tameva cūtamapi ca krośantu rephottaraṃ ḍimbho'smākamapīti vābhidadhatāṃ kākā varākāḥ svayam / gantavyaṃ kva tato'nyataḥ parabhṛta kṣantavyametāvadapy agre kasya nivedyatāmidamatikrānto vasanto'dhunā // 4340 ākruśyamāno nākrośen manyureva titikṣataḥ / ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // 4341 ākruṣṭo'pi vrajati na ruṣaṃ bhāṣate nāpabhāṣyaṃ notkṛṣṭo'pi pravahati madaṃ śauryadhairyādidharmaiḥ / yo yāto'pi vyasanamaniśaṃ kātaratvaṃ na yāti santaḥ prāhustamiha sujanaṃ tattvabuddhyā vivecya // 4342 ākrośakasamo loke suhṛdanyo na vidyate / yastu duṣkṛtamādāya sukṛtaṃ svaṃ prayacchati // 4343 ākrośannāhvayannanyān ādhāvan maṇḍalaṃ rudan / gāḥ kālayati daṇḍena ḍimbhaḥ sasyāvatāriṇīḥ // 4344 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān / vaktā pāpamupādatte kṣamamāṇo vimucyate // 4345 ākrośena na dūyate na ca paṭuḥ proktaḥ samānandyate durgandhena na bādhyate na ca samaṃ modena saṃjīyate / strīratnena na rajyate na ca mṛtasnānena vidveṣyate mādhyasthena virājito vijayate ko'pyeṣa yogīśvaraḥ // 4346 ākṣipantyaravindāni mugdhe tava mukhaśriyam / koṣadaṇḍasamagrāṇāṃ kimeṣāmasti duṣkaram // 4347 ākṣipasi karṇamakṣṇā balirapi baddhastvayā tridhā madhye / iti jitasakalavadānye tanudāne lajjase sutanu // 4348 ākṣiptasaṃpātamapetaśobham udvahni dhūmākuladigvibhāgam / vṛtaṃ nabho bhogikulairavasthāṃ paroparuddhasya purasya bheje // 4349 ākṣiptā cāmaraśrīḥ prasabhamapahṛtaḥ pauṇḍarīko vilāsaḥ pracchanno vīrakambuḥ samajani vihitaḥ kaṇṭhabhārāya hāraḥ / lupto hāsaprakāśaḥ kamapi paribhavaṃ prāpitaḥ puṣparāśiś candrābhairyadyaśobhiḥ pratidharaṇibhujāṃ nihnutā kiṃ ca kīrtiḥ // 4350 ākṣiptaiḥ pratipakṣabhūmipatibhiḥ kruddhena deva tvayā vitrastairna mahāyudhāni vividhānyāviṣkriyante yudhi / dūrāvarjitamaulayastava purastanvanti te kevalaṃ nānākārakirīṭaratnanikarairindrāyudhāni kṣitau // 4351 ākṣepacaraṇalaṅghana- keśagrahakelikutukataralena / strīṇāṃ patirapi gururiti dharmaṃ na śrāvitā sutanuḥ // 4352 ākṣepavacanaṃ tasya na vaktavyaṃ kadācana / anukūlaṃ priyaṃ cāsya vaktavyaṃ janasaṃsadi // 4353 ākhuḥ kailāsaśailaṃ tulayati karaṭastārkṣyamāṃsābhilāṣī babhrurlāṅgūlamūlaṃ calayati capalastakṣakāhiṃ jighāṃsuḥ / bhekaḥ pāraṃ yiyāsurbhujagamapi mahāghasmarasyāmburāśeḥ prāyeṇāsannapātaḥ smarati samucitaṃ karma na kṣudrakarmā // 4354 ākhunā bhakṣitasyātha nāmoccārya samuddharet / mārgadhūliṃ kṣiped dūraṃ tasya śīghraṃ sukhaṃ bhavet // 4355 ākhubhyaḥ kiṃ khalairjñātaṃ khalebhyaśca kimākhubhiḥ / anyat paragṛhotkhātāt karma yeṣāṃ na vidyate // 4356 ākhurvāñchati bhasmasūtraharaṇaṃ vyālastathā mūṣakaṃ vyālaṃ barhirayaṃ hariśca vṛṣabhaṃ gaṅgā tathā candrakam / itthaṃ duḥkhamaharniśaṃ śṛṇu vibho soḍhavyametat kathaṃ śaṃbhorātmadaśānibodhanaparaṃ tvāṃ pātu dīnaṃ vacaḥ // 4357 ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam / samālāpena yo yuṅkte sa gacchati parābhavam // 4358 ākheṭakasya dharmeṇa vibhavāḥ syurvaśe nṛṇām / nṛprajāḥ prerayatyeko hantyanyo'tra mṛgāniva // 4359 ākhyātanāmaracanācaturasrasaṃdhi- saddhātvalaṃkṛtiguṇaṃ sarasaṃ suvṛttam / āseduṣāmapi divaṃ kavipuṃgavānāṃ tiṣṭhatyakhaṇḍamiha kāvyamayaṃ śarīram // 4360 ākhyāte hasitaṃ pitāmaha iti trastaṃ kapālīti ca vyāvṛttaṃ gururityasau dahana ityāviṣkṛtā bhīrutā / paulomīpatirityasūyitamatha vrīḍāvanamraṃ śriyā pāyād vaḥ puruṣottamo'yamiti ca nyastaḥ sa puṣpāñjaliḥ // 4361 ākhyāyikānurāgī vrajati sadā puṇyapustakaṃ śrotum / daṣṭa iva kṛṣṇasarpaiḥ palāyate dānadharmebhyaḥ // 4362 ākhyāstadīyā rucirārthapoṣā gāyanti kośādhikṛtāḥ satoṣāḥ / paraṃtu puṇyairiha harṣadhāma prāptaṃ tvayā saṃprati cūtanāma // 4363 āgacchatāṃ ca tucchānām atucchānāṃ ca gacchatām / yadadhvani na saṃghaṭṭo ghaṭānāṃ tad vṛthā saraḥ // 4364 āgacchatānavekṣita- pṛṣṭhenārthī varāṭakeneva / muṣitāsmi tena jaghanāṃ- śukamapi voḍhuṃ naśaktena // 4365 āgacchadutsavo bhāti yathaiva na tathā gataḥ / himāṃśorudayaḥ sāyaṃ cakāsti na tathoṣasi // 4366 āgacchadurvīndracamūsamutthair bhūreṇubhiḥ pāṇḍuritā mukhaśrīḥ / vispaṣṭamācaṣṭa haridvadhūnāṃ rūpaṃ patityāgadaśānurūpam // 4367 āgacchantyavaguṇṭhayantyatha punaḥ paśyanti jighranti ca svārabdhaṃ madhumakṣikāṃ na kaṇamapyasya svayaṃ bhuñjate / dhanyastvanya upetya nirbhayamamūrutsārayan dūrataḥ svādaṃsvādamidaṃ svasaṃbhṛtamiva svacchandamānandati // 4368 āgacchan sūcito yena yenānīto gṛhaṃ prati / prathamaṃ sakhi kaḥ pūjyaḥ kiṃ kākaḥ kiṃ kramelakaḥ // 4369 āgacchāgaccha sajjaṃ kuru varaturagaṃ saṃnidhehi drutaṃ me khaṅgaḥ kvāsau kṛpāṇīmupanaya dhanuṣā kiṃ kimaṅga praviṣṭam / saṃrambhonnidritānāṃ kṣitibhṛti gahane'nyo'nyamevaṃ pratīcchan vādaḥ svapnābhidṛṣṭe tvayi cakitadṛśāṃ vidviṣāmāvirāsīt // 4370 āgacchāmi jhaṭityahaṃ priyatame kāryaṃ vidhāyālpakaṃ gatvetastvamihaiva tiṣṭha vijane tāvadgṛhe sundare / ityuktvā sakhi vañcakaḥ sa tu gatastatra sthitā yā niśā sarvā sā hi gatā mamātikuṭilo no vai tathāpyāgataḥ // 4371 āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet / vijayasya hyanityatvād rabhasena na saṃpatet // 4372 āgataḥ patiritīritaṃ janaiḥ śṛṇvatī cakitametya dehalīm / kaumudīva śiśirīkariṣyate locane mama kadā mṛgekṣaṇā // 4373 āgataḥ pāṇḍavāḥ sarve duryodhanasamīhayā / tasmai gāṃ ca suvarṇaṃ ca ratnāni vividhāni ca // 4374 āgatavyayaśīlasya kṛśatvamatiśobhate / dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ // 4375 āgataśca gataścaiva gatvā yaḥ punarāgataḥ / akarṇahṛdayo mūrkhas tatraiva nidhanaṃ gataḥ // 4376 āgatānagaṇitapratiyātān vallabhānabhisisārayiṣūṇām / prāpi cetasi savipratisāre subhruvāmavasaraḥ sarakeṇa // 4377 āgatānāmapūrṇānāṃ pūrṇānāmapi gacchatām / yadadhvani na saṃghaṭṭo ghaṭānāṃ tat saro'varam // 4378 āgate kusumadhanvini tanvyā mānasād bahirabhūt kucakokaḥ / tiṣṭhatāsya sarasīruhacakṣuḥ khañjanena cakitaṃ sahasaiva // 4379 āgatya praṇipātasāntvitasakhīdattāntare sāgasi svairaṃ kurvati talpapārśvanibhṛte dhūrte'ṅgasaṃvāhanam / jñātvā sparśavaśāt tayā kila sakhībhrāntyā svavakṣaḥ śanaiḥ khinnāsītyabhidhāya mīlitadṛśā sānandamāropitaḥ // 4380 āgatya saṃprati viyogavisaṃṣṭhulāṅgīm ambhojinīṃ kvacidapi kṣapitatriyāmaḥ / etāṃ prasādayati paśya śanaiḥ prabhāte tanvaṅgi pādapatanena sahasraraśmiḥ // 4381 āgatya samprati śaratsamayaḥ prasādād īṣadvihasya vikasatkumudacchalena / utsārya roṣamiva vāridharoparodham eṣa prasādayati digvanitāmukhāni // 4382 āgatya satvaramasī ravirambarāntam ullāsya pādapatanaiḥ sphuṭasāṃdhyarāgaḥ / paśya prasādayati rāgavatīṃ pratīcī- dikkāminīṃ prakupitāmiva manyamānaḥ // 4383 āgatyaiva kutaścideva gaganābhogaṃ ca kṛtvātmasāt bhāvābhāvavilokanāspadamamūn nītvendumukhyānapi / jājvalyaṃ jagato vidhāya kimapi prāptaḥ priyo'hnāṃ patir yātvastaṃ praviśatvathābdhimathavā merau paribhrāmyatu // 4384 āgantau jāṅghike caiva sarve kākāḥ samāḥ smṛtāḥ / kṣetraje śakune grāhyaḥ kākolasteṣu sarvadā // 4385 āgamaṃ nirgamaṃ sthānaṃ tathā vṛddhikṣayāvubhau / vicārya sarvapaṇyānāṃ kārayet krayavikrayau // 4386 āgamarūpavicāriṇy adhikaraṇasahasraśikṣitavipakṣe / svāminijaiminiyoginy uparajyati hṛdayamasmadīyamidam // 4387 āgamādeva narakāḥ śrūyante rauravādayaḥ / viṣayitvaṃ daridrāṇāṃ pratyakṣaṃ narakaṃ viduḥ // 4388 āgamārthaṃ hi yatate rakṣaṇārthaṃ hi sarvadā / kuṭumbapoṣaṇe svāmī tadanye taskarā iva // 4389 āgamiṣyanti te bhāvā ye bhāvā mayi bhāvinaḥ / ahaṃ tairanusartavyo na teṣāmanyato gatiḥ // 4390 āgamena ca yuktyā ca yo'rthaḥ samabhigamyate / parīkṣya hemavad grāhyaḥ pakṣapātagraheṇa kim // 4391 āgame yasya catvāri nirgame sārdhapañca ca / ativistāravistīrṇāś ciraṃ tiṣṭhanti no śriyaḥ // 4392 āgamo'bhyadhiko bhogād vinā pūrvakramāgatāt / āgame'pi balaṃ naiva bhuktiḥ stokāpi yatra no // 4393 āgarjadgirikuñjakuñjaraghaṭānistīrṇakarṇajvaraṃ jyānirghoṣamamandadundubhiravairādhmātamuttambhayan / velladbhairavaruṇḍamuṇḍanikarairvīro vidhatte bhuvaṃ tṛpyatkālakarālavaktravighasavyākīryamāṇāmiva // 4394 āgarbhamābaddhamamarṣaśīlaḥ pituḥ smaran kṣatrakṛtāparādham / paraśvadhenaiva bhṛgupravīraḥ prāṇairviyojyāpi ripūṃśchinatti // 4395 ā garbhād ā kulaparivṛḍhād ā caturvaktrato'pi tvatpādābjaprapadanaparān vetsi naścandramaule / māyāyāśca prapadanapareṣvapravṛttiṃ tvamāttha svāminnevaṃ sati yaducitaṃ tatra devaḥ pramāṇam // 4396 āgaskāriṇi kaiṭabhapramathane tattāḍanārthaṃ ruṣā nābhīpaṅkajamastratāṃ gamayituṃ jāte prayatne śriyaḥ / svāvāsonmathanopapāditabhayabhrāntātmanastatkṣaṇ āda abrahmaṇyaparāḥ purātanamunervāgvṛttayaḥ pāntu vaḥ // 4397 āgāradāhī mitraghnaḥ śākunirgrāmayājakaḥ / rudhirāndhe patantyete somaṃ vikrīṇate ca ye // 4398 āgulphamālambitavalguveṇī vibhāti bālā kanakāṅgayaṣṭiḥ / uttīrṇamaurvīva vaśīkṛtorvī manobhuvaścampakacāpavallī // 4399 āgneyāstrapravīṇaprabalamṛgabhaṭāḥ śatrusaṃkṣobhadakṣā yasya prauḍhapratāpānalabahalaśikhāsvindhanatvaṃ prayānti / so'yaṃ prācīpayodhiprahitakaratatītūrṇasaṃpūrṇakopo bāṅgālakṣoṇipālastribhuvanajanatāgītakīrti prarohaḥ // 4400 āgneyīmeti śītādiva diśamaruṇo vāsarāḥ saṃkucantī- vāsaṃstarṣe'pi toyād vahati tanuśikhī śītapīḍāṃ pramārṣṭi / talpe'nalpaprakopapravidalitadṛḍhāliṅganagranthibandhe labdhvā saṃdhānarandhraṃ nibiḍayati jaḍo dampatī mātariśvā // 4401 āgneye yadi koṇe grāmasya purasya vā bhavati kūpaḥ / nityaṃ sa karoti bhayaṃ dāhaṃ ca samānuṣaṃ prāyaḥ // 4402 āgneyyāmanalājī- vikayuvatipravaradhātulābhaśca / yāmye māṣakulatthaṃ bhojyaṃ gāndharvikairyogaḥ // 4403 āghaṭṭayati mantrāṇi bruvan hāsyaṃ prapadyate / saṃbhāvayati doṣeṇa vṛtticchedaṃ karoti ca // 4404 āghātaṃ nīyamānasya vadhyasyeva pade pade / āsannataratāṃ yāti mṛtyurjantordine dine // 4405 āghūrṇadvapuṣaḥ skhalanmṛdugiraḥ kiñcillasadvāsaso revatyāṃ saniṣaṇṇaniḥsahabhujasyātāmranetradyuteḥ / śvāsāmodamadāndhaṣaṭpadakulavyādaṣṭak aṇṭhasrajaḥ pāyāsuḥ parimantharāṇi halino mattasya yātāni vaḥ // 4406 āghūrṇitaṃ pakṣmalamakṣipadmaṃ prāntadyutiśvaityajitāmṛtāṃśu / asyā ivāsyāścaladindranīla- golāmalaśyāmalatāratāram // 4407 āghrāṇaśravaṇāvalokanarasāsvādādayaścumbana- śraddhā vāgviṣavarṣaṇaṃ ca śiraso doṣā ime yairjanaḥ / mūḍho laṅghitasatpatho'yamiti saṃkruddhaḥ śaṭhānāṃ haṭhād yaḥ śīrṣāṇi kṛpāṇapāṇiralunāt tasmai namaḥ kalkine // 4408 āghrātaṃ kamalaṃ priyeṇa sudṛśā smitvāpanītaṃ mukhaṃ dattaṃ vibhramakanduke nakhapadaṃ sītkṛtya gūḍhau stanau / dattā campakamālikorasi bhujānirbhinnaromāñcayā mīlallocanayā sthitaṃ praṇayinordūre'pi pūrṇo rasaḥ // 4409 āghrātaṃ parilīḍhamugranakharaiḥ kṣuṇṇaṃ ca yaccarvitaṃ kṣiptaṃ yad bhuvi nīrasatvakupiteneti vyathāṃ mā kṛthāḥ / he māṇikya tavaitadeva kuśalaṃ yadvānareṇāgrahād antaḥsattvanirūpaṇāya sahasā cūrṇīkṛtaṃ nāśmanā // 4410 āghrātaṃ maraṇena janma jarayā yātyujjvalaṃ yauvanaṃ saṃtoṣo dhanalipsayā śamasukhaṃ prauḍhāṅganāvibhramaiḥ / lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair asthairyeṇa vibhūtirapyapahṛtā grastaṃ na kiṃ kena vā // 4411 āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇusturaṅgaḥ puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānurunmuktakāyaḥ / pṛṣṭhāntaḥpārśvakaṇḍūvyapanayanara sād dvistrirudvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇamatha vapurāsyānupūrvyāṃ dhunoti // 4412 āghrāya pustakaṃ dhanyāḥ sarvaṃ vidma iti sthitāḥ / śatakṛtvo'pi śṛṇvanto hā na vidmo jaḍā vayam // 4413 āghrāya śramajamanindyagandhabandhuṃ niśvāsaśvasanamasaktamaṅganānām / āraṇyāḥ sumanasa īṣire na bhṛṅgair aucityaṃ gaṇayati ko viśeṣakāmaḥ // 4414 āghrāyāghrāya gandhaṃ vikṛtamukhapuṭo darśayan dantapaṅktiṃ dhāvannunmuktanādo muhurapi rabhasākṛṣṭayā pṛṣṭhalagnaḥ / gardabhyāḥ pādaghātadviguṇitasurataprītirākṛṣṭaśiśno vegādāruhyamuhyannavatarati kharaḥ khaṇḍitecchaścirāya // 4415 ācakṣmahe bata kimadyatanīmavasthāṃ tasyādya vindhyaśikharasya mahonnatasya / yatraiva sapta munayastapasā niṣeduḥ so'yaṃ kilādya vasatih piśitāśanānām // 4416 ācamyādharasindhuvāri kabarīsaṃbhārasaṃmārjite svedāmbhaḥsnapite kapolavigalatkāśmīrapaṅkojjvale / kāñcīmantrarutena nirbharagalanmuktākalāpasrajā dhanyasyorasi ghūrṇamānanayanā pañceṣumabhyarcati // 4417 ācarati durjano yat sahasā manaso'pyagocarānarthān / tanna na jāne jāne spṛśati manaḥ kiṃ tu naiva niṣṭhuratām // 4418 ācaran bahubhirvairam alpakairapi naśyati / janaiḥ pratyāyito'mātyaṃ pretamityatyajannṛpaḥ // 4419.1 ācarecca sakalāṃ raticaryāṃ kāmasūtravihitāmanavadyām / deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām // 4419.2 ācāntakāntirunnidrair mayūkhairahimatviṣaḥ / dhūsarāpi kalā cāndrī kiṃ na badhnāti locanam // 4420 ācāraṃ bhajate tyajatyapi madaṃ vairāgyamālambate kartuṃ vāñchati saṅgabhaṅgagalitottuṅgābhimānaṃ tapaḥ / daivanyastaviparyayaiḥ sukhaśikhābhraṣṭaḥ praṇaṣṭo janaḥ prāyastāpavilīnalohasadṛśīmāyāti karmaṇyatām // 4421 ācāraḥ kulamākhyāti deśamākhyāti bhāṣaṇam / saṃbhramaḥ snehamākhyāti vapurākhyāti bhojanam // 4422 ācāraḥ kulamākhyāti vapurākhyāti bhojanam / vacanaṃ śrutamākhyāti snehamākhyāti locanam // 4423 ācāraḥ khalu kartavyaḥ prāṇaiḥ kaṇṭhagatairapi / ācāraiḥ śudhyate deho vastraṃ kṣārodakairiva // 4424 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ / ācāraḥ paramaṃ jñānam ācārāt kiṃ na sādhyate // 4425 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca / tasmādasmin sadā yukto nityaṃ syādātmavān dvijaḥ // 4426 ācāraḥ paramo dharmaḥ sarveṣāmiti niścayaḥ / hīnācāraparītātmā pretya ceha ca naśyati // 4427 ācāraḥ prathamo dharmo nṛṇāṃ śreyaskaro mahān / ihaloke parā kīrtiḥ paratra paramaṃ sukham // 4428 ācāra ityavahitena mayā gṛhītā yā vetrayaṣṭiravarodhagṛheṣu rājñaḥ / kāle gate bahutithe mama saiva jātā prasthānaviklavagateravalambanāya // 4429 ācāradhārādhavalīkṛtānāṃ rādhādhavārādhanamānasānām / vidyāvivekonnatibhūṣitānāṃ bhavādṛśānāmiha kā praśaṃsā // 4430 ācāraprabhavo dharmo nṛṇāṃ śreyaskaro mahān / ihaloke parā kīrtiḥ paratra paramaṃ sukham // 4431 ācāraprerako rājā hyetat kālasya kāraṇam / yadi kālah pramāṇaṃ hi kasmād dharmo'sti kartṛṣu // 4432 ācāramācara cirād ālasyamapāsya jātyucitam / lokānurāgasādhanam ārādhanametadeva hareḥ // 4433 ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ / vedairyajñāḥ samutpannā yajñairdevāḥ pratiṣṭhitāḥ // 4434 ācārahīnaṃ na punanti vedā yadyapyadhītā saha ṣaḍbhiraṅgaiḥ / chandāṃsyenaṃ mṛtyukāle tyajanti nīḍaṃ śakuntā iva jātapakṣāḥ // 4435 ācārahīnasya tu brāhmaṇasya vedāḥ ṣaḍaṅgāstvakhilāḥ sayajñāḥ / kāṃ prītimutpādayituṃ samarthā andhasya dārā iva darśanīyāḥ // 4436 ācārāt phalate dharma ācārāt phalate dhanam / ācārācchriyamāpnoti ācāro hantyalakṣaṇam // 4437 ācārād vicyuto vipro na vedaphalamaśnute / ācāreṇa tu saṃyuktaḥ saṃpūrṇaphalabhāk smṛtaḥ // 4438 ācārāllabhate dharmam ācārāllabhate dhanam / ācārācchriyamāpnoti ācāro hantyalakṣaṇam // 4439 ācārāllabhate hyāyur ācārādīpsitāṃ prajām / ācārād dhanamakṣayyam ācāro hantyalakṣaṇam // 4440 ācārāllabhate hyāyur ācārāllabhate śriyam / ācārāt kīrtimāpnoti puruṣaḥ pretya ceha ca // 4441 // (4442) ācāro grāmavāsānto gṛhāntā prabhutā striyaḥ / nṛpaśrīrbrahmaśāpāntā phalāntaṃ brahmavarcasam // 4443 ācāryaḥ saptayuddhaḥ syāc caturyuddhastu bhārgavaḥ / dvābhyāṃ caiva bhaved yodha ekena gaṇako bhavet // 4444 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ / anukuryāt tamevāto laukikārthe parīkṣakaḥ // 4445 ācāryamānīya śubhe'hni kāryaṃ paiṣṭaṃ śvayugmaṃ śucirarcayitvā / kṣīreṇa bhojyaṃ bhaṣaṇasya tuṣṭyai dadyāt kumārīśiśubāndhavebhyaḥ // 4446 ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ / nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ // 4447 ācāryā narapatayaśca tulyaśīlā na hyeṣāṃ paricitirasti sauhṛdaṃ vā / śuśrūṣāṃ ciramapi samcitāṃ prayatnāt saṃkruddhā raja iva nāśayanti meghāḥ // 4448 ācāryeṇa dhanurdeyaṃ brāhmaṇe suparīkṣite / lubdhe dhūrte kṛtaghne ca mandabuddhau na dīyate // 4449 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā / tatkarmaṇāmanuṣṭhānaṃ saṅgaḥ sadbhirgiraḥ śubhāḥ // 4450 stryālokālambhavigamaḥ sarvabhūtātmadarśanam / tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // 4451 viṣayendriyasaṃrodhas tandrālasyavivarjanam / śarīraparisaṃkhyānaṃ pravṛttiṣvaghadarśanam // 4452 nīrajastamasā sattvaśuddhirniḥspṛhatā śamaḥ / etairupāyaiḥ saṃśuddhaḥ sa hi yogyamṛtībhavet // 4453 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / bhrātā marutpatemūrtir mātā sākṣāt kṣitestanuḥ // 4454 dayāyā bhaginī mūrtir dharmasyātmātithiḥ svayam / agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ // 4455 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ / mātā pṛthivyā mūrtiśca bhrātā svo mūrtirātmanaḥ // 4456 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ / atithistvindralokeśo devalokasya cartvijaḥ // 4457 ācāryau dvārihetau śarakalaśabharau droṇabhūstatsamāno bhīṣmastātasya tāto dhanuṣi na sadṛśāḥ karṇaduryodhanādyāḥ / itthaṃ hantavyacintākulahṛdayatalā kauravāṇāṃ purastād dīvyaddoḥstambhaśālī samiti vijayate pāṇḍavah khāṇḍavāriḥ // 4458 ācinvānamahanyahanyahani sākārān vihārakramān ārundhānamarundhatīhṛdayamapyārdrasmitārdraśriyā / ātanvānamananyajanmanayanaślāghyāmanarghyāṃ daśām ānandaṃ vrajasundarīstanataṭīsāmrājyamujjṛmbhate // 4459 ācīrṇamaśubhaṃ karma dvijā bhogāya kalpate / aveṣṭitagalo nāgaḥ kimadaṣṭvā hi gacchati // 4460 ācumbitaṃ kāmivareṇa harṣāt sakāmavāmācibukaṃ manojñam / śṛṅgārasatsaṃpuṭapadmamadhye bhṛṅgābhidhaḥ korakavad vibhāti // 4461 ācumbya bimbādharamaṅgavallīm āliṅgya saṃspṛśya kapolapālim / śrīkhaṇḍamādāya kareṇa kāntaḥ saṃtrāsayāmāsa saroruhākṣīm // 4462 ācūḍamācaraṇamamba tavānuvāram antaḥsmaran bhuvanamaṅgalamaṅgamaṅgam / ānandasāgarataraṅgaparamparābhir āndolito na gaṇayāmi gatānyahāni // 4463 ācchanne kṣititejasī manasijavyāpārameyaṃ manaḥ svātmā ca dvayametadasti daśamaṃ dravyaṃ pareṣāṃ tamaḥ / kālākāśadiśāṃ nirastamadhunā nāmāpi varṣāgame dravyaṃ vāri guṇaśca vāridaravaḥ karmāpi vārikriyā // 4464 ācchādayasi kiṃ mugdhe vastreṇādharapallavam / khaṇḍitā eva śobhante vīrādharapayodharāḥ // 4465 ācchāditāyatadigambaramuccakairgām ākramya saṃsthitamudagraviśālaśṛṅgam / mūrdhniskhalattuhinadīdhitikoṭimenam udvīkṣya ko bhuvi na vismayate nageśam // 4466 ācchādya puṣpapaṭameṣa mahāntamanta- rāvartibhirgṛhakapotaśirodharābhaiḥ / svāṅgāni dhūmarucimāguravīṃ dadhānair dhūpāyatīva paṭalairnavanīradānām // 4467 ācchidya priyataḥ kadambakusumaṃ yasyāridārairnavaṃ yātrābhaṅgavidhāyino jalamucāṃ kālasya cihnaṃ mahat / hṛṣyadbhiḥ paricumbitaṃ nayanayornyastaṃ hṛdi sthāpitaṃ sīmante nihitaṃ kathaṃcana tataḥ karṇāvataṃsīkṛtam // 4468 ācchidya lakṣmīmita eva pūrvam atraiva visrambhasukhaprasuptaḥ / ekaḥ paraṃ veda sa kaiṭabhārir mahāśayatvaṃ makarālayasya // 4469 ācchidyoragamaṇḍalīkabalanākāṅkṣārasaṃ patriṇāṃ bharturyena śarīradānavidhinā manye jagadrakṣitam / no cet tena garutmatā kabalite śeṣe nirālambanā kva kṣoṇī kva payodharāḥ kva girayaḥ kvaite diśāṃ nāyakāḥ // 4470 ājagāma yadā lakṣmīr nārikelaphalāmbuvat / nirjagāma yadā lakṣmīr gajabhuktakapitthavat // 4471 ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā / ekāmapi kākalikāṃ kokilakānteva nākalayet // 4472 ājananādāmaraṇā- dabhyasyatu vāyasastapasyatu vā / kekivadekāṃ kekāṃ kokilavat pañcamaṃ ca kiṃ kurute // 4473 ājanmakalpatarukānanakāmacārī yatkautukādupagataḥ kuṭajaṃ milindaḥ / tatkarmaṇaḥ susadṛśaṃ phalametadeva yatprāpya sāmyamadhunā madhumakṣikābhiḥ // 4474 ā janmanaḥ kuśalamaṇvapi re kujanman pāṃso tvayā yadi kṛtaṃ vada tattvametat / utthāpito'syanalasārathinā yadarthaṃ duṣṭena tatkuru kalaṅkaya viśvametat // 4475 ā janmanaḥ pratimuhūrtaviśeṣaramyāṇy āceṣṭitāni tava saṃprati tāni tāni / cāṭūni cārumadhurāṇi ca saṃsmṛtāni dehaṃ dahanti hṛdayaṃ ca vidārayanti // 4476 ā janmanaḥ śāṭhyamaśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya / parātisamdhānamadhīyate yair vidyeti te santu kilāptavācaḥ // 4477 ā janmanaḥ sahajatulyarvivartamāna- daurgatyato'sti paramo na suhṛnmamānyaḥ / yenātmano'parigaṇayya vināśamāśu deva tvadāśrayaṇapuṇyadhanaḥ kṛto'smi // 4478 ā janmanaḥ saha nivāsitayā mayaiva mātuḥ payodharapayo'pi samaṃ nipīya / tvaṃ puṇḍarīkamukha bandhutayā nirastam eko nivāpasalilaṃ pibasītyayuktam // 4479 ā janmano vihitabhaktirananyanāthaḥ sārathyakarmaṇi ca dakṣatayā niyuktaḥ / nādyāpyavāpa caraṇāvaruṇo'pi sūryāt puṇyairvinā nahi bhavanti manīṣitāni // 4480 ājanmabrahmacārī pṛthulabhujaśilāstambhavibhrājamāna- jyāghātaśreṇisamjñāntaritavasumatī cakrajaitrapraśastiḥ / vakṣaḥ pīṭhe ghanāstravraṇakiṇakaṭhine saṃkṣṇuvānaḥ pṛṣatkān prāpto rājanyagoṣṭhīvanagajamṛgayā kautukī jāmadagnyaḥ // 4481 ājanmabrahmacārī sakalaripukulānalpakālāgnikalpaḥ kalpāntaḥ kalpakartā kapiśatanuruciḥ kāmagaḥ kāmadātā / kāntaḥ kāmāribandhuḥ kapikulatilakaḥ kopanaḥ komalāṅgaḥ kauśalyāsūnudūtaḥ kalayatu kuśalaṃ vāyuputraściraṃ vaḥ // 4482 ājanmaviṣasaṃbhogāt kanyā viṣamayī kṛtā / sparśocchvāsādibhirhanti tasyāstvetat parīkṣaṇam // 4483 ājanmavyavasāyinā kratuśatairārādhya puṣpāyudhaṃ kenākāri purā tanūdari tanutyāgaḥ prayāgabhrame / yasyārthe sakhi lolanetranalinīnālāyamānaskhalad- baṣpāmbhaḥpatanāntarālavalitagrīvaṃ pathaḥ paśyasi // 4484 ājanmasiddhaṃ kauṭilyaṃ khalasya ca halasya ca / soḍhuṃ tayormūkhākṣepam alamekaiva sā kṣamā // 4485 ājanmasevitaṃ dānair mānaiśca paripoṣitam / tīkṣṇavākyānmitramapi tatkālaṃ yāti śatrutām / vakroktiśalyamuddhartuṃ na śakyaṃ mānasaṃ yataḥ // 4486 ājanmasthitayo mahīruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇabhaṅgurāḥ punaramī nītāḥ parāmunnatim / antaḥ prastarasaṃgraho bahirapi bhraśyanti gandhadrumā bhrātaḥ śoṇa na so'stiyo na hasati tvatsaṃpadāṃ viplave // 4487 ājanmānugate'pyasmin nāle vimukhamambujam / prāyeṇa guṇapūrṇeṣu rītirlakṣmīvatāmiyam // 4488 ājanmaiva tamaḥ suhṛtkuṭilatā vaktre girāṃ nirgamo grāmotsādakaraḥ śmaśānaviṭapī prāyeṇa yasyāśrayaḥ / dhig dhātaḥ sasṛje sa eva malinaḥ krūraḥ kathaṃ kauśikaḥ sṛṣṭo vā kimakalpyatāsya bhavatā kalpāntamāyuḥ sthiram // 4489 ājānulambibāhuḥ kambugrīvo balī caturdaṃṣṭraḥ / bhāgyanidhiḥ pṛthuvakṣā laghumadhurāśī ca padmākṣaḥ // 4490 ājāvasau coḍanṛpasya senā mahāvanasyāśvamṛgākulasya / mattebhasāradrumapūrṇitasya dāvānalo'bhūccalamūrticaṇḍaḥ // 4491 ājīvaḥ kapaṭānurāgakalayā doṣo na duḥśīlatā vaidhavyaṃ na ca bādhate sadasatoḥ saṃbhāvanāvyatyayāt / yatkiṃcitkaraṇe parasvaharaṇa vrīḍā na pīḍākarī no vā rājabhayaṃ ca hī bata sukhaṃ jīvanti vārastriyaḥ // 4492 ā jīvanāstāt praṇayāḥ kopāstatkṣaṇabhaṅgurāḥ / parityāgāśca niḥsaṅgā bhavanti hi mahātmanām // 4493 ājīvitāntāḥ praṇayāḥ kopāśca kṣaṇabhaṅgurāḥ / parityāgāśca niḥsaṅgā na bhavanti mahātmanām // 4494 ājīvocchittaye yāsāṃ prītidveṣāvubhau hi tau / kathaṃ nu khalu tau tāsāṃ syātāmupari kasyacit // 4495 ājīvyaḥ sarvabhūtānāṃ rājā parjanyavad bhavet / nirājīvyaṃ tyajantyenaṃ śuṣkaṃ sara ivāṇḍajāḥ // 4496 ājīvyaikataraṃ bhāvaṃ yastvanyamupajīvati / na tasmād vindate kṣemaṃ jārānnāryasatī yathā // 4497 ājau tvadvājirājiprakharakhurataranyāsalīlābhirurvyāṃ dīrṇāyāṃ deva niryannaviralamavanīpāla pātālavahniḥ / aśnīyād viśvameva pratinṛpativadhūnetradhārāmbudhārā- vārā yadyenamārādarikuladamana drāṅ na nirvāpayeyuḥ // 4498 ājñāṃ manmathacakravartinṛpaterādāya niḥśaṅkadhīr bhrāmyadbhṛṅgamahājanān pikagirā sākūtamākārayan / kuñjāṭe cyutapatrasaṃstaravati śrīmān vasantābhidho vyāpārī sumanomarandavasubhir vāṇijyamālambate // 4499 ājñākaraśca tāḍana- paribhavasahanaśca satyamahamasyāḥ / na tu śīlaśītaleyaṃ priyetaradvaktumapi veda // 4500 ājñā kākuryācñā- kṣepo hasitaṃ ca śuṣkaruditaṃ ca / iti nidhuvanapāṇḍityaṃ dhyāyaṃstasyā na tṛpyāmi // 4501 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca / yeṣāmete ṣaḍguṇā na pravṛttāḥ ko'rthas teṣāṃ pārthivopāśrayeṇa // 4502 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā / yatte brūyurasat sadvā sa dharmo vyavahāriṇām // 4503 ājñāpayiṣyasi padaṃ dāsyasi dayitasya śirasi kiṃ tvarase / asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema // 4504 ājñābhaṅgakarān rājā na kṣameta sutānapi / viśeṣaḥ ko nu rājñaśca rājñaścitragatasya ca // 4505 ājñābhaṅgo narendrāṇāṃ brāhmaṇānāmanādaraḥ / pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ // 4506 ājñāmavāpya mahatīṃ dviṣatāṃ nikhātān- nirvartya tāṃ sapadi labdhamukhaprasādaḥ / uccaiḥ pramodamanumoditadarśanaḥ san dhanyo namasyati padāmburuhaṃ prabhūṇām // 4507 ājñāmātraphalaṃ rājyaṃ brahmacaryaphalaṃ tapaḥ / jñānamātraphalā vidyā dattabhuktaphalaṃ dhanam // 4508 ājñāmeva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padamicchatā punariyaṃ no laṅghanīyā tvayā / mainākādimahīdhralabdhavasatiṃ yaḥ pītavānambudhiṃ tasya tvāṃ gilataḥ kapolamilanakleśo'pi kiṃ jāyate // 4509 ājñā mauliṣu bhūbhujāṃ bhayarujā citteṣu durmedhasāṃ prītiḥ satsu diśāsu kīrtiratulā yenārpitā sarvataḥ / sarvaṃ rājyamakaṇṭakaṃ ca vihitaṃ dhvastā dviṣāṃ saṃpadaḥ so'sau saṃmatavaibhavo vijayate śrīrājanārāyaṇaḥ // 4510 ājñārūpeṇa yā śaktiḥ sarveṣāṃ mūrdhani sthitā / prabhuśaktir hi sā jñeyā prabhāvamahitodayā // 4511 ājñā śakraśikhāmaṇipraṇayinī śāstrāṇi cakṣurnavaṃ bhaktirbhūtapatau pinākini padaṃ laṅketi divyā purī / utpattirdruhiṇānvaye ca tadaho nedṛg varo labhyate syāccedeṣa na rāvaṇaḥ kva nu punaḥ sarvatra sarve guṇāḥ // 4512 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / yo'dṛṣṭadoṣāṃ tyajati so'kṣayaṃ narakaṃ vrajet // 4513 ājñeva śambarariporavalaṅghanīyā vāñcheva vigrahavatī vaśagā dṛśor me / anyārthameva kimutāpaṇamabhyupaiti saṃdeśamānayati sā kimu sārasākṣyāḥ // 4514 āñjasyaṃ vyavahārāṇām ārjavaṃ paramaṃ dhiyām / svātantryamapi tantreṣu sūte kāvyapariśramaḥ // 4515 āṭīkase'ṅgakarighoṭīpadātijuṣi vāṭībhuvi kṣitibhujāṃ ceṭī bhavaṃstadapi śāṭīnate vapuṣi vīṭīnavādhivadanaṃ / koṭīraratnaparipāṭī bhṛśāruṇitajūṭīvidhuntanulasan pāṭīraliptimibhadhāṭījuṣaṃ suravadhūṭīnutāṃ bhaja śivam // 4516 āṭopena paṭīyasā yadapi sā vāṇī kaverāmukhe khelantī prathate tathāpi kurute no sanmanorañjanam / na syād yāvadamandasundaraguṇālaṃkārajhaṃkāritaḥ saprasyandilasadrasāyanarasāsārānusārī rasaḥ // 4517 āḍhyarājakṛtotsāhair hṛdayasthaiḥ smṛtairapi / jihvāntaḥkṛṣyamāṇeva na kavitve pravartate // 4518 āḍhyasya kiṃ ca dānena suhitasyāśanena kim / kiṃ śaśāṅkena śītāloḥ kiṃ ghanena himāgame // 4519 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram / tailaprāyaṃ daridrāṇāṃ bhojanaṃ bharatarṣabha // 4520 āḍhyānnivāpalambho niketagāmī ca picchilaḥ panthāḥ / dvayamākulayati cetaḥ skandhāvāradvijātīnām // 4521 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito'pi vā / nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // 4522 ātatāyinamāyāntaṃ hanyādevāvicārayan / hananādeva nistāro narakāt tasya duṣkṛteḥ // 4523 ātatāyinamāyāntam api vedāntapāragam / jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet // 4524 ātanvadbhirdikṣu patrāgranādaṃ prāptairdūrādāśu tīkṣṇairmukhāgraiḥ / ādau raktaṃ sainikānāmajīvair jīvaiḥ paścāt patripūgairapāyi // 4525 ātapatyaviduṣāmamṛtāṃśum aṃśumantamapi raśmisahasre / rāgiṇāṃ bhavati lakṣaṇamindor indranīlaśakalacchavilakṣma // 4526 ātapāsahanaḥ pāṇḍuḥ śākhāhīno muhur yadi / akālaphalapākī syāc chākhī pittātmakaḥ kṛśaḥ // 4527 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena / sehire na kiraṇā himaraśmer duḥkhite manasi sarvamasahyam // 4528 ātaralāghavahetor murahara tariṃ tavāvalambe / apaṇaṃ paṇamiha kuruṣe nāvikapuruṣe na viśvāsaḥ // 4529 ātāmratāmapanayāmi vivarṇa eṣa lākṣākṛtāṃ caraṇayostava devi mūrdhnā / kopoparāgajanitāṃ tu mukhendubimbe hartuṃ kṣamo yadi paraṃ karuṇāmayi syāt // 4530 ātāmrāḥ kiraṇā ravernavadalatvakpallavāḥ pādapāḥ vallyastārakatulyakāntisumanaḥsaurabhyasaṃbhāvitāḥ / vātyasmin madhumattaṣaṭpadapadavyādhūtacūtadruma- prāgbhāraprapatatparāgapaṭalāmodī marud dākṣiṇaḥ // 4531 ātāmrābhā roṣabhājaḥ kaṭāntād āśūtkhāte mārgaṇe dhūrgatena / niścyotantī nāgarājasya jajñe dānasyāho lohitasyeva dhārā // 4532 ātāmrāyatalocanāṃśulaharīlīlāsudhāp yāyitaiḥ gītāmreḍitadivyakelibharitaiḥ sphītaṃ vrajastrījanaiḥ / svedāmbhaḥkaṇabhūṣitena kimapi smereṇa vaktrendunā pādāmbhojamṛdupracārasubhagaṃ paśyāmi dṛśyaṃ mahaḥ // 4533 ātāmre nayane sphuran kucabharaḥ śvāso na viśrāmyati svedāmbhaḥkaṇadanturaṃ tava mukhaṃ hetustu no lakṣyate / dhik ko veda manaḥ striyā iti girā ruṣṭāṃ priyāṃ bhīṣayaṃs tasyāstatkṣaṇakātarekṣaṇaparispṛṣṭo hariḥ pātu vaḥ // 4534 ātāmrau pūjitāvoṣṭhau lelihānau mṛdutvacau / jihvā raktā ca tanvī ca tālu raktaṃ praśasyate // 4535 ātāruṇyodbhedāt kānte dṛṣṭiryathā nyastā / sāmājikamadhyasthā kathamanyā samupayāti parabhāgam // 4536 ātithyaṃ brāhmaṇānāṃ tu kuryāt pratidinaṃ gṛhe / ātithye rantidevasya madhuparkaṃ gavāṃ śatam // 4537 ātithye śrāddhayajñeṣu devayātrotsaveṣu ca / mahājane ca siddhārtho na gacched yogavit kvacit // 4538 āturasya kuto nidrā trastasyāmarṣitasya ca / arthaṃ cintayato vāpi kāmayānasya vā punaḥ // 4539 āturād vittaharaṇaṃ mṛtācca prapalāyanam / etad vaidyasya vaidyatvaṃ na vaidyaḥ prabhurāyuṣaḥ // 4540 āture ca pitā vaidyaḥ svasthībhūte ca bāndhavaḥ / gate roge kṛte svāsthye vaidyo bhavati pālakaḥ // 4541 āture niyamo nāsti bāle vṛddhe tathaiva ca / parācārarate caiva eṣa dharmaḥ sanātanaḥ // 4542 āttamāttamadhikāntamukṣituṃ kātarā śapharaśaṅkinī jahau / añjalau jalamadhīralocanā locanapratiśarīralāñchitam // 4543 ātte vāsasi roddhumakṣamatayā doḥkandalībhyāṃ stanau tasyoraḥsthalamuttarīyaviṣaye sadyo mayā sañjitam / śroṇīṃ tasya kare'dhirohati punarvrīḍāmbudhau māmatho majjantīmudatārayanmanasijo devaḥ sa mūrcchāguruḥ // 4544 ātte sīmantaratne marakatini hṛte hematāṭaṅkapatre luptāyāṃ mekhalāyāṃ jhaṭiti maṇitulākoṭiyugme gṛhīte / śoṇaṃ bimboṣṭhakāntyā tvadarimṛgadṛśāmitvarīṇāmaraṇye rājan guñjāphalānāṃ sraja iti śabarā naiva hāraṃ haranti // 4545 ātmakāryaṃ mahākāryaṃ parakāryaṃ na kevalam / ātmakāryasya doṣeṇa kūpe patati mānavaḥ // 4546 ātmacchandena vartante nāryo manmathacoditāḥ / na ca dahyanti gacchantyaḥ sutaptairapi pāṃsubhiḥ // 4547 ātmacchidraṃ na jānāti paracchidrāṇi paśyati / śvacchidraṃ yadi jānāti paracchidraṃ na paśyati // 4548 ātmajanmāspadaṃ vaṃśaṃ kāmaṃ dahana vāryase / kiṃ tu saṃnihitānetāṇ apyagne kiṃ dahasyaho // 4549 ātmajādiparikleśam ātmanyāropya mūḍhadhīḥ / pratikartumaśakto'pi vārddhakye śocate param // 4550 ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ / dharmakṛd vedavidyāvit sāttviko devayonitām // 4551 ātmajñānaṃ samārambhas titikṣā dharmanityatā / yamarthānnāpakarṣanti sa vai paṇḍita ucyate // 4552 ātmajñānamanāyāsas titikṣā dharmanityatā / vāk caiva guptā dānaṃ ca naitānyantyeṣu bhārata // 4553 ātmajñānī yato dhanyo madhyaḥ pitṛpitāmahaiḥ / mātṛpakṣeṇa mātrā ca khyātiṃ yāti narādhamaḥ // 4554 ātmatattvaṃ na jānāti karoti bahuvistaram / sa eva nidhanaṃ yāti nālikerodakaṃ yathā // 4555 ātmadehasya māṃsāni bhoktuṃ brahmanna śakyate / dehināṃ vada yadyogyaṃ saṃtuṣṭirjāyate yataḥ // 4556 ātmadoṣairniyacchanti sarve duḥkhamukhe janāḥ / manye duścaritaṃ te'sti tasyeyaṃ niṣkṛtiḥ kṛtā // 4557 ātmadveṣād bhaven mṛtyuḥ paradveṣād dhanakṣayaḥ / rājadveṣād bhaven nāśo brahmadveṣāt kulakṣayaḥ // 4558 ātmanaḥ pratikūlāni parebhyo yadi necchasi / pareṣāṃ pratikūlebhyo nivartaya tato manaḥ // 4559 ātmanaḥ prīyate nātmā parataḥ svata eva vā / lakṣaye'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham // 4560 ātmanaḥ śaktimudvīkṣya mānotsāhau tu yo vrajet / śatrūneko'pi hanyācca kṣatriyān bhārgavo yathā // 4561 ātmanaśca paritrāṇe dakṣiṇānāṃ ca saṃgare / strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati // 4562 ātmanaśca pareṣāṃ ca pratāpastava kīrtinut / bhayakṛd bhūpaterbāhur dviṣāṃ ca suhṛdāṃ ca te // 4563 ātmanaśca pareṣāṃ ca yaḥ samīkṣya balābalam / antaraṃ naiva jānāti sa tiraskriyate'ribhiḥ // 4564 ātmanaścapalo nāsti kuto'nyeṣāṃ bhaviṣyati / tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam // 4565 ātmanaśca prajāyāśca doṣadarśyuttamo nṛpaḥ / viniyacchati cātmānam ādau bhṛtyāṃstataḥ prajāḥ // 4566 ātmanātmānamanvicchen manobuddhīndriyairyataiḥ / ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ // 4567 ātmanānarthayuktena pāpe niviśate manaḥ / sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate // 4568 ātmanāma gurornāma nāmātikṛpaṇasya ca / āyuṣkāmo na gṛhṇīyāt jyeṣṭhāpatyakalatrayoḥ // 4569 ātmanā vihitaṃ duḥkham ātmanā vihitaṃ sukham / garbhaśayyāmupādāya bhujyate paurvadehikam // 4570 ātmanāśāya nonnatyai chidreṇa paripūrṇatā / bhūyo bhūyo ghaṭīpātraṃ nimajjat kiṃ na paśyasi // 4571 ātmanā saṃgṛhītena śatruṇā śatrumuddharet / padalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam // 4572 ātmanindātmapūjā ca paranindā parastavaḥ / anācaritamāryāṇāṃ vṛttametaccaturvidham // 4573 ātmanīnamupatiṣṭhate guṇāḥ saṃbhavanti viramanti cāpadaḥ / ityanekaphalabhāji mā sma bhūd arthitā kathamivāryasaṃgame // 4574 ātmanaiva guṇadoṣakovidaḥ kiṃ na vetsi karaṇīyavastuṣu / yattathāpi na gurūn na pṛcchasi tvaṃ kramo'yamiti tatra kāraṇam // 4575 ātmano gururātmaiva puruṣasya viśeṣataḥ / yat pratyakṣānumānābhyāṃ śreyo'sāvanuvindate // 4576 ātmano na sahāyārthaṃ pitā mātā ca tiṣṭhati / na putradārā na jñātir dharmastiṣṭhati kevalam // 4577 ātmano balamajñātvā dharmārthaparivarjitam / alabhyamicchan naiṣkarmyān mūḍhabuddhirihocyate // 4578 ātmano'bhyudayākāṅkṣī pīḍyamānaḥ pareṇa vā / deśakālabalopetaḥ prārabhetaiva vigraham // 4579 ātmano mukhadoṣeṇa badhyante śukasārikāḥ / bakās tatra na badhyante maunaṃ sarvārthasādhanam // 4580 ātmano'rdhamiti śrautaṃ sā rakṣati dhanaṃ prajā / śarīraṃ lokayātrāṃ vai dharmaṃ svargamṛṣīn pit n // 4581 ātmano vadhamāhartā kvāsau vihagataskaraḥ / yena tat prathamaṃ steyaṃ goptureva gṛhe kṛtam // 4582 ātmano vikriyamiva kurvan dadyāt samīhitam / jalavat parvatāñchatrūn bhindyādanupalakṣitaḥ // 4583 ātmannicchasi hanta śāśvatapurīmārge vihartuṃ yadi bhrātaḥ saṃyamavarmaṇā kuru tadā rakṣāvidhiṃ sarvataḥ / no cedindriyataskaraistava haṭhāt tīkṣṇāgrabhūrisphurac- cintābhallaśatairvibhidya manaso grāhyo viveko maṇiḥ // 4584 ātmanyapi na viśvāsas tāvān bhavati satsu yaḥ / tasmāt satsu viśeṣeṇa sarvaḥ praṇayamicchati // 4585 ātmanyasya samucchritīkṛtaguṇasyāhotarāmaucitī yadgātrāntaravarjanādajanayad bhūjānireṣa dviṣām / bhūyo'haṃkriyate sma yena ca hṛdā skandho na yaścānamat tanmarmāṇi dalaṃ dalaṃ samidalaṃkarmīṇabāṇavrajaḥ // 4586 ātmapakṣakṣayāyaiva parapakṣodayāya ca / mantradvaidhamamātyānāṃ tanna syādiha bhūtaye // 4587 ātmapakṣaparityāgāt parapakṣeṣu yo rataḥ / sa parairhanyate mūḍho nīlavarṇaśṛgālavat // 4588 ātmapitṛbhrātaraśca tat strīputrāśca śatravaḥ / snuṣā śvaśrūḥ sapatnī ca nanāndā yātaras tathā // 4589 ātmapitṛmātṛguṇaiḥ prakhyātaścottamottamaḥ / guṇairātmabhavaiḥ khyātaḥ paitṛkairmātṛkaiḥ pṛthak // 4590 ātmapratītirdṛḍhatā viraktir iti trayaṃ svātmani yo dadhāti / netā sa evāsti samastaśiṣṭa- guṇāśrayatvānnikhilaprajānām // 4591 ātmapraśaṃsā maraṇaṃ paranindā ca tādṛśī / tathāpi vakṣye kākutstha nāsti matsadṛśaḥ kapiḥ // 4592 ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam / sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram // 4593 ātmabuddhiḥ sukhaṃ caiva gurubuddhirviśeṣataḥ / parabuddhirarvināśāya strībuddhiḥ pralayaṃkarī // 4594 ātmabuddhyā sukhī bhūyāt gurubuddhyā viśeṣataḥ / bahubuddhyā vināśaḥ syāt strībuddhyā pralayo bhavet // 4595 ātmabhāgyakṣatadravyaḥ strīdravyeṇānukampitaḥ / arthataḥ puruṣo nārī yā nārī sārthataḥ pumān // 4596 ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā / agnāviva hi saṃproktā vṛttī rājopajīvinām // 4597 ekadeśaṃdahed agniḥ śarīraṃ vā paraṃ gataḥ / saputradāraṃ rājā tu ghātayed ardhayeta vā // 4598 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām / āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ // 4599 ātmaratiḥ paraśāṭhyaṃ sajjanabandhuvarjanam / ripau śraddhā striyāṃ bhaktiḥ tasya nindā bhaved dhruvam // 4600 ātmarutādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ / kiṃ jānanti varākāḥ kākāḥ kekāravān kartum // 4601 ātmavat satataṃ paśyed api kīṭapipīlikam / ātmanaḥ pratikūlāni pareṣāṃ na samācaret // 4602 ātmavat sarvabhūtāni paradravyāṇi loṣṭavat / mātṛvat paradārāṃśca yaḥ paśyati sa paśyati // 4603 ātmavat sarvabhūtāni paśyatāṃ śāntacetasām / abhinnamātmanaḥ sarvaṃ ko dātā dīyate ca kim // 4604 ātmavargaṃ parityajya paravargaṃ samāśrayet / svayameva layaṃ yāti yathā rājānyadharmataḥ // 4605 ātmavargaṃ parityajya paravargeṣu ye ratāḥ / vānavannahaṃ rodimi ātmānaṃ naiva rodyate // 4606 ātmavargaṃ parityajya paravargeṣu ye ratāḥ / sarve te'pi vinaśyanti yathā rājā kukardamaḥ // 4607 ātmavāṃstvalpadeśo'pi yuktaḥ prakṛtisaṃpadā / nayajñaḥ pṛthivīṃ kṛtsnāṃ jayatyeva na hīyate // 4608 ātmavikrayiṇi klībe sadā śaṅkitacetasi / nityamiṣṭaviyogārte kiṃ sevakapaśau sukham // 4609 ātmavit saha tayā divāniśaṃ bhogabhāgapi na pāpamāpa saḥ / āhṛtā hi viṣayaikatānatā jñānadhautamanasaṃ na limpati // 4610 ātmasaṃpadguṇaiḥ samyak saṃyuktaṃ yuktakāriṇam / mahendramiva rājānaṃ prāpya loko vivardhate // 4611 ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ / yajante nāmayajñaiste dambhenāvidhipūrvakam // 4612 ātmastrīdhanaguhyānāṃ goptā bandhus tu mitravat / dhanadas tu kuberaḥ syād yamaḥ syāc ca sudaṇḍakṛt // 4613 ātmastrīdhanaguhyānāṃ śaraṇaṃ samaye suhṛt / proktottamo'yamanyaśca tridvyekapadamitrakaḥ // 4614 ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā / ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // 4615 ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi / kāyaṃ mitraṃ parityajya ātmā yāti suniścitam // 4616 ātmā janmaśatairdhanārjanadhiyā mithyā kimāyāsyate paṅgoḥ śrīrgṛhameti laṅghitabhuvo daivecchayā nirdhanāḥ / ityetāḥ puruṣārthamūlahatayaḥ kaiścit samutsāritā mugdhānāmalasotkaṭāḥ pratipadaṃ kurvanti cittabhramam // 4617 ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ / ajitātmā narapatir vijayeta kathaṃ ripūn // 4618 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ / tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram // 4619 ātmādhīnaśarīrāṇāṃ svapatāṃ nidrayā svayā / kadannamapi martyānām amṛtatvāya kalpate // 4620 ātmānaṃ kupathena nirgamayituṃ yaḥ sūkalāśvāyate kṛtyākṛtyavivekajīvitahatau yaḥ kṛṣṇasarpāyate / yaḥ puṇyadrumakhaṇḍakhaṇḍanavidhau sphūrjatkuṭhārāyate taṃ luptavratamudramindriyagaṇaṃ jitvā śubhaṃyurbhava // 4621 ātmānaṃ ca jagat sarvaṃ dṛśā nityāvibhinnayā / cidākāśamayaṃ dhyāyan yogī yāti parāṃ gatim // 4622 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt / krudhyantamapratikrudhyan dvayoreṣa cikitsakaḥ // 4623 ātmānaṃ ca paraṃ caiva palāyan hanti saṃyuge / dravyanāśo vyayo'kīrtir ayaśaśca palāyane // 4624 ātmānaṃ ca paraṃ caiva vīkṣya dhīraḥ samutpatet / etadeva hi vijñānaṃ yadātmaparavedanam // 4625 ātmānaṃ dharmakṛtyaṃ ca putradārāṃśca pīḍayan / devatātithibhṛtyāṃśca sa kadarya iti smṛtaḥ // 4626 ātmānaṃ nāvamanyeta pūrvābhirasamṛddhibhiḥ / āmṛtyoḥ śriyamanvicchen naināṃ manyeta durlabhām // 4627 ātmānaṃ niyamaistaistaiḥ karṣayitvā prayatnataḥ / prāpyate nipuṇairdharmo na sukhāllabhyate sukham // 4628 ātmānaṃ paramaṃ pramāṇanikarairaprāpyamavyāhataṃ jñeyaṃ yad guruvīkṣaṇādapi janā mūḍhāstu muktvaiva tat / kośeṣu pramiteṣu pañcasu parijñātuṃ samudyuñjate naṣṭebhāḥ kalaśāntareṣvapi karaṃ kṛtvā vicinvanti hi // 4629 ātmānaṃ prathamaṃ rājā vinayenopapādayet / tataḥ putrāṃs tato'mātyāṃs tato bhṛtyāṃs tataḥ prajām // 4630 ātmānaṃ prathamaṃ rājā vinayenopapādayet / tato'mātyāṃs tato bhṛtyāṃs tataḥ putrāṃs tataḥ prajāḥ // 4631 ātmānaṃ bhāvayennityaṃ jñānena vinayena ca / na punarmriyamāṇasya paścāttāpo bhaviṣyati // 4632 ātmānaṃ mantriṇaṃ dūtam amātyavacanaṃ kramam / ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ // 4633 ātmānaṃ mantridūtaṃ ca cchannaṃ triṣavaṇakramam / ākāraṃ bruvate ṣaṣṭham etāvān mantraniścayaḥ // 4634 ātmānaṃ satataṃ rakṣed dārairapi dhanairapi / punardārāḥ punarvittaṃ na śarīraṃ punaḥ punaḥ // 4635 ātmānaṃ sarvathā rakṣed rājā rakṣecca medinīm / ātmamūlamidaṃ sarvam āhurhividuṣo janāḥ // 4636 ātmānaṃ susthiraṃ lakṣyaṃ caiva sthiraṃ budhaḥ / vedhayet triprakāraṃ tu sthiravedhī sa ucyate // 4637 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ / tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityamambho'mbha eva // 4638 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlasamādhiyuktā / tasyāṃ snātaḥ puṇyakarmā punāti na vāriṇā śuddhyati cāntarātmā // 4639 ātmānandarasajñānām alaṃ śāstrāvalokanam / bhakṣitavyā hyapūpāḥ kiṃ gaṇyāni suṣirāṇi kim // 4640 ātmānamanuśoca tvaṃ kimanyamanuśocasi / āyuste hīyate yasya sthitasya ca gatasya ca // 4641 ātmānamanyamatha hanti jahāti dharmaṃ pāpaṃ samācarati yuktamapākaroti / pūjyaṃ na pūjayati vakti vinindyavākyaṃ kiṃ kiṃ karoti na naraḥ khalu kopayuktaḥ // 4642 ātmānamambhonidhiretu śoṣaṃ brahmāṇḍamāsiñcatu vā taraṅgaiḥ / nāsti kṣatirnopacitaḥ kadāpi payodavṛtteḥ khalu cātakasya // 4643.1 ātmānamākhyāti hi karmabhirnaraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ / pranaṣṭamapyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ // 4643.2 ātmānamātmanā vetsi sṛjasyātmānamātmanā / ātmanā kṛtinā ca tvam ātmanyeva pralīyase // 4644 ātmānamālokya ca śobhamānam ādarśabimbe stimitāyatākṣī / haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // 4645 ātmānameva prathamaṃ deśarūpeṇa yo jayet / tato'mātyānamitrāṃśca na moghaṃ vijigīṣate // 4646 ātmānameva prathamam icched guṇasamanvitam / kurvīta guṇasaṃpannas tataḥ śeṣaparīkṣaṇam // 4647 // (4648) ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama / yathā mama tathānyeṣām iti buddhyā na me vyathā // 4649 ātmā prayatnādarthebhyo manaḥ samadhitiṣṭhati / saṃyogādātmamanasoḥ pravṛttirupajāyate // 4650 ātmābhidhaṃ sukhamanantamakhaṇḍamekaṃ yajñādikarmajanitena sukhena tulyam / mā brūhi karma sukhadaṃ tadapīti buddhyā ratnākarasya sadṛśaṃ nu kulālakuṇḍam // 4651 ātmā manaśca tadvidyair antaḥkaraṇamucyate / tābhyāṃ tu saprayatnābhyāṃ saṃkalpa upajāyate // 4652 ātmā buddhīndriyāṇyarthā bahiṣkaraṇamucyate / saṃkalpādhyavasāyābhyāṃ siddhirasya prakīrttitā // 4653 ubhe ete hi karaṇe yatnānantaryake smṛte / tasmāt prayatnasaṃrodhād bhāvayennirmanaskatām // 4654 ātmāyatte guṇagrāme nairguṇyaṃ vacanīyatā / daivāyatteṣu vitteṣu puṃsāṃ kā nāma vācyatā // 4655 ātmāyamātmani gato hṛdaye'tisūkṣmo grāhyo'calena manasā satatābhiyogāt / yo yaṃ vicintayati yāti sa tanmayatvaṃ yasmādataḥ subhagameva gatā yuvatyaḥ // 4656 ātmā yasya vaśe nāsti kutas tasya pare janāḥ / ātmānaṃ vaśamānīya trailokyaṃ vartate vaśe // 4657 ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā / te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ // 4658 ātmārāmā vihitaratayo nirvikalpe samādhau jñānodrekād vighaṭitatamogranthayaḥ sattvaniṣṭhāḥ / yaṃ vīkṣante kamapi tamasāṃ jyotiṣāṃ vā parastāt taṃ mohāndhaḥ kathamayamamuṃ vettu devaṃ purāṇam // 4659 ātmārthaṃ jīvaloke'smin ko na jīvati mānavaḥ / paraṃ paropakārārthaṃ yo jīvati sa jīvati // 4660 ātmārthaṃ yaḥ paśūn hanyāt so'vaśyaṃ narakaṃ vrajet / devān pit n samabhyarcya khādan māṃsaṃ na doṣabhāk // 4661 ātmārthaṃ yuktavittānāṃ mitramaṇḍalabhedinām / atilaṅghitalokānāṃ na bandhaḥ kenacit kvacit // 4662 ātmārthatvena hi preyān viṣayo na svataḥ priyaḥ / svata eva hi sarveṣām ātmā priyatamo yataḥ / tata ātmā sadānando nāsya duḥkhaṃ kadācana // 4663 ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā / api sarvasvamutsṛjya rakṣedātmānamātmanā // 4664 ātmā vai yamito yena sa yamastu viśiṣyate // 4665 ātmā samastajagatāṃ bhavatīti samyag vijñāya yad vitanute tvayi bhāvabandham / sā bhaktirityabhimataṃ yadi siddhamiṣṭaṃ vyarthaṃ viśeṣyamalamastu viśeṣaṇaṃ naḥ // 4666 ātmā sahaiti manasā mana indriyeṇa svārthena cendriyamiti krama eṣa śīghraḥ / yogo'yameva manasaḥ kimagamyamasti yasmin mano vrajati tatra gato'yamātmā // 4667 ātmāsti sarvajagatām ādhāraḥ pūrvamiti vicintyaiva / paścāt tattvavicāraḥ kuḍye satyeva citrakarma syāt // 4668 ātmā hi dārāḥ sarveṣāṃ dārasaṃgrahavartinām // 4669 ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śramāśaṅkayā / talpe kiṃ ca mṛgatvacā viracite nidrāti bhāgairnijair antaḥpremabharālasāṃ priyatamāmaṅge dadhāno haraḥ // 4670 ātmaiva tātasya caturbhujasya jātaścaturdorucitaḥ smaro'pi / taccāpayoḥ karṇalate bhruvorjye vaṃśatvagaṃśau cipiṭe kimasyāḥ // 4671 ātmaiva devatāḥ sarvāḥ sarvamātmanyavasthitam / ātmā hi janayatyeṣāṃ karmayogaṃ śarīriṇām // 4672 ātmaiva bhāra iti taṃ tvayi yo nidhatte so'ṅgāni kāni kalayatvalasaḥ prapatteḥ / viśvatra sātra savilakṣaṇalakṣaṇāyā visrambhasaṃpadiyameva samastamaṅgi // 4673 ātmaiva yadi nātmānam ahitebhyo nivārayet / ko'nyo hitakarastasmād ātmānaṃ vārayiṣyati // 4674 ātmaiva hyātmanaḥ sākṣī gatirātmā tathātmanaḥ / māvamaṃsthāḥ svamātmānaṃ nṛṇāṃ sākṣiṇamuttamam // 4675 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ / ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca // 4676 atmodayaḥ parajyānir dvayaṃ nītiritīyatī / tadūrīkṛtya kṛtibhir vācaspatyaṃ pratīyate // 4677 ātmopakāracaturā narā na gaṇayanti gurukulakleśam / vedhavyathaiva kiyatī śravaso hyavataṃsabhūṣaṇīyasya // 4678 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ / nyastadaṇḍo jitakrodhaḥ sa pretya sukhamedhate // 4679 ātmaupamyena yo vetti durjanaṃ satyavādinam / sa eva vañcyate tena brāhmaṇāśchāgato yathā // 4680 ātmyaupamyena sarvatra samaṃ paśyati yo'rjuna / sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ // 4681 ādadānaḥ pratidinaṃ kalāḥ samyaṅ mahīpatiḥ / śuklapakṣe pravicaran śaśāṅka iva varddhate // 4682 ādaraṃ rājasadasi dhanena labhate naraḥ / subhaṭaḥ śatrusaṃgrāme vikrameṇa yathā jayam // 4683 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam / tava lāghavadoṣo'yaṃ saudhapatākeva yaccalasi // 4684 ādareṇa yathā stauti dhanavantaṃ dhanecchayā / tathā ced viśvakartāraṃ ko na mucyeta bandhanāt // 4685 ādareṇārjavenaiva śauryād dānena vidyayā / pratyutthānābhigamanair ānandasmitabhāṣaṇaiḥ / upakāraiḥ svāśayena vaśīkuryājjagat sadā // 4686 ā darśanāt praviṣṭā sā me suralokasundarī hṛdayam / bāṇena makaraketoḥ kṛtamārgamavandhyapātena // 4687 ādarśāya śaśāṅkamaṇḍalamidaṃ harmyāya hemācalaṃ dīpāya dyumaṇiṃ mahīmiva kathaṃ no bhikṣave dattavān / ditsāpallavitapramodasalilavyākīrṇanetrāmbujo jānīmo bhṛgunandanastadakhilaṃ na prāyaśo dṛṣṭavān // 4688 ādātavyaṃ na dātavyaṃ priyaṃ brūyan nirarthakam / āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet // 4689 ādātuṃ sakṛdīkṣite'pi kusume hastāgramālohitaṃ lākṣārañjanavārtayāpi sahasā raktaṃ talaṃ pādayoḥ / aṅgānāmanulepanasmaraṇamapyatyantakhedāvahaṃ hantādhīradṛśaḥ kimanyadalakāmodo'pi bhārāyate // 4690 ādānaṃ caiva tūṇīrāt saṃdhānaṃ karṣaṇaṃ tathā / kṣepaṇaṃ ca tvarāyukto bāṇasya kurute tu yaḥ / nityābhyāsavaśāt tasya śīghrasaṃdhānatā bhavet // 4691 ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ / sadasi sthitaiva siddhau- ṣadhivallī kāpi jīvayati // 4692 ādānamapriyakaraṃ dānaṃ ca priyakārakam / abhīpsitānāmarthānāṃ kāle yuktaṃ praśasyate // 4693 ādāya karamāḍhyebhyaḥ kīkaṭeṣvapi varṣasi / prapīya vāri sindhubhyaḥ sthaleṣviva ghanāghanaḥ // 4694 ādāya cāpamacalaṃ kṛtvāhīnaṃ guṇaṃ viṣamadṛṣṭiḥ / yaścitramacyutaśaro lakṣyamabhāṅkṣīnnamastasmai // 4695 ādāya daṇḍaṃ sakalāsu dikṣu yo'yaṃ paribhrāmyati bhānubhikṣuḥ / abdhau nimajjanniva tāpaso'yaṃ saṃdhyābhrakāṣāyamadhatta sāyam // 4696 ādāya dhanamanalpaṃ dadānayā subhaga tāvakaṃ vāsaḥ / mugdhā rajakagṛhiṇyā kṛtā dinaiḥ katipayairniḥsvā // 4697 ādāya patraṃ tvaritaṃ yadi śvā dūrvāṃ navāṃ vā navagomayaṃ vā / prayāti yātuḥ paratas tadānīṃ rājaprasādaṃ niyataṃ bravīti // 4698 ādāya pratipakṣakīrtinivahān brahmāṇḍamūṣāntare nirvighnaṃ dhamatā nitāntamuditaiḥ svaireva tejo'gnibhiḥ / tattādṛkpuṭapākaśodhitamiva prāptaṃ guṇotkarṣiṇāṃ piṇḍasthaṃ ca mahattaraṃ ca bhavatā niḥkṣāratāraṃ yaśaḥ // 4699 ādāya māṃsamakhilaṃ stanavarjamaṅgān māṃ muñca vāgurika yāmi kuru prasādam / sīdanti śaṣpakavalagrahaṇānabhijñā manmārgavīkṣaṇaparāḥ śiśavo madīyāḥ // 4700 ādāya vakulagandhān andhīkurvan pade pade bhramarān / ayameti mandamandaṃ kāverīvāripāvanaḥ pavanaḥ // 4701 ādāya vāri paritaḥ saritāṃ mukhebhyaḥ kiṃ tāvadarjitamanena durarṇavena / kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // 4702 ādāya vāri yata eva jahāti bhūyas tatraiva yaḥ sa jaladaḥ prathamo jaḍānām / vāntaṃ pratīpsati tadeva tadeva yastu srotaḥpatiḥ sa nirapatrapasārthavāhaḥ // 4703 ādāya viprasvamapi nāśayed rājyaghātinaḥ / ādāyāsthi dadhīcestu śakro daityān jaghāna hi // 4704 ādāyādāya muktāstadanu śikhidhiyādāya māṇikyavargaṃ dhūmabhrāntiṃ vahantyaḥ svavadanakamalāmodalubdhālivṛnde / paktuṃ bhillyaḥ pravṛttāḥ sarabhasamasakṛd yaddviṣatpattaneṣu brūmaḥ kiṃ kīrtipūraṃ dhavalitavasudhaṃ mallaśāhasya tasya // 4705 ādāyāmṛtapūrṇamarkacaṣakaṃ śoṇāravindaprabhe pāṇāvindravadhūrvilokya ca punas tasmin nabhaḥśyāmikām / cikṣepopari kopataḥ parijane'saṃśodhya dattā sudhety enaṃ taṃ śaśinaṃ praśaṃsati janas tatpāṇimuktārjunam // 4706 ādāvaghaṭitaṃ kāryaṃ madhye sughaṭitaṃ mama / bhūyo vighaṭitaṃ bhūyo bhūyād ghaṭayituṃ prabhuḥ // 4707 ādāvaṅkuritaṃ punaḥ pratipadaṃ patrāvṛtaṃ tvāṃ mudā saurabhyasphuritaprasūnakalitaṃ dṛṣṭvātha hṛṣṭo'smyaham / kiṃ brūmaḥ phalite tvayi drutataraṃ hā hanta kimpāka he bhūyo vyākulayanti kaṇṭakabharāḥ sarvatra tat kiṃ bruve // 4708 ādāvañjanapuñjaliptavapuṣāṃ śvāsānilollāsita- protsarpadvirahānalena ca tataḥ saṃtāpitānāṃ dṛśām / saṃpratyeva niṣekamaśrupayasā devasya cetobhuvo bhallīnāmiva pānakarma kurute kāmaṃ kuraṅgekṣaṇā // 4709 ādāvapyupacāracāṭuvinayālaṃkāraśobhānvitaṃ madhye cāpi vicitravākyakusumairabhyarcitaṃ niṣphalaiḥ / paiśunyāvinayāvamānamalinaṃ bībhatsamante ca yad dūre vo'stvakulīnasaṃgatamasaddharmārthamutpāditam // 4710 ādāvādipitāmahasya niyamavyāpārapātre jalaṃ paścāt pannagaśāyino bhagavataḥ pādodakaṃ pāvanam / bhūyaḥ śambhujaṭāvibhūṣaṇamaṇir jahnormaharṣeriyaṃ kanyā kalmaṣanāśinī bhagavatī bhāgīrathī dṛśyate // 4711 ādāvāyuḥ parīkṣeta paścāllakṣaṇamuttamam / āyurhīnanarāṇāṃ ca lakṣaṇaiḥ kiṃ prayojanam // 4712 ādāvutsṛjya kāryāṇi paścācca prārthayanti ye / te loke hāsyatāṃ yānti palāṇḍuharaṇādiva // 4713 ādāveva gajendramaulivilasaddaṇḍā patākāvalī paścād vāraṇarājadhoraṇiratiproddāmayodhāśritā / uddaṇḍadhvajalāñchitāpyatha ghanībhūtā rathānāṃ tatis tatpaścāt turagāvalī vijayate yodhaiḥ samaṃ sarvataḥ // 4714 ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam / yathā nātītamarthaṃ vai paścāttāpena yujyate // 4715 ādikavī caturāsyau kamalajavalmīkajau vande / lokaślokavidhātror yayorbhidā leśamātreṇa // 4716 āditāmajananāya dehinām antatāṃ ca dadhate'napāyine / bibhrate bhuvamadhaḥ sadātha ca brahmaṇo'pyupari tiṣṭhate namaḥ // 4717 āditālo jayantaḥ syāc chṛṅgārarasasaṃyutaḥ / rudrasaṃkhyākṣarapadair āyurvṛddhikaraḥ paraḥ / eka eva laghuryasminn āditālaḥ sa kathyate // 4718 ādityacandrahariśaṃkaravāsavādyāḥ śaktā na jetumatiduḥkhakarāṇi yāni / tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinasta eke // 4719 ādityacandrāvanijajñajīvaḥ śukrārkaputrā api rāhuketū / kurvantu nityaṃ dhanadhānyasauṣṭhyaṃ dīrghāyurārogyaśubhānyamī vaḥ // 4720 ādityacandrāvanilānalau ca dyaurbhūmirāpo hṛdayaṃ yamaśca / ahaśca rātriśca ubhe ca sandhye dharmaśca jānāti narasya vṛttam // 4721 ādityasya gatāgatairaharahaḥ saṃkṣīyate jīvitaṃ vyāpārairbahukāryabhāragurubhiḥ kālo na vijñāyate / dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaś ca notpadyate pītvā mohamayīṃ pramādamadirāmunmattabhūtaṃ jagat // 4722 ādityasya namaskāraṃ ye kurvanti dine dine / janmāntarasahasreṣu dāridryaṃ nopajāyate // 4723 ādityasyodayo gānaṃ tāmbūlaṃ bhāratīkathā / iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine // 4724 ādityāḥ kiṃ daśaite pralayabhayakṛtaḥ svīkṛtākāśadeśāḥ kiṃ volkāmaṇḍalāni tribhuvanadahanāyodyatānīti bhītaiḥ / pāyāsurnārasiṃhaṃ vapuramaragaṇairbibhrataḥ śārṅgapāṇer dṛṣṭā dṛptāsurorastaladaraṇagaladraktaraktā nakhā vaḥ // 4725 ādityādapi nityadīptamamṛtaprasyandi candrādapi trailokyābharaṇaṃ maṇerapi tamaḥkāṣaṃ hutāśādapi / viśvāloki vilocanādapi parabrahmasvarūpādapi svāntānandanamastu dhāma jagatastoṣāya sārasvatam // 4726 ādityādigrahāḥ sarve nakṣatrāṇi ca rāśayaḥ / āyuḥ kurvantu te nityaṃ yasyaiṣā janmapatrikā // 4727 ādityādyā grahāḥ sarve yathā tuṣyanti dānataḥ / sarvasve'pi na tuṣyeta jāmātā daśamo grahaḥ // 4728.1 ādityāya tamaḥ sṛṣṭaṃ meghāya grīṣmaśoṣaṇam / mārgaśramas tu vṛkṣāya duḥkhinas tūpakāriṇe // 4728.2 ādityo'yaṃ sthito mūḍhāḥ snehaṃ kuruta mā bhayam / bahurūpo muhūrtaśca jīvetāpi kadācana // 4729 ādimatsyaḥ sa jayatād yaḥ śvāsocchvāsitairjalaiḥ / gagane vidadhe'mbhodhiṃ gaganaṃ ca mahodadhau // 4730 ādimadhyanidhaneṣu sauhṛdaṃ sajjane bhavati netare jane / chedatāpananigharṣatāḍanair nānyabhāvamupayāti kāñcanam // 4731 ādimadhyāntarahitaṃ daśāhīnaṃ purātanam / advitīyamahaṃ vande madvastrasadṛśaṃ harim // 4732 ādimadhyāvasāne ca naiva gacchati vikriyām / ata eva kulīnānāṃ nṛpāḥ kurvanti saṃgraham // 4733 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam / teṣāmasaṃnidhāne'pi na svayaṃ paśya naśyati // 4734 ādīptavahnisadṛśairmarutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ / sadyo vasantasamayena samāgateyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ // 4735 ādīrgheṇa calena vakragatinā tejasvinā yoginā nīlābjadyutināhinā varamahaṃ dṛśyo na taccakṣuṣā / daṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣīkṣaṇavīkṣitasya nahi me vaidyo na cāpyauṣadham // 4736 ādūrāt pratipānthamāhitadṛśaḥ pratyāśayonmīlati dhvānte svāntamaharvyaye'pi na parāvṛttaṃ kuraṅgīdṛśaḥ / tasyā niḥsahabāhuvallivigaladdhammillavad bhaṅgura- grīvaṃ dīrghamajīvavat priyasakhīvargeṇa nītaṃ vapuḥ // 4737 ādṛtakupitabhavānī- kṛtakaramālādibandhanavyasanaḥ / kelikalākalahādau devo vaḥ śaṃkaraḥ pāyāt // 4738 ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ / saukumāryaguṇasaṃbhṛtakīrtir vāma eva surateṣvapi kāmaḥ // 4739 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā viśrānteṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati / gatvaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam // 4740 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ / kṣipramakriyamāṇasya kālaḥ pibati tadrasam // 4741 ādehadāhaṃ kusumāyudhasya vidhāya saundaryakathādaridram / tvadaṅgaśilpāt punarīśvareṇa cireṇa jāne jagadanvakampi // 4742 ādau kulaṃ parīkṣeta tato vidyāṃ tato vayaḥ / śīlaṃ dhanaṃ tato rūpaṃ deśaṃ paścāt vivāhayet // 4743 ādau gṛhītapāṇiḥ paścādārūḍhajaghanakaṭibhāgā / nakhamukhalālanasukhadā sā kiṃ rāmāsti naiva bhoḥ pāmā // 4744 ādau citte tataḥ kāye satāṃ saṃjāyate jarā / asatāṃ ca punaḥ kāye naiva citte kadācana // 4745 ādau chāyātidīrghāpi prācyāmalpatarā tataḥ / tathā maitryasatāmādau dīrghāpyalpatarā bhavet // 4746 ādau taddhitakṛt snehaṃ kāryaṃ snehamanantaram / kṛtvā sadharmavādaṃ ca madhyasthaḥ sādhayeddhitam // 4747 ādau tanvyo bṛhanmadhyā vistāriṇyaḥ pade pade / yāyinyo na nivartante satāṃ maitryaḥ saritsamāḥ // 4748 ādau tāto varaṃ paśyet tato vittaṃ tataḥ kulam / yadi kaścid vare doṣaḥ kiṃ dhanena kulena kim // 4749 ādau tāvad vyāpārasthā yamavaruṇadhanadasadṛśā bhavantyatigarvitā mānonmattā darpotsiktāḥ paribhavaharaṇaniratā bhavantyatidāruṇāḥ / bhraṣṭāstebhyo vyāpārebhyo hatinigaḍaniyatacaraṇās tathā laguḍārditā lambaiḥ kūrcairdīnairvaktrairmunaya iva śamadamaratā bhavantyatibhadrakāḥ // 4750 ādau tu mandamandāni madhye samarasāni ca / ante snehāyamānāni saṃgatānyuttamaiḥ saha // 4751 ādau tu ramaṇīyāni madhye tu virasāni ca / ante vairāyamāṇāni saṃgatāni khalaiḥ saha // 4752 ādau darśayati natiṃ yāntī yāntī samunnatiṃ dhatte / anukūlāpi varāhī cireṇa tucchaṃ phalaṃ dhatte // 4753 ādau dharme pramāṇaṃ vividhavidhibhidāśeṣatāṃ ca prayuktiṃ paurvāparyādhikārau tadanu bahuvidhaṃ cātideśaṃ tathoham / bādhaṃ tantraṃ prasaṅgaṃ nayamanayaśataiḥ samyagālocayadbhyo bhinnā mīmāṃsakebhyo vidadhati bhuvi ke sādaraṃ vedarakṣām // 4754 ādau namaskṛtiḥ paścād āśaṃsāvacanāni ca / subhāṣitapraśaṃsā ca kavikāvyastutis tataḥ // 4755 ādau namras tatah stabdhaḥ kāryakāle ca niṣṭhuraḥ / kṛte kārye punarnamraḥ śiśnatulyo vaṇigjanaḥ // 4756 ādau namrāḥ punarvakrāḥ svīyakāryeṣu tatparāḥ / kāryānte ca punarvakrāḥ kāṇvāstu prāṇaghātakāḥ // 4757 ādau na vāpraṇayināṃ praṇayo vidheyo datto'thavā pratidinaṃ paripoṣaṇīyaḥ / utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayameva nāsti // 4758 ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā / bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhvā puṃprakṛtiṃ yānucarati glānetaraiśceṣṭitaiḥ // 4759 ādau patravicitritaḥ punarasau mugdhaprasūnāṅkitaḥ paścāt snigdhaphalodgame ghanarasaiḥ sikto mayā sarvataḥ / dānonmattadurantavāraṇakaṭīsaṃghaṭṭanaiḥ kevalaṃ so'yaṃ ghūrṇita eva daivavaśato mākandabhūmīruhaḥ // 4760 ādau premakaṣāyitā haramukhavyāpāralolā śanair vrīḍābhāravidhūrṇitā mukulitā dhūmodgamavyājataḥ / patyuḥ saṃmilitā dṛśā sarabhasavyāvartanavyākulā pārvatyāḥ pariṇītimaṅgalavidhau dṛṣṭiḥ śivāyāstu vaḥ // 4761 ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam / tato vitarkyobhayato mataḥ śreyas tato vrajet // 4762 ādau majjanacīrahāratilakaṃ netrāñjanaṃ kuṇḍalaṃ nāsāmauktikamālatīvikaraṇaṃ jhaṃkārakaṃ nūpuram / aṅge candanacarcitaṃ maṇigaṇaḥ kṣudrāvalirghaṇṭikā tāmbūlaṃ karakaṅkaṇaṃ caturatā śṛṅgārakāḥ ṣoḍaśa // 4763 ādau mātā guroḥ patnī brahmaṇī rājapatnikā / dhenurdhātrī tathā pṛthvī saptaitā mātaraḥ smṛtāḥ // 4764 ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāttāpabhareṇa tānavakṛtā nītā paraṃ lāghavam / utsaṅgāntaravartināmanugamāt saṃpīḍitā gāmimāṃ sarvāṅgapraṇayapriyāmiva tarucchāyā samālambate // 4765 ādau yādonivāsoktiḥ pārāvāravaroktayaḥ / kṣīranīranidheruktir nadyuktirjāhnavyuktayaḥ // 4766 ādau raktaṃ punā raktaṃ madhya ujjvalabhāsvaram / durnirīkṣyaprabhāvaṃ taṃ dṛśyaṃ draṣṭāramāśraye // 4767 ādau rājetyadhīrākṣi pārthivaḥ ko'pi gīyate / sanātanaśca naivāsau rājā nāpi sanātanaḥ // 4768 ādau rūpavināśinī kṛśakarī kāmasya vidhvaṃsinī prajñāmāndyakarī tapaḥkṣayakarī dharmasya nirmūlinī / putrabhrātṛkalatrabhedanakarī lajjāṅkuracchedinī sā māṃ pīḍati sarvadoṣajananī prāṇāpahantrī kṣudhā // 4769 ādau rūpavināśinī kṛśakarī kāmāṅkuracchedinī putrāmitrakalatrabhedanakarī garvāṅkuracchedinī / kāmaṃ mandakarī tapaḥkṣayakarī dharmasya nirmūlanī sā māṃ saṃprati sarvarogajananī prāṇāpahantrī kṣudhā // 4770 ādau lajjayati kṛtaṃ madhye paribhavati riktamavasāne / khalasaṃgatasya kathayata yadi susthitamasti kiṃcidapi // 4771 ādau varaṃ nirdhanatvaṃ dhanikatvamanantaram / tathādau pādagamanaṃ yānagatvamanantaram / sukhāya kalpate nityaṃ duḥkhāya viparītakam // 4772 ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktramabhihatya muhuśca vatsāḥ / mātrā vivartitamukhaṃ mukhalihyamāna- paścārdhasusthamanasaḥ stanamutpibanti // 4773 ādau vismayanistaraṅgamanu ca preṅkholitaṃ sādhvasair vrīḍānamramatha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ / ākṛṣṭaṃ sahajābhijātyakalanāt premṇā purah preritaṃ cakṣurbhūri kathaṃkathaṃcidagamat preyāṃsameṇīdṛśaḥ // 4774 ādau veśyā punardāsī paścād bhavati kuṭṭinī / sarvopāyaparikṣīṇā vṛddhā nārī pativratā // 4775 ādau hālāhalahutabhujā dattahastāvalambo bālye śaṃbhorniṭilamahasā baddhamaitrīnirūḍhaḥ / prauḍho rāhorapi mukhaviṣeṇāntaraṅgīkṛto yaḥ so'yaṃ candras tapati kiraṇairmāmiti prāptametam // 4776 ādyaḥ kopastadanu madanastvadviyogas tṛtīyaḥ śāntyai dūtīvacanamaparaḥ pañcamaḥ śītabhānuḥ / itthaṃ bālā niravadhi paraṃ tvāṃ phalaṃ prārthayantī hā hā pañcajvalanamadhunā sevate yoginīva // 4777 ādyaḥ praveśasamayaḥ sa kaleryugasya prāptastiraskṛtabahūdakahaṃsasārthaḥ / āhūya sādaratayā tapaso'nti me'hni kāṇo dvijaḥ pratigṛhaṃ bata yatra pūjyaḥ // 4778 ādyakālikayā buddhyā dūre śva iti nirbhayāḥ / sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ // 4779 ādyantau ca tadādyantau tadādyantau ca madhyamau / vahnīnduvāyuvaruṇaputrau pitṛsamaprabhau // 4780 ādyādyasya guṇaṃ teṣām avāpnoti paraḥ paraḥ / yo yo yāvatithaścaiṣāṃ sa sa tāvad guṇaḥ smṛtaḥ // 4781 ādyūnastamasāṃ cakoraramaṇīrāgābdhimanthācalo jīvāturjalajasya vāsavadiśāśailendracūḍāmaṇiḥ / ādeṣṭā śrutikarmaṇāṃ kumudinīśokāgnipūrṇāhutir devaḥ somarasāyanaṃ vijayate viśvasya bījaṃ raviḥ // 4782 ādye jagmuṣi tāmracūḍaraṭite śrotraṃ prabuddhā javāt kiṃcid vāsavadiṅmukhaṃ pravikasad dṛṣṭvā gavākṣādhvanā / saṃtrāsena samīritā priyatamapremṇā ca ruddhā śanair utthānopaniveśanāni kurute talpe muhuḥ pāṃsulā // 4783 ādyena hīnā jaladhāvadṛśyaṃ madhyena hīnaṃ bhuvi varṇanīyam / antena hīnaṃ dhvanate śarīraṃ hemābhidhaḥ sa śriyamātanotu // 4784 ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayodveṣṭanīyā / sparśakliṣṭāmayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣayāmekaveṇīṃ kareṇa // 4785 ādye yāme tu śaṅkhaḥ syān mahāśaṅkho dvitīyake / padmastṛtīyake yāme mahāpadmaś caturthake // 4786 ādyairmadvihitaiḥ padyaiḥ kiyadbhiraparairapi / yutā paddhatireṣāstu sajjanānandadāyinī // 4787 ādyo'dhruvas tato maṇṭhaḥ pratimaṇṭho nisārukaḥ / aḍatālas tato rāga ekatālī ca saṃmatā // 4788 ādyo'ntastho'pyanantaṃ diśati phalamasāvadvitīyaṃ dvitīyas tārtīyīkaḥ pavargaprakṛtirapi balenāpavargaṃ prasūte / turyaścāturyabhājāṃ visṛjati caturaḥ śrotrapānthaḥ pumarthān rāma tvannāmavarṇā jagati katipayaṃ kautukaṃ tanvate na // 4789 ā dvīpāt parato'pyamī nṛpatayaḥ sarve samabhyāgatāḥ kanyeyaṃ kaladhautakomalaruciḥ kīrteśca lābhaḥ paraḥ / nākṛṣṭaṃ na ca ṭaṅkitaṃ na namitaṃ notthāpitaṃ sthānataḥ kenāpīdamaho mahad dhanuridaṃ nirvīramurvītalam // 4790 ādhatte danusūnusūdanabhujākeyūravajrāṅkura- vyūhollekhapadāvalīvalimayairaṅgairmudaṃ mandaraḥ / ādhārīkṛtakūrmapṛṣṭhakaṣaṇaprakṣīṇamūlo'dhunā jānīmaḥ parataḥ payodhimathanāduccaistaro'yaṃ giriḥ // 4791 ādharmikaḥ kadaryo guṇavimukhaḥ paruṣavāganekamatiḥ / bhuṅkte saṃpadamīdṛg brūta nṛkāraḥ kimasti daivaṃ vā // 4792 ādhātuṃ vinayaṃ nirāgasi nare kupyantu nāmeśvarās tena svāśayaśuddhireva sukarā prāyaḥ prabhūṇāṃ puraḥ / mithyāmānini manyase yadi tadā nityaṃ manovartinī dhyātā tāmarasākṣi citrapaṭake kā vā tvadanyā mayā // 4793 ādhāturbhuvanaṃ tadetadakhilaṃ cakṣuṣmadākīṭakād divyaṃ cakṣurananyalabhyamubhayatrāste paraṃ duḥsaham / phāle bhūtapatermanobhavamukhakṣudrakṣayojjāgaraṃ bāṇe ca pratirājadarpadalanaṃ ballālapṛthvīpateḥ // 4794 ādhāya komalakarāmbujakelinālīm ālīsamājamadhikṛtya samālapantī / mandasmitena mayi sācivilokitena cetaścakoranayanā culukīcakāra // 4795 ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī / aprāptapārijātā daive doṣaṃ niveśayati // 4796 ādhāya drutamākṛterupaśamād viśvāsanaṃ saṃnidhau ekaikaṃ śapharaṃ bakoṭakapaṭācāryo jighṛkṣan muhuḥ / audāsīnyanivedanāya nidadhad dikṣu kṣaṇaṃ cakṣuṣī cañcvā kiñca parāmṛśan vapurayaṃ gāmbhīryamabhyasyati // 4797 ādhāya mūrdhani vṛthaiva bharaṃ mahāntaṃ mūrkhā nimajjatha kathaṃ bhavasāgare'smin / vinyasya bhāramakhilaṃ padayorjananyā visrabdhamuttarata palvalatulyamenam // 4798 ādhāraḥ kandamityuktaṃ svādhiṣṭhānaṃ ca janmabhūḥ / nābhistu maṇipūrākhyaṃ hṛdayaṃ viddhyanāhatam // 4799 ādhārajanmabhūtāni hṛtkaṇṭhastālunāsike / bhrūmadhye mastakadvāraṃ daśasthāneṣu dhāraṇā // 4800 ādhārāya dharāvakāśavidhaye'pyākāśamālokane bhāsvānātmamahattvasādhanavidhāvanye guṇāḥ kecana / ityasminnupakārakāriṇi sadā varge paraṃ dustyaje dainyavrīḍakalaṅkamujjhatu kathaṃ ceto mahācetasām // 4801 ādhāre hṛdaye śikhāparisare saṃdhāya medhāmayi tredhā bījatanūmanūnakaruṇāpīyūṣakallolinīm / tvāṃ mātarjapato niraṅkuśanijādvaitāmṛtāsvādana- prajñāmbhaśculukaiḥ sphurantu pulakairaṅgāni tuṅgāni me // 4802 ādhikyādadharasudhā skhalediti prāptaśaṅkayā vidhinā / racitaṃ tadupaṣṭambhe cibukaṃ pāṭīramādadhatā // 4803 ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanumiva kalāmātraśeṣāṃ himāṃśoḥ / nītā rātriḥ kṣaṇa iva mayā sārdhamicchāratairyā tāmevoṣṇairvirahamahatīmaśrubhiryāpayantīm // 4804 ādhivyādhiparītāya adya śvo vā vināśine / ko hi nāma śarīrāya dharmāpetaṃ samācaret // 4805 ādhivyādhiśatairvayasyatitarāmārogyamunmūlyate lakṣmīryatra patatrivac ca vivṛtadvārā iva vyāpadaḥ / jātaṃ jātamavaśyamāśu vivaśaṃ mṛtyuḥ karotyātmasāt tat kiṃ nāma niraṅkuśena vidhinā yan nirmitaṃ susthiram // 4806 ādhūtakesaro hastī tīkṣṇaśṛṅgasturaṅgamaḥ / gurusāro'yameraṇḍo niḥsāraḥ khadiradrumaḥ // 4807 ādhūtasasvedakarotpalāyāḥ smitāvagūḍhapratikūlavācaḥ / priyo vihāyādharamāyatākṣyāḥ papau cirāya pratiṣedhameva // 4808 ā dhūmād vinivartante suhṛdo bāndhavaiḥ saha / yena tat saha gantavyaṃ tat karma sukṛtaṃ kuru // 4809 ādhoraṇāṅkuśabhayāt karikumbhayugmaṃ jātaṃ payodharayugaṃ hṛdaye'ṅganānām / tatrāpi vallabhanakhakṣatabhedabhinnaṃ naivānyathā bhavati yallikhitaṃ vidhātrā // 4810 ādhoraṇānāṃ gajasaṃnipāte śirāṃsi cakrairniśitaiḥ kṣurāgraiḥ / hṛtānyapi śyenanakhāgrakoṭi- vyāsaktakeśāni cireṇa petuḥ // 4811 ādhmātoddhatadāvavahnisuhṛdaḥ kīrṇoṣṇareṇūtkarāḥ saṃtaptādhvagamuktakhedaviṣamaśvāsoṣmasaṃvādinaḥ / tṛṣṇārtājagarāyatāsyakuharakṣiprapraveśotk aṭāḥ bhrūbhaṅgairiva tarjayanti pavanāḥ pluṣṭasthalīkajjalaiḥ // 4812 ānanaṃ mṛgaśāvākṣyā vīkṣya lolālakāvṛtam / bhramadbhramarasaṃbhāraṃ smarāmi sarasīruham // 4813 ānanarta purā śaṃbhur govindo rāsakṛttathā / brahmā paśutvamāpannaḥ strībhiḥ ko na viḍambitaḥ // 4814 ānanasya mama cedanaucitī nirdayaṃ daśanadaṃśadāyinaḥ / śodhyate sudati vairamasya tat kiṃ tvayā vada vidaśya nādharam // 4815 ānanāni hariṇīnayanānām adbhutāni ca samīkṣya jagatyām / lajjayeva ghanamaṇḍalalīno mandamandamahahendurudeti // 4816 ānanenduśaśalakṣma kapole sādaraṃ viracitaṃ tilakaṃ yat / tatpriye viracitāvadhibhaṅge dhautamīkṣaṇajalaistaralākṣyāḥ // 4817 ānanairvicakase hṛṣitābhir vallabhānabhi tanūbhirabhāvi / ārdratāṃ hṛdayamāpa ca roṣo lolati sma vacaneṣu vadhūnām // 4818 ānandaṃ kumudādīnām induḥ kandalayannayam / laṅghayatyambarābhogaṃ hanūmāniva sāgaram // 4819 ānandaṃ kṛtameva kairavakulaṃ prollāsito vāridhiḥ saṃtāpaṃ tapanopalasya śamitaḥ kāntyā diśo'laṃkṛtāḥ / etenābhyudayena candra bhavatā trailokyamāpyāyitaṃ kaivalyaṃ kamalasya daivaghaṭitaṃ nātrāpi nindyo bhavān // 4820 ānandaṃ dadhati mukhe karodakena śyāmāyā dayitatamena sicyamāne / īrṣyantyā vadanamasiktamapyanalpa- svedāmbusnapitamajāyatetarasyāḥ // 4821 ānandaṃ viduṣāṃ tanoti tanute karṇajvaraṃ vidviṣāṃ śrīmānādivarāhapādasarasījanma praṇāmaṃ muhuḥ / sadbandhurguṇasindhurandhalaguḍo dharmasya vartmāvaneḥ śrīmallakṣmaṇasenadakṣiṇabhujādaṇḍo'pi daṇḍe kaṭuḥ // 4822 ānandaṃ sadanaṃ sutāśca sudhiyaḥ kāntā na durbhāṣiṇī sanmitraṃ sudhanaṃ svayoṣiti ratiścājñāparāḥ sevakāḥ / ātithyaṃ śivapūjanaṃ pratidinaṃ miṣṭānnapānaṃ gṛhe sādhoḥ saṅgamupāsate ca satataṃ dhanyo gṛhasthāśramaḥ // 4823 ānandakandamakarandakarambitāni paṅkeruhāṇi parihṛtya samāgatas tvam / saurabhyasāri sahakāri tathā vidheyaṃ yenopahāsaviṣayo na bhaved dvirephaḥ // 4824 ānandakandamakhilaśrutisāramekam adhyātmadīpamatidustaramañjanābham / ākṛṣya sāndrakucayoḥ parirabhya kāmaṃ saṃprāpya gopavanitā bata puṇyapuñjāḥ // 4825 ānandakāri madanajvaradarpahāri pīyūṣapaṅkaparihāsarasānukāri / premaprasāri paramābhyudayānukāri vāmabhruvāṃ harati kiṃ na mano vikāri // 4826 ānanda kvacidañca muñca hṛdayaṃ cāturya dhairya tvayā stheyaṃ kveti vicāryatāṃ rasikate niryāhi paryākulā / raktāmbhojaparītaṣaṭpadanadatpakṣopamānakṣama- kṣubhyatpakṣmacalācalekṣaṇayugaṃ paśyāmi tasyā mukham // 4827 ānandajaḥ śokajamaśru bāṣpas tayoraśītaṃ śiśiro bibheda / gaṅgāsarayvorjalamuṣṇataptaṃ himādrinisyanda ivāvatīrṇaḥ // 4828 ānandatāṇḍavapure draviḍasya gehe citraṃ vasiṣṭhavanitāsamamājyapātram / vidyullateva parinṛtyati tatra darvī dhārāṃ vilokayati yogabalena siddhaḥ // 4829 ānandadhāmani cidekarase'dvitīye tasmin pade'stu mama cittamagocare'pi / yat sadvrajasthitijuṣāṃ suhṛdāṃ kumārā- dīnāmadhīnamiva gocaratāmupaiti // 4830 ānandabāṣparomāñcau yasya svecchāvaśaṃvadau / kiṃ tasya sādhanairanyaiḥ kiṃkarāḥ sarvapārthivāḥ // 4831 ānandamamandamimaṃ kuvalayadalalocane dadāsi tvam / virahastvayaiva janitas tāpayatitarāṃ śarīraṃ me // 4832 ānandamātramakarandamanantagandhaṃ yogīndrasusthiramilindamapāstabandham / vedāntasūryakiraṇaikavikāsaśīlaṃ herambapādaśaradambujamānato'smi // 4833 ānandamādadhatamāyatalocanānām ānīlamāvalitakandharamāttavaṃśam / āpādamā mukuṭamākalitāmṛtaugham ākāramākalayatāmamumantaraṃ naḥ // 4834 ānandamiśramadanajvaradīpanāni gāḍhānurāgarasavanti tadā tadā ca / snehāṅkanāni mama mugdhadṛśaśca kaṇṭhe kaṣṭaṃ smarāmi tava tāni gatāgatāni // 4835 ānandamugdhanayanāṃ śriyamaṅkabhittau bibhrat punātu bhavato bhagavān nṛsiṃhaḥ / yasyāvalokanavilāsavaśādivāsīd utsannalāñchanamṛgaḥ kamalāmukhenduḥ // 4836 ānandamṛgadāvāgniḥ śīlaśākhimadadvipaḥ / jñānadīpamahāvāyur ayaṃ khalasamāgamaḥ // 4837 ānandayati ko'tyarthaṃ sajjanāneva bhūtale / prabodhayati padmāni tamāṃsi ca nihanti kaḥ // 4838 ānandayati sattvāni yo hi maṅgalamañjuvāk / nindāmeṣyati loke saḥ paravākyanigūhakaḥ // 4839 ānandayantamaravindavanāni dhūpair udvejayantamasakṛnnavakairavāṇi / prakṣālayantamabhito bhuvanāni dhāmnā bhāsvantamantakamahaṃ vipadāṃ bhajāmi // 4840 ānandayanti madayanti viṣādayanti yūnāṃ manāṃsi tava yāni vilokanāni / kiṃ mantramāvahasi tādṛśamauṣadhaṃ vā kiṃ vā kṛśodari dṛśoriyameva rītiḥ // 4841 ānandayanti yuktyā tāḥ sevitā ghnanti cānyathā / durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ // 4842 ānandasindhuraticāpalaśālicitta- saṃdānanaikasadanaṃ kṣaṇamapyamuktā / yā sarvadaiva bhavatā tadudantacintā tāntiṃ tanoti tava saṃprati dhigdhigasmān // 4843 ānandasundarapurandaramuktamālyaṃ maulau haṭhena nihitaṃ mahiṣāsurasya / pādāmbujaṃ bhavatu me vijayāya mañju- mañjīraśiñjitamanoharamambikāyāḥ // 4844 ānandastimitāḥ samādhiṣu mukhe gauryā vilāsālasāḥ saṃbhrāntāḥ kṣaṇamadbhutāḥ kṣaṇamatha smerā nije vaikṛte / krūrāḥ kṛṣṭaśarāsane manasije dagdhe ghṛṇākūṇitās tatkāntāruditeśrupūrataralāḥ śaṃbhordṛśaḥ pāntu vaḥ // 4845 ānandasrutirātmano nayanayorantaḥsudhābhyañjanaṃ prastāraḥ praṇayasya manmathataroḥ puṣpaṃ prasādo rateḥ / ālānaṃ hṛdayadvipasya viṣayāraṇyeṣu saṃcāriṇo daṃpatyoriha labhyate sukṛtataḥ saṃsārasāraḥ sutaḥ // 4846 ānandānatamīlitākṣiyugalaṃ kiṃ tvaṃ mudhā tiṣṭhasi jñāto'si prakaṭaprakampapulakairaṅgaiḥ sthitaṃ mugdhayā / muñcaināṃ jaḍa kiṃ na paśyasi galadvāṣpāmbudhautānanāṃ sakhyaivaṃ gadite vimucya rabhasāt kaṇṭhe vilagno mayā // 4847 ānandāya ca vismayāya ca mayā dṛṣṭo'si duḥkhāya vā vaitṛṣṇyaṃ tu mamāpi saṃprati kutastvaddarśane cakṣuṣaḥ / tvatsāṃgatyasukhasya nāsmi viṣayastatkiṃ vṛthā vyāhṛtair asmin viśrutajāmadagnyadamane pāṇau dhanurjṛmbhatām // 4848 ānandāya satāṃ bhūyāt subhāṣitamidaṃ mama / pṛthakpaddhatisaṃmiśraparicchedairmanoramam // 4849 ānandāśru pravṛttaṃ me kathaṃ dṛṣṭvaiva kanyakām / akṣi me puṣparajasā vātoddhūtena dūṣitam // 4850 ānandinī roditi vā nikāmaṃ yā duḥkhitā hāsyarasaṃ vidhatte / raktā viraktā viratā ratā ca durlakṣyacittā khalu vāṇinī yā // 4851 ānandena yaśodayā samadanaṃ gopāṅganābhiściraṃ sāśaṅkaṃ balavidviṣā sakusumaṃ siddhaiḥ pṛthivyākulam / serṣyaṃ gopakumārakaiḥ sakaruṇaṃ pauraiḥ suraiḥ sasmitaṃ yo dṛṣṭaḥ sa punātu vo madhuripuḥ protkṣiptagovardhanaḥ // 4852 ānandodgatabāṣpapūrapihitaṃ cakṣuḥ kṣamaṃ nekṣituṃ bāhū sveditayaiva kampavidhurau śaktau na kaṇṭhagrahe / vāṇī sādhvasagadgadākṣarapadā saṃkṣobhalolaṃ manaḥ satyaṃ yat priyasaṃgamo'pi sucirājjāto viyogāyate // 4853 ānandormivyatikaradarasmerasaṃsaktapakṣma premodgārapravaṇamasṛṇārecitasnigdhatāram / antaścintābharaparicayākuñcitabhrūlatāntaṃ cakṣuśceto harati hariṇīlocanāyāḥ tadetat // 4854 ānamrāḥ stabakabhareṇa pallavinyaḥ śobhante kati na latāḥ parāgapūrṇāḥ / āmode madhuni ca mārdave ca tāsāṃ yo bhedaḥ sa khalu madhuvrataikavedyaḥ // 4855 ānamrāsyāḥ pihitavadanā cittamadhye nirīkṣye mānārambhaḥ sumukhi saphalo māmakīnaḥ kathaṃ syāt / yasyāṃ yasyāṃ diśi diśi mukhaṃ mānato'haṃ nayāmi tasyāṃ tasyāṃ sajalajaladaśyāmalo nandasūnuḥ // 4856 ānayati pathikataruṇaṃ hariṇa iha prāpayannivātmānam / upakalamago'pi komala- kalamāvalikavalanottaralaḥ // 4857 ā nābheḥ sarasi natabhruvāvagāḍhe cāpalyādatha payasas taraṅgahastaiḥ / ucchrāyi stanayugamadhyarohi labdha- sparśānāṃ bhavati kuto'thavā vyavasthā // 4858 ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet / phalārtho'yaṃ samārambho loke puṃsāṃ vipaścitām // 4859 ānāyamiva matsyānāṃ pañjaraṃ śakuneriva / samastapāśaṃ mūḍhasya bandhanaṃ vāmalocanā // 4860 ānītā naṭavanmayā tava puraḥ śrīrāma yā bhūmikā vyomākāśakhakhāṃbarābdhivasavas tvatprītaye'dyāvadhi / prīto yarhi nirīkṣaṇāt tvamadhunā yat prārthitaṃ dehi me no ced brūhi kadāpi mānaya punarmāmīdṛśīṃ bhūmikām // 4861 ānītā śayanāṅgane priyasakhīvṛndaiḥ kathaṃcicchalāc citrākrāntakuraṅgikeva vigalannetrāmbudhārātatiḥ / bāṣpodvāsamukhī vidhūnitakarā nikṣepitāṅghridvayā viṣvagvellitakuntalā navavadhūrbhāgyena saṃbhujyate // 4862 ānītairiṣukāra kāraṇamiha ślāghyaiḥ kimebhiḥ śaraiḥ prakhyātāmapi kiṃ na pāmarapurīmetāṃ puraḥ paśyasi / dātraṃ pātramiti bravīti kurute stotrāṇi totre rasaṃ dhatte yatra hale kutūhalamapi grāmīṇakagrāmaṇīḥ // 4863 ānīto malayācalānmalayajo ratnasthale ropitaḥ pīyūṣeṇa pariplutaḥ pratidinaṃ yatnena saṃvarddhitaḥ / ārabdhaṃ yadi tena saurabhabharairbhūmaṇḍalaṃ vāsituṃ tasminneva dine vidhātṛvaśato vajreṇa cūrṇīkṛtaḥ // 4864 ānīyate śarīreṇa kṣīṇo'pi vibhavaḥ punaḥ / vibhavaḥ punarānetuṃ śarīraṃ kṣīṇamakṣamaḥ // 4865 ānīlacūcukaśilīmukhamudgataika- romāvalīvipulanālamidaṃ priyāyāḥ / uttuṅgasaṃgatapayodharapadmayugmaṃ nābheradhaḥ kathayatīva mahānidhānam // 4866 ānīlāṃ karapallavairapanayannacchāṃ tamaḥkañcukīm āśāṃ saṃprati vāsavīmanusarannakṣīṇarāgaḥ śaśī / asyāśca stanasaṅginīmiva vahannaṅgena kastūrikām āliṅgatyayamādareṇa rajanīmardhonmiṣattārakām // 4867 ānukūlyena daivasya vartitavyaṃ sukhārthinā / dustaraṃ pratikūlaṃ hi pratisrota ivāmbhasaḥ // 4868 ānṛśaṃsyaṃ kṣamā satyam ahiṃsā dama ārjavam / prītiḥ prasādo mādhuryaṃ mārdavaṃ ca yamā daśa // 4869 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam / ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param // 4870 ānṛśaṃsyaṃ paro dharmaḥ sarvaprāṇabhṛtāṃ mataḥ / tasmād rājānṛśaṃsyena pālayet kṛpaṇaṃ janam // 4871 ānṛśaṃsyamanukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / rāghavaṃ śobhayantyete ṣaḍguṇāḥ puruṣottamam // 4872 ānetuṃ na gatā kimu priyasakhī bhīto bhujaṅgāt kimu kruddho vā pratiṣedhavāci kimasau prāṇeśvaro vartate / itthaṃ karṇasuvarṇaketakarajaḥpātopaghātacchalād akṣṇoḥ kāpi navoḍhanīrajamukhī bāṣpodakaṃ muñcati // 4873 āntaramapi bahiriva hi vyañjayituṃ rasamaśeṣataḥ satatam / asatī satkavisūktiḥ kācaghaṭīti trayaṃ veda // 4874 āntare caiva bāhye ca rājā yaścaiva sarvadā / ādiṣṭo naiva kampeta sa rājavasatiṃ vaset // 4875 āntarebhyaḥ parān rakṣet parebhyaḥ punarāntarān / parān parebhyaḥ svān svebhyaḥ sarvān rakṣeta sarvadā // 4876 āndolanairmadvapuṣā lagantīṃ smarāmi veṇīṃ puruṣāyitāyāḥ / samācarantyāḥ suratopadeśaṃ tasyāḥ kaśāvallimiva priyāyāḥ // 4877 āndolayan girinikuñjakarañjarājīr nājīgaṇaḥ kalabha kaṃcana pauruṣeṇa / īṣatsamunmiṣitalocanakoṇa eva kaṇṭhīrave kimiti jīvitamujjahāsi // 4878 āndolayantī vapurāyatākṣī hindolikāyāṃ kanakāṅgayaṣṭiḥ / atarki lokairgaganāntarasthā svardevatevākhilarūparamyā // 4879 āndolayasyavirataṃ gaganārkamaṅke tārāgaṇaṃ ca śaśinaṃ ca tathetarāṇi / tejāṃsi bhāsurataḍitprabhṛtīni sādho citraṃ tathāpi na jahāsi yadāndhyamantaḥ // 4880 āndolalolakeśīṃ calakāñcīkiṅkiṇīgaṇakvaṇitām / smarasi puruṣāyitāṃ tāṃ smaracāmaracihnayaṣṭimiva // 4881 āndhratvamāndhrabhāṣā ca prābhākarapariśramaḥ / tatrāpi yājuṣī śākhā nālpasya tapasaḥ phalam // 4882 āndhrī prītinibandhanaikanipuṇā lāṭī vidagdhapriyā karṇāṭī suratopacāracaturā nārī śuciścolikā / ābhīrī puruṣāyitapriyaratā lajjānvitā gūrjarī kāśmīrī ratilālasā nidhuvane dhṛṣṭā mahārāṣṭrakī // 4883 ānvīkṣikīṃ trayīṃ vārtāṃ daṇḍanītiṃ ca pārthivaḥ / tadvidyaistatkriyopetaiś cintayed vinayānvitaḥ // 4884 ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī / vidyāścatasra evaitā lokasaṃsthitihetavaḥ // 4885 ānvīkṣikyātmavijñānaṃ dharmādharmau trayīsthitau / arthānarthau tu vārtāyāṃ daṇḍanītyāṃ nayetarau // 4886 ānvīkṣikītrayīvārtāḥ satīrvidyāḥ pracakṣate / satyo'pi hi na satyastā daṇḍanītestu viplave // 4887 daṇḍanītiryadā samyaṅ netāramadhitiṣṭhati / tadā vidyāvidaḥ śeṣā vidyāḥ samyagupāsate // 4888 ānvīkṣikyātmavidyā syād īkṣaṇāt sukhaduḥkhayoḥ / īkṣamāṇas tayā tattvaṃ harṣaśokau vyudasyati // 4889 ānvīkṣikī trayī vārtā daṇḍanītiśca śāśvatī / vidyāścatasra evaitā abhyased nṛpatiḥ sadā // 4890 ānvīkṣikyāṃ tarkaśāstraṃ vedāntādyaṃ pratiṣṭhitam / trayyāṃ dharmo hyadharmaśca kāmo'kāmaḥ pratiṣṭhitaḥ // 4891 ānvīkṣikyātmavijñānād harṣaśokau vyudasyati / ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi // 4892 āpah pavitraṃ prathamaṃ pṛthivyām apāṃ pavitraṃ paramaṃ ca mantrāḥ / teṣāṃ ca sāmargyajuṣāṃ pavitraṃ maharṣayo vyākaraṇaṃ nirāhuḥ // 4893 āpajjalanimagnānāṃ hriyatāṃ vyasanormibhiḥ / vṛddhavākyairvinā nūnaṃ naivottāraṃ kathaṃcana // 4894 āpatkāle tu saṃprāpte yan mitraṃ mitrameva tat / vṛddhikāle tu saṃprāpte durjano'pi suhṛd bhavet // 4895 āpatkāle nṛṇāṃ nūnaṃ maraṇaṃ naiva labhyate // 4896 āpatkālopayuktāsu kalāsu syāt kṛtaśramaḥ / nṛtyavṛttirvirāṭasya kirīṭī bhavane'bhavat // 4897 āpat tulā sahāyānām ātmanaḥ pauruṣasya ca / anāpadi suhṛt sarvaḥ svayaṃ ca puruṣāyate // 4898 āpattau patitānāṃ yeṣāṃ vṛddhā na santi śāstāraḥ / te śocyā bandhūnāṃ jīvanto'pīha mṛtatulyāḥ // 4899 āpatsamuddharaṇadhīradhiyaḥ pareṣāṃ jātā mahatyapi kule na bhavanti sarve / vindhyāṭavīṣu viralāḥ khalu pādapāste ye dantidantamusalollikhanaṃ sahante // 4900 āpatsu kiṃ viṣādena saṃpattau vismayena kim / bhavitavyaṃ bhavatyeva karmaṇāmeṣa niścayaḥ // 4901 āpatsu ca na muhyanti narāḥ paṇditabuddhayaḥ / manodehasamutthābhyāṃ duḥkhābhyāmarpitaṃ jagat // 4902 āpatsu mitraṃ jānīyād raṇe śūraṃ rahaḥ śucim / bhāryāṃ ca vibhave kṣīṇe durbhikṣe ca priyātithim // 4903 āpatsvamūḍho dhṛtimān yah samyak pratipadyate / karmaṇyavaśyakāryāṇi tamāhuḥ paṇḍitaṃ budhāḥ // 4904 āpatsveva hi mahatāṃ śaktirabhivyajyate na saṃpatsu / aguros tathā na gandhaḥ prāgasti yathāgnipatitasya // 4905 āpadaṃ pratariṣyāmo yūyaṃ yuktyā vadiṣyatha / bhavanto mama mitrāṇi bhavatsu nāsti bhṛtyatā // 4906 āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ / prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet // 4907 āpadaḥ kṣaṇamāyānti saṃpadaḥ kṣaṇameva ca / kṣaṇaṃ janmātha maraṇaṃ mune kimiva na kṣaṇam // 4908 āpadaḥ santi mahatāṃ mahatāmeva saṃpadaḥ / itareṣāṃ manuṣyāṇaṃ nāpado na ca saṃpadaḥ // 4909 āpadarthe dhanaṃ rakṣec śrīmatāṃ kuta āpadaḥ / kadāciccalate lakṣmīḥ saṃcitaṃ ca vinaśyati // 4910 āpadarthe dhanaṃ rakṣed dārān rakṣed dhanairapi / ātmānaṃ satataṃ rakṣed dārairapi dhanairapi // 4911 āpadāṃ kathitaḥ panthā indriyāṇāmasaṃyamaḥ / tajjayaḥ saṃpadāṃ mārgo yeneṣṭaṃ tena gamyatām // 4912 āpadāmatha kāle tu kurvīta na vicālayet / aśaknuvaṃśca yuddhāya niṣpatet saha mantribhiḥ // 4913 āpadāmapahartāraṃ dātāraṃ sarvasaṃpadām / lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham // 4914 āpadāmāgamaṃ dṛṣṭvā na viṣaṇṇo bhaved vaśī / saṃpadaṃ ca suvistīrṇāṃ prāpya no'dhṛtimān bhavet // 4915 āpadāmāpatantīnāṃ hito'pyāyāti hetutām / mātṛjaṅghā hi vatsasya stambhībhavati bandhane // 4916 āpadāsthitapanthānām indriyāṇāmasaṃyamāt / tyajyate saṃpadāṃ mārgo yo neṣṭastena paśyata // 4917 āpadi mitraparīkṣā śūraparīkṣā raṇāṅgaṇe bhavati / vinaye vaṃśaparīkṣā striyaḥ parīkṣā tu nirdhane puṃsi // 4918 āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu / upakṛtya tayorubhayoḥ punarapi jātaṃ naraṃ manye // 4919 āpado mahatāmeva mahatāmeva saṃpadaḥ / kṣīyate vardhate candraḥ kadācin naiva tārakāḥ // 4920 āpadgataṃ hasasi kiṃ draviṇāndha mūḍha lakṣmīḥ sthirā na bhavatīti kimatra citram / kiṃ tvaṃ na paśyasi na ghaṭīrjalayantracakre riktā bhavanti bharitāḥ punareva riktāḥ // 4921 āpadgataḥ khalu mahāśayacakravartī vistārayatyakṛtapūrvamudārabhāvam / kālāgururdahanamadhyagataḥ samantāl lokottaraṃ parimalaṃ prakaṭīkaroti // 4922 āpadgrāhagṛhītānāṃ vṛddhāḥ santi na paṇḍitāḥ / yeṣāṃ mokṣayitāro vai teṣāṃ śāntirna vidyate // 4923 āpadbhujaṅgadaṣṭasya mantrahīnasya sarvadā / vṛddhavākyauṣadhā nūnaṃ kurvanti kila nirviṣam // 4924 āpadyapi durantāyāṃ naiva gantavyamakrame / rāhurapyakrameṇaiva pibannapyamṛtaṃ mṛtaḥ // 4925 āpadyunmārgagamane kāryakālātyayeṣu ca / apṛṣṭo'pi hitānveṣī brūyāt kalyāṇabhāṣitam // 4926 āpannamahitaṃ dṛṣṭvā na dūyeta kadācana / tadunmūlanakālo'yaṃ vidhinā nanu sūcitaḥ // 4927 āpannayā sannagirā vepamānorumūlayā / jāto me jarayā sārdhaṃ navavadhveva saṃgamaḥ // 4928 āpannavatsala jagajjanataikabandho vidvanmarālakamalākara rāmacandra / janmādikarmavidhuraiḥ sumanaścakorair ācamyatāṃ tava yaśaḥ śaradāṃ sahasram // 4929 āpannāśāya vibudhaiḥ kartavyāḥ suhṛdo'malāḥ / na taratyāpadaṃ kaścid yo'tra mitravivarjitaḥ // 4930 āpanno'smi śaraṇyo'smi sarvāvasthāsu sarvadā / bhagavaṃstvāṃ prapanno'smi rakṣa māṃ śaraṇāgatam // 4931 āpanmūlaṃ khalu yuvatayas tannimitto'vamānas tāsāṃ yāvat salilalaharībhaṅguraḥ pakṣapātaḥ / apyevaṃ bho pariṇataśaraccandrabimbābhirāmaṃ dūrīkartuṃ vadanakamalaṃ nālamasmatpriyāyāḥ // 4932 ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam / balavadapi śikṣitānām ātmanyapratyayaṃ cetaḥ // 4933 āpaskārāllūnagātrasya bhūmiṃ niḥsādhāraṃ gacchato'vāṅmukhasya / labdhāyāmaṃ dantayoryugmameva svaṃ nāgasya prāpaduttambhanatvam // 4934 āpāṭalādharamadhīravilolanetram āmodanirbharitamadbhutakāntipūram / āvismitāmṛtamanusmṛtilobhanīyam āmudritānanamaho madhuraṃ murāreḥ // 4935 āpāṭalaiḥ prathamamaṅkuritairmayūkhair ahnāṃ patiḥ prathamaśailavihāriṇīnām / so'yaṃ karoti surapuṅgavasundarīṇāṃ karṇeṣu kalpatarupallavabhaṅgalakṣmīm // 4936 āpāṇigrahaṇādatipraṇayinī kaṇṭhasthitāhaṃ vibhoḥ sarvaireva haripriyeti kamalā so'pyucyate mādhavaḥ / no tenāpi dunomi matsutagaṇāḥ padmāsutasyānugā vāṇyetyādhinivāraṇāya satataṃ saṃgīyate vīṇayā // 4937 āpāṇḍu pīnakaṭhinaṃ vartulaṃ sumanoharam / karairākṛṣyate'tyarthaṃ kiṃ vṛddhairapi saspṛham // 4938 āpāṇḍurāḥ śirasijāstrivalī kapole dantāvalī vigalitā na ca me viṣādaḥ / eṇīdṛśo yuvatayaḥ pathi māṃ vilokya tāteti bhāṣaṇaparāḥ khalu vajrapātaḥ // 4939 āpāṇḍurā ca mṛtsnā gorasavarṇaśca bhavati pāṣāṇaḥ / puruṣārdhe kumudanibho dṛṣṭipathaṃ mūṣako yāti // 4940 āpātamātraramaṇīyamatṛptihetuṃ kimpākapākaphalatulyamatho vipāke / no śāśvataṃ pracuradoṣakaraṃ viditvā pañcendriyārthasukhamarthadhiyastyajanti // 4941 āpātamātrarasike sarasīruhasya kiṃ bījamarpayitumicchasi vāpikāyām / kālaḥ kalirjagadidaṃ na kṛtajñamajñe sthitvā haniṣyati tavaiva mukhasya śobhām // 4942 āpātamātrasaundaryaṃ kutra nāma na vidyate / atyantapratipattyā tu durlabho'laṃkṛto janaḥ // 4943 āpātaramaṇīyānāṃ saṃyogānāṃ priyaiḥ saha / apathyānāmivānnānāṃ pariṇāmo hi dāruṇaḥ // 4944 āpātālagabhīre majjati nīre nidāghasaṃtaptaḥ / na spṛśati palvalāmbhaḥ pañjaraśeṣo'pi kuñjaraḥ kvāpi // 4945 āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgairgurur vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ / grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- smerāsu kṣaṇadāsu dhenudhavalīvargaḥ parikrāmati // 4946 āpīnabhārodvahanaprayatnād gṛṣṭirgurutvād vapuṣo narendraḥ / ubhāvalaṃcakraturañcitābhyāṃ tapovanāvṛttipathaṃ gatābhyām // 4947 āpīyamānamasakṛdbhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram / kṣīrāmburāśimavalokaya śeṣanālam ekaṃ jagattrayasaraḥ pṛthupuṇḍarīkam // 4948 āpuṅkhāgramamī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapuridaṃ taireva sārdhaṃ mama / kaṣṭaṃ kāma nirāyudho'si bhavatā jetuṃ na śakyo jano duḥkhī syāmahameka eva sakalo lokaḥ sukhaṃ jīvatu // 4949 ā puṣpaprasavān manoharatayā viśvāsya viśvaṃ janaṃ haṃho dāḍima tāvadeva sahase vṛddhiṃ svakīyāmiha / yāvannaiti paropabhogasahatāmeṣā tatastāṃ tathā jñātvā te hṛdayaṃ dvidhā dalati yattenaiva vandyo bhavān // 4950 āpūjitaivāstu girīndrakanyā kiṃ pakṣapātena manobhavasya / yadyasti dūtī sarasoktidakṣā nāthaḥ patet pādatale vadhūnām // 4951 āpūpayugmaṃ madanassya dhātrā vinirmitaṃ valyupahārahetoḥ / galladvayaṃ kāntarasātiramyaṃ tasyā mahāsnehabhṛtaṃ vibhāti // 4952 āpūritamidaṃ śyāmatamasaṃtamasairalam / brahmāṇḍamaṇḍalaṃ bhāti sakajjalakaraṇḍavat // 4953 āpūrṇaśca kalābhirinduramalo yātaśca rāhormukhaṃ saṃjātaśca ghanāghano jaladharaḥ śīrṇaśca vāyorjavāt / nirvṛttaśca phalegrahirdrumavaro dagdhaśca dāvāgninā tvaṃ cūḍāmaṇitāṃ gataśca jagataḥ prāptaśca mṛtyorvaśam // 4954 āpūryamāṇapalitaṃ subhagatvakāmaḥ sārdhaṃ prayāti dayitā palitādhikena / puṣpekṣaṇatvamapi śaśvadapohya pākaṃ yāti priyo nikaṭameva vilocanena // 4955 āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat / tadvat kāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī // 4956 āpūryeta punaḥ sphuracchapharikāsārormibhirvāribhir bhūyo'pi pravibhajyamānanalinaṃ paśyema toyāśayam / ityāśāśatatantubaddhahṛdayo naktaṃdinaṃ dīnadhīḥ śuṣyatyātapaśoṣitasya sarasastīre jaratsārasaḥ // 4957 ā pūrvasmād viḍaujaḥkarivamathupayaḥsiktasānorgirīndrād ā ca pratyakpayodhervaruṇavaravadhūnābhiniṣpītavāraḥ / ā merorā ca setoravanitalamilanmaulivisraṃsamāna- sragdāmāno yadīyaṃ caraṇamaśaraṇāḥ paryupāsannarendrāḥ // 4958 āpṛcchante malayajatarūnāśvasantyetya vallīr ābhāṣante ciraparicitān mālayān nirjharaughān / adya sthitvā draviḍamahilāmandire śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃvidhānam // 4959 āpṛcchasva sakhīṃ namaskuru gurūn nandasva bandhustriyaḥ kāverītaṭasaṃniviṣṭanayane mugdhe kimuttāmyasi / āste subhru samīpa eva bhavanādelālatāliṅgita- nyañcattīratamāladanturadarī tatrāpi godāvarī // 4960 āpṛṣṭāsi vinirgato'dhvagajanastanvaṅgi gacchāmyahaṃ svalpaireva dinaiḥ samāgama iti jñātvā śucaṃ mā kṛthāḥ / ityākarṇya vacaḥ priyasya sahasā tanmugdhayā ceṣṭitaṃ yenākāṇḍasamāptatīvravirahakleśaḥ kṛto vallabhaḥ // 4961 āpṛṣṭāsi vyathayati mano durbalā vāsaraśrīr ehyāliṅga kṣapaya rajanīmekikā cakravāki / nānyāsakto na khalu kupito nānurāgacyuto vā daivāyattastadiha bhavatīmasvatantrastyajāmi // 4962 āpedire'mbarapathaṃ paritaḥ pataṅgā bhṛṅgā rasālamukulāni samāśrayanti / saṃkocamañcati saras tvayi dīnadīno mīno nu hanta katamāṃ gatimabhyupaitu // 4963 āpo vastraṃ tilāstailaṃ gandho vā sayavā tathā / puṣpāṇāmadhivāsena tathā saṃsargajā guṇāḥ // 4964 āpo vimuktāḥ kvacid āpa eva kvacin na kiṃcid garalaṃ kvacicca / yasmin vimuktāḥ prabhavanti muktāḥ payoda tasmin vimukhaḥ kutas tvam // 4965 āpośanaṃ cāsanaṃ ca tailābhyaṅgaṃ tathaiva ca / svayaṃ karakṛtaṃ caiva āyuḥśrīputranāśanam // 4966 āpośanamakṛtvā tu yaścānnaṃ parimardayet / marditaṃ cāpi taccānnam amedhyaṃ manurabravīt // 4967 āptavākyamanādṛtya darpeṇācaritaṃ yadi / phalitaṃ viparītaṃ tat kā tatra paridevanā // 4968 āptasya cāptastasyātas tasyāpyāpto'sti kaścana / suguptamapi mantraṃ hi bhinattyāptaparaṃparā // 4969 āptāptasaṃtatermantraṃ saṃrakṣet tatparastu saḥ / arakṣyamāṇaṃ mantraṃ hi bhinattyāptaparaṃparā // 4970 āptvāpyātmavināśaṃ gaṇayati na khalaḥ paravyasanakaṣṭam / prāyaḥ sahasranāśe samaramukhe nṛtyati kabandhaḥ // 4971 ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi / viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva // 4972 ā prātarghanatṛṣṇayā kavalitaṃ proddaṇḍacaṇḍātapair dagdhaṃ jīvanahānitaḥ kaluṣitaṃ cintābharaiḥ kīlitam / prasnigdhāmṛtadhārayā pratidinaṃ saṃplāvayaṃścātakaṃ tvattaḥ ko'pi na vārivāha bhuvane jāgarti jānīmahe // 4973 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito yadi padaṃ mṛgavairiṇaḥ śvā / mattebhakumbhataṭapāṭanalampaṭasya nādaṃ kariṣyati kathaṃ hariṇādhipasya // 4974 ābaddhapadmamukulāñjali yācito mām utsṛjya saṃprati gataḥ kathamaṃśumālī / antarniruddhamadhupakvaṇitairitīva svapnāyate sma nalinī niśi labdhanidrā // 4975 ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhratparāṅmukhariporvidhutādharoṣṭhaḥ / ātmaiva saṃgaramukhe nijamaṇḍalāgra- cchāyāchalādabhimukhastava deva jātaḥ // 4976 ābaddhātikaṭhorai raśmibharaiḥ pīḍitāśmacayaiḥ / āmarditāpi caraṇaiḥ paramiha madhuraiva cūrṇitāpi sitā // 4977 ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇordvayoḥ / daive paruṣakāre ca paraṃ tābhyāṃ na vidyate // 4978 ābaddhya bāhuyugalaṃ bhavanāntarālād dūrīkṛto'pi parisuptajane niśīthe / āgatya mandamanugṛhya padau vyaloki dhṛṣṭo mayāpyatibhayāt surate sahāsaḥ // 4979 ābadhnat pariveṣamaṇḍalamalaṃ vaktrendubimbād bahiḥ kurvaccampakajṛmbhamāṇakalikākarṇāvataṃsakriyām / tanvaṅgyāḥ parinṛtyatīva hasatīvotsarpatīvolbaṇaṃ lāvaṇyaṃ lalatīva kāñcanaśilākānte kapolasthale // 4980 ābālyaṃ patireṣa me jagadidaṃ jānāti tattvaṃ punar bhūmadhye samupāgatā tadapi te vikhyāyate yaḥ patiḥ / vṛddhā nāsya gṛhe vasāmi suciraṃ tiṣṭhan sthirātreti tan- mātsaryādiva rāma bhūpa bhavataḥ kīrtirdigantaṃ gatā // 4981 ā bālyaṃ bhavatā samīra katidhā sārdhaṃ mṛṇālīdalaṃ bhuktaṃ kelikathāmṛtairapi tathā nītaṃ rahaḥ sādaram / cittāndolanalālanairmṛgadṛśāṃ vakṣaḥsthalāsphālanair bhūyaḥ saprati māṃ vinā tava mano rantuṃ kathaṃ modate // 4982 ā bālyādapi yo vidāritamadonmattebhakumbhasthalī- sthālīmadhyakavoṣṇaraktarasavanmuktāpulākapriyaḥ / hastastasya kathaṃ prasarpatu puraḥ kṛcchre'pyavasthāntare gartāvartavivartamānaśaśakaprāṇāpahāre hareḥ // 4983 ā bālyād devabālāḥ suravarasadane kiṃnarīgīyamānaṃ yannāmākarṇya karṇe'maraguruvacanodgītagāthānibaddham / dānaudāryāḍhyaśauryādvayavimalaguṇaṃ sarvabhogaikasāraṃ bhartāraṃ kāmayantyo hariharagṛhiṇīpādamārādhayanti // 4984 ābālyādhigamān mayaiva gamitaḥ koṭiṃ parāmunnater asmatsaṃkathayaiva pārthivasutaḥ saṃpratyasau lajjate / itthaṃ khinna ivātmajena yaśasā dattāvalambo'mbudher yātas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ // 4985 ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ / utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā mārā māravadhūstanāśca na dadhuḥ kṣobhaṃ sa vo'vyājjinaḥ // 4986 ābrahmakīṭāntamidaṃ nibaddhaṃ puṃstrīprayogena jagat samastam / vrīḍātra kā yatra caturmukhatvam īśo'pi lobhād gamito yuvatyāḥ // 4987 ābhaṅgurāgrabahuguṇa- dīrghāsvādapradā priyādṛṣṭiḥ / karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjuriva // 4988 ābharaṇasyābharaṇaṃ prasādhanavidheḥ prasādhanaviśeṣaḥ / upamānasyāpi sakhe pratyupamānaṃ vapus tasyāḥ // 4989 ābhāti candrarahitā na kadāpi rātriś candro'pi rātrirahito gatakāntireva / kiṃ kāraṇaṃ yadanayoḥ pratimāsameko jāto nirantaratayā parirambhayogaḥ // 4990 ābhāti dhūsarataraṃ timiraṃ purastād antaḥsphuradviralatārakabhārametat / dagdhuṃ viyogivipinaṃ sitaraśmivahner dhūmo jvaliṣyata ivānugatasphuliṅgaḥ // 4991 ābhāti bālikeyaṃ pāṇisparśena pulakitāvayavā / abhinavavasantasaṅgād āvirmukuleva bālacūtalatā // 4992 ābhāti romarājiś caladalikulakomalā viśālākṣyāḥ / nābhīvivarāntargata- madanānaladhūmalekheva // 4993 ābhāti śobhātiśayaprapañcād eṇīdṛśo'syā ramaṇīyaśobhā / veṇī lasatkuntaladhoraṇīnāṃ śreṇīva kiṃ cāruharinmaṇīnām // 4994 ābhātyetad dvicandraṃ viyadapi nikhilaṃ hantinastu tridantā gaṅgāpūraścaturdhā pravilasati lasatpañcadantaḥ karīndraḥ / (saptavaktraḥ) pariṇamati tathā ṣaṅguṇāḥ saptasaṃkhyāḥ śaṅke tvatkīrtimūrtyā navamiva jagadālakṣyate kṣoṇipāla // 4995 ābhicārikahomaistu mantraiḥ ṣaṭkarmasādhakaḥ / yantralekhanakairugrair upāṃśujapanādibhiḥ // 4996 ābhimukhyadaśāmātrād ādarśa iva sajjanaḥ / śīghraṃ raktamaraktaṃ vā gṛhṇāti svaprasādataḥ // 4997 ābhīradārakamudañcitakiṃkiṇīkam ātāmrapāṇicaraṇaṃ puruṣaṃ purāṇam / mañjīramañjumaruṇādharamambujākṣam advaitacinmayamanādimanantamīḍe // 4998 ābhīranāryāḥ karamādadhāno na śaṅkase mādhava kiṃ bravīṣi / pallīpatir ballavavallabhāyāḥ karagrahe kiṃ vidadhīta śaṅkām // 4999 ābhīrādigiraḥ kāvyeṣv aprabhraṃśa iti smṛtāḥ / śāstreṣu saṃskṛtādanyad apabhraṃśatayoditam // 5000 ābhugnāṅgulipallavau kacabhare vyāpārayantī karau bandhotkarṣanibaddhamānasatayā śūnyāṃ dadhānā dṛśam / bāhūtkṣepasamunnate stanataṭeparyastacīnāṃśukā hrīsaṅkocitabāhumūlasubhagaṃ badhnāti jūṭiṃ vadhūḥ // 5001 ābhujyendradiśaṃ kuberakakubhaṃ svāśliṣya gāḍhaṃ karair ācumbyāmbujinīṃ samaṃ kumudinīmullāsya tāṃ dakṣiṇām / eṣo'dyāpi parārucirvijayate rātrīśvaro drāgiti krodhādeva layaṃ jagāma caturastārāgaṇaḥ sarvataḥ // 5002 ābhogaḥ stanayormahatyatimahān muktāsrajaṃ bhāsuro māhātmyāvahitaprabhūtasumanobāṇo'pi te'ntaḥ sthitaḥ / bhālaṃ svacchavirocanaṃ balirasāvapyāsta evodare romṇāṃ vikriyayā yuvatvabhavayā vindhyāvalī vartate // 5003 ābhogabhūṣaṇavatī kucakumbhasaṃpad antarvikāramadhurāṇi vilokitāni / aṅgānyanaṅgapiśunāni kulāṅganānāṃ dhīrātmanāmapi manaḥ paritāpayanti // 5004 ābhogaścaikakhaṇḍaḥ syād dvitīyaṃ coccakhaṇḍakam / tulyanāmāṅkitaṃ caitad iti madhyamalakṣaṇam // 5005 ābhoginaḥ kimapi samprati vāsarānte saṃpannaśālikhalapallavitopaśalyāḥ / grāmāstuṣārabharabandhuragomayāgni- dhūmāvalīvalayamekhalino haranti // 5006 ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā / yasyāśanairaviralotkalikākalāpa- paryākulaṃ hṛdayamambunidhirmamantha // 5007 ābhoginau maṇḍalinau tatkṣaṇonmuktakañcukau / varamāśīviṣau spṛṣṭau na tu tanvyāḥ payodharau // 5008 ābhoge ca padaikaṃ syāt kiṃciduccaṃ dvitīyakam / prabhunāmāṅkitaṃ caitat kaniṣṭhasyeti lakṣaṇam // 5009 ābhyantarād bhayaṃ rakṣan surakṣed bāhyato bhayam / ābhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati // 5010 ābhyāṃ kucābhyāmibhakumbhayoḥ śrīr ādīyate'sāvanayorna tābhyām / bhayena gopāyitamauktikau tau pravyaktamuktābharaṇāvimau yat // 5011 āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak / jānīyāt sa bhaved vaidyaḥ śeṣas taskaravṛttayaḥ // 5012 āmattabhramarakulākulāni dhunvann uddhūtagrathitarajāṃsi paṅkajāni / kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // 5013 āmattānāṃ śravaṇasubhagaiḥ kūjitaiḥ kokilānāṃ sānukrośaṃ manasijarujaḥ sahyatāṃ pṛcchateva / aṅge cūtaprasavasurabhirdakṣiṇo māruto me sāndrasparśaḥ karatala iva vyāpṛto mādhavena // 5014 ā madhyāhnaṃ nadīvāsaḥ samāje devatārcanam / satataṃ śuciveṣaścety etad dambhasya jīvitam // 5015 āmantraṇajayaśabdaiḥ pratipadahuṃkāraghargharārāvaiḥ / svayamuktasādhuvādair antarayati gāyano gītam // 5016 āmantraṇā surabhiṇā marutā kṛtādau dattaṃ phalaṃ ca purataḥ kaṭukaṇṭakākhyam / bhagnaṃ mukhaṃ vimukhatā ca tataḥ śukānāṃ rājñāṃ puraḥ panasa kīrtiriyaṃ tavaiva // 5017 āmantraṇotsavā viprā gāvo navatṛṇotsavāḥ / patyutsāhayutā nāryaḥ ahaṃ kṛṣṇa raṇotsavaḥ // 5018 āmantrya tena deva tvāṃ tadvaiyarthyaṃ samarthaye / śapathaḥ karkaśodarkaḥ satyaṃ satyo'pi daivataḥ // 5019 āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukirayaṃ girireṣa manthaḥ / saṃpratyupoḍhamadamantharabāhudaṇḍa- kaṇḍūyanāvasara eva surāsurāṇām // 5020 āmayārtiriputrāsa kṣudādau dṛṣṭavaikṛtān / labdhodayā hrībhayena kṣmāpā ghnantyanuyāyinaḥ // 5021 ā maraṇādapi virutaṃ kurvāṇāḥ spardhayā saha mayūraiḥ / kiṃ jānanti varākāḥ kākāḥ kekāravaṃ kartum // 5022 āmardayati pāṇibhyāṃ kānte kamalakorake / sindūratilake bālā kastūrītilakaṃ vyadhāt // 5023 āmardya vakṣojayugaṃ nipīya bimbādharaṃ me kabarīṃ vyudasya / nīvīsamāsannakaro niruddhaḥ svapne vayasyo'dya rahasyaceṣṭaḥ // 5024 āmarṣān madanaḥ sadyo dīptaś cetasi jāyate / sa vṛddhiṃ nīyate kāmaṃ tasmin dveṣye'pi yoṣitām // 5025 āmāśayastho hatvāgniṃ sāmo mārgān pidhāpayan / vidadhāti jvaraṃ doṣas tasmāl laṅghanamācaret // 5026 āmīlannavanīlanīrajatulāmālambate locanaṃ śaithilyaṃ navamallikāsahacarairaṅgairapi svīkṛtam / ālāpādadharaḥ sphuratkalayati preṅkhatpravālopamām ānandaprabhavāśca bāṣpakaṇikā muktāśriyaṃ bibhrati // 5027 āmīlitanayanānāṃ yat surataraso'nusaṃvidaṃ kurute / mithunairmitho'vadhāritam arcitamidameva kāmanirvahaṇam // 5028 āmīlitālasavivartitatārakākṣīm utkaṇṭhabandhanadaraślathabāhuvallīm / prasvedavārikaṇikācitagaṇḍabimbāṃ saṃsmṛtya tāmaniśameti na śāntimantaḥ // 5029 āmuktaṃ hṛdi mauktikaṃ mṛgadṛśāṃ bhillai radopyādade luṇṭākaiḥ karaṭe'valuṇṭhi piśitaṃ raktaṃ na naktaṃcaraiḥ / he pārīndra karīndrakumbhadalane bhūto bhavānagraṇīḥ anyatraiva phalopadhānamakhilaṃ haste yaśaste param // 5030 āmuktapuṣpasurabhīkṛtakeśapāśā muktālatāprahasitastanabhārakhinnāḥ / puṇyena kāntadhavalāyatapakṣmalākṣyo dāsyo nṛṇāmupanamanti balāttaruṇyaḥ // 5031 āmuṣmikaihikasukhecchubhirarcanīyaṃ liṅgadvayaṃ purariporadhinābhitīrtham / preyaḥkarāgraruhabhāvitacandrarekhaṃ modāya kasya kṛtino na cirāya loke // 5032 āmūlaṃ kvaciduddhṛtā kvacidapi cchinnā sthalī barhiṣām ānamrā kusumoccayācca sadayākṛṣṭāgraśākhā latā / ete pūrvavilūnavalkalatayā rūḍhavraṇāḥ śākhinaḥ sadyacchedamamī vahanti samidhāṃ prasyandinaḥ pādapāḥ // 5033 āmūlakaṇṭakitakomalabāhunālam ārdrāṅgulīdalamanaṅganidāghataptaḥ / asyāḥ kareṇa karamākalayāmi kāntam āraktapaṅkajamiva dviradaḥ sarasyāḥ // 5034 ā mūlato valitakuntalacārucūḍa- cūrṇālakaprakaralāñchitabhālabhāgaḥ / kakṣāniveśaniviḍīkṛtanīvireṣa veṣaściraṃ jayati kuntalakāminīnām // 5035 ā mūlato vidrumarāgatāmraṃ sapallavāḥ puṣpacayaṃ dadhānāḥ / kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām // 5036 āmūlāgraṃ sakalabhuvanaślāghyasaurabhyalīlā- khelaḥ kālāgarutaruvara kvāsti dhanyastvadanyaḥ / dūye'pyevaṃ tvayi viracitaṃ vīkṣya saṅgaṃ bhujaṅgaiḥ pratyāsīdatpathikajanatāprāṇaghātaikatānaiḥ // 5037 āmūlāgranibaddhakaṇṭakatanurnirgandhapuṣpodgamaś chāyā na śramahāriṇī na ca phalaṃ kṣutkṣāmasaṃtarpaṇam / burbūradruma sādhusaṅgarahitastattāvadāstāmaho anyeṣāmapi śākhināṃ phalavatāṃ guptyai vṛtirjāyase // 5038.1 ā mūlād ratnasānormalayavalayitādā ca kūlāt payodher yāvantaḥ santi kāvyapraṇayanapaṭavaste viśaṅkaṃ vadantu / mṛdvīkāmadhyaniryanmasṛṇarasajharīmādhurībh āgyabhājāṃ vācāmācāryatāyāḥ padamanubhavituṃ ko'sti dhanyo madanyaḥ // 5038.2 āmūlāntāt sāyakenāyatena syūte bāhau maṇḍukaśliṣṭamuṣṭeḥ / prāpyāsahyāṃ vedanāmastadhairyād apyabhraśyaccarma nānyasya pāṇeḥ // 5039 ā mṛtyuto naiva manorathānāṃ anto'sti vijñātamidaṃ mayādya / manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi // 5040 āmṛdgantastama iva saraḥsīmni saṃbhūya paṅkaṃ tārāsārthairiva patiśucā phenakaiḥ śliṣṭapādāḥ / bhrāntyādaṣṭasphuṭabisalatācuñcubhiścañcu cakraiś cakrā bandīkṛtavirahakṛccandralekhā ivaite // 5041 āmṛdyante śvasitamaruto yatkucotsedhakampair antardhyānāt truṭati ca dṛśoryadbahirlakṣyalābhaḥ / pakṣmotkṣepavyatikarahato yacca bāṣpas tadete bhāvāścaṇḍi truṭitahṛdayaṃ manyumāvadeyanti // 5042 āmṛśadbhirabhito valivīcīr lolamānavitatāṅgulihastaiḥ / subhruvāmanubhavāt pratipede muṣṭimeyamiti madhyamabhīṣṭaiḥ // 5043 āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ grīvāṃ pratyavalambya saṃbhramabalairāhanyamānaḥ karaiḥ / suptasyādrinadīnikuñjagahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kimapyarivadhūsārthasya te jalpati // 5044 āmerumalayamurvī- valayamalaṅkṛtya kīrtikarpūraiḥ / maṅgalamāpnuhi nityaṃ guṇamaya jaya jīva yāvadādityam // 5045.1 āmodaṃ kumudākareṣu vipadaṃ padmeṣu kālānalaṃ pañceṣorviśikheṣu sāndraśiśirakṣāraṃ śaśigrāvasu / mlāniṃ mānavatīmukheṣu vinayaṃ cetaḥsu vāmabhruvāṃ vṛddhiṃ vārdhiṣu nikṣipannudayate devastamīkāmukaḥ // 5045.2 āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu / vyāmṛṣṭapatratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // 5046 āmodāhṛtabhṛṅgapakṣapavanapreṅkhadrajaḥpiñjare padma śrīrvasatīti nādbhutamidaṃ ramyaṃ prakṛtyaiva tat / taccitraṃ yadarātikaṇṭharudhirapraklinnatīkṣṇasphurad- dhāre'sau bhavataściraṃ nivasati strītve'pi hṛṣṭā satī // 5047 āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt / āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa // 5048 āmodīni sumedurāṇi ca mṛdusvādūni ca kṣmāruhām udyāneṣu vaneṣu labdhajanuṣāṃ santītareṣāmapi / kiṃtu śrīphalatā tavaiva jayinī mālūra diṅmaṇḍale yasyaitāni phalāni yauvanavatīvakṣojalakṣmīgṛhāḥ // 5049 āmodena kadambakandalabhuvā limpannaśeṣaṃ nabhaḥ prītisphītamayūravṛndanaṭanaprastāvanāpaṇḍitaḥ / ambhodaprathamodabinduracanānirmṛṣṭagharmaḥ śanair vāyurvāti bhayaṃkaraḥ pravasatāṃ meghaṃkarāḍambaraḥ // 5050 āmodairmaruto mṛgāḥ kisalayollāsais tvacā tāpasāḥ puṣpaiḥ ṣaṭcaraṇāḥ phalaiḥ śakunayo gharmārditāśchāyayā / skandhairgandhagajās tvayaiva vihitāḥ sarve kṛtārthās tatas tvaṃ viśvopakṛtikṣamo'si bhavatā bhagnāpado'nye drumāḥ // 5051 āmodais te diśi diśi gatairdūramākṛṣyamāṇāḥ sākṣāl lakṣmīṃ tava malayaja draṣṭumabhyāgatāḥ smaḥ / kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva vyālastubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhayāmaḥ // 5052 āmnāyānāmāhāntyā vāg gītīrītīḥ prītīrbhītīḥ / bhogo rogo modo moho dhyeye dhyecche deśe kṣeme // 5053 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani / tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpada- dvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ // 5054 amnāye smṛtitantre ca lokācāre ca sūribhiḥ / śarīrārdhaṃ smṛtā jāyā puṇyāpuṇyaphale samā // 5055 āmraṃ chittvā kuṭhāreṇa nimbaṃ paricarettu yaḥ / yaścainaṃ payasā siñcen naivāsya madhuro bhavet // 5056 āmra yadyapi gatā divasāste puṣpasaurabhaphalapracurā ye / hanta saṃprati tathāpi janānāṃ chāyayaiva dalayasyatitāpam // 5057 āmrāḥ kiṃ phalabhāranamraśiraso ramyāḥ kimūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāścampakāḥ / etāstā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // 5058 āmrāṅkuro'yamaruṇa- śyāmalarucirasthinirgataḥ sutanu / navakamaṭhakarparapuṭān mūrdhevordhvaṃ gataḥ sphurati // 5059 āmrīmañjulamañjarīvaraśaraḥ satkiṃśukaṃ yaddhanur jyā yasyālikulaṃ kalaṅkarahitaṃ chatraṃ sitāṃśuḥ sitam / mattebho malayānilaḥ parabhṛto yadvandino lokajit so'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ // 5060 āmre pallavite sthitvā kokilā madhurasvaram / cukūja kāmināṃ cittam ākarṣantīva dūtikā // 5061 āmraiḥ kṣemaṃ bhallā- takairbhayaṃ pīlubhistathārogyam / khadiraśamībhyāṃ durbhi- kṣamarjunaiḥ śobhanā vṛṣṭiḥ // 5062 āmlena tāmraśuddhiḥ syāc chuddhiḥ kāṃsyasyabhasmanā / saṃśuddhī rajasā nāryās taṭinyā vegataḥ śuciḥ // 5063 āyaṃ paśyan vyayaṃ kuryāt āyādalpataraṃ vyayam / āyābhāve vyayaṃ kurvan kubero'pi vinaśyati // 5064 āyatāgrasitaraśminibaddhaṃ lāñchanacchavimaṣīrasadigdham / candrakaitavamarutpaṭacakraṃ krīḍayotsṛjati kiṃ smarabālaḥ // 5065 āyatāṅgulirabhūdatiriktaḥ subhruvāṃ kraśimaśālini madhye / śroṇiṣu priyakaraḥ pṛthulāsu sparśamāpa sakalena talena // 5066 āyatiṃ sarvakāryāṇāṃ tadātvaṃ ca vicārayet / atītānāṃ ca sarveṣāṃ guṇadoṣau ca tattvataḥ // 5067 āyatīmiva vidhvastām ājñāṃ pratihatāmiva / dīptāmiva diśaṃ kāle pūjāmapahatāmiva // 5068 āyatyāṃ guṇadoṣajñas tadātve kṣipraniścayaḥ / atīte kāryaśeṣajñaḥ śatrubhirnābhibhūyate // 5069 āyatyāṃ ca tadātve ca yat syādāsvādapeśalam / tadeva tasya kurvīta na lokadviṣṭamācaret // 5070 āyatyāṃ pratikārajñas tadātve dṛḍhaniścayaḥ / atīte kāryaśeṣajño naro'rthairna prahīyate // 5071 āyatyā ca jayedāśām arthaṃ saṅgavivarjanāt / anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ // 5072 āyadvāreṣu sarveṣu kuryādāptān parīkṣitān / ādadīta dhanaṃ taistu bhāsvānusrairivodakam // 5073 āyavyayaṃ sadānuṣṇaṃ chedanaṃ saṃśayasya ca / aniśaṃ tasya ca jñānaṃ mantriṇāṃ trividhaṃ phalam // 5074 āyavyaye'nnasaṃskāre gṛhopaskārarakṣaṇe / śauce'gnikārye saṃyojyāḥ rakṣā strīṇāmiyaṃ smṛtā // 5075.1 āyastā kalahaṃ pureva kurute na sraṃsane vāsaso bhugnabhrūratikhaṇḍyamānamadharaṃ dhatte na keśagrahe / aṅgānyarpayati svayaṃ bhavati no vāmā haṭhāliṅgane tanvyā śikṣita eṣa saṃprati punaḥ kopaprakāro'paraḥ // 5076 āyasya tāvadapi karma karotu kaścit tenāpi mātaradhikaṃ kimihānubhāvyam / āste sukhaṃ ya iha bhāratavarṣasīmany āste sa kiṃcidita uttarato'pasṛtya // 5077 āyasya turyabhāgena vyayakarma pravartayan / anyūnatailadīpo'pi ciraṃ bhadrāṇi paśyati // 5078 āyāccaturthabhāgena vyayakarma pravartayet / prabhūtatailadīpo hi ciraṃ bhadrāṇi paśyati // 5079 āyātaṃ māmaparicitayā velayā mandiraṃ te coro daṇḍyas tvamiti madhuraṃ vyāharantyā bhavatyā / mande dīpe madhulavamucāṃ mālayā mallikānāṃ baddhaṃ ceto dṛḍhataramidaṃ bāhubandhacchalena // 5080 āyātaṃ sakhi dayitaṃ cirāt pravāsāt kṣāmāṅgaṃ tava virahānalena taptam / sadyo'muṃ nijamṛdulāṅgasaṅgadānāt saṃtṛptiṃ naya bhava saṃmukhī kimevam // 5081 āyātaḥ kumudeśvaro vijayate sarveśvaro māruto bhṛṅgaḥ sphūrjati bhairavo na nikaṭaṃ prāṇeśvaro muñcati / ete siddharasāḥ prasūnaviśikho vaidyo'navadyotsavo mānavyādhirayaṃ kṛśodari kathaṃ tvaccetasi sthāsyati // 5082 āyātaste samīpaṃ tava guṇavimalān paṇḍito vādakartā kāvye bhavye hi revābhavavigatarase rugyuge rogahartā / nāhaṃ jāne cikitsāṃ sakalaguṇanidhe durdaridratvaroge śrīmadrājārjunendraprabalamapi yate kalpitā sā cikitsā // 5083 āyātāḥ sakhi varṣā varṣādapi yāsu vāsaro dīrghaḥ / diśi diśi nīrataraṅgo nīrataraṅgo mamāpi hṛdayeśaḥ // 5084 āyātā jaladāvalī sarabhasaṃ vidyutsamāliṅgitā śailānāṃ paritaḥ saśabdamahibhukśreṇī narīnṛtyati / evaṃ satyapi hanta saṃprati patirdeśāntaraṃ prasthitas tad duḥkhaṃ vinivedyatāṃ sakhi kathaṃ kasyādhunāgre mayā // 5085 āyātā madhuyāminī yadi punarnāyāta eva prabhuḥ prāṇā yāntu vibhāvasau yadi punarjanmagrahaṃ prārthaye / vyādhaḥ kokilabandhane vidhuparidhvaṃse ca rāhugrahaḥ kandarpe haranetradīdhitirahaṃ prāṇeśvare manmathaḥ // 5086 āyātā madhurajanī madhurajanīgītihṛdyeyam / aṅkuritaḥ smaraviṭapī smara viṭa pīnastanīmabalām // 5087 āyātā rajanī bhaviṣyati mahāviśleṣadāvānalo nodvegaḥ sahasā kṛśāṅgi manasā kāryo rathāṅgāhvayaḥ / itthaṃ bāṣpaniruddhagadgadatayā saṃbhāṣya kokīṃ ciraṃ cintāpūrṇamanā vinodavimukho haṃho vidhiṃ nindati // 5088 āyātā ratināyakasya vipinaṃ śrīrādhikābhyāgato daivādeva hariśca tatra caturaśceṭo'pi tatrāgamat / śīghraṃ parvatakandarodaragataṃ lāsyaṃ śikhīnāṃ puraḥ paṃśyāmīti hariṃ nigadya śanakairgehaṃ samabhyāgamat // 5089 āyātāsi vimuñca vepathubharaṃ dṛṣṭāsi kiṃ kenacin nīlaṃ colamamuṃ vimuñca haratu svedaṃ niśīthānilaḥ / ityantarbhayasannakaṇṭhamasakṛd yāmīti talpātithir trasyantī parirabhyate sukṛtinā svairaṃ navasvairiṇī // 5090 āyāti phullakusumaḥ kusumāgamo'yam eṣā śaśāṅkatilakā śaradāgateti / bāḍhaṃ prahṛṣyati jano na punarmamaitad āyuḥprahīṇamiti yāti manoviṣādam // 5091 āyāti yāti khedaṃ karoti madhu harati madhukarīvānyā / adhidevatā tvameva śrīriva kamalasya mama manasaḥ // 5092 āyāti yāti punareva jalaṃ prayāti padmāṅkurāṇi vidhunoti dhunoti pakṣau / unmattavad bhramati kūjati mandamandaṃ kāntāviyogavidhuro niśi cakravākaḥ // 5093 āyāti śriyamañjasā nayanayorambhoruhapreyasī saṃnāhaḥ stanayorayaṃ kalayate saṃbhogayogyāṃ daśām / vaidagdhyena sahāsikāṃ vitanute vācāmiyaṃ prakriyā mugdhāyāḥ punaraindavīṃ na sahate mukhyāmabhikhyāṃ mukham // 5094 āyāti skhalitaiḥ pādair mukhavaivarṇyasaṃyutaḥ / lalāṭasvedabhāg bhūrigadgadaṃ bhāṣate vacaḥ // 5095 kampamānamadho'vekṣī pāpaṃ prāptaḥ sadā naraḥ / tasmād yatnāt parijñeyaś cihnairetairvicakṣaṇaiḥ // 5096 āyāti hṛṣṭo'bhimukho yadi śvā krīḍāṃ prakurvan viluthaṃstathāgre / śīghraṃ tadānīṃ dhruvamadhvagānāṃ bhavet prabhūto dhanadhānyalābhaḥ // 5097 āyātu yātu khedaṃ karotu madhu haratu cāpyanyā / adhidevatā tvameva śrīriva kamalasya mama manasaḥ // 5098 āyāte ca tirohito yadi punardṛṣṭo'nyakārye rato vāci smeramukho viṣaṇṇavadanaḥ svakleśavāde muhuḥ / antarveśmani vāsamicchati bhṛśaṃ vyādhīti yo bhāṣate bhṛtyānāmaparādhakīrtanaparastanmandiraṃ na vrajet // 5099 āyāte dayite manorathaśatairnītvā kathaṃcid dinaṃ gatvā vāsagṛhaṃ jaḍe parijane dīrghāṃ kathāṃ kurvati / daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam // 5100 āyāte dayite marusthalabhuvāmullaṅghya durlaṅghyatāṃ gehinyā paritoṣabāṣpataralāmāsajya dṛṣṭiṃ mukhe / datvā pīluśamīkarīrakavalān svenāñcalenādarād āmṛṣṭaṃ karabhasya keśarasaṭābhārābalagnaṃ rajaḥ // 5101 āyāte rabhasādyadi priyatame pratyudgatā no ciraṃ no vā maṇḍalitonnatastanataṭaṃ gāḍhaṃ samāliṅgitaḥ / āśliṣya svabhujāvalambamathavā premārdrayā no girā saṃbhāvyābhihito hatāsi sarale svaireva duśceṣṭitaiḥ // 5102 āyāte'rthini gotrabhidyabhimate karṇo'mucat kuṇḍalaṃ kāmāstraṃ kila bhūrilocanayugaṃ tasmin samāsajjatām / nanvetat kurunāyakasya hṛdayaṃ tasmāt samādhīyatāṃ saṃbhūtas tapaso'tra yo ratiraso māpārthato hīyatām // 5103 āyāte śrutigocaraṃ priyatamaprasthānakāle puras talpāntaḥsthitayā tadānanamalaṃ dṛṣṭvā ciraṃ mugdhayā / socchvāsaṃ dṛḍhamanyunirbharagaladbāṣpāmbudhautaṃ tayā svaṃ vaktraṃ viniveśya bhartṛhṛdaye niḥśabdakaṃ rudyate // 5104 āyātaiva niśā niśāpatikaraiḥ kīrṇaṃ diśāmantaraṃ bhāminyo bhavaneṣu bhūṣaṇagaṇairaṅgānyalaṃkurvate / mugdhe mānamapākaroṣi na manāgadyāpi roṣeṇa te hā hā bālamṛṇālato'pyatitarāṃ tanvī tanustāmyati // 5105 āyātaiva niśā mano mṛgadṛśāmunnidramātanvatī māno me kathameṣa saṃprati nirātaṅkaṃ hṛdi sthāsyati / ūhāpohamimaṃ sarojanayanā yāvad vidhattetarāṃ tāvat kāmanṛpātapatrasuṣamaṃ bimbaṃ babhāse vidhoḥ // 5106 āyāto dayitas taveti sahasā na śraddadhe bhāṣitaṃ sadyaḥ saṃmukhatāṃ gate'pi sumukhī bhrāntiṃ nijāṃ manyate / kaṇṭhāśleṣibhuje'pi śūnyahṛdayā svapnāntaraṃ śaṅkate pratyāvṛttimiyaṃ priyasya kiyatā pratyetu śātodarī // 5107 āyāto bhavataḥ piteti sahasā māturniśamyoditaṃ dhūlīdhūsarito vihāya śiśubhiḥ krīḍārasān prastutān / dūrāt smeramukhaḥ prasārya lalitaṃ bāhudvayaṃ bālako nādhanyasya puraḥ sameti parayā prītyā raṭadghargharam // 5108 āyāto vanamālī gṛhapatirāli samāyātaḥ / smara sakhi pāṇinisūtraṃ vipratiṣedhe paraṃ kāryam // 5109 āyāt tribhāgataḥ kuryād vyayaṃ dharmaparo naraḥ / etadeva hi pāṇḍityaṃ yadāyādalpako vyayaḥ // 5110 āyāntaṃ guṇinaṃ dṛṣṭvā prahṛṣyedādriyeta ca / guṇino hyādṛtā bhūyaś ceṣṭante tasya saṃpade // 5111 āyāntaṃ svapatiṃ dṛṣṭvā bhakṣayantī sadākhilam / parityaktā nijaiḥ putrair bāndhavaiḥ svajanais tathā // 5112 āyāntamālokya hariṃ pratolyām ālyāḥ purastādanurāgamekā / romāñcakampādibhirucyamānaṃ bhāmā jugūha praṇamantyathainam // 5113 āyānti tvaritaṃ gabhīrasaritāṃ kūleṣu bhūmīruhāṃ mūleṣu vyathitā nidāghapathikāḥ kṛtyaṃ tadeṣāṃ param / yatpuṣpairadhivāsanaṃ nibiḍayā yacchāyayā pālanaṃ yanmandairupavījanaṃ ca pavanaiḥ kṛtyaṃ tadurvīruhām // 5114 āyānti yatra nivasanti cirāya ceṣṭaṃ niryānti caivamamitāḥ sarito yato'mī / devairhṛteṣu bahuleṣu maṇiṣvapībhyo yaḥ pūrvavat sa jayatādamṛtaikabhūmiḥ // 5115 āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti / vidmo na hanta divasāḥ kasya kimete kariṣyanti // 5116 āyāntyagre nanu tanubhavā uttamarṇā iveme śayyālagnāḥ phaṇabhṛta ivābhānti dārā idānīm / kārāgehapratimamadhunā mandiraṃ dṛśyate me tatra sthātuṃ prasajati mano na kṣaṇaṃ na kṣaṇārdham // 5117 āyāntyāṃ nijayuvatau vanāt saśaṅkaṃ barhāṇāmaparaśikhaṇḍinīṃ bhareṇa / ālokya vyavadadhataṃ puro mayūraṃ kāminyaḥ śradadhuranārjavaṃ nareṣu // 5118 āyāntyā divasaśriyaḥ padatalasparśānubhāvādiva vyomāśokatarornavīnakalikāgucchaḥ samujjṛmbhate / ātanvannavataṃsavibhramamasāvāśākuraṅgīdṛśām unmīlattaruṇaprabhākarakarastomaḥ samudbhāsate // 5119 āyāminostadakṣṇor añjanarekhāvidhiṃ vitanvantyāḥ / pāṇiḥ prasādhikāyāḥ prāpadapāṅgaṃ cireṇa viśramya // 5120 āyāsaḥ parahiṃsā vaitaṃsikasārameya tava sāraḥ / tvāmapasārya vibhājyaḥ kuraṅga eṣo'dhunaivānyaiḥ // 5121 āyāsaśatalabhyasya prāṇebhyo'pi garīyasaḥ / gatirekaiva vittasya dānaṃ śeṣā vipattayaḥ // 5122 āyāsaśokabhayaduḥkhamupaiti martyo mānena sarvajananinditaveṣarūpaḥ / vidyādayādamayamādiguṇāṃśca hanti jñātveti garvavaśameti na śuddhabuddhiḥ // 5123 āyāsaślathabāhuvalliradhikasmerai ..... lolāpāṅgakapolapāliralikastomārdhaluptālakā / nyasyantī madayatyanāvṛta iva pracchādanāyāñcalaṃ mugdhā svedanipītasūkṣmasicayavyaktastanī vakṣasi // 5124 āyāsādalaghutarastanaiḥ svanadbhiḥ śrāntānāmavikacalocanāravindaiḥ / abhyambhaḥ kathamapi yoṣitāṃ samūhais tairurvīnihitacalatpadaṃ pracele // 5125 āyāsānavicintayannagaṇayallābhaṃ tataḥ kiṃcidapy ambho muñcati kīrtimātraśaraṇo dhārādharaḥ sarvataḥ / tadyatnādupayujya vardhayatu vā dāturyaśaḥ śāśvataṃ mauḍhyādetadupekṣya nāśayatu vā lokaḥ pramāṇaṃ tataḥ // 5126 āyāsya bahubhirdugdhāṃ pītāṃ vatsena sadgavīm / suśikṣito'pi gopālaḥ prayatnena duhīta kim // 5127 āyāsyasi kadā kānte madantakamayi prabhe / iti prṣṭenduvadanācchādayad vāsasā mukham // 5128 āyāsyasyavadhāvaparyavasite gatveti saṃbhāvyate saṃprāpte tvayi yāni tānyapi sukhānyadyāparokṣāṇi naḥ / kiṃtvajñātaviyogavedanamidaṃ sadyastvayi prasthite cetaḥ kiṃ nu karīṣyatītyaviditaṃ samyaṅ na niścīyate // 5129 āyāsyāmi punastavāntikamahaṃ yāme vyatīte priyety uktvā paṅkajalocanā sarabhasaṃ kāntā samājaṃ yayau / jāte kvāpi ca sīñjate kimu samāyāteti mārgaṃ muhur darśaṃ darśamatho mayā niśi manāg labdho na nidrārasaḥ // 5130 āyuḥ karma ca vittaṃ ca vidyā nidhanameva ca / pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // 5131 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr arthāḥ saṃkalpakalpā ghanasamayataḍidvibhramā bhogapūrāḥ / kaṇṭhāśleṣopagūḍhaṃ tadapi ca na ciraṃ yat priyābhiḥ praṇītaṃ brahmaṇyāsaktacittā bhavata bhavabhayāmbhodhipāraṃ tarītum // 5132 āyuḥpraśne dīrghamāyur vācyaṃ mauhūrtikairjanaiḥ / jīvanto bahu manyante mṛtāḥ prakṣyanti kaṃ punaḥ // 5133 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca / hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ // 5134 āyuḥ śrīḥ kīrtiraiśvaryam āśiṣaḥ puruṣasya yāḥ / bhavantyeva hi tatkāle yathānicchorviparyayāḥ // 5135 āyuḥsattvabalārogyasukhaprītivivardhanāḥ / rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ // 5136 āyuḥsāraṃ yuavanam ṛtusāraḥ kusumasāyakavayasyaḥ / sundari jīvitasāro ratibhogarasāmṛtasvādaḥ // 5137 āyuktakebhyaścorebhyaḥ parebhyo rājavallabhāt / pṛthivīpatilobhācca prajānāṃ pañcadhā bhayam // 5138 āyudhānāṃ dhanuḥ śreṣṭham āsanānāṃ ca medinī / phalānāṃ cāmravṛkṣasya devānāṃ ca maheśvaraḥ // 5139 āyurghṛte guḍe rogā nityaṃ mṛtyurvidāhiṣu / ārogyaṃ kaṭutikteṣu balaṃ māṣe payastu ca // 5140 āyurdānamahotsavasya vinatakṣoṇībhṛtāṃ mūrtimān viśvāso nayanotsavo mṛgadṛśāṃ kīrteḥ prakāśaḥ paraḥ / ānandaḥ kalitākṛtiḥ sumanasāṃ vīraśriyo jīvitaṃ dharmasyaiva niketanaṃ vijayate vīraḥ kaliṅgeśvaraḥ // 5141 āyurdīrghataraṃ vapurvarataraṃ gotraṃ garīyastaraṃ vittaṃ bhūritaraṃ balaṃ bahutaraṃ svāmitvamuccaistaram / ārogyaṃ vigatāntaraṃ trijagati ślāghyatvamalpetaraṃ saṃsārāmbunidhiṃ karoti sutaraṃ cetaḥ kṛpārdrāntaram // 5142 āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ / lakṣmīs toyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ yasmānmāṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā // 5143 āyurnīrataraṅgabhaṅguramiti jñātvā sukhenāsitaṃ lakṣmīḥ svapnavinaśvarīti satataṃ bhogeṣu baddhā ruciḥ / abhrastambaviḍambi yauvanamiti premṇāvagūḍhāḥ striyo yairevātra vimucyate bhavarasāt taireva baddho janaḥ // 5144 āyurbalaṃ vipulamastu sukhitvamastu kalyāṇamastu vipulā tava kīrtirastu / śrīrastu dharmamatirastu ripukṣayo'stu saṃtānavṛddhirabhivāñchitasiddhirastu // 5145 āyuryaśo balaṃ vittam ākāṅkṣadbhiḥ priyāṇi ca / pitaivārādhanīyo'gre daivataṃ hi pitā mahat // 5146 āyurlekhā pavanacalanāśliṣṭadīpopameyā saṃpaccaiṣā madavaśacalatkāminīdṛṣṭilolā / tīvraścāntardahati hṛdayaṃ viprayogaḥ priyebhyas tasmādetat satatamamalaṃ brahma śāntaṃ prapannāḥ // 5147 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdhamaparaṃ bālatvavṛddhatvayoḥ / śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām // 5148 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ hṛtaṃ tasyārdhasya ca kiṃcideva jarayā bālyena kiṃcid hṛtam / kiṃcid vyādhiviyogaduḥkhamaraṇairbhūpālasevārasair naṣṭaṃ śiṣṭamatastaraṅgataralaṃ puṃsāṃ sukhaṃ kva kṣaṇe // 5149 āyurvāyucalaṃ sureśvaradhanurlolaṃ balaṃ yauvanaṃ vidyudvac capalaṃ dhanaṃ girinadīkallolavac cañcalam / tāruṇyaṃ karikarṇatālataralaṃ dehaṃ ca rogākulaṃ jñātvā sarvamidaṃ kurudhvamamalaṃ dharmaṃ sadā niścalam // 5150 āyurvāyuvyathitanalinīpatramitraṃ kimanyat saṃpacchampādyutisahacarī svairacārī kṛtāntaḥ / kasmādasmin bhramasi tamasi tvaṃ prayāhi prayāgaṃ paunaḥpunyaṃ bhuvi bhagavatī svardhunī te dhunīte // 5151 āyurvāsaramāsavatsaragaṇe gacchatyadūraṃ pathair ākrāmanti kṛtāntakāsarakhurakṣuṇṇā rajorājayaḥ / īṣallaṅghitaśaiśavā iti vayaḥsaṃdhiṃ dadhānā iti vyaktā varjitayauvanā iti tathā nandanti tandrālavaḥ // 5152 āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam / apamānaṃ tapo dānaṃ nava gopyāni yatnataḥ // 5153 āyurvittaṃ gṛhacchidraṃ mantramaithunabheṣajam / dānamānāpamānaṃ ca navaitāni sugopayet // 5154 āyurvṛddhikṣayotkarṣahetuṃ kālavinirgatam / vāñchatāṃ dhanināmiṣṭaṃ jīvitāt paramaṃ dhanam // 5155 āyurvedakṛtābhyāsaḥ sarveṣāṃ priyadarśanaḥ / āryaśīlaguṇopeta eṣa vaidyo vidhīyate // 5156 āyurvedamadhīyānāḥ kevalaṃ saparigraham / dṛśyante bahavo vaidyā vyādhibhiḥ samabhiplutāḥ // 5157 āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ / sa cennirarthakaṃ nītaḥ kā nu hānistato'dhikā // 5158 āyuṣaḥ kṣaṇa eko'pi na labhyaḥ svarṇakoṭibhiḥ / sa vṛthā nīyate yena tasmai nṛpaśave namaḥ // 5159 āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate / nīyate yad vṛthā so'pi pramādaḥ sumahānayam // 5160 āyuṣmān prāṅmukho bhuñjāt dhanavān dakṣiṇāmukhaḥ / paścime tu yaśasvī syān na kadācidudaṅmukhaḥ // 5161 āyuṣyaṃ sarvathā rakṣyaṃ prāṇināmiha dhīmatā / apyalpaguṇasaṃpanno jīvan bhadrāṇi paśyati // 5162 āyustaḍiccalamapāyi śarīrametan mṛtyurgrasiṣyati kadeti na ko'pi veda / adyaiva tad bhajata muktipathaṃ dvijendrā jyeṣṭhāgamāvadhi hi tiṣṭhati kiṃ na darśaḥ // 5163 āyuste kiyadasti tatra ca kiyat tāruṇyamatrāpi vāpy ardhaṃ nirgilitaṃ niśātmakatayā yatrāsti saṅgo na te / śeṣāḥ santi kati kṣaṇāḥ praṇayajas tatrāpi kopo yadi vyarthaṃ niścinu cakravāki jananaṃ kaste hitaṃ vakṣyati // 5164 āyuste naravīra vardhatu sadā hemantarātriryathā lokānāṃ priyavardhano bhava sadā hemantasūryo yathā / lokānāṃ bhayavardhano bhava sadā hemantatoyaṃ yathā nāśaṃ yāntu tavārayo'pi satataṃ hemantapadmaṃ yathā // 5165 āyūṃṣi kṣaṇikāni yauvanamapi prāyo jarādhyāsitaṃ saṃyogā virahāvasānavirasā bhogāḥ kṣaṇadhvaṃsinaḥ / jānanto'pi yathāvyavasthitamidaṃ lokāḥ samastaṃ jagac citraṃ yad gurugarvabhāvitadhiyaḥ krudhyanti mādyanti ca // 5166 āyūrekhāṃ cakārāsyāḥ kare drāghīyasīṃ vidhiḥ / śauṇḍīryagarvanirvāhapratyāśāṃ ca manobhuvaḥ // 5167 āye vyaye tathā nityaṃ tyaktalajjas tu vai bhavet / na kuñcitena gūḍhena nityaṃ prāvaraṇādibhiḥ // 5168 āyodhane kṛṣṇagatiṃ sahāyam avāpya yaḥ kṣatriyakālarātrim / dhārāṃ śitāṃ rāmaparaśvadhasya saṃbhāvayatyutpalapatrasārām // 5169 āraktatāmeti mukhaṃ jihvā vā śyāmatāṃ yadā / tadā prājño vijānīyān mṛtyumāsannamātmanaḥ // 5170 āraktadīrghanayano nayanābhirāmaḥ kandarpakoṭilalitaṃ vapurādadhānaḥ / bhūyāt sa me'dya hṛdayāmburuhādhivartī vṛndāṭavīnagaranāgaracakravartī // 5171 āraktarājibhiriyaṃ kusumairnavakandalī salilagarbhaiḥ / kopād antarbāṣpe smarayati māṃ locane tasyāḥ // 5172 āraktāṅkuradanturā kamalinī nāyāminī yāminī stokonmuktatuṣāramambaramaṇerīṣat pragalbhaṃ mahaḥ / apyete sahakārasaurabhamuco vācālitāḥ kokilair āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ // 5173 āraktānāṃ navamadhu śanairāpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam / svinno dānairvipinakariṇāṃ saumya seviṣyate tvām āmodānāmahamahamikāmādiśan gandhavāhaḥ // 5174 āraktāyatapuṣpabāṇanayane snigdhāñjanaśyāmikāṃ kāśmīrāruṇakarṇikārakusumottaṃse mahānīlatām / unmīlattilakāntare mṛgamadakṣodārdrabindūpamāṃ dhatte mugdhatamālakāntimadhupīvṛndaṃ vasantaśriyaḥ // 5175 āraktairnavapallavairviṭapino netrotsavaṃ tanvate tān dhunvannayamabhyupaiti madhurāmodo maruddakṣiṇaḥ / tenāliṅgitamātra eva vidhivat prādurbhavannirbhara- krīḍākūtakaṣāyitena manasā loko'yamunmādyate // 5176 āraṇyās tu svakaiḥ kuryuḥ sārthikāḥ sārthikaiḥ saha / sainikāḥ sainikaireva grāme'pyubhayavāsibhiḥ // 5177 ārabdhamabdhimathanaṃ svahastayitvā dvijihvamamarairyat / ucitas tatpariṇāmo viṣamaṃ viṣameva yajjātam // 5178 ārabdhā kimu ketakīkisalayairmālā kimāyāminī karpūrasya paraṃparā malayajakṣodasya lekhāthavā / dhārā vaibudhasaindhavī nu visayatyāho himānīmayī vṛṣṭiḥ pañcaśarasya tāvakadṛśorbhaṅgī kathaṃ gīyate // 5179 ārabdhā makaradhvajasya dhanuṣaitasyāstanurvedhasā tvadviśleṣaviśeṣadurbalatayā jātā na tāvaddhanuḥ / tat saṃpratyapi re prasīda kimapi premāmṛtasyandinīṃ dṛṣṭiṃ nātha vidhehi sā ratipateḥ śiñjāpi samjāyatām // 5180 ārabdhe dayitāmukhapratisame nirmātumasminnapi vyaktaṃ janmasamānakālamilitāmaṃśucchaṭāṃ varṣati / ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ saṃkocādatiduḥsthitasya na vidhes tacchilpamunmīlitam // 5181 ārabdhe paṭahe sthite gurujane bhadrāsane laṅghite skandhoccāraṇanamyamānavadanapracyotitoye ghaṭe / rājñāhūya visarjite mayi jano dhairyeṇa me vismitaḥ svaḥ putraḥ kurute pituryadi vacaḥ kastatra bho vismayaḥ // 5182 ārabhante'lpamevājñāḥ kāmaṃ vyagrā bhavanti ca / mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ // 5183 ārabheta naraḥ karma svapauruṣamahāpayan / niṣpattiḥ karmaṇo daive pauruṣe ca vyavasthitā // 5184 ārabhetaiva karmāṇi śrāntaḥ śrāntaḥ punaḥ punaḥ / karmāṇyārabhamāṇaṃ hi puruṣaṃ śrīrniṣevate // 5185 ārabhyate mahatkāryaṃ yaiḥ kṣudrairapi pārthivaiḥ / te cakravartino bhūtvā jāyante bhadrabhājanam // 5186 ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt / dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām // 5187 ārambharatitā'dhairyam asatkāryaparigrahaḥ / viṣayopasevā cājasraṃ rājasaṃ guṇalakṣaṇam // 5188 ārambharamaṇīyāni vimarde virasāni ca / prāyo vairāvasānāni saṃgatāni khalaiḥ saha // 5189 ārāt kārīṣavahneḥ praviracitatṛṇaprastarāntarniṣaṇṇaiḥ saṃśīrṇagranthikanthāvivaravaśaviśacchītavātābhibhūtaiḥ / nītāḥ kṛcchreṇa pānthaiḥ śvabhiriva niviḍaṃ jānusaṃkocakubjair antardurvāraduḥkhadviguṇatarakṛtāyāmayāmāstri yāmāḥ // 5190 ārādasau taruvarastava kuntalānām ākalpamātmakusumairabhiyācamānaḥ / bhūyaḥ samāhvayati yā kalakaṇṭhanādair ārohabhāramṛdugāmini tatra yāmaḥ // 5191 ārāddhaṃ kimu daivataṃ kuvalayaistepe tapaścandramāḥ kiṃ nāmāyamidaṃ ca kāñcanarucāṃ kiṃ bhāgyamujjṛmbhate / daivaṃ vādya kimānukūlikamabhūd bālapravālaśriyām asyāḥ smeradṛśo dadhatyavayavaupamyaṃ yadetānyapi // 5192 ārāddho mūrddhabhiryat tuhinakarakalālaṃkṛtirviśatiryad doṣṇāmuṣṇāṃśumitraṃ bhuvanaparibhavī yatpratāpaprarohaḥ / yat tat kailāsaśailoddharaṇamapi mṛṣā tat samastaṃ tavābhūt bibhralluṇṭākalīlāṃ yadapaharasi naḥ paṅkajākṣīṃ parokṣe // 5193 ārādhayati yaṃ devaṃ tamutkṛṣṭataraṃ vadet / tannyūnatāṃ naiva kuryāj joṣayet tasya sevanam // 5194 ārādhayituḥ prema- pratīkṣaṇārthaṃ spṛhā paraṃ yāsām / tā nanu saubhagadevyo gaṇikāḥ kṛtināṃ samārādhyāḥ // 5195 ārādhitā hi rājāno devavac copasevitāḥ / anugrahairyojayanti bhaktān ghnanti viparyaye // 5196 ārādhitā hi śīlena prayatnaiścopasevitāḥ / rājānaḥ saṃprasīdanti prakupyanti viparyaye // 5197 ārādhito vāpyaparādhito vā khalaḥ karotyeva sadāpakāram / mūrdhnā dhṛto pādatale sthito vā daśatyavaśyaṃ khalu dandaśūkaḥ // 5198 ārādhyaḥ patireva tasya ca padadvandvānuvṛttirvrataṃ kenaitāḥ sakhi śikṣitāsi vipathaprasthānadurvāsanāḥ / kiṃ rūpeṇa na yatra majjati mano yūnāṃ kimācāryakair gūḍhānaṅgarahasyayuktiṣu phalaṃ yeṣāṃ na dīrghaṃ yaśaḥ // 5199 ārādhya dugdhajaladhiḥ sudhayaiva devān devāya hanta mahate garalaṃ dideśa / yeṣāṃ dhruvaṃ prakṛtireva jalāśayānāṃ nīceṣu sanmatirasanmatiruttameṣu // 5200 ārādhya bhūpatimavāpya tato dhanāni bhokṣyāmahe kila vayaṃ satataṃ sukhāni / ityāśayā kalivimohitamānasānāṃ kālaḥ prayāti maraṇāvadhireva puṃsām // 5201 ārādhyamāno nṛpatiḥ prayatnād ārādhyate nāma kimatra citram / ayaṃ tvapūrvaḥ pratimāviśeṣo yaḥ sevyamāno riputāmupaiti // 5202 ārāmādhipatirvivekavikalo nūnaṃ rasā nīrasā vātyābhiḥ paruṣīkṛtā daśa diśaścaṇḍātapo duḥsahaḥ / evaṃ dhanvani campakasya sakale samhārahetāvapi tvaṃ siñcannamṛtena toyada kuto'pyāviṣkṛto vedhasā // 5203 ārāmābharaṇasya pallavacayairāpītatigmatviṣaḥ pāthoda praśamaṃ nayāgurutaroretasya dāvajvaram / brūmas tvāmupakārakātara gataprāyāḥ payaḥsaṃpado dagdho'pyeṣa tarurdiśaḥ parimalairāpūrya nirvāsyati // 5204 ārāmukhaṃ kṣurapraṃ ca gopucchaṃ cārdhacandrakam / sūcīmukhaṃ ca bhallaṃ ca vatsadantaṃ dvibhallakam // 5205 karṇikaṃ kākatuṇḍaṃ ca tayānyānyapyanekaśaḥ / phalāni deśadeśeṣu bhavanti bahurūpataḥ // 5206 ārāmukhena vai carma kṣurapreṇa ca kārmukam / sūcīmukhena kavacam ardhacandreṇa mastakam // 5207 bhallena hṛdayaṃ vedhyaṃ dvibhallena guṇaḥ śaraḥ / lohaṃ ca kākatuṇḍena lakṣyaṃ gopucchakena ca // 5208 ārāmaiḥ sadanairhayairgajavarairgānaiḥ parikrīḍanair vādyairyauvanagarvamañjulatarairvṛndaiśca vāmabhruvām / muktiḥ syād yadi tadvihāya sakalaṃ caitat pravīṇā narāḥ kartuṃ hanta tapastu muktisukhadaṃ kasmādaraṇyaṃ gatāḥ // 5209 ārāmo'yamanargalena balinā bhagnaḥ samagro mayety antaḥsaṃbhṛtaharṣavardhitamadodagraḥ kimunmādyasi / mātaṅga prativarśameva bhavato bhāvī nidāghajvaras tatrāpi pratikāramarhasi sakhe samyak samālocitum // 5210 āripsunā mantrabalānvitena prāgeva kāryo nipuṇaṃ vicāraḥ / doṣṇāṃ balān mantrabalaṃ garīyaḥ śakro'surān mantrabalād vijigye // 5211 ārirādhayiṣuḥ samyag anujīvī mahīpatim / vidyāvinayaśilpādyair ātmānamupapādayet // 5212 ārurukṣormuneryogaṃ karma kāraṇamucyate / yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate // 5213 āruhya dūramagaṇita- raudrakleśā prakāśayantī svam / vātapratīcchanapaṭī vahitramiva harasi māṃ sutanu // 5214 āruhya nṛpatiḥ pūrvam indriyāśvān yaśīkṛtān / kāmakrodhādikāñ jitvā ripūn ābhyantarāṃśca tān / 5215 jayedātmānamevādau vijayāyānyavidviṣām / ajitātmā hi vivaśo vaśīkuryāt kathaṃ parān // 5216 āruhya śailaśikharaṃ tvadvadanāpahṛtakāntisarvasvaḥ / pratikartumivordhvakaraḥ sthitaḥ purastān niśānāthaḥ // 5217 āruhyākrīdaśailasya candrakāntasthalīmimām / nṛtyatyeṣa lasaccārucandrakāntaḥ śikhāvalaḥ // 5218 ārūḍhaḥ patita iti svasaṃbhavo'pi svacchānāṃ pariharaṇīyatāmupaiti / karṇebhyaścyutamasitotpalaṃ vadhūnāṃ vīcībhistaṭamanu yannirāsurāpaḥ // 5219 ārūḍhakṣitipālabhālavigalatsvedāmbusekoddhatā bherījhāṃkṛticāpaṭaṃkṛticamatkārollasanm ānasā / kṣubhyatkṣoṇitalaṃsphuratkhurapuṭaṃ cañcaccalatkeśaraṃ mandabhrāntavilocana pratidiśaṃ nṛtyanti vājivrajāḥ // 5220 ārūḍhaveṇutaruṇādharavibhrameṇa mādhuryaśālivadanāmbujamudvahantī / ālokyatāṃ kimanayā vanadevatā vaḥ kaiśorake vayasi kāpi ca kāntiyaṣṭiḥ // 5221 ārūḍhasya citāṃ kṛtānumaraṇodyogapriyāliṅganaṃ puṇḍrekṣudravapānamulbaṇamahāmohapraluptasmṛte ḥ / vītāsoravataṃsamālyavalayāmodaśca yādṛg bhaved bhāvānāṃ subhagaḥ svabhāvamahimā niścetasas tādṛśaḥ // 5222 ārūḍhasvāmiko'śvaḥ syād vittacintitasiddhaye / sarveṣāṃ suratakrīḍā dṛṣṭādau bhogalabdhaye // 5223 ārūḍhāntarayauvanasya parito goṣṭhīranubhrāmyatas tattat tāsu manogataṃ sunibhṛtaṃ saṃvyācikīrṣorhareḥ / vegāducchalitāsphuṭākṣaradaśāgarbhās trapāgauravāt pratyañco valitā bhavantu bhavatāṃ kṛtyāya vāgūrmayaḥ // 5224 ārūḍho malayāniladvipavaraṃ yukto vilāsānugaiḥ pītaḥ puṣpavilocanairnavalatāpaurāṅganānāṃ gaṇaiḥ / abhrāmyad vanapattane madhumahīpālaḥ sphuratkokilā- līlālāpamiladbhramadbhramarikājhāṃkārabherīr avaiḥ // 5225 ārūḍho vāsayaṣṭiṃ gṛhavalabhitale duṣṭamārjārakeṇa krūrāsyaṃ grasyamānaḥ sakṛdapi śanakairyad vicukrośa kīraḥ / gaṅgeti svāminīṃ svāmayamamarapaterlabdhavānāsanārdhaṃ yastu traisrotasāmbhaḥ spṛśati mṛśati vā tatkathāṃ ke vidantu // 5226 ārogyaṃ ciramaśvinī narapate toṣaṃ śivaḥ keśavaḥ kalyāṇaṃ tava sarvadā śaśiravī proddīpanaṃ devatāḥ / brahmādyāḥ sakalāḥ subhadramavanaṃ gauryādayo mātaraḥ kurvāte kurute karoti kurutaḥ kurvanti kurvantu ca // 5227 ārogyaṃ paramānandaḥ sukhamutsāha eva ca / aiśvaryaṃ priyasaṃbhogaṃ vinā sarvaṃ nirarthakam // 5228 ārogyaṃ bhāskarādicchec śriyamicched hutāśanāt / jñānaṃ maheśvarādicchen mokṣamicchej janārdanāt // 5229 ārogyaṃ bhāskarādicched dhanamicched hutāśanāt / maheśvarāj jñānamicchen muktimicchej janārdanāt // 5230 ārogyaṃ vidvattā sajjanamaitrī mahākule janma / svādhīnatā ca puṃsāṃ mahadaiśvaryaṃ vināpyarthaiḥ // 5231 ārogyaṃ saubhāgyaṃ dhanāḍhyatā nāyakatvamānandaḥ / kṛtapuṇyasya syādiha sadā jayo vāñchitāvāptiḥ // 5232 ārogyabuddhivinayodyamaśāstrarāgāḥ pañcāntarāḥ paṭhanasiddhiguṇā bhavanti / ācāryapustakanivāsasahāyakarṇā bāhyāstu pañca paṭhanaṃ parivardhayanti // 5233 ārogyamānṛṇyamavipravāsaḥ sadbhirmanuṣyaiḥ saha saṃprayogaḥ / svapratyayā vṛttirabhītavāsaḥ ṣaḍ jīvalokasya sukhāni rājan // 5234 ārogyalakṣmīrupayāti pitta- jvarāturaṃ reṇukaṣāyabhājam / mā tvaṃ yathā ratnakale smarārtā kṛtaprakopapraśamā sakhībhiḥ // 5235 āroḍhuṃ varamaupavāhyamapahartuṃ sundarī kanyakā bhoktuṃ bhogamupasthitaṃ sukhamalaṃkartuṃ ca ratnaistanum / samnahyantyamṛtāndhaso hi śamite yenaiva hālāhale sa svāmī mama daivataṃ taditaro nāmnāpi na mnāyate // 5236 āropayasi mudhā kiṃ nāhamabhijñā kila tvadaṅkasya / divyaṃ varṣasahasraṃ sthitveti na yuktamabhidhātum // 5237 āropitaḥ pṛthunitambataṭe taruṇyā kaṇṭhe ca bāhulatayā niviḍaṃ gṛhītaḥ / uttuṅgapīnakucanirbharapīḍito'yaṃ kumbhaḥ karīṣadahanasya phalāni bhuṅkte // 5238 āropitā api prājyā guṇā lokeṣu pūjitaiḥ / pūjayantīha dṛṣṭāntaḥ pratimā dyuḥsadāṃ nanu // 5239 āropitā śilāyām aśmeva tvaṃ bhaveti mantreṇa / magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva // 5240 āropyate'śmā śailāgraṃ yathā yatnena bhūyasā / nipātyate sukhenādhas tathātmā guṇadoṣayoḥ // 5241 ārohaṇaṃ govṛṣakuñjarāṇāṃ prāsādaśailāgravanaspatīnām / viṣṭhānulepo rudhiraṃ mṛtaṃ ca svapneṣvagamyāgamanaṃ ca dhanyam // 5242 ārohaṇāya tava sajja ivāsti tatra sopānaśobhivapuraśmavalicchaṭābhiḥ / bhogīndraveṣṭaśataghṛṣṭikṛtābhirabdhi- kṣubdhācalaḥ kanakaketakagotragātri // 5243 ārohatu giriśikharaṃ samudramullaṅghya yātu pātālam / vidhilikhitākṣaramālaṃ phalati kapālaṃ na bhūpālaḥ // 5244 ārohatyavanīruhaḥ praviśati śvabhraṃ nagaiḥ spardhate khaṃ vyāledhi viceṣṭate kṣititale kuñjodare līya / antarbhrāmyati koṭarasya virasatyālambate vīrudhaḥ kiṃ tad yanna karoti mārutavaśaṃ yātah kṛśānurvane // 5245 ārohanti sukhāsanānyapaṭavo nāgān hayāṃs tajjuṣas tāmbūlādyupabhuñjate naṭaviṭāḥ khādanti hastyādayaḥ / prāsāde caṭakādayo'pi nivasantyete na pātraṃ stuteḥ sa stutyo bhuvane prayacchati kṛtī lokāya yah kāmitām // 5246 ārohavallībhirivāmbudhārā- rājībhirābhūmivilambinībhiḥ / saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam // 5247 ārjavaṃ cānṛśaṃsyaṃ ca damaścendriyanigrahaḥ / eṣa sādhāraṇo dharmaś cāturvarṇye'bravīn manuḥ // 5248 ārjavaṃ pratipadyasva putreṣu satataṃ vibho / iha kīrtiṃ parāṃ prāpya pretya svargamavāpsyasi // 5249 ārjavatvaṃ caturthaṃ ca pañcamaṃ dharmameva hi / madhuratvaṃ tataḥ proktaṃ ṣaṣṭhameva varānane // 5250 ārjavamamalakarāṇāṃ vinayo vararatnamukuṭānām / dyūtaṃ durvyasanānāṃ strījitatā marutaṭīpiśācānām // 5251 ārjavena dhṛtā dīkṣā yā no daivaṃ paraṃ prati / atyantamānuṣīyābhyaḥ pīḍābhyas tadvimocanam // 5252 ārjavena naraṃ yuktam ārjavāt savypatrapam / aśaktimantaṃ manyanto dharṣayanti kubuddhayaḥ // 5253 ārtatrāṇaparāyaṇena kariṇā dāhādimūleti yad vākyaṃ cakradhareṇa nakramukhato hākārarorīkṛtam / yaḥ stambhe karatāḍanadhvanirabhūt karṇe surasyāpyaho hā kṛṣṇeti yadakṣayaṃ sa bhagavān pāyādapāyājjagat // 5254 ārtaduḥkhyaparitrāṇadurgatādi yathākramam / pātramāhurdayālūnām alābhe guṇavāniti // 5255 ārtadrutasvarajñā vibhinnadīnaprabhinnalaghuraudrāḥ / nindyāḥ śubhāstu śabdāḥ pramuditaparipūrṇadṛḍhaśāntāḥ // 5256 ārtasya me praṇamato jagadantarātman paśyan na paśyasi vibho na śṛṇoṣi śṛṇvan / durdaivakumbhajanuṣā nanu sāṃprataṃ me pītastadīyakaruṇāvaruṇālayo'pi // 5257 ārtā devān namasyanti tapaḥ kurvanti rogiṇaḥ / nirdhanā dānamicchanti vṛddhā nārī pativratā // 5258 ārtānāmārtisaṃbandhaṃ prītiviśrāmakāraṇam / kena ratnamidaṃ sṛṣṭaṃ mitramityakṣaradvayam // 5259 ārtānāmiha jantūnām ārticchedaṃ karoti yaḥ / śaṅkhacakragadāhīno dvibhujaḥ parameśvaraḥ // 5260 ārtārte mudite hṛṣṭā proṣite malinā kṛśā / mṛte mriyeta yā patyau sā strī jñeyā pativratā // 5261 ārteṣu dīyate dānaṃ śūnyaliṅgasya pūjanam / anāthapretasaṃskāram aśvamedhaphalaṃ labhet // 5262 ārteṣu vipreṣu dayānvitaśca yacchraddhayā svalpamupaiti dānam / anantapāraṃ samupaiti rājan yaddīyate tanna labhed dvijebhyaḥ // 5263 ārto matsadṛśo nānyas tvatto nānyaḥ kṛpāparaḥ / tulya evāvayoryogaḥ kathaṃ nātha na pāsi mām // 5264 ārto vā yadi vā trastaḥ pareṣāṃ śaraṇāgataḥ / ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā // 5265 ārdrakīkasamukhaḥ purataśced dṛśyate bhavati tacchubhadaḥ śvā / carma śuṣkamathavāsthi viśuṣkaṃ bibhradeṣa maraṇaṃ vidadhāti // 5266 ārdramapi stanajaghanān- nirasya sutanu tvayaitadunmuktam / khasthamavāptumiva tvāṃ tapanāṃśūnaṃśukaṃ pibati // 5267 ārdrāṃ kaṇṭhe mukhābjasrajamavanamayatyambikā jānulambāṃ sthāne kṛtvendulekhāṃ nibiḍayati jaṭāḥ pannagendreṇa nandī / kālaḥ kṛttiṃ nibadhnātyupanayati kare kālarātriḥ kapālaṃ śaṃbhornṛtyāvatāre pariṣaditi pṛthagvyāpṛtā vaḥ punātu // 5268 ārdrālaktakamasyāś caraṇaṃ mukhamārutena vījayitum / pratipannaḥ prathamataraḥ saṃprati sevāvakāśo me // 5269 āryakarmaṇi rajyante bhūtikarmāṇi kurvate / hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha // 5270 āryajananinditānāṃ pāpaikarasaprakāśanārīṇām / etāvāneva guṇo yadabhīṣṭasamāgamo nirāvaraṇaḥ // 5271 āryajuṣṭamidaṃ vṛttam iti vijñāya śāśvatam / santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām // 5272 āryatā puruṣajñānaṃ śauryaṃ karuṇaveditā / sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ // 5273 āryatvaṃ ca caturthaṃ ca pañcamaṃ dharmameva hi / ṣaṣṭhaṃ satītvaṃ dṛḍhatā saptamaṃ sāhaso'ṣṭamam // 5274 āryadeśakularūpabalāyur- buddhibandhuramavāpya naratvam / dharmakarma na karoti jaḍo yaḥ potamujjhati payodhigataḥ saḥ // 5275 āryaputra pitā mātā bhrātā putras tathā snuṣā / svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyamupāsate // 5276.1 āyavyayau yasya ca saṃvibhaktau channaśca cāro nibhṛtaśca mantraḥ / na cāpriyaṃ mantriṣu yo bravīti sā sāgarāntāṃ pṛthivīṃ praśāsti // 5075.2 bharturbhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha // 5276.2 āryānaṅga mahāvrataṃ vidadhatā vindhyānilaiḥ pāraṇāṃ kṛtvā sāṅgamakāri kena muralākūle kaṭhoraṃ tapaḥ / yenāsyā ratikhedameduramṛduśvāsādhivāsaspṛśaḥ pīyante'dharasīdhavo vihasitajyotsnopadaṃśaṃ rahaḥ // 5277 āryā mukhe tu capalā tathāpi caryā na me yataḥ sā tu / dakṣā gṛhakṛtyeṣu ta- thā duḥkhe bhavati duḥkhārtā // 5278 ārye karmaṇi yuñjānaḥ pāpe vā punarīśvaraḥ / vyāpya bhūtāni carate na cāyamiti lakṣyate // 5279 āryeṇa sukaraṃ hyāhury āryakarma dhanaṃjaya / anāryakarma tvāryeṇa suduṣkarataraṃ bhuvi // 5280 ālakṣya dantamukulān animittahāsair avyaktavarṇaramaṇīyavacaḥ pravṛttīn / aṅkāśrayapraṇayinas tanayān vahanto dhanyās tadaṅgarajasā malinībhavanti // 5281 ā laṅkānāthanārīstanataralapayovīcimudrāt samudrād ā svargaṅgātaraṅgāvaliviralaśilādustarāduttarādreḥ / ā prākśailāsurastrīsuratagativido magnabhāsvanmṛgāṅkād ā ca prācetasābdherbhavatu mama puraḥ ko'pi yadyasti vīraḥ // 5282 ālapati pikavadhūriva paśyati hariṇīva calati haṃsīva / sphurati taḍillatikeva svadate tuhināṃśulekheva // 5283 ālapa yathā yathecchasi yuktaṃ tava kitava kimapavārayasi / strījātilāñchanamasau jīvitaraṅkā sakhī subhaga // 5284 ālambihemaraśanāh stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ / māse madhau madhurakokilabhṛṅganādair nāryo haranti hṛdayaṃ prasabhaṃ narāṇām // 5285 ālambe jagadālambe herambacaraṇāmbuje / śuṣyanti yadrajaḥ sparśāt sadyaḥ pratyūhavārdhayaḥ // 5286 ālambyāṅgaṇavāṭikāparisare svecchānatāṃ śākhikāṃ keyūrībhavadalpaśeṣavalayā bālā samastaṃ dinam / sā daivopahṛtasya mūḍhamanaso bhagnāvadheradya me panthānaṃ vivṛtāśruṇā vadanakenālokya kiṃ vakṣyati // 5287 ālambhyāṅgaṇavāpikāparisare cūtadrume mañjarīṃ sarpatsāndraparāgalampaṭaraṇadbhṛṅgāṅganāśobhinīm / manye svāṃ tanumuttarīyaśakalenācchādya bālā sphurat- kaṇṭhadhvānanirodhakampitakucaśvāsodgamā roditi // 5288 ālavāle sthitaṃ toyaṃ śoṣaṃ na bhajate yadā / ajīrṇaṃ tad vijānīyān na deyaṃ tādṛśe jalam // 5289 ālasyaṃ kuru pāpakarmaṇi bhava krūraḥ krudhas tāḍane naiṣṭhuryaṃ bhaja lobhamohaviṣaye nidrāṃ samādhau hareḥ / jāḍyaṃ gaccha parāpavādakathane drohaṃ vidhehi smare doṣā eva guṇatvamevamakhilā yāsyanti cetas tava // 5290 ālasyaṃ prathamaṃ paścād vyādhipīḍā prajāyate / pramādaḥ saṃśayasthāne cittasyehānavasthitiḥ // 5291 ālasyaṃ madamohau ca cāpalaṃ goṣṭhireva ca / stabdhatā cābhimānitvaṃ tathātyāgitvameva ca / ete vai sapta doṣāstu sadā vidyārthināṃ matāḥ // 5292 ālasyaṃ yadi na bhavej jagatyanarthaḥ ko na syād bahudhanako bahuśruto vā / ālasyādiyamavaniḥ sasāgarāntā saṃpūrṇā narapaśubhiśca nirdhanaiśca // 5293 ālasyaṃ strīsevā sarogatā janmabhūmivātsalyam / saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya // 5294 ālasyaṃ sthiratāmupaiti bhajate cāpalyamudyogitāṃ mūkatvaṃ mitabhāṣitāṃ vitanute maugdhyaṃ bhavedārjavam / pātrāpātravicārabhāvaviraho yacchatyudārātmatāṃ mātarlakṣmi tava prasādavaśato doṣā api syurguṇāḥ // 5295 ālasyaṃ harati prajñāṃ dhanamāyuryaśo balam / yasminnāste tadālasyaṃ sarvadoṣākarastu saḥ // 5296 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ / nāstyudyamasamo bandhuḥ kṛtvā yaṃ nāvasīdati // 5297 ālasyamapi pārīndraṃ pratipadya vijṛmbhate / hatabhāgaṃ prayatno'pi pratihanyata eva hā // 5298 ālasyāt susahāyo'pi na gacchatyudayaṃ janaḥ / hastāgrāsphālito bhūmau toyārdra iva kandukaḥ // 5299 ālasyena hatā vidyā parahastagatāḥ striyaḥ / alpabījaṃ hataṃ kṣetraṃ hataṃ sainyamanāyakam // 5300 ālānaṃ jayakuñjarasya dṛṣadāṃ seturvipadvāridheḥ pūrvādriḥ karavālacaṇḍamahaso līlopadhānaṃ śriyaḥ / saṃgrāmāmṛtasāgarapramathanakrīḍāvidhau mandaro rājan rājati vīravairivanitāvaidhavyadaste bhujaḥ // 5301 ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ / sphurat kaṭakaṭārāvaṃ pātyante kṛtacitkṛtaiḥ // 5302 ālānamunmūlya sukhābhidhānaṃ tāruṇyanāge gamanodyate'smin / palāyite kāmigaṇe'ṅganānāṃ vimardabhītyeva kucāḥ patanti // 5303 ālāne gṛhyate hastī vājī valgāsu gṛhyate / hṛdaye gṛhyate nārī yadīdaṃ nāsti gamyatām // 5304 ālāpaṃ kalakaṇṭhikā na kurute kīrā na dhīradhvaniṃ vyāhāraṃ kalayanti komalagiraḥ kūjanti no barhiṇaḥ / nīrāḍambaradurdināmbaratale dūre dvirephadhvaniḥ kākāḥ kevalameva keṅkṛtaravaiḥ kurvanti karṇajvaram // 5305 ālāpaḥ smitakaumudīsahacaro dṛṣṭiḥ praharṣojjvalā bhrūrnṛtyādhvaradīkṣitā caraṇayornyāsaḥ same bhaṅguraḥ / veśeṣu kṣaṇikaspṛhā madavidherbandho na vādāśrayas tanvyā naikavikārabhūrmadhumadaprāyo madaḥ sphūrjati // 5306 ālāpamālinikarasya niśamya bhītā mugdhā vilokya vadanaṃ mukuraṃ jahāti / mandaṃ na niśvasiti manmathavedanārtā kīrendu māruta bhayāt kimu manna bhūpa // 5307 ālāpayatyakāryāṇi kiṃcidākhyāti vā svayam / yā na prayāti śayanaṃ sāpyanutpannasaspṛhā // 5308 ālāpād gātrasaṃsparśāt saṃsargāt sahabhojanāt / āsanāc śayanād yānāt pāpaṃ saṃkramate nṛṇām // 5309 ālāpān bhrūvilāso viralayati lasadbāhuvikṣiptiyātaṃ nīvigranthiṃ prathimnā pratanayati manāṅmadhyanimno nitambaḥ / utpuṣyatpārśvamūrcchatkucaśikharamuro nūnamantaḥsmareṇa spṛṣṭā kodaṇḍakoṭyā hariṇaśiśudṛśo dṛśyateyauvanaśrīḥ // 5310 ālāpairmadhuraiśca kāścidaparānālokitaiḥ sasmitair anyān vibhramakalpanābhiritarānaṅgairanaṅgojjvalaiḥ / ācāraiścaturaiḥ parānabhinavairanyān bhruvaḥ kampanair itthaṃ kāścana rañjayanti sudṛśo manye manastvanyathā // 5311 āli kapālini jaṭile patyāvatyāgrahaistavālamiti / haragatamiti duḥsahamapi muhurapi mukharānnigādayati gaurī // 5312 āli kalpaya puraḥ karadīpaṃ candramaṇḍalamiti prathitena / nanvanena pihitaṃ mama cakṣur maṅkṣu pāṇduratamogulakena // 5313 āliṅgatyanyamanyaṃ ramayati vacasā līlayā vīkṣate'nyaṃ rodityanyasya hetoḥ kalayati śapathairanyamanyaṃ vṛṇoti / śete cānyena sārdhaṃ śamanamupagatā cintayatyanyamanyaṃ strīmāyā duścaritrā jagadahitakarī kena kaṣṭena sṛṣṭā // 5314 āliṅgadāpya gopīṃ tadbāhuṃ sahariraṃsayādhāya / śrutveti niścinomyaham aṅgiṣu durvāratām anaṅgasya // 5315 āliṅganādharasudhārasapānavakṣo- niṣpīḍanādividhirastu vidūrataste / yattvaṃ vilokayasi cañcaladṛṅnipātair etāvataiva hariṇākṣi vayaṃ kṛtārthāḥ // 5316 āliṅgante malayajatarūnāsvajante vanāntān āpṛcchante ciraparicitān mālayān nirjharaughān / adya sthitvā draviḍamahilābhyantare śvaḥ prabhāte prasthātāro malayamarutaḥ kurvate saṃnidhānam // 5317 āliṅganto vasudhāṃ nijakhuradalitāmivānunetumamī / vadanavigatacaraṇā iva saṃlakṣyante javādaśvāḥ // 5318 āliṅgannatisaurabhānavayavān bimbādharaṃ pāṭalaṃ cumbannākalayan payodharataṭīṃ śṛṇvan rutaṃ hāṃsakam / paśyan vāniśamāyatāṃ dṛśamupaskurvaṃllavaṅgīrasaṃ bālāyāṃ sakalartusaṃgamasukhaṃ dhanyaḥ paraṃ manyate // 5319 āliṅgan bhṛśamaṅgakāni sudṛśāmāsyāni cumbaṃ nayan vakṣojorunitambakaṇṭhanakharaśrīcitrabhāvaṃ nayan / bimboṣṭhāmṛtamāpibañchithilayan nīvīṃ karakrīḍanā- saṅgenātisahāsakeliparamaḥ svairaṃ vicikrīḍa nā // 5320 āliṅgayatyanunayatyavacumbayatyā- ... lokayatyanumṛjatyavagūhate ca / pārśvaṃ vilokayati manmathabhāvabhinnā śūnyāntarā smarati kelikṛtaṃ samastam // 5321 āliṅgase cārulatāṃ lavaṅgīm ācumbase cāmbujinīṃ krameṇa / tāṃ cūtavallīṃ madhupa prakāmaṃ saṃtāḍayasyeva padaiḥ kimetat // 5322 āliṅgitas tatra bhavān sāṃparāye jayaśriyā / āśīḥparaṃparāṃ vandyāṃ karṇe kṛtvā kṛpāṃ kuru // 5323 āliṅgitāḥ parairyānti praskhalanti same pathi / avyaktāni ca bhāṣante dhanino madyapā iva // 5324 āliṅgya pūrvāmanugṛhya yāmyāṃ saumyāṃ samālokya sahasrabhānuḥ / samdhyāśrito'pyāpa nipātamabdhau tad vāruṇīsaṅgaphalaṃ cakāsti // 5325 āliṅgya madhurahuṃkṛtim alasonmiṣadīkṣaṇāṃ rahaḥ kāntām / yad bodhayanti suptāṃ janmani yūnāṃ tadeva phalam // 5326 āliṅgya mandire ramye sadānandavidhāyini / kāntā kāntaṃ kuraṅgākṣī kumbhikumbhapayodharā // 5327 āli pālilalitau tava bhātaḥ karṇikārasakhakarṇi kapolau / padmajena ratipañcabāṇayor darpaṇāviva suvarṇanirmitau // 5328 āli bāliśatayā balirasmai dīyatāṃ balibhuje na kadāpi / kevalaṃ hi kalakaṇṭhaśiśūnām eṣa eva kuśaleṣu nidānam // 5329 ālirdivyauṣadhī proktā sūkṣmakaṇṭakasaṃvṛtā / vimucyate viṣaiḥ prāṇī pītvā toyena tajjaṭām // 5330 ālīcālitapadminīdalacalatsarvāṅgamaṅgīkṛt a- svāṅgāliṅganamarmarīkṛtanavāmbhojāliśay yā cirāt / caitanyaṃ kathamapyupetya śanakairunmīlya netrāñcalaṃ bālā kevalameva śūnyahṛdayā śūnyaṃ jagat paśyati // 5331 ālībhiḥ śapathairanekakapaṭaiḥ kuñjodaraṃ nītayā śūnyaṃ tac ca nirīkṣya vikṣubhitayā na prasthitaṃ na sthitam / nyastāḥ kiṃtu navoḍhanīrajadṛśā kuñjopakaṇṭhe ruṣā tādṛgbhṛṅgakadambaḍambaracamatkāraspṛśo dṛṣṭayaḥ // 5332 ālībhiḥ saha bhāṣitaṃ kimapi tadvartmāpi saṃvīkṣitaṃ pañceṣuḥ kusumairapūji kathamapyādhāya citte manāk / tenāpi priya cet tathā mayi kṛpākārpaṇyamālambase prāṇeśa prabalaṃ tadatra nikhilaṃ tatprātikūlyaṃ vidheḥ // 5333 ālīṣu kelīrabhasena bālā muhurmamālāpamupālapantī / ārādupākarṇya giraṃ madīyāṃ saudāminīyāṃ suṣamāmayāsīt // 5334 ālekhyaṃ gagane likhāmi bisinīsūtrairvayāmyambaraṃ svapnālokitamānayāmi kanakaṃ grathnāmi vapraṃ himaiḥ / ityādyuktamapi sphuṭaṃ jaḍamatirjānāti satyaṃ nṛpo yastādṛktrapayā na vakti sa gataprauḍhiḥ paraṃ vañcyate // 5335 ālekhyaṃ nijamullilekha vijane sollekhayā rekhayā saṃkalpānakarod vikalpabahulākalpānanalpānapi / adrākṣīdaparaprajāpatimataṃ cakre ca tīvraṃ vrataṃ tvannirmāṇavidhau kiyanna vidadhe baddhāvadhāno vidhiḥ // 5336 āloka eva vimukhī kvacidapi divase na dakṣiṇā bhavasi / chāyeva tadapi tāpaṃ tvameva me harasi mānavati // 5337 ālokatrastanārīkṛtasabhayamahānādadhāvajjanaugha- vyāptadvārapradeśapracurakalakalākarṇanastabdhacakṣuḥ / kāṣṭhaṃ daṇḍaṃ gṛhāṇetyatimukharamukhais tāḍito loṣṭaghātair bhītaḥ sarpo gṛhasyānadhigatavivaraḥ koṇataḥ koṇameti // 5338 ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ / tān dattvā nopahiṃseta na haren nopanāśayet // 5339 dīpahartā bhavedandhas tamogatirasuprabhaḥ / dīpapradaḥ svargaloke dīpamālī virājate // 5340 ālokamārgaṃ sahasā vrajantyā kayācidudveṣṭanavāntamālyaḥ / baddhuṃ na saṃbhāvita eva tāvat kareṇa ruddho'pi ca keśapāśaḥ // 5341 ālokayati panthānaṃ dāsyatītyāgataḥ kila / racayatyādarād veṇīṃ yadi nānyairvaśīkṛtā // 5342 ālokayati payodharam upamandiramabhinavāmbubharanīlam / dayitāracitacitānala- dhūmodgamaśaṅkayā pathikaḥ // 5343 ālokayed buddhiguṇopapannaiś caraiśca dūtaiśca parapracāram / etairviyukto bhavati kṣitīndro janairanetraiśca samānadharmā // 5344 alokavantaḥ santyeva bhūyāṃso bhāskarādayaḥ / kalāvāneva tu grāvadrāvakarmaṇi karmaṭhaḥ // 5345 ālokaviśālā me sahasā timirapraveśavicchinnā / unmīlitāpi dṛṣṭir nimīlitevāndhakāreṇa // 5346 ā lokāntāt pratihatatamovṛttirāsāṃ prajānāṃ tulyodyogas tava dinakṛtaś cādhikāro mato naḥ / tiṣṭhatyeṣa kṣaṇamadhipatirjyotiṣāṃ vyomamadhye ṣaṣṭhe bhāge tvamapi divasasyātmanaś chandavartī // 5347 ālokāvadhi yadvaśena sugatiṃ vindanti bhūtānyasau dṛṣṭisnehavaśena sā vitanute vaṃśe bhujaṅgabhramam / dakṣā bhogiṣu keṣucid viṣamitāṃ dṛṣṭiṃ nihantuṃ kṣaṇāt tānapyāśu vināśayet kṣaṇaruciḥ kācit kṣaṇasphūrjathuḥ // 5348 ālokitaṃ gṛhaśikhaṇḍibhirutkalāpair haṃsairyiyāsubhirapākṛtamunmanaskaiḥ / ākālikaṃ sapadi durdinamantarikṣam utkaṇṭhitasya hṛdayaṃ ca samaṃ ruṇaddhi // 5349 ālokairatipāṭalairacaramāṃ vistārayadbhirdiśaṃ nakṣatradyutimākṣipadbhiracirādāśaṅkya sūryodayam / puñjībhūya bhayādivāndhatamasaṃ manye dvirephacchalān mīlannīlasaroruhodarakuṭīkoṇāntare līyate // 5350 ālokya komalakapolatalābhiṣikta- vyaktānurāgasubhagāmabhirāmamūrtim / paśyaiṣa bālyamativṛtya vivartamānaḥ śṛṅgārasīmani taraṅgitamātanoti // 5351 ālokya candramasamabhyuditaṃ samantād udvelladūrmivicalatkalaśāmburāśeḥ / viṣvagvisāriparamāṇuparaṃparaiva jyotsnātmanā jagadidaṃ dhavalīkaroti // 5352 ālokya cikuranikaraṃ satataṃ sumano'dhivāsayogyaṃ te / kāmo nijaṃ niṣaṅgaṃ parivṛtyāmṛśati sāśaṅkaḥ // 5353 ālokya pāṇī suvimṛjya netre talpāt samutthāya vidhāya bhūṣām / ācumbya kāntaṃ paridhāya vāso yāntī salajjā hṛdayaṃ dunoti // 5354 ālokya priyatamamaṃśuke vinīvau yattasthe namitamukhendu mānavatyā / tannūnaṃ padamavalokayāṃbabhūve mānasya drutamapayānamāsthitasya // 5355 ālokya sundari mukhaṃ tava mandahāsaṃ nandantymandamaravindadhiyā milindāḥ / kiṃ cāsitākṣi mṛgalāñchanasaṃbhrameṇa cañcūpuṭaṃ caṭulayanti ciraṃ cakorāḥ // 5356 ālocanaṃ ca vacanaṃ ca nigūhanaṃ ca yāsāṃ smarannamṛtavat sarasaṃ kṛśas tvam / tāsāṃ kimaṅga piśitāsrapurīṣapātraṃ gātraṃ smaran mṛgadṛśāṃ na nirākulo'si // 5357 ālocya vākyaṃ svayamantarātmā hṛṣṭaḥ parānandamiva praviṣṭaḥ / prāyeṇa bhāvīni bhavanti vastūny ālocyamānāni manoharāṇi // 5358 āloḍya sarvaśāstrāṇi purāṇānyuttamottamāḥ / vicintya sarvabhūteṣu dayāṃ kurvanti sādhavaḥ // 5359 āloḍya sarvaśāstrāṇi vicāryaivaṃ punaḥ punaḥ / idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā // 5360 ālolāmalakāvalīṃ vilulitāṃ bibhraccalatkuṇḍalaṃ kiṃcinmṛṣṭaviśeṣakaṃ tanutaraiḥ svedāmbhasāṃ jālakaiḥ / tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tat tvāṃ pātu cirāya kiṃ hariharabrahmādibhirdevataiḥ // 5361 ālolairupagamyate madhukaraiḥ keśeṣu mālyagrahaḥ kāntiḥ kāpi kapolayoḥ prathayate tāmbūlamantargatam / aṅgānāmanulepanaṃ parimalairālepanaprakriyā veṣaḥ ko'pi sarojasundaradṛśaḥ sūte sukhaṃ cakṣuṣoḥ // 5362 ālohitamākalayan kandalamutkampitaṃ madhukareṇa / saṃsmarati pathiṣu pathiko dayitāṅgulitarjanālalitam // 5363 āvaktrendu tadaṅgameva sṛjataḥ sraṣṭuḥ samagrastviṣāṃ koṣaḥ śoṣamagādagādhajagatīśilpe'pi nālpāyitaḥ / niḥśeṣadyutimaṇḍalavyayavaśādīṣallabhaist attanū- śeṣaḥ keśamayaḥ kimandhatamasastomairabhūnnirmitaḥ // 5364 āvatsaramahibhītir na syād asya prabhāveṇa / śukanāsāṃ ca pibed yo jalapiṣṭāṃ tasya bhīrnāsti // 5365 āvayoryodhamukhyābhyāṃ madarthaḥ sādhyatāmiti / yasmin paṇaḥ prakriyate sa saṃdhiḥ puruṣāntaraḥ // 5366 āvarjita iva vinayād īṣanmadhurasmitānanasarojaḥ / aṅkārpitakarayugalaḥ kalayati vijñaptimīkṣito nṛpateḥ // 5367 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam / paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // 5368 āvarjitālakāli śvāsotkampastanārpitaikabhujam / śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ // 5369 āvartaḥ kakude yasya kakudī sa udāhṛtaḥ / muṣkeṇaikena yuktastu hayas tvekāṇḍasaṃjñitaḥ // 5370 āvartaḥ saṃśayānām avinayabhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭaśatamayaṃ kṣetramapratyayānām / svargadvārasya vighnaṃ narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣamamṛtamayaṃ prāṇilokasya pāśaḥ // 5371 āvarta iva toyasya jñānāvarto yadākulaḥ / cittamāsa kṛtāvartam upasargaḥ sa ucyate // 5372 āvarta eva nābhiste netre nīlasaroruhe / taraṅgā valayastena tvaṃ lāvaṇyāmbuvāpikā // 5373 āvartaśobhā natanābhikānter bhaṅgyo bhruvāṃ dvandvacarāḥ stanānām / jātāni rūpāvayavopamānāny adūravartīni vilāsinīnām // 5374 āvartinaḥ śubhaphalapradaśuktiyuktāḥ saṃpannadevamaṇayo bhṛtarandhrabhāgāḥ / aśvāḥ pyadhurvasumatīmatirocamānās tūrṇaṃ payodhaya ivormibhirāpatantaḥ // 5375 āvartairātarpaṇa- śobhāṃ ḍiṇḍīrapāṇḍurairdadhatī / gāyati mukharitasalilā priyasaṃgamamaṅgalaṃ surasā // 5376 āvartya kaṇṭhaṃ sicayena samyag ābaddhya vakṣoruhakumbhayugmam / kāsau karālambitatailapātrā mandaṃ samāsīdati sundarīṃ tām // 5377 āvartya yo muhurmantraṃ dhārayecca prayatnataḥ / aprayatnadhṛto mantraḥ pracalannagnivad dahet // 5378 āvācāṃ vyaktatāyāḥ kavipadaviṣayeṣvācacaṣṭe samanyo muktāsmābhirna ko'pi smarapadamavanau saṃstutaḥ satyametat / mithyaitad bhoḥ kathaṃ re nanu śatamakṛthāḥ kuntalendrasya tattat kāvyastotrāṇi dhik tvāṃ jaḍamaya na manoreva mūrtiprabhedaḥ // 5379 āvāti sphuṭitapriyaṅgusurabhirnīhāravāricchalāt svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ / prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ // 5380 āvāsaḥ kilakiñcitasya dayitāḥ pārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ / goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sitāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ srajaḥ // 5381 āvāsaḥ kriyatāṃ gāṅge pāpavāriṇi vāriṇi / stanamadhye taruṇyā vā manohāriṇi hāriṇi // 5382 āvāse'smin vidagdhāḥ kvacidapi na vibho nāpi nidropabhoga- yogyatvaṃ srastarāsthā vilayamupagatā saṃmukhe vidyudeṣā / prodyaṃścāyaṃ payobhṛt taditi yadi rucirnaiśavāsetadāssvety uktaḥ pānthaḥ sudatyā hatamadanabhayas tatra mugdho'timugdhaḥ // 5383 āvāsotsukapakṣiṇaḥ kalarutaṃ krāmanti vṛkṣālayān kāntābhāviviyogabhīruradhikaṃ krandatyayaṃ kātaraḥ / cakrāhvo madhupāḥ sarojagahanaṃ dhāvantyulūko mudaṃ dhatte cāruṇatāṃgato ravirasāvastācalaṃ cumbati // 5384 āvāso vipināyate priyasakhīmālāpi jālāyate tāpo'pi śvasitena dāvadahanajvālākalāpāyate / sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṃ kandarpo'pi yamāyate viracayañ śārdūlavikrīḍitam // 5385 ā vindhyādā himādrarviracitavijayastīrthayātrāprasaṅgād udgrīveṣu prahartā nṛpatiṣu vinamatkandhareṣu prasannaḥ / āryāvartaṃ yathārthaṃ punarapi kṛtavān mlecchavicchedanābhir devaḥ śākaṃbharīndro jagati vijayate bīsalaḥ kṣoṇipālaḥ // 5386 āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam / sahaiva vividhaiḥ puṃsām aṅgajonmādavibhramaiḥ // 5387 āvirbhavantī prathamaṃ priyāyāḥ socchvāsamantaḥkaraṇaṃ karoti / saṃtāpadagdhasya śikhaṇḍiyūno vṛṣṭeḥ purastādaciraprabheva // 5388 āvirbhāvadine na yena gaṇito hetustanīyānapi kṣīyetāpi na cāparādhavidhinā natyā na yo vardhate / pīyūṣaprativedinastrijagatīduḥkhadruhaḥ sāṃprataṃ premṇastasya guroḥ kathaṃ nu karavai vāṅniṣṭhatālāghavam // 5389 āvirbhūtaṃ caturdhā yaḥ kapibhiḥ parivāritaḥ / hatavān rākṣasānīkaṃ rāmaṃ dāśarathiṃ bhaje // 5390 āvirbhūtajyotiṣāṃ brāhmaṇānāṃ ye vyāhārāsteṣu mā saṃśayo bhūt / bhadrā hyeṣāṃ vāci lakṣmīrniṣiktā naite vācaṃ viplutārthāṃ vadanti // 5391 āvirbhūtavipāṇḍuracchavi mukhaṃ kṣāmā kapolasthalī savyāpārapariślathe ca nayane'nutsāhamugdhaṃ vapuḥ / śyāmībhūtamukhaṃ payodharayugaṃ madhyaḥ svabhāvocchrito jātānyaiva manoharākṛtiraho garbhodaye subhruvaḥ // 5392 āvirbhūtānurāgāḥ kṣaṇamudayagirerujjihānasya bhānoḥ parṇacchāyaiḥ purastādupavanataravo dūramāśveva gatvā / ete tasmin nivṛttāḥ punaraparagiriprāntaparyastabimbe prāyo bhṛtyāstyajanti pracalitavibhavaṃ svāminaṃ sevamānāḥ // 5393 āvirbhūte śaśini tamasā mucyamāneva rātrir naiśasyārcirhutabhuja iva chinnabhūyiṣṭhadhūmā / mohenāntarvaratanuriyaṃ lakṣyate muktakalpā gaṅgā rodhaḥpatanakaluṣā gṛhṇatīva prasādam // 5394 āvirbhūto jagati suṣamārūpato bhautike'smin jñānātmāsau lasati bhagavān viṣṭape mānasīye / prāṇānāṃ vā jvalati bhuvane prasphuṭaḥ śaktimūrtyā premadvārā prakaṭitatanurbhāsate caityaloke // 5395 āvilapayodharāgraṃ lavalīdalapāṇḍurānanacchāyam / tāni dināni vapurabhūt kevalamalasekṣaṇaṃ tasyāḥ // 5396 ā vivāhasamayād gṛhe vane śaiśave tadanu yauvane punaḥ / svāpaheturanupāśrito'nyayā rāmabāhurupadhānameṣa te // 5397 āviśadbhiruṭajāṅgaṇaṃ mṛgair mūlasekasarasaiśca vṛkṣakaiḥ / āśramāḥ praviśadagnidhenavo bibhrati śriyamudīritāgnayaḥ // 5398 āviṣkaroti na snehaṃ rāgaṃ badhnāti no rate / abhiyuktā tu mandecchā sānyakāmā tu kāminī // 5399 āviṣkurvanniva navanavenādareṇānurāgaṃ sarvāṅgīṇaṃ suciravirahonmūrcchitāyāṃ nalinyām / trailokyāndhīkaraṇatimiradveṣaroṣāruṇatvaṃ vyākurvan vā kimayamudayatyambare tigmarociḥ // 5400 āviṣkṛtān paraguṇān kalayanti tūṣṇīṃ duścetaso bata vidūṣayituṃ na rāgāt / ākarṇayanti kila kokilakūjitāni saṃdhātumeva kila saptanalīṃ kirātāḥ // 5401 āviṣṭa iva duḥkhena tadgatena garīyasā / samanvitaḥ karuṇayā parayā dīnamuddharet // 5402 āvṛṇoti yadi sā mṛgīdṛśī svāñcale kucakāñcanācalam / bhūya eva bahireti gauravād unnato na sahate tiraskriyām // 5403 āvṛṇvato locanamārgamājau rajo'ndhakārasya vijṛmbhitasya / śastrakṣatāśvadvipavīrajanmā bālāruṇo'bhūd rudhirapravāhaḥ // 5404 āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena preṅkhatkrīḍākulitakabarībandhanavyagrapāṇiḥ / ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā // 5405 āvṛtaṃ jñānametena jñānino nityavairiṇā / kāmarūpeṇa kaunteya duṣpūreṇānalena ca // 5406 āvṛtānyapi nirantaramuccair yoṣitāmurasijadvitayena / rāgiṇāmita ito vimṛśadbhiḥ pāṇibhirjagṛhire hṛdayāni // 5407 āvṛtya śrīmadenāndhān anyonyakṛtasaṃvidaḥ / svairaṃ hasanti pārśvasthā bālonmattapiśācavat // 5408 āvedayitumasmākaṃ kṛtajñatvaṃ prabhuṃ prati / panthāḥ śreyaskaro nānyaḥ tūṣṇīṃ toṣeṇa vartanāt // 5409 āvedyatāmaviditaṃ kimathāpyanuktaṃ vaktavyamāntararujopaśamāya nālam / ityucyate kimapi tacchravaṇe nidhātuṃ mātaḥ prasīda malayadhvajapāṇḍyakanye // 5410 āvepate bhramati sarpati mohameti kāntaṃ vilokayati kūjati dīnadīnam / astaṃ hi bhānumati gacchati cakravākī hā jīvite'pi maraṇaṃ priyaviprayogaḥ // 5411 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarād vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate / mayyālāpavati pratīpavacanā sakhyā samaṃ bhāṣate tanvyās tiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ // 5412 āśayā kṛtadāso yaḥ sa dāsaḥ sarvadehinām / āśā dāsīkṛtā yena tasya dāsāyate jagat // 5413 // (5414) āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet / vignaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ // 5415 āśāḥ kāñcanapuṣpakuḍmalakulacchannā na kāḥ kṣmātale saujanyāmṛtavarṣibhis tilakitaṃ sevyairna kiṃ maṇḍalam / panthānaḥ suciropacārarucirairvyāptā na kaiḥ saṃstutais teṣāmatra vasanti nihnutaguṇāḥ kālena ye mohitāḥ // 5416 āśāḥ kharvaya garvayātimukharānunnādino barhiṇaḥ sarvāṃstrāsaya garjitaiḥ kalagiro haṃsān samutsāraya / drāgāskandaya mitramaṇḍalamalaṃ sadvartma saṃdūṣaya śrīmannabda nayatyayaṃ na pavano yāvad daśāṃ kāmapi // 5417 āśāḥ pūrayati śriyaṃ vitarati trailokyatāpaṃ haraty avyājāmṛtasecanaṃ vidadhati prītiṃ parāṃ tanvati / etena prasabhaṃ ciraṃ jalamucā kālena dūrīkṛte pūrṇe rājani jātamulbaṇatamastomāvaśeṣaṃ jagat // 5418 āśāḥ prakāśayati yastimirāṇi bhaṅktvā bodhaṃ dṛśāṃ diśati bhūriguṇeṣvabhīṣṭaḥ / khedāya yasya na paropakṛtiṣvaṭāṭyā dhīmān namasyati na kastaminaṃ praśasyam // 5419 āśāḥ prasādayatu puṣyatu vā cakorān kāmaṃ tanotu kumudeṣu mudaṃ sudhāṃśuḥ / ekaḥ sa eva paramutkaṭarāhudanta- patrapraveśasamaduḥkhasukhaḥ kuraṅgaḥ // 5420 āśāḥ saṃtamasopalepamalināḥ pīyūṣagauraiḥ karair ālimpannayamudgatairdivamimāṃ karpūrapūraṃ sṛjan / candraścandraśilaikakuṭṭimamayaṃ kṣoṇītalaṃ kalpayan paśyodgacchati pākapāṇḍuraśaracchāyopameyacchaviḥ // 5421 āśākhaniragādheyaṃ duṣpūrā kena pūryate / yā mahadbhirapi kṣiptaiḥ pūrakaireva khanyate // 5422 āśākhaniragādheyam adhaḥkṛtajagattrayā / uddhṛtyoddhṛtya tatrasthān aho sadbhiḥ samīkṛtā // 5423 āśāgartaḥ pratiprāṇi yasmin viśvamaṇūpamam / kasya kiṃ kiyadāyāti vṛthā yā viṣayaiṣitā // 5424 āśāgṛhītā vikalā bhavanti hatatrapā nyastaguṇābhimānāḥ / bhrāmyanti mattā iva naṣṭasaṃjñā dehītivācas taralasvabhāvāḥ // 5425 āśāturagamāruhya nityaṃ dhāvati yācakaḥ / na cārtiḥ na śramo hyasya na gatau nāpi mandatā // 5426 āśā dhṛtiṃ hanti samṛddhimantakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā / apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram // 5427 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī / mohāvartasudustarātigahanā prottuṅgacintātaṭī tasyāḥ pāragatā viśuddhamanaso nandantu yogīśvarāḥ // 5428 āśā nāma manuṣyāṇāṃ kāścidāścaryaśṛṅkhalā / yayā baddhāḥpradhāvanti muktās tiṣṭhanti kutracit // 5429 āśā niṣṭhā pratiṣṭhā mama kila mahilāstāsu saukhyaṃ kadā syād yā prāntyā sā vidadhyādiha kimapi tathā madhyamā sā paratra / ādyā sā nobhayatrāpyahaha tadapi kiṃ saktatāṃ yāmi tasyāṃ yā prauḍhyādapragalbhe pratidivasamubhe te kadarthīkaroti // 5430 āśāpāśanibaddho nṛtyati kiṃ vā naro na dhanikapuraḥ / hataśailūṣasya vidheḥ kutra vidheyaḥ sukhamupaiti // 5431 āśāpāśavimuktiniścalasukhā svāyattacittasthitiḥ snehadveṣaviṣādalobhaviratiḥ saṃtoṣatṛptaṃ manaḥ / cintā nityamanityatāparicaye saṅge'pi niḥsaṅgatā saṃvitsekavivekapūtamanasāmityeṣa mokṣakramaḥ // 5432 āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ / īhante kāmabhogārtham anyāyenārthasaṃcayān // 5433 āśāpāśaśatairbaddhā vāsanābharavāhinaḥ / kāyāt kāyamupāyānti vṛkṣād vṛkṣamivāṇḍajāḥ // 5434 āśāpāśaiḥ parītāṅgā ye bhavanti naro'rditāḥ / te rātrau śerate naiva tadaprāptivicintayā // 5435 āśāpiśācikā māṃ bhramayati parito daśasvapi diśāsu / svīye piśācavarge sevāyai kiṃ na yojayasi // 5436 āśāpiśācikāviṣṭaḥ purato yasya kasyacit / vandate nindati stauti roditi prahasatyapi // 5437 āśā balavatī kaṣṭā nairāśyaṃ paramaṃ sukham / āśāṃ nirāśāṃ kṛtvā tu sukhaṃ svapiti piṅgalā // 5438 āśā balavatī rājan viparītā hi śṛṅkhalā / yayā baddhāḥ pradhāvanti muktāstiṣṭhanti paṅguvat // 5439 āśā bhaṅgakarī puṃsām ajeyārātisaṃnibhā / tasmādāśāṃ tyajet prājño yadīcchec śāśvataṃ sukham // 5440 āśābhareṇa nikhilāśāsu dhāvanamathāśātakumbhagiri vā kleśāvahaṃ vividhadeśāṭanaṃ draviṇaleśāyanāpi vavṛte / āśātidāmavitumāśāsva pāṇidhṛtapāśāmanekajagatām īśāmupāsitagirīśāmihāṅgadigadhīśārcitāṅghrinalinām // 5441 āśābhibhūtā ye martyā mahāmohā mahoddhatāḥ / avamānādikaṃ duḥkhaṃ na jānanti kadāpyaho // 5442 āśāmutpādya cākṛṣya vañcayed ripumantriṇam / asurebhyo hṛtau datvā śāṇḍāmarkau grahaṃ suraiḥ // 5443 āśāyāḥ khalu ye dāsās te dāsāḥ sarvadehinām / āśā dāsīkṛtā yena tasya dāsāyate jagat // 5444 āśāyā ye dāsās te dāsāḥ sarvalokasya / āśā yeṣāṃ dāsī teṣāṃ dāsāyate lokaḥ // 5445 āśāyās tanayā māyā krodho'sūyāsutaḥ smṛtaḥ / hiṃsāyās tanayaḥ pāpaḥ kṛtaghno nārhati prajām // 5446 āśālatāvalayitaṃ baddhamūlamavidyayā / ko hi tāpayituṃ śaktaḥ mukhena bhavapādapam // 5447 āśāvalambopacitā na kasya tṛṣṇālatānarthaphalaṃ prasūte / dine dine labdharucirvivasvān mīnaṃ ca meṣaṃ ca vṛṣaṃ ca bhuṅkte // 5448 āśāviplutacetaso'bhilaṣitāllābhādalābho varas tasyālābhanirākṛtā hi tanutāmāpadyate prārthanā / iṣṭāvāptisamudbhavastu sutarāṃ harṣaḥ pramāthī dhṛteḥ setorbhaṅga ivāmbhasāṃ vivaśatāṃ vegena vistāryate // 5449 āśāsarasīṃ śoṣaya tapasā tanmadhyasthaḥ poṣaya manasā / kāyakleśaṃ śodhaya paruṣaṃ śithilaya paramabrahmaṇi kaluṣam // 5450 āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ / na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ // 5451 āśāsu rāśībhavadaṅgavallī- bhāsaiva dāsīkṛtadugdhasindhum / mandasmitairninditaśāradenduṃ vande'ravindāsanasundari tvām // 5452.1 āśāsyamanyat punaruktabhūtaṃ śreyāṃsi sarvāṇyadhijagmuṣas te / putraṃ labhasvātmaguṇānurūpaṃ bhavantamīḍyaṃ bhavataḥ piteva // 5452.2 āśā hi paramaṃ duḥkhaṃ nirāśā paramaṃ sukham / āśāpāśaṃ parityajya sukhaṃ svapiti piṅgalā // 5453 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham / yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā // 5454 āśiṣaṃ ca tilakaṃ ca jananyā manyate sma kavacādhikamanyaḥ / yena saṃyati hi sarvabhaṭānāṃ vikramaikavacatāṃ pratipede // 5455 āśīrvādamukhā strī mantramukho brāhmaṇaḥ priyavāk / kuśalaṃ pṛcchannatithiḥ priyasuhṛdānandaparipūrṇaḥ // 5456 āśīviṣamiva kruddhaṃ prabhuṃ prāṇadhaneśvaram / yatnenopacaren nityaṃ nāhamasmīti mānavaḥ // 5457 āśīviṣeṇa radanacchadadaṃśadānam etena te punaranarthatayā na gaṇyam / bādhāṃ vidhātumadhare hi na tāvakīne pīyūṣasāraghaṭite ghaṭate'sya śaktiḥ // 5458 āśu kāntamabhisāritavatyā yoṣitaḥ pulakaruddhakapolam / nirjigāya mukhamindumakhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // 5459 āśu laṅghitavatīṣṭakarāgre nīvimardhamukulīkṛtadṛṣṭyā / raktavaiṇikahatādharatantrī- maṇḍalakvaṇitacāru cukūje // 5460 āśaikatantumavalambya vilambamānā rakṣāmi jīvamavadhirniyato yadi syāt / no ced vidhiḥ sakalalokahitaikakārī yat kālakūṭamasṛjat tadidaṃ kimartham // 5461 ā śailendrāc śilāntaḥskhalitasuradhunīśīkarāsāraśīt ād ā tīrānnaikarāgasphuritamaṇiruco dakṣiṇasyārṇavasya / āgatyāgatya bhītipraṇatanṛpaśataiḥ śaśvadeva kriyante cūḍāratnāṃśugarbhāstava caraṇayugasyāṅgulīrandhrabhāgāḥ // 5462 āśaiva rākṣasī puṃsām āśaiva viṣamañjarī / āśaiva jīrṇamadirā dhigāśā sarvadoṣabhūḥ // 5463 ā śaiśavān mamatayā kalitas tvayāsau ānṛṇyamamba tava labdhumanā mṛgāṅkaḥ / svātmānameva niyataṃ bahudhā vibhajya tvatpādayorvinidadhe nakharāpadeśāt // 5464 āścaryaṃ kathayāmi kasya purataḥ kurve kimemi kva vā kācit kāñcanavallarī gṛhaśirorūḍhā samujjṛmbhate / asyāṃ kiṃ ca sakhe dadhanti suṣamāṃ nāraṅgabimbopamāṃ dṛṣṭvā pakvaphalāni memṛdu mano mohaṃ samutpadyate // 5465 āścaryaṃ pāṇipāśasya girīndratanaye tava / jagadbandhanahā śaṃbhur yena bandhaṃ samicchati // 5466 āścaryaṃ vaḍavānalaḥ sa bhagavānāścaryamambhonidhir yatkarmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate / ekasyāśrayaghasmarasya pibatastṛptirna jātā jalair anyasyāpi mahātmano na vapuṣi svalpo'pi toyavyayaḥ // 5467 āścaryaṃ samarāmbare ripuyaśaścandrapratāpārkayoḥ sarvagrāsamayaṃ sahaiva tanute tvatkhaṅgarāhuḥ katham / kiṃ cānyat paralokanirbhaya bhavāṃstasmin mahatyutsave gṛhṇāti tyajatāmakampahṛdayo rājñāṃ samastā bhuvaḥ // 5468 āścaryadhāmabhiratīva guṇaiḥ kimetaj jālaṃ tvayā viracitaṃ yadapūrvameva / cetāṃsi mūrtirahitānyapi cañcalāni badhnāti yacchrutigataṃ tadapūrvameva // 5469 āścaryamutpaladṛśo vadanāmalendu- sāṃnidhyato mama muhurjadimānametya / jātyena candramaṇineva mahīdharasya saṃdhāryate dravamayo manasā vikāraḥ // 5470 āścaryamūrjitamidaṃ kimu kiṃ madīyaś cittabhramo yadayaminduranambare'pi / tatrāpi kāpi nanu citraparaṃpareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yadatra // 5471 āścaryastimitāḥ kṣaṇaṃ kṣaṇamatha prītipramīlatpuṭā vātāndolitapaṅkajātasumanaḥpīyūṣadhārāmucaḥ / etāḥ kasya haranti hanta na manaḥ kiṃcittrapāmañjula- premapreraṇamatra mugdhamuracattārottarā dṛṣṭayaḥ // 5472 āścaryaikanidhiḥ sa dugdhajaladhirmanye kimanyad yato lebhe janma sa lokalocanasudhāsāras tuṣāradyutiḥ / devīkelikacagraheṇa lalite gaṅgātaraṅgāṅkite niḥśaṅkaṃ niraṭaṅki śaṃkarajaṭājūṭe'pi yena sthitiḥ // 5473 ā śmaśānān nivartante jñātayaḥ saha bāndhavaiḥ / tvayaikenaiva gantavyaṃ tat karma sukṛtaṃ kuru // 5474 āśyānairgalitaṃ dalairbata kathāśeṣāḥ prasūnaśriyo nodbhedo'pi phalaṃ prati pratidiśaṃ yātā nirāśāḥ khagāḥ / āpātālaviśuṣkamūlakuharonmīlajjaṭāsaṃtatis tūṣṇīmasti tathāpyakālajaladaṃ dhyāyan marukṣmāruhaḥ // 5475 āśramādāśramaṃ gatvā hutahomo jitendriyaḥ / bhikṣābalipariśrāntaḥ pravrajan pretya vardhate // 5476 āśramī yadi vā varṇī pūjyo vātha gururmahān / nādaṇḍyo nāma rājño'sti yaḥ svadharmeṇa tiṣṭhati // 5477 āśrameṣu dvijātīnāṃ kārye vivadatāṃ mithaḥ / na vibrūyān nṛpo dharmaṃ cikīrṣan hitamātmanaḥ // 5478 āśrayaḥ kiyatāmeṣa taruḥ sanmārgamāśritaḥ / pāthoda sicyatāṃ kāle nopekṣyo dūrabhāvataḥ // 5479 āśrayaḥ sarvabhūtānāṃ nivāsaḥ sarvapakṣiṇām / dadāti sadṛśā bhāgaṃ sajalasya payomucaḥ // 5480 āśrayamāśrayalipsus tuṅgaṃ seveta duradhirohamapi / vinipatati yadi sa tasmāt tathāpyuparyeva nīcānām // 5481 āśrayavaśena satataṃ gurutā laghutā ca jāyate jantoḥ / vindhye vindhyasamānāḥ kariṇo bata darpaṇe laghavaḥ // 5482 āśrayāśaḥ kṛṣṇavartmā dahanaścaiṣa durjanaḥ / agnireva tathāpyasmin syād bhasmani hutaṃ hutam // 5483 āśrayitavyo narapatir arjayitavyāni bhūri vittāni / ārabdhavyaṃ vitaraṇam ānetavyaṃ yaśo'pi daśadigbhyaḥ // 5484 āśrayeṇaiva śobhante paṇḍitā vanitā latāḥ / bahumūlyaṃ hi māṇikyaṃ jaṭitaṃ hemni rājate // 5485 āśritasyāpradānena dattasya haraṇena ca / janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata // 5486 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane / putrasyotpādane caiva na santi pratihastakāḥ // 5487 āśritāścaiva lokena samṛddhiṃ yānti vidviṣaḥ / samṛddhāśca vināśāya tasmān nodvejayet prajāḥ // 5488 āśritya nūnamamṛtadyutayaḥ padaṃ te dehakṣayopanatadivyapadābhimukhyāḥ / lāvaṇyapuṇyanicayaṃ suhṛdi tvadāsye vinyasya yānti mihiraṃ pratimāsabhinnāḥ // 5489 āśliṣṭabhūmiṃ rasitāramuccair loladbhujākārabṛhattaraṅgam / phenāyamānaṃ patimāpagānām asāvapasmāriṇamāśaśaṅke // 5490 āśliṣṭāpi karoti sā mama tanuṃ kaṇṭhagrahotkaṇṭhitāṃ dṛṣṭāpi priyadarśanā niyamayatyakṣṇordidṛkṣāṃ punaḥ / antaścetasi saṃsthitāpi hṛdayaṃ bhūyo viśatyeva me rūḍhapremasamāgamāpi navatāṃ dhatte priyā pratyaham // 5491 āśliṣṭā rabhasād vilīyata ivākrāntāpyanaṅgena yā yasyāḥ kṛtrimacaṇḍavastukaraṇākūteṣu khinnaṃ manaḥ / ko'yaṃ kāhamiti pravṛttasuratā jānāti yā nāntaraṃ rantuḥ sā ramaṇī sa eva ramaṇaḥ śeṣau tu jāyāpatī // 5492 āśliṣya vā pādaratāṃ pinaṣṭu mām adarśanān marmahatāṃ karotu vā / yathā tathā vā vidadhātu nāgaro matprāṇanāthastu sa eva nāparaḥ // 5493 āśleṣacumbanaratotsavakautukāni krīḍādurodarapaṇaḥ pratibhūranaṅgaḥ / bhogaḥ sa yadyapi jaye ca parājaye ca yūnormanastadapi vāñchati jetumeva // 5494 āśleṣaśeṣā ratiraṅganānām āmodaśeṣā kucakuṅkumaśrīḥ / tūṇīraśeṣaḥ kusumāyudho'pi prabhātaśeṣā rajanī babhūva // 5495 āśleṣādanu cumbanādanu nakhollekhādanu svāntaja- prodbodhādanu saṃbhramādanu ratārambhādanu prītayoḥ / anyārthaṃ gatayorbhramān militayoḥ saṃbhāṣaṇairjānator dampatyoriha ko na ko na tamasi vrīḍāvimiśro rasaḥ // 5496 āśleṣādharabimbacumbanasukhālāpasmitānyāsat āṃ dūre tāvadidaṃ mitho na sulabhaṃ jātaṃ mukhālokanam / itthaṃ vyarthakṛtaikadehaghaṭanāvinyāsayorāvayoḥ keyaṃ prītividambanetyavatu vaḥ smero'rdhanārīśvaraḥ // 5497 āśleṣeṇa payodharapraṇayinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādharabaddhatṛṣṇamadharaṃ nirbhartsayantyā mukham / ūrvorgāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno'pi naivojjhitaḥ // 5498 āśleṣe prathamaṃ kramādapahṛte hṛdye'dharasyārpaṇe kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati / antargūḍhavigāḍhasaṃbhramarasasphārībhavadgaṇḍayā tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ // 5499 āśleṣe sarvadā patyuḥ satṛṣṇevāntarātmanā / ardhanārīśvaratanau gaurīvṛttaṃ samīhate // 5500 saṃbhogāyogyakāleṣu sārdhaṃ kāntena kāminī / vāpīsaudhe gṛhodyāne yātrāsaṅgena tiṣṭhati // 5501 anyacchāyāvaloke'pi parālāpe manāgapi / patye kruddhyatyanarthādau svayaṃ cāpi nimajjati // 5502 aparopagamārambham unnāṭayati vallabham / daridrajaratīvārtā śiśire sāyamātapam // 5503 patyuḥ śayyāparāvṛttiṃ viyogamiva manyate / devāgāraprayāṇaṃ ca pravāsamiva paśyati // 5504 atisnehasya nisyandād atipremṇaḥ pravṛttibhiḥ / chāyevānucaret kāntaṃ yāntaṃ tiṣṭhantamaṅganā // 5505 āśleṣe sundarīṇāṃ sthitavati sahasā sarvasaṃtṛptihetau vyarthaḥ pīyūṣamāptuṃ jalanidhimathane yatna ityākalayya / tasmādete viraktā jagati sumanaso yat samastāstadaddhā svargasthānāmivaiṣāṃ na kathamitarathā lāghavaṃ syāt pratītam // 5506 āśvapehi mama sīdhubhājanād yāvadagradaśanairna dṛśyase / candra maddaśanamaṇḍalāṅkitaḥ khaṃ na yāsyasi hi rohiṇībhayāt // 5507 āśvasihi mahābāho prāṇināṃ sarvamāpadaḥ / spṛśantyanilavalloke kṣaṇena pratiyānti ca // 5508 āśvāsayati kāko'pi duḥkhitāṃ pathikāṅganām / tvaṃ candrāmṛtajanmāpi dahasīti kimucyatām // 5509 āśvāsayeccāpi paraṃ sāntvadharmārthavṛttibhiḥ / athāsya praharet kāle yadā vicalite pathi // 5510 āśvāsasnehabhaktīnām ekamāyatanaṃ mahat / prakṛṣṭasyeva dharmasya prasādo mūrtisundaraḥ // 5511 āśvāsitasya mama nāma sutopalabdhyā sadyas tvayā saha kṛśodari viprayogaḥ / vyāvartitātaparujaḥ prathamābhravṛṣṭyā vṛkṣasya vaidyuta ivāgnirupasthito'yam // 5512 āśvāsya parvatakulaṃ tapanoṣṇataptam uddāmadāvavidhurāṇi ca kānanāni / nānānadīnadaśatāni ca pūrayitvā rikto'si yajjalada saiva tavottamaśrīḥ // 5513 āśvine kṛṣṇapakṣe ca ṣaṣṭhyāṃ bhaumo'tha rohiṇī / vyatīpātas tadā ṣaṣṭhī kapilānantapuṇyadā // 5514 āṣāḍhaśuklapakṣe bhānordivase śirīṣavṛkṣasya / mūlaṃ jalena piṣṭvā piben na bhīstasya sarpotthā // 5515 āṣāḍhī kārttikī māghī vacā śuṇṭhī harītakī / gayāyāṃ piṇḍadānena puṇyā śleṣmaharānṛṇī // 5516 āṣāḍhe śaśakā dṛṣṭā sthānāsthane subhikṣadāḥ / catuṣpadādināśāya tallabdhyai śaśadarśanam // 5517 āṣāḍhe śrāvaṇe māsi bījāvapanaropaṇe / grīṣmādanyatra vallīnāṃ kecidicchanti ropaṇam // 5518 ā saṃpravṛddherapi vṛddhikāmaḥ samena saṃdhānamihopagacchet / apakvayorvā ghaṭayoravaśyam anyo'nyabhedī samasaṃnipātaḥ // 5519 āsaṃsāraṃ tribhuvanamidaṃ cinvatāṃ tāta tādṛṅ naivāsmākaṃ nayanapadavīṃ śrotravartmāgato vā / yo'yaṃ dhatte viṣayakariṇīgāḍharūḍhābhibhāna- kṣībasyāntaḥkaraṇakariṇaḥ saṃyamālānalīlām // 5520 āsaktāḥ pratikoṭaraṃ viṣadharā bhānoḥ karā mūrdhani jvālājālakarāladāvadahanaḥ pratyaṅgamāliṅgati / sarvānandanacārucandanataroretasya jīvātave re jīmūta vimuñca vāri bahuśo yuṣmadyaśo jṛmbhatām // 5521 āsajya svayameva cumbanavidhiṃ yācñā vināliṅganaṃ talpānte jaghanena vepathumatā paryarpitaṃ jānunoḥ / krodhotkampamamarṣayatyanunayatyasyāḥ smarakrīḍayā prauḍhaikābhiratiḥ priyasya hṛdayaṃ helābalāt karṣati // 5522 āsate śatamadhikṣiti bhūpās toyarāśirasi te khalu kūpāḥ / kiṃ grahā divi na jāgrati te te bhāskarasya katamas tulayāste // 5523 āsatyalokamakhilaṃ bhuvanaṃ jaleṣu nirmajjayet prakupito jaladhirjavena / kiṃtu svamantayitumudyatamaurvamagnim antarvasantamapi hantumasau na śaktaḥ // 5524 ā satyalokādā bhūmeḥ svairacārakṛtaśramāḥ / tenurindukarāḥ svedaṃ drutanīhārabhūmikam // 5525 āsanaṃ caiva yānaṃ ca saṃdhāya ca vigṛhya ca / kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayameva ca // 5526 āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā / dhyānaṃ samādhiretāni yogāṅgāni smṛtāni ṣaṭ // 5527 āsanaṃ prāṇasaṃrodho dhyānaṃ caiva samādhikaḥ / etac caṭuṣṭayaṃ viddhi sarvayogeṣu saṃmatam // 5528 āsanāc śayanād yānāt saṃgateś cāpi bhojanāt / kṛte saṃcarate pāpaṃ tailabindurivāmbhasi // 5529 āsanādekaśayyāyāṃ saṃbhāṣāt sahabhojanāt / puṃsāṃ saṃkramate pāpaṃ ghaṭād ghaṭamivodakam // 5530 āsanāvasathau śayyām anuvrajyāmupāsanam / uttameṣūttamaṃ kuryād hīne hīnaṃ same samam // 5531 āsanāśanaśayyābhir adbhirmūlaphalena vā / nāsya kaścid vased gehe śaktito'narcito'tithiḥ // 5532 āsane pādamāropya yo bhuṅkte sa dvijādhamaḥ / mukhena dhamate cānnaṃ tulyaṃ gomāṃsabhakṣaṇam // 5533 āsane lālayed bālāṃ taruṇīṃ śayane tathā / utsaṅge patirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ // 5534 āsane śayane yāne pānabhojanavastuṣu / dṛṣṭvāntaraṃ pramatteṣu praharantyarayo'riṣu // 5535 āsane śayane yāne bhāvā lakṣyā viśeṣataḥ / puruṣāṇāṃ praduṣṭānāṃ svabhāvo valavattaraḥ // 5536 āsan kṣīṇāni yāvanti cātakāśrūṇi te'mbuda / tāvanto'pi tvayodāra na muktā jalabindavaḥ // 5537 āsannataratāmeti mṛtyurjantordine dine / āghātaṃ nīyamānasya vadhyasyeva pade pade // 5538 āsannanāśaṃ salilaṃ taṭāke kūpādikānāmatiyatnalabhyam / nadi tvamagryāsi jalāśrayāṇāṃ yasyāṃ yugasthāyi sulambhamambhaḥ // 5539 āsannamārgamatilaṅghya natena mūrdhnā paścāt prasaṅgavalitena mukhena yāntyā / āropitāḥ katipaye mayi paṅkajākṣyā sākūtahāsamanatiprakaṭāḥ kaṭākṣāḥ // 5540 āsannamitrāgamasūcyamāna- samāgame vāsaravallabhasya / niryānti dīpā iva rātribhogyāḥ paśya prabhāte gaṇikāgṛhebhyaḥ // 5541 āsannameva nṛpatir bhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā / prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato vasati taṃ pariveṣṭayanti // 5542 āsannayauvanas tvaṃ duhiturme yauvanaṃ tvayā prāyaḥ / kṣapitamalakṣyaṃ strīṇāṃ galati hi sahasaiva tāruṇyam // 5543 āsannasevāṃ nṛpateḥ krīḍāśastrāhipāvakaiḥ / kauśalenātimahatā vinītaḥ sānurudhyate // 5544 āsannāḥ kaṇṭakino ripubhayadāḥ kṣīriṇo'rthanāśāya / phalinaḥ prajākṣayakarā dārūṇyapi varjayet teṣām // 5545 āsannān purato bhogān darśayitvā punaḥ punaḥ / chāgo haritamuṣṭyeva dūraṃ nīto'smi tṛṣṇayā // 5546 āsannābhrajalasya dāvavigame vidyudbhayaṃ śākhino nakrāsyād galataśca majjanamayī śaṅkā bhaved vāridhau / bhoktavyasya vidhiḥ śubhasya rabhasāt svādutvaniṣpattaye jantoḥ saṃtanute nirākṛtabhiyo bhītyantarotpādanam // 5547 āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham / āmīlan nayanāntavāntasalilaṃ ślāghyasya nindyasya vā kasyedaṃ dṛḍhasauhṛdaṃ pratidinaṃ dīnaṃ tvayā smaryate // 5548 āsannāmavalambya kesaralatāmekena puṣpojjvalāṃ savyaṃ niḥsahayā nitambaphalake kṛtvā karāmbhoruham / udgrīvaṃ vada durdine'dya caraṇāvunnamya mārgas tvayā bālodbhrāntamṛgekṣaṇe sukṛtinaḥ kasyāyamālokyate // 5549 āsannāya sudūrāya suptāya prakaṭātmane / sulabhāyātidurgāya namaścitrāya śaṃbhave // 5550 āsanne phalamāsannaṃ dūrage dūragaṃ phalam / miśraṃ tu miśre śakune phalamāhurmanīṣiṇaḥ // 5551 āsanno madhurāgataṃ vanabhuvaḥ sāmrājyamityadbhutāḥ śrūyante gira eṣa tattvamiha na jñātuṃ vidhātuḥ kṣamaḥ / yat parṇais truṭitaṃ tadapyuparataṃ puṣpodgamaiḥ śākhināṃ yad glānaṃ viṭapairidaṃ punariha pratyakṣamālakṣyate // 5552 āsanno valmīko dakṣiṇapārśve vibhītasya / adhyardhe bhavati śirā puruṣe jñeyā diśi prācyām // 5553 āsan yāvanti yācñāsu cātakāśrūṇi cāmbuda / tāvanto'pi tvayā megha na muktā vāribindavaḥ // 5554 ā saptateryasya vivāhapaṅktir vicchidyate nūnamapaṇḍito'sau / jīvanti tāḥ kartanakuṭṭanābhyāṃ gobhyaḥ kimukṣā yavasaṃ dadāti // 5555 āsaptamaṃ kulaṃ hanti śiro'bhyaṅge caturdaśī / māṃsāśane pañcadaśī kāmadharme tathāṣṭamī // 5556 ā samantāc caturdikṣu sannikṛṣṭāśca ye nṛpāḥ / tatparās tatparā ye'nye kramād hīnabalārayaḥ // 5557 āsamastākṣivikṣepasamarpitamanobhuvām / manmathoddīpanaṃ tāsāṃ viṭavṛttaṃ vidhāsyate // 5558 ā sargāt prativāsaraṃ rasaśatairyā bodhitā poṣitā kalpāntāvasare'tha saiva pṛthivī svaireva dagdhā karaiḥ / kṛtvetthaṃ kimapi svakarma niyateḥ pūrvāparopaplutaṃ kaṣṭaṃ so'pi dināntavītakiraṇas tigmāṃśurastaṃ gataḥ // 5559 āsavaratiratibahubhuk kaṭvamlāśī ca karmaṭhaḥ piśunaḥ / sthūlaḥ kṛśo'tidīrghaḥ kharvo vā kṛṣṇapīto vā // 5560 āsasāda munirātmanas tataḥ śiṣyavargaparikalpitārhaṇam / baddhapallavapuṭāñjalidrumaṃ darśanonmukhamṛgaṃ tapovanam // 5561 āsāṃ jalāsphālanatatparāṇāṃ muktāphalaspardhiṣu śīkareṣu / payodharotsarpiṣu śīryamāṇaḥ saṃlakṣyate na cchiduro'pi hāraḥ // 5562 āsāṃ vratamatīvākṣṇor yat puraḥ parisarpaṇam / saha yātaṃ manas tatra tyaktvā bhūyo nivartanam // 5563 āsāditaprakaṭanirmalacandrahāsaḥ prāptaḥ śaratsamaya eṣa viśuddhakāntaḥ / utkhāya gāḍhatamasaṃ ghanakālamugraṃ rāmo daśāsyamiva saṃbhṛtabandhujīvaḥ // 5564 āsāditavyo'sti karālakeśaḥ sakhedayārhaḥ samayo'pakārī / taduttamaślokakathānubandhas tāvad yathā syāt prayate tathāham // 5565 āsāditasya tamasā niyaterniyogād ākāṅkṣataḥ punarapakramaṇena kālam / patyus tviṣāmiha mahauṣadhayaḥ kalatra- sthānaṃ parairanabhibhūtamamūrvahanti // 5566 āsādya kṛṣṇapakṣān atrasataḥ sarvadā'bhīkān / parayātmani ratacittān vibhāvya tatkarma kurvataḥ kva bhayam // 5567 āsādyate kathaṃ vā śauryāśrayaṇena gauravadhvaṃsaḥ / tat tatra dattacittaś cittajasaṃtāpabhājanaṃ na janaḥ // 5568 āsādya dakṣiṇāṃ diśam avilambaṃ tyajati cottarāṃ taraṇiḥ / puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva // 5569 āsādya bhaṅgamanayā dyūte vihitābhirucitakelipaṇe / niḥsārayatākṣāniti kapaṭaruṣotsāritāḥ sakhyaḥ // 5570 āsādya mandarāgo'pi bhujaṅgenātisaṃgatim / tadbhogāttu bhraman kaṣṭaṃ prāpnoti viṣamantataḥ // 5571 āsādya somabhuvamāsvahi yatra nityaṃ maṅktuṃ pralobhayati saikatamaṃśukābham / tat tatra nirvahati saṃprati nityakṛtyam etasya vismṛtagṛhasya parānubhūtyā // 5572 āsādyāpi mahodadhiṃ na vitṛṣo jāto jalairvāḍavo meghaṃ prāpya na cātako'pi caraṇau bhānuṃ na lebhe'ruṇaḥ / candraḥ śaṃkaraśekhare'pi nivasan pakṣakṣaye kṣīyate prāyaḥ sajjanasaṃgato'pi labhate daivānurūpaṃ phalam // 5573 āsādyāmravanīmimāṃ prati navāmāsvādya tanmañjarīṃ maivaṃ pañcamamañca nandanavanabhrāntyā tayā kokila / eṣā vāyasamaṇḍalī ghanaśiraḥśūlāhativyākulā kudhvānairbadhirīkariṣyati vṛthā śrotrāṇi satpatriṇām // 5574 āsāmupari dadyāc ca pānīyasya vicakṣaṇaḥ / evaṃ yāmadvayaṃ kuryāt tatas tvāsāṃ na dāpayet // 5575 āsāyaṃ salilabhare savitāramupāsya sādaraṃ tapasā / adhunābjena manāk tava mānini tulanā mukhasyāptā // 5576 āsārāntamṛdupravṛttamaruto meghopaliptāmbarā vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ / dhārāklinnakadambasaṃbhṛtasurāmododvahāḥ proṣitair niḥsaṃpātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ // 5577 āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate śītotkampanimittamāyatadṛśā gāḍhaṃ samāliṅgyate / jālaiḥ śīkaraśītalāśca maruto ratyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṃgame // 5578 āsāroparame pragāḍhatimirāḥ kirmīrayantyo niśāḥ pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ / piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ // 5579 āsitāni hasitāni kṛtāni prekṣitāni gaditāni gatāni / prāyaśo'nukurute lalitāṅgī nartakīva caturaṃ dayitasya // 5580 āsitvā vijane vimuktaviṣayāsaṅgaṃ mano niścalaṃ kṛtvā hṛjjalajāntare priyatamārūpaṃ paraṃ daivatam / dhyātvā hāralatāmayākṣavalayaṃ hastena dhṛtvā mayā tatsāyujyaphalāptaye pratidinaṃ tannāma saṃjapyate // 5581 āsiṣye sukhito gṛhīti vihito mohena dāragrahas tatsaṅgāt sutadāsabāndhavasuhṛtsaṃbandhināmudbhavaḥ / tannirvāhakadarthanāparibhavānaucityacintājuṣaḥ kiṃ saukhyaṃ katamā gṛhasthitirato'nartho mayā svīkṛtaḥ // 5582 āsīj janaḥ kṛtaghnaḥ kriyamāṇaghnaśca sāṃprataṃ jātaḥ / iti me manasi vitarko bhavitā lokaḥ kathaṃ bhavitā // 5583 āsītā maraṇāt kṣāntā niyatā brahmacāriṇī / yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam // 5584 āsīt kalpamudanvadambuni ciraṃ bheje ca bhālānalaṃ bhargasya pratimāsakarmahutabhukkuṇḍe'pyahauṣīd vapuḥ / tīvraireva tapobhirindurakaroditthaṃ januryāpanaṃ kiṃ kuryād vidhuro na vāñchati vidhis tallāñchanaproñchanam // 5585 āsīt tāmramayaṃ śarīramadhunā sauvarṇavarṇaṃ gataṃ muktāhāralatāśrubindunivahairniḥsvasya me kalpitā / svalpaṃ svalpamanalpakalpamadhunā dīrghaṃ vayaḥ kalpitaṃ svāmin duḥkha bhavatprasādavaśataḥ kiṃ kiṃ na labdhaṃ mayā // 5586 āsīt pūrvaṃ vimalajaladhau maṇḍanaṃ bhūpatīnāṃ nārīṇāṃ ca prabalamukuṭe kāñcanena prasaṅgāt / tantrībaddhaḥ kathamidamaho kācakhaṇḍena sārdhaṃ bhillīkaṇṭhe marakatamaṇe kāmavasthāṃ gato'si // 5587 āsīt satyayuge balistadanu ca tretāyuge bhārgavo rāmaḥ satyaparākramo'tha bhagavān dharmas tathā dvāpare / dātā ko'pi na cāsti saṃprati kalau jīvanti kenārthinaś cetyevaṃ kṛtaniścayena vidhinā vyāpāriṇo nirmitāḥ // 5588 āsīdañjanamatreti paśyāmi tava locane / bhāvibhūṣaṇasaṃbhārāṃ sākṣātkurve tavākṛtim // 5589 āsīdadabhraśaradabhramiṣād yaśas te nāke bhraman nṛpa yadabhramukāntaśubhram / tat puṣpavarṣaṇamivāpsarasāṃ dyuloke vyāpnotyamādiva bhuvaṃ tuhinacchalena // 5590 āsīdāsīmabhūmīvalayamalayajālepanepathyakīrti ḥ saptākūpārapārīsadanajanaghanodgītacāpapratāp aḥ / vīrādasmāt paraḥ kaḥ padayugayugapatpātibhūpātibhūyaś cūḍāratnoḍupatnīkaraparicaraṇāmandanandannakhend uḥ // 5591 āsīduptaṃ yadetad raṇabhuvi bhavatā vairimātaṅgakumbhān muktābījaṃ tadetat trijagati janayāmāsa kīrtidrumaṃ te / śeṣo mūlaṃ prakāṇḍaṃ himagirirudadhirdugdhapūrālavālaṃ jyotsnā śākhāpratānaḥ kusumamuḍucayo yasya candraḥ phalaṃ ca // 5592 āsīdeva yadārdraḥ kimapi tadā kimayamāhato'pyāha / niṣṭhurabhāvādadhunā kaṭūni sakhi raṭati paṭaha iva // 5593 āsīd gaṅgādharas tasya bhrātā gaṅgādharopamaḥ / ekān babandha yo vyālān mumocaikān yadṛcchayā // 5594 āsīd gaṅgānvayāyakṣitipatitilako rājarājakṣitīśaḥ kṣmāpālaprauḍhamauliprakaramaṇiruciprasphuratpādapīṭhaḥ / yo'rātikṣatracakrakrathanakarabhujāpālitāśeṣapṛt hvī- cakraścakrāyudhābho'dadhadurasi ramāṃ vāci vācāmadhīśaḥ // 5595 āsīd yastava putrakas tricaturaiḥ patrāṅkurairāvṛto meghonmuktajalaikajīvanavidhiḥ sanmārgalabdhāspadaḥ / so'yaṃ saṃprati vāsaraiḥ katipayairadhvanyapuṇyoccayaiḥ saṃpannaḥ phalanamrapallavataticchāyopaliptāvaniḥ // 5596 āsīd varaḥ kaṇṭakitaprakoṣṭhaḥ svinnāṅguliḥ saṃvavṛte kumārī / tasmin dvaye tatkṣaṇamātmavṛttiḥ samaṃ vibhakteva manobhavena // 5597 āsīnaḥ śayitaḥ sthitaḥ pracalitaḥ svapnāyito jāgṛtaḥ paśyan mīlitalocano vyavaharan maunaṃ prapanno'thavā / tāṃ premākulavīkṣitāṃ smitamukhīṃ savrīḍamandāgamāṃ śliṣyantīṃ praṇayārdramugdhalapitāṃ paśyāmi naktaṃdivam // 5598 āsīnaḥ sukhamāpaṇe yadi vaṇik śraddhālubhiḥ prārthitaḥ kiṃcic śaṃsati pañcakaṃ śatakamityetanna tasyādbhutam / āpātālavighūrṇitāmbhasi calatyautpātike mārute majjantyāmapi nāvi muñcati na yastāmeva mūlyasthitim // 5599 asīnaḥ svāminaḥ pārśve tanmukhekṣī kṛtāñjaliḥ / svabhāvaṃ cāsya vijñāya dakṣaḥ kāryāṇi sādhayet // 5600 āsīnā taṭabhuvi sasmitena bhartrā rambhorūravatarituṃ sarasyanicchuḥ / dhunvānā karayugamīkṣituṃ vilāsāñ śītāluḥ salilagatena sicyate sma // 5601 āsīne pūṣṇi tūṣṇīṃ vyasanini śaśini vyomni kṛṣṇe satṛṣṇe daityendre jātanidre dravati maghavati klāntakāntau kṛtānte / abrahmaṇyaṃ bruvāṇe kamalapuṭakuṭīśrotriye śāntyupāye pāyād vaḥ kālakūṭaṃ jhaṭiti kavalayaṃllīlayā nīlakaṇṭhaḥ // 5602 āsīne lālayed bālāṃ taruṇīṃ śayane tathā / utthite'pyadhirūḍhāṃ ca lālanaṃ trividhaṃ viduḥ // 5603 āsīnaiḥ svaṃ vimānaṃ kṛtaparivṛtibhiḥ sundarīsaṃgatais tair devaiḥ siddhaiśca yakṣairanimiṣanayanairdṛśyamānaḥ satṛṣṇam / madhyemaghye payodairmurajasadṛśatāṃ bodhayadbhiḥ sumanda- mambhaḥ saṃpātya puṣpairiva nanu mahitas tāṇḍavaḥ śreyase stāt // 5604 āsīn nātha pitāmahī tava mahī mātā tato'nantaraṃ saṃpratyeva hi sāmburāśiraśanā jāyā jayodbhūtaye / pūrṇe varṣaśate bhaviṣyati punaḥ saivānavadyā snuṣā yuktaṃ nāma samastaśāstraviduṣāṃ lokeśvarāṇāmidam // 5605 āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭervrajati na gocaraṃ priyā me / jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva // 5606 āsīmā kālikā yasya kṣudrāṅgaṃ kuṇḍalīkṛtam / kṣudravajrakanāmānaṃ prāha nāgārjuno muniḥ // 5607 āsīmāntān nivartante suhṛdaḥ saha bandhubhiḥ / sukṛtaṃ duṣkṛtaṃ vāpi gacchantamanugacchati // 5608 āsīstvaṃ niśirājaraktahṛdayetīrṣyālunā vajriṇā prātaḥ śaṅkitayeva divyapadavīṃ gatvātmanaḥ śuddhaye / aurvottāpitavārdhitāpakatalādādāya mukto bahiḥ prācyāsau divi taptamāṣaka iva pradyotano dyotate // 5609 āsuraṃ kulamanādaraṇīyaṃ cittametadamalīkaraṇīyam / rāmadhāma śaraṇīkaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam // 5610 āse cet svagṛhe kuṭumbabharaṇaṃ kartuṃ na śakto'smyahaṃ seve cet sukhasādhanaṃ munivanaṃ muṣṇanti māṃ taskarāḥ / śvabhre cet svatanuṃ tyajāmi narakād bhīrātmahatyāvaśān no jāne karavāṇi daiva kimahaṃ martuṃ na vā jīvitum // 5611 āsevyate mukhaṃ sarvair vidyānāṃ yoṣitāmapi / hṛdayagrāhiṇas tāsāṃ dvitrāḥ santi na santi vā // 5612 āskandan kathamapi yoṣito na yāvad bhīmatyaḥ priyakaradhāryamāṇahastāḥ / autsukyāt tvaritamamūstadambu tāvat saṃkrāntapratimatayā dadhāvivāntaḥ // 5613 āskandito bhujalatācalitāgraśākhām āliṅgito yuvatibhiḥ kalikārthinībhiḥ / dhanyo'si campakataro kusumānurūpair āsāṃ ghanastanaphalaiḥ phalito'si yacca // 5614 āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyacchirāsaṃtatau / asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yadyabhūd vaktreṣvekamapi svayaṃ sa bhagavāṃstanme pramāṇaṃ śivaḥ // 5615 ā stanyapānāj jananī paśūnām ā dāralābhācca narādhamānām / āgehakarmāvadhi madhyamānām ā jīvitāt tīrthamivottamānām // 5616 āsta bhāvamadhigacchatos tayoḥ saṃmadeṣu karajakṣatārpaṇā / phāṇiteṣu maricāvacūrṇanā sā sphuṭaṃ kaṭurapi spṛhāvahā // 5617 āstāṃ kiṃ bahubhiḥ paropakṛtayaḥ saṃsārasāraṃ phalaṃ siddhaṃ tat pratikūlavartini vidhau na stokamapyatra naḥ / ete smaḥ kila mānuṣā vayamapi vyarthaṃ vyapetāyuṣo yeṣāṃ svodarapūrtireva hi kimapyaṣṭau mahāsiddhayaḥ // 5618 āstāṃ klamāpaharaṇaṃ jaladherjalena dūre davāgni paridīpitamānasānām / etāvadastu yadi toyakaṇairna jihvā dandahyate dviguṇatāṃ ca na yāti tṛṣṇā // 5619 āstāṃ gāḍhatarānuśīlanavidhiḥ saṃsparśanaṃ dūrataḥ saṃśleṣe viṣayīkṛto'si na manāgakṣṇoḥ padaṃ prāpitaḥ / kiṃ brūmaḥ sahakāra tāvakaguṇānanyādṛśairdurlabhān saurabhyeṇa yadadhvagānapi muhuḥ prīṇāsi dūrādapi // 5620 āstāṃ cakṣuridaṃ tiro'ñcati kiyacceto'pi yadvaibhavair niṣpratyāśamayaṃ mune jalanidhirgaṇḍūṣitaḥ sattapaḥ / etenaiva virantumarhasi na te gaṇḍūṣapānādhikā kācit khyātirataḥparaṃ paramasau parjanyanīvīvyayaḥ // 5621 āstāṃ tat karakānipātakṛtabhīmaṇḍūkanirmajjana- kṣemaikakṣamavāri palvalaśataṃ sindhuṃ tameva stumaḥ / kupyacchakrakarasvarupraharaṇakṣuṇṇākhilāṅgakṣarat- kīlālena girivrajena śaraṇaṃ yadgarbhavāsaḥ kṛtaḥ // 5622 āstāṃ tāvat kimanyena daurātmyeneha yoṣitām / vidhṛtaṃ svodareṇāpi ghnanti putramapi svakam // 5623 āstāṃ tāvadakīrtirme tvayā tathyaṃ tu kathyatām / cittaṃ kathamivāsīt te harivaṃśīravaśrutau // 5624 āstāṃ tāvadasīmapauruṣajuṣaḥ saṃmānitātyadbhuta- prārambhābhyadhikakriyasya sa khalu prācyaḥ pracāro hareḥ / jīrṇasyāpi ca vindhyakandaradarīdvārāvatārākṣamair aṅgairaṅgabhṛto dalanti darato gandhena gandhadvipāḥ // 5625 āstāṃ tāvadaho samudramahimā dūre'pi karṇapriyas tīre yasya pipāsayaiva maraṇaṃ prāpnoti śīghraṃ janaḥ / tasmādambunidhervaraṃ laghusaraḥ kūpo'thavā vāpikā yatra svātmakaradvayena salilaṃ pepīyate svecchayā // 5626 āstāṃ tāvad digantaprathitasuyaśasāṃ saṃgamaḥ sajjanānāṃ taiḥ sākaṃ vairayogo'pyatiśayamahitāmunnatiṃ saṃnidhatte / loke kasyāgamiṣyacchrutipathamavapurvaktraśeṣo'pi rāhus trailokyakhyātadhāmnoryadi raviśaśinorvairitāṃ nākariṣyat // 5627 āstāṃ tāvad vacanaracanābhājanatvaṃ vidūre dūre cāstāṃ tava tanuparīrambhasaṃbhāvanāpi / bhūyo bhūyaḥ praṇatibhiridaṃ kiṃ tu yāce vidheyā smāraṃ smāraṃ svajanagaṇane kāpi rekhā mamāpi // 5628 āstāṃ te guṇinastāvad bhūṣitāśeṣabhūtalāḥ / yeṣāṃ guṇarucirbhūyaḥ sāṃprataṃ te'pi durlabhāḥ // 5629 āstāṃ dūratayā tadīyavadanāmbhojāmṛtāsvādanaṃ nodetyeva manoratho'pi hṛdaye tatsaṃgamāśāṃ prati / utkaṇṭhāśithilīkṛtāṅgalatikaṃ vīkṣeta māmekadā sasnehaṃ yadi sā sarojavadanā dhanyo'smyahaṃ tāvatā // 5630 āstāṃ dūreṇa viśleṣaḥ priyāmāliṅgato mama / svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ // 5631 āstāṃ bhavāntaravidhau suviparyayo'yam atraiva janmani nṛṇāmadharoccabhāvaḥ / alpaḥ pṛthuḥ pṛthurapi kṣaṇato'lpa eva svāmī bhavatyanucaraḥ sa ca tatpadārhaḥ // 5632 āstāṃ maṇḍalamaindavaṃ varatanorvaktraśriyaś cet kathā koṇe kutracidāsatāṃ kuvalayānyakṣṇoḥ prasaṅgo yadi / dūre tiṣṭhatu vallakīkalaravaḥ prastāvanā ced girāṃ vārttā cedavalagnakasya yaśasāṃ vyomnaḥ prathāyai namaḥ // 5633 āstāṃ mahābodhabalena sādhyo mokṣo vibādhāmalasaukhyayuktaḥ / dharmārthakāmā api no bhavanti jñānaṃ vinā tena tadarcanīyam // 5634 āstāṃ mādya bhave śubhe sakhi latā nyastā tvayā mādhavī kānte tan mama saṃprayaccha kusumaṃ kiṃ vāmunā me phalam / nālpaṃ nirmalayāmi mauktikamidaṃ nyastaṃ tvayā dahyatām itthaṃ vibhramasaṃbhramo madayati preyāṃsameṇīdṛśaḥ // 5635 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye / śithilitaratiguṇagarvā mamāpi sā lajjitā sutanuḥ // 5636 āstāṃ varamavakeśī mā dohadamasya racaya pūgataroḥ / etasmāt phalitādapi kevalamudvegamadhigaccha // 5637 āstāṃ viśvasanaṃ sakhīṣu viditābhiprāyasāre jane tatrāpyarpayituṃ dṛśaṃ salilatāṃ śaknomi na vrīḍayā / loko hyeṣa paropahāsacaturaḥ sūkṣmeṅgitajño'pyalaṃ mātaḥ kaṃ śaraṇaṃ vrajāmi hṛdaye jīrṇo'nurāgānalaḥ // 5638 āstāṃ sakaṇṭakamidaṃ vasudhādhipatyaṃ trailokyarājyamapi deva tṛṇāya manye / niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu // 5639 āstāmanaṅgīkaraṇād bhavena dṛśyaḥ smaro neti purāṇavāṇī / tavaiva dehaṃ śritayā śriyeti navastu vastu pratibhāti vādaḥ // 5640 āstāmanyatsujanāḥ paropakāraikakaraṇadurlalitāḥ / saṃtāpitapiśuneṣu svaguṇeṣvapi hanta khidyante // 5641 āstāmaparo lokaḥ krīḍāpekṣāparo yadi prītiḥ / byasanāntare patantī na vāritā parijanenāpi // 5642 āstāmeva sarovareṇya bhavato dugdhodalabdhāmṛta- svādaspardhi sarojavṛndakhacitaṃ haṃsāvataṃsaṃ payaḥ / sphārollolasuśītaśīkaracayāsāraprasiktānila- sparśaireva manoharairapagatāḥ saṃtāpaśoṣaklamāḥ // 5643 āstikyaṃ ced dhanamakhilamapyarthisātkartumarhaṃ nāstikyaṃ cet tadapi sutarāṃ bhogahetorapāsyam / aspṛṣṭvāpi svayamatirahaḥsthāpyate yat tadantas tasmin hetuḥ ka iti nibhṛtaṃ tarkayāmo na vidmaḥ // 5644 āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate / śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā // 5645 āstīryantāmupānte vanavṛtinipuṇairjālikairjālabandhā mucyantāṃ śṛṅkhalābhyaḥ śvagaṇabhiraṭavīgahvare sārameyāḥ / ākīryantāṃ sthalāni śramaśithilahayaiḥ sādibhiḥ pāśahastair vyādhūyantāṃ kṛtāntairiva mahiṣacarairdaṇḍibhiḥ kānanāni // 5646 āstṛte'bhinavapallavapuṣpair apyanārataratābhiratābhyaḥ / dīyate sma śayituṃ śayanīye na kṣaṇaḥ kṣaṇadayāpi vadhūbhyaḥ // 5647 āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa / na mametyavyayayugalaṃ yācāmas taṃ kimastyanyat // 5648 āste'traiva sarasyaho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati matiḥ śrīdhāmni padme kvacit / supto'dyāpi vibudhyate na taditastāvat pratīkṣāmahe velāmityuṣasi priyā madhulihaḥ soḍhuṃ ta eva kṣamāḥ // 5649 āste dāmodarīyāmiyamudaradarīṃ yāvalambya trilokī saṃmātuṃ śaknuvanti prathimabharavaśādatra naitadyaśāṃsi / tāmetāṃ pūrayitvā niraguriva madhudhvaṃsinaḥ pāṇḍupadma- cchadmāpannāni tāni dvipadaśanasanābhīni nābhīpathena // 5650 āste dvāri vadhūrvidhātṛracanāvaiduṣyavikrāntibhūr bhūretasya balādahāri bhavatā bhītā natārātinā / kiṃ nāmāparamatra kāryamadhunā sādhyaṃ samāśāsyate tatpāṇigrahamaṅgalāya manujādhīśāstu yatno mahān // 5651 āste no suṣamā na cāpi kusumāmodo hi no vā manāk cāturyaṃ makarandadānaviṣaye kiṃ cāturīyaṃ punaḥ / yattvaṃ citragataṃ kuśeśayadalaṃ puṣṇāsi guñjāravair māhātmyaṃ ka iva bravīmi tadaho he cañcarīkādhunā // 5652 āste rohatkanakakamale kelipātre mṛḍānyāḥ khelan helonmadamadhukarīmānase mānase yaḥ / bhekodrekapraṇayini valadbālajambālajāle sa syādutkaḥ parimitajale palvale kiṃ marālaḥ // 5653 āste vidhuḥ paramanirvṛta eva maulau śaṃbhoriti trijagatījanacittavṛttiḥ / antarnigūḍhanayanānaladāhaduḥkhaṃ jānāti kaḥ paramṛte bata śītaraśmeḥ // 5654 āstrīśiśu prathitayaiṣa pipāsitebhyaḥ saṃrakṣyate'mbudhirapeyatayaiva dūrāt / daṃṣṭrākarālamakarālikarālitābhiḥ kiṃ bhāyayatyaparamūrmiparaṃparābhiḥ // 5655 āsthāmālambya nīteṣu vaśaṃ kṣudreṣvarātiṣu / vyaktimāyāti mahatāṃ māhātmyamanukampayā // 5656 āsthāya dāruṇataraṃ kamapi svabhāvam atyantaduṣkṛtakṛtāmapi śikṣaṇāya / gṛhṇāsi sāyakapade kusumānyamūni mātaḥ suteṣu mahatī kila rūkṣateyam // 5657 āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ / sormividrumavitānavibhāsā rañjitasya jaladheḥ śriyamūhe // 5658 āsphālitaṃ yat pramadākarāgrair mṛdaṅgadhīradhvanimanvagacchat / vanyairidānīṃ mahiṣais tadambhaḥ śṛṅgāhataṃ krośati dīrghikāṇām // 5659 āsphālitairjaladhirūrmiparaṃparāṇāṃ dūrīkaroti yadi ratnamavastubuddhyā / ratnākaratvamapi tasya bhaved vinaṣṭaṃ ratnaṃ tu hanta bhavitā mahadaṅgadhāryam // 5660 āsmākī yuvatidṛśāmasau tanoti cchāyaiva śriyamanapāyinīṃ kimebhiḥ / matvaivaṃ svaguṇapidhānasābhyasūyaiḥ pānīyairiti vidadhāvire'ñjanāni // 5661 āsyaṃ nirasya rasitaiḥ suciraṃ vihasya gātrāntareṣu ghana varṣasi cātakasya / taccañcukoṭikuṭilāyatakaṃdharasya prāṇātyayo'sya bhavataḥ parihāsamātram // 5662 āsyaṃ pidhāya sakalaṃ viralāṅgulinā kareṇa saghrāṇam / ayamuccaraddakāraṃ manoharaṃ jyotkaroti śiśuḥ // 5663 āsyaṃ yadyapi hāsyavarjitamidaṃ lāsyena vītaṃ vaco netre śoṇasarojakānti tadapi kvāpi kṣaṇaṃ sthīyate / mālāyāḥ karaṇodyame makarikārambhaḥ kucāmbhojayor dhūpāḥ kuntaladhoraṇīṣu sudṛśaḥ sāyaṃtano dṛśyate // 5664 āsyaṃ yasyāḥ sudhāṃśuṃ kalayati nayanābhyāṃ jitaḥ puṃsamūhaḥ kāntyā vidyut kucābhyāṃ jalakanakadhare nirjite hanta mohaḥ / kuṣṭhaṃ durgandhiyuktaṃ laghukṛmivikṛtaṃ pūyamajjāsravāhi- vyāptaṃ tan makṣikābhirgatiriti vapuṣaḥ kutsitā nāsti loke // 5665 āsyaṃ sahāsyaṃ nayanaṃ salāsyaṃ sindūrabindūdayaśobhi bhālam / navā ca veṇī hariṇīdṛśaśced anyairagaṇyairapi bhūṣaṇaiḥ kim // 5666 āsyaproñchitapārvaṇenduyaśasaṃ netrāvadhūtotpala- śrīgarvāṃ daśanacchadavyavahitāśokapravāladyutim / etāṃ dṛṣṭisudhāprapāṃ trijagataḥ śilpī vidhāya svayaṃ manye harṣavaśādajāyata nijastotrapracaṇḍaḥ kaviḥ // 5667 āsyaśrījitajarjarendumalinaṃ kṛtvā kare kandukaṃ krīḍākautukamiśrabhāvamanayā tāmraṃ vahantyānanam / bhṛṅgāgragrahakṛṣṇaketakadalaspardhāvatīnāṃ dṛśā dīrghāpāṅgataraṅgitaikasuhṛdāmeṣo'smi pātrīkṛtaḥ // 5668 āsyaśrīrdvijarājabādhanakarī dṛṣṭiḥ śruterlaṅghinī mūrdhanyāvaligāminī kuṭilatā baddhāśca muktā guṇaiḥ / yatte sundari durvinītiriyatī dṛṣṭābalāyā mayā tan manye makaradhvajo bhavajayī jātastvadagresaraḥ // 5669 āsyendoḥ pariveṣavadratipateścāmpeyakodaṇḍavad dhammillāmbumucaḥ kṣaṇadyutivadāsajjau kṣipantī bhujau / viśliṣyadvali lakṣyanābhi vigalannīvyunnamanmadhyamaṃ kiṃcit kiṃcidudañcadañcalamaho kumbhastanī jṛmbhate // 5670 āsye pūrṇasudhānidhiścaraṇayoḥ kālpadrumaṃ vaibhavaṃ dehe kāñcanakāntatā tvaci punarhaiyaṅgavīnaṃ svayam / yasyā locanayornirūpadhi sadodītānukampātatiḥ sā mātā jagatāṃ prasādapadavī sākṣānmude stādumā // 5671 āsrāvayeccopacitān viparyasyecca karmasu / yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti vā // 5672 āsrāvayedupacitān sādhu duṣṭavraṇāniva / āyuktāste ca varterann agnāviva mahīpatau // 5673 ā svarlokāduraganagaraṃ nūtanālokalakṣmīm ātanvadbhiḥ kimiva sitatāṃ ceṣṭitais te na nītam / apyetāsāṃ ramaṇavirahe vidviṣatkāminīnāṃ yairānītā nakhapadamayī maṇḍanā pāṇḍimānam // 5674 āsvāditaṃ svādumarandabindu- svacchandamindīvarasundarībhiḥ / mākandapuṣpaṃ pramadājanasya pramodamāmodabharairakārṣīt // 5675 āsvāditadayitādhara- sudhārasasyeva sūktayo madhurāḥ / akalitarasālamukulo na kokilaḥ kalamudañcayati // 5676 āsvāditadviradaśoṇitaśoṇaśobhāṃ saṃdhyāruṇāmiva kalāṃ śaśalāñchanasya / jṛmbhāvidāritamukhasya mukhāt sphurantīṃ ko hartumicchati hareḥ paribhūya daṃṣṭrām // 5677 āsvāditonmuktamivārddhabimbaṃ tamomukhād hanta sudhākarasya / sīmantasīmāntamudārarūpam idaṃ lalāṭaṃ nanu paṅkajākṣyāḥ // 5678 āsvādito'si mohād bata viditā vadanamādhurī bhavataḥ / madhuliptakṣura rasanāc chedāya paraṃ vijānāsi // 5679 āsvādyaṃ pramadāradacchada iva śravyaṃ navaṃ jalpitaṃ bālāyā iva dṛśyamuttamavadhūlāvaṇyalakṣmīriva / prodghoṣyaṃ ciraviprayuktavanitāsandeśavāṇīva me naivedyaṃ caritaṃ ca rūpamaniśaṃ śrīkṛṣṇa nāmāstu te // 5680 āsvādya nirviśeṣaṃ virahivadhūnāṃ mṛdūni māṃsāni / karakāmiṣeṇa manye niḥṣṭhīvati nīrado'sthīni // 5681 āsvādya svayameva vacmi mahatīrmarmacchido vedanā mā bhūt kasyacidapyayaṃ paribhavo yācñeti saṃsāriṇaḥ / paśya bhrātariyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ // 5682 āsvādyātra madhūni ṣaṭpada madaṃ mā gāḥ kaṣāyāṅkurair mākandasya pikān pratāritavato mūrdhānamadhyāsitaḥ / pratyāsannatame pike'pi bhavate yenārpitā tādṛśī mādhvī tasya vivekavicyutiriyaṃ sādguṇyametan na te // 5683 āsvādyaiṣa kaṣāyamaṅkuramurupremānubaddhāśayo mākandasya yaśāṃsi kokilayuvā nirmāti digbhittiṣu / mādhvīkāni nipīya tasya madhupās tatraiva guñjantyamī ko brūtāmasatāṃ satāṃ ca vacasāṃ vartmātigaṃ ceṣṭitam // 5684 āhataṃ kucataṭena taruṇyāḥ sādhu soḍhamamuneti papāta / truṭyataḥ priyatamorasi hārāt puṣpavṛṣṭiriva mauktikavṛṣṭiḥ // 5685 āhate yatra khaḍge syād dhvaniḥ kākasvaropamaḥ / aṃ ākāradhvanirvā syāt sa varjyo narapuṃgavaiḥ // 5686 āhate yatra madhuro dhvaniḥ samupajāyate / pūjyaḥ sa khaḍgo nṛpateḥ śatrusaṃcayanāśanaḥ // 5687 āhatya cinumaḥ svargam apavargamanukramāt / anukūle hi dāmpatye pratikūlaṃ na kiṃcana // 5688 āhatyāhatya mūrdhnā drutamanupibataḥ prasnutaṃ māturūdhaḥ kiṃcit kubjaikajānoranavaratacalaccārupucchasya dhenuḥ / utkarṇaṃ tarṇakasya priyatanayatayā dattahuṃkāramudrā visraṃsatkṣīradhārālavaśabalamukhasyāṅgamātṛpti leḍhi // 5689 āha nāthavadanasya cumbataḥ sā sma śītakaratāmanakṣaram / sītkṛtāni sudatī vitanvatī sattvadattapṛthuvepathus tadā // 5690 āharannapi na svastho vinidro na prabudhyati / vakti na svecchayā kiṃcit sevako'pīha jīvati // 5691 āharej jñānamarthāṃśca pumānamaravat sadā / gṛhīta iva keśeṣu mṛtyunā dharmamācaret // 5692 āhave jagaduddaṇḍarājamaṇḍalarāhave / śrīnṛsiṃha mahīpāla svastyastu tava bāhave // 5693 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ / bhartṛbhaktāḥ kṛtajñāśca te narāḥ svargagāminaḥ // 5694 āhaveṣu mitho'nyonyaṃ jighāṃsanto mahīkṣitaḥ / yudhyamānāḥ paraṃ śaktyā svargaṃ yāntyaparāṅmukhāḥ // 5695 āha smaiṣā nalādanyaṃ na juṣe manaseti yat / yauvanānumitenāsyās tanmṛṣābhūn manobhuvā // 5696 āhāraṃ prati yat kathāpi śamitā yan maunamudrā mukhe yac cakṣurvinimīlanaṃ tanulatā yat tānave vartate / ekānte yadavasthitiryadapi ca dhyānaikatānaṃ manas tan manye subhaga tvadarthamanayā tapyeta tīvraṃ tapaḥ // 5697 āhāraḥ phalamūlamātmarucitaṃ śayyā mahī valkalaṃ saṃvītāya paricchadaḥ kuśasamitpuṣpāṇi putrā mṛgāḥ / vastrānnāśrayadānabhogavibhavā niryantraṇāḥ śākhino mitrāṇītyadhikaṃ gṛheṣu gṛhiṇāṃ kiṃ nāma duḥkhādṛte // 5698 āhāradoṣāya ca kākadīti syādākuṭāni dhvanitaṃ raṇāya / kekedhvaniṣṭhā kuvatī kikī ca trayaṃ tvidaṃ syāt puradūṣaṇāya // 5699 āhāranidrābhayamaithunāni sāmānyametat paśubhirnarāṇām / jñānaṃ narāṇāmadhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ // 5700 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ / vāgbuddhikāryāṇi tapas tathaiva dhanāyuṣī guptatame tu kārye // 5701 āhārapānatāmbūlagandhamālyaphalādayaḥ / bhujyante yat sa bhogaśca tanmataḥ sādhusattamaiḥ // 5702 āhārabhojī kurute'numodaṃ naro vadhe sthāvarajaṅgamānām / tasyāpi tasmād duritānuṣaṅgam ityāha yas taṃ prati vacmi kiṃcit // 5703 āhāravarge sulabhe vicitre vimuktapāpe bhuvi vidyamāne / prārambhaduḥkhaṃ vividhaṃ prapoṣya cedasti gṛddhirna kimatti māṃsam // 5704 āhārāj jāyate vyādhir garbhāt krūraśca jāyate / alakṣmīkaśca śayyāyāṃ svapāṭhādāyuṣaḥ kṣayaḥ // 5705 āhārārthaṃ karma kuryādanindyaṃ kuryāt taṃ ca prāṇasaṃdhāraṇārtham / prāṇā dhāryās tattvavijñānahetos tattvaṃ jñeyaṃ yena bhūyo na janma // 5706 āhāre ca bhaved rogī naṣṭo garbhaśca maithune / nidrāyāṃ hriyate lakṣmīś cintāyāṃ maraṇaṃ dhruvam // 5707 āhāre baḍavānalaśca śayane yaḥ kumbhakarṇāyate saṃdeśe badhiraḥ palāyanavidhau siṃhaḥ śṛgālo raṇe / andho vastunirīkṣaṇe'tha gamane khañjaḥ paṭuḥ krandane bhāgyenaiva hi labhyate punarasau sarvottamaḥ sevakaḥ // 5708 āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā nāsāgre nayanaṃ yadetadaparaṃ yaccaikatānaṃ manaḥ / maunaṃ cedamidaṃ ca śūnyamakhilaṃ yadviśvamābhāti te tad brūyāḥ sakhi yoginī kimasi bhoḥ kiṃ vā viyoginyasi // 5709 āhāre vyavahāre ca tyaktalajjaḥ sukhī bhavet / dhanaṃ maitrīkaraṃ dāne cādāne śatrukāraṇam // 5710 āhāre śucitā dhvanau madhuratā nīḍe parādhīnatā bandhau nirmamatā vane rasikatā vācālatā mādhave / yasaite guṇarāśayaḥ pikavaraṃ tyaktvā kimete janā vandante khalu khañjanaṃ kṛmibhujaṃ citrā gatiḥ karmaṇām // 5711 āhāro garalaṃ tṛtīyamalike cakṣuḥ kapālaṃ kare vāsaḥ kuñjaracarma bhasmani ratirbhūṣā bhujaṅgādhipaḥ / janmālakṣyamasākṣikaṃ kulamavijñātā ca jātiḥ kathaṃ sevyo'smābhirasau piśācapariṣadbhartā hatāḥ smo vayam // 5712 āhāro garalāyate pratidinaṃ hāro'pi bhārāyate candraścaṇḍakarāyate mṛdugatirvāto'pi vajrāyate / āvāso vipināyate malayajālepaḥ sphuliṅgāyate hā hanta priyaviprayogasamayaḥ saṃhārakālāyate // 5713 āhāro dviguṇaḥ strīṇāṃ buddhis tāsāṃ caturguṇā / ṣaḍguṇo vyavasāyaśca kāmāś cāṣṭaguṇaḥ smṛtaḥ // 5714 āhitamuktāhāryaḥ samyak sakalaprayogasampattyā / bhāvavihīno'pi naṭaḥ sāmājikacittarañjanaṃ kurute // 5715 āhite tava niḥśāne sphuṭitaṃ ripuhṛdghaṭaiḥ / galite tatpriyānetre rājaṃś citramidaṃ mahat // 5716 āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam / ābabhau nava ivoddhatarāgaḥ kāminīṣvavasaraḥ kusumeṣoḥ // 5717 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ // 5718 āhuḥ sūkṣmataraṃ kiṃcid amātyaparirakṣaṇam / sūkṣmāt sūkṣmataraṃ tebhyo yadātmaparirakṣaṇam // 5719 āhutyāpyāyate sūryaḥ sūryād vṛṣṭirathauṣadhiḥ / tadannaṃ rasarūpeṇa śukratvamadhigacchati // 5720 āhūtaḥ parito digantagatibhiḥ śākhābharāḍambaraiḥ kiṃ re jālma javena śālmaliphalapratyāśayā dhāvasi / tasminn ekapade bhidelimaphalavyālolatūlotkarair adhvāno'pi nimīlitākṣamaṭatā na prekṣaṇīyāḥ puraḥ // 5721 āhūtasyābhiṣekāya nisṛṣṭasya vanāya ca / na mayā lakṣitas tasya svalpo'pyākāravibhramaḥ // 5722 āhūtādya mayotsave niśi gṛhaṃ śūnyaṃ vimucyāgatā kṣībaḥ preṣyajanaḥ kathaṃ kulabadhūrekākinī yāsyati / vatsa tvaṃ tadimāṃ nayālayamiti śrutvā yaśodāgiro rādhāmādhavayorjayanti madhurasmerālasā dṛṣṭayaḥ // 5723 āhūteṣu vihaṃgameṣu maśako nāyān puro vāryate madhyevāridhi vā vasaṃstṛṇamaṇirdhatte maṇīnāṃ rucam / khadyoto'pi na kampate pracalituṃ madhye'pi tejasvināṃ dhik sāmānyamacetanaṃ prabhumivānāmṛṣṭatattvāntaram // 5724 āhūto'pi sahāyair emītyuktvā vimuktanidro'pi / āgantuko'pi pathikaḥ śaithilyaṃ naiva vijahāti // 5725 āhūto malayācalāt pracalito mauhurtiko māruto nediṣṭhāḥ pathi santi kokilagaṇā gīte pratiṣṭhābhṛtaḥ / āptābhiḥ prativeśinībhirabhitaḥ saṃtyajya kundālayaṃ soṣyantī sahakārasaṃtatiraliśreṇībhirāveṣṭyate // 5726 āhūto vāpyanāhūto yo rājñāṃ dvāri tiṣṭhati / sa vai rājyaśriyaṃ bhuṅkte nāvamānī kadācana // 5727 āhūto hālikenāśrutamiva vacanaṃ tasya kṛtvā kṣaṇaikaṃ tiṣṭhāsustabdharomā kathamapi viṭapaṃ niḥsamīraṃ vihāya / dorbhyāmāvṛtya vakṣaḥsthalamalasagatirdīnapādapracāraḥ śītkārotkampabhinnasphuṭadadharapuṭaḥ pāmaraḥ kṣetrameti // 5728 āhṛtābhyudyatāṃ bhikṣāṃ purastādapracoditām / mene prajāpatirgrāhyām api duṣkṛtakarmaṇaḥ // 5729 āhṛtya parityaktā janayantyarthāḥ sukhābhāsam / atyantaparityaktāḥ paramānandāya kalpante // 5730 āhṛtya rakṣyamāṇāpi yatnenāntarvirāgiṇī / asanmaitrī ca veśyā ca śrīśca kasya kadā sthirā // 5731 āhnikottāpadagdhānāṃ trayāṇāṃ jagatāṃ bata / tapanārciṣi śānte tad bhasmedaṃ timiraṃ tu na // 5732 āhlādayatveṣa kharairnakhāgrair daiteyavakṣaḥkhanimutkhanan vaḥ / prahlādahṛdyaṃ hṛdaye dvitīyam anveṣṭumicchanniva sūnuratnam // 5733 āhlādahetuniravadyaśarīrayaṣṭi- lāvaṇyakāntikaluṣīkaraṇena tāsām / āsīt kuśeśayadṛśāmayathārthataiva paryastabhāsvararucāmapi bhūṣaṇānām // 5734 āhvānaṃ kiṃ bhavati hi taroḥ kasyacit praśnavijñāḥ prāyaḥ kāryaṃ kimapi na kalau kurvate ke pareṣām / pūrṇaṃ candraṃ vahati nanu kā pṛcchati mlānacakṣuḥ kenodanyājanitamasamaṃ kaṣṭamāpnoti lokaḥ // 5735 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat / tathāpi na tadākhyātuṃ sarasvatyāpi śakyate // 5736 ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī / kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktirādhāramārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritāmātapādukṣapālam // 5737 ikṣudaṇdāstilāḥ śūdrāḥ kāntā hema ca medinī / candanaṃ dadhi tāmbūlaṃ mardanaṃ guṇavardhanam // 5738 ikṣurāpaḥ payo mūlaṃ tāmbūlaṃ phalamauṣadham / bhakṣayitvāpi kartavyāḥ snānadānādikāḥ kriyāḥ // 5739 ikṣurdhanva śarāḥ prasūnavitatirbhṛṅgāvalī siñjinī yasyājñāvaśavartinaḥ pramanaso nirviṣṭarāṣṭrādayaḥ / yadbāṇābhihatā virañcimurajinmṛtyuṃjayendrādayo vyāptāśeṣamukhā iva tribhuvanaṃ pāyādajeyaḥ smaraḥ // 5740 ikṣurnadīpravāho dyūtaṃ mānagrahaśca he sutanu / bhrūlatikā ca taveyaṃ bhaṅge rasamadhikamāvahati // 5741 ikṣoragrāt kramaśaḥ parvaṇi parvaṇi yathā rasaviśeṣaḥ / tadvat sajjanamaitrī viparītānāṃ tu viparītā // 5742.1 ikṣo rasaṃ yathādāya kūrcakas tyajyate janaiḥ / dharmasāraṃ tathādāya dehaṃ tyajati paṇḍitaḥ // 5742.2 ikṣorvikārā matayaḥ kavīnāṃ gavāṃ raso bālakaceṣṭitāni / tāmbūlamagryaṃ yuvateḥ kaṭākṣā etānyaho śakra na santi nāke // 5743 iṅgālasaptārciriva jvalitvā sarvaṃ dinaṃ caṇḍaruciḥ śaśāma / tadīyabhasmeva nabhohasantī vibhrājamānaṃ tuhināṃśubimbam // 5744 iṅgitajñās tu magadhāḥ prekṣitajñās tu kosalāḥ / ardhoktāḥ kurupāñcālāḥ sarvoktā dakṣiṇāpathāḥ // 5745 iṅgitākāraceṣṭābhiḥ paracittapravedinaḥ / āptāḥ suśīghragā dūtā vāgmino mitabhāṣiṇaḥ // 5746 iṅgitākāratattvajña ūhāpohaviśāradaḥ / śūraśca kṛtavidyaśca na ca mānī vimatsaraḥ // 5747 iṅgitākāratattvajño balavān priyadarśanaḥ / apramādī sadā dakṣaḥ pratīhāraḥ sa ucyate // 5748 iṅgitena nijarāganīradhiṃ saṃvibhāvya caṭubhirguṇajñatām / bhaktatāṃ ca paricaryayāniśaṃ sādhikādhikavaśaṃ vyadhatta tam // 5749 icchatāṃ saha vadhūbhirabhedaṃ yāminīvirahiṇāṃ vihagānām / āpureva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // 5750 icchati mānī maraṇaṃ na ca gacchati vairiṇaḥ śaraṇam / mānakṣaraṇaṃ maraṇaṃ mānaprāṇasya kevalaṃ kṛtinaḥ // 5751 icchati śatī sahasraṃ sasahasraḥ koṭimīhate kartum / koṭiyuto'pi nṛpatvaṃ nṛpo'pi bata cakravartitvam // 5752 icchati śatī sahasraṃ sahasrī lakṣamīhate / lakṣādhipas tato rājyaṃ rājyācca svargamīhate // 5753 icchanti kecin narakeṣu vāsaṃ necchanti kecin narakeṣu vāsam / śreyo hi tasmān narakaṃ viśiṣṭaṃ na garbhavāsāt paramaṃ hi duḥkham // 5754 icchantyabhīkṣṇaṃ kṣayamātmano'pi na jñātayas tulyakulasya lakṣmīm / namanti śatrūn na ca bandhuvṛddhiṃ saṃtapyamānairhṛdayaiḥ sahante // 5755 icchāṃ sundarapāṇḍya unnatimatiṃ bibhrat svayā saṃjñayā niṣpādyābhyavahāravārayugalaṃ niṣkampasaṃpattikam / saṃpūrṇaṃ vidadhe gabhīramudaraṃ raṅgeśituḥ śārṅgiṇo yasyābhūd bhuvanaiś caturdaśabhirapyāpūraṇaṃ durlabham // 5756 icchec ced vipulāṃ maitrīṃ trīṇi tatra na kārayet / vāgvādamarthasaṃbandhaṃ tatpatnīparibhāṣaṇam // 5757 icchet paramanusartuṃ pratimāsaṃdarśanena viśadaruciḥ / anavāpya yenayogaṃ bhavato hṛdayeparaṃ nidhīyeta // 5758 icched yas tu sukhaṃ nivastumavanau gacchet sa rājñaḥ sabhāṃ kalyāṇīṃ girameva saṃsadi vadet kāryaṃ vidadhyāt kṛtī / akleśād dhanamarjayedadhipaterāvarjayed vallabhān kurvītopakṛtiṃ janasya janayet kasyāpi nāpakriyām // 5759 ijyācāradamāhiṃsādānasvādhyāyakarmaṇām / ayaṃ tu paramo dharmo yad yogenātmadarśanam // 5760 ijyādhyayanadānāni tapaḥ satyaṃ dhṛtiḥ kṣamā / alobha iti mārgo'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ // 5761 tatra pūrvaś caturvargo dambhārthamapi sevyate / uttaras tu caturvargo mahātmanyeva tiṣṭhati // 5762 iḍayā saṃcaran vāyuḥ saumye kārye śubhaḥ smṛtaḥ / piṅgalāyāṃ tathā dīpte dvayoḥ kvāpi na śobhanaḥ // 5763 iḍā ca piṅgalā caiva suṣumṇā ca sarasvatī / gāndhārī hastijihvā ca pūṣā caiva nigadyate // 5764 alambuṣā kuhūścaiva śaṅkhinī daśamī matā / etāḥ prāṇavahā jñeyāḥ pradhānā daśa nāḍikāḥ // 5765 iḍā nāsāpuṭe vāme piṅgalā dakṣiṇe bhavet / suṣumṇā tālu bhittvaiva brahmadvāraṃ pravartitā // 5766 iḍāyāṃ yadi bhūmyambutattve pravahatas tadā / sthirasaumyādikāryāṇām ārambhaḥ siddhikṛd bhavet // 5767 iḍā somasya nāḍī syāt piṅgalā sūryanāḍikā / iḍā saumyā bhavet vāmā piṅgalogrā ca dakṣiṇā // 5768 itaḥ kākānīkaṃ pratibhayamitaḥ kauśikarutād ito gṛdhravyūhaḥ kulamidamitaḥ kaṅkavayasām / śmaśānāvasthe'sminnakhilaguṇavandhye hatamarāv api dvitrāḥ kecin na khalu kalavācaḥ śakunayaḥ // 5769 itaḥ kekī nādais tudati śatakoṭipratibhaṭair itaḥ kāmaḥ kāmaṃ kaṭhinatarabāṇaiḥ praharati / ito garjatyuccairjaladharagaṇo bhīmaninadair vinā nāthaṃ jāne na sakhi bhavitā kiṃ nanu mama // 5770 itaḥ krodho gṛdhraḥ prakaṭayati pakṣaṃ nijamitaḥ sṛgālī tṛṣṇeyaṃ vivṛtavadanā dhāvati puraḥ / itaḥ krūraḥ kāmo vicarati piśācaś ciramaho śmaśānaṃ saṃsāraḥ ka iha patitaḥ sthāsyati sukham // 5771 itaḥ parānarbhakahāryaśastrān vaidarbhi paśyānumatā mayāsi / evaṃvidhenāhavaceṣṭitena tvaṃ prārthyase hastagatā mamaibhiḥ // 5772 itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- tamisrāmarmāṇaṃ kiraṇakaṇikāmambaramaṇiḥ / ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritamuraḥ // 5773 itaḥ pratyādeśāt svajanamanugantuṃ vyavasitā muhus tiṣṭhetyuccairvadati guruśiṣye gurusame / punardṛṣṭiṃ bāṣpaprasarakaluṣāmarpitavatī mayi krūre yat tat saviṣamiva śalyaṃ dahati mām // 5774 itaḥ prāleyāṃśuḥ pralayamakarot kairavakula- klamacchedotsekaiḥ kiraṇanikaraireṣa tamasām / ito'pyājñāvajñāṃ sakhi na sahate duḥsahatara- pratāpaḥ pañceṣus tadiha śaraṇaṃ sāhasarasaḥ // 5775 itaḥ śuklā candradyutibhiriha raktāruṇakarais tamisrairapyantaḥskhalitagatibhirmecakaruciḥ / prabhātaśrīreṣā vilasati purasthā sukṛtināṃ mimaṅkṣūṇāṃ jahnudyumaṇividhijāsaṃgama iva // 5776 itaḥ śociḥ prācyāṃ diśi diśati bhānoraruṇatām ito bhṛṅgaḥ kūjannabhikamalinīṃ proccalati ca / ito niryāntyuccairvihitasurataklāntiśithila- skhalatpādanyāsakṣaṇaraṇitamañjīramabalāḥ // 5777 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam / viṣavṛkṣo'pi saṃvardhya svayaṃ chettumasāṃpratam // 5778 itaḥ svapiti keśavaḥ kulamitas tadīyadviṣām itaś ca śaraṇārthinaḥ śikharipatriṇaḥ śerate / ito'pi vaḍavānalaḥ saha samastasaṃvartakair aho vitatamūrjitaṃ bharasahaṃ ca sindhorvapuḥ // 5779 itaradeva bahirmukhamucyate hṛdi tu yat sphuratītaradeva tat / caritametadadhīravitārakaṃ dhuri payaḥpratibimbamivāsatām // 5780 itarapāpaphalāni yathecchayā vitara tāni sahe caturānana / arasikeṣu kavitvanivedanaṃ śirasi mā likha mā likha mā likha // 5781 itarabhajanaghanarasataḥ phalaniṣpattirnavā bhavediti na / muktāḥ paraṃ tu loke svātighanarasaṃ vinā na jāyeran // 5782 itarāṇyapi rakṣāṃsi peturvānarakoṭiṣu / rajāṃsi samarotthāni tacchoṇitanadīṣviva // 5783 itarāścārthamicchanti rūpamicchanti dārikāḥ / jñātayaḥ kulamicchanti svargamicchanti tāpasāḥ // 5784 itaretarayantritoruyugmaṃ kaṭhinorustanapīḍitābhirāmam / bhujamūlaśayānugaṇḍamūlaṃ mithunaṃ syūtamivābhavan niśāyām // 5785 itaropāyaduḥsādhye caṇḍadaṇḍo mahīpatiḥ / aduṣṭāyatyasau nīter aśnāti vipulaṃ phalam // 5786 itaścañcaccūtacyutamadhucayā vānti caturāḥ samīrāḥ saṃtoṣaṃ diśi diśi diśanto madhulihām / niśānte kāntānāṃ smarasamarakeliśramamuṣo vijṛmbhante jṛmbhākalitakamalāmodasuhṛdaḥ // 5787 itaścandraḥ sāndraḥ smaramayavayaḥsaṃdhimadhuraḥ sphuranmugdhākelismitamiva mayūkhaiḥ sukhayati / cakorāṇāṃ cakraṃ kumudasamudāyo'pi ca śaran- niśārambhe'muṣmin samasamayamantarvikasati // 5788 itaścetaścādbhirvighaṭitataṭaḥ seturudare dharitrī durlaṅghyā bahulahimapaṅko girirayam / idānīṃ nirvṛtte karituraganīrājanavidhau na jāne yātāras tava ca ripavaḥ kena ca pathā // 5789 itastataś caṅkramaṇo rajobhiḥ krīḍanmanomattamataṅgajo'yam / yaḥ sarvadā pippalabhogatuṣṭas tacchāntaye tvaṃ harimāśrayasva // 5790 itastato bhaṣan bhūri na patet piśunaḥ śunaḥ / avadātatayā kiṃ ca na bhedo haṃsataḥ sataḥ // 5791 itastato vātavidhūticañcalair nīrandhritāśāgaganairdhvajāṃśukaiḥ / lakṣaiḥ kvaṇatkāñcanakiṅkiṇīkulair amajji dhūlījaladhau nabhogate // 5792 itastato vānti viśiṣya yasyāṃ vātāḥ śakṛdveśmavihāravisrāḥ / sā varṇyate rauravarājadhānī kena pratolī manasāpyagamyā // 5793 itastato'smin vilasanti meroḥ samānavapre maṇisānurāgāḥ / striyaśca patyau surasundarībhiḥ samā navapremaṇi sānurāgāḥ // 5794 itastāvan netre valaya malayādre nidhirapām apārastvatpādapraṇayaparatantro nivasati / athātmānaṃ kiṃ na smarasi kulaśailaṃ kimayaśaḥ- patākā sarpaughaiḥ pratiśikhariśākhāsu vahasi // 5795 itas trasadvidrutabhūbhṛdujjhitā priyātha dṛṣṭā vanamānavījanaiḥ / śaśaṃsa pṛṣṭādbhutamātmadeśajaṃ śaśitviṣaḥ śītalaśīlatāṃ kila // 5796 iti kṛtavacanāyāḥ kaścidabhyetya bibhyad galitanayanavāreryāti pādāvanāmam / karuṇamapi samarthaṃ mānināṃ mānabhede ruditamuditamastraṃ yoṣitāṃ vigraheṣu // 5797 iti kṣitīśo navatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ / samārurukṣurdivamāyuṣaḥ kṣaye tatāna sopānaparaṃparāmiva // 5798 iti gadantamanantaramaṅganā bhujayugonnamanoccatarastanī / praṇayinaṃ rabhasādudaraśriyā valibhayālibhayādiva sasvaje // 5799 iti gaditavatī ruṣā jaghāna sphuritamanoramapakṣmakeśareṇa / śravaṇaniyamitena kāntamanyā samamasitāmburuheṇa cakṣuṣā ca // 5800 iti gantumicchumabhidhāya puraḥ kṣaṇadṛṣṭipātavikasadvadanām / svakarāvalambanavimuktagalat- kalakāñci kāṃcidaruṇat taruṇaḥ // 5801 iti guhyatamaṃ śāstram idamuktaṃ mayānagha / etad buddhvā buddhimān syāt kṛtakṛtyaśca bhārata // 5802 iti jagati na rakṣituṃ samarthaḥ kvacidapi kaścidapi prasahya nārīm / avati tu satataṃ viśuddha ekaḥ kulayuvatīṃ nijasattvapāśabandhaḥ // 5803 evaṃ cerṣyā nāma duḥkhaikahetur moghaḥ puṃsāṃ dveṣadāyī pareṣām / yo'yaṃ mā bhūd rakṣaṇāyāṅganānām atyautsukyaṃ pratyutāsāṃ tanoti // 5804 iti tattvadhiyaḥ paricintya budhāḥ sakalasya janasya vinaśvaratām / na manāgapi cetasi saṃdadhate śucamaṅgayaśaḥsukhanāśakarām // 5805 iti deva bhavatyudārasattvo dṛḍhabhaktaśca vilāsinījano'pi / avarodhasamo mahīpatīnāṃ kimutānyaḥ kulajaḥ purandhrilokaḥ // 5806 iti deva sadaiva hāsyabhāvaṃ paribhāve ca janasya nindyatāṃ ca / vipadāspadatāṃ ca yānti mūḍhā iha santas tu bhavanti pūjanīyāḥ // 5807 iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicin mudā yayuḥ / dviraṣṭasaṃvatsaravārasundarī- parīṣṭibhis tuṣṭimupeyuṣāṃ niśi // 5808 iti dharmatarormūlam aśuddhaṃ yasya mānasam / śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // 5809 iti nikhilamudāramarthasārtha- praṇihitamekamiheva khaḍgaśāstre / giriśamatamidaṃ niṣevya cakre kṣitipatimantrisamūhacakravartī // 5810 iti netrādivikārair vaśamupanītaṃ pralīnadhairyāṅgam / māragrahābhibhūtaṃ parimṛṣṭaprāṅnirākṛtismaraṇam // 5811 prādurbhūtariraṃsaṃ kṣaṇe kṣaṇe jaghanadeśagatadṛṣṭim / pakvāmramiva vimokṣyasi pūrvavadācūṣya niḥśeṣam // 5812 iti pathi viniveśitātmano ripurapi gacchati sādhu mitratām / tadavanipatimatsarādṛte vinayaguṇena jagad vaśaṃ nayet // 5813 iti parigaṇitārthaḥ śāstramārgānusārī niyamayati yatātmā yaḥ prajā daṇḍanītyā / apunarapagamāya prāptamārgapracārā sarita iva samudraṃ saṃpadastaṃ viśanti // 5814 iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayos tatat / divi diviṣadadhīśāḥ kautukenāvalokya praṇidadhuriva gantuṃ nākamānandasāndrāḥ // 5815 iti pūrvakarmaniyataṃ bhavitavyaṃ jagati yasya jantoryat / tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi // 5816 iti prakupitoragapramukhabhaṅgurāṃ sarvadā nidhāya nijacetasi prabaladuḥkhadāṃ saṃsṛtim / vimuñcata parigrahagrahamanārjavaṃ sajjanā yadīcchata sukhāmṛtaṃ rasitumastasarvāśubham // 5817 iti pravīre subhage ca satyato vivekinīnāmapi deva yoṣitām / calaṃ mano dhāvati yatra kutracid viśuddhasattvā viralāḥ punaḥ striyaḥ // 5818 iti priye pṛcchati mānavihvalā kathaṃcidantardhṛtabāṣpagadgadam / na kiṃcidityeva jagāda yad vadhūḥ kiyan na tenaiva tayāsya varṇitam // 5819 iti bahubhirupāyaiḥ kuṭṭanī kāmukānāṃ kṛtasukṛtavihīnā vañcanāṃ sā kṛtaghnā / vanabhuvi mṛgabandhaṃ hanta paśyanti nityaṃ tadapi hariṇaśāvāḥ kūṭapāśaṃ viśanti // 5820 iti madamadanābhyāṃ rāgiṇaḥ spaṣṭarāgān anavaratarataśrīsaṅginas tānavekṣya / abhajata parivṛttiṃ sātha paryastahastā rajaniravanatendurlajjayādhomukhīva // 5821 iti muṣitadhiyaḥ śriyā prayāntyā rabhasavaśādavicintya dagdhabhūpāḥ / balabharabahumānataḥ pataṅga- vratamupayānti parapratāpadīpe // 5822 iti yasmādubhau lokau dhārayatyātmavān nṛpaḥ / prajānāṃ ca tataḥ samyag daṇḍaṃ daṇḍīva dhārayet // 5823 iti ratisamayopadeśayuktyā ratagurudarśitayā puraṃdhrilokaḥ / nijaparaparabhāgavṛttimaujjhīt smaraparamādvayabhūmikānilīnaḥ // 5824 iti rājaguṇānetān yathoktān yo'nutiṣṭhati / anubhūyeha bhadrāṇi pretya svarge mahīyate // 5825 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ / gurusattvarajastamaḥ kalaṅkāṃ prakṛtiṃ hātumagād vanaṃ narendraḥ // 5826 iti vacanaṃ bhūmipateḥ śrutvā mantrī vihasya sāsūyaḥ / tamuvāca kasya rājan veśyācarite'sti viśvāsaḥ // 5827 iti vadati sakhījane nimīlad- dviguṇitasāndratarākṣipakṣmamālā / apatadalibhayena bharturaṅkaṃ bhavati hi viklavatā guṇo'ṅganānām // 5828 iti vadati sakhījane'nurāgād dayitatamāmaparaś ciraṃ pratīkṣya / tadanugamavaśādanāyatāni nyadhita mimāna ivāvanīṃ padāni // 5829 iti viracitabandhā paddhatiryā mayeyaṃ sakalaguṇigaṇānāṃ prītaye sāstu nityam / vipulavimaladīvyatsatkalānāṃ nidhānaṃ taruṇataraṇiruddhā vidviṣatkauśikānām // 5830 iti vismṛtānyakaraṇīyamātmanaḥ sacivāvalambitadhuraṃ dharādhipam / parivṛddharāgamanubandhasevayā mṛgayā jahāra catureva kāminī // 5831 iti śāsati senānyāṃ gacchatas tānanekadhā / niṣidhya hasatā kiṃcit tasthe tatrāndhakāriṇā // 5832 iti saṃsāraduḥkhārkatāpatāpitacetasām / vimuktipādapacchāyām ṛte kutra sukham nṛṇām // 5833 iti saśarīrayā kṣaṇamiva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān / dinarajanīvihāraviparītamahaṃ caritai rathacaraṇāhvayasya caritāni viḍambitavān // 5834 iti striyo devi mahākulodgatāḥ viśuddhadhīraiś caritairupāsate / sadaiva bhartāramananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatabh // 5835 iti sphuṭaṃ tadvacasastayādarāt suraspṛhāropaviḍambanādapi / karāṅkasuptaikakapolakarṇayā śrutaṃ ca tadbhāṣitamaśrutaṃ ca tat // 5836 iti smaraḥ śīghramatiś cakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau / skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt // 5837 iti sma rājā nayavartmanā vrajan samudyamī maṇḍalaśuddhimācaret / virājate sādhu viśuddhamaṇḍalaḥ śaracchaśīva pratirañjayan prajāḥ // 5838 iti sma rājā vinayaṃ nayānvito niṣevamāṇo naradevasevitam / padaṃ samākrāmati bhāsvaraṃ śriyaḥ śiro mahāratnagirerivonnatam // 5839 itihāsapurāṇāni śṛṇuyāt tadanantaram / bhuktavān viharec caiva strībhirantaḥpure saha // 5840.1 ītihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / bibhetyalpaśrutād vedo māmayaṃ pracariṣyati // 5840.2 itihāsottamādasmāj jāyante kavibuddhayaḥ / pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ // 5841 itīrayitvā viratāṃ sa tāṃ punar girānujagrāhatarāṃ narādhipaḥ / virutya viśrāntavatīṃ tapātyaye ghanāghanaś cātakamaṇḍalīmiva // 5842 itīṣṭamapyaniṣṭāya jāyate'vidhinā kṛtam / tasmān na vidhimutsṛjya prājñaḥ kurvīta kiṃcana / aprekṣāpūrvakārī ca nindyate'vadyakṛt kṣaṇāt // 5843 ito gaṅgābhaṅgā ghaṭitataṭabhaṅgā punarito davajvālā jvālājvalitatarumālā vanabhuvaḥ / saraṃhaḥ siṃho'gre dhvanati mama haṃho na hi gatir vinā daivaṃ daivaṃ hariṇaśiśurevaṃ pralapati // 5844 ito dāvajvālaḥ sthalabhuva ito jālajaṭilā ito vyādho dhāvatyayamanupadaṃ vakritadhanuḥ / ito'pyagre tiṣṭhatyayamajagaro vistṛtamukhaḥ kva yāyāt kiṃ kuryān mṛgaśiśurayaṃ daivavaśagaḥ // 5845 ito na kiṃcit parato na kiṃcid yato yato yāmi tato na kiṃcit / vicāryamāṇaṃ hi jagan na kiṃcit svātmāvabodhādadhikaṃ na kiṃcit // 5846 ito bhraṣṭas tato bhraṣṭaḥ paramekāntiveṣabhāk / na samsārasukhaṃ tasya naiva muktisukhaṃ bhavet // 5847 ito mṛtyurito vyādhir ito vipadito jarā / caturaṅgā tulyabalā hanti lokamanityatā // 5848 ito vidyutpuñjasphuritamasakṛd bhāvayatu mām itaḥ kekānekā haratu hṛdayaṃ nirdayamidam / itaḥ kāmo vāmaḥ praharatu muhuḥ puṅkhitaśaro gatāsi tvaṃ dūre capalanayane preyasi yataḥ // 5849 ito vidyudvallīvilasitamitaḥ ketakataru- sphuradgandhaḥ prodyajjaladaninadasphūrjitamitaḥ / itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyantyete virahadivasāḥ saṃbhṛtarasāḥ // 5850 ito vipinapaṅktayas tilakitā rasālāṅkurair marunmalayabhūritaḥ kalamitaḥ pikīnāṃ rutam / itaśca navacampakaiḥ surabhitāḥ samantād diśas tadadya mayi tāṃ vinā bhajatu ghasmaratvaṃ smaraḥ // 5851 ito hāsyataraṃ loke kiṃcidanyan na vidyate / yat tu durjana ityāha sajjanaṃ durjanaḥ svayam // 5852 itthaṃ kavikuṭumbasya vacāṃsi vicinoti yaḥ / aniddhavacanasyāpi tasya vaśyā sarasvatī // 5853 itthaṃ kelitatīrvihṛtya yamunākūle samaṃ rādhayā tadromāvalimauktikāvaliyuge veṇībhramaṃ bibhrati / tatrāhlādikucaprayāgaphalayorlipsāvatorhastayor vyāpārāḥ puruṣottamasya dadatu sphītaṃ mudāṃ saṃpadam // 5854 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu / evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // 5855 ityaihikena ca purā vihitena cāpi svenaiva karmavibhavena śubhāśubhena / śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // 5856 itthaṃ copārjito yatnād guṇo'pi vidhure vidhau / saṃpattaye na na paraṃ jāyate tu vipattaye // 5857 mūle hyavikṛte sadā sikte prajñānavāriṇā / nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // 5858 itthaṃ talpatalādhirohaṇamiyaṃ parṇārpaṇaprakriyā śayyāyā vacanakramasya dayitasyaivaṃvidhārādhanā / evaṃ keligṛhopadehali balādānīyamānā muhuś cāṭūktiprakaraiś ciraṃ navavadhūrālībhiradhyāpyate // 5859.1 itthaṃ tena nirīkṣitaṃ na ca mayāpyevaṃ samālokitas tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā / tatsatyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata ityuktvā sudṛśā kayāpi valitagrīvaṃ dṛśau sphārite // 5859.2 itthaṃ duravadhāryaiva strīcittasya gatiḥ kila / anyāsaktiṃ ca kurvanti mriyante ca patiṃ vinā // 5860 itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī / itarā tu jalāpātatuṣārakaṇanaśvarī // 5861 ato yateta dharmeṇa dhanamarjayituṃ pumān / rājā tu sutarāṃ yena mūlaṃ rājyatarordhanam // 5862 itthaṃ vṛḍhataravāmita- manasāṃ puṃsāmasāṃprataṃ purataḥ / veśavilāsavatīnām aśarīraśaravyathākathanam // 5863 itthaṃ nārīrghaṭayitumalaṃ kāmibhiḥ kāmamāsan prāleyāṃśoḥ sapadi rucayaḥ śāntamānāntarāyāḥ / ācāryatvaṃ ratiṣu vilasanmanmamathaśrīvilāsā hrīpratyūhapraśamakuśalāḥ śīdhavaś cakrurāsām // 5864 itthaṃ paśupatipeśala- pāśakalīlāprayuktavakrokteḥ / harṣavaśataralatārakam ānanamavyād bhavānyā vaḥ // 5865 itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam / jīvatyarthadaridro'pi dhīdaridro na jīvati // 5866 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā / puṇyabījamapi svalpaṃ puṃsāṃ kṛṣikṛtāmiva // 5867 tadeva dūṣitaṃ devi duṣṭasaṃkalpapāthasā / phalatyaniṣṭam ............ // 5868 itthaṃ madhūtthaṃ rasamudgirantī tadoṣṭhabandūkadhanurvisṛṣṭā / karṇāt prasūnāśugapañcabāṇī vāṇīmiṣeṇāsya mano viveśa // 5869 itthaṃ yuktimupāyānāṃ kurvāṇasya catuṣṭayīm / vrajatīnduprabhāgauraṃ parairakṣayyatāṃ yaśaḥ // 5870 itthaṃ vihṛtya vanitābhirudasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ / utsarpitormicayalaṅghitatīradeśam autsukyanunnamiva vāri puraḥ pratasthe // 5871 itthaṃ sabhāpatirbhūtvā yaḥ kāvyāni parīkṣate / yaśas tasya jagadvyāpi sa sukhī tatra tatra ca // 5872 itthaṃ samutthavirahānalatīvratāpa- saṃtāpitāṅga karipuṅgava muñca śokam / dhātrā svahastalikhitāni lalāṭapaṭṭe ko vākṣarāṇi parimārjayituṃ samarthaḥ // 5873 itthaṃ subuddhiralpena deva yatnena bodhyate / na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // 5874 itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hyavataranti manuṣyaloke / bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti // 5875 itthamārādhyamāno'pi kliśnāti bhuvanatrayam / śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ // 5876 ityaguhyaṃ nigūhante guhyaṃ prakaṭayanti ca / maurkhyābhimānenādātuṃ mūrkhāḥ pratyayamātmani // 5877 ityaṅgaiḥ saṃyutaḥ sarvair dehino bālakākṛtiḥ / māturāhārarasato dehe garbho'bhivardhate // 5878 ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ / apuraskṛtasacchāstradīpā bhraśyanti niścitam // 5879 ityanarthāya śabdaikaparo tātparyavij jaḍaḥ // 5880 ityanudvegaśīlā ye bhavyā dhairyāvalambanāḥ / dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te // 5881 ityanyadupacāreṇa mitramanyat tu satyataḥ / tulye'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam // 5882 ityanyaraktacittā strībhujaṅgī hantyasaṃśayam // 5883 ityabuddhidhanādhānanidhānairvividhodayaiḥ / kūṭapaṇyairasāmānyais tāruṇyamativāhyate // 5884 ityarthalobhān mithyaiva vijñānakhyāpanecchavaḥ / mūrkhāḥ putramapi ghnanti na rajyet teṣu buddhimān // 5885 ityākhyāte pavanatanayaṃ maithilīvonmukhī sā tvāmutkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva / śroṣyatyasmāt paramavahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcidūnaḥ // 5886 ityādiguṇasaṃpanne lokayātrāvidi sthire / nirvṛtaḥ pitarīvāste yatra lokaḥ sa pārthivaḥ // 5887 ityādi dūṣyān saṃdūṣya prajānāmabhivṛddhaye / vinayañ śriyamutkarṣaṃ rājā śalyaṃ samuddharet // 5888 ityuktavatyā yadalopi lajjā sānaucitī cetasi naś cakāstu / smaras tu sākṣī tadadoṣatāyām unmādya yas tattadavīvadat tām // 5889 ityudgate śaśini peśalakāntadūtī- saṃlāpasaṃcalitalocanamānasābhiḥ / agrāhi maṇḍanavidhirviparītabhūṣā- vinyāsahāsitasakhījanamaṅganābhiḥ // 5890 ityetat tapaso devā mahābhāgyaṃ pracakṣate / sarvasyāsya prapaśyantas tapasaḥ puṇyamudbhavam // 5891 ityetāḥ kuṭilatarāḥ krūrācārā gatatrapāś capalāḥ / yo nāma vetti rāmāḥ sa strībhirṇaiva vañcyate matimān // 5892 ityevaṃ bahuhṛdayā bahujihvā bahukarāś ca bahumāyāḥ / tattvena satyarahitāḥ ko jānāti sphuṭaṃ veśyāḥ // 5893 ityevaṃ yoṣito rājan bhedasya vyasanasya ca / parābhavasya ca padaṃ sevetāśaṅkito'tha tāḥ // 5894 idaṃ kavivarairnityam ākhyānamupajīvyate / udayaprepsubhirbhṛtyair abhijāta iveśvaraḥ // 5895 idaṃ kiṃ te nyastaṃ valayini kare vaktrakamalaṃ na yuktaḥ kopo'yaṃ praṇayini nirāgasyapi jane / bruvāṇe mayyevaṃ śvasanaviṣamotkampitakucaṃ mṛgākṣyās tatkālaṃ nayanajalamevottaramabhūt // 5896 idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati / dhruvaṃ sa nīlotpalapatradhārayā samillatāṃ chettumṛṣirvyavasyati // 5897 idaṃ kṛtamidaṃ kāryam idamanyat kṛtākṛtam / evamīhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe // 5898 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama nanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu / purā yenaivaṃ me ciramanusṛtā cittapadavī sa evānyo jātaḥ sakhi paricitāḥ kasya puruṣāḥ // 5899 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam / na jātu kāmān na bhayān na lobhād dharmaṃ tyajej jīvitasyāpi hetoḥ // 5900 idaṃ jñeyamidaṃ jñeyam iti yas tṛṣitaś caret / api kalpasahasreṣu naiva jñeyamavāpnuyāt // 5901 idaṃ tat kālindītaṭamiha hi kaṃsāsurabhido yaśaḥ śṛṇvad vaktraṃ skhalitakavalaṃ gokulamabhūt / bhramād veṇukvāṇapraṇayamasṛṇottāramadhura- svarābhirgopībhirdiśi diśi samudgīrṇamaniśam // 5902 idaṃ tat snehasarvasvaṃ samamāḍhyadaridrayoḥ / acandanamanauśīraṃ hṛdayasyānulepanam // 5903 idaṃ tāvac citraṃ yadavanitale pārvaṇaśaśī kalaṅkādunmuktaḥ kimapi ca tadantarvilasati / pravālaṃ māṇikyaṃ kuvalayadalaṃ manmathadhanur manovīṇāvādadhvaniriti mahaccitramadharam // 5904 idaṃ te kenoktaṃ kathaya kamalātaṅkavadane yadetasmin hemnaḥ kaṭakamiti dhatse khalu dhiyam / idaṃ tad duḥsādhākramaṇaparamāstraṃ smṛtibhuvā tava prītyā cakraṃ karakamalamūle vinihitam // 5905 idaṃ tvihotpātayugaṃ prthivyāṃ mahābhayaṃ śākunikā vadanti / yad vāyaso maithunasaṃniviṣṭo dṛśyeta yad vā dhavalaḥ kadācit // 5906 idaṃ dūrvākāṇḍadyutimuṣi kapole katipayaiḥ śramāmbhobhiḥ kīrṇaṃ sahajabakulāmodasubhagam / samākāṅkṣe tāmrādharamanumanuṣva priyatame manojñaṃ te pātuṃ mukhakamalamāghrātumathavā // 5907 idaṃ nabhasi bhīṣaṇabhramadulūkakolāhale niśācaravilāsinīnivahadattanetrotsave / parisphurati nirbharapracurapaṅkamagnollasad- varāhakulamāṃsalaṃ prabalabandamandhaṃ tamaḥ // 5908 idaṃ nāsīn na cotpannaṃ na cāsīn na bhaviṣyati / tat tad brahmaiva sadrūpam idamitthamavasthitam // 5909 idaṃ nṛpaprārthibhirujjhito'rthibhir maṇipraroheṇa vivṛdhya rohaṇaḥ / kiyaddinairambaramāvariṣyate mudhā munirvindhyamarundha bhūdharam // 5910 idaṃ paramasundaraṃ tanupuraṃ kuraṅgīdṛśāṃ nivārya khalu śaiśavaṃ svayamanena nītaṃ balāt / tadāgamanaśaṅkayā makaraketunā kiṃ kṛtaṃ payodharadharādharau trivalivāhinīdustarau // 5911 idaṃ prakṛtyā viṣayairvaśīkṛtaṃ parasparastrīdhanalolupaṃ jagat / sanātane vartmani sādhusevite pratiṣṭhate daṇḍabhayopapīḍitam // 5912 idaṃ prāyo loke na paricitapūrvaṃ nayanayor na yācñā yat puṃsaḥ suguṇaparimāṇaṃ laghayati / viśadbhirviśvātmā svavapuṣi baliprārthanakṛte trapālīnairaṅgairyadayamabhavad vāmanatanuḥ // 5913 idaṃ maghonaḥ kuliśaṃ dhārāsaṃnihitānalam / smaraṇaṃ yasya daityastrīgarbhapātāya kalpate // 5914 idaṃ madaṃ candramasaḥ samantād asmatsapatnasya hariṣyatīti / yasmin purandhrīvadanasyalakṣmīṃ nijāṃ vyadhuḥ prābhṛtamambujāni // 5915 idaṃ yugasahasreṣu bhaviṣyadabhavad dinam / tadapyadyatvamāpannaṃ kā kathā maraṇāvadheḥ // 5916 idaṃ labdhamidaṃ naṣṭam idaṃ lapsye manoratham / idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām // 5917 idaṃ vaktraṃ sākṣād virahitakalaṅkaḥ śaśadharaḥ sudhādhārādhāraś cirapariṇataṃ bimbamadharaḥ / ime netre rātriṃdivamadhikaśobhe kuvalaye tanurlāvaṇyānāṃ jaladhiravagāhe sukhataraḥ // 5918 idaṃ viśvaṃ kuṭumbo na iti yeṣāṃ suniścayaḥ / te śāntāḥ paramodārāḥ keṣāṃ vandyā na sādhavaḥ // 5919 idaṃ viśvaṃ pālyaṃ vidhivadabhiyuktena manasā priyāśoko jīvaṃ kusumamiva gharmo glapayati / svayaṃ kṛtvā tyāgaṃ vilapanavinodo'pyasulabhas tadadyāpyucchvāso bhavati nanu lābho hi ruditam // 5920 idaṃ vyomasaromadhye bhāti candrasitotpalam / malino'ntargato yatra kalaṅko bhramarāyate // 5921 idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham / yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati // 5922 yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ / yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ // 5923 idaṃ śarīraṃ ślathasaṃdhi jarjaraṃ patatyavaśyaṃ pariṇāmadurvaham / kimauṣadhaṃ pṛcchasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba // 5924 idaṃ śītaṃ pāthaḥ pibata pathikā muñcata manāk pathaḥ śrāntiṃ kāntāsmṛtijanitacintādviguṇitām / iti sphītāpāṅgaṃ mṛdumadhuravāgbhaṅgihasitaṃ prapāpālīmālā harati taruṇānāṃ pathi gatim // 5925 idaṃ svajanadehajātanayamātṛbhāryāmayaṃ vicitramiha kenacid racitamindrajālaṃ nanu / kva kasya kathamatra ko bhavati tattvato dehinaḥ svakarmavaśavartinas tribhuvane nijo vā paraḥ // 5926 idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam / idaṃ yaśasyaṃ satatam idaṃ niḥśreyasaṃ param // 5927 idaṃ hi puṃsas tapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhadattayoḥ / avicyuto'rthaḥ kavibhirnirūpito yaduttamaślokaguṇānuvarṇanam // 5928 idaṃ hi prāṇayaśasaṃ krayavikrayapattanam / svāmisatkāraśalyānām atraivoddharaṇī kriyā // 5929 idaṃ hi māhātmyaviśeṣasūcakaṃ vadanti cihnaṃ mahatāṃ manīṣiṇaḥ / mano yadeṣāṃ sukhaduḥkhasaṃbhave prayāti no harṣaviṣādavaśyatām // 5930 idaṃ hi vaidagdhyarahasyamuttamaṃ paṭhen na sūktiṃ kavimāninaḥ puraḥ / na kevalaṃ tāṃ na vibhāvayatyasau svakāvyabandhena vināśayatyapi // 5931 idamananyaparāyaṇamanyathā hṛdayasaṃnihite hṛdayaṃ mama / yadi samarthayase madirekṣaṇe madanabāṇahato'smi hataḥ punaḥ // 5932 idamanucitamakramaś ca puṃsāṃ yadiha jarasyapi mānmatho vikāraḥ / yadapi ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // 5933 idamanuditahotuḥ ko'pi homāvasāna- jvaladanalamavādīt kuṇḍamākhaṇḍalasya / maṇighaṭamabhiṣeke prātarasyocureke kalitakiraṇatoyaṃ maṇḍalaṃ caṇḍabhāsaḥ // 5934 idamantaramupakṛtaye prakṛticalā yāvadarthisaṃpadiyam / vipadi niyatodayāyāṃ punarupakartuṃ kuto'vasaraḥ // 5935 idamandhaṃ tamaḥ kṛtsnaṃ jāyeta bhuvanatrayam / yadi śabdāhvayaṃ jyotir ā saṃsārān na dīpyate // 5936 idamanyac ca devarṣe rahasyaṃ sarvayoṣitām / dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyāḥ // 5937 idamapaṭu kapāṭaṃ jarjaraḥ pañjaro'yaṃ viramati na gṛhe'smin krūramārjārayātrā / śuka mukulitajihvaṃ sthīyatāṃ kiṃ vacobhis tava vacanavinode nādaraḥ pāmarāṇām // 5938 idamaparamadbhutatamaṃ yuvatisahasrairvilupyamānasya / vṛddhirbhavati na hānir yat tava saubhāgyakoṣasya // 5939 idamapāsya virāgi parāgiṇīr alikadambakamamburuhāṃ tatīḥ / stanabhareṇa jitastabakānaman- navalate valate'bhimukhaṃ tava // 5940 idamapratimaṃ paśya saraḥ sarasijairvṛtam / sakhe mā jalpa nārīṇāṃ nayanāni dahanti mām // 5941 idamamṛtamameyaṃ seyamānandasindhur madhumadhuramapīdaṃ kiṃcidantardhunoti / yadayamudayalīlīlālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhiryāti kālaḥ // 5942 idamamlānamānāyā lagnaṃ stanataṭe tava / chādyatāmuttarīyeṇa navaṃ nakhapadaṃ sakhi // 5943 idamayuktamaho mahadeva yad varatanoḥ smarayatyanilo'nyadā / smṛtasayauvanasoṣmapayodharān satuhinas tu hinastu viyoginaḥ // 5944 idamaśiśirairantastāpād vivarṇamaṇīkṛtaṃ niśi niśi bhujanyastāpāṅgaprasāribhiraśrubhiḥ / anabhilulitajyāghātāṅkaṃ muhurmaṇibandhanāt kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate // 5945 idamasulabhavastuprārthanādurnivāraṃ prathamamapi mano me pañcabāṇaḥ kṣiṇoti / kimuta malayavātonmūlitāpāṇḍupatrair upavanasahakārairdarśiteṣvaṅkureṣu // 5946 idamaskhalitaṃ dhāraya vāraya paruṣākṣarā vācaḥ / ekaḥ sakalajanānāṃ jagati ripuḥ paruṣavāk puruṣaḥ // 5947 idamahaṃ karuṇāmṛtasāgaraṃ śaśikiśoraśiromaṇimarthaye / vrajatu janmani janmani me vapur bhavadupāsanasādhanatāmiti // 5948 idamābhāti gagane bhindānaṃ saṃtataṃ tamaḥ / amandanayanānandakaraṃ maṇḍalamaindavam // 5949 idamidamiti bhūruhāṃ prasūnair muhuratilobhayatā puraḥpuro'nyā / anurahasamanāyi nāyakena tvarayati rantumaho janaṃ manobhūḥ // 5950 idamidamiti samyak karmaṇā yojanīyaṃ niyatamiti vicintya prāpayedīhamānaḥ / sunayapihitarandhraḥ prākṛto yasya vargaḥ kṣitipatirupabhuṅkte sa trivargaṃ cirāya // 5951 idamucchvasitālakaṃ mukhaṃ tava viśrāntakathaṃ dunoti mām / niśi suptamivaikapaṅkajaṃ viratābhyantaraṣaṭpadasvanam // 5952 idamuddiśya vayasyāḥ svasamīhitadaivataṃ namata / yamunaiva jānudaghnī bhavatu na vā nāviko'stvaparaḥ // 5953 idamupahitasūkṣmagranthinā skandhadeśe stanayugapariṇāhācchādinā valkalena / vapurabhinavamasyāḥ puṣyati svāṃ na śobhāṃ kusumamiva pinaddhaṃ pāṇdupatrodareṇa // 5954 idamubhayabhittisaṃtata- hāraguṇāntargataikakucamukulam / guṭikādhanuriva bālā- vapuḥ smaraḥ śrayati kututena // 5955 idametat kariṣyāmi tata etad bhaviṣyati / saṃkalpaḥ kriyate yo'yaṃ na taṃ mṛtyuḥ pratīkṣate // 5956 idameva kalerasya madavisphūrjitaṃ mahat / yan me manorathāvāptiḥ na rāmabhajanādapi // 5957 idameva narendrāṇāṃ svargadvāramanargalam / yadātmanaḥ pratijñā ca prajā ca paripālyate // 5958 idameva paraṃ maurkhyam upāyaistribhirujjhitam / parākramante yuddheṣu samamevobhaye bhaṭāḥ // 5959 idameva mahad dhairyaṃ dhīrāṇāṃ sutapasvinām / vighnavantyapi saṃprāpya yad vighnairna vihanyate // 5960 idameva hi janmaphalaṃ jīvitaphalametadeva yat puṃsām / laṭahanitambavatījana- saṃbhogasukhena yāti tāruṇyam // 5961 idameva hi nirṇītaṃ paiśunyād duḥkhasaṃgamaḥ / anyārthaṃ khanato gartaṃ kūpe pātaḥ suniścitaḥ // 5962 idameva hi pāṇḍityaṃ cāturyamidameva hi / idameva subuddhitvam āyādalpataro vyayaḥ // 5963 idameva hi pāṇḍityam iyameva kulīnatā / ayameva paro dharma āyādalpataro vyayaḥ // 5964 idānīṃ tīvrābhirdahana iva bhābhiḥ parigato mamāścaryaṃ sūryaḥ kimu sakhi rajanyāmudayate / ayaṃ mugdhe candraḥ kimiti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kimiha viparītaṃ na bhavati // 5965 idānīṃ tu mayā jñātaṃ tyāgān nāsti paraṃ sukham / nāsti vidyāsamaṃ cakṣur nāsti cakṣuḥsamaṃ balam // 5966 idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ śikhānāmābandhaḥ sphurati śukacañcūpuṭanibhaḥ / tataḥ strīṇāṃ hanta kṣamamadharakāntiṃ kalayituṃ samantān niryāti sphuṭasubhagarāgaṃ kisalayam // 5967 idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām / sphurallomaśyāmacchagalaśiśukarṇapratisama- cchadāgrābhis tvagbhirvalayitakarīrās taṭabhuvaḥ // 5968 idānīṃ santu kāvyāni bahūni jagatītale / yadādarśamayaṃ kāvyam ādyaṃ tat tu tadeva hā // 5969 idānīmaṅgamakṣāli racitaṃ cānulepanam / idānīmeva te kṛṣṇa dhūlīdhūsaritaṃ vapuḥ // 5970 idānīmarghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ / udañcaddorvallīraṇitavalayābhiryuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ // 5971 inaḥ sa eva sevyo yaḥ svālokena sudhāmucā / dvijendramaṇḍalaṃ kṣīṇaṃ samagrayati saṃpadā // 5972 indindirairnirbharagarbhamīṣad- unmeṣavaccampakapuṣpamāsīt / hiraṇmayaṃ śāsanalekhahetoḥ sajjaṃ maṣībhāṇḍamiva smarasya // 5973 indindiro marande vimukho yadi kiṃ nu madhuni māhātmyam / rasiko vāñchati no cet rāgādharabimbamasya ko bhūmā // 5974 indīvaraṃ locanayos tulāyai nirmāya yatnena vidhiḥ kadācit / atulyatāṃ vīkṣya tato rajāṃsi nikṣipya cikṣepa sa paṅkamadhye // 5975 indīvaradalaśyāmam indirānandakandalam / vandārujanamandāraṃ vande'haṃ yadunandanam // 5976 indīvaraśyāmatanurnṛpo'sau tvaṃ rocanāgauraśarīrayaṣṭiḥ / anyonyaśobhāparivṛddhaye vāṃ yogas taḍittoyadayorivāstu // 5977 indīvarasyāntarametadasyā netrotpalasyāpi yato himāṃśoḥ / tviṣo'pi naikaṃ sahate mukhākhyam ākramya tasthāvaparaṃ śaśāṅkam // 5978 indīvarākṣi tava tīvrakaṭākṣabāṇa- pātavraṇe dvitayamauṣadhameva manye / ekaṃ tavādharasudhārasapānamanyad uttuṅgapīnakucakuṅkumapaṅkalepaḥ // 5979 indīvarākṣyāḥ sphuṭavidrumoṣṭhyāḥ saṃketamuddiśya vane carantyāḥ / cauraiḥ samastābharaṇāni hṛtvā nāsāmaṇirno'pahṛtaḥ kimetat // 5980 indīvareṇa nayanaṃ mukhamambujena kundena dantamadharaṃ navapallavena / aṅgāni campakadalaiḥ sa vidhāya vedhāḥ kānte kathaṃ ghaṭitavānupalena cetaḥ // 5981 indīvarodarasahodarameduraśrīr vāso dravatkanakavṛndanibhaṃ dadhānaḥ / āmuktamauktikamanoharahāravakṣāḥ ko'yaṃ yuvā jagadanaṅgamayaṃ karoti // 5982 induṃ kairaviṇīva kokapaṭalīvāmbhojinīvallabhaṃ meghaṃ cātakamaṇḍalīva madhupaśreṇīva puṣpavrajam / mākandaṃ pikasundarīva ramaṇīvātmeśvaraṃ proṣitaṃ cetovṛttiriyaṃ sadā nṛpavara tvāṃ draṣṭumutkaṇṭhate // 5983 induṃ taṇḍulakhaṇḍamaṇḍalaruciṃ nityoditaṃ jātucid darśe meghagharaṭṭaghaṭṭanagaladdehaṃ vidhatte vidhiḥ / nūnaṃ lokahitecchayā kirati yat saṃtarpaṇaṃ sarvataḥ śubhrādabhraviśiṣṭapiṣṭaruciraṃbhūmau tuṣāraṃ divaḥ // 5984 induṃ nindati cakravākayugalaṃ bhāsāṃ nidhiṃ kauśikaḥ svādukṣīramarocakī sukṛtinaṃ pāpī jaḍaḥ paṇḍitam / tyaktaṃ sarvajanaiḥ khalaḥ kaṭuvacā grāmyaḥ pumān nāgaraṃ kaḥ paitāmahagolake'tra nikhilaiḥ saṃmānito vartate // 5985 induṃ nindati candanaṃ na sahate mallīsrajaṃ nekṣate hāraṃ dveṣṭi sitābjamujjhati bisastomaṃ nigṛhṇāti ca / śrībhūpāla mahīdhareṣu vipineṣvambhodhitīreṣu ca tvatkīrtis tvadaripriyā ca vilasatyuccaiḥ sphuratpāṇḍimā // 5986 induṃ nindati candanaṃ na sahate vidveṣṭi paṅkeruhaṃ hāraṃ bhāramavaiti naiva kurute karpūrapūre manaḥ / svargaṅgāmavagāhate himagiriṃ gāḍhaṃ samāliṅgate yatkīrtirvirahātureva na manāgekatra viśrāmyati // 5987 induṃ nindati taskaro gṛhapatiṃ jāro suśīlaṃ khalaḥ sādhvīmapyasatī kulīnamakulo jahyāj jarantaṃ yuvā / vidyāvantamanakṣaro dhanapatiṃ nīcaś ca rūpojjvalaṃ vairūpyeṇa hataḥ prabuddhamabudhotkṛṣṭaṃ nikṛṣṭo janaḥ // 5988 induṃ nindati padmakhaṇḍakadalītalpaṃ na vā manyate karpūraṃ kirati prayāti na ratiṃ prāleyadhārāgṛhe / kiṃ vānyat tava viprayogaśikhinā sā dahyamānā muhus tvāmantarhṛdayasthitaṃ davabhayān netrāmbubhiḥ siñcati // 5989 induṃ nindatu nāma vātha nalinīṃ nindantu cakrāhvayā naivānena sudhākarasya suṣamāhānirna vā duryaśaḥ / etenaiva kṛtārthatāsya janatā yanmodamālambate yajjyotsnāsu ciraṃ cakorapariṣac cañcūpuṭaṃ nyasyati // 5990 induṃ mukhād bahutṛṇaṃ tava yad gṛṇanti nainaṃ mṛgas tyajati tan mṛgatṛṣṇayaiva / atyeti mohamahimā na himāṃśubimba- lakṣmīviḍambimukhi vittiṣu pāśavīṣu // 5991 induṃ vetti divākaraṃ malayajaṃ dāvānalaṃ manyate jānātyambujamulmukaṃ kalayati prāleyatalpaṃ citām / hārāṅgārakadarthitena manasā sṛṣṭiṃ samastāmimāṃ saṃpratyagnimayī na vetti subhagā tyaktā varākī tvayā // 5992 induḥ kiṃ kva kalaṅkaḥ sarasijametat kimambu kutra gatam / lalitasavilāsavacanair mukhamiti hariṇākṣi niścitaṃ parataḥ // 5993 induḥ prayāsyati vinaṅkṣyati tārakaśrīḥ sthāsyanti līḍhatimirā na maṇipradīpāḥ / andhaṃ samagramapi kīṭamaṇe bhaviṣyaty unmeṣameṣyati bhavānapi durametat // 5994 induprabhārasavidaṃ vihagaṃ vihāya kīrānane sphurasi bhārati kā ratis te / ādyaṃ yadi śrayasi jalpatu kaumudīnāṃ govindarājavacasāṃ ca viśeṣameṣaḥ // 5995 indubimbādivotkīrṇaṃ padmagarbhādivoddhṛtam / vadanaṃ tava tanvaṅgi vimṛśadbhirvibhāvyate // 5996.1 indubhāskarayoryatra nabhaḥsaṃcārakhinnayoḥ / patākāḥ pavanādhūtāḥ bhajante tālavṛntatām // 5996.2 indumindumukhi lokaya lokaṃ bhānubhānubhiramuṃ paritaptam / vījituṃ rajanihastagṛhītaṃ tālavṛntamiva nālavihīnam // 5997 indumindradigasūta sarasvān uttaraṅgabhujarājiranṛtyat / ujjaharṣa jhaṣaketuravāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam // 5998 indumukhī kumudākṣī rambhorū kamalacārukaracaraṇā / amṛtadravalāvaṇyā hṛdayagatā devi kiṃ dahasi // 5999 indurinduriti kiṃ durāśayā bindureṣa payaso vilokyate / nanvidaṃ vijayate mṛgīdṛśaḥ śyāmakomalakapolamānanam // 6000 indurmūrdhni śivasya śailaduhiturvakro nakhāṅkaḥ stane deyād vo'bhyudayaṃ dvayaṃ tadupamāmālambamānaṃ mithaḥ / samvādaḥ praṇavena yasya dalatā kāyaikatāyāṃ tayor ūrdhvadvāravicintitena ca hṛdi dhyātasvarūpeṇa ca // 6001 induryatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ / svādhīnāmanukūlinīṃ svagṛhiṇīmāliṅgya yat supyate tat kiṃ prema gṛhāśramavratamidaṃ kaṣṭaṃ samācaryate // 6002 induryadyudayādrimūrdhni na bhavatyadyāpi tan mā sma bhūn nāsīre'pi tamaḥsamuccayamamūrunmūlayanti tviṣaḥ / apyakṣṇormudamudgiranti kumudairāmodayante diśaḥ saṃpratyūrdhvamasau tu lāñchanamabhivyaṅktuṃ prakāśiṣyate // 6003 indurlipta ivāñjanena jaḍitā dṛṣṭirmṛgīṇāmiva pramlānāruṇimeva vidrumadalaṃ śyāmeva hemaprabhā / kārkaśyaṃ kalayā ca kokilavadhūkaṇṭheṣviva prastutaṃ sundaryāḥ purataśca hanta śikhināṃ barhāḥ sagarhā iva // 6004 induvratasahasraṃ tu cared yaḥ kāyaśodhanam / pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau // 6005 indus tvadyaśasā jito'vanipate bhāsāṃnidhis tejasā kandarpo vapuṣā sudhājalanidhirvāco vilāsena ca / tathyaṃ te jayaśīlametadadhunā tvaddānamaddainyayor madhye kaṃ nu vijeṣyatīti viṣaye dolāyate me manaḥ // 6006 indūdayaś candanaminduvaktraś caitras tathā yasya mahāya saṃpat / vapuś ca śṛṅgāramayaṃ sa manye saṃtāpakas tvaṃ haravahniyogāt // 6007 indoḥ kalākalāpena paṅktikramaniveśinā / sarvaduḥkhāpanodāya bālakānāṃ kṛtā bhujāḥ // 6008 indoḥ kāntiṃ jaḍatarakarān mattanāgād gatiṃ vā trastān netre harasi hariṇāt tatra kiṃ nāma citram / etac citraṃ punariha jagajjaitrakandarpacāpa- śrīsarvasvaṃ yadapaharasi preyasi bhrūvilāsaiḥ // 6009 indoḥ kiṃ druhiṇasya vā surapateḥ kiṃ vā kṛtāntasya vā kiṃ bhūteśa diśāsthi bhūṣaṇagaṇeśvākṛṣya deyaṃ mayā / itthaṃ maṇḍanamandirodaracaravyāhārato bhīkarāt bhītā yasya surāḥ prasādhanavidhau pāyāt sa vaḥ śaṃkaraḥ // 6010 indoḥ saṃkṣayarakṣiṇākṣatasudhā kiṃ vedhasā nirmitā kiṃ dhairyāpaharā harasya vihitā kāmena kāntā tanuḥ / kiṃ tāruṇyavasantakāntilalitā śṛṅgārasiktā latā kiṃ lāvaṇyataraṅgiṇī punariyaṃ janmāntarāptā ratiḥ // 6011 indoragatayaḥ padme sūryasya kumudeṃ'śavaḥ / guṇās tasya vipakṣe'pi guṇino lebhire'ntaram // 6012 indorasya triyāmāyuvatikucataṭīcandanasthāsakasya vyomaśrīcāmarasya tripuraharajaṭāvallarīkorakasya / kaṃdarpakṣoṇipālasphaṭikamaṇigṛhasyaitadākha ṇḍalāśā- nāsāmuktāphalasya sthagayati jagatīṃ ko'pi bhāsāṃ vilāsaḥ // 6013 indorivāsya purato yad vimukhī sāpavāraṇā bhramasi / tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam // 6014 indorekakalāyā rudreṇoddhṛtya mūrdhani dhṛtāyāḥ / sthānamiva tucchametat kalaṅkarūpeṇa pariṇamati // 6015 indorlakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir diṅnāgānāṃ madajalamasībhāñji gaṇḍasthalāni / adyāpyurvīvalayatilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // 6016 indoś candanabindunaiva daśanacchāyaṃ tadīyaṃ mukhaṃ cakraṃ locanabhallamārjanavidhau śāṇasya tat kuṇḍalam / bhinnānāṃ kucakandarā smitasudhākulyeva muktāvalī pādābje dhvanadindranīlavalayaṃ rolambamālaiva sā // 6017.1 indau nindyā cakorairasamayati niśājāgaraḥ puṇḍarīkaiḥ bhṛṅgaiḥ śīdhunyasaṅgaḥ śaradi samadhikā glānirindīvaraiśca / bhrūbhaṅge yasya vairākarayuvatidṛśāmekamevopamānaṃ paśyāmyaśrāntabāṣpaprakaramayajharīgūḍ hacārāś camaryaḥ // 6017.2 indraṃ dvyakṣadharaṃ tvamanthamudadhiṃ pañcānanaṃ padmajaṃ sindhuṃ svādujalaṃ śivaṃ sitagalaṃ kāmaṃ ca sadvigraham / śailān pakṣadharāṃs tathaiva ca hayāṃl lakṣmīpatiṃ piṅgalaṃ dṛṣṭaṃ sarvamidaṃ kvacin na raghurāḍdattaṃ svayaṃ hāritam // 6018 indraṃ vai ṣaṇḍhamāhurmalinamuḍupatiṃ mādhavaṃ gopasūnuṃ vyāsaṃ matsītanūjaṃ gatarasamudadhiṃ pāvakaṃ sarvabhakṣam / veśyāputraṃ vasiṣṭhaṃ janapadavacanaiḥ pāṇḍavāś cānyajātā itthaṃ saṃcintya mahyaṃ kathaya narapate kasya doṣā na santi // 6019 indraḥ prakṣubdhacitto diśi diśi sakalān dikpatīn sāvadhānān kurvan vajrāstrapāṇiḥ suravaravalitāṃ devasenāṃ nigṛhya / svargadvāre yadīyoddhatabalinihataprauḍhaḍhakkāninādaṃ śrutvātiṣṭhat prakampatkucakalaśataṭīkinnarīgīyamānaḥ // 6020 indraḥ pradhānaṃ divi daivateṣu vipro manuṣyeṣu nadīṣu gaṅgā / gāvaḥ paśuṣveṣu dhaneṣu dhānyaṃ sarvatra gātrasya śiraḥ pradhānam // 6021.1 indragopakaparamparā bhṛśaṃ kānaneṣu śuśubhe visarpiṇī / prāvṛṣaḥ sarabhasāgamāc cyutā padmarāgaghaṭiteva karṇikā // 6021.2 indragopairbabhau bhūmir nicitaiva pravāsinām / anaṅgabāṇairhṛdbhedasrutalohitabindubhiḥ // 6022 indrajic caṇḍavīryo'si nāmnaiva balavānasi / dhik dhik pracchannarūpeṇa yudhyase'smadbhayākulaḥ // 6023 indranīlaśukapakṣakomalā śaṅkhakundakumudendusaṃnibhā / taptakāñcanavikāsicampaka- spardhinī vasumatī praśasyate // 6024 indras tvaṃ nṛpa sundarī tava śacī putro jayantopamo gehaṃ bhāti ca vaijayantasadṛśaṃ nāgo'bhramorvallabhaḥ / itthaṃ bodhakarairasatyavacanaiḥ svairaṃ stutaḥ svaṃ hariṃ vetti prasphuṭavikramaṃ sa mahimā jñeyo harermāyinaḥ // 6025 indrasya vajreṇa hato vṛtrāsuramahāyaśāḥ / medasā sarvavicchinnaṃ tadarthamupalepanam // 6026 indrasyārkasya vāyoś ca yamasya varuṇasya ca / candrasya ca pṛthivyāś ca nṛpaḥ saptaguṇo bhavet // 6027 indrāt prabhutvaṃ jvalanāt pratāpaṃ krodho yamād vaiśravaṇāc ca vittam / parākramaṃ rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram // 6028 indrādyā lokapālā harividhutapanā nāgavidyādharādyā dveṣyāḥ sarve'pi devāḥ priya tava varadaḥ ko'sti vandyo garīyān / śrutvā vācaṃ priyāyā iti daśamukhataḥ prāha vākyaṃ daśāsyaḥ śūlī śaṃbhuḥ pinākī śivabhavapaśupaḥ śarva īśaś ca bhargaḥ // 6029 indrādyaiḥ kiṃ pradattaṃ pradiśasi dhavalaṃ dhāma dhanyaṃ yadebhyo mahyaṃ yan nāpi dhatse tṛṇaghaṭitakuṭīṃ kiṃ mayā te'parāddham / viśvebhyo viśvamātarvitarasi yadi vā śarma karmānusāri prottuṅgāyāḥ kṛpāyās tava tuhinagireḥ putri kutropayogaḥ // 6030 indrānilayamārkāṇām agneś ca varuṇasya ca / candravitteśayoś cāpi mātrā nirhṛtya śāśvatīḥ // 6031 indrābhyarthanayā pūrvaṃ bharatāya caturmukhaḥ / pramodāya mahendrasya nāṭyaṃ samupadiṣṭavān // 6032 indrāya vīkṣamāṇas tanmukhamāsvādayannanantāya / spṛhayāmi cādya dayitām āliṅgan kārtavīryāya // 6033 indriyaṃ vijitaṃ yena tenaiva bhuvanaṃ jitam / yaś cendriyaiḥ parābhūtaḥ sa sarvatra parājitaḥ // 6034 indriyasyendriyasyārthe rāgadveṣau vyavasthitau / tayorna vaśamāgacchet tau hyasya paripanthinau // 6035 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam / jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ // 6036 indriyāṇāṃ jaye śūro dharmaṃ carati paṇḍitaḥ / satyavādī bhaved vaktā dātā bhavati vā na vā // 6037 indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam / tato'sya kṣarati prajñā dṛteḥ pādādivodakam // 6038 indriyāṇāṃ nirodhena rāgadveṣakṣayeṇa ca / ahiṃsayā ca bhūtānām amṛtatvāya kalpate // 6039 indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam / saṃniyamya tu tānyeva tataḥ siddhiṃ niyacchati // 6040 indriyāṇāṃ prasaṅgena dharmasyāsevanena ca / pāpān saṃyānti saṃsārān avidvāṃso narādhamāḥ // 6041 indriyāṇāṃ prasṛṣṭānāṃ hayānāmiva vartmasu / dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam // 6042 indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu / saṃyame yatnamātiṣṭhed vidvān yanteva vājinām // 6043 indriyāṇāṃ hi caratāṃ yan mano'nuvidhīyate / tadasya harati prajñāṃ vāyurnāvamivāmbhasi // 6044 indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhileṣu yā / bhūteṣu satataṃ tasyai vyāptyai devyai namo namaḥ // 6045 indriyāṇāmanutsargo mṛtyunā na viśiṣyate / atyarthaṃ punarutsargaḥ sādayed daivatānyapi // 6046 indriyāṇi ca saṃyamya rāgadveṣavivarjitaḥ / samaduḥkhasukhaḥ śāntaḥ tattvajñaḥ sādhurucyate // 6047 indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ / manasas tu parā buddhir yo buddheḥ paratas tu saḥ // 6048 indriyāṇi paśūn kṛtvā vedīṃ kṛtvā tapomayīm / ahiṃsāmāhutiṃ kṛtvā ātmayajñaṃ yajāmyaham // 6049 indriyāṇi purā jitvā jitaṃ tribhuvanaṃ tvayā / smaradbhariva taidvairam indriyaireva nirjitaḥ // 6050 indriyāṇi pramāthīni harantyapi yatermanaḥ // 6051 indriyāṇi manaḥ prāṇo jñānamāyuḥ sukhaṃ dhṛtiḥ / dhāraṇā preraṇaṃ duḥkham icchāhaṅkāra eva ca // 6052 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau / tasyaitadātmajaṃ sarvam anāderādimicchataḥ // 6053 indriyāṇi mano buddhir asyādhiṣṭhānamucyate / etairvimohayatyeṣa jñānamāvṛtya dehinam // 6054 indriyāṇi mahat prepsur niyacchedarthadharmayoḥ / indriyairniyatairbuddhir vardhate'gnirivendhanaiḥ // 6055 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca / nigṛhya samavāyena pratyāhāramupakramet // 6056 indriyāṇyanupakleśya labhyaṃ śreyo gṛhāśrame / atasturyāśramaṃ prāhur abādhanyāyabādhitam // 6057 indriyāṇyantaraṅgāṇi pātayanti yathā janān / abhyantarās tathā rāṣṭre bhṛtyāḥ svārthaparāyaṇāḥ // 6058 indriyāṇyeva tat sarvaṃ yat svarganarakāvubhau / nigṛhītavisṛṣṭāni svargāya narakāya ca // 6059 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ / atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // 6060 indriyairindracandrādyā hrepitā yaiḥ surā api / aparimlānamānatvaṃ tairmartyasyāthavā katham // 6061 indriyairindriyārtheṣu vartamānairanigrahaiḥ / tairayaṃ tāpyate loko nakṣatrāṇi grahairiva // 6062 indro nindati vāhamāha dinakṛttvarvvācamevārvataś cañcūrnyañcati kiṃ na pannagariporantastrapodrekataḥ / vātaḥ khañjati paṅgupuñjati manorājirbbhavadvājiṣu dbeṣādājiṣu vairiṇāmabhimukhaṃ dhāvatsu yāvat sukham // 6063 indro yacchatamanyurasti dahano yat pāvako'pyantakaḥ kīnāśo dhanado vimānanirataḥ pāśī jalānāṃ patiḥ / īśaḥ kāmaharaś calo yadanilo yannairṛto rākṣasas tan nānyo'vanilokapāla bhavataḥ kaścit samaḥ syād guṇaiḥ // 6064 indro yamo'si varuṇo'si hutāśano'si brahmā haro harirasītyasakṛd yaduktiḥ / bhūpālamaulimaṇirañjitapādapīṭha tasyānṛtasya phalamindhanamudvahāmi // 6065 ibhakumbhatuṅgakaṭhinetaretara- stanabhāradūravinivāritodarāḥ / pariphullagaṇḍaphalakāḥ parasparaṃ parirebhire kukurakauravastriyaḥ // 6066 ibhyā yadi nṛpadvāre saṃmanyante kimadbhutam / idānīṃ vibudhadvāre teṣāmeva puraskriyā // 6067 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam / gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam // 6068 imaṃ tilasumāyitaṃ yuvatināsikāsaṃpuṭaṃ vibhāvya sumanojano manasi modamāpadyate / sakhe bhujagamutphaṇaṃ saviṣaphūtkṛtāhaṃkṛtaṃ vibhāvaya na tatspṛhāṃ kuru jahīhi taddṛśyatām // 6069 imaṃ parityajya paraṃ raṇādariḥ svameva bhagnaḥ śaraṇaṃ budhāviśat / na vetti yat trātumitaḥ kṛtasmayo na durgayā śailabhuvāpi śakyate // 6070 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam / guruśuśrūṣayā tveva brahmalokaṃ samaśnute // 6071 imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti / vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena // 6072 imāṃ parīpsurdurjāte parābhibhavakātarām / bhartṛpriyaḥ priyairbhartur ānṛṇyamasubhirgataḥ // 6073 imāṃ vidhātuṃ bhujavallimujjvalāṃ gṛhītasāraṃ vidhinā natabhruvaḥ / kaṭhorabhāvapriyameva kevalaṃ mṛṇālamantastaralaṃ kuto'nyathā // 6074 imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām / mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ // 6075 imāni prāyaśas tāni veśyāsvevaṃ pradāpayet / sā muñcatyacirāt sarvam upabhogaṃ tadātmanaḥ // 6076 imā yadi bhavanti no galitayauvanā nīrucas tadā kamalalocanās taruṇamāninīrmā mucat / vilāsamadavibhramān bhramati luṇṭhayatrī jarā yato bhuvi vadhus tato bhavati niḥspṛhas tanmukhe // 6077 imā rūpasthānasvajanatanayadravyavanitā- sutālakṣmīkīrtidyutiratimatiprītidhṛtayaḥ / madāndhastrīnetraprakṛticapalāḥ sarvabhavinām aho kaṣṭaṃ martyas tadapi viṣayān sevitumanāḥ // 6078 imāstāḥ kastūrīprakharakhuraṭaṅkakṣatataṭās taṭinyo'raṇyānīmanu kamalinīcchannasalilāḥ / jale yāsāṃ haṃsā bisakisalayagrāsarasikāḥ salīlaṃ līyante yuvatigatividyaikaguravaḥ // 6079 imāstā vindhyādreḥ śukaharitavaṃśīvanaghanā bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ / latākuñje yāsāmupanadi rataklāntaśabarī- kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ // 6080 imā hindolāsu bhramitamahasaḥ kuṅkumarucā trapārūpākārās taralatarahārāś caladṛśaḥ / udañcatkāñcīnāṃ bahalataraghoṣairmanasija- trilokīsamrājo dadhati jayaghaṇṭālininadam // 6081 ime tāruṇyaśrīnavaparimalāḥ prauḍhasurata- pratāpaprārambhāḥ smaravijayadānapratibhuvaḥ / ciraṃ cetaścaurā abhinavavikāraikaguravo vilāsavyāpārāḥ kimapi vijayante mṛgadṛśām // 6082 ime padme nāmbhaḥ pulinataṭametan na taṭinī khametan na vyāptiḥ stabakayugametan na latikā / pravālo'yaṃ nābdhiḥ śiśirakiraṇo'yaṃ na rajanī ghano'yaṃ na prāvṛṭ śiva śiva vidheḥ śilparacanā // 6083 ime mama dhanāṅgajasvajanavallabhādehajā- suhṛjjanakamātulaprabhṛtayo bhṛśaṃ vallabhāḥ / mudheti hatacetano bhavavane ciraṃ khidyate yato bhavati kasya ko jagati vālukāmuṣṭivat // 6084 ime hi dainyena nimīlitekṣaṇā muhuḥ skhalanto vivaśās turaṅgamāḥ / gajāś ca saptacchadadānagandhino nivedayantīva raṇe nivartanam // 6085 imau rambhāstambhau dviradapatikumbhadvayamidaṃ tadetal līlābjaṃ śaradamṛtaraśmiḥ sphuṭamayam / kimaṅge tanvaṅgyāḥ kalayati jagat kāntamadhikaṃ yadetasyāṃ śaśvat paravaśamivonmattamiva ca // 6086 iyaṃ kalāvilāsinī kalāvatī samīpagā dhṛtāravindalocanā manojaśokamocanā / navīnanīradacchaṭāsamānakeśabhūṣitā na kasyacij janasya cittavṛttitāpakhaṇḍitā // 6087 iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam / dhruvaṃ manojñā vyataradyaduttaraṃ miṣeṇa bhṛṅgāradhṛteḥ karadvayī // 6088 iyaṃ gehe lakṣmīriyamamṛtavartirnayanayor asāvasyāḥ sparśo vapuṣi bahulaś candanarasaḥ / ayaṃ bāhuḥ kaṇṭhe śiśiramasṛṇo mauktikasaraḥ kimasyā na preyo yadi paramasahyastu virahaḥ // 6089 iyaṃ gauruddāmā tava nibiḍabandhāpi hi kathaṃ na vaidarbhādanyat spṛśati sulabhatve'pi hi katham / avandhyā ca khyātā bhuvi kathamagamyā kavivṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ // 6090 iyaṃ gaurekā naḥ kvacidapi na saṃyojanavidhāv amuṣyāḥ paśyāmo rasabharamucaṃ kāṃcidaparām / gale baddhā dadhmo yadi na dhṛtiruddāmavidhṛtau bhayaṃ gocorebhyas tadiha ka upāyaḥ prabhavatu // 6091 iyaṃ ghaṭī mattagajendragāminī- vicitrasiṃhāsanasaṃsthitā sadā / anekarāmājanalālitā paraṃ vidhervaśāt saiva satī prajārthinī // 6092 iyaṃ cidrūpāpi prakaṭajaḍarūpā bhagavatī yadīyāmbhobindurvitarati hi śaṃbhorapi padam / punānā dhunvānā nikhilamapi nānāvidhamaghaṃ jagat kṛtsnaṃ pāyādanudinamapāyāt suradhunī // 6093 iyaṃ tāval līlā yadadhiruruhe vṛddhavṛṣabho yadunnehe ruṇḍaṃ yadiha citibhasmāpi lilipe / ayaṃ ko vyāpāro yadatilaki bhāle hutavaho yadagraivi vyālo yadakavali hālāhalamapi // 6094 iyaṃ te jananī prāptā tvadālokanatatparā / snehaprasnavanirbhinnam udvahantī stanadvayam // 6095 iyaṃ triyāmā śatayāmadhāriṇī sudhākarādagnirudeti sarvataḥ / tanoti tāpaṃ mṛducandanānilo vidhau viruddhe hi vipat pade pade // 6096 iyaṃ tvabhinnamaryādaiḥ svanuśiṣṭaiḥ kṛtātmabhiḥ / sarvaṃsahairupāyajñair amūḍhaireva dhāryate // 6097 iyaṃ dhatte dhīre malayajasamīre na ca mudaṃ na padmānāṃ vṛnde lalitamakarande'pi ramate / na vā sā sānandā bhavati navakundāvalikule tadetasyā bādhāharamapi samādhānamiha kim // 6098 iyaṃ pallī bhillairanucitasamārambharasikaiḥ samantādākīrṇā viṣaviṣamabāṇapraṇayibhiḥ / tarorasya skandhe gamaya samayaṃ kīra nibhṛtaṃ na vāṇī kalyāṇī tadiha mukhamudraiva śaraṇam // 6099 iyaṃ prītirvallīhṛdayabhuvi daivāt samuditā tathā yatnād rakṣyā prakṛtimṛdulāpāyabahulā / yathā naināṃ sphītāṃ piśunajanadurvākyadahano dahatyantaḥ śoṣaṃ vrajati na punaḥ sauhṛdanidheḥ // 6100 iyaṃ bālā navodvāhā satyaṃ śrutvā vyathāṃ vrajet / kāmaṃ dhīrasvabhāveyaṃ strīsvabhāvas tu kātaraḥ // 6101 iyaṃ bālā māṃ pratyanavaratamindīvaradala- prabhācauraṃ cakṣuḥ kṣipati kimabhipretamanayā / gato moho'smākaṃ smarasamarabāṇavyatikara- jvarajvālā śāntā tadapi na varākī viramati // 6102 iyaṃ bālā vallī mṛdukisalayaṃ tāpavilayaṃ ghanacchāyaṃ śālaṃ navamativiśālaṃ parigatā / paraṃtvasyābhyantargaralalavabhasmīkṛtavanaṃ bhujaṃgaṃ prottuṅgaṃ kathamiva varākī kalayatu // 6103 iyaṃ bhujaginīśritā lasadanekapuṣpānvitā dvirephatatisevitā pramadakhañjanālaṃkṛtā / phaladvayabharānatā vilasitā navaiḥ pallavair vilocanapathaṃ gatā bhavati kāpi haimī latā // 6104 iyaṃ mayi proṣita eva saṃgatā himatviṣābhūt kṛtamaṇḍanā satī / itīrṣyayeva drutamacchinad ruṣā vicitratārābharaṇāni bhāskaraḥ // 6105 iyaṃ mahendraprabhṛtīnadhiśriyaś caturdigīśānavamatya māninī / arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patimāptumicchati // 6106 iyaṃ mukhāmbhoruhasaṃnidhāne vilambidhammillataticchalena / samāgatāṃ sādarameva bālā dvirephamālāmuta vā dadhāti // 6107 iyaṃ yaśāṃsi dviṣataḥ sudhārucaḥ kimaṅkametad dviṣataḥ kimānanam / yaśobhirasyākhilalokadhāvibhir vibhīṣitā dhāvati tāmasī masī // 6108 iyaṃ raṅgapraveśena kalānāṃ copaśikṣayā / vañcanāpaṇḍitatvena svaranaipuṇyamāśritā // 6109 iyaṃ vilāsadrumadohadaśrīr iyaṃ sudhā yauvanadugdhasindhoḥ / lāvaṇyamāṇikyarucicchaṭeyam iyaṃ manaḥkārmaṇacūrṇamuṣṭiḥ // 6110 iyaṃ vyādhāyate bālā bhrūrasyāḥ kārmukāyate / kaṭākṣāś ca śarāyante mano me hariṇāyate // 6111 iyaṃ samdhyā dūrādahamupagato hanta malayāt tadekāṃ tvadgehe karuṇavati neṣyāmi rajanīm / samīreṇaivoktā navakusumitā cūtalatikā dhunānā murddhānaṃ nahi nahi nahītyeva kurute // 6112 iyaṃ sā kālindī kuvalayadalasnigdhamadhurā madāndhavyākūjattaruṇajalaraṃkupraṇayinī / purā yasyās tīre sarabhasasatṛṣṇaṃ murabhido gatāḥ prāyo gopīnidhuvanavinodena divasāḥ // 6113 iyaṃ sā lolākṣī tribhuvanalalāmaikavasatiḥ sa cāyaṃ duṣṭātmā svasurapakṛtaṃ yena mama tat / itas tīvraḥ kāmo gururayamitaḥ krodhadahanaḥ kṛto veṣaś cāyaṃ kathamidamiti bhrāmyati manaḥ // 6114 iyaṃ sunayanā dāsīkṛtatāmarasaśriyā / ānanenākalaṅkena jayantīnduṃ kalaṅkitam // 6115 iyaṃ surataraṅgiṇī na punaratra nausaṃgamo bhavet taraṇimajjanaṃ pathika naiva pānthāgamaḥ / nidhāya hṛdaye sadā vipulacārukumbhadvayaṃ sakhe ghanaghanāgame ghanarasasya pāraṃ vraja // 6116 iyaṃ sustanī mastakanyastakumbhā kusumbhāruṇaṃ cāru vāso vasānā / samastasya lokasya cetaḥpravṛttiṃ gṛhītvā ghaṭe nyasya yātīva bhāti // 6117 iyaṃ sṛṣṭā cañcatkanakalatikā paṅkajabhuvā niṣiktā lāvaṇyāmṛtarasabhareṇānudivasam / akasmād romālīmadhupapaṭalīha sphurati yat tataḥ śaṅke puṣpodgamasamayamāyātamadhunā // 6118 iyaṃ svargādhināthasya lakṣmīḥ kiṃ yakṣakanyakā / athavā vipinasyaiva devatā kimu pārvati // 6119 iyaṃ hi nidrā nayanāvalambinī lalāṭadeśādupasarpatīva mām / adṛśyarūpā capalā jareva yā manuṣyasattvaṃ paribhūya vardhate // 6120 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate / ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ // 6121 iyaṃ hi lokavyatirekavartinī svabhāvataḥ pārthivatā samuddhatā / balāt tadenāṃ vinayena yojayen nayasya siddhau vinayaḥ puraḥsaraḥ // 6122 iyatā vayasā na sādhitaṃ yat parataḥ kiṃ nu kariṣyatīti vedhāḥ / tilataṇḍulitāsya romarekhā- cchalataḥ kajjalacūrṇamālilimpa // 6123.1 iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt / mūrcchāṃ harāmi sā tava gatapuṇyā nayanasalilena // 6123.2 iyatī jagatī kiyatī bhavitā namitānanatāmiti yāti hayaḥ / viyadaṅgaṇariṅgaṇaraṅgavidhau parinartitumutkramatīva nabhaḥ // 6124 iyat pṛthvīmātraṃ tadanu ca nabhomaṇḍalamiya- diyān pātālānto jalamapi pṛthivyāmiyaditi / iti jñātvā kūpe viditaviṣayo nāyamaparaḥ paraṃ mugdho bhekaḥ prabalatararāvaṃ prakurute // 6125 iyatyapyetasmin niravadhimahatyadhvani guṇās ta evāmī dvitrā jaraṭhajaraṭhā yānti gaṇanām / aho grāmyo lokaḥ sa na paramamībhiḥ kṛtadhṛtiḥ smayastabdho yāvat kalayati samagraṃ tṛṇamidam // 6126 iyatyāṃ saṃpattāvapi ca salilānāṃ tvamadhunā na tṛṣṇāmārtānāṃ harasi yadi kāsāra sahasā / nidāghe caṇḍāṃśau kirati parito'ṅgāranikarān kṛśībhūtaḥ keṣāmahaha parihartāsi khalu tām // 6127 iyatyāmapi sāmagryāṃ sukṛtaṃ na kṛtaṃ tvayā / itīva kupito dantān antakaḥ pātayatyalam // 6128 iyatyetasmin vā niravadhicamatkṛtyatiśayo varāho vā rāhuḥ prabhavati camatkāraviṣayaḥ / mahīmeko magnāṃ yadayamavahad dantaśalalaiḥ śiraḥśeṣaḥ śatruṃ nigilati paraṃ saṃtyajati ca // 6129 iyamatra kayāpi diśā nītidṛśāṃ darśitā padavī / cāṇakyādyabhidhānāj jñeyanidhānādathānyadunneyam // 6130 iyamatra satāmalaukikī mahatī kāpi kaṭhoracittatā / upakṛtya bhavanti dūrataḥ parataḥ pratyupakārabhīravaḥ // 6131 iyamapratibodhaśāyinīṃ raśanā tvāṃ prathamā rahaḥsakhī / gativibhramasādanīravā na śucā nānumṛteva lakṣyate // 6132 iyamavayavaiḥ pāṇḍukṣāmairalaṃkṛtamaṇḍanā kalitakusumā bālevāntarlatā pariśoṣiṇī / vahati ca varārohā ramyāṃ vivāhamahotsava- śriyamudayinīmudgāḍhāṃ ca vyanakti manorujam // 6133 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā / pṛthunitambabharālasagāminī priyatamā mama jīvitahāriṇī // 6134 iyamānandalatikā na grīvā hariṇīdṛśaḥ / yato'syāṃ viluṭhantyete muktāḥ śuddhaguṇāntarāḥ // 6135 iyamiyaṃ mayadānavanandinī tridaśanāthajitaḥ prasavasthalī / kimaparaṃ daśakaṃdharagehinī tvayi karoti karadvayayojanam // 6136 iyamiṣṭaguṇāya rocatāṃ rucirārthā bhavate'pi bhāratī / nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // 6137 iyamudaradarī durantapūrā yadi na bhavedabhimānabhaṅgabhūmiḥ / kṣaṇamapi na sahe bhavādṛśānāṃ kuṭilakaṭākṣanirīkṣaṇaṃ nṛpāṇām // 6138 iyamudgatiṃ harantī netranikocaṃ ca vidadhatī purataḥ / na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā // 6139 iyeṣa sā kartumavandhyarūpatāṃ samādhimāsthāya tapobhirātmanaḥ / avāpyate vā kathamanyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // 6140 ilātalabharākrāntagrīvaṃ mā śeṣa vakraya / tvayi duḥkhini caikasmiñ jīvalokaḥ sadā sukhī // 6141 ilikā bhramarīdhyānaṃ dhyāyantī bhramarī bhavet / vītarāgapadaṃ dhyāyan vītarāgo bhaved dhruvam // 6142 iṣutrayeṇaiva jagattrayasya vinirjayāt puṣpamayāśugena / śeṣā dvibāṇī saphalīkṛteyaṃ priyādṛgambhojapade'bhiṣicya // 6143 iṣṭaṃ dadāti gṛhṇāti kāryamākhyāti pṛcchati / bhuṅkte bhojayate caiva ṣaḍvidhaṃ mitralakṣaṇam // 6144 iṣṭakacite samantāt puruṣanikhāte'vaṭe tarurjātaḥ / vāmana eva hi dhatte phalakusumaṃ sarvakālamiti // 6145 iṣṭāṃ bhāryāṃ priyaṃ mitraṃ putraṃ cāpi kanīyasam / riktapāṇirna paśyeta tathā naimittikaṃ prabhum // 6146 iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ / āpaddharmavimokṣāya bhāryā cāpi satāṃ matam // 6147 iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ / tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ // 6148 iṣṭāpūrtāni kalayet jagatkhyāto vased divi / akūpāroktavṛtto'gād indradyumno divaṃ punaḥ // 6149 iṣṭā bālakaceṣṭā yauvanadarpo'tha vṛddhavairāgyam / sāpi gatā so'pi gatas tadapi gataṃ svapnamāyeyam // 6150 iṣṭā makhā dvijavarāś ca mayi prasannāḥ prajñāpitā bhayarasaṃ samadā narendrāḥ / evaṃvidhasya ca na me'sti manaḥpraharṣaḥ kanyāpiturhi satataṃ bahu cintanīyam // 6151 iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ / namasyeyuś ca taṃ bhaktyā śiṣyā iva guruṃ sadā // 6152 iṣṭo vā bahusukṛtopalālito vā śliṣṭo vā vyasanaśatābhirakṣito vā / dauḥśīlyāj janayati naiva jātvasādhur visrambhaṃ bhujaga ivāṅkamadhyasuptaḥ // 6153 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā / asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā // 6154 iha kapaṭakutukataralita- dṛśi viśvāsaṃ kuraṅga kiṃ kuruṣe / tava rabhasataraliteyaṃ vyādhavadhūrvāladhau valate // 6155 iha kiṃ kuraṅgaśāvaka kedāre kalamamañjarīṃ tyajasi / tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo'yam // 6156 iha kiṃ pratisphurati me tavāgrato nayaśāstranīranidhipāradṛśvanaḥ / avalīḍhaviśvatamasaḥ puro raver nahi jātu dīpakaśikhā prakāśate // 6157 iha khalu viṣamaḥ purā kṛtānāṃ vilasati jantuṣu karmaṇāṃ vipākaḥ / haraśirasi śirāṃsi yāni rejuḥ śiva śiva tāni luṭhanti gṛdhrapādaiḥ // 6158 iha gamiṣyati vaidyamatiḥ śramaṃ prathamameva purastu mahāsukham / priyatamasya mṛgākṣi samāgame navakaragrahaṇā gṛhiṇī yathā // 6159 iha gurujalabhārapūrṇagarbhāḥ pradaradarībhramabhūribhīmavegāḥ / taṭakaṭakaniyudhyamānaveṇī- dviguṇamahāravabhairavās taṭinyaḥ // 6160 iha catvāri dānāni proktāni paramarṣibhiḥ / vicārya nānāśāstrāṇi śarmaṇe'tra paratra ca // 6161 bhītebhyaś cābhayaṃ deyaṃ vyādhitebhyas tathauṣadham / deyā vidyārthināṃ vidyā deyamannaṃ kṣudhāture // 6162 iha caiva striyo dhanyāḥ śīlasya parirakṣaṇāt / śīlabhaṅge ca nārīṇāṃ yamalokaḥ sudāruṇaḥ // 6163 śīlaṃ rakṣyaṃ sadā strībhir duṣṭasaṃgavivarjanāt / śīlena hi paraḥ svargaḥ strīṇāṃ vaiśya na saṃśayaḥ // 6164 iha jagati janasya kasya citte na vasati saukhyavidhānamukhyavārtā / khalu bhavati tadeva tasya sarvaṃ bhuvanapatis tu yadīśvaraḥ karoti // 6165 iha jagati ratīśaprakriyākauśalinyaḥ kati kati na niśīthe subhruvaḥ saṃcaranti / mama tu vidhihatāyā jāyamānasmitāyāḥ sahacari paripanthī hanta dantāṃśureva // 6166 iha tava deva nipatatā karakamalakuśodakena jāyante / tattaddūradaridra- dvāri dvipadānavāribhiḥ saritaḥ // 6167 iha turagaśataiḥ prayāntu mūrkhā dhanarahitā vibudhāḥ prayāntu padbhyām / giriśikharagatāpi kākapaṅktiḥ pulinagatairna samatvameti haṃsaiḥ // 6168 iha duḥkhaṃ nṛpādibhyaḥ paratra narakāditaḥ / prāpnoti steyatas tena steyaṃ tyājyaṃ sadā budhaiḥ // 6169 iha duḥkhaṃ layaḥ prokto duḥkhaṃ hartuṃ layaḥ kṣamaḥ / duḥkhe śubhe layo duḥkhaṃ duḥkhaṃ kiṃ tasya kathyate // 6170 iha dharmārthakāmānām avāptiphalamiṣyate / tatrārthaḥ saha kāmena nirīkṣyo dharmacakṣuṣā // 6171 parityajya hi yo dharmam arthamarthāya paśyati / kāmaṃ vā kāmalābhāya na sa buddheṣu buddhimān // 6172 iha nagare pratirathyaṃ bhujaṃgasaṃbādharucirasaṃcāre / sundari mama matametan nakulapratipālanaṃ śreyaḥ // 6173 iha niculanikuñje madhyamadhye'sya rantur vijanamajani śayyā kasya bālapravālaiḥ / iti kathayati vṛnde yoṣitāṃ pāntu yuṣmān smitaśabalitarādhāmādhavālokitāni // 6174 iha niculanikuñje vaṃśasaṃbhārabhāji svapimi yadi muhūrtaṃ paśyasi kṣetrametat / iti pathikamakasmān mārga evopaviṣṭaṃ vadati taruṇakāntaṃ gopikā sāṅgabhaṅgam // 6175 iha nibhṛtanipātamūkapādaṃ valayitakārmukavallayaḥ kirātāḥ / bhavadalasavilokanānabhijñā mṛgagṛhiṇi praharanti gaccha dūram // 6176 iha nivasati meruḥ śekharo bhūdharāṇām iha hi nihitabhārāḥ sāgarāḥ sapta caiva / idamatulamanantaṃ bhūtalaṃ bhūribhūtod- bhavadharaṇasamarthaṃ sthānamasmadvidhānām // 6177 iha niśi nibiḍanirantara- kucakumbhadvitayadattahṛdayabharā / ramaṇaguṇakṛṣyamāṇā saṃtarati tamastaraṅgiṇīṃ kāpi // 6178 iha paricitā jātyandhānāmiyaṃ na tavonnatir guṇaparicaye cakṣuṣmanto tvayātiviḍambitāḥ / kṛpaṇavaṇijāmalpīkartuṃ guṇāṃs tava kevalaṃ marakata mṛṣā doṣodgāraḥ kariṣyati duryaśaḥ // 6179 iha parimalo yatra vyakto na tatra madhuśriyo madhu samadhikaṃ yasmiṃs tasmin na gandhasamṛddhayaḥ / iti maruvakaṃ nindan kundādapetakutūhalaḥ kamalamadhikaṃ smāraṃ smāraṃ viṣīdati ṣaṭpadaḥ // 6180 iha puro'nilakampitavigrahā milati kā na vanaspatinā latā / smarasi kiṃ sakhi kāntaratotsavaṃ na hi ghanāgamarītirudāhṛtā // 6181 iha bahalitamindordīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ / ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ // 6182 iha bhuvi kalayati laghurapi mahatāṃ saṅgena kamapi mahimānam / laṅghayati candralīno nabhastalaṃ helayā hariṇaḥ // 6183 iha bhogaṃ yaśaḥ prītiṃ sabhāsu bahumānyatām / dadyāt paratra sugatiṃ vidyādhanamanuttamam // 6184 iha madhupavadhūnāṃ pītamallīmadhūnāṃ vilasati kamanīyaḥ kākalīsaṃpradāyaḥ / iha naṭati salīlaṃ mañjarī vañjulasya pratipadamupadiṣṭā dakṣiṇenānilena // 6185 iha mahiṣaviṣāṇavyastapāṣāṇapīṭha- skhalanasulabharohidgarbhiṇībhrūṇahatyāḥ / kuharaviharamāṇaprauḍhabhallūkahikkā- cayacakitakirātasrastaśastrā vanāntāḥ // 6186 iha muhurmuditaiḥ kalabhai ravaḥ pratidiśaṃ kriyate kalabhairavaḥ / sphurati cānuvanaṃ camarīcayaḥ kanakaratnabhuvāṃ ca marīcayaḥ // 6187 iha yat kriyate karma tat paratropabhujuyate / siktamūlasya vṛkṣasya phalaṃ śākhāsu dṛśyate // 6188 iha yat kriyate karma phalaṃ tatraiva bhujyate / karmabhūmiriyaṃ rājan phalabhūmiś ca sā smṛtā // 6189 iha yādavavaṃśakṛṣṇavartmā- nugatiḥ sāṅgatayā mayānvabhāvi / adhunā tadavāpticetase me madhurākāmadhurāpi rocate kim // 6190 iha rūpamātrasāre citrakṛte kamalakahlāre / na raso nāpi ca gandho madhukara bandho mudhā bhramasi // 6191 iha re bahalā lāse bālā rāhumalīmasā / sālakā rasalīlā sā tuṅgālāli kalārata // 6192 ihaloke ca pitṛbhir yā strī yasya mahāmate / adbhirdattā svardharmeṇa pretyabhāve'pi tasya sā // 6193 iha loke hi dhaninaḥ paro'pi svajanāyate / svajanastu daridrāṇāṃ jīvatāmeva naśyati // 6194 iha loke hi dhanināṃ paro'pi svajanāyate / svajano'pi daridrāṇāṃ tatkṣaṇād durjanāyate // 6195 iha loko hato n ṇāṃ dāridryeṇa yathā nṛpa / manuṣyāṇāṃ tathā janma māghasnānaṃ vinā hatam // 6196 iha vaṭavṛkṣe yakṣaḥ prativasati divāpi yatra bhayaśaṅkā / tasminnabhinavavadhvā nītā vītodayāḥ kṣaṇadāḥ // 6197 iha vatsān samacārayad iha naḥ svāmī jagau vaṃśīm / iti sāsraṃ gadato me yamunātīre dinaṃ yāyāt // 6198 iha vahati bahumahodadhi- vibhūṣaṇā mānagarvamiyamurvī / devasya kamaṭhamūrter na pṛṣṭhamapi nikhilamāpnoti // 6199 iha vā tārayed durgād uta vā pretya tārayet / sarvathā tārayet putraḥ putra ityucyate budhaiḥ // 6200 iha vikasadaśokāstokapuṣpopakārair ayamatiśayaraktaḥ saktasusnigdhabhāvaḥ / tribhuvanajayasajjaḥ prājyasā mrājyabhājaḥ prathayati pṛthumaitrīṃ puṣpacāpasya caitraḥ // 6201 iha vicaranti kirātās tvādṛksvacchandatānihantāraḥ / tadamīṣāṃ gānādau mā dhāḥ śravaṇe kuraṅgaśāva tvam // 6202 iha vijayini vaṃśe kīrtidhārākalāpa- snapitasakalalokaḥ śrīyaśovigraho'bhūt / jalaghaṭa iva yuddhottālabhūpāladarpa- jvalanaśamanalīlākovidaḥ ko'pi vīraḥ // 6203 iha vidhiviṣamaḥ purākṛtānāṃ bhavati hi jantuṣu karmaṇāṃ vipākaḥ / kva janakatanayā kva rāmarāmā kva ca daśakandharamandire nivāsaḥ // 6204 iha viracayan sādhvīṃ śiṣyaḥ kriyāṃ na nivāryate tyajati tu yadā mārgaṃ mohāt tadā gururaṅkuśaḥ / vinayarucayas tasmāt santaḥ sadaiva niraṅkuśāḥ parataramataḥ svātantryebhyo vayaṃ hi parāṅmukhāḥ // 6205 iha viśvambharāpīḍe candanaṃ kasya na priyam / anusvāraṃ vilipyāpi okārasya prayojanāt // 6206 iha vaikasya nāmutra amutraikasya no iha / iha cāmutra vaikasya nāmutraikasya no iha // 6207 iha vyādhavyūhaḥ paṭughaṭitayantrapraharaṇo mṛgendrāṇāṃ valgat prakharanakharāṇāṃ kulamiha / ihālaṅghyaḥ śailo bahalatarapaṅkā saridiha pradīpto'gnirmadhyevanamahaha kaṣṭaṃ karipateḥ // 6208 iha śayyāgatenāpi bandhumadhyasthitena vā / mayaivaikena soḍhavyā marmacchedādivedanā // 6209 iha śikharakarālakṣoṇibhidgaṇḍaśaila- skhalanadalanagarjatphenilo budbudaughaḥ / pavanadhṛtaśirīṣaśreṇireṇupraṇālī- surabhisaliladṛptā dvīpavatyo vahanti // 6210 iha śiṣṭānuśiṣṭānāṃ śiṣṭānāmapi sarvathā / vācāmeva prasādena lokayātrā pravartate // 6211 iha saṃtamase ghanāgame sukhitaṃ bhānavamaindavaṃ vapuḥ / taḍidujjvaladīpalekhayā harito'mūḥ parito vicinvati // 6212 iha samadaśakuntākrāntavānīravīrut- prasavasurabhiśītasvacchatoyā vahanti / phalabharapariṇāmaśyāmajambūnikuñja- skhalanamukharabhūrisrotaso nirjhariṇyaḥ // 6213 iha sarasi salīlaṃ cārupatre vidhunvan darataralitatiryakcañcukaṇḍūyitāṅgaḥ / anusarati sarāgaḥ preyasīmagrayātām anupadasamudañcatkaṇṭhanālo marālaḥ // 6214 iha sarasi saharṣaṃ mañjuguñjābhirāmaṃ madhukara kuru keliṃ sārdhamambhojinībhiḥ / anupamamakarandāmodadattapramodā tyajati bata na nidrāṃ mālatī yāvadeṣā // 6215 iha sarvasvaphalinaḥ kulaputramahādrumāḥ / niṣphalatvamalaṃ yānti veśyāvihagabhakṣitāḥ // 6216 iha sāmānyānugamaṃ samupadiśantaḥ sthaleṣvanekeṣu / liṅgaparāmarśaparā navīnanaiyāyikā yānti // 6217 iha sphuṭaṃ tiṣṭhati nātha kaṇṭakaḥ śanaiḥ śanaiḥ karṣa nakhāgralīlayā / iti cchalāt kācidalagnakaṇṭakaṃ padaṃ tadutsaṅgatale nyaveśayat // 6218 iha hi navavasante mañjarīpuñjareṇu- cchuraṇadhavaladehā baddhahelaṃ saranti / taralamalisamūhā hārihuṃkārakaṇṭhā bahulaparimalālīsundaraṃ sinduvāram // 6219 iha hi madhuragītaṃ rūpametad raso'yaṃ sphurati parimalo'sau sparśa eṣa stanānām / iti hṛtaparamārthairidriyairbhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhirvañcito'smi // 6220 ihāneke satyaṃ vṛṣamahiṣameṣāḥ suturagā gṛhāṇi kṣudrāṇāṃ katipayatṛṇaireva sukhinaḥ / gajānāmāsthānaṃ madasalilajambālitabhuvāṃ tadeko vindhyādrervipinamathavā bhūpasadanam // 6221 ihāneke santaḥ satatamupakāriṇyupakṛtiṃ kṛtajñāḥ kurvanto jagati nivasanto'pi sudhiyaḥ / kiyantas te santaḥ sukṛtaparipākapraṇayino vinā svārthaṃ yeṣāṃ bhavati parakṛtyavyasanitā // 6222 ihāviśadyena pathātivakraḥ śāstraughaniṣyandasudhāpravāhaḥ / so'syāḥ śravaḥpatrayuge praṇālī- rekheva dhāvatyabhikarṇakūpam // 6223 ihaikaś cūḍālo'bhyajani kalaśād yasya sakalaiḥ pipāsorambhobhiś culukamapi no bhartumaśakaḥ / svamāhātmyaślāghāgurugahanagarjābhiramitaḥ kuṣitvā kliśnāsi śrutikuharamabdhe kimiti naḥ // 6224 ihaiva narakavyādheś cikitsāṃ na karoti yaḥ / gatvā nirauṣadhasthānaṃ sa rogī kiṃ kariṣyati // 6225 ihaiva bhuvane jātaṃ sattvasaṃsthāpanaṃ kṣamam / gṛhyate kimapi svasthair anyat kimapi jihmagaiḥ // 6226 ihodyāne sampratyahaha pariśiṣṭāḥ kramavaśād amī valmīkās te bhujagakulalīlāvasatayaḥ / gatās te vistīrṇastabakabharasaurabhyalaharī- parītavyomānaḥ prakṛtiguravaḥ ke'pi taravaḥ // 6227 ihopapattirmama kena karmaṇā kva vā prayātavyamito bhavediti / vicāraṇā yasya na vidyate smṛtau kathaṃ sa dharmapravaṇo bhaviṣyati // 6228 īkṣaṇadhyānasaṃsparśair matsyakūrmavihaṅgamāḥ / poṣayanti svakān putrān tadvat paṇḍitavṛttayaḥ // 6229 īkṣitopadiśatīva nartituṃ tatkṣaṇoditamudaṃ manobhuvam / kāntadantaparipīḍitādharā pāṇidhūnanamiyaṃ vitanvatī // 6230 īdṛśaṃ kārayen nyāsaṃ yena śreyo bhaviṣyati / anye'pi duṣṭamantreṇa na hiṃsanti kadācana // 6231 īdṛśaṃ nigadati priye dṛśaṃ saṃmadāt kiyadiyaṃ nyamīlayat / prātarālapati kokile kalaṃ jāgarādiva niśaḥ kumudvatī // 6232 īdṛśaṃ vyasanaṃ prāptaṃ bhrātaraṃ yaḥ parityajet / ko nāma sa bhavet tasya yameṣa na parityajet // 6233 īdṛśasya bhavataḥ kathametal lāghavaṃ muhuratīva rateṣu / kṣiptamāyatamadarśayadurvyāṃ kāñcidāma jaghanasya mahattvam // 6234 īdṛśe vyavahārāgnau mantribhiḥ paripātitāḥ / sthāne khalu mahīpālā gacchanti kṛpaṇāṃ daśām // 6235 īdṛśaiḥ śvetakākīyai rājñaḥ śāsanadūṣakaiḥ / apāpānāṃ sahasrāṇi hanyante ca hatāni ca // 6236 īpsitaṃ manasaḥ sarvaṃ kasya saṃpadyate sukham / daivāyattaṃ yataḥ sarvaṃ tasmāt saṃtoṣamāśrayet // 6237 īrṣyayā rakṣato nārīr dhik kulasthitidāmbhikān / smarāndhatvāviśeṣe'pi tathā naramarakṣataḥ // 6238 īrṣyayaiva samudvignāḥ puruṣād duṣṭacetasaḥ / atisaktāḥ palāyante śrīdhṛtismṛtikīrtayaḥ // 6239 īrṣyā kalahamūlaṃ syāt kṣamā mūlaṃ hi saṃpadām / īrṣyādoṣād vipraśāpam avāpa janamejayaḥ // 6240 īrṣyā kulastrīṣu na nāyakasya niḥśaṅkakelirna parāṅganāsu / veśyāsu caitad dvitayaṃ prarūḍhaṃ sarvasvametās tadaho smarasya // 6241 īrṣyād hi kupyate veśyā prasaṅgāc ca virajyate / stabdhātigamanāc cāpi dānādapi vilupyate // 6242 īrṣyāprasphuritādharoṣṭharuciraṃ vaktraṃ na me darśitaṃ sādhikṣepapadā manāgapi giro na śrāvitā mugdhayā / maddoṣaiḥ sarasaiḥ pratāpitamanovṛttyāpi kopo'nayā kāñcyā gāḍhatarāvabaddhavasanagranthyā samāveditaḥ // 6243 īrṣyābhayakrodhasamanvitena lubdhena rugdainyanipīḍitena / vidveṣayuktena ca sevyamānam annaṃ na samyak paripākameti // 6244 īrṣyāmalaṃ khaleṣvāste viṣamāśīviṣeṣviva // 6245 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ / cyutavasanajaghanabhāvana- sāndrānandena nirvāmi // 6246 īrṣyā lobho madaḥ prītiḥ krodho bhītiś ca sāhasam / pravṛtticchidrahetūni kārye sapta budhā jaguḥ // 6247 īrṣyī ghṛṇī tvasaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ / parabhāgyopajīvī ca ṣaḍete nityaduḥkhitāḥ // 6248 īśaḥ karasthīkṛtakāñcanādriḥ kuberamitraṃ rajatācalasthaḥ / tathāpi bhikṣāṭanamasya jātaṃ vidhau śiraḥsthe kuṭile kutaḥ śrīḥ // 6249 īśānotthaiḥ śakunaiś corā grāmaṃ praviśya na labhante / na ca rogārto jīvati svastho'pyasvāsthyamāpnoti // 6250 īśānotthaiḥ śakunair viśeṣataḥ śūramaṇḍalākrāntaiḥ / ripuveṣṭita iva dūraṃ tyaktvā sthānaṃ palāyeta // 6251 īśe padapraṇayabhāji muhūrtamātraṃ prāṇapriye'pi kuru mānini mā prasādam / jānātu matpatirasau padayornatānām asmādṛśāmapi manorathabhaṅgaduḥkham // 6252 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ / īśaḥ sarvasya jagato brāhmaṇo vedapāragaḥ // 6253 īśo duratyayaḥ kāla iti satyavatī śrutiḥ / vṛddhānāmapi yad buddhir bālavākyairvibhidyate // 6254 īśvaraḥ sa jagatpūjyaḥ sa vāgmī caturānanaḥ / yasyāsti draviṇaṃ loke sa eva puruṣottamaḥ // 6255 sa evāhṛdayo rāhur alasaḥ sa śanaiścaraḥ / vakraḥ kujanmā satataṃ vittaṃ yasya na vidyate // 6256 īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati / bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā // 6257 īśvaragṛhamidamatra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate / yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā // 6258 īśvaraparigrahocita- moho'syāṃ madhupa kiṃ mudhā patasi / kanakābhidhānasārā vītarasā kitavakalikeyam // 6259 īśvaramārādhayato vigalitamānasya labdhamaiśvaryam / sphuṭameva bhavati laghimā garimāpi kathaṃ na jānīmaḥ // 6260 īśvarasevā sulabha- nyakkārā durlabhotkarṣā / ciraparicaryā viphalā nirmālyā niṣkramo'pi nirayāya // 6261 īśvarasya jagat kṛtsnaṃ sṛṣṭimākulayannimām / asti yo'strīkṛtastrīkas tasya vairaṃ smaranniva // 6262 īśvarāḥ piśunāñ śaśvad bibhratīti kimadbhutam / prāyo nidhaya evāhīn dvijihvān dadhatetarām // 6263 īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit / teṣāṃ yat svavacoyuktaṃ buddhimāṃs tat samācaret // 6264 īśvarāṇāmidaṃ tantraṃ prāyeṇautsukyamāvahet / yatas tiraścāṃ caritair nītimārgaḥ pradarśyate // 6265 īśvarāt samabhūd rudro jyotirmaya umāpatiḥ / rudrād viṣṇurabhūdādyas trailokyaparipālakaḥ // 6266 īśvarānugṛhīto hi kaścid bālo'pi śāmyati / vṛddho'pi na śamaṃ yāti kaścit kāpuruṣaḥ punaḥ // 6267 īśvarā bhūridānena yal labhante phalaṃ kila / daridras tacca kākiṇyā prāpnuyāditi na śrutiḥ // 6268 īśvareṇa samaṃ prītir na me lakṣmaṇa rocate / gatasya gauravaṃ nāsti āgatasya dhanakṣayaḥ // 6269 īśvaroktād dhanurvedād vyāsasyāpi subhāṣitāt / padānyākṛṣya racito granthaḥ saṃkṣepato mayā // 6270 īṣatkampapayodharaṃ gurukaṭīprauḍhaprahārādbhutaṃ svidyadbhālamanekahāsyasarasaṃ saṃkathyapādavyatham / vāraṃvāramuraḥprapātasubhagaṃ saṃdaśyamānādharaṃ kiṃciddattanitambadeśanakharaṃ dhanyo rataṃ sevate // 6271 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraḥ sacampakaiḥ / kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ // 6272 īṣatprakaṭito mandas tīkṣṇas tu pulakādibhiḥ / sa tu tīkṣṇataraḥ śvāsaśoṣitāvayavo'tra yaḥ // 6273 īṣadavaśiṣṭajaḍimā śiśire gatamātra eva ciramaṅgaiḥ / navayauvaneva tanvī niṣevyate nirbharaṃ vāpī // 6274 īṣadāyacchamāno'pi siṃho mattānapi dvipān / nihanti balavāṃs tasmāt saṃdheyaḥ śivamicchatā // 6275 īṣadvakritapakṣmapaṅktibhiranākūtasmitairvīkṣit aiḥ etaireva tavādya sundari karakroḍe jagad vartate / antaḥ pāṃsulahemaketakidaladroṇīdurāpaśriyo dormūlasya nivedanādiha punaḥ krūre kimākāṅkṣasi // 6276 īṣannāsānikocaḥ kharamukharasukhaprekṣaṇaṃ hāsaleśaḥ svābodhādaprasādadhvananamasadavadyoktihelāvahelā / maunavyāsaṅgavārtāntarapararuciraślokapāṭhāda yas te soḍhavyāḥ ke kiyantaḥ śiva śiva kavite kucchalā matsarāṇām // 6277 īṣanmīlitadṛṣṭi mugdhavilasatsītkāradhārāvaśād avyaktākulakelikākuvikasaddantāṃśudhautādharam / śāntastabdhapayodharaṃ bhṛśapariṣvaṅgāt kuraṅgīdṛśo harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam // 6278 īṣanmīlitalocanā ślathasamastāṅgā śramodvejitā niśvāsaprathamā viratnarasanā saṃtyaktakaṇṭhasvanā / prodyatkāmajalā kalāsu kuśalā nirlajjayā kāminī kāntā kālavaśāt priyasya vaśagā jātā ratānte kṣaṇam // 6279 īṣanmīlitalolalocanayugaṃ vyāvartitabhrūyugaṃ saṃdaṣṭādharavedanāpraṇayinaṃ mā meti mandākṣaram / tanvaṅgyāḥ suratāvasānasamaye dṛṣṭaṃ mayā yanmukhaṃ svedārdrīkṛtapāṇḍugaṇḍayugalaṃ tat kena vismaryate // 6280 īṣallabdhapraveśo'pi snehavicchedakārakaḥ / kṛtakṣobho narīnarti khalo manthānadaṇḍavat // 6281 īṣallomaśabhāvabhāñji kapiśaśyāmānubandhacchavī- liptatvañci cakorakīraharitonmeṣīṇi māṣīlatāḥ / etās tarkaya bālavānaravadhūhastāṅgulīlabdhrima- spardhāvanti phalāni bibhrati parīṇāmābhirāmaśriyaḥ // 6282 īhamānaḥ samārambhān yadi nāsādayed dhanam / ugraṃ tapaḥ samārohen na hyanuptaṃ prarohati // 6283 dānena bhogī bhavati medhāvī vṛddhasevayā / ahiṃsayā ca dīrghāyur iti prāhurmanīṣiṇaḥ // 6284 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī / labhdanāśo yathā mṛtyur labhdaṃ bhavati vā na vā // 6285 uktaṃ ca vakṣyamānaṃ ca bhartsanaṃ tiryagīkṣaṇam / kvacid yathārthakathanaṃ vyākhyā tantrasya ṣaḍvidhāḥ // 6286 uktaṃ durvacanaṃ mayā na subhage hāsye'pi duḥkhapradaṃ tyaktvā tvāmapi bhāṣitairapi mayā nānyā ganā lālitā / tvāmekāmanavadyabhūṣaṇabharaiḥ saṃbhāvayāmi tvayā he niṣkāraṇakopane vada kṛtaḥ kopaḥ kimarthaṃ mayi // 6287 uktaṃ parasyāmiṣatām anuktaṃ yātyadṛśyatām / hṛdaye śalyatāṃ dhatte nidhane dhanināṃ dhanam // 6288 uktaṃ yat kṛpaṇaṃ vaco viracito bhūyān vasūnāṃ vyayaḥ soḍhāḥ kiṃ ca viyogavajratatayo dūtī muhuḥ preṣitā / baddho'yaṃ praṇayāñjalirvinihite bāṣpāmbudhaute dṛśau niṣpīyādharapallavaṃ mṛgadṛśaḥ sarve sakhe vismṛtam // 6289 (uttas) te rudhireṇāhaṃ spṛṣṭaṃ te mastakaṃ mayā / ityetāñ śapathān kṛtvā sā vai gamyā punaḥ punaḥ // 6290 uktā gacchati lajjitā viramati premṇā manāgikṣate keśāṃlluñcati jṛmbhaṇaṃ racayati prastauti gāthāṃ muhuḥ / āli gatyaparāṃ virauti paruṣaṃ cumbatyasau bālakaṃ gātraṃ bhañjati jṛmbhate vihasati pratyuttaraṃ yācate // 6291 dormūlaṃ khalu darśayet stanayuge vastraṃ samālambate a guṣṭhena likhenmahīṃ smitamukhī vrīḍāṃ vidhatte mṛṣā / dantenādharapallavaṃ vidaśati vyaktaṃ tathā bhāṣate bhāvairebhiriha sphuṭaṃ mṛgadṛśāṃ jñeyo'bhilāṣaḥ sadā // 6292 uktā bravīṣi surataṃ na mayā niśāyās tvaṃ dauṣṭavena gajagāmini lajjayā vā / tāmbūlakajjalakucāmayacihnacitraṃ tat saṃnivedayati māṃ ramaṇottarīyam // 6293 uktirnānyā sphurati niyataṃ dhyānamanyanna cāste paśyatyanyaṃ na khalu nayanaṃ na śravo'pi śṛṇoti / śyāmaṃ śyāmaṃ pathiṣu cakitaṃ rītiretādṛśī no vṛndāraṇye ciraparicitāḥ ke na jīvanti nāryaḥ // 6294 uktena bahunā kiṃ vā kiṃ kṛtaiḥ śapathairghanaiḥ / vadāmi satyamevaitat tvameva mama mānase // 6295 uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇrakṣaṇam / anṛtaṃ tatra satyaṃ syāt satyamapyanṛtaṃ bhavet // 6296 kāminīṣu vivāheṣu gavāṃ muktau tathaiva ca / brāhmaṇānāṃ vipattau ca śapathairnāsti pātakam // 6297 ugragrāhamudanvato jalamatikrāmatyanālambane vyomni bhrāmyati durgamaṃ kṣitibhṛtām prāgbhāramārohati / kīrṇaṃ yāti viṣākulairahikulaiḥ pātālamekākinī kīrtiste nayanābhirāma kṛtakaṃ manye bhayaṃ yoṣitām // 6298 ugratvaṃ ca mṛdutvaṃ ca samayaṃ vīkṣya saṃśrayet / andhakāramasaṃhṛtya nogro bhavati bhāskaraḥ // 6299 ugrarūpaṃ kucadvandvaṃ hāraga gādharaṃ tava / candracūḍaṃ kariṣyāmi kuru tāvad digambaram // 6300 ugrābhiṣa gamanuṣa gi parasya duḥkhaṃ hantāślathaṃ vyathayati prasabhārdrabhāvam / baddhaḥ sarojakuhare virahārtanādaiś cakrābhidhasya madhupo'dhikameti dainyam // 6301 ugrāvagrāhamagnā kuśadhuvanadhutādhoraṇāsphālitā gaiḥ pratyagroddaṇḍaśuṇḍoḍḍamaraṇasamaratrastadi nā gacakraiḥ / ālokyālokya śailānurucaraṇaraṇacchṛ khalāghaṭṭayadbhir yasyāśābhittijeturmadakalakaribhiḥ kvāpi na prāpi ra gaḥ // 6302 ugraiḥ śāpairupahatibhiyā rakṣasā dūramuktāḥ dagdhuṃ yogyā hutavahamapi tvatpriyāvarṇaśuddhāḥ / utpaśyantyo janakatanayātejasaiva svarakṣāṃ rodhaṃ yasyāmanuvidadhate lokapālāvarodhāḥ // 6303 ucitaṃ gopanamanayoḥ kucayoḥ kanakādrikāntitaskarayoḥ / avadhīritavidhumaṇḍala- mukhamaṇḍalagopanaṃ kimiti // 6304 ucitaṃ nāma nāra gyāṃ ketakyāmapi kaṇṭakāḥ / rasagandhojjhite kiṃ te kaṇṭakāḥ kaṇṭakārike // 6305 ucitaṃ bandhanamanayoḥ kucayugayoḥ kevalaṃ tanvi / yuvajanamānasahāṭaka- cauravidhau paśyatoharayoḥ // 6306 ucitaḥ praṇayo varaṃ vihantaṃ bahavaḥ khaṇḍanahetavo hi dṛṣṭāḥ / upacāravidhirmanasvinīnāṃ na tu pūrvābhyadhiko'pi bhāvaśūnyaḥ // 6307 ucitakarma tanoti na saṃpadām itaradapyasadeva vivekinām / iti nirastasamastasukhānvayaḥ kathamato na viṣīdatu paṇḍitaḥ // 6308 ucitaguṇotkṣiptā api purato'pi niveśite suvarṇalave / jhagiti patanti mukhena prakaṭapramadā yathā ca tulāḥ // 6309.1 ucitavyayaśīlasya kṛśatvamapi śobhate / dvitīyaścandramā vandyo na vandyaḥ pūrṇacandramāḥ // 6309.2 ucitāmupāsya rucitām abhidhehi giraṃ nirantarāvahitaḥ / apyāyatimati puruṣe prabhuṇā kaluṣeṇa bhūyate kathite // 6310 ucitena vicāreṇa cārutāṃ yānti sūktayaḥ / vedyatattvāvabodhena vidyā iva manīṣiṇām // 6311 uccaṃ pradeśaṃ bhaṣaṇo'dhiruhya bhaṣatyabhīkṣṇaṃ ravimīkṣamāṇaḥ / yadā tadānīmacireṇa vṛṣṭir ambhodamuktā bhavati prabhūtā // 6312 uccaḥ satphalado yathāyamahamapyetādṛgetāvatā spardhāṃ manda madoddhataḥ svajanakenārkeṇa mā mā kṛthāḥ / dūrādeva bhavādṛśo'sya mahasā dhvastāḥ samastāḥ svayaṃ naivecchatyayamatyayaṃ guṇisakhaḥ kasyāpi tejonidhiḥ // 6313 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ / atinimnamadhyasaṃkrama- dārunibhas taruṇi tava hāraḥ // 6314 uccāt pradeśādavatīrya nimnaṃ yo yāti vāmo'tha sukhaprado'sau / nimnapradeśāt punaruccadeśaṃ yakṣo vrajan dakṣiṇago'pi śastaḥ // 6315 uccāraṇajño'tha girāṃ dadhānam uccā raṇatpakṣigaṇās taṭīs tam / utkaṃ dharaṃ draṣṭumavekṣya śaurim utkaṃ dharaṃ dāruka ityuvāca // 6316.1 uccārūḍhairnarairātmā rakṣaṇīyo'tiyatnataḥ / dūrārohaparibhraṃśavinipātaḥ suduḥsahaḥ // 6316.2 uccāvacaṃ jagaddauḥsthyam eka eva niṣedhati / praviṣṭamātro nṛpatiḥ prapañcamiva naḥ śrutiḥ // 6317 uccāvacaṃ na kuruta svanitaṃ pata gās tūrṇaṃ mukhāni paśavo mukulīkurudhvam / karṇaṃ pradāya rasikāḥ kalayantu harṣaṃ tāraṃ tanoti raṇitaṃ taruṇaḥ piko'yam // 6318 uccāvacakarānyāyyāḥ pūrvarājñāṃ yudhiṣṭhira / yathā yathā na hīyeraṃs tathā kuryān mahīmatiḥ // 6319 uccāvacāni jananāni bhavanti yāvat karmāṇi tāvadakhilāni layaṃ na yānti / tat karmamūlahananāya yatadhvamāryā yāvacchiro na viramej jalabandharogaḥ // 6320 uccāsanagato nīcaḥ nīca eva na cottamaḥ / prasādaśikharastho'pi kākaḥ kiṃ garuḍāyate // 6321 uccityaṃ prathamamadhaḥ sthitaṃ mṛgākṣī puṣpaughaṃ śritaviṭapaṃ grahītukāmā / āroḍhuṃ caraṇamadādaśokayaṣṭer āmūlaṃ punarapi tena puṣpito'sau // 6322 uccīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham / atyūrjjitaṃ garjjitamātramasminn ambhodhare bindulavas tu dūre // 6323 uccīyante sma veśmanyaśanavirahite yatnataḥ śrotriyāṇāṃ yatra śyāmākabījānyapi caṭakavadhūcañcukoṭicyutāni / yasmin dātaryakasmāc caṭulavaṭukarākṛṣṭamuktāvacūla- bhraṣṭās tatraiva dṛṣṭā yuvatibhiralasaṃ ghūrṇitā muktikaughāḥ // 6324 uccaiḥ kalyāṇavāhī karajitavasudhaḥ sarvadā pūrṇakāmo vikhyātaḥ karṇavṛttyā na ca vacasi kaṭuścitrapākānubhāvī / koṣāpekṣī parasmāducitabahukathas tatparaḥ puṇyaloke citraṃ rājādhirāja tvamiva tava ripus tatra kampaṃ pratīmaḥ // 6325 uccaiḥ kumbhaḥ kapiśadaśano bandhuraskandhasaṃdhiḥ snigdhātāmradyutinakhamaṇirlambavṛttoruhastaḥ / śūraḥ saptacchadaparimalaspardhidānodako'yaṃ bhadraḥ sāndradrumagirisarittīracārī karīndraḥ // 6326 uccaiḥ padamadhitiṣṭhaṃl lokas tattveṣu muhyati prāyaḥ / viṣayamapi paśyati samaṃ parvataśikharāgramārūḍhaḥ // 6327 uccaiḥ prakathanaṃ hāsaḥ ṣṭhīvanaṃ kutsanaṃ tathā / jṛmbhaṇaṃ gātrabha gaṃ ca parvasphoṭaṃ ca varjayet // 6328 uccaiḥ ṣṭhīvanamutkaṭaprahasitaṃ śayyāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyārthasaṃprārthanam / bālāli ganacumbanānyabhimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parā mukho guṇakathā karṇasya kaṇḍūyanam // 6329 uccaiḥ sthānakṛtodayairbahuvidhairjyotirbhirudyatprabhaiḥ śukrādyaiḥ kimamībhiratra vitathāṃ prauḍhiṃ dadhānairapi / yāvallokatamopahena bhavatā lakṣmīrna vistāryate tāvaccandra kathaṃ prayāti paramāṃ vṛddhiṃ sa ratnākaraḥ // 6330 uccaiḥsthitīnāṃ viduṣāṃ padamāroḍhumicchavaḥ / satsubhāṣitasopānasevinaḥ santu sādhavaḥ // 6331 uccairadhyayanaṃ ciraṃtanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālane ratiratho tatpākamithyāstutiḥ / putrabhrātṛjanāśiṣaḥ subhagatāyogyatvasaṃkīrtanaṃ svānuṣṭhānakathābhivādanavidhirbhikṣoguṇā dvādaśa // 6332 uccairadhyayanaṃ purātanakathāḥ strībhiḥ sahālāpanaṃ tāsāmarbhakalālanaṃ patinutis tatpākamithyāstutiḥ / ādeśasya karāvalambanavidhiḥ pāṇḍityalekhakriyā horāgāruḍamantratantrakavidhirbhikṣoguṇā dvādaśa // 6333 uccairuccaratu ciraṃ cīrī vartmani taruṃ samāruhya / digvyāpini śabdaguṇe śa khaḥ saṃbhāvanā bhūmiḥ // 6334.1 uccairuccaritavyaṃ yat kiṃcidajānatāpi puruṣeṇa / mūrkhā bahu manyante viduṣāmapi saṃśayo bhavati // 6334.2 uccairuccaiḥśravās tena hayaratnamahāri ca / dehabaddhamivendrasya cirakālārjitaṃ yaśaḥ // 6335 uccairuccaistarāmicchan padānyāyacchate mahān / nīco nīcaistarāṃ yāti nipātabhayaśa kayā // 6336 uccairuḍḍīyamānā natimante vahati yā tu gacchantī / yacciralabhyamathālpaṃ tatsā bahu yacchati tvaritam // 6337 uccairuttālakheladbhujavanapavanoddhūtaśailaughapāta- sphārodañcatpayodhiprakaṭitamakuṭasvardhunīsaṃgamāni / jīyāsus tāṇḍavāni sphuṭavikaṭajaṭākoṭisaṃghaṭṭabhūri- bhraśyannakṣatracakravyavahitasumanovṛṣṭipātāni śaṃbhoḥ // 6338 uccairuttālagaṇḍasthalabahulagaladdānapānapramatta- sphītālivrātagītiśrutividhṛtikalonmīlitārdhākṣi pakṣmā / bhaktapratyūhapṛthvīruhanivahasamunmūlanoccairudañcac- chuṇḍādaṇḍāgra ugrārbhaka ibhavadano vaḥ sa pāyādapāyāt // 6339 uccairudghoṣya jetavyaṃ madhyasthaścedapaṇḍitaḥ / paṇḍito yadi tatraiva pakṣapāto'dhiropyatām // 6340 uccairunmathitasya tena balinā daivena dhikkarmaṇā lakṣmīmasya nirasyato jalanidherjātaṃ kimetāvatā / gāmbhīryaṃ kimayaṃ jahāti kimayaṃ puṣṇāti nāmbhodharān maryādāṃ kimayaṃ bhinatti kimayaṃ na trāyate vāḍavam // 6341 uccaireṣa taruḥ phalaṃ ca pṛthulaṃ dṛṣṭvaiva hṛṣṭaḥ śukaḥ pakvaṃ śālivanaṃ vihāya jaḍadhīs tāṃ nālikerīṃ gataḥ / tāmāruhya bubhukṣitena manasā buddhiḥ kṛtā bhedane āśā tasya na kevalaṃ vigalitā cañcūrgatā cūrṇatām // 6342 uccairdaivādiha paśupatau bhūṣaṇībhūya tiṣṭhan kālavyāla prathayasi phaṇāṃ bhīṣaṇāṃ tāvadeva / deve dūrādavinayabhayād yāvadevaṃ garutmān kopāṭopaṃ kathamapi tirobhāvayan maunamāste // 6343 uccairniṣādagāndhārau nīcairṛṣabhadhaivatau / śeṣāstu svaritā jñeyāḥ ṣaḍjamadhyamapañcamāḥ // 6344 uccairbrahmāṇḍakhaṇḍadvitayasahacaraṃ kumbhayugmaṃ dadhānaḥ pre khannāgāripakṣapratibhaṭavikaṭaśrotratālābhirā maḥ / devaḥ śaṃborapatyaṃ bhujagapatitanusparddhivarddhiṣṇuhastas trailokyāścaryamūrtiḥ sa jayati jagatāmīśvaraḥ kuñjarāsyaḥ // 6345 uccairmahārajatarājivirājitāsau durvarṇabhittiriha sāndrasudhāsavarṇā / abhyeti bhasmaparipāṇḍuritasmarārer udvahnilocanalalāmalalāṭalīlām // 6346 uccairyadyasti manaḥ kiṃ vipadā saṃpadā gantrī / puruṣasya manasi bhagne magnevāpatsu lakṣyate lakṣmīḥ // 6347 uccairyo madhupānalubdhamanasāṃ bhṛ gā ganānāṃ gaṇair udgīto racitālayaḥ khagakulairdeśāntarādāgataiḥ / āsīd yaśca niṣevito'dhvagaśatairgrīṣmoṣmatānticchide so'yaṃ saṃprati durmadena dalitaś chāyātarurdantinā // 6348 uccaistanantamabhigamya ghanaṃ tavāham abhyāgato'smyatithireṣa payodharārthī / vaktuṃ trapā tadapi vacmi vidūrabandhoḥ kāṭhinyamasti ca payodharayormamāpi // 6349 uccaistarāṃ matsariṇo'pi lokāḥ kurvanti saṃsatsu puraḥ praśaṃsām / na paṇḍitarviśvasitavyamatra tatsauhṛdaṃ yat kriyate parokṣam // 6350 uccaistarādambaraśailamauleś cyuto ravirgairikagaṇḍaśailaḥ / tasyaiva pātena vicūrṇitasya saṃdhyārajorājirihojjihīte // 6351 uccau kucau kṛśatarā ca kaṭirgabhīro nābhiḥ samunnatataraṃ ca nitambabimbam / nimnonnateti sudṛśaḥ subhage śarīre magnaṃ mano mama na māṃ punarabhyupaiti // 6352 ucchanneva kalau vṛṣasya caraṇaśreṇī navīnāṃ punas tāṃ nirmāya kṛtas tvayā punarapi nyastaḥ padasyandanaḥ / bhindānaistaraṇiṃ tvadastraniyatairetatkilodīritaṃ śrutvānūrurasau vihāya mihiraṃ tvāṃ deva seviṣyate // 6353 ucchalan matsyapucchāgradaṇḍapātahatārṇasi / jagadudyānamambhodhāv unmamajja mamajja ca // 6354 ucchāstrapadavinyāsaḥ sahasaivābhisaṃpataḥ / śatrukha gamukhagrāsam agatvā na nivartate // 6355 ucchidyate dharmavṛttam adharmo vartate mahān / bhayamāhurdivārātraṃ yadā pāpo na vāryate // 6356 ucchidrāṇi digambarasya vasanānyardhā ginassvāmino ratnālaṃkṛtibhirviśoṣitavapuḥśobhāśataṃ subhruvaḥ / paurāḍhyāśca purīḥ śmaśānavasaterbhikṣābhujo'pyakṣamā lakṣmīṃ na vyatanod daridrabharaṇeṣvajño hi senānvayaḥ // 6357 ucchinnāśrayakātareva kulaṭā gotrāntaraṃ śrīrgatā tāmevānugatā gatānugatikāstyaktānurāgāḥ prajāḥ / āptairapyanavāptapauruṣaphalaiḥ kāryasya dhūrujjhitā kiṃ kurvantvathavottamā garahitaira gairiva sthīyate // 6358 ucchiṣṭaṃ karakharparaṃ pathi gataṃ mūrkhairjaḍairdhikkṛtaṃ viprais tattvavicintakairmanasi taṃ svātmaprabodhe kṛtam / nṛtyantaṃ ca digambaraṃ ca jaṭilaṃ bālaiśca muktaṃ jaḍaṃ ḍimbhaścopahasanti catvarapathe dattvā muhus tālikāḥ // 6359 ucchiṣṭaṃ śivanirmālyaṃ vamanaṃ śavakarpaṭam / kākaviṣṭhāsamutpannāḥ pañcaite'tipavitrakāḥ // 6360 ucchiṣṭo na spṛśet kha gaṃ niśikuryānna śīrṣake / divā ca pūjayedenaṃ gandhamālyādisaṃpadā // 6361 ucchīrṣe padakaṃ kṛtvā yadi śete śunas tadā / āgacchadvallabhaṃ vakti tadveśmanyacirādapi // 6362 ucchūnāruṇamaśruṇirgamavaśāc cakṣurmanā mantharaṃ soṣmaśvāsakadarthitādhararucirvyastālakā bhrūbhuvaḥ / āpāṇḍuḥ karapallave ca nibhṛtam śete kapolasthalī mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā // 6363 ucchṛ kalena nirapekṣatayonmadena yenākulīkṛtamidaṃ kariṇā babhūva / dattvā padaṃ śirasi hastipakārbhakeṇa mandaḥ kathaṃ gamita eṣa vaśaṃ prasahya // 6364 ucchedanaṃ cāpacayaḥ pīḍanaṃ karśanaṃ tathā / iti vidyāvidaḥ prāhuḥ śatrau vṛttaṃ caturvidham // 6365 ucchedyamapi vidvāṃso vardhayantyarimekadā / guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet // 6366 ucchmaśrurvyāttavaktraḥ pravitatarasanāpallavālīḍhasṛkkā pi gograbhrāntanetraḥ pulakitataralottānalā gūlanālaḥ / kutrāpyaklāntigāmī kvacidatipihitaḥ kvāpi tu gāgramātraś citravyāghro'yamāptuṃ pramadavanamṛgītarṇakāṃstūrṇameti // 6367 ucchrāyo janabhīti heturadhikaṃ vaikṛtyamudgrīvatā sarvatra pratiparvavikramabhavaḥ krūro marurjanmabhūḥ / yasyoccaiḥ kaṭukaṇṭakapraṇayitā dhik kaṣṭamuṣṭre paśau tasmin rājaparigrahaḥ sa ca mahāśabdadvayībhājanam // 6368 ucchvasan maṇdalaprāntarekhamābaddhakuḍmalam / aparyāptamuro vṛddheḥ śaṃsatyasyāḥ stanadvayam // 6369 ucchvāsaḥ khaṇḍakhaṇḍastaralitahṛdaye mūkatāṃ bhūṣaṇānām uktipratyuktibandho'pyabhinayavihitaḥ pāṃsulā bhūḥ suśayyā / tūṣṇīmeva prasādānunayanakalahāś cumbanaṃ śabdaśūnyaṃ yatraitat svasti tasmai nibhṛtanidhuvanāyeti nāndī namo'stu // 6370 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni / samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ // 6371 ucchvāsahikkāśayanā gabha ga- viṣṭhāvamiśvāsavijṛmbhaṇāni / vaktraṃ śuno'rdhonmiṣitāṃ ca dṛṣṭiṃ dyute praśaṃsanti ca vāmaceṣṭam // 6372 ucchvāsāvadhayaḥ prāṇāḥ sa cocchvāsaḥ samīraṇaḥ / samīraṇāccalaṃ nāsti yat prāṇiti tadadbhutam // 6373 ucchvāso'pi na niryāti bāṇe hṛdayavartini / kiṃ punarvikaṭāṭopa padabandhā sarasvatī // 6374 ucyatāṃ sa vacanīyamaśeṣaṃ neśvare paruṣatā sakhi sādhvī / ānayainamanunīya kathaṃ vā vipriyāṇi janayannanuneyaḥ // 6375 ucyamāno'valambeta paramarmaṇi mūkatām / svakarmaṇi tu bādhiryasthairyamādhuryasoṣmavān // 6376 ujjāgaritabhrāmita- danturadalaruddhamadhukaraprakare / kāñcanaketaki mā tava vikasatu saurabhyasaṃbhāraḥ // 6377 ujjāḍite yadā grāme gacchatāṃ dakṣiṇasvarāḥ / śrgālās taṃ punaḥ sthānaṃ kathayanti karasthitam // 6378 ujjṛmbhate kumudinīsukṛtaṃ mṛgā ko viṣvagvikīrṇaparipāṭalaraśmidaṇḍaḥ / utsūtavidrumakulo jaladhes tara gād utkṣipyamāṇa iva kaścana rājakambuḥ // 6379 ujjṛmbhānanamullasatkucataṭaṃ loladbhramadbhrūlataṃ svedāmbhaḥsnapitā gayaṣṭi vigaladvrīḍaṃ saromāñcayā / dhanyaḥ ko'pi yuvā sa yasya vadane vyāpāritāḥ sāṃprataṃ mugdhe dugdhamahābdhiphenapaṭalaprakhyāḥ kaṭākṣacchaṭāḥ // 6380 ujjvalaṃ saralaṃ caiva vakramāraktameva ca / netraṃ caturvidhaṃ proktaṃ tasya bhāvāḥ pṛthak pṛthak // 6381 ujjvalam mitrasaṃyoge saralaṃ putradarśane / vakraṃ ca kāminībhoge āraktaṃ śatrudarśane // 6382 ujjvalaguṇamabhyuditaṃ kṣudro draṣṭuṃ na kathamapi kṣamate / dagdhvā tanumapi śalabho dīpraṃ dīpārciṣaṃ harati // 6383 ujjvalacampakamukulā- śa kitayā yaḥ pradīpakaṃ spṛśati / kajjalakala kadāhaṃ muktvānyat tasya kiṃ ghaṭatām // 6384 ujjvalālokayā snigdhā tvayā tyaktā na rājate / malīmasamukhī vartiḥ pradīpaśikhayā yathā // 6385 ujjhatī śucimivāśu tamisrām antikaṃ vrajati tārakarāje / dikprasādaguṇamaṇḍanamūhe raśmihāsaviśadaṃ mukhamaindrī // 6386 ujjhantyaḥ svarṇakāñcīrjhaṇiti raśanayā campakanyāsamayyā tanvatyastārahārān vicakilakalikāpaṃktimudrāvalībhiḥ / kiṃ cāśokapravālairaruṇamaṇimayān saṃtyajantyo'vataṃsān utkīrṇāḥ kāmabāṇairiva hṛdi suhṛdo vallabhānāṃ babhūvuḥ // 6387 ujjhitavṛṣayogā api ratisamaye naraviśeṣanirapekṣāḥ / kṛṣṇaukābhiratā api hiraṇyakaśipupriyāḥ satatam // 6388 ujjhitasaubhāgyamada- sphuṭayācñāna gabhītayoryūnoḥ / akalitamanasorekā dṛṣṭirdūtī nisṛṣṭārthī // 6389 ujjhitāhamiti vatsa na dūye rāghaveṇa kuladūṣaṇabhītyā / kā tvamityabhihite bata vanyān śrāvaye kimiti muhyati cetaḥ // 6390 ujjhitvā diśamambaraṃ varataraṃ vāso vasānaściraṃ hitvā vāsarasaṃ punaḥ pitṛvane kailāsaharmyāśrayaḥ / tyaktvā bhasma kṛtā garāganicayaḥ śrīkhaṇḍasāradravair devaḥ pātu himādrijāpariṇayaṃ kṛtvā gṛhasthaḥ śivaḥ // 6391 uḍugaṇaparivāro nāyako'pyauṣadhīnām ayamamṛtaśarīraḥ kāntiyukto'pi candraḥ / bhavati vigataraśmirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko laghutvaṃ na yāti // 6392 uḍuparivṛḍhaḥ patyā muktāmayaṃ yadapīḍayad yadapi bisinīṃ bhānorjāyāṃ jahāsa kumudvatī / tadubhaya mataḥ śa ke sa kocitaṃ nijaśa kayā prasarati navārke karkandhūphalāruṇarocaṣi // 6393 uḍupariṣadaḥ kiṃ nārhatvaṃ niśaḥ kimu naucitī patiriha na yad dṛṣṭas tābhyāṃ gaṇeyarucīgaṇaḥ / sphuṭamuḍupaterāśmaṃ vakṣaḥ sphuranmalināśmana- cchavi yadanayorvicchede'pi drutaṃ bata na drutam // 6394 uḍurājamukhī mṛgarājakaṭir gajarājavirājitamandagatiḥ / yadi sā vanitā hṛdaye nihitā kva japaḥ kva tapaḥ kva samādhiratiḥ // 6395 uḍḍāyitaḥ pūrvadiśā krameṇa prakāśara gaḥ pṛthulaḥ pataṇgaḥ / pāre viyadvicyutaraśmirarvāk patannidānīṃ kṣapito'staśaile // 6396 uḍḍīnaṃ vihagairmṛtaṃ jalacaraiḥ kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupa kapīṭhaluṭhanādyasmin muhurmūrcchitam / tasminneva sarasyakālajaladenāgatya tacceṣṭitaṃ yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // 6397 uḍḍīnā guṇapatriṇaḥ sukhaphalānyārād vikīrṇānyadhaḥ paryastāḥ parito yaśastabakitāḥ saṃpallatāpallavāḥ / prāgevāpasṛtaḥ pramodahariṇaścchāyā kathāntaṃ gatā daivāraṇyamata gajena balinā bhagne'bhimānadrume // 6398 uḍḍīnānāmeṣāṃ prāsādāt taruṇi pakṣiṇāṃ pa ktiḥ / visphurati vaijayantī pavanacchinnāpaviddheva // 6399 uḍḍīyāgatamindumaṇḍalamidaṃ kiṃ khañjarīṭadvayaṃ hitvā korakatāṃ vikasvaratare yāte kimindīvare / indorbimbamavāpya jātarabhasau kiṃ vā cakorāvimāv āṃ jñātaṃ śapharīvilāsapaṭunī netre kura gīdṛśaḥ // 6400 uḍḍīyāṇaṃ tu sahajaṃ kathitaṃ guruṇā sadā / abhyasedastatandras tu vṛddho'pi taruṇo bhavet // 6401 uḍḍīyordhvaṃ gamane nipatyavacanā vadhonmukhī śakuniḥ / vāme yāturnidhanaṃ diśati vipakṣe vipakṣasya // 6402.1 uta vā tṛṇavān mārgaḥ samo gamyaḥ praśasyate / suśodhyas trividho mārgaḥ ṣaḍvidhaṃ ca svakaṃ balam // 6402.2 utkaṭakaṇṭakakoṭī- gharṣaṇaghṛṣṭāni hṛdi na cintayati / asadṛśarasavivaśamatir viśatyaliḥ ketakīkusumam // 6403 utkaṇṭhayati meghānāṃ mālā vṛndaṃ kalāpinām / yūnāṃ cotkaṇṭhayatyeṣa mānasaṃ makaradhvajaḥ // 6404 utkaṇṭhākulacakravākayuvatīniḥśvāsadaṇḍāhataḥ pīyūṣadyutiracchadarpaṇatulāmārohati prasthitaḥ / kokānāṃ kṛpayeva kukkuṭaravairāhūyamāne ravau dig jātā navadhautavidrumamaṇicchāyā ca sautrāmaṇī // 6405 utkaṇṭhākulamastu kaṇṭakakule saṃjāyatāṃ te manaḥ sānandaṃ picumandakandaladalāsvādeṣu kā vā kṣatiḥ / etat kiṃ tu tava kramelaka kathaṃkāraṃ sahe duḥsahaṃ tasmin puṇḍrakakandalīkisalaye yenāsi nindāparaḥ // 6406 utkaṇṭhita mano bālā sudūrasthā navaṃ vayaḥ / vidhirvāmo ripuḥ kāmo hā hā duḥkhaparamparā // 6407 utkaṇṭhitasya hṛdayānuguṇā vayasyā saṃketake cirayati pravaro vinodaḥ / saṃsthāpanā priyatamā virahāturāṇāṃ raktasya rāgaparivṛddhikaraḥ pramodaḥ // 6408 utkaṇṭhitasya hṛdayānugatā sakhīva saṃkīrṇadoṣarahitā viṣayeṣu goṣṭhī / krīḍāraseṣu madanavyasaneṣu kāntā strīṇāṃ tu kāntarativighnakarī sapatnī // 6409 utkampagharmapicchila- doḥsādhikahastavicyutaś cauraḥ / śivamāśāste sutanu stanayostava pañcalāñcalayoḥ // 6410 utkampinī bhayapariskhalitāṃśukāntā te locane pratidiśaṃ vidhure kṣipantī / krūreṇa dāruṇatayā sahasaiva dagdhā dhūmāndhitena dahanena na vīkṣitāsi // 6411 utkampo'pi sakampa eva hṛdaye cintāpi cintānvitā niḥśvāsā api niḥśvasantyanibhṛtaṃ bāṣpo'pi bāṣpāyate / kāntāṃ saṃsmarato videśavasaternaktaṃ divaṃ kāminaḥ prārohā iva niṣpatanti manaso duḥkhāni duḥkhānvitāt // 6412 utkampo hṛdaye skhalanti vacanānyāvegalolaṃ mano gātraṃ sīdati cakṣuraśrukaluṣaṃ cintā mukhaṃ śuṣyati / yasyaiṣā sakhi pūrvara garacanā mānaḥ sa mukto mayā vansyāstā api yoṣitaḥ kṣititale yāsāmayaṃ saṃmataḥ // 6413 utkarṇaṃ kariṇāṃ gaṇena vikasanmodaṃ cirād barhibhiḥ krīḍākeśaribhiśca pañjaragataiḥ kopasphurallocanam / kuñjotsa gabhuvi prakampataralaṃ sīmantinībhiḥ kṣaṇāt pītaḥ śrotrapuṭena deva paritaḥ prātarmṛda gadhvaniḥ // 6414 utkarṇo'yamakāṇḍacaṇḍimapaṭuḥ sphārasphuratkesaraḥ krūrākārakarālavakravikaṭastabdhordhvalā gūlabhṛt / citreṇāpi na śakyate'bhilikhituṃ sarvā gasaṃkocanāc cītkurvadgirikuñjakuñjaraśiraḥ kumbhasthalastho hariḥ // 6415 utkartituṃ samartho'pi gantuṃ caiva sapakṣakaḥ / dvirepho gandhalobhena kamale yāti bandhanam // 6416 utkarṣavān nijaguṇo yathā yathā yāti karṇamanyasya / dhanuriva suvaṃśajanmā tathā tathā sajjano namati // 6417 utkarṣo naiva nityaḥ syānnāpakarṣas tathaiva ca / prāk karmavaśato nityaṃ sadhano nirdhano bhavet // 6418 utkalikābāhulyaṃ tat tat svābhāvikaṃ dravatvaṃ ca / sa ca nirupādhisnehas teneśasya priyā ga gā // 6419 utkallolasya lakṣmīṃ lavaṇajalanidhirlambhitaḥ kṣīrasindhoḥ ko vindhyaḥ kaśca gaurīgururiti marutāmabhyudasto vivekaḥ / nītāḥ karkatvamarkapravahaṇaharayo hāritotsa galakṣmā rājannuddāmagaurairajani ca rajanīvallabhastvadyaśobhiḥ // 6420 utkāmunmanayantyete bālāṃ tadalakatviṣaḥ / ambhodharās taḍitvanto gambhīrāḥ stanayitnavaḥ // 6421 utkīrṇā iva vāsayaṣṭiṣu niśānidrālasā barhiṇo dhūpairjālaviniḥsṛtair valabhayaḥ saṃdigdhapārāvatāḥ / ācāraprayataḥ sapuṣpabaliṣu sthāneṣu cārciṣmatīḥ saṃdhyāma galadīpikā vibhajate śuddhāntavṛddho janaḥ // 6422 utkūjati bhramati roditi rāraṭīti padmāni cotkṣipati cañcupuṭena dūram / toye nimajjati śaśā kamudīkṣate ca kaṣṭaṃ priyāvirahito niśi cakravākaḥ // 6423 utkūjati śvasiti muhyati yāti tīraṃ tīrāt taruṃ tarutalāt punareti vāpīm / vāpyāṃ na tiṣṭhati na cāti mṛṇālakhaṇḍaṃ cakraḥ kṣapāsu virahe khalu cakravākyāḥ // 6424 utkūjantu vaṭe vaṭe bata bakāḥ kākā varākā api krāṃkurvantu sadā ninādapaṭavaste pippale pippale / so'nyaḥ ko'pi rasālapallavalavagrāsollasatpāṭava- krīḍatkokilakaṇṭhakūjanakalālīlāvilāsakramaḥ // 6425 utkṛtya jvalitāt śavāt kathamapi pretāśanaḥ paiśitīṃ peśīmagnimayīṃ nigīrya sahasā dandahyamānodaraḥ / dhāvatyutplavate muhurnipatati prottiṣṭhati prekṣate viṣvakkrośati saṃpinaṣṭi jaṭharaṃ muṣṭyā hate mastakam // 6426 utkṛtyotkṛtya kṛttiṃ prathamamatha pṛthūcchophabhūyāṃsi māṃsānya aṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūt īni jagdhvā / āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretara kaḥ kara kād a kasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti // 6427 utkṛtyotkṛtya garbhānapi śakalayataḥ kṣatrasaṃtānaroṣād uddāmasyaikaviṃśatyavadhi vidhasataḥ sarvato rājavaṃśyān / pitryaṃ tadraktapūrṇahradasavanamahānandamandāyamāna- krodhāgneḥ kurvato me na khalu na viditaḥ sarvabhūtaiḥ svabhāvaḥ // 6428 utkṛṣṭabalavīryasya vijigīṣorjayaiṣiṇaḥ / guṇānuraktaprakṛter yātrā yānamiti smṛtam // 6429 utkṛṣṭamadhyamanikṛṣṭajaneṣu maitrī yadvacchilāsu sikatāsu jaleṣu rekhā / vairaṃ kramādadhamamadhyamasajjaneṣu yadvacchilāsu sikatāsu jaleṣu rekhā // 6430 utkocaṃ prītidānaṃ ca dyūtadravyaṃ subhāṣitam / kāminīṃ prathamāvasthāṃ sadyo gṛhṇāti buddhimān // 6431 utkocakāścaupadhikā vañcakāḥ kitavās tathā / ma galādeśavṛttāśca bhadraprekṣaṇikaiḥ saha // 6432 asamyakkāriṇaścaiva mahāmātrāścikitsakāḥ / śilpopacārayuktāśca nipuṇāḥ puṇyayoṣitaḥ // 6433 evamādyān vijānīyāt prakāśāṃllokakaṇṭakān / vigūḍhacāriṇaścānyān anāryānāryali ginaḥ // 6434 utkocapāritoṣaka- bhāṭasubhāṣitatarārthacauryāṃśāḥ / tatkṣaṇameva grāhyāḥ ṣaḍanyakāle na labhyante // 6435 utkrāntaṃ girikūṭala ghanasahaṃ te vajrasārā nakhās tattejaśca tadūrjitaṃ sa ca nagonmāthī ninādo mahān / ālasyādavimuñcatā giriguhāṃ siṃhena nidrālunā sarvaṃ viśvajayaikasādhanamidaṃ labdhaṃ na kiṃcit kṛtam // 6436 utkrāntānāmāmiṣāyopariṣṭād adhyākāśaṃ babhrumuḥ patravāhāḥ / mūrtāḥ prāṇā nūnamadyāpyavekṣā- māsuḥ kāyaṃ tyājitā dāruṇāstraiḥ // 6437 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ / cintayen manasā ga gāṃ sa gatiṃ paramāṃ labhet // 6438 utkṣiptaṃ karaka kaṇadvayamidaṃ baddhā dṛḍhaṃ mekhalā yatnena pratipāditā mukharayormañjīrayormūkatā / ārabdhe rabhasān mayā priyasakhi krīḍābhisārotsave caṇḍālastimirāvaguṇṭhanapaṭakṣepaṃ vidhatte vidhuḥ // 6439 utkṣiptaṃ sakhi vartipūritamukhaṃ mūkīkṛtaṃ nūpuraṃ kāñcīdāma nivṛttagharghararavaṃ kṣiptaṃ dukūlāntare / suptāḥ pañjarasārikāḥ parijano'pyāghūrṇito nidrayā śūnyo rājapathastamāṃsi niviḍānyehyehi nirgamyatām // 6440 utkṣiptaṃ saha kauśikasya pulakaiḥ sākaṃ mukhairnāmitaṃ bhūpānāṃ janakasya saṃśayadhiyā sārdhaṃ samāsphālitam / vaidehīmanasā samaṃ ca sahasā kṛṣṭaṃ tato bhārgava- prauḍhāhaṃkṛtikandalena ca samaṃ bhagnaṃ tadaiśaṃ dhanuḥ // 6441 utkṣiptabāhudarśita- bhujamūlaṃ cūtamukula mama sakhyā / ākṛṣyamāṇa rājati bhavataḥ paramuccapadalābhaḥ // 6442 utkṣiptamucchritasitāṃśukarāvalambair uttambhitoḍubhiratīvatarāṃ śirobhiḥ / śraddheyanirjharajalavyapadeśamasya viṣvaktaṭeṣu patati sphuṭamantarīkṣam // 6443 utkṣiptā api dantīdraiḥ kopanaiḥ pattayaḥ param / tadasūnaharan khaḍgaghātaiḥ svasya puraḥ prabhoḥ // 6444 utkṣipya karibhirdūrān muktānāṃ yodhināṃ divi / prāpi jīvātmabhirdivyā gatirvā vigrahairmahī // 6445 utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ / svacittakalpito garvaḥ kasya nātrāpi vidyate // 6446 utkṣipyālakamālikāṃ vilulitāmāpāṇḍugaṇḍasthalād viśliṣyadvalayaprapātabhayataḥ prollāsya kiṃcit karau / dvārastambhaniṣaṇṇagātralatikā kenāpi puṇyātmanā mārgālokanadattadṛṣṭirabalā tatkālamāli gyate // 6447 utkṣipyoccaiḥ prasphurantaṃ radābhyām īṣādantaḥ kuñjaraṃ śātravīyam / śṛ gaprotaprāvṛṣeṇyāmbudasya spaṣṭaṃ prāpat sāmyamurvīdharasya // 6448 utkhātaṃ nidhiśa kayā kṣititalaṃ dhmātā girerdhātavo nistīrṇaḥ saritāṃpatirnṛpatayo yatnena saṃsevitāḥ / mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako'pi na mayā tṛṣṇe'dhunā mā bhava // 6449 utkhātacchinnasaṃdhyāruṇakamalavano vyomakāsāramadhyaṃ manye matto niśīthāhvayavanamahiṣo ma kṣvavikṣanmima kṣuḥ / tatkālodbhidyamānaḥ saha tanupṛthubhis tārakābudbudaughais tasmādevojjihīte kaluṣitabhuvanaṃ bhīṣaṇo dhvāntapa kaḥ // 6450 utkhātadaivatamivāyatanaṃ purārer astācalāntaritasūryamivāntarikṣam / hammīrabhūbhuji gate suraveśma viśvaṃ paśyāmi hāramiva nāyakaratnaśūnyam // 6451 utkhātān pratiropayan kusumitāṃścinvaṃllaghūn vardhayan atyuccān namayan pṛthūn vidalayan viśleṣayan saṃhatān / tīkṣnān kaṇṭakino bahirniyamayan svāropitān pālayan mālākāra iva prayogakuśalo rājye ciraṃ tiṣṭhati // 6452 utkhāya cittopavanāt sumedho- mālā kṛtā pustakaniṣkuṭeṣu / kāvyadrumāṇāmadhiropitānāṃ phalaṃ parāṃ nirvṛtimunnayāmaḥ // 6453 utkhelattrivalītara gataralā romāvalīśaivala- stragvalliryuvatī dhruvaṃ janamanonirvāṇavārāṇasī / etasyā yadurastaṭīparisare yadbālyacāpalyayoḥ sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate // 6454 uttaṃsaḥ kekipicchairmarakatavalayaśyāmale doḥprakāṇḍe hāraḥ sāndrendranīlairmṛgamadaracito vaktrapatraprapañcaḥ / nīlābjaiḥ śekharaśrīrasitavasanatā cetyabhīkābhisāre saṃpratyeṇekṣaṇānāṃ timirabharasakhī vartate veṣalīlā // 6455 uttaṃsakautukarasena vilāsinīnāṃ lūnāni yasya na nakhairapi pallavāni / udyānamaṇḍanataro sahakāra sa tvam a gārakārakaragocaratāṃ gato'si // 6456 uttaṃsitaṃ bhāti mukhaprabhābhir na kiṃcidabjaṃ yadaho tadasyāḥ / yuktaṃ dṛśāveva vidhirvidhijñaḥ karṇadvayālaṃkaraṇaṃ cakāra // 6457 uttaṃsīkṛtacandramāḥ sabhujagān vīcīn parāvartayan jyotsnābhasmavilepane niravadhisphīte mahimni sthitaḥ / pre kaccha karoṭikoṭihananaiḥ svaḥsindhumudghoṣayann atyantaṃ pathi garjitāṭṭahasito rudraṃ hasatyarṇavaḥ // 6458 uttaṃseṣu nanarta na kṣitibhujāṃ na prekṣakairlakṣitaḥ sākā kṣaṃ luṭhito na ca stanataṭe līlāvatīnāṃ kvacit / kaṣṭaṃ bhościramantareva jaladherdaivād viśīrṇo'bhavat kheladvyālakulā gagharṣaṇaparikṣīṇapramāṇo maṇiḥ // 6459 uttapto'yamuraṃgamaḥ śikhitalacchāyāṃ samālambate vairaṃ sāhajikaṃ vihāya ca śikhī mūlaṃ tarorgacchati / yācante ca jalaṃ nikuñjabhavane tṛṣṇāturāḥ sārikās tapte vāriṇi pa kajāni madhupāstyaktvā śrayante latāḥ // 6460 uttamaṃ puṣkarakṣetraṃ tārākṣetraṃ na madhyamam / adhamaṃ ca kurukṣetraṃ prabhāsaṃ tvadhamādhamam // 6461 uttamaṃ praṇipātena śūraṃ bhedena yojayet / nīcamalpapradānena samaśaktiṃ parākramaiḥ // 6462 uttamaṃ suciraṃ naiva vipado'bhibhavantyalam / rāhugrasanasaṃbhūtiḥ kṣaṇaṃ vicchāyayed vidhum // 6463 uttamaṃ svārjitaṃ vittaṃ madhyamaṃ piturarjitam / adhamaṃ bhrātṛvittaṃ ca strīvittamadhamādhamam // 6464 uttamaḥ kleśavikṣobhaṃ kṣamaḥ soḍhuṃ na hītaraḥ / maṇireva mahāśāṇagharṣaṇaṃ na tu mṛtkaṇaḥ // 6465 uttamaḥ ṣaṭpadaḥ prokto madhyamaḥ pañcabhis tathā / kaniṣṭhastu caturbhiḥ syād evaṃ syurdhruvakās tridhā // 6466 uttamakule'pi jātaḥ sevāṃ vidadhāti nīcalokasya / vadati ca vācaṃ nīcām udareśvarapīḍito martyaḥ // 6467 uttamataruṇaprakṛtiḥ pulakādikasūcitānyatanusaktiḥ / sphuṭasaṃnihitavibhāvo nivāryate kena śṛ gāraḥ // 6468 uttamapadārtharasikāḥ sulabhā loke bhavanti sarve'pi / dūṣitapadārtharasikas tvamiva matas tvaṃ punaḥ karaṭa // 6469 uttamabhujaṃgasaṃgama- nispandanitambacāpalastasyāḥ / mandaragiririva vibudhair itastataḥ kṛṣyate kāyaḥ // 6470 uttamarṇadhanadānaśa kayā pāvakotthaśikhayā hṛdisthayā / deva dagdhavasanā sarasvatī nāsyato bahirupaiti lajjayā // 6471 uttamarṇamukhaṃ paśyann adhamarṇo hriyā naman / mṛtyujīvitayoryuddhasaṃbhramaṃ parilokate // 6472 uttamavanitaikagatiḥ karīva sarasīpayaḥ sakhīdhairyam / āskanditoruṇā tvaṃ hastenaiva spṛśan harasi // 6473 uttamaś cintitaṃ kuryāt proktakārī tu madhyamaḥ / adhamo'śraddhayā kuryād akartoccaritam pituḥ // 6474 uttamastoṣamāyāti tada gaṃ poṣyate yadi / vṛkṣaḥ prasīdati prāyaḥ pādābhya gena na svayam // 6475 uttamasya kṣaṇaṃ kopo madhyasya praharadvayam / adhamasya tvahorātraṃ pāpiṣṭho naiva mucyate // 6476 uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ / pūjanīyo yathāyogyaṃ sarvadevamayo'tithiḥ // 6477 uttamasyāpi varṇasya nīco'pi gṛhamāgataḥ / bālo vā yadi vā vṛddhaḥ sarvasyābhyāgato guruḥ // 6478 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ / adhamā mātulasyāpi śvaśurasyādhamādhamāḥ // 6479 uttamāḥ svārjitairdravyaiḥ piturvittena madhyamāḥ / adhamā mātṛvittena strīvittenādhamādhamāḥ // 6480 uttamā ātmanaḥ khyātāḥ pituḥ khyātāśca madhyamāḥ / adhamā mātulāt khyātāḥ śvaśurāc cādhamādhamaḥ // 6481 uttamā godbhavāj jyaiṣṭhyād brahmaṇaścaiva dhāraṇāt / sarvasyaivāsya sargasya dharmato brāhmaṇaḥ prabhuḥ // 6482 uttamādhamamadhyānāṃ śrotavyaṃ vacanaṃ budhaiḥ / tatra cātmahitaṃ grāhyaṃ vastavākyaṃ yathā nṛpaḥ // 6483 uttamādhamamadhyāni buddhvā kāryāṇi pārthivaḥ / uttamādhamamadhyeṣu puruṣeṣu niyojayet // 6484 uttamādhamasaṃsaktau jānan sadṛśavṛttitām / nārīṇāṃ śucibāhyānām a ganākhyāṃ vyadhād vidhiḥ // 6485 uttamānāṃ svabhāvo'yaṃ paraduḥkhāsahiṣṇutā / svayaṃ duḥkhaṃ ca saṃprāptaṃ manyate'nyasya vāryate // 6486 uttamānāmapi strīṇāṃ viśvāso naiva vidyate / rājapriyāḥ kairaviṇyo ramante madhupaiḥ saha // 6487 uttamānuttamāneva gacchan hīnāṃśca varjayan / brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām // 6488 uttamāneva seveta prāpte kāle tu madhyamān / adhamāṃstu na seveta ya icchec śreya ātmanaḥ // 6489 uttamābhijanopetān na nīcaiḥ saha vardhayet / kṛśo'pi hi vivekajño yāti saṃśrayaṇīyatām // 6490 uttamāścātmanā khyātāḥ pitrā khyātāśca madhyamāḥ / adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ // 6491 uttamās tājikāḥ proktāḥ pārasīkāḥ samudrajāḥ / kokkāṇākhatalāṇāśca tathā saurāṣṭrajā hayāḥ // 6492 uttame tu kṣaṇaṃ kopo madhyame ghaṭikādvayam / adhame syādahorātraṃ cāṇḍāle maraṇāntikaḥ // 6493 uttamenottamaṃ sarvaṃ manuṣyāṇāṃ prayatnataḥ / adṛṣṭamīkṣya sarveṣāṃ vaktavyaṃ suvicakṣaṇaiḥ // 6494 uttame vighnavattāsti adhamo duḥkhabhājanam / tasmāt sarvatra yogyatvāc śreṣṭho vai madhyamaḥ smṛtaḥ // 6495 uttamaiḥ saha sa gena ko na yāti samunnatim / mūrdhnā tṛṇāni dhāryante grathitaiḥ kusumaiḥ saha // 6496 uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha saṃkathām / alubdhaiḥ saha mitratvaṃ kurvāṇo nāvasīdati // 6497 uttamaiḥ saha sāṃgatyaṃ yat prājñaiḥ satyavādibhiḥ / bandhanastho'pi tiṣṭheta na tu rājye narādhamaiḥ // 6498 uttamaiḥ svīkṛto nīco nīca eva na cottamaḥ / bhairavādhiṣṭhitaḥ śvā tu kadācin naiva kesarī // 6499 uttamairananujñātaṃ kāryaṃ necchec ca taiḥ saha / devaiḥ sākaṃ sudhāpānād rāhoś chinnaṃ śiro yataḥ // 6500 uttamairuttamairnityaṃ saṃbandhānācaret saha / ninīṣuḥ kulamutkarṣam adhamānadhamāṃs tyajet // 6501 uttamo nātivaktā syād adhamo bahubhāṣakaḥ / na hi svarṇe dhvanis tādṛg yādṛk kāṃsye prajāyate // 6502 uttamo'pi kulajo'pi manuṣyaḥ sarvalokamahito'pi budho'pi / dāsatāṃ bhajati yāṃ bhajamānas tāṃ bhajanti gaṇikāṃ kimu santaḥ // 6503 uttamo'pyadhamasya syād yācñānamrakaraḥ kvacit / kaustubhādīni ratnāni yayāce harirambudhim // 6504 uttamo'prārthito datte madhyamaḥ prārthitaḥ punaḥ / yācakairyācyamāno'pi datte na tvadhamādhamaḥ // 6505 uttamo madhyamo nīco'dhamo bhrātṛguṇairnaraḥ / kanyāstrībhaginībhāgyo naro'dhamatamo mataḥ // 6506 uttamo rasavādaśca dhātuvādaśca madhyamaḥ / adhamo mantravādaśca mithyāvādo'dhamādhamaḥ // 6507 uttara gaya kura galocane locane kamalagarvamocane / astu sundari kalindanandinī- vīciḍambaragabhīramambaram // 6508 uttarataśca madhūkād ahinilayaḥ paścimottare toyam / parihṛtya pañcahastān ardhāṣṭamapauruṣaṃ vācyam // 6509 uttaranti vinikīrya palvalaṃ gāḍhapa kamativāhitātapāḥ / daṃṣṭriṇo vanavarāhayūthapā daṣṭabha gurabisā kurā iva // 6510 uttarāduttaraṃ vākyam uttarādeva jāyate / suvṛṣṭiguṇasaṃpannād bījād bījamivāparam // 6511 uttarāpathakāntānāṃ kiṃ brūmo rāmaṇīyakam / yāsāṃ tuṣārasaṃbhede na mlāyati mukhāmbujam // 6512 uttarīyavinayāt trapamāṇā rundhatī kila tadīkṣaṇamārgam / āvariṣṭa vikaṭena vivoḍhur vakṣasaiva kucamaṇḍalamanyā // 6513 uttareṇa kimātmaiva pañcabāṇāgnisākṣikam / tava sakhyai mayā datto na sevyaḥ sevitā rahaḥ // 6514 uttareṇa sadā kāryaṃ prāṇasya na virodhakam / saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham // 6515 uttānaphalalubdhānāṃ varaṃ rājopajīvinaḥ / na tu tatsvāminastīvraparikleśaiḥ phalanti ye // 6516 uttānāḥ kati vellitāḥ kati rayādābhugnamadhyāḥ kati kṣiptotkṣiptavikuñcitāḥ kati bhujāstauryatrikānukramāt / kalpānteṣu mahānaṭasya jhaṭiti prakrāntacakrabhrami- bhrāntau kevalamagnihāsagaralairlekhātrayaṃ pātu vaḥ // 6517 uttānāmupadhāya bāhulatikāmekāmapā gaśritām anyāmapyalasāṃ nidhāya vipulābhoge nitambasthale / nīvīṃ kiṃcidavaślathāṃ vidadhatī niśvāsalolālakā talpotpīḍanatiryagunnatakucaṃ nidrāti śātodarī // 6518 uttānocchūnamaṇḍūkapāṭitodarasaṃnibhe / kledini strīvraṇe saktir akṛmeḥ kasya jāyate // 6519 uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā / rathyāgartavigāhanādbhutakṛtairgāhyaḥ kva ratnākaro yasyāntaḥśapharādhamānanataṭīmajjadgirīndrāḥ śriyaḥ // 6520 uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ / ūrumadhye tathottānau pāṇī padmāsanaṃ tvidam // 6521 uttārakamatisnigdhaṃ bhrūkṣepavaśavarti ca / sadā mukhasthaṃ mitraṃ cen netreṇa capalena kim // 6522 uttārayati vipattāv iti dhanavattāmapekṣate kṣitipaḥ / cenneha tadupayogas taṃ niyataṃ vittasaṃcayo rogaḥ // 6523 uttālatāṭakotpātadarśane'pyaprakampitaḥ / niyuktastatpramāthāya straiṇena vicikitsati // 6524 uttālatālīvanasaṃpravṛtta- samīrasīmantitaketakīkāḥ / āsedire lāvaṇasaindhavīnāṃ camūcaraiḥ kacchabhuvāṃ pradeśāḥ // 6525 uttālāpītahālārasavivaśamanovṛttitālā kasīra- protkhātākṛṣṭakālāgururuciraruciḥ strotasonmādaśīlā / acchaṇḍīdvīpavandībhavadakhilacalatkāndiśīkogranakrā kālindī vo'stu saṃdīpitasukṛtacayodrekamndīkṛtaināḥ // 6526 uttālālakabhañjanāni kabarīpāśeṣu śikṣāraso dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ / tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayaḥ strīṇāṃ mlāyati śaiśave pratikalaṃ ko'pyeṣa kelikramaḥ // 6527 uttiṣṭha kṣaṇamekamudvaha sakhe dāridryabhāraṃ guruṃ śrāntas tāvadahaṃ cirān maraṇajaṃ seve tvadīyaṃ sukham / ityukto dhanavarjitena viduṣā gatvā śmaśānaṃ śavo dāridryān maraṇaṃ varaṃ sukhamiti jñātvā sa tūṣṇīṃ sthitaḥ // 6528 uttiṣṭhati namati vaṇik pṛcchati kuśalaṃ dadāti ca sthānam / nikṣepapāṇimāptaṃ dṛṣṭvā dharmyāṃ kathāṃ kurute // 6529 uttiṣṭha dūti yāmo yāmo yātas tathāpi nāyātaḥ / yātaḥ paramapi jīvej jīvitanātho bhavet tasyāḥ // 6530 uttiṣṭhantyā ratānte bharamuragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalitakabarībhāramaṃse vahantyāḥ / bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ śayyāmāli gya nītaṃ vapuralasalasadbāhu lakṣmyāḥ punātu // 6531 uttiṣṭhamānastu paro nopekṣyaḥ pathyamicchatā / samau hi śiṣṭairāmnātau vartsyantāvāmayaḥ sa ca // 6532 uttiṣṭha yadi jīvantīṃ māmicchasi tamānaya / ahaṃ netumaśakyāpi sudūramidamantaram // 6533 uttiṣṭha vatsetyamṛtāyamānaṃ vaco niśamyotthitamutthitaḥ san / dadarśa rājā jananīmiva svāṃ gāmagrataḥ prasraviṇīṃ na siṃham // 6534 uttiṣṭhārāt tarau me taruṇimama taroḥ śaktirārohaṇa kā sākṣādākhyāmi mugdhe taraṇimiha raverākhyayā kā ratirme / vārteyaṃ nauprasa ge kathamapi bhavitā nāvayoḥ saṃgamārthā vārtāpīti smitāsyaṃ jitagiramajitaṃ rādhayārādhayāmi // 6535 uttiṣṭhottiṣṭha kiṃ śeṣe prāpte paribhave nave / adya vai nirbhayā la kāṃ praviṣṭāḥ sūryaraśmayaḥ // 6536 uttīrṇabhāralaghunāpyalaghūlapaugha- sauhityaniḥsahatareṇa taroradhastāt / romanthamantharacaladgurusāsnamāsāṃ cakre nimīladalasekṣaṇamaukṣakeṇa // 6537 uttīrya dakṣiṇe pūrvaṃ paścād vāme'tininditāḥ / kaiścit kṛṣṇo mṛgaścaikaḥ kaiścit sarve'pi nādṛtāḥ // 6538 uttīrya pṛṣṭhato yāti veṣṭanaṃ vākaroti cet / svasthasya veṣṭanaprāptiḥ sabhayasya bhayaṃ haret // 6539 uttu gapīvarakucadvayapīḍitā gam āli gitaḥ pulakitena bhujena ratyā / śrīmañ jaganti madayan nayanābhirāmaḥ kāmo'yameti madaghūrṇitanetrapadmaḥ // 6540 uttu gamattamāta gamastakanyastalocanaḥ / āsann'epi ca sāra ge na vāñcchāṃ kurute hariḥ // 6541 uttu gavātāyanagopurāṇi gṛhāṇi vittāni durarjitāni / kṣaṇādadhaḥpātakarāṇi hanta citātitherasya nirarthakāni // 6542 uttu gaśailaśikharasthitapādapasya kākaḥ kṛśo'pi phalamālabhate sapakṣaḥ / siṃhaḥ pracaṇḍagajakumbhavidārako'pi ucchiṣṭameva labhate khalu pakṣahīnaḥ // 6543 uttu gaśailaśikharāśrayaṇena kecid uddāmavīcivalitāḥ sarito bhavanti / anye puṇarjalakanās tṛṇaloṣṭapātād ambhomucāṃ payasi na kṣayamāpnuvanti // 6544 uttu gaśailaśikhare nanu pādapasya kāko'pi pakvaphalamālabhate sapakṣaḥ / siṃho balī gajavidāraṇadāruṇo'pi sīdatyaho tarutale nijapakṣahīnaḥ // 6545 uttu gastanaparvatādavataradga geva hārāvalī romālī navanīlanīrajaruciḥ seyaṃ kalindātmajā / jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrānayoḥ saṃgamaś candro majjati lāñchanāpahṛtaye nūnaṃ nakhāṃkacchalāt // 6546 uttu gastanaparvataistanuruhai romāvalībhūruhaiḥ kāñcīka kaṇanūpuradhvaniparairhārāvalīvāguraiḥ / bhrūcāpena kaṭākṣavistaraśaraiḥ kandarpadāvānalair bālā khelati pāradhaṃ nijaguṇaiḥ kāmīmṛgo badhyate // 6547 uttu gastanabharatāntatāntamadhyaṃ viśliṣyadghanakacavāntavāntasūnam / vakrābjabhramadalibhītabhītanetraṃ mugdhākṣī mama dhuri mandamandameti // 6548 uttu gastanabhāra eśa tarale netre cale bhrūlate rāgāndheṣu tadoṣṭhapallavamidaṃ kurvantu nāma vyathām / saubhāgyākṣarapa ktireva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpamadhikaṃ romāvalī kena sā // 6549 uttu gastanamaṇḍalādavataradga geva hārāvalī romālī navanālanīradaruciḥ seyaṃ kalindātmajā / jātaṃ tīrthamidaṃ supuṇyajanakaṃ yatrāvayoḥ saṃgamaś candro majjati lāñchanāpahṛdaye nūnaṃ nakhāṃkacchalāt // 6550 uttu gastanamaṇḍaloparilasatprālambamuktāmaṇer antarbimbitamindranīlanikaracchāyānukāridyuti / lajjāvyājamupetya namravadanā spaṣṭaṃ murārervapuḥ paśyantī muditā mude'stu bhavatāṃ lakṣmīrvivāhotsave // 6551 uttu gastanaśailadustaramuro nimnātinābhisthalī bhīmaṃ dehavanaṃ sphuradbhujalataṃ romālijālākulam / vyādhaḥ pañcaśaraḥ kiratyatitarāṃstīkṣṇān kaṭākṣāśugāṃs tanme brūhi manaḥkura ga śaraṇaṃ kaṃ sāṃprataṃ yāsyasi // 6552 uttu gādanilacalāṃśukāstaṭāntāc cetobhiḥ saha bhayadarśināṃ priyāṇām / śroṇībhirgurubhiratūrṇamutpatantyas toyeṣu drutatarama ganā nipetuḥ // 6553 uttu ge kṛtasaṃśrayasya śikhariṇyuccāvacagrāvaṇi nyagrodhasya kima ga tasya vacasā ślāghāsu paryāpyate / bandurvā sa purākṛtaḥ kimathavā satkarmaṇāṃ saṃcayo mārge rūkṣavipatraśākhini jano yaṃ prāpya viśrāmyati // 6554 uttu ge vibhavadrumasya śikhare bhuktvā phalaṃ svecchayā tasmāt praskhalitaḥ padādvidhivaśād bhraṣṭo nirālambanaḥ / pātālodarabhīṣaṇe bahuvidhakleśoragādhyāsite daurgatyāvaṭagarbhake nipatitaścitraṃ yadi prāṇiti // 6555 uttu gaistarubhiḥ kimebhiraphalairākāśasaṃsparśibhir dhanyo'sau nitarāmulūpaviṭapo nadyāstaṭe tiṣṭhati / evaṃ yaḥ kṛtabuddhirutthitajalavyālolavīcīvaśān majjantaṃ janamuddharāmi yadi vā tenaiva majjāmyaham // 6556 // (6557) utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu / bhaviṣyatītyeva manaḥ kṛtvā satatamavyathaiḥ // 6558 utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam / aphalaṃ dṛśyate loke samyagapyupapāditam // 6559 utthānaṃ saṃyamo dākṣyam apramādo dhṛtiḥ smṛtiḥ / samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat // 6560 utthānaṃ hi narendrāṇāṃ bṛhaspatirabhāṣata / rājadharmasya yan mūlaṃ ......... // 6561 utthānadhīraḥ puruṣo vāgdhīrānadhitiṣṭhati / utthānadhīraṃ vāgdhīrā ramayanta upāsate // 6562 utthānamabhijānanti sarvabhūtāni bhārata / pratyakṣaṃ phalamaśnanti karmaṇāṃ lokasākṣikam // 6563 utthānayuktaḥ satataṃ pareṣāmantaraiṣaṇe / ānṛṇyamāpnoti naraḥ parasyātmana eva ca // 6564 utthānahīno rājā hi buddhimānapi nityaśaḥ / dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ // 6565 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ / utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca // 6566 utthānenaidhayet sattvam indhaneneva pāvakam / śriyo hi satatotthāyī durbalo'pi samaśnute // 6567 utthāne sabhyānām uttiṣṭhati yāti teṣu yāteṣu / matamantarāpi rājño vijñāyāśīḥprado bahirupaiti // 6568.1 utthāpitaḥ saṃyati reṇuraśvaiḥ sāndrīkṛtaḥ syandanavaṃśacakraiḥ / vistāritaḥ kuñjarakarṇatālair netrakrameṇoparurodha sūryam // 6568.2 utthāpya bhujagīṃ śaktiṃ mūlavātairadhaḥsthitām / suṣumnāntargatāṃ pañcacakrāṇāṃ bhedinīṃ śivām // 6569 utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ / hutvāgniṃ brāhmaṇāṃścārya praviśecca śubhāṃ sabhām // 6570 utthāyotthāya pāpeṣvabhiramati matirmandabuddheryadā te naivedvego na śāntirna ca bhavati ghṛṇā kurvataḥ karma nindyam / tat kiṃ naiva prabhāte jvaladanalasamā rauravī nāma raudrī tīkṣṇāyaḥkīlacakrakrakacapaṭuravā rājadhānī yamasya // 6571 utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam / āyuṣaḥ khaṇḍamādāya ravirastaṃ gamiṣyati // 6572 utthāyotthāya boddhavyaṃ kimadya sukṛtaṃ kṛtam / dattaṃ vā dāpitaṃ vāpi vāk satyā vāpi bhāṣitā // 6573 utthāyotthāya boddhavyaṃ mahadbhayamupasthitam / maraṇavyādhiśokānāṃ kimadya nipatiṣyati // 6574 utthāyotthāya līyante daridrāṇāṃ manorathāḥ / bālavaidhavyadagdhānāṃ kulastrīṇāṃ kucā iva // 6575 utthāyonnatavāsayaṣṭiśikhare vistāritākuñcitaṃ bibhratpādamudastakesarasaṭaḥ kiṃcid vinidrekṣaṇaḥ / dūrādañcitakandharaḥ śamavaśād vyādhūya pakṣadvayaṃ mānamlānikaraḥ kura gakadṛśāṃ kokūyate kukkuṭaḥ // 6576 utthitā eva pūjyante janāḥ kāryārthibhirnaraiḥ / śatruvat patitaṃ ko nu vandate mānavaṃ punaḥ // 6577.1 utthitāgracaraṇā pṛthustanī puṣpajālamapacinvatī tarau / madhyabhañjanabhayāpadeśato nistrapā dayitakaṇṭhamagrahīt // 6577.2 utthito niśi kalānidhirbhaved etadīyamukhatulyatāptaye / prāpito malinabhāvametayā lajjayā nabhasi yātyadṛśyatām // 6578 utpakṣmaṇornayanayoruparuddhavṛttiṃ bāṣpaṃ kuru sthiratayā viratānubandham / asminnalakṣitanatonnatabhūmibhāge mārge padāni khalu te viṣamībhavanti // 6579 utpatato'pyantarikṣaṃ gacchato'pi mahītalam / dhāvataḥ pṛthivīṃ sarvāṃ nādattamupatiṣṭhati // 6580 utpatanti yadākāśe nipatanti mahītale / pakṣiṇas tadapi prāptyā nādattamupatiṣṭhate // 6581 utpatantī bhramantī sā namantī nalinekṣanā / śampāśataṃ vitanvānā bhramarīva bhramaṃ vyadhāt // 6582 utpatantvantarikṣaṃ vā pātālaṃ praviśantu vā / carantu vā diśaḥ sarvā hyadattaṃ nopalabhyate // 6583 // (6584) utpatet sarujād deśād vyādhidurbhikṣapīḍitāt / anyatra vastuṃ gacched vā vased vā nityamānitaḥ // 6585 utpattiḥ payasāṃ nidhervapurapi khyātaṃ sudhāmandiraṃ spardhante viśadā latābhasaralā hārāvalīmaṃśavaḥ / kāntā kairaviṇī tava priyasakhaḥ śṛ gārasāraḥ smaro haṃ ho candra kimatra tāpajananaṃ tāpāya yan me bhavān // 6586 utpattiparipūritāyāḥ kimasyāḥ pāvanāntaraiḥ / tīrthodakaṃ ca vahniśca nānyataḥ śuddhimarhataḥ // 6587 utpattireva viprasya mūrtirdharmasya śāśvatī / sa hi dharmārthamutpanno brahmabhūyāya kalpate // 6588.1 utpattirjamadagnitaḥ sa bhagavān devaḥ pinākī guruḥ śauryaṃ yattu na tad girāṃ pathi nanu vyaktaṃ hi tatkarmabhiḥ / tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ kṣattrabrahmataponidherbhagavataḥ kiṃ vā na lokottaram // 6588.2 utpattirdevayajanād brahmavādī nṛpaḥ pitā / suprasannojjvalā mūrtir asyāṃ snehaṃ karoti me // 6589 utpattirmarutāṃ prabhoryugadine prakhyāpya viśvotsave pūṇyāhaśrutiṣu prasiddhiradhikā pūrṇaṃ vayaḥ pauruṣam / kākutsthena samaṃ sapatnakalaho daivajñatā tādṛśī kākastena guṇena kāñcanamaye vyāpāritaḥ pañjare // 6590 utpattirmalaye samudranilaye panthā vṛto rākṣasais tatratyānapi hanta candanatarūṃśchindanti sāṃyātrikāḥ / vartante savidhasthitāśca sukhinaḥ śākhoṭamukhyadrumās tanmanye kṛtinastu te tarukule ye nopayogakṣamāḥ // 6591 utpattyutpannaśiṣṭā vividhaguṇagaṇā yatra yānti praṭiṣṭhāṃ bādhena prāktanānāṃ na ca niyamavidhirnāpi saṃkhyārthadāne / ūhaḥ sarvatra yasya sphurati ca sakalaḥ satya evārthavādo mīmāṃsābhāvamañcatyabhinavamadhunā mūrtireṣā tvadīyā // 6592 utpatreva dṛśo'rciṣā kusumitevendoḥ karairbhogibhiḥ sāroheva jaṭāṭavī phalatu vaḥ śreyo bhavānīpateḥ / yatparyantavivartinaḥ surasaritpūrasya bhūrisphurat- phenoṇḍūkavilāsamañcati vidherjīrṇā kapālāvalī // 6593 utpathā durnadāḥ kecid bahubha gabhramāvilāḥ / taṭasthānapi nighnanti tarasā bhinnasetavaḥ // 6594 utpathena kvacid yāti kvacin mārgeṇa gacchati / muhuruṣṇo muhuḥ śītaś capalaścapalāyate // 6595 utpadyante vipadyante madvidhāḥ kṣudrajantavaḥ / parārthabaddhakakṣyāṇāṃ tādṛśāmudbhavaḥ kutaḥ // 6596 utpannaṃ sudhiyāṃ kule yadakhilaistyaktaṃ budhairna kṣaṇaṃ yan no vismṛtamekadāpi sujanairyadyanna yuktaṃ khalaiḥ / daurgatyasya tathāvidhasya mahatastasyāpi kenāpi no yad dānāmbusaritpravāhapatitasyākāri hastārpaṇam // 6597 utpannaparitāpasya buddhirbhavati yādṛśī / tādṛśī yadi pūrvaṃ syāt kasya na syānmahodayaḥ // 6598 utpannaputramātrasya puṃsaḥ svargo bhaved dhrṛvam / ṭiṭṭibhotpādanādeva mandapālo divaṃ yayau // 6599 utpannamiha loke vai janmaprabhṛti mānavam / vividhānyupavartante duḥkhāni ca sukhāni ca // 6600 tayorekatare mārge yadyenamabhisaṃnayet / na sukhaṃ prāpya saṃhṛṣyet na duḥkhaṃ prāpya saṃjvaret // 6601 utpannasya ruroḥ śṛ gaṃ vardhamānasya vardhate / prārthanā puruṣasyeva tasya mātrā na vidyate // 6602 utpannāḥ saritāṃ hradeṣu suciraṃ tatraiva puṣṭāstataḥ prāptāḥ prāvṛṣi sāgaraṃ jalacarāstāsāṃ mukhādeva ye / dvitraireva dinaistimiṃgilakulasyāsādya kūṭasthatāṃ mṛṣyantyadya na te rahasyapi kṛtāṃ nādeyatāsaṃkathām // 6603 utpannā bahavastaleṣu sarasāmambhoruhāṇāṃ cayā ye yāminyadhipānukāriramaṇīvaktropamānaṃ gatāḥ / nābhau bhaumariporajāyata mahāpadmaḥ sa ko'pyekako yastrailokyasamudbhavaprabhaviturjanmāvanitvaṃ gataḥ // 6604 utpannāmāpadaṃ yastu samādhatte sa buddhimān / vaṇijo bhāryayā jāraḥ pratyakṣe nihnuto yathā // 6605 utpanneṣu ca kāryeṣu matiryasya na hīyate / sa nistarati durgāṇi gopī jāradvayaṃ yathā // 6606 utpanno ghaṭa cakravartyasi punarvahniṃ praviśya tvayā prātaḥ snānapariśrameṇa payasāṃ pānena taptaṃ tapaḥ / ākramyonnatajānu yan mṛgadṛśāṃ tiṣṭhannitambasthale kaṇṭhālambitabāhuvallikucayoḥ sīmānamāskandasi // 6607 utpalasya ca padmasya matsyasya kumudasya ca / ekajātiprasūtānāṃ rūpaṃ gandhaḥ pṛthak pṛthak // 6608 utpalasya hi raktimā sādhoḥ paropakāritā / asādhoḥ karuṇābhāvaḥ svabhāvāstrividhā yathā // 6609 utpallava iva kiraṇaiḥ kusumita iva tārakābhirayaminduḥ / udayatyudayataṭānte surataruriva śītalacchāyaḥ // 6610 utpaśyāmi drutamapi sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te / śuklāpāngaiḥ sajalanayanaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ kathamapi bhavān gantumāśu vyavasyet // 6611 utpātakaṃ tadiha deva vicāraṇīyaṃ nārāyaṇo yadi patedathavā subhadrā / kādambarīmadavighūrṇitalocanasya yuktaṃ hi lā galadhṛtaḥ patanaṃ pṛthivyām // 6612 utpātaketuriva manmathanāyakasya vajraprahāra iva kelilatāvanasya / saṃhārakāla iva pānthavadhūjanasya grīṣmasya bhāti divasaḥ sakhi dūritāśaḥ // 6613 utpātajaṃ chidramasau vivasvān vyādāya vaktrākṛti lokabhīṣyam / attuṃ janān dhūsararaśmirāśiḥ siṃho yathā kīrṇasaṭo'bhyudeti // 6614 utpātāya ca kāvye durupaśrutirabhinaye ca nāṭyānām / svasthānāmapi yadvad dhvastā dhārā dharitrīti // 6615 utpādakabrahmadātror garīyān brahmadaḥ pitā / brahmajanma hi viprasya pretya ceha ca śāśvatam // 6616 utpādanamapatyasya jātasya paripālanam / pratyarthaṃ lokayātrāyāḥ pratyakṣaṃ strīnibandhanam // 6617 utpādayati lokasya prītiṃ malayamārutaḥ / nanu dākṣiṇyasaṃpannaḥ sarvasya bhavati priyaḥ // 6618 utpādayatyalamidaṃ manaso viṣādaṃ sīdatsaroruhanibhaṃ vadanaṃ tvadīyam / jñātvā nidānamahamatra samānaduḥkhā prāṇairapi priyatame bhavituṃ samīhe // 6619 utpādayanto suratasya vighnaṃ parasparālāpasukhaṃ harantī / saṃrāgiṇaḥ kāmijanasya gāḍham akṣṇorlalambe sahasaiva nidrā // 6620 utpāditā svayamiyaṃ yadi tat tanūjā tātena vā yadi tadā bhaginī khalu śrīḥ / yadyanyasaṃgamavatī ca tadā parastrī tattyāgabaddhamanasaḥ sudhiyo bhavanti // 6621 utpādya kṛtrimān doṣān dhanī sarvatra bādhyate / kṛtadoṣasahasro'pi nirdhanaḥ parameśvaraḥ // 6622 utpādya putrānanṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo'nuvidhāya kāṃcit / sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet // 6623 utpādya yat svayamapi prabalānurāga- bhājas tathānusarato'pi divākarasya / chāyā prasarpati sudūramanena manye klṛptaṃ tayā sadṛśameva kulīnatāyāḥ // 6624 utpucchaḥ pramadocchvasad vapuradhovisraṃsipakṣadvayaḥ svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ / utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasa- nyagbhūtāṃ caṭakaḥ priyāmabhisaratyudvepamānaḥ kṣaṇam // 6625 utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair udvācyāstatacañcavo layavaśādutkṣiptapādā muhuḥ / paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīmunnata- grīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ // 6626 utpravālānyaraṇyāni vāpyaḥ saṃphullapa kajāḥ / candraḥ pūrṇaśca kāmena pānthadṛṣṭerviṣaṃ kṛtam // 6627 utplutya dūraṃ paridhūya pakṣā- vadho nirīkṣya kṣaṇabaddhalakṣyaḥ / madhyejalaṃ buḍḍati dattajhampaḥ samatsyamutsarpati matsyara kaḥ // 6628 utplutya yaḥ śikhariṇaṃ madakumbhikumbham udbhidya sānuśatamāyatamullala ghe / pañcānano niyatayā jarayābhibhūtaḥ so'yaṃ karau lihati bṛṃhitalohitākṣaḥ // 6629 utplutyā gṛhakoṇataḥ pracalitāḥ stokāgraja ghaṃ tato vakrasvairapadakramairupagatāḥ kiṃcic calanto gale / bhekāḥ pūtinipātino micimicītyunmīlitārdhekṣaṇā nakrākāravidāritānanapuṭairnirmakṣikaṃ kurvate // 6630 utplutyārādardhacandreṇa lūne vaktre'nyasya krodhadaṣṭoṣṭhadante / sainyaiḥ kaṇṭhacchedalīne kabandhād bhūyo bibhye valgataḥ sāsipāṇeḥ // 6631 utphālaṃ helayaiva drutamabhipatataḥ pūrvapṛthvīdharāgrād uccairarciścapeṭāhatibhiriva harerdhvāntadantī vidīrṇaḥ / raktāḥ kumbhairvimuktā iva sakaladṛśāṃ vismayaṃ saṃdadhānāḥ saṃdhyāśoṇatviṣastāḥ sapadi nipatitāstārakāstāḥ samastāḥ // 6632 utphullakamalakesara- parāgagauradyute mama hi gauri / abhivāñchitaṃ prasiddhyatu bhagavati yuṣmatprasādena // 6633 utphullagallapariphullamukhāravinda- saugandhyalubdhamadhupākulayā ratāṃte / saṃbhugnapīnakucacūcukayātigāḍha- māli gito girijayā giriśaḥ punātu // 6634 utphullagallairālāpāḥ kriyante durmukhaiḥ sukham / jānāti hi punaḥ samyak kavireva kaveḥ śramam // 6635 utphullatāpicchamanoramaśrīr mātuḥ stananyastamukhāravindaḥ / saṃcālayan pādasaroruhāgraṃ kṛṣṇaḥ kadā yāsyati dṛkpathaṃ me // 6636 utphullapa kajaniṣaktalasaddvirephaḥ kiṃcidvinidrakumudotkarasaṃbhṛtaśrīḥ / āmūlanaddhavividhādbhutamālyamālaś citraṃ na kasya tanute lalitastamālaḥ // 6637.1 utphullapa kajavanaṃ dadarśa vimalaṃ saraḥ / sphāṭikaṃ vanadevīnām iva vibhramadarpaṇam // 6637.2 utphullapadmavadanāṃ dalatkuvalayekṣaṇām / bandhūkakamanīyauṣṭhāṃ mandārastabakastanīm // 6638 śirīṣasukumārā gīṃ pañcapuṣpamayīmiva / ekameva jagajjaitrīṃ smareṇa vihitāmiṣum // 6639 utphullamānasarasīruhacārumadhya- niryanmadhuvratabharadyutihāriṇībhiḥ / rādhāvilocanakaṭākṣaparamparābhir dṛṣṭo haristava sukhāni tanotu kāmam // 6640 utphullaramya sahakāra rasālabandho kūjatpikāvalinivāsa tathā vidhehi / guñjadbhramadbhramarakastvayi baddhatṛṣṇo nānyān prayāti picumandakarīravṛkṣān // 6641 utphullasthalanalinīvanādamuṣmād uddhūtaḥ sarasijasaṃbhavah parāgaḥ / vātyābhirviyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // 6642 utphullā navamālikā madayati ghrāṇendriyāhlādinī jātaṃ dhūsarameva kiṃśukatarorāśyāmalaṃ jālakam / ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karotyāspadam // 6643 utphullāmalakomalotpaladalaśyāmāya rāmāmanaḥ- kāmāya prathamānanirmalaguṇagrāmāya rāmātmane / yogārūḍhamunīndramānasasarohaṃsāya saṃsāravi- dhvaṃsāya sphuradojase raghukulottaṃsāya puṃse namaḥ // 6644 utphullārjunasarjavāsitavahatpaurastyajhaṃjhāmarut pre kholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ / dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta evādhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ // 6645 utphullairbakulairlava gamukulaiḥ śephālikākuḍmalair nīlāmbhojakulais tathā vicikilaiḥ krāntaṃ ca kāntaṃ ca yat / tasmin saurabhadhāmni dāmni kimidaṃ saugandhavandhyaṃ mudhā madhye mugdha kusumbhamumbhasi bhaven naivaiṣa yuktaḥ kramaḥ // 6646 utsa ge vā malinavasane saumya nikṣipya vīṇāṃ madgotrā kaṃ viracitapadaṃ geyamudgātukāmā / tantrīrārdrā nayanasalilaiḥ sārayitvā kathaṃcid bhūyobhūyaḥ svayamapi kṛtāṃ mūrcchanāṃ vismarantī // 6647 utsa gaiḥ saikatānāṃ śakuniśatapadanyāsarekhā kitānāṃ jambūṣaṇḍāni nadyo dadhati pariṇamallambilambālakāni / yattoyāndoladolaḥ pulakayati tanuṃ tīrakastūrikaiṇa- prakrāntagranthiparṇagrasanaparimalotkandharo gandhavāhaḥ // 6648 utsannacchadirucchvasadvṛti galadbhitti skhalanmaṇḍali bhrāmyatkuṇḍali hiṇḍadākhu khuraliprakrīḍibhekāvali / pañcaccarmacaṭaughapakṣatipuṭaprārabdhabhāṃbhāṃkṛti śrīmatsenakulāvataṃsa bhavataḥ śatrorivāsmadgṛham // 6649 utsannamāpaṇamamuṃ drakṣyāmo nirmalaiḥ kadā nayanaiḥ / cintāmaṇikācakaṇau viparītaguṇāguṇau yatra // 6650 utsanno madhurasti kokilaravairutsannamastyetadapy utsannaṃ malayānilairidamapi prāgeva jānīmahe / pānthāstuṣyatha tāvataiva kimiti bhrāntā yadi prāṇiti stokenāpi manobhavo vigalatu prāṇeṣu śuṣko grahaḥ // 6651 utsara gakalitorukaṭārī- bhājirā uta bhayaṃkarabhālāḥ / santu pāyakagaṇā jaya taistvaṃ gāmagoharamilāpa ilāvī // 6652 utsarpaddhūmalekhātviṣi tamasi manāgvisphuli gāyamānair udbhedaistārakāṇāṃ viyati parigate paścimāśāmupetā / khedenevānatāsu skhaladalirasanāsvabjinīpreyasīṣu prāyaḥ saṃdhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ // 6653 utsavādapi nīcānāṃ kalaho'pi sukhāyate / kapardakārdhalābhena kuśalo bahu manyate // 6654 utsavādutsavaṃ yānti svargāt svargaṃ sukhāt sukham / śraddhadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ // 6655 utsave vyasane prāpte durbhikṣe śatrusaṃkaṭe / rājadvāre śmaśāne ca yastiṣṭhati sa bāndhavaḥ // 6656 utsāraṇapriyatayā pariruddhasarva- dvāre gṛhe niranurodhatayā vasantaḥ / saṃpallaghūkṛtadhiyo'pratighapravṛtter dhigjānate na rabhasānniyater nipātam // 6657 utsārito hasitadīdhitibhiḥ kapolād ekāvalībhiravadhūta iva stanebhyaḥ / a geṣvalabdhaparibhogasukho'ndhakāro gṛhṇāti keśaracanāsu ruṣeva nārīḥ // 6658 utsārya kuntalamapāsya dukūlakūlam unnāmya bāhulatikāmalasāstaruṇyaḥ / svedāmbusiktatanavaḥ spṛhayanti yasmai tasmai namaḥ sukṛtine malayānilāya // 6659 utsāhaḥ syādrase hāsye tāle kandukasaṃjñake / vaṃśābhivṛddhikṛtpādas trayodaśamitākṣaraḥ / laghudvayaṃ virāmāntaṃ tāle kandukasaṃjñake // 6660 utsāhakārakasakhīvacanairvidhāya bhūṣāvidhiṃ kanakagauratarā gakeṣu / prāṇeśvarasya sadanāya kṛtaprayāṇā mugdhā tathāpi hṛdi kampabharaṃ bibharti // 6661 utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata / upapanno nṛpo yāyād viparītamato'nyathā // 6662 utsāhavantaḥ puruṣā durbalā balinaṃ ripum / haniṣyanti hi saṃyātā tathaite pañca kuñjaram // 6663 utsāhavanto hi narā na loke sīdanti karmasvatiduṣkareṣu // 6664 utsāhaśaktiyutavikramadhairyarāśir yo vetti goṣpadamivālpataraṃ samudram / valmīkaśṛ gasadṛśaṃ ca sadā nagendraṃ lakṣmīḥ svayaṃ tamupayāti na dīnasattvam // 6665 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā / svaireva paribhūyete dvāvapyetāvasaṃśayam // 6666 utsāhasaṃpannamadīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣvasaktam / śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ // 6667 utsāhasya prabhormantrasyaivaṃ śaktitrayaṃ jaguḥ / ātmanaḥ suhṛdaścaiva tanmitrasyodayās trayaḥ // 6668 utsāhātiśayaṃ vatsa tava bālyaṃ ca paśyataḥ / mama harṣaviṣādābhyām ākrantaṃ yugapanmanaḥ // 6669 utsāhitā sakalaśīdhumadena vaktum ardhodite navavadhūravalambitahrīḥ / ālījaneṣvanupasaṃhṛtavākyaśeṣā bhartuścakāra saviśeṣakutūhalatvam // 6670 utsāhoñjhitamanasāṃ rājñāṃ parimoṣiṇāṃ jigīṣūṇām / nirupāyodvignānāṃ sādhuścarake sadā śakunaḥ // 6671 utsāhoddhatavibhramabhramarakavyāvṛttahārāntara- truṭyatsūtravimuktamauktikabharaḥ saktaḥ stanotsa gayoḥ / vaktrenducyutasaṃtatāmṛtakaṇākāraścakāra kṣaṇaṃ tasyā nṛttarasaśramoditaghanasvedāmbubimbaśriyam // 6672 utsāho balavānārya nāstyutsāhāt paraṃ balam / utsāhārambhamātreṇa jāyante sarvasaṃpadaḥ // 6673 utsāho balavānārya nāstyutsāhāt paraṃ balam / sotsāhasya hi lokeṣu na kiṃcidapi durlabham // 6674 utsāho ripuvan mitram ālasyaṃ mitravad ripuḥ / amṛtaṃ viṣavad vidyā'mṛtavad viṣama ganā // 6675 utsiktaḥ kusumāsavaiḥ kumudinīṃ rājapriyāṃ puṣpiṇīm āli gan niśi nirbhayaṃ paricayaṃ kurvan punaḥ pallavaiḥ / yāvat pa kajsaurabhasvamakhilaṃ gṛhṇaṃllaghu prasthitas tāvat kalya upasthite marudayaṃ viṣvag bhayād dhāvati // 6676 utsiktasya tapaḥparākramanidherasyāgamādekataḥ satsa gapriyatā ca vīrarabhasonmādaśca māṃ karṣataḥ / vaidehīparirambha eṣa ca muhuścaitanyamāmīlayann ānandī haricandanenduśiśirasnigdho ruṇaddhyanyataḥ // 6677 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi / tathā hyetā na vardheran karma ced aphalaṃ bhaved // 6678 utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam / kathamātape gamiṣyasi paribādhāpelavaira gaiḥ // 6679 utsṛjya gītamasamāpya vilāsalāsyam a kādapāsya sahasā maṇivallakīṃ ca / atyunmanās tadavalokanakautukena vātāyanānyadhiruroha purandhrilokaḥ // 6680.1 utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ / tatyajuścāmbaraṃ meghā vigrahaṃ yogino yathā // 6680.2 utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ / apuṣpānaphalān vṛkṣān yathā tāta patatriṇaḥ // 6681 utsṛjya sādhuvṛttaṃ kuṭiladhiyā vañcitaḥ paro yena / ātmaiva mūḍhamatinā kṛtasukṛto vañcitastena // 6682 utsṛjyāmbudhijāmukhāmbujasukhālokavrataṃ yaścirād devaḥ sevitavān sarojanayano nidrāṃ samudrāmbhasi / so'pyuttu gabhuja gabhogaśayanājjāgarti yasyotsave so'yaṃ śāradaśītarociṣi camatkāraḥ kathaṃ kathyatām // 6683 utsṛṣṭamambujadṛśāmiva mānaratnam ādāya ṣaṭpadatilān madhuvāripūrān / puṃskokilasya kalakūjitakaitavena saṃkalpavākyamayamātanute rasālaḥ // 6684 udakaṃ cāgnisaṃsṛṣṭakumbhasa gādyathaiva hi / udvegodvartanādauṣṇyaṃ bhajate tadvadeva hi // 6685 a gasa gāt tathā jīvo bhajate prākṛtān guṇān / aha kārābhibhūtaḥ san bhinnastebhyo'pi so'vyayaḥ // 6686 udakānalacaurebhyo mūṣakebhyo viśeṣataḥ / kaṣṭena likhitaṃ śāstraṃ yatnena paripālayet // 6687 udake sarvabījāni sarvadevā nijeśvare / kalatre sarvasaukhyāni sarve dharmā dayāmayāḥ // 6688 udake sarvabījāni sarve devā hutāśane / kalatre sarvasaukhyāni sarvadānāni brāhmaṇe // 6689 udakyāpatitamlecchacāṇḍālādyabhibhāṣaṇe / mārjāramūṣakasparśe viṇmūtrotsargadarśane // 6690 udagragotāvatagotragauravo mahārajaḥ pūtabhaṭotkaṭacchaṭaḥ / svarūpasampattiparāstamanmathaḥ sa lakṣmaṇo lakṣitalakṣaṇojjvalaḥ // 6691 uda mukho vakti bhaṣanniśīthe dvijopapīḍāṃ maraṇaṃ gavāṃ ca / kumārikādūṣaṇagarbhapāta- vahnīn niśānte śivadi mukhaḥ syāt // 6692 udañcatkāverīlahariṣu pariṣva gara ge luṭhantaḥ kuhūkaṇṭhīkaṇṭhīravaravalavatrāsitaproṣitebhāḥ / amī caitre maitrāvaruṇi taruṇīkelika kellimallī- caladvallīhallīsakasurabhayaścaṇḍi cañcanti vātāḥ // 6693 udañcatkvaṇaddhuṃkṛtikvāṇacañcan- maṇīmekhalādāmadṛpyannitambā / kṛpāpā gamā galyapaṭṭābhiṣekair jaganma galaṃ jvālapā naḥ sahāyaḥ // 6694 udañcadgharmāṃśudyutiparicayonnidrabisinī- ghanāmodāhūtabhramarabharajha kāramadhurām / apaśyatkāsāraśriyamamṛtavartipraṇayinīṃ sukhaṃ jīvatyandhūdaravivaravarti plavakulam // 6695 udañcadvakṣojadvayataṭabharakṣobhitakaṭi sphuraddṛgbhyāṃ mandīkṛtavilasadindīvarayugam / samudyadbhrūbha gaṃ pravihitadhanurbha gamaniśaṃ vayastat padmākṣyāḥ kathamiva mano na vyathayatu // 6696 udañcantāṃ vāco madhurimadhurīṇāḥ khalu na me na cāpyujjṛmbhantāṃ navabhaṇitayo bha gisubhagāḥ / kṣaṇaṃ stotravyājādapi yadi bhavantaṃ hṛdi naye tadātmā pāvitryaṃ niyatamiyataivāñcati mama // 6697 udañcanmañjīradhvanimilitakāñcīkalaravaṃ milindālīguñjāravasubhagaśiñjānavalayam / galanmuktādāmastanavinihitasvedakaṇikaṃ rataṃ dhanyaṃ manye caladalakamindīvaradṛśaḥ // 6698 udañcaya dṛgañcalaṃ calatu cañcarīkoccayaḥ prapañcaya vacaḥsudhā śravaṇapālimāli gatu / bhruvaṃ naṭaya nāgari tyajatu manmathaḥ kārmukaṃ mukhaṃ ca kuru saṃmukhaṃ vrajatu lāghavaṃ candramāḥ // 6699 udañcaya dṛgañcalaṃ racaya ma galaṃ sarvataś cirāya samupāgataḥ purata eṣa te vallabhaḥ / iti priyagirā śrutīpulakadanture kurvatī prakaśayati no dṛśau priyasakhī mṛṣāśa kayā // 6700 udadhiravadhirurvyāstaṃ hanūmāṃstatāra niravadhi gaganaṃ cettvāṇḍakośe vilīnam / iti parimitimanto bhānti sarve'pi bhāvāḥ sa tu niravadhirekaḥ sajjanānāṃ vivekaḥ // 6701 udadheriva ratnāni tejāṃsīva vivasvataḥ / stutibhyo vyatiricyante dūrāṇi caritāni te // 6702 udanvacchinnā bhūḥ sa ca nidhirapāṃ yojanaśataṃ sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati / iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ satāṃ prajñonmeṣaḥ punarayamasīmā vijayate // 6703 udanvāniva yo'kṣobhyo jñāyate saṃśritaiḥ prabhuḥ / kā hrīstato'nyā so'nyairyat teṣāmagre'bhibhūyate // 6704 udamajji kaiṭabhajitaḥ śayanād apanidrapāṇḍurasarojarucā / prathamaprabuddhanadarājasutā- vadanenduneva tuhinadyutinā // 6705 udayaṃ prāpya tīkṣṇatvād duṣprekṣyatvamupeyuṣaḥ / pādāntike vasumato na hi mānī niṣīdati // 6706 udayaṃ saṃhatā eva saṃhatā eva ca kṣayam / prayāntaḥ spṛhaṇīyatvaṃ tantriṇaḥ kasya nāgaman // 6707 udayagirigatāyāṃ prākprabhāpāṇḍutāyām anusarati niśīthe śṛ gamastācalasya / jayati kimapi tejaḥ sāṃprataṃ vyomamadhye salilamiva vibhinnaṃ jāhnavaṃ yāmunaṃ ca // 6708 udayagiritaṭasthaḥ padminīrbodhayitvā mṛdutarakiraṇāgraistāḥ svayaṃ copabhujya / malinamadhupasa gāt tāsu saṃjātakopaḥ kṛtarudhiravirocirbhānurastaṃ prayātaḥ // 6709 udayagiriśiraḥstho nidrayā mūḍhametaj jagadagadamaśeṣaṃ nirmimīte'niśaṃ yaḥ / amitatamitamisroddāmadāridryahāri- prasṛmarakiraṇaughaḥ syānmude vaḥ sa devaḥ // 6710 udayagūḍhaśaśā kamarīcibhis tamasi dūramitaḥ pratisārite / alakasaṃyamanādiva locane harati me harivāhanadi mukham // 6711 udayataṭāntaritamiyaṃ prācī sūcayati di niśānātham / paripāṇḍunā mukhena priyamiva hṛdayasthitaṃ ramaṇī // 6712 udayati kalamandraiḥ kaṇṭhatālairalīnāṃ kumudamukulakeṣu vyañjayanna gahārān / madamukharacakorītoyakarmāntiko'yaṃ tuhinaruciradhāmā dakṣiṇaṃ lokacakṣuḥ // 6713 udayati taḍiccitraṃ mitraṃ rateḥ kamaladvayī kusumitanavastambhe rambhe vidhāya tanoradhaḥ / taḍiti valati vyoma vyomāśrayaṃ ca giridvayaṃ giriparisare kambuḥ kambau kalānidhimaṇḍalam // 6714 udayati tapane'pi cet tamisraṃ vada kuta eva dinakṣapāvivekaḥ / bhagavati yadi karma durnivāryaṃ tava caraṇasmaraṇena sādhyate kim // 6715 udayati taruṇimataraṇī śaiśavaśaśini praśāntimāyāte / kucacakravākayugalaṃ taruṇitaṭinyāṃ mitho milati // 6716 udayati navanītapiṇḍapāṇḍuḥ kumudavanānyavaghaṭṭayan karāgraiḥ / udayagiritaṭasphuṭāṭṭahāso rajanivadhūmukhadarpaṇaḥ śaśā kaḥ // 6717 udayati yadi bhānuḥ paścime digvibhāge pracalati yadi meruḥ śītatām yāti vahniḥ / vikasati yadi padmaṃ parvatāgre śilāyāṃ na bhavati punaruktaṃ bhāṣitaṃ sajjanānām // 6718 udayati vitatordhvaraśmirajjā- vahimarucau himadhāmni yāti cāstam / vahati girirayaṃ vilambighaṇṭā- dvayaparivāritavāraṇendralīlām // 6719 udayati hi śaśā kaḥ kāminīgaṇḍapāṇḍur grahagaṇaparivāro rājamārgapradīpaḥ / timiranikaramadhye raśmayo yasya gaurāḥ srutajala iva pa ke kṣīradhārāḥ patanti // 6720 udayati hṛdi yasya naiva lajjā na ca karuṇā na ca ko'pi bhītileśaḥ / bakulamukulakośakomalāṃ māṃ punarapi tasya kare na pātayethāḥ // 6721 udayadudayadīkṣaṇāya patyuś capaladṛśastrapayā nirudhyamānam / mana iva kṛpaṇasya dānakāle kati na tatāna gatāgatāni cakṣuḥ // 6722 udayantu nāma meghā bhavatu niśā varṣamavirataṃ patatu / gaṇayāmi naiva sarvaṃ dayitābhimukhena hṛdayena // 6723 udayanneṣa savitā padmeṣvarpayati śriyam / vibhāvayitumṛddhīnāṃ phalaṃ suhṛdanugraham // 6724 udayaprabhasūrīndraḥ prathitaḥ pratibhodayaḥ / nānādivyaprabandhānāṃ nirmātāyaṃ virājate // 6725 udayaprabhasūrīndre prakāśayati bhūtalam / apare vibudhāḥ sarve niṣprabhā iva sarvataḥ // 6726 udayamayate di mālinyaṃ nirākurutetarāṃ nayati nidhanaṃ nidrāmudrāṃ pravartayati kriyāḥ / racayatitarāṃ svairācārapravartanakartanaṃ bata bata lasattejaḥpuñjo vibhāti vibhākaraḥ // 6727 udayamuditadīptiryāti yaḥ saṃgatau me patati na varaminduḥ so'parāmeṣa gatvā / smitaruciriva sadyaḥ sābhyasūyaṃ prabheti sphurati viśadameṣā pūrvakāṣṭhā ganāyāḥ // 6728 udayaśikhariśṛ gaprā gaṇeṣveṣa ri gan sakamalamukhahāsaṃ vīkṣitaḥ padminībhiḥ / vitatamṛdukarāgraḥ śabdayantyā vayobhiḥ paripatati divo' ke helayā bālasūryaḥ // 6729 udayasiṃha dharādhipatau tvayi sphurati kiṃ raviṇā vidhunāpi vā / svamahasā hi vikāśayase jagat svayaśasā ca suśītalayasyapi // 6730 udayasthaḥ sahasrāṃśur dṛṣṭerāyāti gamyatām / atiriktaṃ kadā kaṃ vā la ghayanti na yoṣitaḥ // 6731 udayādreruḍḍīno dinaṃ bhramitvā pata go'yam / adya pradoṣasamaye vaḍavājvalane juhoti dehaṃ svam // 6732 udayāstau mūlākhyau uttarayāmyau dhruvanivāsanāmānau / nairṛtavāyavyau ca prayāṇacarakāhvayau teṣām // 6733 udaye savitārakto raktaścāstamaye tathā / saṃpattau ca vipattau ca mahatāmekarūpatā // 6734 udaraṃ natamadhyapṛṣṭhatā- sphuṭada guṣṭhapadena muṣṭinā / catura gulamadhyanirgata- trivalibhrāji kṛtaṃ damasvasuḥ // 6735 udaraṃ parimāti muṣṭinā kutukī ko'pi damasvasuḥ kimu / dhṛtataccatura gulīva yad valibhirbhāti sahemakāñcibhiḥ // 6736 udara eva dhṛtaḥ kimudanvatā na viṣamo vaḍavānalavad vidhuḥ / viṣavadujjhitamapyamunā na sa smaraharaḥ kimamuṃ bubhuje vibhuḥ // 6737 udaradarīyaṃ gahanā yadgatamakhilaṃ vilīyate kvacana / ekā tatra ca bhujagī vilāpayati kaṃ na sā duṣṭā // 6738 udaradvayabharaṇabhayād ardhā gāhitadāraḥ / yadi naivaṃ tasya sutaḥ kathamadyāpi kumāraḥ // 6739 udarambharitā loke tavaiva nānyasya duḥśakā dṛṣṭā / utsṛṣṭapurīṣamapi svādūkurvan varāha yad bhu kṣe // 6740 udarasyedamaṇutvaṃ sahajagurutvaṃ yadi nedaṃ hṛdayasya / svārthe kathamalasatvaṃ kathamanusatvaṃ hitakaraṇe matirasya // 6741 udarārthaṃ na yatkiṃcin niṣeveta kadācana / na haṃso varṇasāmye'pi bakavan matsyabhug yataḥ // 6742 udarkabhūtimicchadbhiḥ sadbhiḥ khalu na dṛśyate / caturthīcandralekheva parastrībhālapaṭṭikā // 6743 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam / mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanādivādade // 6744 udasyoccaiḥ pucchaṃ śirasi nihitaṃ jīrṇajaṭile yadṛcchāvyāpannadvipapiśitaleśāḥ kavalitāḥ / guhāgarbhe śūnye suciramuṣitaṃ jambuka sakhe tadetat kim kurmo yadasi na gataḥ siṃhasamatām // 6745 udāyudho yāvadahaṃ tāvadanyaiḥ kimāyudhaiḥ / yadvā na siddhamastreṇa mama tat kena setsyati // 6746 udāracaritāt tyāgī yācitaḥ kṛpaṇo'dhikaḥ / eko dhanaṃ tataḥ prāṇān anyaḥ prāṇāṃs tato dhanam // 6747 udārasya tṛṇaṃ vittaṃ śūrasya maraṇaṃ trṇam / viraktasya tṛṇaṃ bhāryā niḥspṛhasya tṛṇaṃ jagat // 6748 udārāṃs tvadṛte nānyān prapaśyāmyayi pārvati / śrīrāmabhaktimāṇikyam adeyamapi dehi me // 6749 udārairmandārai racitaśikharaṃ candraśikharaṃ samabhyarcya premṇā vipulapulakālaṃkṛtatanuḥ / kadā gandhābandhapramadamuditoddāmamadhupa- sphuradguñjāgarbhairvibhumabhibhajeyaṃ nutipadaiḥ // 6750 udāsīnālīnāmapi vacasi līnātanulasat trapādhīnā dīnālapanapadavīnāyakadhṛtā / kavīnāmāsīnā hṛdi kumudinīnāthavadanā navīnā mīnākṣī vyathayati munīnāmapi manaḥ // 6751 udāsīno devo madanamathanaḥ sajjanakule kalikrīḍāsaktaḥ kṛtaparijanaḥ prākṛtajanaḥ / iyaṃ mlecchākrāntā tridaśataṭinī cobhayataṭe kathaṃ bhrātaḥ sthātā kathaya sukṛtin kutra vibhayaḥ // 6752 udāharaṇamāśīḥṣu prathame te manasvinām / śuṣke'śanirivāmarṣo yairarātiṣu pātyate // 6753 uditaṃ priyāṃ prati sahārdamiti śradadhīyata priyatamena vacaḥ / vidite gite hi pura eva jane sapadīritāḥ khalu laganti giraḥ // 6754 uditaṃ maṇḍalamindo ruditaṃ sadyo viyogivargeṇa / muditaṃ ca sakalalalanā- cūḍāmaṇiśāsanena madanena // 6755 uditaḥ samayaḥ śrayate'stamayaṃ kṛtakaṃ sakalaṃ labhate vilayam / sakalāni phalāni patanti taroḥ sakalā jaladhiṃ samupaiti nadī // 6756 uditamudito hanti dhvāntaṃ sahasrakaraḥ karair nihatanihitaṃ bhūyo bhūyastamaḥ parijṛmbhate / viramati tamo nedaṃ nāyaṃ niṣīdati bhānumān na khalu vikasadvairā dhīrāḥ kathaṃcidudāsate // 6757 uditavati dvijarāje kasya na hṛdaye mudaḥ padaṃ dadhati / saṃkucasi kamala yadayaṃ hara hara vāmo vidhirbhavataḥ // 6758 uditavati parasmin pratyaye śāstrayonau gatavati vilayaṃ ca prākṛte'tiprapañce / sapadi padamudītaṃ kevalaḥ pratyayo yas tadiyaditi ca vaktuṃ kaḥ kṣamaḥ paṇḍito'pi // 6759 udite dṛṣṭisukhe tvayi śaśinīva bhavanti candrakāntāni / vadanānyarinārīṇām aviralajalabinduvarṣīṇi // 6760 udite'pi tavāvanīndra tejas tapane sphāragabhastibhārabhāji / tava vairinṛpāyaśastamāṃsi sphuradujjṛmbhitamācaranti citram // 6761 udite bhāskare lakṣyaṃ paścimāyāṃ niveśayet / aparāhṇe ca kartavyaṃ lakṣyaṃ pūrvadigāśritam // 6762 uditairanyapuṣṭānām ārutairme hataṃ manaḥ / uditairapi te dūti mārutairapi dakṣiṇaiḥ // 6763 udito'pi tuhinagahane gaganaprānte na dīpyate tapanaḥ / kaṭhinaghṛtapūrapūrṇe śarāvaśirasi pradīpa iva // 6764 uditorusādamativepathumat sudṛśo'bhibhartṛ vidhuraṃ trapayā / vapurādarātiśayaśaṃsi punaḥ pratipattimūḍhamapi bāḍhamabhūt // 6765 udīcyāṃ sasyaniṣpattir yāmyāṃ niṣpattināśanam / gṛhānnirgacchatāṃ vame śubhaṃ kṣetre ca dakṣiṇam // 6766 udīrito'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti coditāḥ / anuktamapyūhati paṇḍito janaḥ pare gitajñāna phalā hi buddhayaḥ // 6767 udīrṇamanaso yodha vāhanāni ca bhārata / yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayo bhavet // 6768 udīryamāṇe'pi ca sāntvavāde mānāpanodo nahi rādhikāyāḥ / māno'stu te yadyaparādhikaḥ syāṃ svapne'pi naivāsmyaparādhiko'ham // 6769 udumbaradrumānaṣṭau ropayet svayameva yaḥ / prerayed ropaṇāyāpi candraloke sa modate // 6770 udumbaraphalānīva brahmāṇḍānyatti yaḥ sadā / sarvagarvāpahaḥ kālas tasya ke maśakā vayam // 6771 udeti ghanamaṇḍalī naṭati nīlakaṇṭhāvalī taḍid valati sarvato vahati ketakīmārutaḥ / tathāpi yadi nāgataḥ sa sakhi tatra manye'dhunā dadhāti makaradhvajas truṭitaśiñjinīkaṃ dhanuḥ // 6772 udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk tadanantaraṃ payaḥ / nimittanaimittikayorayaṃ kramas tava prasādasya purastu saṃpadaḥ // 6773 udeti yasyāṃ na niśākaro ripus tithirnu kā puṇyavatībhirāpyate / itīva duṣṭyā paridevite muhuḥ kuhūkuhūrityalamāha kokilaḥ // 6774 udeti savitā tāmras tāmra evāstameti ca / saṃpattau ca vipattau ca mahatāmekarūpatā // 6775 udetumatyajannīhāṃ rājasu dvādaśasvapi / jigīṣureko dinakṛd ādityeṣviva kalpate // 6776 udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśimaṇi- sthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ / cakorairuḍḍīnairjhaṭiti kṛtaśa kāḥ pratipadaṃ parāñcaḥ saṃcārānavinayavatīnāṃ vivṛṇute // 6777 udgacchatyalijha kṛtiḥ smaradhanurjyāmañjuguñjāravair niryātā viṣaliptabhalliviṣamāḥ kaṃkelliphullacchaṭāḥ / re saṃpratyapavitramatra pathikāḥ sārambhamujjṛmbhate cūto dūta ivāntakasya kalikājālasphuratpallavaḥ // 6778 udgatā mathanakṣobhāt phenarājiḥ payodadheḥ / tārakāvalirityajñair iyaṃ sakhi nivedyate // 6779 udgatendumavibhinnatamisrāṃ paśyati sma rajanīmavitṛptaḥ / vyaṃśukasphuṭamukhīmatijihmāṃ vrīḍayā navavadhūmiva lokaḥ // 6780 udgamanopaniveśana- śayanaparāvṛttivalanacalaneṣu / aniśaṃ sa mohayati māṃ hṛllagnaḥ śvāsa iva dayitaḥ // 6781 udgarjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvāninīḥ / uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā prāyaḥ pre khadasaṃkhyaśa khavalayā veleyamāgacchati // 6782 udgarjan kuṭilas taṭāśrayatarupronmūlanoḍḍāmaro mā garvīḥ saritaḥ pravāha jaladhiṃ prakṣobhayāmīti bhoḥ / svāṃ sattāṃ yadi vāñchasi bhrama maruṣvevāssva tatraiva vā dūre vāḍavavahniratra tu mahāsattvairviśan pīyate // 6783 udgarbhahūṇataruṇīramaṇopamarda- bhugnonnatistananiveśanibhaṃ himāṃśoḥ / bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair viṣṇoḥ padaṃ prathamamagrakarairvyanakti // 6784 udgṛhya vīṭīgrathanaṃ natabhrūr ācchādya vakṣaḥsthalamañcalena / uttārayantī niviḍaṃ nicolaṃ manobhavasyāpi mano minoti // 6785 udgrāhaścānyadhātuḥ syād dhruvakaścānyadhātukaḥ / melāpako'nyadhātuḥ syād ābhogaścānyadhātukaḥ / caturdhātukametaddhi rūpakaṃ kīrtyate budhaiḥ // 6786 udgrāhasyādyakhaṇḍe ca nyāsaḥ sa dhruvako mataḥ / evaṃ hi ṣaṭpadaḥ prokta uttamo dhruvako budhaiḥ // 6787 udgrāho dhrupadaśca syād ābhogastadanantaram / niyamas trividho jñeyo maṇṭhakasya vicakṣaṇaiḥ // 6788 udgrīvaṃ khalu vīkṣitaṃ vapuridaṃ lajjālasaṃ yattadā gacchantyāḥ sakhisaṃnidhau kimapi yannirvarṇakaṃ bhāṣitam / he prāṇā viraheṇa yāta kimidaṃ nairghṛṇyamālambitaṃ tat smṛtvā yadi yuktamāsitumaho yūyaṃ pramāṇaṃ mama // 6789 udgrīvastimitekṣanastata itaḥ paśyan nilīya sthitaṃ pādodghṛṣṭiparasparapratibhayabhrāntaṃ calatpakṣatiḥ / drāktroṭīpurakoṭikuṇṭhitarayaṃ prāktiryagūrdhvīkṛtaṃ garbhāntaḥpraṇayīcakāra śapharaṃ kāsāracārī bakaḥ // 6790 udgrīvā vivṛtāruṇāsyakuharāstṛṣṇācalattālavaḥ pakṣāsaṃbhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ / anyonyākramiṇaḥ śarāriśiśavaḥ prātarnadīrodhasi prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam // 6791 udghātayed dakṣiṇamakṣi yakṣo hastena mṛdnātyatha dakṣiṇena / yasyābhiṣeke sa bhavet svaśaktyā kṣitīśalakṣekṣitapādapadmaḥ // 6792 udghāṭitanavadvāre pañjare vihago'nilaḥ / yat tiṣṭhati tadāścāryaṃ prayāṇe vismayaḥ kutaḥ // 6793 udghāṭya ced dakṣiṇamakṣi līḍhe nābhiṃ svakīyāmathavādhirūḍhaḥ / śete gṛhasyopari jāgarūkas tadāmbudo'mbu kṣipati prabhūtam // 6794 udghāṭya yogakalayā hṛdayābjakośaṃ dhanyaiścirādapi yathāruci gṛhyamāṇaḥ / yaḥ prasphuratyavirataṃ paripūrṇarūpaḥ śreyaḥ sa me diśatu śāśvatikaṃ mukundaḥ // 6795 uddaṇḍakokanadakomalakośakāntiḥ kāntākacagrahaṇakaṇṭakitaprakoṣṭhaḥ / mitradvijātiripuvargavilāsinīnāṃ saṃmānadānabhayabhogakaraḥ karaste // 6796 uddaṇḍe bhujadaṇḍe tava kodaṇḍe parisphurati / arimaṇḍalaravimaṇḍala- rambhākucamaṇḍalāni vepante // 6797 uddāmajvaladaṃśumālikiraṇavyarthātirekādiva cchāyāḥ saṃprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām / kiṃ caitad danujādhirājayuvatīvargāvagāhotsarat- kṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātap atraṃ saraḥ // 6798 uddāmadakṣiṇamarudbharacālitābhiḥ śākhābhirākulataraṃ rutavāraṇāya / mā meti kokilakulaṃ vadatīva vṛkṣaḥ straiṇaṃ viyogavidhuraṃ kṛpayā vilokya // 6799 uddāmadantarucipallavitārdhacandra- jyotsnānipītatimiraprasaroparodhaḥ / śreyāṃsi vo diśatu tāṇḍavitasya śambhor ambhodharāvalighanadhvaniraṭṭahāsaḥ // 6800 uddāmadānadvipavṛndabṛṃhitair nitāntamuttu gaturaṃgaheṣitaiḥ / caladghanasyandananeminiḥsvanair abhūn nirucchvāsamivākulaṃ jagat // 6801 uddāmadigdviradacañcalakarṇapūra- gaṇḍasthaloccaladalistabakākṛtīni / mīlannabhāṃsi mṛganābhisamānabhāṃsi dikkandareṣu vilasantitamāṃ tamāṃsi // 6802 uddāmadyumaṇidyutivyatikaraprakrīḍadarkopala- jvālājālajaṭālajā galataṭīniṣkūjakoyaṣṭayaḥ / bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor āyuḥkarma samāpayanti dhigamūrmadhye'hni śūnyā diśaḥ // 6803 uddāmadrumabha gabhīmadaśano yenābhyaghāni dvipaḥ so'yaṃ vañcakaceṣṭitais tyajati kiṃ pañcānanaḥ kānanam / tat prītirnna kṛtiḥ samaṃ na samaraṃ kṣāntirmanoglānaye śreyānityayamasya mānanidhino yat kānanopakramaḥ // 6804 uddāmadviradāvalūnabisinīsaurabhyasaṃbhāvita- vyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ / dūrottānatara gala ghanakalāja ghālagarvaspṛśaḥ karpūradravaśīkarairiva diśo limpanti pampānilāḥ // 6805 uddāmabhramivegavistṛtajaṭāvallīpraṇālīpatat- svarga gājaladaṇḍikāvalayitaṃ nirmāya tat pañjaram / saṃbhrāmyadbhujadaṇḍapakṣapaṭaladvandvena haṃsāyitas trailokyavyayanāṭikānayanaṭaḥ svāmī jagat trāyatām // 6806 uddāmāmbudagarhitāndhatamasapradhvastadi maṇḍale kāle yāmikajāgradugrasubhaṭavyākīrṇakolāhale / karṇasyāsuhṛdarṇavāmbuvaḍavāvahneryadantaḥpurād āyātāsi tadambujākṣi kṛtakaṃ manye bhayaṃ yoṣitām // 6807 uddāmāmbudavardha mānaśikhinīkekātirekākule saṃprāpyaṃ salilaṃ sthaleṣvapi sadā nistarṣavarṣāgame / bhīṣmagrīṣmabhaṭe parasparabhayādālocyamānaṃ muhur dīnaṃ mīnakulaṃ na pālayasi cet kāsāra kā sāratā // 6808 uddāmārkamarīcimūrchitadṛśāṃ yenādhvagānāmayaṃ velālambanajāgarūkamanasāmārambhi karṇajvaraḥ / kleśocchṛ khalacetasaḥ praviśato gaṇḍūṣagarbhaṃ muner līnaḥ kutra mahārṇavasya sa punaḥ kallolakolāhalaḥ // 6809 uddāmārkāṃśudīpyaddinamaṇimaṇibhirbhasmitānt e samantād vāyuvyādhūyamānajvalanakaṇagaṇākīrṇadhūl iprakīrṇe / kāntāre'smin nṛpārte pathi pathika bhave kvāpi pāthodasenā- sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra ga gāpravāhaḥ // 6810 uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇād āyāsaṃ śvasanodgamairaviratairātanvatīmātmanaḥ / adyodyānalatāmimāṃ samadanāṃ nārīmivānyāṃ dhruvaṃ paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmyaham // 6811 uddiśya niḥsarantīṃ sakhīmiyaṃ kapaṭakopakuṭilabhrūḥ / evamavataṃsamākṣipad āhatadīpo yathā patati // 6812 uddiṣṭaṃ vastu rāgādau kiṃcidādhikyacintitam / taddhātumātuniṣpannaṃ pratyantaramitīritam // 6813 uddīpito'pi kanakadyutimañjulo'pi snehānvito'pi sudṛśo'pi suvartito'pi / kāntākarāntarakucacchavimaṇḍito'pi svābhāvikīṃ malinatāṃ na jahāti dīpaḥ // 6814 uddīptāgnirasau munirvijayate yasyodare jīryataḥ pāthodheravaśiṣṭamambu kathamapyudgīrṇamanyārṇavam / kiṃ cāsmājjaṭharānalādiva navastatkālavāntikramān niryātaḥ sa punaryamāya payasāmantargato vāḍavaḥ // 6815 uddeśo'yaṃ kanakasikatākomalaikāntakāntā- līlāvāsīkṛtatarutalaḥ kāmibhirnarmadāyāḥ / kiṃcaitasmin suratasacivāstanvi te vānti vātā yeṣāmagre sarati kalitākaṇṭhakopo manobhūḥ // 6816 uddeśo'yaṃ sarasakadalīśreṇiśobhātiśāyī kuñjotkarṣā kuritaramaṇīvibhramo narmadāyāḥ / kiṃ caitasmin suratasuhṛdastanvi te vānti vātā yeṣāmagre sarati kalitākāṇḍakopo manobhūḥ // 6817 uddhatā alamuddhartum auddhatyaṃ duritātmanām / kṣārāṇāmeva sāmarthyaṃ malanāśāya vāsasām // 6818 uddhatairiva parasparasa gād īritānyubhayataḥ kucakumbhaiḥ / yoṣitāmatimadena jughūrṇur vibhramātiśayapuṃṣi vapūṃṣi // 6819 uddhatairnibhṛtamekamanekaiś chedavan mṛgadṛśāmavirāmaiḥ / śrūyate sma maṇitaṃ kalakāñcī- nūpuradhvanibhirakṣatameva // 6820 uddharedātmanātmānaṃ nātmānamavasādayet / ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ // 6821 uddhartuṃ kila śailakelirabhasasrastāni pāthonidher antarbhūṣaṇamauktikāni divijastrībhiḥ samutkaṇṭhayā / gāḍhaṃ tatra nimajjitena raviṇā baddhvā dṛḍhaṃ raśmibhiḥ protkṣiptāni nipatya tāni gagane tārāpadeśaṃ dadhuḥ // 6822 uddhartuṃ dharaṇīṃ niśākararavī kṣeptuṃ marunmārgato vātaṃ stambhayituṃ payonidhijalaṃ pātuṃ giriṃ cūrṇitum / śaktā yatra viśanti mṛtyuvadane kānyasya tatra sthitir yasmin yāti girirbile saha vanaiḥ kātra vyavasthā hyaṇoḥ // 6823 uddhava mādhavasavidhe vinivedyaṃ sarvathā bhavatā / api bahumūlyaṃ bhavanaṃ yamunākuñjopamaṃ na syāt // 6824 uddhūtakāmānalatāpataptā vihāya doṣādhikajāṃ tu cintām / vanādirāgāvayavaprabhedaṃ nareti matvā vanitā ramante // 6825.1 uddhūtapāṃsupaṭalānumitaprabandha- dhāvatkhurāgracayacumbitabhūmibhāgāḥ / nirmathyamānajaladhidhvanighoraghoṣam ete rathaṃ gaganasīmni vahanti vāhāḥ // 6825.2 uddhūtā dhūmadhārā virahijanamanomāthino manmathāgneḥ kastūrīpatramālā timiratatiraho dikpurandhrīmukhānām / nirvāṇā gāralekhā divasahutabhujaḥ saṃcaraccañcarīka- śreṇīyaṃ bhāti bhāsvatkaralulitanabhaḥkandarendīvarasya // 6826 uddhūya dhūlīrdhavalā rasātalād vātyā lagantī gagane vyavartata / phūtkārayantyeva bhuvoddhṛtā bhujā nidāghatāpākulayā tapātyaye // 6827 uddhūyeta tanūlateti nalinīpatreṇa no vījyate sphoṭaḥ syāditi nā gakaṃ malayajakṣodāmbhasā sicyate / syādasyātibharāt parābhava iti prāyo na vā pallavā- ropo vakṣasi tat kathaṃ kṛśatanorādhiḥ samādhīyatām // 6828 uddhūyeta natabhrūḥ pakṣmanipātodbhavaiḥ pavanaiḥ / iti nirnimeṣamasyā virahavayasyā vilokate vadanam // 6829 uddhṛteṣvapi śastreṣu dūto vadati nānyathā / te vai yathoktavaktāro na vadhyāḥ pṛthivībhujā // 6830 uddhṛteṣvapi śastreṣu bandhuvargavadheṣvapi / paruṣāṇyapi jalpanto vadhyā dūtā na bhūbhujā // 6831 uddhriyamānendukarair unmajjatyandhakāravārinidheḥ / kvāpi kvāpi vilagna- cchāyājambāladhoraṇī dharaṇī // 6832 udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām / ulkālokaiḥ sphuradbhirnijavadanaguhotsarpibhirvīkṣitebhyaś cyotatsāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti // 6833 udbandhanaṃ dṛḍhaṃ gāḍhaṃ siṃho'pi sahate yadi / kathaṃ karaṭinastarhi nṛpacihnāni bibhrati // 6834 udbhartṛgāminī puruṣa- bhāṣiṇī kāmacihnakṛtaveśā / yā nātimāṃsayuktā surāpriyā sarvataścapalā // 6835 udbhāvyamāno nalinīpalāśaiḥ samīraṇastaddhṛdayāspadasya / karoti dāhasya nivāraṇaṃ nu saṃdhukṣaṇaṃ vā smarapāvakasya // 6836 udbhāsitākhilakhalasya viśṛ khalasya prāgjātavismṛtanijādhamakarmavṛtteḥ / daivādavāptavibhavasya guṇadviṣo'sya nīcasya gocaragataiḥ sukhamāsyate kaiḥ // 6837 udbhāsite'ndhatamasavraja eti nāśaṃ sūne prayāntyubhayato'timarandamugdhāḥ / siṃhā nihatya rudhiraṃ bahu bhakṣitaṃ yad dīpā kure madhukarāḥ kariṇaṃ vamanti // 6838 udbhiduraṃ stanavadanaṃ locanamaligarvamocanaṃ sudṛśaḥ / dṛṣṭvā vigatavicāraṃ dhātāraṃ nindati sthaviraḥ // 6839 udbhinnaṃ kimidaṃ manobhavanṛpakrīḍāravindadvayaṃ sūte tat kathamekataḥ kila lasadromāvalīnālataḥ / cakradvandvamidaṃ kṣamaṃ tadapi na sthātuṃ mukhendoḥ puro lāvaṇyāmbunimagnayauvanagajasyāvaimi kumbhadvayam // 6840 udbhinnayauvanamanohararūpaśobhā- saṃbhāvitābhinavabhogamanobhavānām / eṇīdṛśāṃ tvadupadeśavivarjitānāṃ mātarbhavanti nahi nāma samīhitārthāḥ // 6841 udbhinnasāttvikavikārapariplavāni sadyastiraskṛtamanobhavavedanāni / tanvi tvada gaparirambhasukhāmṛtāni prādurbhavantu punarāgatajīvitāni // 6842 udbhinnastanakuḍmaladvayamuraḥ kiṃcit kapolasthalīṃ limpatyeva madhūkakāntiradharaḥ saṃmugdhalakṣmīmayaḥ / pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cānyadāvirbhaval lāvaṇyāmṛtapa kalepalaḍahacchāyaṃ vapurvartate // 6843 udbhinnastabakāvataṃsasubhagāḥ pre khanmarunnartitāḥ puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍa tviṣaḥ / gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ pratyujjīvitamanmathotsava iva krīḍantyamū bhūruhaḥ // 6844 udbhinnā kalakaṇṭhakaṇṭhakuharāt karṇāmṛtasyandinī hṛdyā yadyapi mārdavaikavasatiḥ sā kākalīhuṃkṛtiḥ / anyastanvi tathāpi te triṇayanapluṣṭasya jīvārpaṇaḥ pañceṣorucitaprapañcitarasaḥ pākāñcitaḥ pañcamaḥ // 6845 // (6846) udbhedaṃ pratipadya pakvabadarībhāvaṃ sametya kramāt puṃnāgākṛtimāpya pūgapadavīmāruhya bilvaśriyam / labdhvā tālaphalopamāṃ ca lalitāmāsādya bhūyo'dhunā cañcatkāñcanakumbhajṛmbhaṇamibhāvasyāḥ stanau bibhrataḥ // 6847 udbhrāntabhekakulakīrṇajale taḍāge ko'pyasti nāma yadi nānyagatirbakoṭaḥ / utphullapadmasurabhīṇi sarāṃsi hitvā na sthātumarhati bhavāniha rājahaṃsa // 6848 udyacchatā dhuramakāpuruṣānurūpāṃ gantavyamājinidhanena pituḥ pathā vā / ācchidya vā svajananījanalocanebhyo neyo mayā ripuvadhūnayanāni bāṣpaḥ // 6849 udyajjvālāvalībhirvaramiha bhuvanaploṣake havyavāhe ra gadvīcau praviṣṭaṃ jalanidhipayasi grāhanakrākule vā / saṃgrāme vāriraudre vividhaśarahatānekayodhapradhāne no nārīsaukhyamadhye bhavaśatajanitānantaduḥkhapravīṇe // 6850 udyañchaśī taruṇabhāskarakānticauraḥ sparśena śītakaralālitayā pradoṣe / jñāto'rdhasuptanalinīpriyayā salajjaḥ pāṇḍutvamāpa rabhasādiva manmathārtaḥ // 6851 udyataṃ śastramālokya viṣādaṃ yāti vihvalaḥ / jīvanaṃ prati saṃtrāsto nāsti mṛtyusamaṃ bhayam // 6852 udyatamekahastacaraṇaṃ dvitīyakararecitaṃ suvinataṃ vaṃśamṛda gavādyamadhuraṃ vicitrakaraṇānvitaṃ bahu vidham / madrakametadadya subhagair vidagdhagaticeṣṭitaiḥ sulalitair nṛtyasi vibhramākulapadaṃ viviktarasabhāvitaṃ śaśimukhi // 6853 udyatasya paraṃ hantuṃ stabdhasya vivaraiṣiṇaḥ / patanaṃ jāyate'vaśyam kṛcchreṇa punarunnatiḥ // 6854 udyatasya hi kāmasya prativādo na śasyate / api nirmuktasa gasya kāmaraktasya kiṃ punaḥ // 6855 udyatāsirnṛpo yatra tatraiva dhanarakṣaṇam / kaṇṭakākulaśākhyāyāṃ lagnaṃ gṛhṇāti no phalam // 6856 udyateta yathāśakti na prasajyeta jātucit / sādhyānāṃ siddhyasiddhī yan niyatyā niyate kṛte // 6857 udyateṣvapi śastreṣu dūto vadati nānyathā / sadaivāvadhyabhāvena yathārthasya hi vācakaḥ // 6858 udyateṣvapi śastreṣu yathoktaṃ śāsanaṃ vadet / rāgāparāgau jānīyād dṛṣṭivaktraviceṣṭitaiḥ // 6859 udyatkarakaravālaḥ śakatimiradhvaṃsane mahānipuṇaḥ / kalkiharirvaḥ pāyād apāyataḥ kaliniśāntotthaḥ // 6860 udyattārādhināthadyutihṛtipaṭavaḥ sāndrasindūraśoṇāḥ śrīmadvetaṇḍatuṇḍapratibhaṭabaṭavaḥ padmarāgātirāgāḥ / dūrādānamrakamracchaviravikiraṇaśreṇikirmīritāntā guñjāpuñjānurāgadviguṇitamahasaḥ pāntu kṛṣṇā ghribhāsaḥ // 6861 udyattāruṇyavāruṇyatiśayitamadocchvāsacāruṇyatī va prodañcatpañcabāṇapracuraruciradṛkcañcarīkaprapañce / mandaśrīścandramāste sati sutanu mukhe procchvasattandramāste hīnaṃ śobhābhirambhoruhamapi rajanau naiti rambhoru hāsam // 6862 udyatsaurabhagarbhanirbharamiladvālā kuraśrīmṛto mākandānavalokya yaḥ pratidiśaṃ sānandamutkūjitaḥ / tānevādya phalāśayā pariraṭalluṇṭhākakākāvalī- vācālānupalabhya kokilayuvā jātaḥ sa vācaṃyamaḥ // 6863 udyadgandhaprabandhāṃ paramasukharasāṃ kokilālāpajalpāṃ puṣpasraksaukumāryāṃ kusumaśaravadhūṃ rūpato nirjayantīm / saukhyaṃ sarvendriyāṇāmabhimatamabhitaḥ kurvatīṃ mānaseṣṭāṃ satsaubhāgyāllabhante kṛtasukṛtavaśāḥ kāminīṃ martyamukhyāḥ // 6864 udyadduḥsahavittatānavatayā baddhāvadhāne manasy unmārgabhramaṇe'vaśasya rabhasācchvabhre paribhrāmyataḥ / anyo'pāhitakośapṛṣṭhaluṭhanāt saṃdarśitā gakṣater jantorhanta tanoti durgatiśamaṃ ramyānulomyo vidhiḥ // 6865 udyadbarhiṣi dardurāravapuṣi prkṣīṇapānthāyuṣi ścyotadvipruṣi candraru muṣi sakhe haṃsadviṣi prāvṛṣi / mā muñcoccakucāgrasantatapatadbāṣpākulāṃ bālikāṃ kāle kālakarālanīlajaladavyāluptabhāsvattviṣi // 6866 udyadbālā kuraśrīrdiśi diśi daśanairebhirāśāgajānāṃ rohanmūlā sugaurairuragapatiphaṇairatra pātālakukṣau / asminnākāśadeśe vikasitakusumā rāśibhistārakāṇāṃ nātha tvatkīrtivallī phalati phalamidaṃ bimbamindoḥ sudhārdram // 6867 udyadvidrumakāntibhiḥ kisalayaistāmrāṃ tviṣaṃ bibhrato bhṛ gālīvirutaiḥ kalairaviśadavyāhāralīlābhṛtaḥ / ghūrṇanto malayānilāhaticalaiḥ śākhāsamūhairmuhur bhrāntiṃ prāpya madhuprasa gamadhunā mattā ivāmī drumāḥ // 6868 udyadvilocanahutāśataḍidvikāśa- vyāsaṃginī suradhunīpayasā sagarbhā / bhrājatkalānidhibalākaviśobhamānā pāyājjaṭāghanaghaṭā vṛṣabhadhvajasya // 6869 udyadvivekatapanapraphulle hṛdayāmbuja / viśate bhagavadbhaktir aravinda ivendirā // 6870 udyantu nāma subahūni mahāmahāṃsi candro'pyalaṃ bhuvanamaṇḍalamaṇḍanāya / sūryādṛte na tadudeti na cāstameti yenoditena dinamastamitena rātriḥ // 6871 udyantu śatamādityā udyantu śatamindavaḥ / na vinā viduṣāṃ vākyair naśyatyābhyantaraṃ tamaḥ // 6872 udyannādaṃ dhanvibhirniṣṭhurāṇi sthūlānyuccairmaṇḍalatvaṃ dadhanti / āsphālyante kārmukāṇi sma kāmaṃ hastyārohaiḥ kuñjarāṇāṃ śirāṃsi // 6873 udyannityaṃ tvaritas tamo'pagamayati karaiḥ samākṛṣya / mahitas tadasi sthāne mitra pumāṃstvaṃ pare klībāḥ // 6874 udyanneva jagadvisṛtvaraghanadhvāntaughamadhvaṃsayaḥ pādanyāsamaśeṣabhūdharaśiraḥ pīṭhītaṭeṣu nyadhāḥ / dhikkṛtyendumapi śriyaṃ vyatanuthāḥ padmāptapadmotkare jīved vāsarameva vā tvamiva yastajjīvanaṃ jīvanam // 6875 udyanmahānilavaśotthavicitravīci- vikṣiptanakramakarādinitāntabhītim / ambhodhimadhyamupayāti vivṛddhavelaṃ lobhākulo maraṇadoṣamamanyamānaḥ // 6876 udyanmahīpālamarīcimālī- śilīmukhaśreṇikarāvalībhiḥ / udārabhūdāraghanāndhakāra- saṃbhāramucchinnataraṃ cakāra // 6877 udyamaṃ kurute jantur daivaṃ sarvatra kāraṇam / samudramanthanāllebhe harirlakṣmīṃ haro viṣam // 6878 udyamaṃ kurvatāṃ puṃsāṃ phalaṃ bhāgyānusārataḥ / samudramanthanāllebhe harirlakṣmīṃ haro viṣam // 6879 udyamaṃ kurvatāṃ puṃsāṃ phalaṃ mārjārakarmavat / janmaprabhṛti gaurnāsti payaḥ pibati nityaśaḥ // 6880 udyamaḥ kalahaḥ kaṇḍūr dyūtamadyaparastriyaḥ / nidrā maithunamālasyaṃ sevanāt tu vivardhate // 6881 udyamaḥ sāhasaṃ dhairyaṃ balaṃ budhiḥ parākramaḥ / ṣaḍete yasya tiṣṭhanti tasya devo'pi śa kitaḥ // 6882 udyamasya prasādena dṛśyante vividhāḥ kalāḥ / kātarā eva jalpanti yad bhāvyaṃ tad bhaviṣyati // 6883 udyamākhyānamaparaṃ prakīrṇākhyānakaṃ tathā / samasyākhyānamaparaṃ prahelyādipraśaṃsanam // 6884 udyamī labhate siddhim ayogyo'pi suniścitam / anūrurgaganasyāntaṃ prayātyeva dine dine // 6885.1 udyamī siddhimāpnoti sahāyyavikalo'pi cet / ekacakraratho'nūrusūto'rko vyoma gāhate // 6885.2 udyamena vinā rājan na sidhyanti manorathāḥ / kātarā iti jalpanti yad bhāvyaṃ tad bhaviṣyati // 6886 udyamena vinā rājan na sidhyanti manorathāḥ / nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // 6887 udyamena hi sidhyanti kāryāṇi na manorathaiḥ / nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // 6888 udyame nāsti dāridryaṃ japyato nāsti pātakam / maunena kalaho nāsti nāsti jāgarato bhayam // 6889 udyamenaiva kāryāṇi sidhyanti na manorathaiḥ / nahi suptasya siṃhasya viśanti vadane mṛgāḥ // 6890 udyayau dīrghikāgarbhān mukulaṃ mecakotpalam / nārīlocanacāturyaśa kāsaṃkucitaṃ yathā // 6891 udyallāvaṇyalakṣmīvalayitavapuṣāṃ svargavārā ganānām āśleṣe yaḥ pramodaḥ sphurati ca garimā yo'mṛte mādhurīṇām / saurabhyaṃ ku kume yat payasi vimalatā yāpyaho tatsamastaṃ mitraikatrekṣituṃ cedabhilaṣasi tadā paśya kṛṣṇasya kāvyam // 6892 udyātyeva suhṛtkulaṃ pratibalaṃ yātyeva nīcaistarām āyāntyeva yaśaḥśriyaḥ pratidiśaṃ yāntyeva satkīrtayaḥ / yenaikena mukhāgrapāṭitatanūbhūtārdrakoṭiśriyā sarvāścaryamayaḥ sa eva jayati tvatkhaḍgadhārāpathaḥ // 6893 udyānaṃ kaumudī gītaṃ kāntā keliḥ suhṛt kathā / kṛtināṃ sukṛtakrītaḥ svargabhogo bhuvi sthitaḥ // 6894 udyānaṃ vanabhūmayaḥ kusumitairudgandhayaḥ pādapaiḥ śailā nirjharahāsino jaladharaśyāmā giriḥ kṛtrimaḥ / nadyaḥ sārasamūrcchitormivalayā gharmābhiṣekāspadaṃ śītāḥ śīkarasaṃgamātsurabhayo mitraṃ sarojānilāḥ // 6895 udyānapāla kalaśāmbuniṣecanānām etasya campakatarorayameva kālaḥ / tasmin nidāghanihate ghanavāriṇā vā saṃvardhite tava vṛthobhayathopayogaḥ // 6896 udyānamārutoddhūtāś cūtacampakareṇavaḥ / udaśrayanti pānthānām aspṛśanto'pi locane // 6897 udyānasahakārāṇām anudbhinnā na mañjarī / deyaḥ pathikanārīṇāṃ satilaḥ salilāñjaliḥ // 6898 udyānāni na sarvadā paribhavatrāsādivādhyāsate bhūmau nopaviśanti ye khalu rajaḥsaṃparkatarkādiva / teṣāmapyatipūjanīyavapuṣāṃ nūnaṃ pikānāmiyaṃ dhik kaṣṭaṃ parapuṣṭateti kimapi prācāṃ phalaṃ karmaṇām // 6899 udyāneṣu vicitrabhhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastramabhitaṃ bhikṣāṭanaṃ maṇḍanam / āsannaṃ maraṇaṃ ca ma galasamaṃ satyaṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate // 6900 udyāne sahakārakorakarasapratyāśayā kokilaḥ sthātuṃ vāñchati cittajanmanṛpatermitraṃ ca mantrī yataḥ / kiṃtu dhvā kṣavijṛmbhiteṣu ca pikaprārabdhagāneṣu ca kreṃkāreṣu ca pañcamadhvaniṣu ca śrotā na vettyantaram // 6901 // (6902) udyogaḥ kṣayameti hanta sahasā jāḍyaṃ samujjṛmbhate mitrasyāpi ca darśanaṃ bhavati no kiṃ vānyadācakṣmahe / yallokaspṛhaṇīyatāṃ gatamabhūt tajjīvanaṃ vyarthatāṃ prāptaṃ yena dunoti tan mama mano durdaivavad durdinam // 6903 udyogaḥ śatruvan mitram ālasyaṃ mitravad viṣam / viṣavac cāmṛtaṃ vidyā sudhāvad viṣama ganā // 6904 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ / utsāhaḥ ṣaḍvidho yasya tasya devo'pi śa kate // 6905 udyogamedhādhṛtisattvasatya- tyāgānurāgasthitigauravāṇi / jitendriyatvaṃ prasahiṣṇutā hrīḥ prāgalbhyamityātmaguṇapravekaḥ // 6906 udyogādanivṛttasya susahāyasya dhīmataḥ / chāyevānugatā tasya nityaṃ śrīḥ sahacāriṇī // 6907.1 udyogānusārī lakṣmīḥ kīrtis tyāgānusāriṇī / abhyāsānusārī vidyā buddhiḥ karmānusāriṇī // 6907.2 udyoginaṃ puruṣasiṃhamupaiti lakṣmīr daivena deyamiti kāpuruṣā vadanti / daivaṃ nihatya kuru pauruṣamātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ // 6908 udyoginaḥ karālambaṃ karoti kamalālayā / anudyogikarālambaṃ karoti kamalāgrajā // 6909 udyogena kṛte kārye siddhiryasya na vidyate / daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā // 6910 udyogena vinā naiva kāryaṃ kimapi sidhyati / nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ // 6911 // (6912) udvartayantyā hṛdaye nipatya nṛpasya dṛṣṭirnyavṛtad drutaiva / viyogivairāt kucayornakhā kair ardhendulīlairgalahastiteva // 6913 udvartitamapi bahudhā- nuliptamapi candanāgururasādyaiḥ / bhajati tathāpi śarīraṃ daurgandhyaṃ tatra ko hetuḥ // 6914 udvāsayituṃ veśmani saraghāḥ kurvanti yanmadhucchattram / durgā karoti nīḍaṃ kuryur valmīkamupadīkāḥ // 6915 udvāhāropitārdrakṣatanijapadayoḥ saṃgatāmindumaulā- vānamre yāṃ sudhāṃśorvyadhita kila kalāṃ tūrṇamevānnapūrṇām / saktānāmakṣatānāmamṛtadṛganalopādhitaḥ pakvabhāvān nānārthairannapūrṇā praṇatajanatateḥ pūrṇatāmātanotu // 6916 udvijante yathā sarpān narādanṛtavādinaḥ / dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // 6917 udvīkṣya priyakarakuḍmalāpaviddhair vakṣojadvayamabhiṣiktamanyanāryāḥ / ambhobhirmuhurasicadvadhūramarṣād ātmīyaṃ pṛthutaranetrayugmamuktaiḥ // 6918 udvṛttadaityapṛtanāpatikaṇṭhapīṭha- cchedocchaladbahalaśoṇitaśoṇadhāram / cakraṃ kriyādabhimatāni harerudāra- digdāhadāruṇanabhaḥ śriyamudvahad vaḥ // 6919 udvṛttastanabhāra eṣa tarale netre cale bhrūlate rāgādhikyatamoṣṭhapallavadalaṃ kurvantu nāma vyathām / saubhāgyākṣarapa ktikeva likhitā puṣpāyudhena svayaṃ madhyasthā hi karoti tāpamadhikaṃ romāvalī kena sā // 6920 udvṛttastanabhārabha guramuro notkañcukaṃ kāritā saṃyogastu yathā tatheti sakalā nīvī na visraṃsitā / bhūyaḥ saṃgama āvayoḥ kva nu bhavedevaṃ ca nollāpitā saṃbhrāntatvaritena bhītasuratenaivaṃ vayaṃ vañcitāḥ // 6921 udvegaṃ janayanti saṃcitavṛṣavyāptājiropāntakāḥ prātaḥ śīrṇakuṭīrapuñjatalatāśimbītuṣārāvi lāḥ / grāmā gomayadhūmasaṃtatiparikliṣṭāruṇaśmaśrubhir vṛddhaiḥ kuḍyanivātalīnanibhṛtairabhyarthyamānātapāḥ // 6922.1 udvegasya nivāraṇāya duritacchedāya puṇyāptaye pānāya śravaṇāmṛtasya dhṛtaye kasmaicidārticchide / ucchvāsaṃ puruṣottamācyuta hare govinda nārāyaṇa śrīvatsā ka mukunda kṛṣṇa kamalākānteti vācyaṃ muhuḥ // 6922.2 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt / trayāṇāmapi lokānām īśvaro'pi na tiṣṭhati // 6923 udvejayati tīkṣṇena mṛdunā paribhūyate / tasmād yathārhato daṇḍaṃ nayet pakṣamanāśritaḥ // 6924 udvejayati tīkṣṇena mṛdunā paribhūyate / daṇḍena nṛpatis tasmād yuktadaṇḍaḥ praśasyate // 6925 udvejayati daridraṃ paramudrāyā jhaṇatkāraḥ / gṛhapatiratimilitāyāḥ ka kaṇarāvo yathā jāram // 6926 udvejayati bhūtāni daṇḍapāruṣyavān nṛpaḥ / bhūtānyudvejyamānāni dviṣatāṃ yānti saṃśrayam // 6927 udvejayati bhūtāni yasya rājñaḥ kuśāsanam / siṃhāsanaviyuktasya tasya kṣipraṃ kuśāsanam // 6928 udvejayatya gulipārṣṇibhāgān mārge śilībhūtahime'pi yatra / na durvahaśroṇipayodharārtā bhindanti mandāṃ gatimaśvamukhyaḥ // 6929 udveṣṭya svayameva lekhamuditaprasvedakampā gulis tasmin sekaviluptaśeṣaśithilaṃ dṛṣṭvā lipiprakramam / etat kinnu hatāsmi saṃprati daśā tasyaivamāsīdayaṃ bāṣpo hanta karasya kampitamidaṃ hanteti sā roditi // 6930 udvoḍhuṃ kanakavibhūṣaṇānyaśaktaḥ sadhrīcā valayitapadmanālasūtraḥ / ārūḍhaprativanitākaṭākṣabhāraḥ sādhīyo gururabhavad bhujastaruṇyāḥ // 6931 unnataṃ padamavāpya yo laghur helayaiva sa patediti bruvan / śailaśekharagato dṛṣatkaṇaś cārumārutadhutaḥ patatyadhaḥ // 6932 unnataṃ mānasaṃ yasya bhāgyaṃ tasya samunnatam / nonnataṃ mānasaṃ yasya bhāgyaṃ tasyāsamunnatam // 6933 unnataṃ sadanamuccakairhayo mākṣikaṃ dadhi saśarkaraṃ payaḥ / yāminī śaśikalā sukomalā labhyate kathamanarcite śive // 6934 unnataḥ prollasaddhāraḥ kālāgurumalīmasaḥ / payodharabharastanvyāḥ kaṃ na cakre'bhilāṣiṇam // 6935 unnataghanamadhyagataṃ nirguṇamapi suradhanuḥ śobhām / tena mahadbhiḥ sākaṃ saṃvāsaḥ prārthyate vijñaiḥ // 6936 unnatadakṣiṇapakṣā bhakṣyamukhī vihitapārthivaninādā / tārā tarumadhigacchati tadyacchati vāñchitādadhikam // 6937 unnatānāṃ suvaṃśānāṃ dvaidhaṃ tāvanna jāyate / yāvat kuṭhāradhāreva yoṣid viśati nāntaram // 6938 unnatāvanatabhāvavattayā candrikā satimirā gireriyam / bhaktibhirbahuvidhābhirarpitā bhāti bhūtiriva mattadantinaḥ // 6939 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ / nūnamātmasadṛśī prakalpitā vedhasaiva guṇadoṣayor gatiḥ // 6940 unnato'pi viśado'pi komalo'py adya jāḍyaharaṇakṣamo'pi ca / antarujjvalaguṇo'pi nirdhanas tūlarāśiriva yāti lāghavam // 6941 unnatyai namati prabhuṃ prabhugṛhān draṣṭuṃ bahistiṣṭhati svadravyavyayamātanoti jaḍadhīrāgāmivittāśayā / prāṇān prāṇitumeva muñcati raṇe kliśnāti bhogecchayā sarvaṃ tad viparītameva kurute tṛṣṇāndhadṛk sevakaḥ // 6942 unnamayya sakacagrahamāsyaṃ cumbati priyatame haṭhavṛttyā / huṃ hu muñca mama meti ca mandaṃ jalpitaṃ jayati mānadhanāyāḥ // 6943 unnamitaikabhrūlatam ānanamasyāḥ padāni racayantyāḥ / kaṇṭakitena prathayati mayyanurāgaṃ kapolena // 6944 unnamya dūraṃ muhurānamantyaḥ kāntāḥ ślathībhūtanitambajāḍyāḥ / dolāvilāsena jitaśramatvāt prakarṣamāpuḥ puruṣāyiteṣu // 6945 unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ / patanti hṛdaye vyarthā vidhavāstrīstanā iva // 6946 unnamrasvapayodharāntarapayodhārābhirānandi saḥ cañcadbālakalāpakān kalagiro mugdhān navā ghrikramān / tvayyādhāya śikhaṇḍinaḥ śiva śiva prāvṛṭ samāptiṃ gatā teṣu tvaṃ tu śaraccharārucalitā jātāsi dhautāsivat // 6947 unnayati nābhinimnān muktāvalipāśi romarājinalam / smaraśabaraḥ stanabhūdhara- nipatattarunākṣipakṣibandhāya // 6948 unnidrakandaladalāntaralīyamāna- guñjanmadāndhamadhupe navameghakāle / svapne'pi yaḥ pravasati pravihāya kāntāṃ tasmai viṣāṇarahitāya namo vṛṣāya // 6949 unnidrakokanadareṇupiśa gitā gā gāyanti mañju madhupā gṛhadīrghikāsu / etaccakāsti ca ravernavabandhujīva- puṣpacchadābhamudayācalacumbi bimbam // 6950 unnidratā matsyasagandhitā ca pravālahāniḥ sapipīlikātvam / tvagbhraṃśanād vārikṛtādajīrṇāt tarorbhavet tatra cikitsanīyam // 6951 unnidrapriyakamanoramaṃ ramaṇyāḥ saṃreje sarasi vapuḥ prakāśameva / yuktānāṃ vimalatayā tiraskriyāyai nākrāmannapi hi bhavatyalaṃ jalaughaḥ // 6952 unnidreṇa mayādya cintitamabhūdyatrāvatārā harer ākhyātā daśa kīrtito'si na kathaṃ tatra tvamekādaśaḥ / tviccāritramagocaraṃ kavigirāṃ jānannapi kṣmāpate na prastaumi bhayena bhāratakaveḥ kastādṛśaṃ vakṣyati // 6953 unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā yaścīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ / yaḥ śrīvākpatirājapādarajasāṃ saṃparkapūtaściraṃ diṣṭyā ślāghyaguṇasya kasyacidasau mārgaḥ samunmīlati // 6954 unmagnacañcalavanāni vanāpagānām āśyānasaikatatara gaparaṃparāṇi / nimnāvaśiṣṭasalilāni mano haranti rodhāṃsi haṃsapadamudritakardamāni // 6955 unmajjanmakara ivāmarāpagāyā vegena pratimukhametya bāṇanadyāḥ / gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣamavilocanasya vakṣaḥ // 6956 unmatta kaṇṭakiphalapratiyogibuddhyā vairaṃ vṛthaiva kuruṣe panasena sārdham / santo hasanti na bhajanti bhajanti cet tvāṃ bhrāntā bhavanti sahasā na punarbhajanti // 6957 unmatta dhūrta taruṇendunivāsayogye sthāne piśācapatinā viniveśito'si / kiṃ kairavāṇi vikasanti tamaḥ prayāti candropalo dravati vārdhirupaiti vṛddhim // 6958 unmattapremasaṃrambhād ārabhante yada ganāḥ / tatra pratyūhamādhātuṃ brahmāpi khalu kātaraḥ // 6959 unmattamāsādya haraḥ smaraśca dvāvapyasīmāṃ mudamudvahete / pūrvaṃ paraspardhitayā prasūnaṃ nūnaṃ dvitīyo virahādhidūnam // 6960 unmattānāṃ ca yā gāthāḥ śiśūnāṃ yacca bhāṣitam / striyo yacca prabhāṣante tasya nāsti vyatikramaḥ // 6961 unmattānāṃ bhuja gānāṃ madyapānāṃ ca dantinām / strīṇāṃ rājakulānāṃ ca viśvasanti gatāyuṣaḥ // 6962 unmattānāṃ bhuja gānāṃ śṛ giṇāṃ śastrapāṇinām / viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca // 6963 unmadatayā kayācit kadācidapathapravṛttamapi puruṣam / sadyaḥ suhṛdupadeśaḥ sṛṇiriva kariṇaṃ nivarttayati // 6964 unmādagadgadagiro madavihvalākṣā bhraśyannijaprakṛtayaḥ kṛtamasmarantaḥ / aiśvaryasīdhurasapānavighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti // 6965 unmādameke puṣyanti yāntyanye dviṣatāṃ vaśam / dāsyameke ca gacchanti pareṣāmarthahetunā // 6966 unmīlattrivalītara gavalayā prottu gapīnastana- dvandvenodyatacakravākamithunā vaktrāmbujodbhāsinī / kāntākāradharā nadīyamabhitaḥ krūrāśayā neṣyate saṃsārārṇavamajjanaṃ yadi tato dūreṇa saṃtyajyatām // 6967 unmīlatpulakaṃ viloladalakaṃ svidyatkapolasthalaṃ bhrāmyatkuṇḍalamākulākulalasatsītkāramudyatkaram / kiṃcitkuñcadudañcitabhru vilasaccolaṃ galannīvikaṃ syād bhūyo'pi kadā madākuladṛśorbimbādharāsvādanam // 6968 unmīlatpulakā kureṇa niviḍāśleṣe nimeṣeṇa ca krīḍākūtavilokite'dharasudhāpāne mudhā narmabhiḥ / ānandābhigamena manmathakalāyuddhe'pi yasminnabhūt pratyūho na tayorbabhūva suratārambhaḥ priyaṃbhāvukaḥ // 6969 unmīlatyurasā guṇālinicitā nirdūṣaṇā bhūṣaṇā sollāsoṣasi lolayā sumanasā sūktyā manohāriṇī / śayyāmetya mṛduṃ madīyakavitevāmbhojinīnāyikā kasyāpyunnatapūrvapuṇyatapasaḥ kaṇṭhaṃ samāli gati // 6970 unmīlatguḍapākatantulatayā rajjvā bhramīrarjayan dānāntaḥśrutaśarkarācalamathaḥ svenāmṛtāndhāḥ smaraḥ / navyāmikṣurasodadheryadi sudhāmutthāpayet sā bhavaj jihvāyāḥ kṛtimāhvayeta paramāṃ matkarṇayoḥ pāraṇām // 6971 unmīladyauvanāsi priyasakhi viṣamāḥ śreṇayo nāgarāṇāṃ tasmāt ko'pi tvayādyaprabhṛti na sahasā saṃmukhaṃ vīkṣaṇīyaḥ / yāvac candrārkamekaḥ patiratiśayitaśraddhayā sevitavyaḥ kartavyā rūparakṣā vacasi na hṛdayaṃ deyamasmadvidhānām // 6972 unmīladrasabindugandhakusumāvallyo vasantodaye kāntāḥ komalapallavāḥ kati kati krīḍāvane santi na / saubhāgyaikanidhe rasāla tadapi śrīmañjarīśālinas tvatto'nyatra ca kutracin madhukaraśreṇī na viśrāmyati // 6973 unmīladvadanendukāntivisarairdūraṃ samutsāritaṃ bhagnaṃ pīnakucasthalasya ca rucā hastaprabhābhirhatam / etasyāḥ kalaviṃkakaṇṭhakadalīkalpaṃ milatkautukād aprāptābhimukhaṃ ruṣeva sahasā keśeṣu lagnaṃ tamaḥ // 6974 unmīlanti kiyanti vā na kusumānyuṣṇadyuterudgame tattvetāvati bandhurityatisakhītyādityakānteti ca / kīrtiṃ dattavatāṃ trilokaviditāmevaṃ kavīnāmṛṇaṃ kiṃ kṛtveyamapākarotu januṣāṃ koṭyāpi nālīkinī // 6975 unmīlanti nakhairlunīhi vahati kṣaumāñcalenāvṛṇu krīḍākānanamāviśanti valayakvāṇaiḥ samuttrāsaya / itthaṃ vañjuladakṣiṇānilakuhūkaṇṭhīṣu saṃketika- vyāhārāḥ subhaga tvadīyavirahe tasyāḥ sakhīnāṃ mithaḥ // 6976 unmīlanti niśāniśācaravadhūtproccāṭanāmāntrikāḥ sāyaṃ sālasasuptapa kajavanaprodbodhavaitālikāḥ / phullatpa kajakośagarbhakuharaprodbhūtabhṛ gāvalī- jha kārapraṇavopadeśaguravas tīvradyuteraṃśavaḥ // 6977 unmīlanti mṛṇālakomalaruco rājīvasaṃvartikā- saṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ / apyusrairdhavalībhavatsu giriṣu kṣubdho'yamunmajjatā viśveneva tamomayo nidhirapāmahnāya phenāyate // 6978 unmīlannayanāntakāntilaharīniṣpītayoḥ kevalād āmodādavadhāraṇīyavapuṣoḥ kāntāsakhena kṣaṇam / yatkarṇotpalayoḥ sthitena bhavatā kiṃcit samudguñjitaṃ bhrātastiṣṭhati kutra tat kathaya me kāntaṃ priyāyā mukham // 6979 unmīlanmaṇiraśmijālajaṭilacchāyaṃ raṇatka kaṇaṃ bibhrāṇastava deva vairikadanakrīḍākaṭhoraḥ karaḥ / tyaktvā saṃyati jīvitāni ripavo ye svargamārge gatās tānākraṣṭumivāviveśa rabhasāc caṇḍadyutermaṇḍalam // 6980 unmīlanmadhugandhalubdhamadhupavyādhūtacūtā kura- krīḍatkokilakākalīkalaravairudgīrṇakarṇajvarāḥ / nīyante pathikaiḥ kathaṃ kathamapi dhyānāvadhānakṣaṇa- prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ // 6981 unmīlanmukulakarālakundakośa- praścyotadghanamakarandagandhabandho / tāmīṣatpracalavilocanāṃ natā gīm ālin gan pavana mama spṛśā gama gam // 6982 unmīlayanti kusumāni manoramāṇi ke nāma nātra taravaḥ samayocitāni / kasyedṛśaṃ kathaya dohadamasti tasya yādṛkvinirmitamaśokamahīruhasya // 6983 unmīlallīlanīlotpaladaladalanāmodamedasvipūra- kroḍakrīḍadvijālīgarududitamarutsphālavācālavīci ḥ / etenākhāni śākhānivahanavaharitparṇapūrṇadrumālī- vyālīḍhopāntaśāntavyathapathikadṛśāṃ dattarāgastaḍāgaḥ // 6984 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhirbhinnamivāravindam / babhūva tasyāścaturaśraśobhi vapurvibhaktaṃ navayauvanena // 6985 unmīlyākṣi sakhīrna paśyasi na cāpyuktā dadāsyuttaraṃ no vetsīdṛśamatra nedṛśamimāṃ śūnyāmavasthāṃ gatā / talpādṛśyakara kapañjaramidaṃ jīvena liptaṃ manā muñcantī kimu kartumicchasi kuru premānyadeśāgate // 6986 unmukulitādharapuṭe bhūtikaṇatrāsamīlitārdhākṣi / dhūmo'pi neha virama bhramaro'yaṃ śvasitamanusarati // 6987 unmuktakañcukatayeyamudārakāntiḥ śastrīva śambarariporapanītakośā / raktāvakuṇṭhanapaṭīracitāpidhānā saṃdhyāmbuvāhakaliteva śaśā karekhā // 6988 unmuktakramahārimeruśikharāt krāmantamanyo dharaḥ ko'tra tvāṃ śarabhīkiśorapariṣaddhaureya dhartuṃ kṣamaḥ / tasmād durgamaśṛ gala ghanakalādurlālitātman vraja tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ // 6989 unmuktamānakalahā ramadhvaṃ dayitānvitāḥ / itīva madhurālāpāḥ kokilā jagadur janān // 6990 unmuktābhirdivasamadhunā sarvatastābhireva svacchāyābhirniculitamiva prekṣyate viśvametat / paryanteṣu jvalati jaladhau ratnasānau ca madhye citrā gīyaṃ ramayati tamaḥstomalīlā dharitrī // 6991 unmucya svajanānupekṣya tṛṇavat prāṇānapi preyasas tīrtvā dustaramarṇavaṃ ca vaṇijaḥ prāptāḥ paṭīrāśayā / śvāsaiste vinivartitāḥ pratibhayaiḥ svastho bhavātaḥparaṃ tvaṃ vā kevalama gama gamuraga vyālimpa gandhadravaiḥ // 6992 unmudrīkṛtaviśvavismayabharaistattanmahārghairguṇair durgādhe hṛdayāmbudhau tava bhaven naḥ sūktiga gā yadi / viśvaśvitramata ginīghanarasasyandinyamandadhvanir ga gāsāgarasaṃgamaḥ punarivāpūrvaḥ samunmīlati // 6993 unmūlitālānavilābhanābhiś chinnaskhalacchṛ khalaromarājiḥ / mattasya seyaṃ madanadvipasya prasvāpavaproccakucāstu vāstu // 6994 unmūlya sitakeśāṃstu mūle mule ca tatkṣipet / tataḥ keśāḥ prajāyante kṛṣṇāḥ kautukakāriṇaḥ / yuktyā pūrvoktayā yuñjyān meṣaśṛ gīpayaḥ sudhīḥ // 6995 unmūlyālānabhūmīruhamatitarasotkhaṇḍitāṇḍ ūvitānāny- ākarṣanneṣa pādairmadajalakaluṣaḥ kṣiptanakṣatramālaḥ / śuṇḍādaṇḍābhighātairnabhasi vidalayan puṣkarāvartakādīn dhāvatyādhūtamūrdhā harimabhirabhasād devaputraḥ karīndraḥ // 6996 unmṛṣṭaṃ kucasīmni patramakaraṃ dṛṣṭvā haṭhāli ganāt kopo māstu punarlikhāmyamumiti smere raghūṇāṃ vare / kopeṇāruṇito'śrupātadalitaḥ premṇā ca vistārito datto maithilakanyayā diśatu naḥ kṣemaṃ kaṭākṣā kuraḥ // 6997 unmṛṣṭapatrā lulitālakāntāḥ kaṇṭheṣu lagnā jaghanaṃ spṛśantaḥ / kucasthalīṣvāhatimādadhānā gatā vadhūnāṃ priyatāṃ jalaughāḥ // 6998 unmeṣaṃ yo mama na sahate jātivairī niśāyām indorindīvaradaladṛśā tasya saundaryadarpaḥ / nītaḥ śāntiṃ prasabhamanayā vaktrakāntyeti harṣāl lagnā manye lalitatanu te pādayoḥ padmalakṣmīḥ // 6999 upakarotyapakṛto hyuttamo'pyanyathādhamaḥ / madhyamaḥ sāmyamanvicched aparaḥ svārthatatparaḥ // 7000 upakartādhikārāḍhyaḥ svāparādhaṃ na manyate / upakāraṃ dhvajīkṛtya sarvameva vilumpati // 7001 upakartuṃ priyaṃ vaktuṃ kartuṃ snehamanuttamam / sajjanānāṃ svabhāvo'yaṃ kenenduḥ śiśirīkṛtaḥ // 7002 upakartuṃ yathā svalpaḥ samartho na tathā mahān / prāyaḥ kūpastṛṣāṃ hanti satataṃ na tu vāridhiḥ // 7003 upakartuḥ kṛtaghnasyāpy ubhayoriyatī bhidā / sadyo hi vismaratyādyaḥ kṛtaṃ paścāt tu paścimaḥ // 7004 upakartuḥ sthiraṃ dravyaṃ yatnas tatkālasaṃbhavaḥ / kimasti tālavṛntasya mandamārutasaṃgrahaḥ // 7005 upakartumanupakartuḥ priyāṇi kartuṃ kṛtānyanusmartum / vinipatitāṃścoddhartuṃ kulānvitānāmucitametat // 7006 upakartumaprakāśaṃ kṣantuṃ nyūneṣvayācitaṃ dātum / abhisaṃdhātuṃ ca guṇaiḥ śateṣu kecid vijānanti // 7007 upakartrāriṇā saṃdhir na mitreṇāpakāriṇā / upakārāpakārau hi lakṣyaṃ lakṣaṇametayoḥ // 7008 upakāraṃ suhṛdvarge yo'pakāraṃ ca śatruṣu / nṛmegho varṣati prājñas tasyecchanti sadonnatim // 7009 upakāraṃ smarantastu kṛtajñatvavaśaṃvadāḥ / padavīmupakart ṇāṃ yānti niścetanā api // 7010 nirvāṇamanu nirvāti tapanaṃ tapanopalaḥ / indumindumaṇiḥ kiṃ ca śuṣyantamanu śuṣyati // 7011 upakāraḥ paro dharmaḥ paro'rthaḥ karmanaipuṇam / pātre dānaṃ paraḥ kāmaḥ paro mokṣo vitṛṣṇatā // 7012 upakārakamāyaterbhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ / anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamamasti sādhanam // 7013 upakāragṛhītena śatruṇā śatrumuddharet / pādalagnaṃ karasthena kaṇṭakeneva kaṇṭakam // 7014 upakāraparaḥ pravaraḥ pratyupakāraṃ karoti madhyasthaḥ / nīcastadapi na kurute upakārvaśād bhavati śatruḥ saḥ // 7015 upakāraparaḥ svabhāvata satataṃ sarvajanasya sajjanaḥ / asatāmaniśaṃ tathāpyaho guruhṛdrogakarī tadunnatiḥ // 7016 upakārapradhānaḥ syād apakārapare'pyarau / saṃpadvipatsvekamanā hetāvīrṣyet phale na tu // 7017 upakāraphalaṃ mitram apakāro'rilakṣaṇam / .............................. // 7018 upakārameva tanute vipadgataḥ sadguṇo nitarām / mūrcchāṃ gato mṛto vā nidarśanaṃ pārado'tra rasaḥ // 7019 upakāraśatenāpi gṛhyate kena durjanaḥ / sādhuḥ saṃmānamātreṇa bhavatyevātmavikrayī // 7020 upakāraśatenāpi dānaiścāpi suvistaraiḥ / lālanāt prītipūrvācca na grāhyo bhaginīsutaḥ // 7021 upakāraścāpakāro yasya vrajati vismṛtim / pāṣāṇahṛdayasyāsya jīvatītyabhidhā mudhā // 7022 upakārācca lokānāṃ nimittānmṛgapakṣiṇām / bhayāllobhācca mūrkhāṇāṃ maitrī syād darśanāt satām // 7023 upakārādṛte'pyāśu mitraṃ śreyasi tiṣṭhati / mitravān sādhayatyarthān duḥsādhyānapyanādarāt // 7024 upakārāya na jātaḥ sapadi sujātaḥ kva jātavaire'pi / grāsayati grasto'pi drohiṇamamṛtāni rohiṇīramaṇaḥ // 7025 upakārāya yā puṃsāṃ na parasya na cātmanaḥ / patrasaṃcayasaṃbhāraiḥ kiṃ tayā bhāravidyayā // 7026 upakāriṇamapi pūjyaṃ hanti mahāntaṃ khalo'trapo'vasare / dhṛṣṭadyumno madhye- vīraṃ hatavān guruṃ śāntam // 7027 upakāriṇi vikṣīṇe śanaiḥ kedāravāriṇi / sānukrośatayā śālir abhūt pāṇḍuravā mukhaḥ // 7028 upakāriṇi viśrabdhe śuddhamatau yaḥ samācarati pāpam / taṃ janamasatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi // 7029 upakāriṇi vītamatsare vā sadayatvaṃ yadi tatra ko'tirekaḥ / ahite sahasāparāddhalabdhe saghṛṇaṃ yasya manaḥ satāṃ sa dhuryaḥ // 7030 upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ / apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhirucyate // 7031 upakāre kṛtajñatvam apakāre kṛtaghnatā / viṣayasya guṇāvetau kartuḥ syātāṃ viparyayau // 7032 upakāreṇa dūyante na sahante'nukampitām / āpatsvapi durārādhyā nityaduḥkhā manasvinaḥ // 7033 upakāreṇa nīcānām apakāro hi jāyate / payaḥpānaṃ bhujaṃgānāṃ kevalaṃ viṣavardhanam // 7034 upakāreṇa vīrastu pratikāreṇa yujyate / akṛtajño'pratikṛto hanti sattvavatāṃ manaḥ // 7035 upakāryopakāritvaṃ dūre cet sā hi mitratā / puṣpavantau kimāsannau paśya kairavapadmayoḥ // 7036 upakṛtaṃ bahu tatra kimucyate sujanatā prathitā bhavatā param / vidadhadīdṛśameva sadā sakhe sukhitamāssva tataḥ śaradāṃ śatam // 7037 upakṛtamanena sutarām ityasatāmasti na kvacidapekṣā / hotuḥ svahastamāśrita udvahato'gnir dahatyeva // 7038 upakṛtavatāpyanārye nāśvasitavyaṃ kṛtipriyo'smīti / payasāpi siktamūlo bhavati hi madhuro na picumandaḥ // 7039 upakṛtavatā śrīratnābhyāṃ hareḥ śaśilekhayā manasijaripoḥ pīyūṣeṇāpyaśeṣadivaukasām / kathamitarathā tena stheyaṃ yaśobharamantharaṃ yadi na mathanāyāsaṃ dhīraḥ saheta payonidhiḥ // 7040 upakṛtireva khalānāṃ doṣasya garīyaso bhavati hetuḥ / anukūlācaraṇena hi kupyanti vyādhayo'tyartham // 7041 upakṛtisāhasikatayā kṣatimapi gaṇayanti no guṇinaḥ / janayanti hi prakāśaṃ dīpaśikhāḥ svā gadāhena // 7042 upakṛtya bhavanti dūrataḥ parataḥ pratyupakāraśa kayā / iyameva hi sattvaśālināṃ mahatāṃ kāpi kaṭhoracittatā // 7043 upakramaṃ vāñchitamāśu kuryād dūtopayānāt kriyamāṇasaṃdhiḥ / sa ced visaṃdhiḥ sa tu tatra caikaḥ kṛto bhavatyātmasamucchrayaśca // 7044 upagūḍhavelamalaghūrmibhujaiḥ saritāmacukṣubhadadhīśamapi / rajanīkaraḥ kimiva citramado yadurāgiṇāṃ gaṇamana galaghum // 7045 upagūhati davadahane tribhuvanadhanyāmaraṇyānīm / mūrtā ivāndhakārāḥ pratidiśamapayānti kāsarāvalayaḥ // 7046 upacaritāpyatimātraṃ paṇyavadhūḥ kṣīṇasaṃpadaḥ puṃsaḥ / pātayati dṛśaṃ vrajataḥ spṛhayā paridhānamātre'pi // 7047 upacaritā hariṇadṛśaḥ sajjanagoṣṭhīṣu miśritā vācaḥ / caritaṃ klamanamadavanaṃ na vidheḥ kuṭilādapi trāsaḥ // 7048 upacāraḥ kartavyo yāvadanutpannasauhṛdāḥ puruṣāḥ / utpannasauhṛdānām upacāraḥ kaitavaṃ bhavati // 7049 upacāravidhijño'pi nirdhanaḥ kiṃ kariṣyati / nira kuśa ivārūḍho mattadviradamūrdhani // 7050 upacārānunayāste kitavasyopekṣitāḥ sakhīvacasā / adhunā niṣṭhuramapi yadi sa vadati kalikaitavād yāmi // 7051 upacitāvayavā śucibhiḥ kaṇair alikadambakayogamupeyuṣī / sadṛśakāntiralakṣyata mañjarī tilakajālakajālakamauktikaiḥ // 7052 upaciteṣu pareṣvasamarthatāṃ vrajati kālavaśād balavānapi / tapasi mandagabhastirabhīṣumān nahi mahāhimahānikaro'bhavat // 7053 upacchandyāpi dātavyaṃ baline śāntimicchatā / samūlameva gāndhārir aprayacchan gataḥ kṣayam // 7054 upajapyānupajaped budhyetaiva ca tatkṛtam / yukte ca daive yudhyeta jayaprepsurapetabhīḥ // 7055 upajāpaḥ kṛtastena tānākopavatastvayi / āśu dīpayitālpo'pi sāgnīnedhānivānilaḥ // 7056 upajāpaścirārodho'vaskandas tīvrapauruṣam / durgasya la ghanopāyāś catvāraḥ kathitā ime // 7057 upajāpasahān vila ghayan sa vidhātā nṛpatīn mahoddhataḥ / sahate na jano'pyadhaḥkriyāṃ kimu lokādhikadhāma rājakam // 7058 upajāpahṛtasvāmisnehasīmni parāśrayam / maule vāñchati medinyāḥ patyuḥ pāto na saṃśayaḥ // 7059 upajīvati sma satataṃ dadhataḥ parimugdhatāṃ vaṇigivoḍupateḥ / ghanavīthivīthimavatīrṇavato nidhirambhasāmupacayāya kalāḥ // 7060 upajīvyā hatā kanyā svārthe pākakriyā hatā / śūdrabhikṣāhato yāgaḥ kṛpaṇasya hataṃ dhanaṃ // 7061 upatāpyamānamalaghūṣṇimabhiḥ śvasitaiḥ sitetarasarojadṛśaḥ / dravatāṃ na netumadharaṃ kṣamate navanāgavallidalarāgarasaḥ // 7062 upadiśati lokavṛttaṃ vitarati vittaṃ vinodayati cittam / uttambhayati mahattvaṃ vidyā hṛdyā surājaseveva // 7063 upadeśaṃ viduḥ śuddhaṃ santas tamupadeśinaḥ / śyāmāyate na yuṣmāsu yaḥ kāñcanamivāgniṣu // 7064 upadeśapradāt ṇāṃ narāṇāṃ hitamicchatām / parasminnihaloke ca vyasanaṃ nopapadyate // 7065 upadeśo na dātavyo yādṛśe tādṛśe nare / paśya vānaramūrkheṇa sugṛhī nirgṛhīkṛtā // 7066 upadeśo hi mūrkhāṇāṃ krodhāyaiva śamāya na / payaḥpānaṃ bhuja gānāṃ viṣāyaivāmṛtāya na // 7067 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye / payaḥpānaṃ bhuja gānāṃ kevalaṃ viṣavardhanaṃ // 7068 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ / paramātmeti cāpyukto dehe'smin puruṣaḥ paraḥ // 7069 upadhāśodhitāḥ samyag īhamānāḥ phalodayam / te'sya sarvaṃ parīkṣeran sānurāgāḥ kṛtākṛtam // 7070 upetya dhīyate yasmād upadheti tataḥ smṛtā / upāya upadhā jñeyā tayāmātyān parīkṣayet // 7071 upadhitrayaśuddhito'sya kiṃ kanakasyeva paraṃ parīkṣaṇam // 7072 upadhivasatipiṇḍān gṛhṇate no viruddhāṃs tanuvacanamanobhiḥ sarvathā ye munīndrāḥ / vratasamitisametā dhvastamohaprapañcā dadatu mama vimuktiṃ te hatakrodhayodhāḥ // 7073 upanatabhaye yo yo mārgo hitārthakaro bhavet sa sa nipuṇayā buddhyā sevyo mahān kṛpaṇo'pi vā / karikaranibhau jyāghātā kau mahāstraviśāradau valayaracitau strīvad bāhū kṛtau na kirīṭinā // 7074 upanatamatipuṇyacayaiḥ saṃpūrṇaṃ rakṣitaṃ ca yatnena / saṃpadi vipadi trāṇaṃ bhavati nidhānaṃ ca mitraṃ ca // 7075 upanadipuline mahāpalāśaḥ pavanasamucchaladekapattrapāṇiḥ / davadahanavinaṣṭajīvitānāṃ salilamivaiṣa dadāti pādapānām // 7076 upanayati kapole lolakarṇapravāla- kṣaṇamukulaniveśāndolanavyāpṛtānām / parimalitaharidrān saṃprati dvāviḍīnāṃ navanakhapadatiktānātapaḥ svedabindūn // 7077 upanayanavivāhāvutsavaikapradhānau kalivibhavata eṣāṃ kālabhedānabhijñāḥ / vijahati na kadācid vedapāṭhaikayogye vayasi ca yavanānīvācanābhyāsamete // 7078 upanayati masiṃ pattraṃ cedaṃ likhāmi kimatra vā tvamiti vinayabhraṃśo yūyaṃ tviti praṇayakṣatiḥ / suhṛditi mṛṣā nāthetyūnaṃ nṛpeti taṭasthatā kathamiti tataḥ saṃdeṣṭavyo mayā yadunandanaḥ // 7079 upaniṣadaḥ paripītā gītāpi na hanta matipathaṃ nītā / tadapi na hā vidhuvadanā mānasasadanād bahiryāti // 7080 upanihitahalīṣāsārgaladvāramārāt paricakitapurandhrīsāritābhyarṇabhāṇḍam / pavanarayatiraścīrvāridhārāḥ pratīcchan viśati valitaśṛ gaḥ pāmarāgāramukṣā // 7081 upanītanītinaukaḥ saṃsāravikāravārivanyāsu / satpuruṣakarṇadhāras tārayati janān bahūnekaḥ // 7082 upanīya kalamakuḍavaṃ kathayati sabhayaścikitsake halikaḥ / śoṇaṃ somārdhanibhaṃ vadhūstane vyādhimupajātam // 7083 upanīya priyamasamaya- vidaṃ ca me dagdhamānamapanīya / narmopakrama eva kṣaṇade dūtīva calitāsi // 7084 upanīya yannitambe bhujaṃgamuccairalambi vibudhaiḥ śrīḥ / ekaḥ sa mandaragiriḥ sakhi garimāṇaṃ samudvahatu // 7085 upanetumunnatimateva divaṃ kucayoryugena tarasā kalitām / rabhasotthitāmupagataḥ sahasā parirabhya kaścana vadhūmarudhat // 7086 upapattibhiramlānā nopadeśaiḥ kadarthitāḥ / svasaṃvedanasaṃvedyasārāḥ sahṛdayoktayaḥ // 7087 upapannaṃ nanu śivaṃ saptasvaṅgeṣuyasya me / daivīnāṃ mānuṣīṇāṃ ca pratihartā tvamāpadām // 7088 upaparisaraṃ godāvaryāḥ parityajatādhvagāḥ saraṇimaparo mārgas tāvad bhavadbhirihekṣyatām / iha hi vihito raktāśokaḥ kayāpi hatāśayā caraṇanalinanyāsodañcannavāṅkurakañcukaḥ // 7089 upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam / yogaṃ ca rakṣasām śreṣṭha tāvubhau ca nayānayau // 7090 upaprākārāgraṃ prahiṇu nayane tarkaya manāg anākāśe ko'yaṃ galitahariṇaḥ śītakiraṇaḥ / sudhābaddhagrāsairupavanacakorairanusṛtāṃ kirañ jyotsnāmacchāṃ navalavalapākapraṇayinīm // 7091 upaplavo'sau kimu rājaputrī jyotsnādravo'sāvuta vajrapātaḥ / alaṃ tayā saiva hi jīvitaṃ me dhiṅ māmahaṃ vā caritārtha ekaḥ // 7092 upaplutaṃ pātumado madoddhatais tvameva viśvaṃbhara viśvamīśiṣe / ṛte raveḥ kṣālayituṃ kṣameta kaḥ kṣapātamaskāṇḍamalīmasaṃ nabhaḥ // 7093 upabarhamambujadṛśo nijaṃ bhujaṃ viracayya vaktramapi gaṇḍamaṇḍale / nijasakthi sakthini nidhāya sādaraṃ svapiti stanārpitakarāmbujo yuvā // 7094 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā / evaṃ rājyāt paribhraṣṭaḥ samartho'pi nirarthakaḥ // 7095 upabhuktakhadiravīṭaka- janitādhararāgabhaṅgabhayāt / pitari mṛte'pi na veśyā roditi hā tāta tāteti // 7096 upabhuktāśeṣavṛṣaṃ dhāvantaṃ mṛgaśireśabhogāya / kaḥ khecarakesariṇaṃ paśyatu bhāsvantamantakapratimam // 7097 upabhoktuṃ na jānāti kadāpi kṛpaṇo janaḥ / ākaṇṭhajalamagno'pi kukkuro leḍhi jihvayā // 7098 upabhogakātarāṇāṃ puruṣāṇāmarthasaṃcayaparāṇām / kanyāmaṇiriva sadane tiṣṭhatyarthaḥ parasyārthe // 7099 upabhogādṛte tasya nāśa eva na vidyate / prāktanaṃ bandhanaṃ karma ko'nyathā kartumarhati // 7100 upabhogāya ca dhanaṃ jīvitaṃ yena rakṣitam / na rakṣitā tu bhūryena kiṃ tasya dhanajīvitaiḥ // 7101 upabhogena puṇyānāṃ prāktanānāṃ tathāṃhasām / kartavyamiti nityānām akāmakaraṇāt tathā // 7102 upabhogairapi tyaktaṃ nātmānamavasādayet / caṇḍālatve'pi mānuṣyaṃ sarvathā tāta durlabham // 7103 upamā kālidāsasya bhāraverarthagauravam / daṇḍinaḥ padalālityaṃ māghe santi trayo guṇāḥ // 7104 upamānamabhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā / tadidaṃ gatamīdṛśīm daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // 7105 upayayau tanutāṃ madhukhaṇḍitā himakarodayapāṇḍumukhacchaviḥ / sadṛśamiṣṭasamāgamanirvṛtiṃ vanitayānitayā rajanīvadhūḥ // 7106 upari kabarībandhagrantheratha grathitāṅgulī nijabhujalate tiryaktanvyā vitatya vivṛttayā / vivṛtavilasadvāmāpāṅgastanārdhakapolayā kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ // 7107 upari karavāladhārā- kārāḥ krūrā bhujaṅgamapuṅgavāt / antaḥ sākṣāddrākṣā- dīkṣāguravo jayanti ke'pi janāḥ // 7108 uparigataṃ hi savarṇaṃ hṛtvā karato dadāsi rantuṃ me / dhanyaḥ sarojayugalaṃ tvaktvā stanayugamathāspṛśat kṛṣṇaḥ // 7109 upari ghanaṃ ghanapaṭalaṃ tiryaggirayo'pi nartitamayūrāḥ / kṣitirapi kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayatu // 7110 upari ghanaṃ ghanaraṭitaṃ dūre dayitā kimetadāpatitam / himavati divyauṣadhayaḥ śīrṣe sarpaḥ samāviṣṭaḥ // 7111 uparijatarujāni yājamānāṃ kuśalatayā parirambhalolupo'nyaḥ / prathitapṛthupayodharāṃ gṛhāṇa svayamiti mugdhavadhūmudāsa dorbhyām // 7112 upari tamālataroḥ sakhi pariṇataśaradindumaṇḍalaḥ ko'pi / tatra ca muralīkhuralī kulamaryādāmadho nayati // 7113 uparitalanipātiteṣṭako'yaṃ śirasi tanurvipulaśca madhyadeśe / asadṛśajanasaṃprayogabhīror hṛdayamiva sphuṭitaṃ mahāgṛhasya // 7114 upari pariplavate mama bāleyaṃ gṛhiṇi haṃsamāleva / sarasa iva nalinanālā tvamāśayaṃ prāpya vasasi punaḥ // 7115 upari pīnapayodharapātitā paṭakuṭīva manobhavabhūpateḥ / vijayinastripurārijigīṣayā tava virājati bhāmini kañcukī // 7116 upari mihiraḥ krūraḥ krūrās tale'calabhūmayo vahati pavanaḥ pāṃśūtkarṣī kṛśaḥ saraso rasaḥ / ahaha na jahatyete prāṇāṃstadaiva kimadhvagā yadi na bhavataḥ patracchatraṃ viśanti mahīruhaḥ // 7117 upari vidhṛtaśāriprauḍhadhanviprasārād iha payasi nadīnāṃ gāhituṃ naiva śaktāḥ / taṭanikaṭanirūḍhāḥ prasthitau yasya caṇḍāḥ saralitakaradaṇḍāḥ kumbhino'mbhaḥ pibanti // 7118 upariṣṭhā yadā nārī ramate kāmukaṃ naram / viparītaṃ rataṃ jñeyaṃ sarvakāmijanapriyam // 7119 uparisthā bhaktirantar nirmūlā tārayet katham / nahi bhārakṣamā dṛṣṭā vārāṃ sāndrāpi nīlikā // 7120 uparundhanti śvāsān munayo nāśnanti na pibanti / stūyante sujanaiḥ kiṃ kaṇṭhe kurvanti kanakapāśamime // 7121 uparyaṃśumataḥ siddhāś caranto yasya sānuṣu / chatrāṇyātapasaṃtrāsād avācīnāni bibhrati // 7122 uparyaṣṭau śatānyāhus tathā bhūyaśca saptatiḥ / gajānāṃ tu parīmāṇam etadeva vinirdiśet // 7123 uparyupari lokasya sarvo gantuṃ samīhate / yatate ca yathāśakti na ca tad vartate tathā // 7124 upalakṣya varṇasaṃkara- mapagataguṇayogamujjhitasthairyam / pathikāḥ samudvijante kudeśamiva vīkṣya śakradhanuḥ // 7125 upalanikaṣaṃ suvarṇaṃ puruṣo vyavahāranikaṣa uddiṣṭaḥ / dhūrnikaṣo govṛṣabhaḥ strīṇāṃ tu na vidyate nikaṣaḥ // 7126 upalaśakalametad bhedakaṃ gomayānāṃ vaṭubhirupahṛtānāṃ barhiṣāṃ stūpametat / śaraṇamapi samidbhiḥ śuṣyamāṇābhirābhir vinamitapaṭalāntaṃ dṛśyate jīrṇakuḍyam // 7127 upavanatarunṛtyādhyāpane labdhavarṇo viracitajalakeliḥ padminīkāminībhiḥ / priyasuhṛdasameṣorāyayau yogiyoga- sthitividalanadakṣo dakṣiṇo gandhavāhaḥ // 7128 upavananavamālikāprasūnaiḥ srajamapi yā parikhidyate sṛjantī / parijanavanitocitāni karmāṇy aparicitāni kathaṃ vidhāsyasi tvam // 7129 upavanapavanānupātadakṣair alibhiralābhi yadaṅganājanasya / parimalaviṣayas tadunnatānām anugamane khalu saṃpado'grataḥsthāḥ // 7130 upavanamiva vārimadhyamagnaṃ vimalatayā pratibiṃbitaṃ dadhānā / śaśikaranikareṇa pūriteva kvacidupaneyapayāḥ sukhāya vāpī // 7131 upavanasalilānāṃ bālapadmair bhramaraparabhṛtānāṃ kaṇṭhanādaiḥ / samadagativilāsaiḥ kāminīnāṃ kathayati paṭuvṛttaṃ madhumāsaḥ // 7132 upaviśati nṛpaniyuktaḥ kenacidanyena vā janenoktaḥ / nijaveśajātisamucitam āsanamālokya sevate sumatiḥ // 7133 upaviṣṭaḥ sabhāmadhye yo na vakti sphuṭaṃ vacaḥ / tasmād dūreṇa sa tyājyo na yo vā kīrtayed ṛtam // 7134 upavīṇayanti paramapsaraso nṛpamānasiṃha tava dānayaśaḥ / suraśākhimaulikusumaspṛhayā namanāya tasya yatamānatamāḥ // 7135 upaśamaphalād vidyābījāt phalaṃ dhanamicchatāṃ bhavati viphalaḥ prārambho yattadatra kimadbhutam / niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ janayitumalaṃ śālerbījaṃ na jātu yavāṅkuram // 7136 upaśamitameghanādaṃ prajvalitadaśānanaṃ ramitarāmam / rāmāyaṇamiva subhagaṃ dīpadinaṃ haratu vo duritam // 7137 upaśobhaiva sahāyāḥ siddhirvīrasya sāhase vasati / dalayati kulāni kariṇāṃ kila hariṇaparigrahaḥ siṃhaḥ // 7138 upasaṃdhyamāsta tanu sānumataḥ śikhareṣu tatkṣaṇamaśītarucaḥ / karajālamastasamaye'pi satām ucitaṃ khalūccatarameva padam // 7139 upasargāḥ kriyāyoge pāṇineriti saṃmatam / niṣkriyo'pi tavārātiḥ sopasargaḥ sadā katham // 7140 upasargāḥ pravartante dṛṣṭe'pyātmani yoginaḥ / ye tāṃste saṃpravakṣyāmi samāsena nibodha me // 7141 upasarge'nyacakre ca durbhikṣe ca bhayāvahe / asādhujanasaṃparke yaḥ palāyet sa jīvati // 7142 upasargairjitairebhir upasargās tataḥ punaḥ / yoginaḥ saṃpravartante sāttvarājasatāmasāḥ // 7143 upasthitaḥ prākṛtapuṇyapākāt puraḥsthito dakṣiṇapāṇinā svam / śiraḥ spṛśed dakṣiṇaceṣṭito vā yo maṇḍalo maṇḍalalābhado'sau // 7144 upasthitasya kāmasya prativādo na vidyate / api nirmuktadehasya kāmaraktasya kiṃ punaḥ // 7145 upasthitāyāṃ vipadi ghorāyāṃ svīyarakṣaṇe / dhīmadbhiḥ puruṣairyuktaṃ vastraṃ tyaktvā palāyanam // 7146 upasthite prāṇahare kṛtānte kimāśu kāryaṃ sudhiyā prayatnāt / vākkāyacittaiḥ sukhadaṃ yamaghnaṃ murāripādāmbujameva cintyam // 7147 upasthite viplava eva puṃsāṃ samastabhāvaḥ parimīyate'ntaḥ / avāti vāyau nahi tūlarāśer gireśca kaścit pratibhāti bhedaḥ // 7148 upasthite vivāhe ca dāne yajñe tathā vibho / samācarati yo vighnaṃ sa mṛtvā jāyate kṛmiḥ // 7149 upaharaṇaṃ vibhavānāṃ saṃharaṇaṃ sakaladuritajālasya / uddharaṇaṃ saṃsārāc caraṇaṃ vaḥ śreyase'stu viśvapateḥ // 7150 upahāsādikaṃ dūtyā nāyikāyāstataḥ param / atha saṃbhogaśṛṅgāre parasparavilokanam // 7151 upahitaṃ śiśirāpagamaśriyā mukulajālamaśobhata kiṃśuke / praṇayinīva nakhakṣatamaṇḍanaṃ pramadayā madayāpitalajjayā // 7152 upaṃśukrīḍito'mātyaḥ svayaṃ rājāyate yataḥ / avajñā kriyate tena sadā paricayād dhruvam // 7153.1 upākṛtāyā navayauvanena yāntyā galatsāñjanabāṣpapūram / bālyaśriyaḥ kiṃ padavī vireje romāvalī khañjanalocanāyāḥ // 7153.2 upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitamātapatram / sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // 7154 upādātā yāvanna bhavati bhavādṛgguṇavatām asatkalpāstāvat tribhuvanamahārhā api guṇāḥ / api prāgdaityārerhṛdayavasateḥ kaustubhamaṇiḥ sa kiṃ nāsīdabdhau śrutirapi kimasya kvacidabhūt // 7155 upādhibhiḥ satatasaṃgato'pi nahi svabhāvaṃ vijahāti bhāvaḥ / ājanma yo majjati dugdhasindhau tathāpi kākaḥ kila kṛṣṇa eva // 7156 upādhyāyaṃ pitaraṃ mātaraṃ ca ye'bhidruhyanti manasā karmaṇā vā / teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛdasti loke // 7157 upādhyāyaśca vaidyaśca pratibhūrbhuktanāyikā / sūtikā dūtikāścaiva siddhe kārye tṛṇopamāḥ // 7158 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā / sahasraṃ tu pit n mātā gauraveṇātiricyate // 7159 upādhvaṃ tat pānthāḥ punarapi saro mārgatilakaṃ yadāsādya svacchaṃ vilasatha vinītaklamabharāḥ / itastu kṣārābdherjaraṭhamakarakṣuṇṇapayaso nivṛttiḥ kalyāṇī na punaravatāraḥ kathamapi // 7160 upānahau ca yo dadyāt pātrabhūte dvijottame / so'pi lokānavāpnoti daivatairabhipūjitān // 7161 upānītaṃ dūrāt parimalamupāghrāya marutā samāyāsīdasmin madhuramadhulobhānmadhukaraḥ / paro dūre lābhaḥ kupitaphaṇinaś candanataroḥ punarjīvan yāyād yadi tadiha lābho'yamatulaḥ // 7162 upāntapronmīladviṭapijaṭilāṃ kautukavatī kadācid gantāsi priyasakhi na śiprātaṭabhuvam / yadasyāṃ muktāsragvihitasitabhogibhramatayā vayorūḍhaḥ kekī likhati nakhareṇa stanataṭam // 7163 upāyaṃ cintayet prājño hyapāyamapi cintayet / paśyato bakamūrkhasya nakulairbhakṣitāḥ sutāḥ // 7164 upāyaṃ yaṃ puraskṛtya sevate sevakaḥ prabhum / anantarajñas tatraiva yogyaṃ taṃ kila manyate // 7165 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam / śūramaiśvaryakāmaṃ ca yo na hanti sa vadhyate // 7166 upāyajñaśca yogajñas tattvajñaḥ pratibhānavān / svadharmanirato nityaṃ parastrīṣu parāṅmukhaḥ / vaktohavāṃścitrakathaḥ syādakuṇṭhitavāk sadā // 7167 upāyanīkṛtaṃ yat tu suhṛtsambandhibandhuṣu / vivāhādiṣu cācāradattaṃ hrīdattameva tat // 7168 upāyapūrvaṃ lipseta kālaṃ vīkṣya samutpatet / paścāttāpāya bhavati vikramaikarasajñatā // 7169 upāyamāsthitasyāpi naśyantyarthāḥ pramādyataḥ / hanti nopaśayastho'pi śayālurmṛgayurmṛgān // 7170 upāyānāṃ ca sarveṣām upāyaḥ paṇyasaṃbhavaḥ / dhanārthaṃ śasyate hyekas tadanyaḥ saṃśayātmakaḥ // 7171 upāyā yuktayo māyāḥ kālayāpanamucyate / nirapāyo jayastūrṇam eka eva parākramaḥ // 7172 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ / upāyajño'lpakāyo'pi na śūraiḥ paribhūyate // 7173 upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ / kākī kanakasūtreṇa kṛṣṇasarpamaghātayat // 7174 upāyena hi yacchakyaṃ na tacchakyaṃ parākramaiḥ / śṛgālena hato hastī gacchatā paṅkavartmanā // 7175 upāyairapyaśakyāste jāne jetuṃ nareśvarāḥ / upekṣitā bhaviṣyanti saṃkalpe'pyatha durjayāḥ // 7176 upāyairiva taiḥ kāle caturbhiḥ suprayojitaiḥ / mailugikṣoṇipālasya rājyaṃ jātaṃ sadonnatam // 7177 upārjitānāmarthānāṃ tyāga eva hi rakṣaṇam / taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām // 7178 upālabhyo nāyaṃ sakalabhuvanāścaryamahimā harernābhīpadmaḥ prabhavati hi sarvatra niyatiḥ / yadatraiva brahmā pibati nijamāyurmadhu punar vilumpanti svedādhikamamṛtahṛdyaṃ madhulihaḥ // 7179 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ / śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ // 7180 upāsyamānāviva śikṣituṃ tato mṛdutvamaprauḍhamṛṇālanālayā / rarājatur māṅgalikena saṃgatau bhujau sudatyā valayena kambunaḥ // 7181 upekṣaṇīyaiva parasya vṛddhiḥ pranaṣṭanīterajitendriyasya / madādiyuktasya virāgahetuḥ samūlaghātaṃ vinihanti cānte // 7182 upekṣitaḥ kṣīṇabalo'pi śatruḥ pramādadoṣāt puruṣairmadāndhaiḥ / sādhyo'pi bhūtvā prathamaṃ tato'sāv asādhyatāṃ vyādhiriva prayāti // 7183 upekṣitānāṃ mandānāṃ dhīrasattvairavajñayā / atrāsitānāṃ krodhāndhair bhavatyeṣā vikatthanā // 7184 upekṣeta pranaṣṭaṃ yat prāptaṃ yat tadupāharet / na bālaṃ na striyaṃ cātilālayet tāḍayen na ca / vidyābhyāse gṛhyakṛtye tāvubhau yojayet kramāt // 7185 upekṣeta samarthaḥ san dharmasya paripanthinaḥ / sa eva sarvanāśāya hetubhūto na saṃśayaḥ // 7186 upekṣyapakṣe bhūpānāṃ mānaḥ svārthasya siddhaye / sa tu prāṇānupekṣyāpi grāhyapakṣe manasvinām // 7187.1 upekṣya loṣṭakṣeptāraṃ loṣṭaṃ daśati maṇḍalaḥ / siṃhas tu śaramapekṣya śarakṣeptāramīkṣate // 7187.2 upetaḥ kośadaṇḍābhyāṃ sāmātyaḥ saha mantribhiḥ / durgasthaścintayet sādhu maṇḍalaṃ maṇḍalādhipaḥ // 7188.1 upetya tāṃ dṛḍhaparirambhalālasaś cirādabhūḥ pramuṣitacārucandanaḥ / dhṛtāñjanaḥ sapadi tadakṣicumbanād ihaiva te priya viditā kṛtārthatā // 7188.2 upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ puro nānābhaṅgānanubhavati paśyaiṣa jaladaḥ / kathaṃcillabdhāni pravitarati toyāni jagate guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā // 7189 upaiti sasyaṃ pariṇāmaramyatāṃ nadīranauddhatyamapaṅkatāṃ mahī / navairguṇaiḥ saṃprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // 7190 upoḍharāgāpyabalā madena sā madenasā manyurasena yojitā / na yojitātmānamanaṅgatāpitāṃ gatāpi tāpāya mamādya neyate // 7191 upoḍharāgeṇa vilolatārakaṃ tathā gṛhītaṃ śaśinā niśāmukham / yathā samastaṃ timirāṃśukaṃ tayā puro'pi rāgād galitaṃ na lakṣitam // 7192 upodakī samāyāti tintiḍīmantriṇā saha / palāyadhvaṃ palāyadhvaṃ re re śākaviḍambakāḥ // 7193 upoṣyaikādaśīḥ sarvās tathā kṛṣṇāścaturdaśīḥ / dhyātvā hariharaṃ devaṃ prāpnoti paramaṃ padam // 7194 uptā kīrtilatā guṇaistava vibho siktā ca dānodakair merustambhamavāpya dikṣu vitatā prāptā nabhomaṇḍalam / dhūpais tvatpratipakṣalakṣavanitāniḥśvāsajair dhūpitā ṛkṣaiḥ korakitendunā kusumitā śrīrāmacandra prabho // 7195 upyante viṣavallibījaviṣamāḥ kleṣāḥ priyākhyā narais tebhyaḥ snehamayā bhavanti nacirād vajrāgnigarbhāṅkurāḥ / yebhyo'mī śataśaḥ kukūlahutabhugdāhaṃ dahantaḥ śanair dehaṃ dīpraśikhāsahasraśikharā rohanti śokadrumāḥ // 7196 upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt / na kalpate punaḥ sūtyā uptaṃ bījaṃ ca naśyati // 7197 evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā / virajyate yathā rājan nāgnivat kāmabindubhiḥ // 7198 ubhayameva vadanti manīṣiṇaḥ samayavarṣitayā kṛtakarmaṇām / balaniṣūdanamarthapatiṃ ca taṃ śramanudaṃ manudaṇḍadharānvayam // 7199 ubhayī prakṛtiḥ kāme sajjediti munermatam / apavarge tṛtīyeti bhaṇataḥ pāṇinerapi // 7200 ubhayorapi nistartuṃ śaktaḥ sādhus tathāpadam / śatroḥ svasya ca nistīrṇau gajagrāhau yathāpadam // 7201 ubhayorna svabhogecchā parārthaṃ dhanasaṃcayam / kṛpaṇodārayoḥ paśya tathāpi mahadantaram // 7202 ubhayormelane prītir yadi syān melanaṃ tadā / ekena na hi hastena jāyate tālavādanam // 7203 ubhābhyāṃ gatirekaiva garbhasthasya ṛṇasya ca / hasantī dhārayed garbhaṃ rudantī pratimuñcati // 7204 ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ / tathā daivena yuktaṃ tu pauruṣaṃ phalasādhakam // 7205 ubhābhyāṃeva pakṣābhyāṃ yathā khe pakṣiṇaṃ gatiḥ / tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam // 7206 ubhāveva calau yatra lakṣyaṃ cāpi dhanurdharaḥ / tad vijñeyaṃ dvayācalaṃ śrameṇaiva hi sādhyate // 7207 ubhau yadi vyomni pṛthakpravāhāv ākāśagaṅgāpayasaḥ patetām / tenopamīyeta tamālanīlam āmuktamuktālatamasya vakṣaḥ // 7208 ubhau rambhāstambhāvupari viparītau kamalayos tadūrdhvaṃ ratnāśmasthalamatha durūhaṃ kimapi tat / tataḥ kumbhau paścād bisakisalaye kandalamatho tadanvindāvindīvaramadhukarāḥ kiṃ punaridam // 7209 ubhau lokāvabhiprekṣya rājānamṛṣayaḥ svayam / asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati // 7210 ubhau śvetau pakṣau carati gagane'vāritagatiḥ sadā mīnaṃ bhuṅkte vasati sakalaḥ sthāṇuśirasi / bake cāndraḥ sarvo guṇasamudayaḥ kiṃcidadhiko guṇāḥ sthāne mānyā naravara na tu sthānarahitāḥ // 7211 umākomalahastābjasambhāvitalalāṭikam / hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkarasrajam // 7212 umātanūjena gadādhareṇa pratyutsavaṃ sevitaśaṃkareṇa / gaurīśaputreṇa rasajñahetor viracyate kaścana kāvyabandhaḥ // 7213 umā tilakatāle tu drutau laghugurū smṛtau / cārākhyastvaḍatālaḥ syād vidvadbhis tena gīyate // 7214 umāmimāṃ samudvīkṣya śītadīdhitiśekharām / eṣā tu bhāratī bhānuṃ mattaṃ svīkṛtya nṛtyati // 7215 umārūpeṇa yūyaṃ te saṃyamastimitaṃ manaḥ / śaṃbhoryatadhvamākraṣṭum ayaskāntena lohavat // 7216 ubhe eva kṣame voḍhum ubhayorbījamāhitam / sā vā śaṃbhos tadīyā vā mūrtirjalamayī mama // 7217 umā vadhūrbhavān dātā yācitāra ime vayam / varaḥ śaṃbhuralaṃ hyeṣa tvatkulodbhūtaye vidhiḥ // 7218 umāvṛṣāṅkau śarajanmanā yathā yathā jayantena śacīpuraṃdarau / tathā nṛpaḥ sā ca sutena māgadhī nanandatus tatsadṛśena tatsamau // 7219 uraḥ kṛtvāvedhyaṃ maṇiphalakagāḍhasthitakucaṃ bhujāvālambyaihītyamaravanitā vyomagṛhagāḥ / apadvāreṇaiva tvaritapadamābhāṣya sahasā hataṃ hastālambairharati suralokaṃ raṇamukhāt // 7220 uraḥ pṛṣṭhaṃ kaṭiścaiva mukhatulyaṃ samādiśet / karṇau saptāṅgulau proktau tālukaṃ ca ṣaḍaṅgulam // 7221 uraḥsthalaṃ ko'tra vinā payodharaṃ bibharti saṃbodhaya mārutāśanam / vadanti kaṃ pattanasaṃbhavaṃ janāḥ phalaṃ ca kiṃ gopabadhūkucopamabh // 7222 uragī śiśave bubhukṣave svām adiśat phūtkṛtimānanānilena / marudāgamavārtayāpi śūnye samaye jāgrati saṃpravṛddha eva // 7223 urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām / uparisuratakhedasvinnagaṇḍasthalīnām adharamadhu vadhūnāṃ bhāgyavantaḥ pibanti // 7224 urasi nihitas tāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau raṇanmaṇinūpurau / priyamabhisarasyevaṃ mugdhe tvamāhataḍiṇḍimā yadi kimadhikatrāsotkampā diśaḥ samudīkṣase // 7225 urasi phaṇipatiḥ śikhī lalāṭe śirasi vidhuḥ suravāhinī jaṭāyām / priyasakhi kathayāmi kiṃ rahasyaṃ puramathanasya raho'pi saṃsadeva // 7226 urasi murabhidaḥ kā gāḍhamāliṅgitāste sarasijamakarandāmoditā nandane kā / girisamalaghuvarṇairarṇavākhyātisaṃkhyair gurubhirapi kṛtā kā chandasāṃ vṛttirasti // 7227 urastava payodharāṅkitamidaṃ kuto me kṣamā tato mayi vidhīyatāṃ vasu purā yadaṅgīkṛtam / iti pracalacetasaḥ priyatamasya vārastriyā kvaṇatkanakakaṅkaṇaṃ karatalāt samākṛṣyate // 7228 urasyasya bhraśyat kabarabharaniryat sumanasaḥ patanti svarbālāḥ smaraparavaśā dīnamanasaḥ / surāstaṃ gāyanti sphuritatanugaṅgādharamukhās tavāyaṃ dṛkpāto yadupari kṛpāto vilasati // 7229 uruguṃ dyuguruṃ yutsu cukuśustuṣṭuvuḥ puru / lulubhuḥ pupuṣurmutsu mumuhurnu muhurmuhuḥ // 7230 urojavac cakramanojñarūpā keśāvalīva bhramarājitā vā / saṃgītavat satpuṭabhedahṛdyā vidyeta nābhīsarasī mṛgākṣyāḥ // 7231 urojātāśca kīrāśca turuṣkāraṭṭajāśca ye / ṭakkajāḥ saindhavā madhyāḥ sthalajātās tathā hayāḥ // 7232 urobhāvotsedaṃ bhavadapi vilāsairabhinavair mṛgākṣyās tāruṇyaṃ tribhuvanamidaṃ vyākulayati / stanābhogasphītaṃ yadi kila bhavet kā khalu kathā bhavitrī kiṃ cānyad vijitamakhilaṃ puṣpadhanuṣā // 7233 urobhuvā kumbhayugena jṛmbhitaṃ navopahāreṇa vayaskṛtena kim / trapāsariddurgamapi pratīrya sā nalasya tanvī hṛdayaṃ viveśa yat // 7234 urobhuvi na tuṅgimā na ca gatāgate caṅgimā na vā vacasi vakrimā taralimā na tādṛg bhruvoḥ / tathāpi hariṇīdṛśo vapuṣi kāpi kānticchaṭā paṭāvṛtamahāmaṇidyutirivāntarā lakṣyate // 7235 uro māsadvaye jāte tribhirmāsais tathodaram / caturmāsairnitambaṃ ca hastapādāviva sthitaḥ // 7236 uroruhādudgamitaiḥ payobhir āpūrya kelyā nijamāsyagarbham / phūtkṛtya māturvadane hasantaṃ tanūbhavaṃ paśyati ko'pi dhanyaḥ // 7237 uroruhāmbhoruhadarśanāya vimuñcataḥ kañcukabandhanāni / ānandanīrākulalocanasya priyasya jāto viphalaḥ prayāsaḥ // 7238 uro viśālaṃ śastaṃ ca kakṣe dīrghonnate śubhe / ūrū vṛttau samau bāhū gūḍhaṃ jānu praśasyate // 7239 urvaśī yadi rūpeṇa rambhā yadi tilottamā / gopālī menakā caiva varjanīyāḥ parastriyaḥ // 7240 urvīṃ gurvīṃ vahati satataṃ nṛtyato bhūtabhartur bhūtvā hāro bhavati śayanaṃ kiṃ ca viśvaṃbharasya / etat karma trijagati paraṃ śeṣanāgaikaśakyaṃ bhekānanye vipulavapuṣo bhogino bhakṣayantu // 7241 urvīṃ maurvīkiṇabhṛti bhavaddoṣṇi bibhratyaśeṣāṃ śāntaklāntiḥ kimapi kurute narmaṇā karma kūrmaḥ / kṛtvā velāpulinalavalīpallavagrāsagoṣṭhīṃ diṅmātaṅgāḥ samamatha sarinnāthapāthaḥ pibanti // 7242 urvīṅgurvītimurvīdhara laghaya śarairvairighairvīryagurvī svarvīthīrvītadarvīkaranikaramadairvīrakurvīti gurvīḥ / kharvī kurvīta ko'nyastvamiva ripucamūrvījitairvaijayantyāḥ kurvan durvīkṣyamojo nijamitaradhanurvāraṇairvītihotram // 7243 urvīpateśca sphaṭikāśmanaśca śīlojjhitastrīhṛdasya cāntaḥ / asaṃnidhānāt satatasthitīnām anyoparāgaḥ kurute praveśam // 7244 urvīmuddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭimiṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ / ākalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ // 7245 urvyasāvatra tarvālī marvante cārvavasthitiḥ / nātrarju yujyate gantuṃ śiro namaya tanmanāk // 7246 urvyāṃ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca satataṃ govardhano gīyase / tvāṃ trailokyadharaṃ vahāmi kucayoragre na tad gaṇyate kiṃ vā keśava bhāṣaṇena bahunā puṇyairyaśo labhyate // 7247 ulūkhalaṃ yathā madhye tailayantre dṛḍhaṃ sthitam / sarvādhāras tathā merur madhye bhūmaṇḍale sthitam // 7248 ulbena saṃvṛtastasminn ārdraiśca bahirāvṛtaḥ / āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ // 7249 ullaṅghya jaṅghāmavalambamānā veṇī sphuratyāyatalocanāyāḥ / jitvā jagaccandanaśākhikāyāṃ nyastāsivallīva manobhavena // 7250 ullaṅghya saridaraṇya- grāmagirīn kāmakātarā yāntu / abhisāriṇya ivāntas- tṛṣṇāṃ nigadanti na svayaṃ sudhiyaḥ // 7251 ullaṅghyāpi sakhīvacaḥ samucitāmutsṛjya lajjāmalaṃ hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgyagarvaṃ manāk / ājñāṃ kevalameva manmathagurorādāya nūnaṃ mayā tvaṃ niḥśeṣavilāsivargagaṇanācūḍāmaṇiḥ saṃśritaḥ // 7252 ullasatsaurabhaiḥ puṣpair bibhranmālāṃ sugumphitām / paryyantasthāyino'pyanyān āmodayati bhūpatiḥ // 7253 ullasitabhrūḥ kimati- krāntaṃ cintayasi nistaraṅgākṣi / kṣudrāpacāravirasaḥ pākaḥ premṇo guḍasyeva // 7254 ullasitabhrūdhanuṣā tavapṛthunā locanena rucirāṅgi / acalā api na mahāntaḥ ke cañcalabhāvamānītāḥ // 7255 ullasitalāñchano'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati / āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ // 7256 ullasitaśītadīdhiti- kalopakaṇṭhe sphuranti tāraughāḥ / kusumāyudhavidhṛtadhanur- nirgatamakarandabindunibhāḥ // 7257 ullāpayantyā dayitasya dūtīṃ vadhvā vibhūṣāṃ ca niveśayantyāḥ / prasannatā kāpi mukhasya jajñe veṣaśriyā nu priyavārtayā nu // 7258 ullāso'dharapallavasya tanute paryāptamasyāḥ smite vinyāso nayanāñcalasya gamayatyutsāhavat sāhasam / ratyāgārapathāmukhīnagamakaṃ vaijātyakakṣāvadhiḥ paryaṅke padaropaṇaṃ punaraparyantā viparyastatā // 7259 ullāso virutena maṅgalabaligrāsena viśvāsanaṃ saṃcāreṇa kṛto vilocanayuge bāṣpodgamāvagrahaḥ / yāto'stam ravireṣa saṃprati puraḥ svastyastu te gamyatām ete tvāmanuyāntu saṃprati mama prāṇāḥ priyānveṣiṇaḥ // 7260 ullāsya kālakaravālamahāmbuvāhaṃ devena yena jaraṭhorjitagarjitena / nirvāpitaḥ sakala eva raṇe ripūṇāṃ dhārā jalais trijagati jvalitaḥ pratāpaḥ // 7261 ullāsyatāṃ spṛṣṭanalāṅgamaṅgaṃ tāsāṃ nalacchāyapibāpi dṛṣṭiḥ / aśmaiva ratyās tadanarti patyā chede'pyabodhaṃ yadaharṣi loma // 7262 ullekhaṃ nijamīkṣate bhaṇitiṣu prauḍhiṃ parāṃ śikṣate saṃdhatte padasaṃpadaḥ paricayaṃ dhatte dhvaneradhvani / vaicitryaṃ vitanoti vācakavidhau vācaspaterantike deva tvadguṇavarṇanāya kurute kiṃ kiṃ na vāgdevatā // 7263 uvāca dhātryā prathamoditaṃ vaco yayau tadīyāmavalambya cāṅgulim / abhūcca namraḥ praṇipātaśikṣayā piturmudaṃ tena tatāna so'rbhakaḥ // 7264 uśanā veda yacchāstraṃ yacca veda bṛhaspatiḥ / strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ // 7265 uṣaḥkālaśca gargaśca śakunaṃ ca bṛhaspatiḥ / aṅgirāśca manotsāho vipravākyaṃ janārdanaḥ // 7266 uṣaḥ śaśaṃsa gārgyastu śakunaṃ tu bṛhaspatiḥ / manojayaṃ tu māṇḍavyo vipravākyaṃ janārdanaḥ // 7267 uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī ratirutamanukartuṃ rājakīre pravṛtte / tirayati śiśulīlānartanacchadmatāla- pracalavalayamālāsphālakolāhalena // 7268 uṣasi gurusamīpe vāsasā sāvadhānā priyalikhitanakhāṅkaṃ gopayantī samantāt / kimidamiti sakhībhiḥ sādaraṃ pṛcchyamānā hari hari hariṇākṣī hrīsamudre nimagnā // 7269 uṣasi nibiḍayantyāḥ kuṇḍalaṃ keliparyā- vilavigalitamantaḥ karṇapāli priyāyāḥ / sarasahasitatiryagbhaṅgurāpāṅgarītiḥ sukṛtibhiravalīḍhā locanābhyāṃ mukhaśrīḥ // 7270 uṣasi parivartayantyā muktādāmopavītatāṃ nītam / puruṣāyitavaidagdhyaṃ vrīḍāvati kairna kalitaṃ te // 7271 uṣasi bhramarayuvānaḥ svapne dṛṣṭvā sarojasāmrājyam / gatakalpakundatalpāḥ sarasīsalilāni jighranti // 7272 uṣasi malayavāsī jālamārgapraviṣṭo vikacakamalareṇuṃ vyākiran mohacūrṇam / sapadi śamitadīpo vāyucoro vadhūnāṃ harati suratakhedasvedamuktāphalāni // 7273 uṣasyeva bhrāntaṃ hatajaṭharahetos tata itaḥ svayaṃ ca svaṃ bibhrad vicarati kuṭumbaṃ diśi diśi / batāsmābhiḥ kākairiva kavalamātraikamuditair na cāyurdurgatyoravadhiriha labdhaḥ kathamapi // 7274 uṣāpatimukhāmbhoje narīnarti sarasvatī / ṛturājakavereva gāyantī guṇagauravam // 7275 uṣṭrāṇāṃ ca vivāheṣu gītaṃ gāyanti gardabhāḥ / parasparaṃ praśaṃsanti aho rūpamaho aho dhvaniḥ // 7276 uṣṇaṃ jalaṃ kṣipet tatra mātrā nāstīha kasyacit / pakṣaikaṃ sthāpite bhāṇḍe koṣṇasthāne manīṣiṇā / kuṇapastu bhavedeva tarūṇāṃ puṣṭikārakaḥ // 7277 uṣṇakāle jalaṃ dadyāc śītakāle hutāśanam / prāvṛṭkāle gṛhaṃ deyaṃ sarvakāle ca bhojanam // 7278 uṣṇamannaṃ ghṛtaṃ madyaṃ taruṇī kṣīrabhojanam / vāpīkapavaṭacchāyā ṣaḍkaṃ tat balavardhanam // 7279 uṣṇāluḥ śiśire niṣīdati tarormūlālavāle śikhī nirbhidyopari karṇikāramukulānyālīyate ṣaṭpadaḥ / taptaṃ vāri vihāya tīranalinīṃ kāraṇḍavaḥ sevate krīḍāveśmani caiṣa pañjaraśukaḥ klānto jalaṃ yācate // 7280 uṣṇālu kvacidarkadhāmani manāṅ nidrālu śītānile hālānāṃ gṛhayālu cumbadasakṛllajjālu jāyāmukham / nityaṃ niṣpatayālu tiryagavanīśayyāśayālu kṣaṇaṃ gītebhyaḥ spṛhayālu dhāma dhavalaṃ dīne dayālu śraye // 7281 uṣṇīṣavān yathā vastrais tribhirbhavati saṃvṛtaḥ / saṃvṛto'yaṃ tathā dehī sattvarājasatāmasaiḥ // 7282 uṣmāyamāṇastanamaṇḍalībhir vārāṅganābhiḥ sphuṭavibhramābhiḥ / āliṅgitā rātriṣu śaiśirīṣu te śerate yaiḥ praṇato śaśāṅkaḥ // 7283 ūcivānucitamakṣaramenaṃ pāśapāṇirapi pāṇimudasya / kīrtireva bhavatāṃ priyadārā dānanīrajharamauktikahārā // 7284.1 ūḍhā khaḍgalatā śyāmā tvayā mātaṅgadārikā / ata eva bhavān manye dūraṃ parihṛtaḥ paraiḥ // 7284.2 ūḍhāpi dyutaraṅgiṇi trijagatīvandyena tenāpyaho maulau bālakuraṅgaketanakalālīlāvataṃsāṅkite / tārakṣārakaraṃ karālamakaraṃ saśvabhramabhraṃkaṣaṃ mugdhe jāḍyanidhiṃ mudhā jalanidhiṃ yātāsi citrāḥ striyaḥ // 7285 ūḍhāmunātivāhaya pṛṣṭhe lagnāpi kālamacalāpi / sarvaṃsahe kaṭhora- tvacaḥ kimaṅkena kamaṭhasya // 7286 ūḍhā yena mahādhurāḥ suviṣame mārge sadaikākinā soḍho yena kadācideva na nije goṣṭhe'nyaśauṇḍadhvaniḥ / āsīd yastu gavāṃ gaṇasya tilakas tasyaida saṃpratyaho dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyamudghoṣyate // 7287 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ / evaṃ rāṣṭramayogena pīḍitaṃ na vivardhate // 7288 ūnaṣoḍaśavarṣāyām aprāptaḥ pañcaviṃśatim / yadyādhatte pumān garbhaḥ kukṣisthaḥ sa vipadyate // 7289 ūne dadyād gurūneva yāvat sarvalaghurbhavet / prastāro'yaṃ samākhyātaś chandovicitivedibhiḥ // 7290 ūnenāpi hi tucchena vairiṇāpi kathaṃcana / maitrī buddhimatā kāryā āpadyapi nivartate // 7291 ūrīkartuṃ tuhinakiraṇaprītidhārāmudārāṃ dūrīkartuṃ dinakarakarakleśabādhāmagādhām / yasyāḥ puṇye payasi viśati snātukāmā triyāmā prāyastasyāstimiratatibhiḥ śyāmalaṃ nīramasyāḥ // 7292 ūruḥ kuraṅgadṛśaś cañcalacelāñcalo bhāti / sapatākaḥ kanakamayo vijayastambhaḥ smarasyeva // 7293 ūrudvandvamaninditaṃ prathayatā śroṇīṃ samātanvatā romālīṃ sṛjatā samāgamayatā nābhiṃ gabhīraśriyā / madhyaṃ kṣāmayatā stanau ghanayatā kāntyā mukhaṃ limpatā tanvaṅgyā navayauvanena kimapi pratyaṅgamunmīlitam // 7294 ūrudvayaṃ kadalakandalayoḥ savaṃśaṃ śroṇiḥ śilāphalakasodarasanniveśā / vakṣaḥ stanadvitayatāḍitakumbhaśobhaṃ sabrahmacāri śaśinaśca mukhaṃ mṛgākṣyāḥ // 7295 ūrudvayaṃ mṛgadṛśaḥ kadalasya kāṇḍau madhyaṃ ca vediratulaṃ stanayugmamasyāḥ / lāvaṇyavāriparipūritaśātakumbha- kumbhau manojanṛpaterabhiṣecanāya // 7296 ūruprakāṇḍadvitayena tanvyāḥ karaḥ parājīyata vāraṇīyaḥ / yuktaṃ hriyā kuṇḍalanacchalena gopāyati svaṃ mukhapuṣkaraṃ saḥ // 7297 ūrumūlagatanetrayugasya preyaso rabhasavellitakeśī / cumbati sma ratikelividagdhā hāvahāri vadanaṃ dayitasya // 7298 ūrumūlacapalekṣaṇamaghnan yairvataṃsakumumaiḥ priyametāḥ / cakrire sapadi tāni yathārthaṃ manmathasya kusumāyudhanāma // 7299 ūrū rambhā dṛgapi kamalaṃ śevalaṃ keśapāśo vaktraṃ candro lapitamamṛtaṃ madhyadeśo mṛṇālam / nābhiḥ kūpo valirapi saritpallavaḥ kiṃ ca pāṇir yasyāḥ sā ced urasi na kathaṃ hanta tāpasya śāntiḥ // 7300 ūrū rambhe bāhū late vidhātrā kucau punaḥ kamale / yauvanamupavanamasyāṃ madanavilāsāya kiṃ racitam // 7301 ūrau śirastava niveśya dayāvitīrṇa- saṃyānapallavasamīravinītakhedam / atraiva janmani vibhoḥ paramopadeśam ākarṇayeyamapi kiṃ maṇikarṇikāyām // 7302 ūrjitaṃ sajjanaṃ dṛṣṭvā dveṣṭi nīcaḥ punaḥ punaḥ / kavalīkurute svasthaṃ vidhuṃ divi vidhuṃtudaḥ // 7303 ūrṇāṃ naiva dadāti naiva viṣayo vāhasya dohasya vā tṛptirnāsti mahodarasya bahubhirghāsaiḥ palāśairapi / hā kaṣṭaṃ kathamasya pṛṣṭhaśikhare goṇī samāropyate ko gṛhṇāti kapardakairalamiti grāmyairgajo hasyate // 7304 ūrdhvaṃ gacchanti yaṃ tyaktvā yaṃ gṛhītvā patantyadhaḥ / tasya gauravamarthasya tāvataivānumīyatām // 7305 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ // 7306 ūrdhvaṃ na kṣīravicchedāt payo dhenoravāpyate / evaṃ rāṣṭrādayogena pīḍitānnāpyate baliḥ // 7307 ūrdhvaṃ nīradavṛndamaindavamidaṃ bimbaṃ tvadho nirmitaṃ vyomnaḥ palvalacitritasya nihitau śailāvuparyunnatau / kiṃ cādhaḥ pulinoccayasya kadalīkāṇḍāvavāropitau tanmanye caturasya puṣpadhanuṣaḥ sargo'yamanyādṛśaḥ // 7308 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati / pratyutthānābhivādābhyāṃ punas tān pratipadyate // 7309 ūrdhvaṃ yāti cāpamuṣṭir guṇamuṣṭiradho bhavet / sa mukto mārgaṇo lakṣyād dūraṃ yāti na saṃśayaḥ // 7310 ūrdhvaṃvrīhitrayaṃ mānam aṅgulasya nigadyate / hasto'pi hi samākhyātaś caturviśadbhiraṅgulaiḥ // 7311 ūrdhvaṃ śvasaṃstataḥ prāṇo yātyalabdhasthitis tanoḥ / taṃ yāntamanuyātyeva jīvaḥ kālapraṇoditaḥ // 7312 ūrdhvagaṃ kapilābhāsam aṅgaṃ yasmin pratīyate / nakulāṅgaṃ tu taṃ vidyāt sparśas tasyāhināśanaḥ // 7313 ūrdhvabāhur viraumyeṣa na ca kaścic śrṇoti me / dharmādarthaśca kāmaśca sa kimarthaṃ na sevyate // 7314 ūrdhvavedhī bhavej jyeṣṭho nābhivedī ca madhyamaḥ / yaḥ pādavedhī lakṣyasya sa kaniṣṭho mato mayā // 7315 ūrdhvaśaktinipātena adhaḥśakternikuñcanāt / madhyaśaktiprabodhena jāyate paramaṃ sukham // 7316 ūrdhvānanā bhāskarasaṃmukhīnāḥ śvāno ruvanto mahate bhayāya / evaṃ hi saṃdhyāsamaye'nyadā tu nirvāsakāḥ syurnagarasya tasya // 7317 ūrdhvārohe ya ālambahetur bhūbhṛc chinatti tam / kuṭhārikas taruskandham ivādhogamanonmukhaḥ // 7318 ūrdhvārdhe lakṣaṇaṃ yasya nādho'rdhe lakṣaṇaṃ bhavet / taṃ khaḍgaṃ madhyamaṃ prāhuḥ pravīṇamatayo budhāḥ // 7319 ūrdhvīkṛtagrīvamaho mudhaiva kiṃ yācase cātakapota megham / atyūrjitaṃ garjitamātramasminn ambhodhare bindulavastu dūram // 7320 ūrdhvīkṛtāsyā ravidattadṛṣṭayaḥ sametya sarve suravidviṣaḥ puraḥ / śvānaḥ svareṇa śravaṇāntaśātinā mitho rudantaḥ karuṇena niryayuḥ // 7321 ūṣaraṃ karmasasyānāṃ kṣetraṃ vārāṇasī purī / yatra saṃlabhyate mokṣaḥ samaṃ caṇḍālapaṇḍitaiḥ // 7322 ūṣareṣu ca kṣetreṣu yathā bījaṃ hi niṣphalam / upakāro'pi nīcānāṃ kṛto bhavati tādṛśaḥ // 7323 ūṣareṣu vivareṣu cāmbhasāṃ vīcayo'pi bhavatā vinirmitāḥ / kṣetrasīmni nihitāstu bindavo vārivāha bhavato navo nayaḥ // 7324 ūṣare sariti śālmalīvane dāvapāvakacite'pi candane / tulyamarpayati vāri vāride kīrtirastu guṇagauravairgatam // 7325 ūṣmavyapetā rahitāśca vṛddhyā saṃyogahīnā laghavo'pi cāntaḥ / ślokasya varṇā iva vidviṣaste pādāntamāgamya gurūbhavanti // 7326 ūṣmā yasyāṃ dhātryāṃ dhūmo vā tatra vāri narayugale / nirdeṣṭavyā ca śirā mahatā vāripravāheṇa // 7327 ūṣmā hi vittajo vṛddhiṃ tejo nayati dehinām / kiṃ punas tasya saṃbhogas tyāgadharmasamanvitaḥ // 7328 ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle / prātarnidrāvinodakramajanitasukhonmīlitaṃ cakṣurekaṃ vyādhāḥ pālālabhasmasthitadahanakaṇākāramālokayanti // 7329 ṛkṣāṇāṃ bhūridhāmnāṃ śritamadhipatinā prasphuradbhīmatāraṃ sphāraṃ netrānalena prasabhaniyamitoccāpamīnadhvajena / rāmāyattaṃ purāreḥ kumudaśuci lasannīlasugrīvamaṅgaṃ plāvaṅgaṃ sainyamanyad daśavadanaśiracchedahetu śriyai vaḥ // 7330 ṛkṣairvṛto haripade nivasan samīra- saṃtānaśaityajanakaḥ kumudapramodī / nighnan niśācaratamaḥ pṛthunīlalakṣmā tārāpatiḥ sphurati citramanaṅgado'yam // 7331 ṛgyajuḥsāmanāmānas trayo vedās trayī smṛtā / ubhau lokāvavāpnoti trayyāṃ tiṣṭhan yathāvidhi // 7332 ṛjutāṃ nayataḥ smarāmi te śaramutsaṅganiṣaṇṇadhanvanaḥ / madhunā saha sasmitāṃ kathāṃ nayanopāntavilokitaṃ ca yat // 7333.1 ṛjutā dhanvaguṇayor astu vastusvarūpataḥ / kāryasiddhau praśasyeta vakrataiva tayoḥ punaḥ // 7333.2 ṛjutvaṃ ca parityajya kalāṃ darśayato'rcanā / dvijarājo'nṛjutvena maheśenāpi mahyate // 7334 ṛjutvaṃ tyāgitā śauryaṃ sāmānyaṃ sukhaduḥkhayoḥ / dākṣiṇyaṃ cānuriktaśca satyatā ca suhṛdguṇāḥ // 7335 ṛjutvamaunaśrutipāragāmitā yadīyametat parameva hiṃsitum / atīva viśvāsavidhāyi ceṣṭitaṃ bahurmahānasya sa dāmbhikaḥ śaraḥ // 7336 ṛjudṛśaḥ kathayanti purāvido madhubhidaṃ kila rāhuśiraśchidam / virahimūrdhabhidaṃ nigadanti na kva nu śaśī yadi tajjaṭharānalaḥ // 7337 ṛjunayananipātaḥ kāmatantrābhighātas tanurapi taralākṣyāḥ kasya na syāt kaṭākṣaḥ / iti namitamukhenduṃ paśyati prāṇanāthaṃ janasadasi vidagdhā pakṣmaṇāmantareṇa // 7338 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram / iha ḍākinīti pallī- patiḥ kaṭākṣe'pi daṇḍayati // 7339 ṛju paśyati yaḥ sarvaṃ cakṣuṣānupibanniva / āsīnamapi tūṣṇīkam anurajyanti taṃ prajāḥ // 7340 ṛjureṣa pakṣavāniti kāṇḍe prītiṃ khale ca mā kārṣīḥ / prāyeṇa tyaktaguṇaḥ phalena hṛdayaṃ vidārayati // 7341 ṛjvāyatāṃ ca viralāṃ ca natonnatāṃ ca saptarṣivaṃśakuṭilāṃ ca nivartaneṣu / nirmucyamānabhujagodaranirmalasya sīmāmivāmbaratalasya vibhajyamānām // 7342 ṛjvāyatāṃ hi mukhatoraṇalolamālāṃ bhraṣṭāṃ kṣitau tvamavagacchasi mūrkha sarpam / mandānilena niśi yā parivartamānā kiṃcit karoti bhujagasya viceṣṭitāni // 7343 ṛjvī dṛṣṭiranulbaṇaṃ vihasitaṃ mandaṃ parispanditaṃ dveṣo narmaṇi dūratīrthagamane yatno ratirliṅgiṣu / yasyāstyaktasukhaspṛhaṃ kila vapuḥ pīnālpalambastanī sakṣīrā viṭaceṭakaikamahiṣī raṇḍā śivāyāstu vaḥ // 7344 ṛjvī sthirā suvṛttā pāṇigrahaṇojjvalā suvaṃśotthā / saṃdhārayati patantaṃ saṃprati gṛhaṇīva yaṣṭirmām // 7345 ṛṇaṃ kṛtaṃ tvadattaṃ ced bādhate'tra paratra ca / na naśyed duṣkṛtaṃ tadvad bhuktiṃ vā niṣkṛtiṃ vinā // 7346 ṛṇaṃ mitrānna kartavyaṃ na deyaṃ cāpi mitrake / prīticchedakarī jñeyā yasmād vai ṛṇakartarī // 7347 ṛṇaṃ yācñā ca vṛddhatvaṃ jāracoradaridratāḥ / rogaśca bhuktaśeṣaścāpy aṣṭa kaṣṭāḥ prakīrtitāḥ // 7348 ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī / bhāryā rūpavatī śatruḥ putraḥ śatrurapaṇḍitaḥ // 7349 ṛṇatrayaṃ dvijātīnāṃ janmanaḥ prabhṛti sthitam / ṛṇāntarabhṛtāṃ puṃsāṃ jīvanaṃ jīvanaṃ vinā // 7350 ṛṇatrayaṃ nirākāri nūtnaṃ cākāri yena no / sa ekaḥ sukṛtī lokaḥ sarvatra sukhamedhate // 7351 ṛṇatrayamapākartuṃ śāstrājñābhaṅgabhīḥ puraḥ / caturtharṇanirākāre pratyakṣaṃ nṛpaterbhayam // 7352 ṛṇadātā ca daivajñaḥ śrotriyaḥ sujalā nadī / yatra hyete na vidyante na tatra divasaṃ vaset // 7353 ṛṇadaiḥ svajanaiḥ putrair labdhakṣāmapratigrahaḥ / nityamāyāsyate yena kalidānena tena kim // 7354 ṛṇapāpasamuddhārād ṛṇoddhāro varaḥ smṛtaḥ / paraloke dahet pāpam ṛṇāgniriha tatra ca // 7355 ṛṇapradātā vaidyastu śrotriyaḥ sajalā nadī / rājā yatra na vidyante na kuryāt tatra saṃsthitim // 7356 ṛṇamādyaṃ nirākṛtya nirākartumṛṇāntaram / pratiṣṭhā rājate yasya gṛhasthāśrama eva saḥ // 7357 ṛṇavac cirasaṃśodhyaṃ vacasā pratipāditam / yan nityayācanadveṣaṃ yācyadānena tena kim // 7358 ṛṇaśeṣaṃ rogaśeṣaṃ śatruśeṣaṃ na rakṣayet / yācakādyaiḥ prārthitaḥ san na tīkṣṇaṃ cottaraṃ vadet / tatkāryaṃ tu samarthaścet kuryād vā kārayīta ca // 7359 ṛṇaśeṣo'gniśeṣaśca vyādhiśeṣas tathaiva ca / punaśca vardhate yasmāt tasmāccheṣaṃ ca kārayet // 7360 ṛṇaśeṣo'gniśeṣaśca śatruśeṣas tathaiva ca / punaḥ punar vivardheta svalpo'pyanivāritaḥ // 7361 ṛṇasaṃbandhinaḥ sarve putradāraṃ paśustathā / ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā // 7362 ṛṇāni trīṇyapākṛtya mano mokṣe niveśayet / anapākṛtya mokṣaṃ tu sevamāno vrajatyadhaḥ // 7363 ṛṇānubandharūpeṇa paśupatnīsutālayāḥ / ṛṇakṣaye kṣayaṃ yānti kā tatra paridevanā // 7364 ṛṇikaiḥ kalahairnityam acchinnagaṇanāgateḥ / dānadviṣo'napatyasya mandāgneśca dhanena kim // 7365 ṛṇīkṛtā kiṃ hariṇībhirāsīd asyāḥ sakāśān nayanadvayaśrīḥ / bhūyoguṇeyaṃ sakalā balād yat tābhyo'nayālabhyata bibhyatībhyaḥ // 7366 ṛtumatyāṃ tu tiṣṭhantyāṃ svecchādānaṃ vidhīyate / tasmādudvāhayen nagnāṃ manuḥ svāyaṃbhuvo'bravīt // 7367 ṛturmāsadvayenaiva ṣaṇmāsairayanaṃ smṛtam / ayanadvitayaṃ varṣo devānāṃ vāsaro niśā // 7368 ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ / gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam // 7369 ṛtusnātāṃ tu yo bhāryāṃ naiva gacchati mūḍhadhīḥ / ghorāyāṃ bhrūṇahatyāyāṃ yujyate nātra saṃśayaḥ // 7370 ṛtusnātā piben nārī śvetakaṇṭārikājaṭām / payasā putrasaṃbhūtis tasyāḥ saṃjāyate dhruvam // 7371 ṛtena jīvedanṛtena jīven mitena jīvet pramitena jīvet / satyānṛtābhyāmathavāpi jīvet śvavṛttimekāṃ parivarjayet tu // 7372 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate / sahasā viniyogo hi doṣavān pratibhāti me // 7373 ṛte yadarthaṃ praṇayād rakṣyate yacca rakṣati / pūrvopacitasaṃbandhaṃ tan mitraṃ nityamucyate // 7374 ṛte senāpraṇetāraṃ pṛtanā sumahatyapi / dīryate yuddhamāsādya pipīlikapuṭaṃ yathā // 7375 ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ / sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ // 7376 ṛddhimān rākṣaso mūḍhaś citram nāsau yaduddhataḥ / ko vā heturanāryāṇāṃ dharmye vartmani vartitum // 7377 ṛddhiyuktā hi puruṣā na sahante parastavam // 7378 ṛṣabho'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ / ko veda goṣṭhametad gośāntau vihitabahumānam // 7379 ṛṣayaścaiva devāśca satyameva hi menire / satyavādī hi loke'smin paramaṃ gacchati kṣayam // 7380 ṛṣayo'pyugratapaso daivenābhiprapīḍitāḥ / utsṛjya niyamāṃs tīvrān bhraśyante kāmamanyubhiḥ // 7381 ṛṣayo manavo devā manuputrā mahaujasaḥ / kalāḥ sarve harereva saprajāpatayas tathā // 7382 ṛṣayo rākṣasīmāhur vācamunmattadṛptayoḥ / sā yoniḥ sarvavairāṇāṃ sā hi lokasya nirṛtiḥ // 7383 ṛṣirayamatithiśced viṣṭaraḥ pādyamarghyaṃ tadanu ca madhuparkaḥ kalpyatāṃ śrotriyāya / atha tu ripurakasmād dveṣṭi naḥ putrabhāṇḍaṃ tadiha nayavihīne kārmukasyādhikāraḥ // 7384 ṛṣisenā vinā vedam apriyā sahagāminī / devasenā vinā dāt n aviṣṇuḥ pṛthivīpatiḥ // 7385 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca / kānāpado nopanamanti loke parāvarajñāstu na saṃbhramanti // 7386 ṛṣīṇāṃ ca nadīnāṃ ca kulānāṃ ca mahātmanām / prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca // 7387 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama / tīrthābhigamanaṃ puṇyaṃ yajñairapi viśiṣyate // 7388 ṛṣerasyāśrame puṇye śāpasaṃtrastamānasaḥ / mudbodhato'pi prāyo'yaṃ mṛgāt siṃhaḥ palāyate // 7389 ekaṃ kāñcanabhūdharaṃ suvalayaṃ vāsaḥ sudhāvāridhiṃ tāraṃ tārakarājamaṇḍalamidaṃ saṃprāpya satkuṇḍalam / dūrasthāpi ca tena tena sadṛśaṃ tvāṃ bhūṣaṇaṃ cāparaṃ strī mānagrahileva yācatitarāṃ śrīrāma kīrtistava // 7390 ekaṃ cakṣurviveko hi dvitīyaṃ satsamāgamaḥ / tau na sto yasya sa kṣipraṃ mohakūpe pated dhruvam // 7391 ekaṃ citramatīva dṛṣṭamiha yannālokitaṃ na śrutaṃ kiṃ kasmai kathayāmi kasya manasi syād vā mama pratyayaḥ / ekasmin kanakasya dāmni sarasīmailindamattadvipa- jyotsnācandracakoracakracamarīvālāś camatkurvate // 7392 ekaṃ jīvanamūlaṃ cañcalamapi tāpayantamapi satatam / antarvahati varākī sā tvāṃ nāseva niḥśvāsam // 7393 ekaṃ dantacchadasya sphurati japavaśādardhamanyat prakopād ekaḥ pāṇiḥ praṇantuṃ śirasi kṛtapadaḥ kṣeptumanyas tameva / ekaṃ dhyānānnimīlatyaparamaviṣahaṃ vīkṣituṃ cakṣuritthaṃ tulyānicchāpi vāmā tanuravatu sa vo yasya saṃdhyāvasāne // 7394 ekaṃ dṛṣṭvā śataṃ dṛṣṭvā dṛṣṭvā pañcaśatānyapi / atilobho na kartavyaś cakraṃ bhramati mastake // 7395.1 ekaṃ dvijaṃ ca spṛhaṇīyavācaṃ mattadvirephaṃ ca madhuḥ pupoṣa / sato guṇānapyasato'pi doṣān jātyā vihīno na vivektumīṣṭe // 7395.2 ekaṃ dhāma śamīṣu līnamaparaṃ sūryopalajyotiṣāṃ vyājādadriṣu gūḍhamanyadudadhau saṃguptamaurvāyate / tvattejastapanāṃśumāṃsalasamuttāpena durgaṃ bhayād vārkṣaṃ pārvatamaudakaṃ yadi yayustejāṃsi kiṃ pārthivāḥ // 7396 ekaṃ dhyānanimīlanānmukulitaprāyaṃ dvitīyaṃ punaḥ pārvatyā vadanāmbujastanabhare śṛṅgārabhāvālasam / anyad dūravikṛṣṭacāpamadanakrodhānaloddīpitaṃ śaṃbhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ // 7397 ekaṃ nāma jaḍātmakasya muṣitaṃ lāvaṇyamindos tayā netrābhyāmasitotpalasya ca ruciḥ prāyeṇa tanno mṛṣā / no jānāti hṛtāmasau padagatiṃ matto varākaḥ karī tanvaṅgyā vidato'pi yanmama hṛtaṃ cetas tadatyadbhutam // 7398 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc śrayate madaḥ sa ca madālasyena nirvidyate / nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇānabhidruhyati // 7399 ekaṃ mahiṣaśiraḥsthitam aparaṃ sānandasuragaṇapraṇatam / giriduhituḥ padayugalaṃ śoṇitamaṇirāgarañjitaṃ jayati // 7400 ekaṃ mitraṃ bhajate māsenenduḥ svayaṃ kṣayaṃ gacchan / mitraśatāni bhajaṃstvaṃ pratikṣaṇaṃ vṛddhimupayāsi // 7401 ekaṃ mitraṃ bhūpatirvā yatirvā ekā bhāryā sundarī vā darī vā / ekaṃ śāstraṃ vedamadhyātmakaṃ vā eko devaḥ keśavo vā jino vā // 7402 ekaṃ liṅgaṃ pramadā- hṛdayaṃ vidadhāti jarjaraṃ sahasā / teṣāṃ ṣaṭkaṃ yeṣāṃ antargūḍhaṃ na te kathaṃ paśavaḥ // 7403 ekaṃ vadati mano mama yāmi na yāmīti hṛdayamaparaṃ me / hṛdayadvayamucitaṃ tava sundari hṛtakāntacittāyāḥ // 7404 ekaṃ vastu dvidhā kartuṃ bahavaḥ santi dhanvinaḥ / dhanvī sa māra evaiko dvayoraikyaṃ karoti yaḥ // 7405 ekaṃ vastu yadasti viśvajanatānandapramodātmakaṃ satyaṃ tattvamasīti vākyamakhilaṃ tvayyeva viśrāmyati / tvāmākarṇya na kiṃcidanyadavanīśṛṅgāra bho manyate tvayyāpte janakādikīrtijanake kiṃ jñānamīmāṃsayā // 7406 ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane / anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastara- sthāne brahmapadaṃ samāhitadhiyo dhyāyanta evāsmahe // 7407 ekaṃ viṣaraso hanti śastreṇaikaśca vadhyate / sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ // 7408 ekaṃ vai sevate nityam anyaṃ cetasi rocate / puruṣāṇāmalābhena nārī caiva pativratā // 7409 ekaṃ saṃdigdhayostāvad bhāvi tatreṣṭajanmani / hetumāhuḥ svamantrādīn asaṅgānanyathā viṭāḥ // 7410 ekaṃ sāgaratīranīranikarasphārāñjalikṣālitaiḥ puṣpairacyutapūjanaṃ nijakaravyāpārasaṃpāditaiḥ / no cen mañjulamālatīdalalasatkhaṭvārcite mandire kāntātuṅganitambabimbasuratakrīḍārasaiḥ sthīyate // 7411 ekaṃ sute mṛgāriṇī bahūn sūte vṛkī sutān / uttāraḥ pralayaṃ yānti nādyamānāḥ kathaṃcana // 7412 ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā / prājñena tu matiḥ kṣiptā hanyād garbhagatānapi // 7413 ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā / buddhirbuddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam // 7414 ekaṃ hanyān na vā hanyād iṣurmukto dhanuṣmatā / sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantriniścayaḥ // 7415 ekaṃ hi cakṣuramalaṃ sahajo viveko vidvadbhireva saha saṃvasatirdvitīyam / etad dvayaṃ bhuvi na yasya sa tattvato'ndhas tasyāpamārgacalane vada ko'parādhaḥ // 7416 ekaḥ karṇamahīpatiḥ pratidinaṃ lakṣādhikā yācakāḥ kasmai kiṃ vitariṣyatīti manasā cintāṃ vṛthā mā kṛthāḥ / āste kiṃ pratiyācakaṃ surataruḥ pratyambujaṃ kiṃ raviś candraḥ kiṃ pratikairavaṃ pratilatāgulmaṃ kimambhodharaḥ // 7417 ekaḥ kāpuruṣo dīrṇo dārayen mahatīṃ camūm / taṃ dīrṇamanu dīryante yodhāḥ śūratamā api // 7418 ekaḥ ko'pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā tena tvaṃ divi bhūtale ca vidito govarddhanoddhārakaḥ / tvāṃ trailokyavahaṃ vahāmi kucayoragre sadā puṣpavat tat kiṃ keśava jalpitena bahunā puṇyairyaśo labhyate // 7419 ekaḥ kṣamāvataṃ doṣo dvitīyo nopalabhyate / yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // 7420 so'sya doṣo na mantavyaḥ kṣamā hi paramaṃ balam / kṣamā guṇo hyaśaktānāṃ śaktānāṃ bhūṣaṇaṃ kṣamā // 7421 ekaḥ khalo'pi yadi nāma bhavet sabhāyāṃ vyarthīkaroti viduṣāmakhilaṃ prayāsam / ekāpi pūrṇamudaraṃ madhuraiḥ padārthair āloḍya recayati hanta na makṣikā kim // 7422 ekaḥ pañcatvamāsādya jāyate punaraṣṭadhā / aho vāṇijyasaṃpattiḥ kāśīpuranivāsinām // 7423 ekaḥ pathā na gantavyaṃ na suptiṃ bāhyamandire / janavākyaṃ na kartavyaṃ strīṇāmālocanaṃ vinā // 7424 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ / bhoktāro vipramucyante kartā doṣeṇa lipyate // 7425 ekaḥ pālayate lokam ekaḥ pālayate kulam / majjatyeko hi niraya ekaḥ svarge mahīyate // 7426 ekaḥ putro varaṃ vidvān bahubhirnirguṇaistu kim / ekastārayate vaṃśam anye saṃtāpakārakāḥ // 7427 ekaḥ prajāyate jantur eka eva pralīyate / eko'nubhuṅkte sukṛtam eka eva ca duṣkṛtam // 7428 ekaḥ prayātyuparamaṃ draviṇaṃ tadīyaṃ hṛtvāparaḥ prasabhamudvahati pramodam / no vetti tat svanidhane parakośagāmi dhig vāsanāmasamamohakṛtāndhakārām // 7429 ekaḥ śataṃ yodhayati prākārastho dhanurdharaḥ / śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate // 7430 ekaḥ śatrurna dvitīyo'sti śatrur ajñānatulyaḥ puruṣasya rājan / yenāvṛtaḥ kurute saṃprayukto ghorāṇi karmāṇi sudāruṇāni // 7431 ekaḥ saṃgrāmariṅgatturagakhurarajorājibhirnaṣṭadṛṣṭir digyātrājaitramattadviradabharanamadbhūmibhagnas tathānyaḥ / vīrāḥ ke nāma tasmāt trijagati na yayuḥ kṣīṇatāṃ kāṇakubja- nyāyādetena muktāvabhayamabhajatāṃ vāsavo vāsukiśca // 7432 ekaḥ saṃpannamaśnāti vaste vāsaśca śobhanam / yo'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ // 7433 ekaḥ saṃprati pākaśāsanapurīpīyūṣasattrī puraḥ pārakyaṃ tamasāmasau kumudinīcaitanyacintāmaṇiḥ / mānoccāṭanakārmaṇaṃ mṛgadṛśāṃ devo nabho'mbhonidhau paśyodañcati pañcabāṇavaṇijo yātrāvahitraṃ śaśī // 7434 ekaḥ sa eva jīvati svahṛdayaśūnyo'pi sahṛdayo rāhuḥ / yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram // 7435 ekaḥ sa eva tejasvī saihikeyaḥ suradviṣām / śiromātrāvaśeṣeṇa jīyante yena śatravaḥ // 7436 ekaḥ sa eva paripālayatājjaganti gaurīgirīśacaritānukṛtiṃ dadhānaḥ / ābhāti yo daśanaśūnyamukhaikadeśa- dehārdhahāritavadhūka ivaikadantaḥ // 7437 ekaḥ sakalajanānāṃ hṛdayeṣu kṛtāspado madaḥ śatruḥ / yenāviṣṭaśarīro na śṛṇoti na paśyati stabdhaḥ // 7438 ekaḥ sakhā priyo bhūya upakārī guṇānvitaḥ / hantavyaḥ strīnimittena kaṣṭamāpatitaṃ mama // 7439 ekaḥ sa vyasanī pumānacaramairniḥśvāsavātaiḥ samaṃ hā me sā dayiteti yasya vadataḥ prāṇāḥ samaṃ nirgatāḥ / anye tu vyasanaṃ kṣipanti paśavaḥ kāntāviyogodbhavaiś cintāglāniviṣādadainyajanitairbāṣpairanāhāriṇaḥ // 7440 ekaḥ sudhāṃśurna kathaṃcana syāt tṛptikṣamastvannayanadvayasya / tvallocanāsecanakastadastu nalāsyaśītadyutisadvitīyaḥ // 7441 ekaḥ stanastuṅgataraḥ parasya vārtāmiva praṣṭumagān mukhāgram / yasyāḥ priyārdhasthitimudvahantyāḥ sā pātu vaḥ parvatarājaputrī // 7442 ekaḥ sthito'ntaḥ prāpto'nyaḥ parasyādyaiva durgrahaḥ / kiṃ karomīti jananīṃ pṛcchantīṣvaparāsu ca // 7443 ekaḥ svādu na bhuñjīta ekaścārthān na cintayet / eko na gacchedadhvānaṃ naikaḥ supteṣu jāgṛyāt // 7444 eka eva khago mānī vane vasati cātakaḥ / pipāsito vā mriyate yācate vā puraṃdaram // 7445 eka eva khago mānī sukhaṃ jīvati cātakaḥ / arthitvaṃ yāti śakrasya na nīcamupasarpati // 7446 eka eva cared dharmaṃ nāsti dharme sahāyatā / kevalaṃ vidhimāsādya sahāyaḥ kiṃ kariṣyati // 7447 eka eva dame doṣo dvitīyo nopapadyate / yadenaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ // 7448 etasya tu mahāprājña doṣasya sumahān guṇaḥ / kṣamāyāṃ vipulā lokāḥ sulabhā hi sahiṣṇunā // 7449 eka eva na bhuñjīyād yadicchec śubhamātmanaḥ / dvitribhirbandhubhiḥ sārdhaṃ bhojanaṃ kārayen naraḥ // 7450 eka eva padārthastu tridhā bhavati vīkṣitaḥ / kuṇapaṃ kaminī māṃsaṃ yogibhiḥ kāmibhiḥ śvabhiḥ // 7451 eka eva paro hyātmā sarveṣāmapi dehinām / nāneva gṛhyate mūḍhair yathā jyotiryathā nabhaḥ // 7452 eka eva mahān doṣo bhavatāṃ vimale kule / lumpanti pūrvajāṃ kīrtiṃ jātā jātā guṇādhikāḥ // 7453 eka eva laghuryatra āditālaḥ sa kathyate / vinode rāsakas tena śrot ṇāṃ ca sukhāvahaḥ // 7454 eka eva suhṛd dharmo nidhane'pyanuyāti yaḥ / śarīreṇa samaṃ nāśaṃ sarvamanyad hi gacchati // 7455 eka eva hitārthāya tejasvī pārthivo bhuvaḥ / yugānta iva bhāsvanto bahavo'tra vipattaye // 7456 eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ / ekadhā bahudhā caiva dṛśyate jalacandravat // 7457 eka eva hi vandhyāyāḥ śoko bhavati mānasaḥ / aprajāsmīti saṃtāpo na hyanyaḥ putra vidyate // 7458 eka evopahārastu saṃdhiretanmataṃ hi naḥ / upahārasya bhedāstu sarve'nye maitravarjitāḥ // 7459 ekakāryaniyoge'pi nānayos tulyaśīlatā / vivāhe ca citāyāṃ ca yathā hutabhujordvayoḥ // 7460 ekakṣitibhṛdutpannāḥ sacchidrāḥ kaṇṭakolbaṇāḥ / mithaḥ saṃgharṣaṇād vaṃśā dahyante sādhuśākhibhiḥ // 7461 ekagarbhoṣitāḥ snigdhā mūrdhnā satkṛtya dhāritāḥ / keśā api virajyante jarayā kimutāṅganāḥ // 7462 ekaguṇā bhavati tithiś caturguṇaṃ bhavati nakṣatram / catuḥṣaṣṭiguṇaṃ lagnam eṣa jyotiṣatantrasiddhāntaḥ // 7463 ekacakro ratho yantā vikalo viṣamā hayāḥ / ākrāmatyeva tejasvī tathāpyarko nabhastalam // 7464 ekacakṣurna kāko'yaṃ bilamicchanna pannagaḥ / kṣīyate vardhate caiva na samudro na candramāḥ // 7465 ekacitto labhet siddhiṃ dvidhācitto vinaśyati / skandhāvāraṃ hi gacchantam iṣukāro na paśyati // 7466 ekacchattraṃ kṣititalamidaṃ bhuñjate yan narendrāḥ svargāsthāne muditamanaso yad ramante munīndrāḥ / yan nirvāṇe nirupamasukhaṃ martyamukhyā labhante dānasyāyaṃ sphurati mahimā kevalasyāmalasya // 7467 ekacchāgaṃ dvirāveyaṃ trigavaṃ pañcamāhiṣam / ṣaḍaśvaṃ saptamātaṅgaṃ śakrasyāpi śriyaṃ haret // 7468 ekataḥ kratavaḥ sarve samagravaradakṣiṇāḥ / ekato bhayabhītasya prāṇinaḥ prāṇarakṣaṇam // 7469 ekataḥ praṇayapīḍanaṃ mudhā mānadhāraṇarasādaro'nyataḥ / rakṣatī dvayamidaṃ manasvinī nirvṛṇotu kathamatra janmani // 7470 ekataḥ sakalā vidyā cāturyaṃ punarekataḥ / cāturyeṇa vinākṛtya sakalā vikalā kalā // 7471 ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ / ekataḥ sarvadānāni brahmacaryaṃ tathaikataḥ // 7472 ekataścaturo vedāḥ sāṅgopāṅgāḥ savistarāḥ / svādhīnāste naraśreṣṭha satyamekaṃ kilaikataḥ // 7473 ekataścaturo vedā brahmacaryaṃ tathaikataḥ / ekataḥ sarvapāpāni madyapānaṃ tathaikataḥ // 7474 ekataśca surasundarījanaḥ śrīḥ pratīcchati yuyutsumanyataḥ / pāpmanā saha palāyato'yaśaś caikataḥ kulakalaṅkakāraṇam // 7475 ekatāmiva gatasya vivekaḥ kasyacin na mahato'pyupalebhe / bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // 7476 ekato divasān bālā gaṇayatyekato'ntakaḥ / na vidmaḥ prathamaṃ kasya yāsyāmo vayamantikam // 7477 ekato'paritoṣaśced anyamanyaṃ mahībhujam / nidāghapānthavacchāyām anyāmanyāmupāśrayet // 7478.1 ekato'pi bhuvi bhūriśo'bhavan dīpakādahaha paśya dīpakāḥ / andhakāranidhanāya bhānuman- muktadivyaviśikhādiveṣavaḥ // 7478.2 ekato'bhyuditamindumaṇḍalaṃ smeramāsyamasitabhruvo'nyataḥ / cañcukorakapuṭīṃ cakorikā cālayatyubhayato'pi dhāvati // 7479 ekato mātṛvātsalyaṃ parato guṇakoṭayaḥ / anayoḥ samatāṃ vaktuṃ nālaṃ brahmādayaḥ surāḥ // 7480 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana / na samaṃ sarvameveti budhānāmeṣa niścayaḥ // 7481 ekatovyādhidurbhikṣapramukhā vipado'khilāḥ / prajānāmekatastvekā lubdhatā vasudhāpateḥ // 7482 ekatra kaulavratabhaṅgaśaṅkā vidagdhatābhaṅgabhayaṃ paratra / ityākulānāṃ kulakāminīnāṃ gatāgataireva gatā triyāmā // 7483 ekatra nāsya ratirityavadhūyamānaḥ kopādiva śvasanakampavighūrṇitāyāḥ / raktacchadaṃ madhusugandhi saroruhiṇyā bhṛṅgaś cucumba kamalānanamādareṇa // 7484 ekatra prapaṭhanti sāma ca yajuścānyatra vedāntaraṃ hiṃsrāścāpi mṛgāyitāśca parato yāgotthadhūmaḥ śivaḥ / ātithyādividhiḥ paratra vidhivat pādyādināpādyate nānāśāstravivecanaṃ ca vaṭubhiḥ saṃtanyate saṅgataiḥ // 7485 ekatra prākṛtaiḥ sāmyam anyatra paratantratā / śukasya paritoṣāya na vanaṃ na ca pattanam // 7486 ekatra madhuno bindau bhakṣate'saṃkhyadehinaḥ / yo hi na syāt kṛpā tasya tasmān madhu na bhakṣayet // 7487 ekatra vāsādavasānabhājas tāmbūlalakṣmyā iva saṃsmarantī / vaktreṣu yadvairivilāsinīnāṃ hāsaprabhā tānavamāsasāda // 7488 ekatra sārthe vrajatāṃ bahūnāṃ tulye'pi jāte śakune phalāni / nānāprakārāṇi bhavanti yena taṃ haṃsacāraṃ pravicārayāmaḥ // 7489 ekatra sphaṭikataṭāṃśubhinnanīrā nīlāśmadyutibhidurāmbhaso'paratra / kālindījalajanitaśriyaḥ śrayante vaidagdhīmiha saritaḥ surāpagāyāḥ // 7490 ekatrādadate jalaṃ jaladharavyūhāḥ paratrāpyamī dīpyaddikkariṇaḥ paratra vaḍavāvaktrodgatā vahnayaḥ / etāvat satatavyaye'pi sutarāmāścaryamambhonidhes tā eva sthitayaḥ sa eva mahimā saivāsya gambhīratā // 7491 ekatrāpi hate jantau pāpaṃ bhavati dāruṇam / na sūkṣmānekajantūnāṃ ghātino madhupasya kim // 7492 ekatrāsanasaṅgatiḥ parihṛtā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ / ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ // 7493 ekatrāsanasaṅgate priyatame paścādupetyādarād ekasyā nayane pidhāya mahataḥ krīḍānubandhacchalāt / tiryagvakritakandharaḥ sapulakasvedodgamānandinīm antarhāsalasatkapolaphalakāṃ dhūrto'parāṃ cumbati // 7494 // (7495) ekatvaṃ na rasaiḥ kayoḥ samajani strīpuṃsayoḥ prāvṛṣi prāptau yadrasanirbharāviha dharākāśau cirādekatām / yoṣitsaṅgamagūḍhasarvataruṇaḥ kālo'yamālokyate channaḥ kvāpi divā yuvāpi niśayā kroḍīkṛtaḥ krīḍati // 7496 ekadantaṃ trinayanaṃ jvālānalasamaprabham / gaṇādhyakṣaṃ gajamukhaṃ praṇamāmi vināyakam // 7497 ekadantadyutisitaḥ śaṃbhoḥ sūnuḥ śriye'stu vaḥ / vidyākanda ivodbhinnanavāṅkuramanoharaḥ // 7498 ekadā na vigṛhṇīyād bahūn rājābhighātinaḥ / sadarpo'pyuragaḥ kīṭair bahubhirnāśyate dhruvam // 7499 ekadeśamupādhyāya ṛtvig yajñakṛducyate / ete mānyā yathāpūrvam ebhyo mātā garīyasī // 7500 ekadvikaraṇe hetū mahāpātakapañcake / na tṛṇe manyate kopakāmau yaḥ pañca kārayan // 7501 ekadvitrikalākrameṇa śaśinaṃ gṛhṇanvimuñcannayaṃ yac caṇḍadyutirātanoti bhagavānadyāpi cāndrāyaṇam / devaitad bhavadīyabhāsvarabhujastambhapratāpānala- spardhāyai kramabhuktalāñchanapaśornaitat punaḥ setsyati // 7502 ekadviprabhṛtikrameṇa gaṇanāmeṣāmivāstaṃ yatāṃ kurvāṇā samakocayad daśaśatānyambhojasaṃvartikāḥ / bhūyo'pi kramaśaḥ prasārayati tāḥ saṃpratyamūnudyataḥ saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān // 7503 ekadveṣu rasālaśākhiṣu manāgunmīlitaṃ kuḍmalaiḥ karṇākarṇikayā mithaḥ kathamamī ghūrṇanti viśve'dhvagāḥ / dvitraiḥ kvāpi kila śrutāśrutamapi spaṣṭānyapuṣṭārutaṃ viṣvaṅmūrchati duḥsaho virahiṇīgeheṣu hāhāravaḥ // 7504 ekadvaiḥ kimabhāvi sūribhiratha dvitrāṇi mitrāṇi kiṃ vyāpannāni gatāśca kiṃ tricaturā ghorā mahāvyādhayaḥ / saptāṣṭairalamiṣṭametadapi naścetaḥ kṣaṇān pañcaṣān svātmanyeva ramasva tejasi gate kāle'thavā sarvataḥ // 7505 ekadvairdivasairbhaviṣyati manāg dorantaraṃ danturaṃ dvitraireva dinaiśca locanapathaṃ romāvalī yāsyati / kiṃ cābhūdiva vāsaraistricaturaiścāñcalyamasyā dṛśos tajjetuṃ jagatīmanaṅga kimatīvāyāsamālaṃbase // 7506 ekadvairmadhubindubhirmadhulihaḥ syādeva kukṣimbhariḥ kasmin vā kusume bhavanti sulabhā te'mī punaḥ pañcaṣāḥ / kālaḥ ko'pi sa tādṛśaḥ pariṇato yenaikatṛṣṇākulo yadyat puṣpamupāgamat kṛpaṇavat tenāsya mā kuñcitam // 7507 ekadhāturdvikhaṇḍaḥ syād yatrodgrāhastataḥ param / tṛtīyaṃ kiṃciduccaṃ syāt khaṇḍaṃ gamakaśobhanam // 7508 ekanibhā yatra mahī tṛṇataruvalmīkagulmaparihīnā / tasyāṃ yatra vikāro bhavati dharitryāṃ jalaṃ tatra // 7509 ekantu lokavedebhyaḥ sāramākṛṣya kathyate / prāṇātyaye'pi na tyājyo nyāyyo dharmaślathaḥ pathaḥ // 7510 ekapaṅktyupaviṣṭānāṃ viprāṇāṃ sahabhojane / yadyeko'pi tyajedannaṃ sarvairucchiṣṭabhojanam // 7511 ekapatnīsamāsaktair bhavadbhiḥ saṃhatairmithaḥ / sthātavyamaprasādena bhedamūlaṃ hi yoṣitaḥ // 7512 ekapuṃsā na gantavyaṃ kākasarpasya kāraṇāt / karkaṭasya prasādena brāhmaṇo jīvito yathā // 7513 ekapucchaś catuṣpādaḥ kakudmān lambakambalaḥ / gorapatyaṃ balīvardo ghāsamatti sukhena saḥ // 7514 ekapriyācaraṇapadmaparīṣṭijāta- kleśasya me hṛdayamuttaralīcakāra / udbhinnanirbharamanobhavabhāvamugdha- nānāṅganāvadanacandramasāṃ didṛkṣā // 7515 ekabhave ripupannagaduḥkhaṃ janmaśateṣu manobhavaduḥkham / cārudhiyeti vicintya mahāntaḥ kāmaripuṃ kṣaṇataḥ kṣapayanti // 7516.1 ekabhuktaṃ sadārogyaṃ dvibhuktaṃ balavarddhanam / tribhuktervyādhipīḍā syāc caturbhuktermṛtirdhruvam // 7516.2 ekamapi kṣaṇaṃ labdhvā samyaktvaṃ yo vimuñcati / saṃsārārṇavamuttīrya labhate so'pi nirvṛtim // 7517 ekamapi satāṃ sukṛtaṃ vikasati tailaṃ yathā jale nyastam / asatāmupakāraśataṃ saṃkucati suśītale ghṛtavat // 7518 ekamapyakṣaraṃ yastu guruḥ śiṣyaṃ prabodhayet / pṛthivyāṃ nāsti tad dravyaṃ yad datvā so'nṛṇī bhavet // 7519 ekamapyatra yo binduṃ bhakṣayen madhuno naraḥ / so'pi duḥkhavṛṣākīrṇe patate bhavasāgare // 7520 ekamasya paramekamudyamaṃ nistrapatvamaparasya vastunaḥ / nityamuṣṇamahasā nirasyate nityamandhatamasaṃ pradhāvati // 7521 ekamātro laghuḥ prokto dvimātraśca guruḥ smṛtaḥ / plutas trimātrako jñeyo drutaḥ syādardhamātrakaḥ // 7522 ekamāśīviṣo hanti śastreṇaikaśca vadhyate / hanti vipraḥ sarāṣṭrāṇi purāṇyapi hi kopitaḥ // 7523 ekamutkaṇṭhayā vyāptam anyad dayitayā hṛtam / caitanyamaparaṃ dhatte kiyanti hṛdayāni me // 7524 ekameva guṇaṃ prāpya namratāmagamad dhanuḥ / tavāśeṣaguṇā rājñaḥ stabdhateti suvismayaḥ // 7525 ekameva tu śūdrasya prabhuḥ karma samādiśat / eteṣāmeva varṇānāṃ śuśrūṣāmanasūyayā // 7526 ekameva dahatyagnir naraṃ durupasarpiṇam / kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam // 7527 ekameva puraskṛtya daśa jīvanti mānavāḥ / vinā tena na śobhante yathā saṃkhyāṅkabindavaḥ // 7528 ekameva baliṃ baddhvā jagāma harirunnatim / asyāstribalibandhena saiva madhyasya namratā // 7529 ekameva hi dāridryaṃ kliśnāti sakalaṃ jagat / tamahaṃ śābdikaṃ vande yaścakāra napuṃsakam // 7530 ekamevākṣi vāmākṣi rañjayāñjanalekhayā / jāyatāmaindave bimbe khañjanāmbujasaṃgamaḥ // 7531 ekamevādvitīyaṃ tad yad rājan nāvabudhyase / satyaṃ svargasya sopānaṃ pārāvārasya nauriva // 7532 ekayā dve viniścitya trīṃścaturbhirvaśe kuru / pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava // 7533 ekayāpi kalayā viśuddhayā yo'pi ko'pi bhajate girīśatām / bhūyasīrapi kalāḥ kalaṅkitāḥ prāpya kaścidapacīyate śanaiḥ // 7534 ekayaiva gurordṛṣṭyā dvābhyāṃ vāpi labheta yat / na tat tisṛbhiraṣṭābhiḥ sahasreṇāpi kasyacit // 7535 ekarada dvaimātura nistriguṇa caturbhujo'pi pañcakara / jaya ṣaṇmukhanuta sapta- cchadagandhimadāṣṭatanutanaya // 7536 ekavarṇaṃ yathā dugdhaṃ bahuvarṇāsu dhenuṣu / tathā dharmasya vaicitrye tattvamekaṃ paraṃ punaḥ // 7537 ekavarṇamidaṃ pūrvaṃ viśvamāsīd yudhiṣṭhira / karmakriyāvibhedena cāturvarṇyaṃ pratiṣṭhitam // 7538 ekavarṇo bhaved yastu lakṣaṇaikena saṃyutaḥ / sa khaḍgarājo nṛpater vijñeyaḥ śubhakārakaḥ // 7539 ekavāpījalaṃ paśya ikṣau madhuratāṃ vrajet / nimbe kaṭukatāṃ yāti pātrāpātrāya bhojanam // 7540 ekavāpībhavaṃ toyaṃ pātrāpātraviśeṣataḥ / āmre madhuratāmeti nimbe kaṭukatāmapi // 7541 ekaviṃśatirādiṣṭāḥ narakāḥ śāstrapāragaiḥ / garbhavāsasamīpe te kalāṃ nārhanti ṣoḍaśīm // 7542 ekaviṃśativarṇāṅghrir bhavec śṛṅgārake rase / kāmado'bhīṣṭadaḥ pusāṃ tāle turagalīlake // 7543 ekaviṃśativāreṇa kukkuṭasyāsṛjokṣitam / tatkṣaṇād dāḍimībījaṃ vardhate phalati dhruvam // 7544 ekaviṃśatisaṃjaptaṃ jalaṃ mantreṇa pāyayet / yadā vāntis tadā mṛtyur na vāntirjīvati dhruvam // 7545 ekavidyāpradhāno'pi bahujñānī bhaven naraḥ / subhāṣitāni śikṣeta yāni śāstroddhṛtāni vai // 7546 ekavṛkṣasamārūḍhā nānāvarṇā vihaṃgamāḥ / prātardaśa diśo yānti kā tatra paridevanā // 7547 ekavṛkṣe yathā rātrau nānāpakṣisamāgamaḥ / prātardaśa diśo yānti tadvad bhūtasamāgamaḥ // 7548 ekaveśāśrayāj jāter varṇasyāpi pragopanam / yathā hastipade'nyeṣāṃ līyante caraṇā api // 7549 ekaśaktiprahāreṇa mriyate'śvo naro'pi hi / sahen mahāprahārāṇāṃ śataṃ yuddheṣu vāraṇaḥ // 7550 ekaśīlavayovidyājātivyasanavṛttayaḥ / sāhacarye bhaven mitram ebhiryadi tu sārjavaiḥ // 7551 ekaścet pūrvapuruṣaḥ kule yaśca bahuśrutaḥ / aparaḥ pāpakṛnmūrkhaḥ kulaṃ kasyānuvartate // 7552 ekasārthaprayātānāṃ sarveṣāṃ tatra gāminām / yasya kālaḥ prayātyagre tatra kā paridevanā // 7553 ekasukṛtena duṣkṛta- śatāni ye nāśayanti te sevyāḥ / na tvekadoṣajanito yeṣāṃ kopaḥ kṛtaśataghnaḥ // 7554 ekastapo dviradhyāyī tribhirgītaṃ catuḥ patham / sapta pañca kṛṣīṇāṃ ca saṅgrāmo bahubhirjanaiḥ // 7555 ekastridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca / tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvan śauryoṣmaṇā ca vinayena ca līlayā ca // 7556 ekastredhā nayasunipuṇairyogibhiḥ sevakairvā nirbādhaṃ yaḥ sapadi vidito bhāti sarvasvarūpaḥ / so'yaṃ nandavrajamupagataḥ sākamābhīravṛndair vṛndāraṇye viharati parānandabhūtirmukundaḥ // 7557 ekastvaṃ gahane'smin kokila na kalaṃ kadācidapi kuryāḥ / sājātyaśaṅkayāmī na tvāṃ nighnanti nirdayāḥ kākāḥ // 7558 ekastvaṃ marubhūruhendra vitataiḥ śākhāśatairañcitaḥ puṣpyatpuṣpaphalānvitairamṛditair jīvyāḥ sahasraṃ samāḥ / aśrāntaṃ śramarugṇapānthajanatāsarvārthanirvāhaṇaṃ kastvāṃ sāttvikamantareṇa bhuvanaṃ nirmātu dharmāśayaḥ // 7559 ekastvamāvahasi janmani saṃkṣaye ca bhoktuṃ svayaṃ svakṛtakarmaphalānubandham / anyo na jātu sukhaduḥkhavidhau sahāyaḥ svājīvanāya militaṃ viṭapeṭakaṃ te // 7560 ekasthaṃ jīviteśe tvayi sakalajagatsāramālokayāmaḥ śyāme cakṣustavāsmin vapuṣi niviśate nālpapuṇyasya puṃsaḥ / kasyānyatrāmṛte'smin ratirativipulā dṛṣṭirevāmṛtaṃ te daityairityucyamāno munibhirapi hariḥ straiṇarūpo'vatād vaḥ // 7561 ekasmād vṛkṣād yajñapātrāṇi rājan sruk ca droṇī voḍhanī pīḍanī ca / etad rājan bruvato me nibodha ekasmāt puruṣāj jāyate'sacca sacca // 7562 ekasmiñ janirāvayoḥ samajani svacche sarovāriṇi bhrātaḥ kācidihaiva kānicidahānyatra vyatītāni nau / labdhaṃ tāmarasa tvayā mṛgadṛśāṃ līlāvataṃsāspadaṃ śaivālaṃ viluṭhāmi pāmaravadhūpādāhate pāthasi // 7563 ekasmiñ śayane parāṅgukhatayā vītottaraṃ tāmyator anyonyasya hṛdi sthite'pyanunaye saṃrakṣatorgauravam / dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ // 7564 ekasmiñ śayane vipakṣaramaṇīnāmagrahe mugdhayā sadyaḥkopaparāṅmukhaglapitayā cāṭūni kurvannapi / āvegādavadhīritaḥ priyatamas tūṣṇīṃ sthitas tatkṣaṇaṃ mā bhūt supta ivetyamandavalitagrīvaṃ punarvīkṣitaḥ // 7565 ekasmiñ śayane saroruhadṛśorvijñāya nidrāṃ tayor ekāṃ pallavitāvaguṇṭhanapaṭāmutkandharo dṛṣṭavān / anyasyāḥ savidhaṃ sametya nibhṛtavyālolahastāṅguli- vyāpārairvasanāñcalaṃ capalayan svāpacyutiṃ kliptavān // 7566 ekasmin divase mayā vicaratā prāptaḥ kathaṃcin maṇir mūlyaṃ yasya na vidyate bhavati cet pṛthvī samastā tataḥ / so'yaṃ daivavaśādabhūdatitarāṃ kācopamaḥ sāmprataṃ kiṃ kurmaḥ kamupāsmahe kva sa suhṛd yasyaitadāvedyate // 7567 ekasminnapyatikrānte dine dharmavivarjite / dasyubhirmuṣitasyeva hṛdayaṃ dahyate ciram // 7568 ekasmin nayane bhṛśaṃ tapati yaḥ kāle sa dāhakramo yenātanyata yatprakāśasamaye naiśaṃ padaṃ durlabham / savyomāvayavasya yasya viditā loke prakāśasthitiḥ śrīsūryaḥ kṣaṇasevito'pi hi mahādevaḥ sa nastrāyatām // 7569 ekasminneva jāyete kule klībamahārathau / phalāphalavatī śākhe yathaikasmin vanaspatau // 7570 ekasmin malayācale bahuvidhaiḥ kiṃ tairakiṃcitkaraiḥ kākolūkakapotakokilakulaireko'pi pārśvasthitaḥ / kekī kūjati cet tadā vighaṭitavyālāvalībandhanaḥ sevyaḥ syādiha sarvalokamanasāmānandanaś candanaḥ // 7571 ekasmin yatra nidhanaṃ prāpite duṣṭakāriṇi / bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ // 7572 ekasmin vijite citte vijitaṃ sakalaṃ jagat / ajite tu punastasmin na putro'pi vinirjitaḥ // 7573 ekasmin vinipātite'pi śirasi krodhopaśāntiḥ kutaḥ kiṃtu svānunayāya mūrdhanidhanaṃ dṛṣṭaṃ na yatrāriṇā / tvatto mūrdhabahutvataḥ phalamidaṃ samyaṅ mayā labhyate chinnaṃ chinnamavekṣya rākṣasapate svaṃ durnayaṃ jñāsyasi // 7574 ekasmai pūrṇamanyasmai kṛśaṃ tulyaguṇodaye / bhedād yadarpitaṃ rāgadveṣadānena tena kim // 7575 ekasya karma saṃvīkṣya karotyanyo'pi garhitam / gatānugatiko loko na lokaḥ pāramārthikaḥ // 7576 ekasya janmano'rthe mūḍhāḥ kurvanti yāni pāpāni / janayanti tāni duḥkhaṃ teṣāṃ janmāntarasahasram // 7577 ekasya tasya manye dhanyāmabhyunnatiṃ jaladharasya / viśvaṃ saśailakānanam ānanamālokate yasya // 7578 ekasya duḥkhasya na yāvadantaṃ gacchāmyahaṃ pāramivārṇavasya / tāvad dvitīyaṃ samupasthitaṃ me chidreṣvanarthā bahulībhavanti // 7579 ekasya viśvapāpena tāpe'nante nimajjataḥ / kaḥ śrautasyātmano bhīro bhāraḥ syād duritena te // 7580 ekasya sṛṣṭiḥ parameśvarasya bhinnā caturdhā viniyogakāle / bhoge bhavānī samareṣu durgā kopeṣu kālī puruṣeṣu viṣṇuḥ // 7581 ekasya hi prasādena kṛtsno lokaḥ prasīdati / vyākulenākulaḥ sarvo bhavatīti viniścayaḥ // 7582 ekasyāpi na yaḥ śakto manasaḥ sannibarhaṇe / mahīṃ sāgaraparyantāṃ kathaṃ nu sa vijeṣyate // 7583 ekasyāpi manobhuvastadabalāpāṅgairjagannirjaye kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam / yastvenaṃ sabalaṃ ca jetumabhitastatkampamātraṃ bhruvor nārebhe sugatastu tadguṇakathā stambhāya naḥ kevalam // 7584 ekasyāpyatitherannaṃ yaḥ pradātuṃ na śaktimān / tasyānekaparikleśe gṛhe kiṃ vasataḥ phalam // 7585 ekasyāyamudeti mūrdhani gireranyasya caiva kramād astaṃ yāti kalānidhistadubhayorastaḥ praśasto'calaḥ / ko nāmodayinaṃ karoti na śiromāṇikyamastaṃ punar yātaṃ yaḥ kurute bhavāniva sa duṣprāpo'yamuccaiḥśirāḥ // 7586 ekasyārthāya yo hanyād ātmano vā parasya vā / bahūn vai prāṇino'thaikaṃ bhavet tasyeha pātakam // 7587 sukhamedhanti bahavo yasmiṃstu nihate sati / tasmin hate nāsti bhadre pātakaṃ nopapātakam // 7588 ekasyāstapanakaraiḥ karālitāyā bibhrāṇaḥ sapadi sitoṣṇavāraṇatvam / sevāyai vadanasarojanirjitaśrīr āgatya priyamiva candramāś cakāra // 7589 ekasyaiva na paryāptam asti yad brahmakośajam / āśayā varddhitasyāsti tasyālpamapi pūrtikṛt // 7590 ekāṃ kṛtvā tanumanupamāṃ candracūḍena sārdhaṃ yas tyakto'rdhaḥ satatavirahakleśabhāgī bhavānyā / tenāṅgānāṃ racitamucitaṃ saṃvibhaktena kartuṃ nūnaṃ dūnāṃ tanutanulatāṃ nirmame tāṃ viriñciḥ // 7591 ekākinā tapo dvābhyāṃ paṭhanaṃ gāyanaṃ tribhiḥ / caturbhirgamanaṃ kṣetraṃ pañcabhirbahubhī raṇaḥ // 7592 ekākinā na gantavyaṃ yadi kāryaśataṃ bhavet / ekakukkuṭamātreṇa brāhmaṇaḥ parirakṣitaḥ // 7593 ekākinā na gantavyaṃ yadi kāryaśatānyapi / karkaṭījantumātreṇa kālasarpo nipātitaḥ // 7594 ekākini vanavāsiny arājalakṣmaṇyanītiśāstrajñe / sattvocchrite mṛgapatau rājeti giraḥ pariṇamanti // 7595 ekākinīṃ rahaḥ kṣībāṃ labdhvā durlabhayoṣitam / aprauḍho'nupabhujyānyadine dūtyārthayeta yaḥ // 7596 vibhūtiṃ rabhasāvāptāṃ yaśca saṃtyajya tatkṣaṇam / nītyā kāmayate'nyedyuḥ śocyastābhyāṃ paro'sti kaḥ // 7597 ekākinī yadabalā taruṇī tathāham asmin gṛhe gṛhapatiśca gato videśam / kiṃ yācase tadiha vāsamiyaṃ varākī śvaśrūrmamāndhabadhirā nanu mūḍha pāntha // 7598 ekākinyā mama gṛhamidaṃ yāmiko māmako'ndhaḥ kā me nodetyahaha manasastaskareṇātra bhītiḥ / daivenaivaṃ yadi na sukhitaḥ syāḥ śrameṇa prasuptaḥ pāntha brūmaḥ kimiha sadṛśo naiṣa naiśo nivāsaḥ // 7599 ekākī gṛhasaṃtyaktaḥ pāṇipātro digambaraḥ / so'pi saṃbādhyate loke tṛṣṇayā paśya kautukam // 7600 ekākī cintayen nityaṃ vivikte hitamātmanaḥ / ekākī cintayāno hi paraṃ śreyo'dhigacchati // 7601 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ / kadā śaṃbho bhaviṣyāmi karmanirmūlanakṣamaḥ // 7602 ekākṣarapradātāraṃ yo guruṃ naiva manyate / śvānayoniśataṃ gatvā cāṇḍāleṣvabhijāyate // 7603 ekā gaṅgā prayāge malayaparisare candanaṃ mauktikālī kāntākaṇṭhe himāṃśurviyati sarasi śvetamabjaṃ tathāsyāḥ / kālindī kālasarpā marakatataralo lāñchanaṃ bhṛṅgamālety evaṃ te yatra kīrtiḥ pariṇamati yutā yatra śatrorakīrtyā // 7604 ekāgnikarma havanaṃ tretāyāṃ yacca hūyate / antarvedyāṃ ca yad dānam iṣṭaṃ tadabhidhīyate // 7605 ekāgraḥ syādavivṛto nityaṃ vivaradarśakaḥ / rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret // 7606 ekāgratātha saṃkalpaḥ snāyuvad varddhanakṣamau / nityābhyāsaprayogābhyām adhikādhikamṛdhyataḥ // 7607 ekāṅghriṃ vinidhāya kāntacaraṇe tajjānudeśe paraṃ līlodañcitamadhyamā karayugeṇāvarjya tatkandharām / vakṣas tasya ghanonnatastanabhareṇāpīḍya gāḍhaṃ rasād āsyaṃ dhanyatamasya pūrṇapulakā candrānanā cumbati // 7608 ekātapatraṃ jagataḥ prabhutvaṃ navaṃ vayaḥ kāntamidaṃ vapuśca / alpasya hetorbahu hātumicchan vicāramūḍhaḥ pratibhāsi me tvam // 7609 ekādaśarudrāṇām ekā gaurītyanaucitīṃ matvā / rāghava nṛpa tava yaśasā daśāpi gaurīkṛtā haritaḥ // 7610 ekādaśasthe govinde sarve'pyekādaśe sthitāḥ / kiṃ kurvanti grahāḥ sarve śaniraṅgārako raviḥ // 7611 ekādaśākṣarāt pādād ekaikākṣaravardhitaiḥ / khaṇḍairdhruvāḥ ṣoḍaśa syuḥ ṣaḍviṃśatyakṣarāvadhi // 7612 ekānapāṅgairaparāṃs taraṅgair bhruvorvilāsairitaraṃ ca hāsaiḥ / vimohayantyanyamaho rahobhiḥ ko vā kalāṃ veda kalāvatīnām // 7613 ekāntamandiragataṃ madanopameyaṃ talpopaviṣṭamatulaṃ ratirūparamyā / bālā cakoranayanā nayanātithiṃ taṃ kṛtvā namadvadanapaṅkajamānanāma // 7614 ekāntaśāntamekaṃ manyante mānavā nivāsākhyam / ugrasya ca śītasya ca nāśakaraṃ kāryayugmasya // 7615 ekāntaśīlasya dṛḍhavratasya sarvendriyaprītinivartakasya / adhyātmayoge gatamānasasya mokṣo dhruvaṃ nityamahiṃsakasya // 7616 ekāntasundaravidhānajaḍaḥ kva vedhāḥ sarvāṅgakānticaturaṃ kva ca rūpamasyāḥ / manye maheśvarabhayānmakaradhvajena prāṇārthinā yuvatirūpamidaṃ gṛhītam // 7617 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum / mitrāmitramatho madhyaṃ sarvabhūteṣu bhārata // 7618 ekānte vanato gṛhaṃ śaśimukho'pyanyādṛśo dṛśyate kṣipraṃ sādhaya yātu putri sudine bhuktvānyamāvāsakam / śvaśrvā saṃbhramitā kileti bahuśaḥ saṃprerayantyā vadhūḥ pānthaṃ vīkṣya babhañja sasmitamukhī saivārdhasiddhaudanam // 7619 ekānte vijane deśe pavitre nirupadrave / kambalājinavastrāṇām uparyāsanamabhyaset // 7620 ekānte vijane ramye pavitre nirupadrave / sukhāsane samādhiḥ syād vastrājinakuśottare // 7621 ekānte sukhamāsyatā paratare cetaḥ samādhīyatāṃ prāṇātmā susamīkṣyatāṃ jagadidaṃ tadvyāpitaṃ dṛśyatām / prākkarma pravilopyatāṃ citibalān nāpyuttare śliṣyatāṃ prārabdhaṃ tviha bhujyatāmatha parabrahmātmanāsthīyatām // 7622 ekāpavargasamaye jagato'pavargaḥ sarvāpavargasamaye punarastaśaṅkaḥ / īdṛgvidhaṃ kamapi pakṣamihāvalambya sthātuṃ sukhaṃ kṣamamanena pathā pravṛttaiḥ // 7623 ekāpi pañcaśāntā tārā vāñchāptaye śubhāsīnā / lābha ubhābhyāmadhikas tisro rājyāya yātrāyām // 7624 ekā prasūyate mātā dvitīyā vāk prasūyate / vāgjātamadhikaṃ procuḥ sodaryādapi bāndhavāt // 7625 ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ / kalpakālāvasāne'pi na te yāsyanti vikriyām // 7626 ekā bhāryā trayaḥ putrā dvau halau daśa dhenavaḥ / grāmevāsaḥ purāsatraiḥ svargādapi manoharaḥ // 7627 ekā bhāryā prakṛtimukharā cañcalā ca dvitīyā putrastveko bhuvanavijayī manmatho durnivāraḥ / śeṣaḥ śayyā śayanamudadhau vāhanaṃ pannagāriḥ smāraṃ smāraṃ svagṛhacaritaṃ dārubhūto murāriḥ // 7628 ekābhūt kusumāyudheṣudhiriva pravyaktapuṅkhāvalī jeturmaṅgalapālikeva pulakairanyā kapolasthalī / lolākṣīṃ kṣaṇamātrabhāvivirahakleśāsahāṃ paśyato drāgākarṇayataśca vīra bhavataḥ prauḍhāhavāḍambaram // 7629 ekā bhūrubhayoraikyam ubhayordalakāṇḍayoḥ / śāliśyāmākayorbhedaḥ phalena paricīyate // 7630 ekāmadhītya vidyāṃ bibheti bahuvidyapariṣadaṃ prāptaḥ / kvāsannaśastranikaraḥ kutraikaśaraḥ punaḥ puruṣaḥ // 7631 ekāmiṣaprabhavameva sahodarāṇām ujjṛmbhate jagati vairamiti prasiddham / pṛthvīnimittamabhavat kurupāṇḍavānāṃ tīvras tathā hi bhuvanakṣayakṛd virodhaḥ // 7632 ekāmiṣābhilāṣo hi bījaṃ vairamahātaroḥ / tilottamābhilāṣo hi yathā sundopasundayoḥ // 7633 ekāmbhodhīkṛtāyāṃ bhuvi jagadakhilaṃ nirjanīkṛtya khelan devaḥ kālīsahāyaḥ prasabhaviharaṇonmuktalīlāṭṭahāsaḥ / sadyo daṃṣṭrāṃśubhinne tamasi nijavapurbimbamālokya kastvaṃ kastvaṃ brūhīti kopādabhidadhadabhayaṃ bhairavaśceṣṭatāṃ vaḥ // 7634 ekārimitrayoścet parasparaṃ bhūpayorbhedaḥ / tadupari pariṇatanītiḥ sukhamabhiyogaṃ karotu gatabhītiḥ // 7635 ekāraukārayuktā hariharijaharāḥ pañca bāṇāḥ smarasya khyātā lakṣyāṇyamīṣāṃ hṛdayakucadṛśo mūrdhni guhye krameṇa / marmasveteṣu bhūyo nijanayanadhanuḥpreritaistaiḥ patadbhiḥ syandante sundarīṇāṃ jvaladanalanibhairbindavaḥ kāmavārām // 7636 ekārthāṃ samyaguddiśya yātrāṃ yatra hi gacchataḥ / ya saṃhataprayāṇastu sandhiḥ saṃyoga ucyate // 7637 ekārthābhiniveśitvam arilakṣaṇamucyate / dāruṇas tu smṛtaḥ śatrur vijigīṣuguṇānvitaḥ // 7638 ekāvalīkalitamauktikakaitavena kasyāścidunnatapayodharayugmasevām / cakrurmanāṃsi yamināmatinirmalāni kaṃdarpamuktaśarapātakṛtāntarāṇi // 7639 ekāvasthitirastu vaḥ puramurapradveṣiṇordevayoḥ prāleyāñjanaśailaśṛṅgasubhagacchāyāṅgayoḥ śreyase / tārkṣyatrāsavihastapannagaphaṭā yasyāṃ jaṭāpālayo bālendudyutikośasuptajalajo yasyāṃ ca nābhīhradaḥ // 7640 ekā vā dugdhikā tumbī śaṅkhapuṣpī jaṭā dhṛtā / kaṇṭhadantodbhavā bhūtavedanāharaṇakṣamā // 7641 ekāsanasthā jalavāyubhakṣā mumukṣavas tyaktaparigrahāśca / pṛcchanti te'pyambaracāricāraṃ daivajñamanye kimutārthacittāḥ // 7642 ekāhaṃ japahīnastu sandhyāhīno dinatrayam / dvādaśāhamanagnistu śūdra eva na saṃśayaḥ // 7643 ekāhaniṣpannamahāprabandhaḥ śrīsiddharājapratipannabandhuḥ / śrīpālanāmā kavicakravarttī praśastimetāmakarot praśastām // 7644 ekāhamapi kaunteya bhūyiṣṭhamudakaṃ kuru / kulaṃ tārayate tāta sapta sapta ca sapta ca // 7645 ekāhāreṇa saṃtuṣṭaḥ ṣaṭkarmanirataḥ sadā / ṛtukālābhigāmī ca sa vipro dvija ucyate // 7646 ekikeva nijavṛndamadhyagāpy uccukūja sabhayaṃ sitacchadī / dantamūlamasakṛcca saṃśayād āmamarśa kariṇaḥ kareṇukā // 7647 ekīkṛtastvaci niṣikta ivāvapīḍya nirbhugnapīnakucakuḍmalayānayā me / karpūrahāraharicandanacandrakānta- niṣyandaśaivalamṛṇālahimādivargaḥ // 7648 ekīkṛtya kimoṣadhīpatirasairākāśabhāṇḍodare phullatpaṅkajinījanāmbujamukhadhmātaiḥ samantān muhuḥ / kāṣṭhotthāruṇadīptivahnipaṭalairātāpya samyag bhṛśaṃ tārāpāradamāraṇaṃ vitanute vaidyo'navadyo raviḥ // 7649 ekībhāvaṃ gatayor jalapayasormitracetasoścaiva / vyatirekakṛtau śaktir haṃsānāṃ durjanānāṃ ca // 7650 ekībhūya sphuṭamiva kimapyācaradbhiḥ pralīnair ebhirbhūtaiḥ smara kati kṛtāḥ svānta te vipralambhāḥ / tasmādeṣāṃ tyaja paricayaṃ cintaya svavyavasthām ābhāṣaste kimu na viditaḥ khaṇḍitaḥ paṇḍitaḥ syāt // 7651 eke kuṭīrakoṇe'pi na lakṣyante sthitāḥ kvacit / anyeṣāṃ vibhavasyaitad brahmāṇḍamapi saṃkaṭam // 7652 eke kecit yatikaragatāḥ pātrasaṃjñāṃ labhante gāyantyanye sarasamadhuraṃ vīṇayā saṃprayuktāḥ / eke teṣāṃ sahagativaśād dustaraṃ tārayanti kecit teṣāṃ jvalitahṛdayā raktamevāpibanti // 7653 eke tumbā vratikaragatāḥ pātratāmānayanti gāyantyanye sarasamadhuraṃ śuddhavaṃśe vilagnāḥ / eke tāvad grathitasaguṇā dustaraṃ tārayanti teṣāṃ madhye jvalitahṛdayā raktameke pibanti // 7654 eke'dya prātarapare paścādanye punaḥ pare / sarve niḥsīmni saṃsāre yānti kaḥ kena śocyate // 7655 ekena kenacidanarghamaṇiprabheṇa kāvyaṃ camatkṛtipadena vinā suvarṇam / nirdoṣaleśamapi rohati kasya citte lāvaṇyahīnamiva yauvanamaṅganānām // 7656 ekena kenāpi guṇena nīco'py uccaiḥ pratiṣṭhāṃ labhate jagatsu / dṛṣṭāntamagre mṛdutāprasiddho doṣākaro'pyuccapadaṃ prapannaḥ // 7657 ekena culukenābdhir nipītaḥ kumbhayoninā / tasyodaye'taḥ kāluṣyaṃ tyajantyāpo bhayādiva // 7658 ekena cūrṇakuntalam apareṇa kareṇa cibukamunnamayan / paśyāmi bāṣpadhauta- śruti nagaradvāri tadvadanam // 7659 ekena cet parihṛto'si maheśvareṇa kiṃ khedamāvahasi ketaka nirguṇo'sau / anye na kiṃ jagati santi paraṃ guṇajñā ye tvāṃ vahanti śirasā naradevadevāḥ // 7660 ekena tiṣṭhatādhastād anyenopari tiṣṭhatā / dātṛyācakayorbhedaḥ karābhyāmeva sūcitaḥ // 7661 ekena priyasākṣiṇā jitavatī vīṇāṃ vacobhirnijair gatyā mandira eva viśvagamanaṃ haṃsaṃ jigāyācirāt / vaktreṇādvayamodinendumajayat sarvapramodapradaṃ dṛṣṭyā lakṣyapadāgrayeva dalayatyambhoruhāṇāṃ madam // 7662 ekena rājahaṃsena yā śobhā saraso'bhavat / na sā bakasahasreṇa paritastīravāsinā // 7663 ekena romanālena jātaṃ paṅkeruhadvayam / jñātvādho dhanamasyāsti khananti niśi rāgiṇaḥ // 7664 ekena śuṣkavṛkṣeṇa dahyamānena vahninā / dahyate tadvanaṃ sarvaṃ kuputreṇa kulaṃ yathā // 7665 ekena saṃdhiḥ kalaho'pareṇa kāryo'bhito vā prasamīkṣya vṛddhim / evaṃ prayuñjīta jigīṣuretā nītīr vijānannahitātmasāram // 7666 ekena smitapāṭalādhararuco jalpantyanalpākṣaraṃ vīkṣante'nyamitaḥ sphuṭatkumudinīphullollasallocanāḥ / dūrodāracaritracitravibhavaṃ dhyāyanti cānyaṃ dhiyā kenetthaṃ paramārthato'rthavadiva premāsti vāmabhruvām // 7667 ekenāṃśena dharmārthaḥ kartavyo bhūtimicchatā / ekenāṃśena kāmārtha ekamaṃśaṃ vivardhayet // 7668 ekenākṣṇā paritataruṣā vīkṣate vyomasaṃsthaṃ bhānorbimbaṃ sajalalulitenāpareṇātmakāntam / ahnaśchede dayitavirahā śaṅkinī cakravākī dvau saṃkīrṇau racayati rasau nartakīva pragalbhā // 7669 ekenāpāti lattā pativapuṣi pareṇāpi pītaḥ pitā te bhrātānyenāpi śaptastribhuvanatalato'nyena nirvāsitāsi / sadyaḥ śrīvīrabhūpastṛṇamiva manute tvāṃ sarojālaye yan mātastajjātimātrapraṇayini mayi tanmā sma kopaṃ vidadhyāḥ // 7670 ekenāpāti lattā pativapuṣi pareṇāpi pīto'sti tāto bhrātā śaptaḥ pareṇa tribhuvanatalato'nyena niṣkāsitāsi / channaṃ gehaṃ pareṇā'kali ca tadapareṇāsti sāpatnyaśīlā tasmānnityaṃ dvijebhyo madhuripumahile tvaṃ viyuktāsi manye // 7671 ekenāpi guṇavatā jātiviśuddhena cārukṛtyena / svakulamalaṃkṛtamakhilaṃ mukuṭaṃ muktāphaleneva // 7672 ekenāpi guṇavatā vidyāyuktena sādhunā / kulaṃ puruṣasiṃhena candreṇeva prakāśyate // 7673 ekenāpi guṇenarddho labhate spṛhaṇīyatām / kākalyaiva piko lokair modyate malino'pyasau // 7674 ekenāpi guṇenāho spṛhaṇīyo naro bhavet / kalābhṛttyena ruciraś candro doṣākaro'pi san // 7675 ekenāpi payodhinā jalamucaste pūritāḥ koṭiśo jāto nāsya kuśāgralīnatuhinaślakṣṇo'pi toyavyayaḥ / āho śuṣyati daivadṛṣṭivalanādambhobhirambhomucaḥ saṃbhūyāpi vidhātumasya rajasi staimityamapyakṣamāḥ // 7676 ekenāpi vinītena sutenoddhriyate kulam / gaṅgāvatāraṇāpāraprathaṃ paśya bhagīratham // 7677 ekenāpi sudhīreṇa sotsāhena raṇaṃ prati / sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgamavāpnuyāt // 7678 ata eva hi vāñchanti bhūpā yodhān mahābalān / śūrān dhīrān kṛtotsāhān varjayanti ca kātarān // 7679 ekenāpi suputreṇa jāyamānena satkulam / śaśinā caiva gaganaṃ sarvadaivojjvalīkṛtam // 7680 ekenāpi suputreṇa vidyāyuktena sādhunā / āhlāditaṃ kulaṃ sarvaṃ yathā candreṇa śarvarī // 7681 ekenāpi suputreṇa vidyāyuktena sādhunā / kulamujjvalatāṃ yāti candreṇa gaganaṃ yathā // 7682 ekenāpi suputreṇa siṃhī svapiti nirbhayam / sahaiva daśabhiḥ putrair bhāraṃ vahati gardabhī // 7683 ekenāpi suvṛkṣeṇa puṣpitena sugandhinā / vāsitaṃ tadvanaṃ sarvaṃ suputreṇa kulaṃ yathā // 7684 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam / kriyate bhāskareṇeva sphārasphuritatejasā // 7685 ekenaiva cirāya kṛṣṇa bhavatā govardhano'yaṃ dhṛtaḥ śrānto'si kṣaṇamāssva sāṃpratamamī sarve vayaṃ dadhmahe / ityullāsitadoṣṇi gopanivahe kiṃcid bhujākuṇcana- nyañcacchailabharārdite viramati smero hariḥ pātu vaḥ // 7686 ekenaiva hi kaścid guṇena jagati prasiddhimupayāti / ekena kareṇa gajaḥ karī na sūryaḥ sahasreṇa // 7687 ekenoddhṛtya khaṅgaṃ hṛdi patitamiṣuṃ pāṇinaikena bhañjan bhrūbhedālaṃkṛtāsyaḥ sarabhasanayanaḥ spaṣṭadaṣṭādharoṣṭhaḥ / bhītaiḥ kravyādavṛndairanupahatatanuḥ kuñjarendropadhānaḥ śete yodhapradhāno yadi maraṇamidaṃ labhyate kiṃ jayena // 7688 ekeyaṃ rasanā na śabdamabhajad bheje'nuvāraṃ parā netraṃ kiṃcidanūrusaṅgamabhavajjātorusaṅgaṃ param / rāgaḥ kaścana nirjagāma hṛdayāt tasthau tathaivāparo bāhye satpulako'ntare vipulako jāto'ṅkabhūsaṃbhramaḥ // 7689 eke vārinidhau praveśamapare lokāntarālokanaṃ kecit pāvakayogitāṃ nijagaduḥ kṣīṇe'hni caṇḍārciṣaḥ / mithyā caitadasākṣikaṃ priyasakhi pratyakṣatīvrātapaṃ manye'haṃ punaradhvanīnaramaṇīceto'dhiśete raviḥ // 7690 ekeṣāṃ vāci śukavad anyeṣāṃ hṛdi mūkavat / hṛdi vāci tathānyeṣāṃ valgu valganti sūktayaḥ // 7691 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajya ye sāmānyāstu parārthamudyamabhṛtaḥ svārthāvirodhena ye / te'mī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jāmīmahe // 7692 ekaikamakṣaviṣayaṃ bhajatāmamīṣāṃ saṃpadyate yadi kṛtāntagṛhātithitvam / pañcākṣagocararatasya kimasti vācyam akṣārthamityamaladhīradhiyas tyajanti // 7693 ekaikaśo'pi nighnanti viṣayā viṣasaṃnibhāḥ / kṣemī tu sa kathaṃ nu syād yaḥ samaṃ pañca sevate // 7694 ekaikaśo yuvajanaṃ vilaṅghamānākṣanikaramiva taralā / viśrāmyati subhaga tvām aṅgulirāsādya merumiva // 7695 ekaikaśo vinighnanti viṣayā viṣasaṃnibhāḥ / kiṃ punaḥ pañca militāḥ na kathaṃ nāśayanti hi // 7696 ekaikasya yadādāya puṣpasya madhu saṃcitam / kiṃcin madhukarīvargais tadapyaśnanti nirghṛṇāḥ // 7697 ekaikasya śarasyaiva catuṣpakṣāṇi yojayet / ṣaḍaṅgulapramāṇena pakṣacchedaṃ ca kārayet // 7698 ekaikasyopakārasya prāṇān dāsyāmi te kape / pratyahaṃ kriyamāṇasya śeṣasya ṛṇino vayam // 7699 ekaikātiśayālavaḥ paraguṇajñānaikavaijñānikāḥ santyete dhanikāḥ kalāsu sakalāsvācāryacaryācaṇāḥ / apyete sumanogirāṃ niśamanād bibhyatyaho ślāghayā dhūte mūrdhani kuṇḍale kaṣaṇataḥ kṣīṇe bhavetāmiti // 7700 ekaiko'saṃkhyajīvānāṃ ghātato madhunaḥ kaṇaḥ / niṣpadyate yatastena madhvaśnāti kathaṃ budhaḥ // 7701 ekaiva kavitā puṃsāṃ grāmāyāśvāya hastine / antato'nnāya vastrāya tāmbūlāya ca kalpate // 7702 ekaiva kācin mahatāmavasthā sūkṣmāṇi vastrāṇyathavā ca kanthā / karāgralagnābhinavā ca bālā gaṅgātaraṅgeṣvathavākṣamālā // 7703 ekaiva daṇḍanītis tu vidyetyauśanasāḥ sthitāḥ / tasyāṃ hi sarvavidyānām ārambhāḥ saṃpratiṣṭhitāḥ // 7704 ekaiva saṃgame bālā viyoge tanmayaṃ jagat / kṛtopakāra evāyaṃ viyogaḥ kena nindyate // 7705 ekaiva sāmṛtamayī sutarāmanarghyā kāpyastyasau himakarasya kalā yayaiva / āropito guṇavidā parameśvareṇa cūḍāmaṇau na gaṇito'sya kalaṅkadoṣaḥ // 7706 ekaiva sārthakā cintā dharmasyārthe vicintyate / dvitīyā sārthakā cintā yogināṃ dharmanandinī // 7707 ekaiśvarye sthito'pi praṇatabahuphale yaḥ svayaṃ kṛttivāsāḥ kāntāsaṃmiśradeho'pyaviṣayamanasāṃ yaḥ parastād yatīnām / aṣṭābhiryasya kṛtsnaṃ jagadapi tanubhirbibhrato nābhimānaḥ sanmārgālokanāya vyapanayatu sa vas tāmasīṃ vṛttimīśaḥ // 7708 eko giriśaḥ svāmī gaṇatā tulyaiva vallabhatvaṃ ca / kiṃ kurmaḥ karmagatau śuṣyati bhṛṅgī vināyakaḥ pīnaḥ // 7709 eko gotre pumān proktaḥ prāktanaiḥ svakuṭumbabhṛt / eko'pyanekaḥ puruṣaḥ pareṣāṃ bharaṇakṣamaḥ // 7710 eko jayati sadvṛttaḥ kiṃ punardvau susaṃhatau / kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat // 7711 eko jīvo bahavo dehā ekaṃ tattvaṃ bahavo mohāḥ / ekā vidyā bahupāṣaṇḍā vibudhaiḥ kriyate kimiti vitaṇḍā // 7712 ekodarasamudbhūtā ekanakṣatrajātakāḥ / na bhavanti samāḥ śīle yathā badarakaṇṭakāḥ // 7713 ekodarāḥ pṛthaggrīvā anyānyaphalabhakṣiṇaḥ / asaṃhatā vinaśyanti bhāruṇḍā iva pakṣiṇaḥ // 7714 eko dāśarathiḥ kāmaṃ yātudhānāḥ sahasraśaḥ / te tu yāvanta evājau tāvāṃśca dadṛśe sa taiḥ // 7715 eko devaḥ keśavo vā śivo vā ekaṃ mitraṃ bhūpatirvā yatirvā / eko vāsaḥ pattane vā vane vā ekā bhāryā sundarī vā darī vā // 7716 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntiruttamā / vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā // 7717 eko na ropito yāvad utpanno'yaṃ vraṇo'paraḥ / satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām // 7718 ekonā viṃśatiḥ strīṇāṃ snānārthaṃ sarayūṃ gatā / viṃśatiḥ punarāyātā eko vyāghreṇa bhakṣitaḥ // 7719 ekonā viṃśatirnāryaḥ krīḍāṃ kartuṃ vane gatāḥ / viṃśatirgṛhamāyātāḥ śeṣo vyāghreṇa bhakṣitaḥ // 7720 eko netā kṣatriyo vā dvijo vā caikā vidyānvīkṣikī vā trayī vā / ekā bhāryā vaṃśajā vā priyā vāpy ekaṃ mitraṃ bhūpatirvā yatirvā // 7721 eko'nte dvisamastrilocana iti khyātaścaturbhiḥ stuto vedaiḥ pañcamukhaḥ ṣaḍānanapitā saptarṣibhirvanditaḥ / aṣṭāṅgo navatulya āmaragaṇe vāso daśāśā dadhat svaścaikādaśa so'vatānna vijito yo dvādaśātmāṃśubhiḥ // 7722 eko'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ / daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya // 7723 eko'pi ko'pi sevyo yaḥ kṣīṇaṃ kṣīṇaṃ punarnavam / anudvignaṃ karotyeva sūryaścandramasaṃ yathā // 7724 eko'pi guṇavān putro nirguṇena śatena kim / ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ // 7725 eko'pi guṇavān putro nirguṇaiḥ kiṃ śatairapi / ekaścandro jagannetraṃ nakṣatraiḥ kiṃ prayojanam // 7726 eko'pi guṇavān putro mā nirguṇaśataṃ bhavet / ekaścandras tamo hanti na ca tārāḥ sahasraśaḥ // 7727 eko'pi jīyate hanta kālidāso na kenacit / śṛṅgāre lalitodgāre kālidāsatrayī kimu // 7728 eko'pi traya iva bhāti kanduko'yaṃ kāntāyāḥ karatalarāgaraktaraktaḥ / bhūmau taccaraṇanakhāṃśugauragauraḥ svaḥsthaḥ san nayanamarīcinīlanīlaḥ // 7729 eko'pi yaḥ sakalakāryavidhau samarthaḥ sattvādhiko bhavatu kiṃ bahubhiḥ prasūtaiḥ / candraḥ prakāśayati diṅmukhamaṇḍalāni tārāgaṇaḥ samudito'pyasamartha eva // 7730 eko'pi yatra nagare prasiddhaḥ syād dhanurgharaḥ / tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva // 7731 eko'pi vāraṇapatirdviṣatāmanīkaṃ yuktaṃ nihanti madasattvaguṇopapannaḥ / nāgeṣu hi kṣitibhṛtāṃ vijayo nibaddhas tasmād gajādhikabalo nṛpatiḥ sadā syāt // 7732 eko'pi siṃhaḥ sāhasraṃ yūthaṃ mathnāti dantinām / tasmāt siṃhamivodāram ātmānaṃ vīkṣya saṃpatet // 7733 eko'pyamātyo medhāvī śūro dakṣo vicakṣaṇaḥ / rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // 7734 eko baṭurdarbhakuśāgrapāṇir vane vanaiḥ siñcati bālacūtān / āmrāśca siktāḥ pitaraśca tṛptā ekā kriyā dvyarthakarī prasiddhā // 7735 eko bahūnāṃ mūrkhāṇāṃ madhye nipatito budhaḥ / padmaḥ pāthastaraṅgāṇāṃ iva viplavate dhruvam // 7736 eko bāṇaḥ sphurati valitālokanaṃ kāminīnāṃ kāmasyānyo malayapavanaḥ kāmināṃ marmabhedī / vīṇāveṇukvaṇitamaparaścūtapuṣpaṃ turīyaḥ sarvotkaṇṭhaprathamasacivaḥ pañcamaḥ pañcamo'pi // 7737 eko bhavān mama samaṃ daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni / tallokapālasahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇamastu yuddham // 7738 eko bhāvaḥ sadā śasto yatīnāṃ bhāvitātmanām / śrīlubdhānāṃ na lokānāṃ viśeṣeṇa mahībhujām // 7739 eko'bhūt pulināt tatastu nalināccānyo'pi nākorabhūt prācyāste traya eva divyakavayo dīvyantu devyā girā / arvāñco yadi gadyapadyaracanācāturyavāguddhatās tān sarvānatiśayya khelatitarāṃ śākallamallaḥ kaviḥ // 7740 eko'bhūnnalināt tataśca pulinād valmīkataścāparas te sarve kavayo bhavanti guravas tebhyo namaskurmahe / arvāñco yadi gadyapadyaracanaiś cetaś camatkurvate teṣāṃ mūrdhni dadāmi vāmacaraṇaṃ karṇāṭarājapriyā // 7741 eko bhekaḥ paramamuditaḥ prāpya goṣpādanīraṃ ko me ko me raṭati satataṃ sparddhayā vākyamuccaiḥ / gaṅgādīnāṃ sakalasaritāṃ prāpya toyaṃ samudraḥ kiṃcid garvaṃ na vahati mahān prāyaśo bhūri ratnaiḥ // 7742 eko me śāśvatātmā sukhamasukhabhujo jñānadṛṣṭisvabhāvo nānyat kiṃcinnijaṃ me tanudhanakaraṇabhrātṛbhāryāsukhādi / karmodbhūtaṃ samastaṃ capalamasukhadaṃ tatra moho mudhā me paryālocyeti jīva svahitamavitathaṃ muktimārgaṃ śraya tvam // 7743 eko'mbudhirjagati jīvati yena tāni tāvanti hanta salilāni samuccitāni / yebhyaḥ kathaṃcidapi kiṃcidamī payodāḥ pītvā cirāya dharaṇīmapi tarpayanti // 7744 eko raviratitejā atiśūraḥ kesarī vane vāsī / ativipulaṃ khaṃ śūnyaṃ hyatigambhīro'mbudhiḥ kṣāraḥ // 7745 eko rasaḥ karuṇa eva nimitta bhedād bhinnaḥ pṛthak pṛthagivāśrayate vivartān / āvartabudbudataraṅgamayān vikārān ambho yathā salilameva hi tat samastam // 7746 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jino vimuktalalanāsaṅgo na yasmāt paraḥ / durvārasmarabāṇapannagaviṣavyāsaṅgamugdho janaḥ śeṣaḥ kāmaviḍambito hi viṣayān bhoktuṃ na moktuṃ kṣamaḥ // 7747 eko'rthaṃ vimṛśedeko dharme prakurute manaḥ / ekaḥ kāryāṇi kurute tamāhur madhyamaṃ naram // 7748 eko lalāṭe dvau mūrdhni dvau dvau pārśvopapārśvayoḥ / dvau ca vakṣasi vijñeyau prayāṇe caika eva tu // 7749 eko lobho mahāgrāho lobhāt pāpaṃ pravartate / tataḥ pāpādadharmāptis tato duḥkhaṃ pravartate // 7750 eko vittavataḥ sūnuḥ pitṛhīnaḥ suyauvane / mugdhe bhūbhuji kāyasthaḥ kāmispardhī vaṇiksutaḥ // 7751 nityāturāmātyavaidyaprasiddhasya guroḥ sutaḥ / ...... pracchannakāmo jaṭādharaḥ // 7752 napuṃsakapravādasya praśamārthī phalāśanaḥ / matto dhūrtasahāyaśca rājasūnurniraṅkuśaḥ // 7753 grāmyo dhātṛdvijasutaḥ prāptalābhaśca gāyanaḥ / sadyaḥ sārthapatiḥ prāptaḥ śrīmān daivaparāyaṇaḥ // 7754 gatānugatiko mūrkhaḥ śāstronmādaśca paṇḍitaḥ / nityakṣībaśca veśyānāṃ jaṅgamāḥ kalpapādapāḥ // 7755 eko viśvasatāṃ harāmyapaghṛṇaḥ prāṇānahaṃ prāṇinām ityevaṃ paricintya mātmamanasi vyādhānutāpaṃ kṛthāḥ / bhūpānāṃ bhavaneṣu kiṃ ca vimalakṣetreṣu gūḍhāśayāḥ sādhūnāmarayo vasanti kati na tvattulyakakṣā narāḥ // 7756 eko vaiśyaśca dvau śūdrau brāhmaṇāstraya eva ca / vidyopajīvinaḥ pañca na gaccheyuḥ samaṃ svayam // 7757.1 eko vaiśyo dvau ca śūdrau kṣatriyāḥ sapta pañca vā / nava nāryo na gaccheyuḥ na gacched brāhmaṇatrayam // 7757.2 eko'hamasahāyo'haṃ kṛśo'hamaparicchadaḥ / svapne'pyevaṃvidhā cintā mṛgendrasya na jāyate // 7758 eko'hamasmīti ca manyase tvaṃ na hṛcchayaṃ vetsi muniṃ purāṇam / yo veditā karmaṇaḥ pāpakasya yasyāntike tvaṃ vṛjinaṃ karoṣi // 7759 eko'hamasmītyātmānaṃ yat tvaṃ kalyāṇa manyase / nityaṃ sthitas te hṛdyeṣa puṇyapāpekṣitā muniḥ // 7760 eko haraḥ priyādhara- guṇavedī diviṣado'pare mūḍhāḥ / viṣamamṛtaṃ vā samamiti yaḥ paśyan garalameva papau // 7761 eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ / nīcenātmāpacāreṇa kulaṃ tena vinaśyati // 7762 eko hi khañjanavaro nalinīdalastho dṛṣṭaḥ karoti caturaṅgabalādhipatyam / kiṃ me kariṣyati bhavadvadanāravinde jānāmi no nayanakhañjanayugmametat // 7763 eko hi doṣo guṇasaṃnipāte nimajjatītyetadayuktamuktam / rūpādikān sarvaguṇān nihanti kiṃ maurkhyamekaṃ na śarīrabhājām // 7764 eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣvivāṅkaḥ / kenāpi nūnaṃ kavinā ca dṛṣṭaṃ dāridryamekaṃ guṇarāśināśi // 7765 eko hyamātyo medhāvī śūro dānto vicakṣaṇaḥ / rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam // 7766 eṇaḥ krīḍati śūkaraśca khanati dvīpī ca garvāyate kroṣṭā krandati valgate ca śaśako vegād rururdhāvati / niḥśaṅkaḥ karipotakastarulatāmunmoṭate līlayā haṃho siṃha vinā tvayādya vipine kīdṛgdaśā vartate // 7767 eṇaśreṇiḥ śaśakanikaraḥ śallakīnāṃ kadambaṃ kolavyūhaḥ spṛśati sukhitāṃ yatra tatrāpi kuñje / ko nāmāsmin bata hatavane pādapastādṛguccair yasya cchāyāmayamadhivasatyuṣṇarugṇo gajendraḥ // 7768 eṇākṣīspṛhayālutā na kathamapyāste vivekodayān nityaṃ pracyutiśaṅkayā kṣaṇamapi svarge na modāmahe / apyanyeṣu vināśivastuviṣayābhogeṣu tṛṣṇā na me svarṇadyāḥ puline paraṃ haripadadhyānaṃ samīhāmahe // 7769 eṇādyāḥ paśavaḥ kirātapariṣannaiṣā guṇagrāhiṇī saṃcāro'pi na nāgarasya viṣayocchinnaṃ munīnāṃ manaḥ / dhūmenaiva sugandhinā pratipadaṃ dikcakramāmodayan āmūlaṃ paridahyate'gurutaruḥ kasmai kimācakṣmahe // 7770 eṇīgaṇeṣu gurugarvanimīlitākṣaḥ kiṃ kṛṣṇasāra khalu khelasi kānane'smin / sīmāmimāṃ kalaya bhinnakarīndrakumbha- muktāmayīṃ harivihāravasundharāyāḥ // 7771 eṇīdṛśaḥ pāṇipuṭe niruddhā veṇī vireje śayanotthitāyāḥ / sarojakośādiva niṣpatantī śreṇī ghanībhūya madhuvratānām // 7772 eṇīdṛśaḥ śravaṇasīmni yadānayanti tenaiva tasya mahimā navacampakasya / tvaṃ tatra no viharase yadi bhṛṅga tena naitasya kiṃcidapi tat tu tavaiva hāniḥ // 7773 eṇīdṛśo vijayate veṇī pṛṣṭhāvalambinī / kaśeva pañcabāṇasya yuvatarjanahetave // 7774 eṇī yāti vilokya bālaśalabhān śaṣpāṅkurāditsayā chatrīkuḍmalakāni rakṣati cirādaṇḍabhramād kukkuṭī / dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro dūrādeva vanāntare viṣadharagrāsābhilāṣāturaḥ // 7775 eṇīśābavilocanābhiralasaśroṇībharaprauḍhi bhir veṇībhūtarasakramābhirabhitaḥ śreṇīkṛtābhirvṛtaḥ / pāṇī nāma vinodayan ratipatestūṇīśayaiḥ sāyakair vāṇīnāmapadaṃ paraṃ vrajajanakṣoṇīpatiḥ pātu naḥ // 7776 eṇo gajaḥ pataṅgaśca bhṛṅgo mīnas tu pañcamaḥ / śabdasparśarūpagandharasairete hatāḥ khalu // 7777 etacca tapaso mūlaṃ tapaso mūlameva ca / sarvadā kāmavijayaḥ saṃkalpavijayas tathā // 7778 etac caturguṇaṃ tailaṃ tasmāc cāpi caturguṇam / kāṃjikaṃ prakṣiped dhīmāṃs tatas tailaṃ vipācayet // 7779 etacchāntavicitracatvarapathaṃ viśrāntavaitālika- ślāghāślokamaguñjimañjumurajaṃ vidhvastagītadhvani / vyāvṛttādhyayanaṃ nivṛttasukavikrīḍāsamasyaṃ namad- vidvadvādapathaṃ kathaṃ puramidaṃ maunavrate vartate // 7780 etacchāstrārthatattvaṃ tu mayākhyātaṃ tavānagha / aviśvāso narendrāṇām aparaṃ guhyamucyate // 7781 etaj jaḍājaḍavivecanametadeva kṣityāditattvapariśodhanakauśalaṃ ca / jñānaṃ ca śaivamidamāgamakoṭilabhyaṃ māturyadaṅghriyugale nihito mayātmā // 7782 etatkarālakaravālanikṛttakaṇṭha- nāloccaladbahulaphenilabudbudaughaiḥ / sārdhaṃ ḍamaḍḍamaruḍāṃkṛtihūtabhūta- vargeṇa bhargagṛhiṇīṃ rudhirairdhinomi // 7783 etat kavīndramukhacandramasaḥ kadācit kāvyābhidhānamamṛtaṃ yadi nāgaliṣyat / saṃsāriṇāṃ vividhaduḥkhasahasrabhājāṃ cetovinodasadanaṃ kimihābhaviṣyat // 7784 etat kāntamidaṃ kāntam ityāvasathatṛṣṇayā / tasyā bhramati sarvāṅgaṃ manye mūḍha iva smaraḥ // 7785 etat kāmaphalaṃ loke yad dvayorekacittatā / anyacittakṛte kāme śavayoriva saṃgamaḥ // 7786 etat kāryamamarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ / granthiṃ vinīya hṛdayasya sarvaṃ priyāpriye cātmavaśaṃ nayīta // 7787.1 etat kiṃ nanu karṇabhūṣaṇamayaṃ hāraḥ sukāñcī navā baddhā kācidiyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ / pratyaṅgaṃ spṛśateti tatkṣaṇabhavadromāñcamālāñcitā tanvī mānamupekṣayaiva śanakairdhūrtena saṃmocitā // 7787.2 etat kiṃ praṇayinyapi praṇayinī yan māninī jāyate manye mānavidhau bhaviṣyati sukhaṃ kiṃcid viśiṣṭaṃ rasāt / vāñchā tasya sukhasya me'pi hṛdaye jāgarti nityaṃ paraṃ svapne'pyeṣa na me'parādhyati patiḥ kupyāmi tasmai katham // 7788 etat kiṃ śrutasadṛśaṃ tvadvratayogyaṃ kulānurūpaṃ vā / kṛtavānasi yat sumate paribhūtaguṇodayaṃ karma // 7789 etatkīrtivivartadhautanikhilatrailokyanirvāsitair viśrāntiḥ kalitā kathāsu jagatāṃ śyāmaiḥ samagrairapi / jajñe kīrtimayādaho bhayabharairasmādakīrteḥ punaḥ sā yannāsya kathāpathe'pi malinacchāyā babandha sthitim // 7790 etatkucaspardhitayā dhaṭasya khyātasya śāstreṣu nidarśanatvam / tasmācca śilpān maṇikādikārī prasiddhanāmājani kumbhakāraḥ // 7791 etat kṛtvā priyamanucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayyanukrośabuddhyā / iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūdevaṃ kṣaṇamapi ca te vidyutā viprayogaḥ // 7792 etat kokakuṭumbinījanamanaḥśalyaṃ cakorāṅganā- cañcūkoṭikapāṭayorghaṭitayorudghāṭinī kuñcikā / dagdhasyāpi navāṅkuraḥ smaratarorārdrāgasāṃ preyasī- mānoddāmagajāṅkuśo vijayate mugdhaṃ sudhāṃśorvapuḥ // 7793 etat tad durjayaṃ loke putradāramayaṃ viṣam / jāyante ca mriyante ca yat pītvā mohitāḥ prajāḥ // 7794 etat tad dhṛtarāṣṭravaktrasadṛśaṃ meghāndhakāraṃ nabho hṛṣṭo garjati cātidarpitabalo duryodhano vā śikhī / akṣadyūtajito yudhiṣṭhira ivādhvānaṃ gataḥ kokilo haṃsāḥ saṃprati pāṇḍavā iva vanādajñātacaryāṃ gatāḥ // 7795 etat tadvaktramatra kva tadadharamadhu kvāyatāste kaṭākṣāḥ kvālāpāḥ komalāste kva sa madanadhanurbhaṅguro bhrūvilāsaḥ / itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīram rāgāndhānāmivoccairupahasitamaho mohajālaṃ kapālam // 7796 etat tarkaya cakravākasudṛśāmāśvāsanādāyinaḥ prauḍhadhvāntapayodhimagnajagatīdattāvalambotsavāḥ / dīptāṃśorvikasanti diṅmṛgadṛśāṃ kāśmīrapaṅkodaka- vyātyukṣīcaturāḥ saroruhavanaśrīkelikārāḥ karāḥ // 7797 etat tarkaya cakravākahṛdayāśvāsāya tārāgaṇa- grāsāya sphuradindumaṇḍalaparīhāsāya bhāsāṃ nidhiḥ / dikkāntākucakumbhakuṅkumarajonyāsāya paṅkeruho- llāsāya sphuṭavairikairavavanatrāsāya vidyotate // 7798 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇirityamaṃsta sa jaḍaḥ śṛṇvan yadasmādapi / aṅgulyagralaghukriyāpravilayinyādīyamāne śanais kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā // 7799 etat tu māṃ dahati yad gṛhamasmadīyaṃ kṣīṇārthamityatithayaḥ parivarjayanti / saṃśuṣkasāndramadalekhamiva bhramantaḥ kālātyaye madhukarāḥ kariṇaḥ kapolam // 7800 etat te bhrūlatodbhāsi pāṭalādharapallavam / mukhaṃ nandanamudyānam ato'nyat kevalaṃ vanam // 7801 etat te mukhamakṣatendulaḍahacchāyaṃ bhavallocanaṃ nīlendīvaranirviśeṣamadharaste bandhujīvāruṇaḥ / bhrūvallistava kāmakārmukalatā līlāsahādhyāyinī na dhyāyantu kathaṃ nu deva kathaya tvāmekameṇīdṛśaḥ // 7802 etat payodharayugaṃ patitaṃ nirīkṣya khedaṃ vṛthā vahasi kiṃ kamalāyatākṣi / stabdho vivekarahito janatāpakārī hyatyunnataḥ prapatatīti kimatra citram // 7803 etat puraḥ sphurati padmadṛśāṃ sahasram akṣidvayaṃ kathaya kutra niveśayāmi / ityākalayya nayanāmburuhe nimīlya romāñcitena vapuṣā sthitamacyutena // 7804 etat pūtanacakramakramakṛtagrāsārdhamuktairvṛkān utpuṣṇatparito nṛmāṃsavighasairādardaraṃ krandataḥ / kharjūradrumadaghnajaṅghamasitatvaṅnaddhaviṣvaktata- snāyugranthighanāsthipañjarajaratkaṅkālamālokyate // 7805 etat pracaṇḍi samudetyakalaṅkamūrti kalmāṣitāmbaratalaṃ grahacakravālam / sūryendusaṃpuṭasamudgakavāṭakoṣa- viśleṣakīrṇanavaratnakalāpakānti // 7806 etat sarvaṃ parijñāya vṛkṣāropaṃ samārabhet / dharmārthakāmamokṣāṇāṃ drumebhyaḥ sādhanaṃ yataḥ // 7807 etat sarvaṃ śṛṇuta vacanaṃ saṃgrahādatra sakhyaḥ prāṇānāṃ naḥ phalamavikalaṃ nūnameṣā sakhī vaḥ / viśleṣe'smin pracalati bhṛśaṃ dīpikeva pravāte satyāmasyāṃ vayamatamasaḥ sarvathā rakṣatainām // 7808 etat sarvamamātyādi rājā nayapuraḥsaraḥ / nayatyunnatimudyukto vyasanī kṣayameva ca // 7809 etadatra pathikaikajīvitaṃ paśya śuṣyatitarāṃ mahatsaraḥ / re mudhāmbudhara ruddhasadgatir vardhitā kimiti ghaṭṭavāhinī // 7810 etadanūpe vācyaṃ jāṅgalabhūmau ca pañcabhiḥ puruṣaiḥ / etaireva nimittair marubhūmāvaṣṭabhiḥ kathayet // 7811 etadarthaṃ śrute buddhiṃ karoti dveṣadūṣitaḥ / yad vivādaiḥ kariṣyāmi mānamlāniṃ manīṣiṇām // 7812 etadarthaṃ hi kurvanti rājāno dhanasaṃcayam / rakṣayitvā tu cātmānaṃ yaddhanaṃ tad dvijātaye // 7813 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ / yadeṣāṃ sarvakṛtyeṣu mano na pratihanyate // 7814 etadarthe kulīnānāṃ nṛpāḥ kurvanti saṃgraham / ādimadhyāvasāneṣu na te gacchanti vikriyām // 7815 etaducchvasitapītamaindavaṃ soḍhumakṣamamiva prabhārasam / muktaṣaṭpadavirāvamañjasā bhidyate kumudamā nibandhanāt // 7816 etadeva kulīnatvam etadeva guṇārjanam / yat sadaiva satāṃ satsu vinayāvanataṃ śiraḥ // 7817 etadeva tu vijñeyaṃ svārthadharmavighātaje / viṣayadhvaṃsaje śatror viṣayapratipīḍanam // 7818 etadeva paraṃ śauryaṃ yat paraprāṇarakṣaṇam / nahi prāṇaharaḥ śūraḥ śūraḥ prāṇaprado'rthinām // 7819.1 etadeva mama puṇyamagaṇyaṃ yat kṛśodari dṛśoratithis tvam / dūramastu madaghūrṇitatāraṃ śāradendumukhi vīkṣaṇamakṣṇoḥ // 7819.2 etadeva mahaccitraṃ prāktanasyeha karmaṇaḥ / yadanātmavatāmāyur yaccānatimatāṃ śriyaḥ // 7820 etadeva hi pāṇḍityam iyameva bahujñatā / ayameva paro lābho yat svalpād bhūrirakṣaṇam // 7821 etadeva hi pāṇḍityaṃ eṣā caiva kulīnatā / eṣa eva paro dharma āyādūnataro vyayaḥ // 7822 etadevāyuṣaḥ sāraṃ nisargakṣaṇabhaṅginaḥ / snigdharmugdhairvidagdhaiśca yadayantritamāsyate // 7823 etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate / putradārādisaṃbandhaḥ puṃsāṃ dhananibandhanaḥ // 7824 etadevārthasāmarthyaṃ pratyakṣeṇopalakṣyate / yat skandhabandhe jīvadbhiḥ śavaḥ śibikayohyate // 7825 etadgandhagajas tṛṣāmbhasi bhṛśaṃ kaṇṭhāntamajjattanuḥ phenaiḥ pāṇḍuritaḥ svadikkarijayakrīḍāyaśaḥspardhibhiḥ / dantadvandvajalānubimbanacaturdantaḥ karāmbhovami- vyājādabhramuvallabhena virahaṃ nirvāpayatyambudheḥ // 7826 etaddattāsighātasravadasṛgasuhṛdvaṃśasārdrendhanait ad- doruddāmapratāpajvaladanalamiladbhūmadhūmabhramāya / etaddigjaitrayātrāsamasamarabharaṃ paśyataḥ kasya nāsīd etannāsīravājivrajakhurajarajorājirājisthalīṣu // 7827 etad dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm / madhye samucchvasitavṛtti manāgupānte labdhātmasīma kucakuḍmalayugmamasyāḥ // 7828 etaddantibalairvilokya nikhilāmāliṅgitāṅgīṃ bhuvaṃ saṃgrāmāṅgaṇasīmni jaṅgamagiristomabhramādhāyibhiḥ / pṛthvīndraḥ pṛthuretadugrasamaraprekṣopanamrāmara- śreṇīmadhyacaraḥ punaḥ kṣitidharakṣepāya dhatte dhiyam // 7829 etad deva yaśaskaraṃ narapateryat taskare nigraho dīrghaṃ jīva yathāparādhamadhuraṃ daṇḍaṃ jagatyāvahan / yenāyaṃ paripanthipārthivavadhūsindūracauras tvayā baddhaśca pratidaṇḍabhairavakarī kṣiptaśca kārāgṛhe // 7830 etad dhanañjayo vācyo nityodyukto vṛkodaraḥ / yadarthaṃ kṣatriyā sūte tasya kālo'yamāgataḥ // 7831 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam / prāṇānapi parityajya yad bhartṛhitamācaret // 7832 etad babhrukacānukārikiraṇaṃ rājadruho'hnaḥ śiraś- chedābhaṃ viyataḥ pratīci nipatatyabdhau ravermaṇḍalam / eṣāpi dyuramā priyānugamanaṃ proddāmakāṣṭhotthite saṃdhyāgnau vinidhāya tārakamiṣājjātāsthiśeṣasthitiḥ // 7833 etad buddhimaśeṣāṇāṃ sattvamātanya yogavit / parityajati samprāpya buddhisaukṣmyamanuttamam // 7834 etadbhītārinārī giribilavigaladvāsarā niḥsarantī svakrīḍāhaṃsamohagrahilaśiśubhṛśaprārthi tonnidracandrā / ākrandad bhūri yattannayanajalamilaccandrahaṃsānubimba- pratyāsattiprahṛṣyattanayavihasitairāśvasīn nyaśvasīcca // 7835 etad bhīmaparākrameṇa racitaṃ saṃsārasāraṃ saraḥ pāthonāthakathāpahastanakalāvaicakṣaṇe dīkṣitam / yanmāhātmyavilokanādbhutarasāddhūtāmbaraśrī śiraḥ- srastaṃ kuṇḍalamambubimbitaravivyājena vidyotate // 7836 etadbhūṣaṇakauśalaṃ tava tanau paśyet tadā mādhavo rādhe tatsavidhe hi cetasicale ced dhairyamādhāsyati / itthaṃ jalpati śilpakāriṇi jane tasyāḥ smarantyā hariṃ sadyaḥ svedasarid vyalampadamalaṃ patrāvalīmaṇḍalam // 7837 etadyaśaḥkṣīradhipūragāhi patatyagādhe vacanaṃ kavīnām / etadguṇānāṃ gaṇanāṅkapātaḥ pratyarthikīrtīḥ khaṭikāḥ kṣiṇoti // 7838 etad rahasyaṃ paramam etacca paramaṃ padam / eṣā gatirviraktānām eṣo'sau paramaḥ śivaḥ // 7839 etad vidanto vidvāṃso brāhmaṇā brahmavādinaḥ / na rājñaḥ pratigṛhṇanti pretya śreyo'bhikāṅkṣiṇaḥ // 7840 etad vidvān maduditaṃ jñānavijñānanaipuṇam / na nindati na ca stauti loke carati sūryavat // 7841 etad vidhānamātiṣṭhed arogaḥ pṛthivīpatiḥ / asvasthaḥ sarvametat tu bhṛtyeṣu viniyojayet // 7842 etad vibhāti caramācalacūḍacumbi- hiṇḍīrapiṇḍaruciśītamarīcibimbam / ujjvālitasya rajanīṃ madanānalasya dhūmaṃ dadhat prakaṭalāñchanakaitavena // 7843 etad vyomavanīvarāhavalayaṃ viśvaikavīrasmara- skandhāvāramadāndhasindhurakulaṃ śyāmāvadhūkaiśikam / cakṣuṣyāñjanavastu ghūkasadasāṃ viśliṣṭacakrāhvaya- stomāntargatadhūmaketanamahādhūmyā tamas tāryate // 7844 etannarendravṛṣabha kṣapayā vrajantyā saṃropaṇārthamiva gopitamambujeṣu / udghāṭayatyayamaśītakaraḥ karaughaiḥ padmākarāt timirabījamivālivṛndam // 7845 etanmandavipakvatindukaphalaśyāmodarāpāṇḍara- prāntaṃ hanta pulindasundarakarasparśakṣamaṃ labhyate / tat pallīpatiputri kuñjarakulaṃ kumbhābhayābhyarthanā- dīnaṃ tvāmanunāthate kucayugaṃ patrāvṛtaṃ mā kṛthāḥ // 7846 etanmayamiva jātaṃ nipatitamasyāṃ mano nūnam / nāyātyapi yadupāyāt kathamapi kāyāt kuraṅganayanāyāḥ // 7847 etanmānini mānasaṃ surasaro nirlūnahemāmbujaṃ pārvatyā priyapūjanārthamamuto gaṅgāsarinnirgatā / asmāc citraśikhaṇḍibhiśca parame parvaṇyupādīyate snānottīrṇavṛṣāṅkabhasmarajasāṃ saṅgāt pavitraṃ payaḥ // 7848 etanmālavamaṇḍalaṃ vijayate saujanyaratnāṅkuraiḥ saṃpadvibhramadhāmabhiḥ kimaparaṃ śṛṅgārasārairjanaiḥ / yatrāruhya vicitracitravalabhīrlīlāśilāsadmanāṃ nīyante jaladodayeṣu divasāḥ kāntāsakhaiḥ kāmibhiḥ // 7849 etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayoḥ kāntyā / tāpānuraktamadhunā kamalaṃ dhruvamīhate jetum // 7850 etallocanamutpalabhramavaśāt padmabhramādānanaṃ bhrāntyā bimbaphalasya cājani dadhadvāmādharo vedhasā / tasyāḥ satyamanaṅgavibhramabhuvaḥ pratyaṅgamāsaṅginī bhrāntirviśvasṛjo'pi yatra kiyatī tatrāsmadādermatiḥ // 7851 etasmāj jaladherjalasya kaṇikāḥ kāścid gṛhītvā tataḥ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ / asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ prāpyaikāṃ jalamānuṣīṃ tribhuvane śrīmānabhūdacyutaḥ // 7852 etasmāt kathamindrajālamaparaṃ strīgarbhavāso'sthiraṃ retaḥ ścyotati mastamastakapadāvirbhūtanānāṅkuram / paryāyeṇa śiśutvayauvanajarāveṣairaśeṣairvṛtaṃ paśyatyatti śṛṇoti jighrati muhurnidrāti jāgarti ca // 7853 etasmāt paramānandāc śuddhacinmātrarūpiṇaḥ / jīvaḥ saṃjāyate pūrvaṃ tasmāc cittaṃ tato jagat // 7854 etasmāt sarasaścirāya calitaṃ cakreṇa cetasvatā nīrakṣīraparīkṣakeṇa sudhiyā haṃsena hā nirgatam / niryātaṃ nibhṛtaṃ kaladhvanikṛtā kāraṇḍavena kvacit sārdhaṃ kena karotu sārasayuvā saṃbhāṣaṇaṃ savyathaḥ // 7855 etasmādamṛtaṃ suraiḥ śatamakhenoccaiḥśravāḥ sadguṇaḥ kṛṣṇenādbhutavikramaikavasatirlakṣmīḥ samāsāditā / ityādi pracurāḥ purātanakathāḥ sarvebhya eva śrutā asmābhistu na dṛṣṭamatra jaladhau miṣṭaṃ payo'pi kvacit // 7856 etasmād viramendriyārthagahanādāyāsakādāśrayāc śreyomārgamaśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt / śāntaṃ bhāvamupaihi saṃtyaja nijāṃ kallolalolāṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā // 7857 etasmān māṃ kuśalinamabhijñānadānād viditvā mā kaulīnādasitanayane mayyaviśvāsinī bhūḥ / snehānāhuḥ kimapi virahe hrāsinas te hyabhogād iṣṭe vastunyupacitarasāḥ premarāśībhavanti // 7858 etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ ramyaṃ svādu sugandhi śītalamalaṃ prāptavyamityāśayā / śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati // 7859 etasmin ghanacandanārdravapuṣo nidrākaṣāyekṣaṇā līlālolamṛdūllasadbhujalatāvyājṛmbhamāṇ ā muhuḥ / nirgacchanti śanairahaḥpariṇatau mandā latāmandirāt svedāmbhaḥkaṇadanturastanataṭābhogāḥ kuraṅgīdṛśaḥ // 7860 etasmin ghanabaddhasampadi vanotsaṅge navāptoṣmabhiḥ svacchandaṃ gamitaḥ sukhena katibhiḥ kālo na dantāvalaiḥ / dhig jāto'si tadātra dagdhasamaye dantinyadā nodakaṃ no vṛkṣā na tṛṇāni kevalamayaṃ dāvānalaḥ krīḍati // 7861 etasmin dākṣiṇāśānilacalitalatālīnamattālimāl ā- pakṣakṣobhāvadhūtacyutabahalarajohlādihṛdye vasante / premasvedārdrabāhuślathavalayaraṇatprauḍhasīmantinīnāṃ mandaḥ kaṇṭhagraho'pi glapayati hṛdayaṃ kiṃ punarviprayogaḥ // 7862 etasmin divasasya madhyasamaye vāto'pi caṇḍātapa- trāseneva na saṃcaratyahimagorbimbe lalāṭaṃtape / kiṃ cānyatparitaptadhūliluṭhanaploṣāsahatvādiva cchāyā dūragatāpi bhūruhatale vyāvartya saṃlīyate // 7863 etasminnadhikapayaḥśriyaṃ vahantyaḥ saṃkṣobhaṃ pavanabhuvā javena nītāḥ / vālmīkerarahitarāmalakṣmaṇānāṃ sādharmyaṃ dadhati girāṃ mahāsarasyaḥ // 7864 etasminnavadātakāntini kucadvandve kuraṅgīdṛśaḥ saṃkrāntapratibimbamaindavamidaṃ dvedhā vibhaktaṃ vapuḥ / ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsava- prāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate // 7865 etasmin madakalamallikākṣapakṣa- vyādhūtasphuradurudaṇḍapuṇḍarīkāḥ / bāṣpāmbhaḥparipatanodgamāntarāle dṛśyantāmavirahitaśriyo vibhāgāḥ // 7866 etasmin madajarjarairupacite kambūravāḍambaraiḥ staimityaṃ manaso diśatyanibhṛtaṃ dhārārave mūrcchati / utsaṅge kakubho nidhāya rasitairambhomucāṃ ghorayan manye mudritacandrasūryanayanaṃ vyomāpi nidrāyate // 7867 etasmin marumaṇḍale paricalatkallolakolāhala- krīḍatkaṅkamapaṅkamaṅkavilasanniḥśaṅkamatsy avrajam / kenedaṃ vikasatkuśeśayakuṭīkoṇakvaṇatṣaṭpadaṃ śreṇiprīṇitapānthamujjvalajalaṃ cakre viśālaṃ saraḥ // 7868 etasmin mṛgayāṃ gate'pi dhanuṣā bāṇe samāropite'py ākarṇāntagate'pi muṣṭivigate'pyenāṅgalagne'pi ca / na trastaṃ na palāyitaṃ na calitaṃ notkaṇṭhitaṃ notplutaṃ mṛgyā yad vaśinaṃ karoti dayitaṃ kāmo'yamityāśayā // 7869 etasmin vanamārgabhūparisare saundaryamudrāṅkitaḥ prodyadbhiḥ phalapatrapuṣpanivahaiś cūtaḥ sa ekaḥ param / yaṃ vīkṣya smitavaktramudgatamahāsaṃtoṣamullāsita- sphārotkaṇṭhamakuṇṭhitakramamamī dhāvanti pānthavrajāḥ // 7870 etasmin vijane vane'tanutarucchannāvakāśe sukhaṃ tiṣṭhāmīti tava dviṣāmadhipatiryāvad vidhatte matim / tāvat tatra nipātitaṃ bhuvi bhavannāmāṅkasellāhataṃ dṛṣṭvā kesariṇaḥ karaṅkamasamatrāso muhurmurcchati // 7871 etasmin vipine mayā balavatā nājñāpitāḥ ke mṛgāḥ kasmai vā na phalaṃ vikīrṇamucitaṃ roṣasya toṣasya ca / so'haṃ mūṣakamadya bandhanaguṇacchedārthamabhyarthaye nāsthāṃ so'pi karoti dagdhahṛdayaṃ dvedhā na kiṃ bhidyate // 7872 etasmin vipule plavaṃgamakule jāto guṇairagraṇīr ekaḥ kvāpi kapiḥ sa ko'pi marutāṃ vandyo marunnandanaḥ / keliprāṅgaṇavāpikāvadabhavad yasyāmbhasāṃ bhartari drākkallolavikārakalpitajagatkampe'pi jhampārasaḥ // 7873 etasmin sarasi prasannapayasi prāṇatruṭattālunā kiṃkolāhalaḍambareṇa khalu re maṇḍūka mūkībhava / unmīlannayanāvalīdalacalallakṣmīraṇannūpura- vyāhāraprativādinaḥ pratidinaṃ preṣanti haṃsasvanāḥ // 7874 etasmin sahasā vasantasamaye prāṇeśa deśāntaraṃ gantuṃ tvaṃ yatase tathāpi na bhayaṃ tāpāt prapadye'dhunā / yasmāt kairavasārasaurabhamuṣā sākaṃ sarovāyunā cāndrī dikṣu vijṛmbhate rajaniṣu svacchā mayūkhacchaṭā // 7875 etasmin sutanu latāgṛhe'tiramyaṃ mālatyāḥ kusumamanācitaṃ pareṇa / ityuktvā mṛdukarapallavaṃ gṛhītvā mugdhākṣīṃ rahasi nināya ko'pi dhūrtaḥ // 7876 etasya kalāmekām amṛtamayūkhasya pārvatīramaṇaḥ / varṇāvalimiva vahati pratimāsaṃ ghaṭyamānasya // 7877 etasya jāṅgulika nārpaya mantradarpād āsye nijāṅgulimayaṃ khalu ko'pi sarpaḥ / atraiva yasya viṣameṇa viṣeṇa dagdhās te tvādṛśā nirasavaḥ patitāḥ sahasram // 7878 etasya rahasi vakṣasi sarasijapattreṇa tāḍitasyāpi / dayitasya vīkṣya hasitaṃ priyasakhi hasitaṃ mamāpyāsīt // 7879 etasya veśmani kalāvati hālikasya durddaivavaibhavavaśāt patitāsi tanvi / tadvārikumbhavahanāya karīṣakṛtyai cāturyamarjaya vaśīkaraṇāya bhartuḥ // 7880 etasya sāvanibhujaḥ kularājadhānī kāśī bhavottaraṇadharmatariḥ smarāreḥ / yāmāgatā duritapūritacetaso'pi pāpaṃ nirasya cirajaṃ virajībhavanti // 7881 etasyāṃ rativallabhakṣitipateḥ krīḍāsarasyāṃ śanaiḥ saṃśoṣaṃ nayatīha śaiśavavadhūs tāruṇyatigmadyutiḥ / antaḥsthāpi yathā yathā kucataṭī dhatte'ntarāyadvayaṃ laulyaṃ hanti tathā tathāvidhajale dṛkpīnamīnāvaliḥ // 7882 etasyāḥ karikumbhasaṃnibhakucaprāgbhārapṛṣṭhe luṭhad- guñjāgarbhagajendramauktikasaraśreṇīmanohāriṇi / dūrādetya taraṅga eṣa patito vegād vilīnaḥ kathaṃ ko vānyo'pi vilīyate na sarasaḥ sīmantinīsaṃgame // 7883 etasyāḥ stanapadmakorakayugaṃ yasyānanendoḥ sita- jyotsnābhirna bhajatyado mṛgadṛśaḥ śaṅke vikāsaṃ punaḥ / tasmiṃl locanapaṅkajaṃ vikasitaṃ bhrūbhṛṅgasaṃsevitaṃ svānte saṃśayamātanoti sutarāmetan mamaivāsakṛt // 7884 etasyāḥ stanabhārabhaṅguramuraḥ kīrṇā nitambasthalī madhyaṃ majjati nābhigartapatitaṃ nābhyañcalaṃ cumbati / dhairyaṃ dhehi manaḥkuraṅga purato romāvalī vāgurā etad bhrāntigatāgatavyasaninaḥ kiṃ vā vidheyaṃ vidhe // 7885 etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ snigdhenāpi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām / niḥśaktīkṛtacandanauṣadhividhāvasmiṃś camatkāriṇo lājasphoṭamamī sphuṭanti maṇayo viśve'pi hārasrajām // 7886 etasyonnatasarvakarmakṛtinas trailokyacūḍāmaṇeḥ śaṃbhubrahmapuraṃdaraprabhṛtayaḥ stutyai na śaktā yadi / devaḥ pannaganāyako bhagavatī vāṇī svayaṃ cej jaḍā saindaryasya nirūpaṇe vada kathaṃ śakto bhaven mānavaḥ // 7887 etāṃ navāmbudharakāntimudīkṣya veṇīm eṇīdṛśo yadi vadanti vadantu nāma / brūmo vayaṃ mukhasudhāṃśusudhābhilāṣād abhyāgatāṃ bhujaginīṃ maṇimudvahantīm // 7888 etāṃ paśya puraḥsthalīmiha kila krīḍākirāto haraḥ kodaṇḍena kirīṭinā sarabhasaṃ cūḍāntare tāḍitaḥ / ityākarṇya kathādbhutaṃ himanidhāvadrau subhadrāpater mandaṃ mandamakāri yena nijayordordaṇḍayormaṇḍanam // 7889 etāṃ vilokaya tanūdari tāmraparṇīm ambhonidhau vivṛtaśuktipuṭoddhṛtāni / yasyāḥ payāṃsi pariṇāhiṣu hāramūrtyā vāmabhruvāṃ pariṇamanti payodhareṣu // 7890 etāṃś chinadmi yadi tanmama jīvitena śaṇḍhasya kiṃ nu yadi santvatha gopateḥ kim / āse prasārya yadi tajjanatā hasanti bhārairguṇaiśca vṛṣaṇaiśca halā śramo me // 7891 etāṃs te bhramaraughanīlakuṭilān badhnāmi kiṃ kuntalān kiṃ nyasyāmi madhūkapāṇḍumadhure gaṇḍe'tra patrāvalīm / kiṃ cāsmin vyapanīya bandhanamidaṃ paṅkeruhāṇāṃ dalat- koṣaśrīmuṣi sarvacittahariṇasyāropayāmi stane // 7892 etāḥ karotpīḍitavāridhārā darpāt sakhībhirvadaneṣu siktāḥ / vakretarāgrairalakais taruṇyaś cūrṇāruṇān vārilavān vamanti // 7893 udbandhakeśaścyutapattralekho viśleṣimuktāphalapattraveṣṭaḥ / manojña eva pramadāmukhānām ambhovihārākulito'pi veṣaḥ // 7894 etāḥ kānapi maṇḍayanti puruṣān nānāvidhairbhūṣaṇair etāḥ kānapi vañcayanti ca janān mithyāvacobhiḥ punaḥ / etā vai ramayanti kānapi varān bhāvairmanojotkaṭaiḥ svānta bhrānta karoṣi kiṃ bata mudhā nārīṣu hārdaṃ hi tat // 7895 etāḥ paṅkilakūlarūḍhanaladastambakvaṇatkambavaḥ krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ / hṛllekhaṃ janayantyanūpasaritāmuttuṇḍagaṇḍūpado- tkīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ // 7896 etāḥ praphullakamalotpalavaktranetrā gopāṅganāḥ kanakacampakapuṣpagaurāḥ / nānāvirāgavasanā madhurapralāpāḥ krīḍanti vanyakusumākulakeśahastāḥ // 7897 etāḥ śārdūlahelādalitamṛgakulavyaktaraktābhiṣikta- kṣmāpīṭhāsvādalubdhasphuṭatarakalahasphāraph eraṇḍacaṇḍāḥ / vellannirmokavallīvalayanigaḍitānokahakroḍanīḍa- krīḍanniḥśūkaghūkavyatikaramukharā bhūmayo bhīṣayanti // 7898 etāḥ saṃprati garbhagauravabharād rājño'varodhāṅganāḥ kāntāreṣu palāyituṃ bata kathaṃ padbhyāṃ bhaveyuḥ kṣamāḥ / itthaṃ cetasi saṃvibhāvya sadayaṃ vaikuṇṭhakaṇṭhīrava tvannādāvalibhiḥ sakhībhiriva kiṃ tadgarbhapātaḥ kṛtaḥ // 7899 etāḥ satyavihīnā dhanalavalīnāḥ sukhakṣaṇādhīnāḥ / veśyā viśanti hṛdayaṃ mukhamadhurā nirvicārāṇām // 7900 etāḥ sutanu mukhaṃ te sakhyaḥ paśyanti hemakūṭagatāḥ / pratyāgataprasādaṃ candramivopaplavān muktam // 7901 etāḥsthānaparigraheṇa śivayoratyantakāntaśriyaḥ prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam / vyāvalgadbalavairivāraṇavarapratyagradantāhati- śvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ // 7902 etāḥ svārthaparā nāryaḥ kevalaṃ svasukhe ratāḥ / na tāsāṃ vallabho yasmāt svasuto'pi sukhaṃ vinā // 7903 etā guruśroṇipayodharatvād ātmānamudvoḍhumaśaknuvatyaḥ / gāḍhāṅgadairbāhubhirapsu bālāḥ kleśottaraṃ rāgavaśāt plavante // 7904 etādṛśe kaliyuge'pi śateṣu kaścij jātādaro jagati yaḥ śrutimārga eva / yat kiṃcidācaratu pātramasau stutīnāṃ ślāghyaṃ mitāpamapi kiṃ na marau saraścet // 7905 etāni kratupṛṣṭhavediviluṭhadviprāṇi vātapramī- cchannopāntatarūṇi paśya dadhate puṇyāśramāṇi śriyam / yānyutkṣipya manaḥ parāñcati paraṃ nārāyaṇārādhana- śraddhāmoditamekadaiva dhanikadvāre ca dāreṣu ca // 7906 etāni tāni navayauvanagarhitāni miṣṭānnapānaśayanāsanalālitāni / hārārdhahāramaṇimaṇḍitabhūṣaṇāni bhūmau patanti viluṭhanti kalevarāṇi // 7907 etāni tāni haranetraśikhiprabandha- dagdhasmaravraṇavināśarasāyanāni / keṣāṃ na vismayakarāṇi nitambinīnāṃ viśvapriyāṇi nayanārdhavilokitāni // 7908 etāni tānyāpatitāni kāle bhāgyakṣayān niṣphalamudyamāni / turaṅgamasyeva raṇe nivṛtte nīrājanākautukamaṅgalāni // 7909 etāni niḥsahatanorasamañjasāni śūnyaṃ manaḥ piśunayanti gatāgatāni / ete ca tīrataravaḥ prathayanti tāpam ālambitojjhitapariglapitaiḥ pravālaiḥ // 7910 etāni bāladhavala pravihāya kāmaṃ goṣṭhāṅgaṇe taralatarṇakaceṣṭitāni / skandhaṃ nidhehi dhuri pūrvadhurīṇamukto netavyatāmupagato'sti tavaiṣa bhāraḥ // 7911 etāni mama padyāni paṭhitvā yaḥ sabhāṃ gataḥ / sa sadā pūjyate rājñā saddharmo nṛgaṇairiva // 7912 etāni viṃśatipadāny ācariṣyati yo naraḥ / sa jeṣyati ripūn sarvān kalyāṇaśca bhaviṣyati // 7913 etā niṣiktarajatadravasaṃnikāśā dhārā javena patitā jaladodarebhyaḥ / vidyut pradīpaśikhayā kṣaṇanaṣṭadṛṣṭāś chinnā ivāmbarapaṭasya daśāḥ patanti // 7914 etāni sarvadā tasya na jāyante tataḥ param / strīsaṅgaṃ varjayed yatnād binduṃ rakṣet prayatnataḥ / āyuḥkṣayo bindunāśād asāmarthyaṃ ca jāyate // 7915 etān guṇāṃs tāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya / rājā yadā satkurute manuṣyaṃ sarvān guṇāneṣa guṇo'tibhāti // 7916 etānyanigṛhītāni vyāpādayitumapyalam / avidheyā ivādāntā hayāḥ pathi kusārathim // 7917 etānyavantīśvarapārijāta- jātāni tārāpatipāṇḍurāṇi / saṃpratyahaṃ paśyata digvadhūnāṃ yaśaḥprasūnānyavataṃsayāmi // 7918 etānyahāni kila cātakaśāvakena nītāni kaṇṭhakuharasthitajīvitena / tasyārthino jalada pūraya vāñchitāni mā bhūt tvadekaśaraṇasya bata pramādaḥ // 7919 etānyeva tu bandhāya sapta sūkṣmāṇi sarvadā / bhūrādīnāṃ virāgo'tra saṃbhaved yastu muktaye // 7920 etā yāḥ prekṣase lakṣmīś chattracāmaracañcalāḥ / svapna eṣa mahābuddhe dināni trīṇi pañca ca // 7921 etā rāvaṇajīmūtād bāṇadhārā viniḥsṛtāḥ / vibhānti rāmamāsādya vāridhārā vaṣaṃ yathā // 7922 etāvacchakyamasmābhir vaktuṃ tvaṃ guṇavāniti / ratnākarasya ratnaughaparicchede tu ke vayam // 7923 etāvaj janmasāphalyaṃ dehināmiha dehiṣu / prāṇairarthairdhiyā vācā śreya evācaret sadā // 7924 etāvaj janmasāphalyaṃ yadanāyattavṛttitā / ye parādhīnatāṃ yātās te vai jīvanti ke mṛtāḥ // 7925 etāvatā nanvanumeyaśobhi kāñcīguṇasthānamaninditāyāḥ / āropitaṃ yad giriśena paścād ananyanārīkamanīyamaṅkam // 7926 etāvataiva kāryeṇa manyadhvaṃ no kṛtārthatām / kartavyānāṃ parā kāṣṭhā nedānīṃ vidyate khalu // 7927 etāvat sarasi saroruhasya kṛtyaṃ bhittvāmbhaḥ sapadi bahirvinirgataṃ yat / saurabhyaṃ vikasanamindirānivāsas tat sarvaṃ dinakarakṛtyamāmananti // 7928 etāvadeva paryāptaṃ bhikṣorekāntaśāyinaḥ / na tasya mriyate kaścin mriyate so'sya kasyacit // 7929 etāvadeva hi phalaṃ paryāptaṃ jñānasattvayuktasya / yadyāpatsu na muhyati nābhyudaye vismito bhavati // 7930 etāvantaṃ samayamanayaḥ kesarotsaṅgaraṅgī hṛdbhṛṅgīnāṃ satatamaharas tvaṃ saraḥsaṃcareṣu / daivādasmin madhupa nipatan kānane ketakīnām etāṃ dīnāmanubhava daśāṃ kīlitaḥ kaṇṭakeṣu // 7931 etāvānavyayo dharmaḥ puṇyaślokairupāsitaḥ / yo bhūtaśokaharṣābhyām ātmā śocati hṛṣyati // 7932 etāvāneva puruṣaḥ kṛtaṃ yasmin na naśyati / yāvacca kuryādanyo'sya kuryād bahuguṇaṃ tataḥ // 7933 etāvāneva puruṣo yajjāyātmā prajeti ha / viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā // 7934 etāvāneva puruṣo yadamarṣī yadakṣamī / kṣamavān niramarṣaśca naiva strī na punaḥ punaḥ // 7935 etāś catuṣṭayakalā dvātriṃśat kramadhṛtāḥ samastā vā / saṃsāravañcakānāṃ vidyā vidyāvatāmeva // 7936 etāś candrodaye'sminnaviralamuśalotkṣepadolāyamāna- snigdhaśyāmāgrapīnastanakalasanamatkaṇṭhanālāgraramyāḥ / udvelladbāhuvallīpracalitavalayaśreṇayaḥ pāmarāṇāṃ gehinyo dīrghagītidhvanijanitasukhās taṇḍulān kaṇḍayanti // 7937 etāś caladvalayasaṃhatimekhalottha- jhaṃkāranūpuraravāhṛtarājahaṃsyaḥ / kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśākṣipātaiḥ // 7938 etāsu ketakilatāsu vikāsinīṣu saubhāgyamadbhutataraṃ bhavatī bibharti / yatkaṇṭakairvyathitamātmavapurna jānaṃs tvāmeva sevitumupakramate dvirephaḥ // 7939 etās tā divasāntabhāskaradṛśo dhāvanti paurāṅganāḥ skandhapraskhaladaṃśukāñcaladhṛtivyāsaṅgabaddhādarāḥ / prātaryātakṛṣīvalāgamabhiyā protplutya vartmacchido haṭṭakrītapadārthamūlyakalanavyagrāṅguligranthayaḥ // 7940 etās tā malayopakaṇṭhasaritāmeṇākṣi rodhobhuvaś cāpābhyāsaniketanaṃ bhagavataḥ preyo manojanmanaḥ / yāsu śyāmaniśāsu pītatamaso muktāmayīś candrikāḥ pīyante vivṛtordhvacañcu vicalatkaṇṭhaṃ cakorāṅganāḥ // 7941 etāstu nirghṛṇatvena nirdayatvena nityaśaḥ / viśeṣāj jāḍyakṛtyena dūṣayanti kulatrayam // 7942 etā hasanti ca rudanti ca kāryahetor viśvāsayanti ca paraṃ na ca viśvasanti / tasmān nareṇa kulaśīlasamanvitena nāryaḥ śmaśānaghaṭikā iva varjanīyāḥ // 7943 ete karburitātapās tata itaḥ saṃjāyamānāmbuda- cchedaiḥ saṃprati ketakīdalamiladdarbhātitheyodayāḥ / grāmāntodgataśālibījayavasāśleṣaprahṛṣyanmano- govāhāyatagītigarbhitadiśo ramyāḥ sakhe vāsarāḥ // 7944 ete kiṃ nanu satyameva taravaś cañcatprasūnotkarāḥ kiṃ vā kānanavāṭikeyamanaghāyasyāmamī kokilāḥ / citraṃ kutra tirohitā marudharā sā yatra me pattanaṃ nānānirjharavaibhavaṃ kuta idaṃ sadyaḥ samunmīlitam // 7945 ete kūrcakacāḥ sakaṅkaṇaraṇatkarṇāṭasīmantinī- hastākarṣaṇalālitāḥ pratidinaṃ prāptāḥ parāmunnatim / te'mī saṃprati pāpināpitakarabhrāmyatkṣuraprānana- kṣuṇṇāḥ kṣoṇitale patanti paritaḥ kḷptāparādhā iva // 7946 ete ketakadhūlidhūsararucaḥ śītadyuteraṃśavaḥ prāptāḥ saṃprati paścimasya jaladhestīraṃ jarājarjarāḥ / apyete vikasatsaroruhavanīdṛkpātasaṃbhāvitāḥ prācīrāgamudīrayanti taraṇes tāruṇyabhājaḥ karāḥ // 7947 ete ketakasūcisaurabhajuṣaḥ paurapragalbhāṅganā- vyālolālakavallarīvilulanavyājopabhuktānanāḥ / kiṃconnidrakadambakuḍmalakuṭīdhūlīluṭhatṣaṭpada- vyūhavyāhṛtihāriṇo virahiṇaḥ karṣanti varṣānilāḥ // 7948 ete'kṣṇorjanayanti kāmavirujaṃ sītāviyoge ghanā vātāḥ śīkariṇo'pi lakṣmaṇa dṛḍhaṃ saṃtāpayantyeva mām / itthaṃ vṛddhaparaṃparāpariṇatairyasmin vacobhirmunīn adyāpyunmanayanti kānanaśukāḥ so'yaṃ girirmālyavān // 7949 ete candraśilāsamuccayamayāś candrātapaprasphurat- sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ / yeṣāmunmadajāgarūkaśikhini prasthe namerusthitāḥ śyāmā meghagabhīragadgadagiraḥ krandanti koyaṣṭayaḥ // 7950 ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam / indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge // 7951 ete cānye ca bahavaḥ prayogāḥ pāradārikāḥ / deśe deśe pravartante rājabhiḥ saṃpravartitāḥ // 7952 na tvevaitān prayuñjīta rājā lokahite rataḥ / nigṛhītāriṣaḍvargas tathā vijayate mahīm // 7953 ete cānye ca bahavo doṣāḥ prādurbhavantyuta / nṛpatau mārdavopete harṣule ca yudhiṣṭhira // 7954 ete cāpīndratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakararucayaḥ keśavenopagūḍhāḥ / te dṛṣṭā pātrahastā jagati kṛpaṇavad bhaikṣacaryānuyātāḥ kaḥ śakto bhālapaṭṭe vidhikaralikhitāṃ karmarekhāṃ pramārṣṭum // 7955 ete cūtamahīruho'pyaviralairdhūmāyitāḥ ṣaṭpadair ete prajvalitāḥ sphuṭatkisalayodbhedairaśokadrumāḥ / ete kiṃśukaśākhino'pi malinairaṅgāritāḥ kuḍmalaiḥ kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ // 7956 ete jīrṇakulāyajālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ śākhākampavihastaduḥsthavihagānākampayantas tarūn / helāndolitanartitojjhitahatavyāghaṭṭitonmūlita- protkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ // 7957 ete te girikūṭasaṃghaṭaśilāsaṃghaṭṭaśīrṇāmbhasaḥ preṅkhaccāmaracārusīkarakaṇasmerā darīnirjharāḥ / yatpāteṣu nikuñjakuñjaramukhabhraśyanmṛṇālāṅkura- grāsodgranthitaṭaṃ raṭanti paritaḥ kaṇṭhīravā bhairavam // 7958 ete te divasā viyogiguravaḥ pūrollasatsindhavo vindhyaśyāmapayodanīlanabhaso nīpārjunāmodinaḥ / āsannaprasavālasāṃ sahacarīmālokya nīḍārthinīṃ cañcuprāntakiliñjasaṃcayaparaḥ kāko'pi yeṣvākulaḥ // 7959 ete te divasās ta eva taravas tāśca pragalbhastriyas tac caivāmravanaṃ sakokilarutaṃ seyaṃ sacandrā niśā / vātaḥ so'pi ca dakṣiṇo dhṛtiharaḥ so'yaṃ vasantānilo hā tāruṇya vinā tvayādya sakalaṃ pālālabhārāyate // 7960 ete te duratikramakramamiladdharmormimarmacchidaḥ kādambena rajobhareṇa kakubho rundhanti jañjhānilāḥ / gāḍhārambhaniruddhanīradaghaṭāsaṃghaṭṭ anīlībhavad- vyomakroḍakaṭāhapātukapayoveṇīkaṇagrāhiṇaḥ // 7961 ete te purato marusthalabhuvaḥ proccaṇḍadāvānala- jvālālīḍhakaṭhorasūrakiraṇapluṣṭacchadāḥ śākhinaḥ / tānetānavadhīrya khinnavapuṣo duḥśīlajhañjhānila- krīḍābhirna payoda gantumucitaṃ velābhiṣiktadrumān // 7962 ete te malayādrikandarajuṣastacchākhiśākhāvalī- līlātāṇḍavasaṃpradānaguravaścetobhuvo bāndhavāḥ / cūtonmattamadhuvratapraṇayinīhuṅkārajhaṅkāriṇo hā kaṣṭaṃ prasaranti pānthayuvatījīvadruho vāyavaḥ // 7963 ete tvadvadanānukārirucayo rākāsudhāṃśvādayo nītvā te smaraṇaṃ dahanti bata māmantaḥsphurantyās tava / tvaṃ svāminyasi tajjahīhi jahi vā nedaṃ punaḥ sāṃprataṃ yatsvaspardhibhireva mardayasi māmetairjaghanyaiḥ priye // 7964 ete daridraśiśavas tanujīrṇakanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ / sūryasphuratkarakarambitabhittideśa- lābhāya śītasamaye kalimācaranti // 7965 etena baddhabalinā saṃkocamavāpya vṛddhadehena / yātaṃ hariṇeva mayā dvitrāṇi padāni kṛcchreṇa // 7966 ete nartitamaulayo guṇagaṇaprastāvanābhirmaṇer jāyantāṃ vaṇijo vayaṃ tu kanaka tvatkīrtivaitālikāḥ / te cāmlānamukhena hanta bhavatā dāhacchidā vedanām aṅgīkṛtya narendraśekharasukhāsīnāḥ kriyante yataḥ // 7967 ete nīvāravaprāḥ pṛthukusumasamitpārvataḥ kandaro'yaṃ devīyaṃ jahnuputrī sikatilaśayitaḥ śāntaniḥśaṅkaraṅkaḥ / kāntāre darbhadūrvācayaśucini vacaḥ smārtamāvartayanti brahmāṇo durvipākagrahagahanatayā yāminījāgarūkāḥ // 7968 ete nūtanacūtakorakaghanagrāsātirekībhavat- kaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ / yeṣāmakṣinibhena bhānti bhagavadbhūteśanetrānala- jvālājālakarālitāsamaśarāṅgārasphuliṅ gā ime // 7969 etenotkṛttakaṇṭhapratisubhaṭanaṭārabdhanāṭyādbhutānāṃ kaṣṭaṃ draṣṭaiva nābhūd bhuvi samarasamālokilokāspade'pi / aśvairasvairavegaiḥ kṛtakhurakhuralīmaṅkṣuvikṣudyamāna- kṣmāpṛṣṭhottiṣṭhadandhaṃkaraṇaraṇa dhurāreṇudhārāndhakārāt // 7970 ete pañcadaśānarthā hyarthamūlā matā nṛṇām / tasmādanarthamarthākhyaṃ śreyo'rthī dūratas tyajet // 7971 bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā / ekāsnigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ // 7972 arthenālpīyasā hyete saṃrabdhā dīptamanyavaḥ / tyajantyāśuspṛdho ghnanti sahasotsṛjya sauhṛdam // 7973 ete pallipurandhrinirbharajalakrīḍāhṛtāmbhaḥkaṇa- kṣodakṣālitalagnapānthavanitāniḥśvāsatīvr ātapāḥ / vānti svairavihārakuñjarakaracchidrodarāghūrṇana- prārabdhoccamṛdaṅganādamukharās tāpīnikuñjānilāḥ // 7974 ete pallīparivṛḍhavadhūprauḍhakandarpakeli- kliśyatpīnastanaparisarasvedasaṃpadvipakṣāḥ / vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimarda- truṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ // 7975 ete pāṭīravāṭīnavaviṭapanaṭīlāsyaśik ṣātidakṣā dolākhelatpuraṃdhrīśramajalakaṇikājālapātiprat ānāḥ / saurabhyādāpatadbhirmadhukarapaṭalaiḥ pṛṣṭhato'nuprayātāḥ kāmāgneḥ sphāradhāyyāḥ pathikakulavadhūbaddhavairāḥ samīrāḥ // 7976 ete puraḥ surabhikomalahomadhūma- lekhānipītanavapallavaśoṇimānaḥ / puṇyāśramāḥ śrutisamohitasāmagīti- sākūtaniścalakuraṅgakulāḥ sphuranti // 7977 ete praśastataravo dantadhāvanakarmaṇi / kaṇṭakikṣīravṛkṣotthadvādaśāṅgulam avraṇam // 7978 ete bahuvidhāḥ śokā vilāparudite tathā / varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // 7979 ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ / līlonmūlitanartitapratihatavyāvartitaprerita- tyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ // 7980 ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayantyambudā marmāṇīva ca ghaṭṭayantyalamamī krūrāḥ kadambānilāḥ / itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svapnāyamāno hariḥ // 7981 ete vayaṃ tanudhanāḥ kṛpaṇeyamurvī dīnāḥ śataṃ mṛdu ca vistarayanti vācaḥ / tad bhrātaraḥ śakunipheravasārameyā ḍhaukadhvametadahaha sphuṭatu kṣaṇena // 7982 ete vayamamī dārāḥ kanyeyaṃ kulajīvitam / brūta yenātra vaḥ kāryam anāsthā bāhyavastuṣu // 7983 ete vaśyakaropāyā durjane niṣphalāḥ smṛtāḥ / tatsaṃnidhiṃ tyajet prājñaḥ śaktas taṃ daṇḍato jayet / chalabhūtais tu tadrūpair upāyairebhireva vā // 7984 ete vāmavilocanākucasakhaiḥ soḍhavyaśītārtayaḥ prāptāḥ paścimasaindhavasya marutaḥ premacchido vāsarāḥ / yatrāpāsya purāṇapaṅkajamayaṃ devaḥ saśṛṅgārabhūr ādatte navakundakuḍmalaśikhānirmāṇamanyad dhanuḥ // 7985 ete vārikaṇān kiranti puruṣān varṣanti nāmbhodharāḥ śailāḥ śādvalamudvamanti na vamantyete punarnāyakān / trailokye taravaḥ phalāni suvate naivārabhante janān dhātaḥ kātaramālapāmi kulaṭāhetos tvayā kiṃ kṛtam // 7986 ete vaiyākaraṇapaśavaḥ svīyamāyurvṛthaiva prājñaṃmanyāḥ śravaṇakaṭubhiḥ śabdajālaiḥ kṣipanti / śaśvatkāntādharamadhuratāvarṇanaṃ kurvatāṃ nas tvāśīrvādairiha sahṛdayāḥ pratyahaṃ vardhayante // 7987 ete vyomani śoṣayanti hariṇatrāsāc ciraṃ cīvare saṃdhyākarmavidhau kamaṇḍalumime paśyanti riktaṃ bhṛtam / bhikṣante ca phalānyamī karapuṭīpātreṇa cānokahān eṣāmarghavidhau ca saṃnidhigatāḥ puṣpyantyakāṇḍe latāḥ // 7988 ete śāradakaumudīkulabhuvaḥ kṣīrodadheḥ sodarāḥ śeṣāheḥ suhṛdo vinidrakumudaśreṇīmahaḥsrāviṇaḥ / śītāṃśoḥ sahapāṃśukhelanasakhāḥ svaḥsindhusaṃbandhinaḥ prāleyācalabandhavas tava guṇāḥ kairneha karṇārpitāḥ // 7989 eteṣāṃ navacakrāṇām ekaikaṃ dhyāyato muneḥ / siddhayo muktisahitāḥ karasthāḥ syurdine dine // 7990 eteṣāmanukūlo dakṣiṇadhṛṣṭau śaṭhaśceti / bhedacatuṣṭayameṣāṃ vadāmyudāharaṇamekaikam // 7991 eteṣu hā taruṇamārutadhūyamāna- dāvānalaiḥ kavaliteṣu mahīruheṣu / ambho na cej jalada muñcasi mā vimuñca vajraṃ punaḥ kṣipasi nirdaya kasya hetoḥ // 7992 ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ karṣyantyūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ / tāruṇyātiśayāgrapāmaravadhūsollāsahastagraha- bhrāmyatpīvarayantrakaghvanirasadgambhīragehodarāḥ // 7993 ete saṃprati vaimanasyamaniśaṃ niḥśaṅkamātanvate kāntārasthalapadminīparimalairānanditendindirāḥ / unmīlatsahakārakānanataṭīvācālapuṃskokila- dhvānākarṇanakāṃdiśīkapathikāvaskandino vāsarāḥ // 7994 ete samullasadbhāso rājante kundakorakāḥ / śītabhītā latākundam āśritā iva tārakāḥ // 7995 ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam / siddhārthānāmeṣāṃ sneho'pyaśrūṇi pātayati // 7996 ete hi kāmakalitāḥ parimalalīnālivalayahuṃkāraiḥ / sūcitadānāḥ kariṇo badhyante kṣipramabalābhiḥ // 7997 ete hi guṇāḥ paṅkaja santo'pi na te prakāśamāyānti / yal lakṣmīvasates tava madhupairupabhujyate kośaḥ // 7998 ete hi jīvāś cidbhāvā bhave bhāvanayā hitāḥ / brahmaṇaḥ kalitākārāḥ sahasrāyutakoṭiśaḥ // 7999 ete hi dehadāhād virahā iva duḥsahā bhiṣajaḥ / grīṣmadivasā ivogrā bahutṛṣṇāḥ śoṣayantyeva // 8000 ete hi vidyudguṇabaddhakakṣā gajā ivānyonyamabhidravantaḥ / śakrājñayā vāridharāḥ sadhārā gāṃ rūpyarajjveva samuddharanti // 8001 ete hi samupāsīnā vihagā jalacāriṇaḥ / nāvagāhanti salilam apragalbhā ivāhavabh // 8002 etaiḥ piṣṭatamālavarṇakanibhairāliptamambhodharaiḥ saṃsaktairupavījitaṃ surabhibhiḥ śītaiḥ pradoṣānilaiḥ / eṣāmbhodasamāgamapraṇayinī svacchandamabhyāgatā raktā kāntamivāmbaraṃ priyatamā vidyut samāliṅgati // 8003 etairārdratamālapatramalinairāpītasūryaṃ nabho valmīkāḥ śaratāḍitā iva gajāḥ sīdanti dhārāhatāḥ / vidyut kāñcanadīpikeva racitā prāsādasaṃcāriṇī jyotsnā durbalabhartṛkeva vanitā protsārya meghairhṛtā // 8004 etaireva yadā gajendramalinairādhmātalambodarair garjadbhiḥ sataḍidbalākaśabalairmeghaiḥ saśalyaṃ manaḥ / tat kiṃ proṣitabhartṛvadhyapaṭaho hā hā hṛtāśo bakaḥ prāvṛṭ prāvṛḍiti bravīti śaṭhadhīḥ kṣāraṃ kṣate prakṣipan // 8005 etairjahnusutājalairayamunābhinnairalagnāñjanair nārīṇāṃ nayanairakardamalavāliptairmṛṇālāṅkuraiḥ / hārairasphuradindranīlataralaiḥ kundairalīnālibhir velladbhirbhuvanaṃ vibhūṣitamidaṃ śītadyuteraṃśubhiḥ // 8006 etairjātaiḥ kimiha bahubhirbhogibhiḥ kiṃ tu manye mānyaḥ ko'pi prabhavati jagatyekaśeṣaḥ sa śeṣaḥ / yasmin gaurīpṛthukucataṭīkuṅkumasthāsakāṅke yena sthāṇorurasi rahito hāravallīvilāsaḥ // 8007 etairdakṣiṇagandhavāhavalanaiḥ śrīkhaṇḍa kiṃ saurabhaṃ brūmas te parito madhuvratayuvā yenāyamānīyate / mākandādapahṛtya paṅkajavanāduddhūya kundodarād udbhrāmyaddvipagaṇḍamaṇḍalatalādākṛṣya hṛṣyanmanāḥ // 8008 etairyadi susnigdhair valmīkaiḥ parivṛtās tatas toyam / hastais tribhiruttarataś caturbhirardhena ca narasya // 8009 etairyadyad samādiṣṭaṃ śubhaṃ vā yadi vāśubham / kartavyaṃ niyataṃ bhītair apramattairbubhūṣubhiḥ // 8010 etau dvau daśakaṇṭhakaṇṭhakadalīkāntārakānticchida u vaidehīkucakumbhakuṅkumarajaḥsāndrāruṇāṅkāṅkitau / lokatrāṇavidhānasādhusavanaprārambhayūpau bhujau deyāstāmuruvikramau raghupateḥ śreyāṃsi bhūyāṃsi vaḥ // 8011 enaṃ vihāya tulasīvipinopakaṇṭhaṃ gopyaḥ paratra nayanāmbujamīlanāni / kurvantu kiṃtu tulasīdalanīlabhāsaṃ kā vā mukundamanuvindatu līnamasmin // 8012 enasānena tiryak syād ityādiḥ kā vibhīṣikā / rājilo'pi hi rājeva svaiḥ sukhī sukhahetubhiḥ // 8013 enāmamandamakarandavinidrabindu- saṃdohadohadapadaṃ nalinīṃ vimucya / he mugdha ṣaṭpada nirarthakarāgabhāji jātaṃ manas tava japākusume kimatra // 8014 ebhirjitairjitaṃ sarvaṃ sarutena mahātmanā / smṛtvā vivarjayedetān ṣaḍdoṣāṃśca mahīpatiḥ // 8015 ebhirdinais tu śiṣyāya guruḥ śastrāṇi dāpayet / saṃtarpya dānahomābhyāṃ surān vedavidhānataḥ // 8016 ebhirnāśitayogāstu sakalā devayonayaḥ / upasargairmahāghorair āvartante punaḥ punaḥ // 8017 eraṇḍapattraśayanā janayantī svedamalaghujaghanataṭā / dhūlipuṭīva milantī smarajvaraṃ harati halikavadhūḥ // 8018 eraṇḍabījapratimam aṅgaṃ yasmin pratīyate / mahiṣākhyaḥ sa vai khaḍgo nīlameghasamacchaviḥ // 8019 eraṇḍabhiṇḍārkanalaiḥ prabhūtairapi saṃbhṛtaiḥ / dārukṛtyaṃ yathā nāsti tathā nājñaiḥ prayojanam // 8020 elākaraṇaḍhekībhir vartanyā ḍūmaḍena ca / lambharāsaikatālībhiḥ śuddhasūḍo'ṣṭabhiḥ smṛtaḥ // 8021 evaṃ kadācin narakaṃ svargaṃ yonyantarāṇyapi / prayānti jīvā mohena mohitā bhavasaṃkaṭe // 8022 evaṃ karaṇasāmarthyāt saṃyamyātmānamātmanā / nayāpanayavid rājā kurvīta hitamātmanaḥ // 8023 evaṃ kartuṃ va vaktuṃ ca yo jānāti chalapriyaḥ / sa karotu sa yātvevaṃ kartuṃ bhoktuṃ nijaṃ hitam // 8024 evaṃ kukarma sarvasya phalatyātmani sarvadā / yo yad vapati bījaṃ hi labhate so'pi tatphalam // 8025 tasmāt paraviruddheṣu notsahante mahāśayāḥ / etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // 8026 evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet / hrāsaṃ vyayasya ca prājñaḥ sādhayec ca viparyayam // 8027 evaṃgatasya mama sāṃpratametadarham atredamaupayikamitthamidaṃ ca sādhyam / asmin pramāṇamidamityapi boddhumamba śaktirna me bhuvanasākṣiṇi kiṃ karomi // 8028 evaṃ ca bhāṣate lokaś candanaṃ kila śītalam / putragātrasya saṃsparśaś candanādatiricyate // 8029 evaṃ cet sarasi svabhāvamahimā jāḍyaṃ kimetādṛśaṃ yasmādeva nisargataḥ saralatā kiṃ granthimattedṛśī / mūlaṃ cec śuci paṅkajaśrutiriyaṃ kasmād guṇā yadyamī kiṃ chidrāṇi sakhe mṛṇāla bhavatas tattvaṃ na manyāmahe // 8030 evaṃ ced vidhinā kṛto'syupakṛtau kasyāṃcidapyakṣamaḥ kāmaṃ mopakṛthās tatas tava maro vācyaṃ na dhīro bhava / kiṃ tvārān mṛgatṛṣṇayopajanayannambhomucāṃ vañcanāṃ premṇā karṣasi tarṣamūrchitadhiyo'pyanyānataḥ śocyase // 8031 evaṃ corānacorākhyān vaṇikkārukuśīlavān / bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt // 8032 evaṃ jaḍeṣu lokeṣu strīṣu mugdhāsu kā kathā / buddhihīnaprasādena jīvāmaḥ kevalaṃ vayam // 8033.1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca / na caiva saṃvegamupaiti lokaḥ pratyakṣato'pīdṛśamīkṣamāṇaḥ // 8033.2 evaṃjñātvā narendreṇa bhṛtyāḥ kāryā vicakṣaṇāḥ / kulīnāḥ śauryasaṃpannāḥ śaktā bhaktāḥ kramāgatāḥ // 8034 evaṃjñātvā mahābhāgāḥ puruṣeṇa vijānatā / divā tat karma kartavyaṃ yena rātrau sukhaṃ svapet // 8035 evaṃ duravadhāryaiva gatiś cittasya yoṣitām / savairasyāvicārasya nīcaikābhimukhasya ca // 8036 evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām / tuṣṭyaivācintitā eva svayamāyānti saṃpadaḥ // 8037 evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ / labhante nārthasaṃsiddhiṃ pūjyante tu subuddhayaḥ // 8038 evaṃ dravyaṃ dvipavanaṃ setubandhamathākarān / rakṣet pūrvakṛtān rājā navāṃścābhipravartayet // 8039 evaṃ nareśa vanitāhṛdaye kadācit kūṭād ṛte vasati satyakathālavo'pi / tat sārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ // 8040 evaṃ na śaknuvantīha yat tat kartumaśeṣataḥ / yathāśakti na tasyāṃśam api kurvantyabuddhayaḥ // 8041 evaṃ niścitamabhyeti śubhameva śubhātmanām / evaṃ cātikramo nāma kleśāya mahatāmapi // 8042 aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam / prāṇadānopakāro'pi kiṃ tāsāmanyaducyate // 8043 evaṃ nisargacapalā lalanā viveka- vairāgyadāyibahuduścaritaprabandhāḥ / sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā // 8044 evaṃ nihatya saṃgrāme duṣṭaśatruṃ madoddhatam / jayatūryaninādena harṣayan subhaṭān svakān // 8045 evaṃ nojjhati mūḍho'rthān yāvadarthaiḥ sa nojjhitaḥ // 8046 evaṃ paśuśca mūrkaśca nirvivekamatī samau // 8047 evaṃ putrāśca pautrāśca jñātayo bāndhavās tathā / teṣu sneho na kartavyo viprayogo hi tairdhruvam // 8048 evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ / yatprabhāveṇa nihataḥ śaśakenāpi kesarī // 8049 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane / sthāne prasādhane caiva sarvālaṅkārakeṣu ca // 8050 evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ / tat susattvo bhavet sattvahīnaṃ na vṛṇvate śriyaḥ // 8051 evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ // 8052 evaṃ bahūnapi ripūn samarapravṛttān dveṣākulānagaṇitasvaparasvarūpān / eko'pyananyasamapauruṣabhagnasāra- darpajvarāñ jayati saṃyugamūrdhni dhīraḥ // 8053 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā / jahi śatruṃ mahābāho kāmarūpaṃ durāsadam // 8054 evaṃ bruvanti loke'tra dhanināṃ purataḥsthitāḥ / kulīnā api pāpānāṃ dṛśyante dhanalipsayā / daridrasya manuṣyasya kṣitau rājyaṃ prakurvataḥ // 8055 evaṃ bhavati loke'smin deva sarvasya sarvadā / prākkarmopārjitaṃ jantoḥ sarvameva śubhāśubham // 8056 evaṃ bhavanti veśyāḥ svārthaikaratā vyapetasadbhāvāḥ / abhilaṣitaviṣayasiddheḥ kā hānis tadapi yuṣmākam // 8057 evaṃ manaḥ karmavaśaṃ prayuṅkte avidyayātmanyupadhīyamāne / prītirna yāvanmayi vāsudeve na mucyate dehayogena tāvat // 8058 evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham // 8059 evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā // 8060 evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya / tāsveva vivekabhṛtāṃ bhavati virāgas tu mokṣāya // 8061 evaṃ yathāha bhavatī mama sarvadoṣāḥ kaḥ svāminā kuvalayākṣi sahānubandhaḥ / eṣo'ñjalirviracitaḥ kuru nigrahaṃ me dāse'parādhavati ko'vasaraḥ kṣamāyāḥ // 8062 evaṃ lepatrayaṃ kuryāt saptame saptame'hani / tato janmāvadhi kacāḥ kṛṣṇāḥ syurbhramaraprabhāḥ // 8063 evaṃ lokaṃ paraṃ vidyān naśvaraṃ karmanirmitam / satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām // 8064 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet / tyajed bhrakuṭisaṃkocaṃ pūrvābhāṣī jagatsuhṛt // 8065 evaṃvādini devarṣau pārśve pituradhomukhī / līlākamalapatrāṇi gaṇayāmāsa pārvatī // 8066 evaṃ vicāraś cintā ca sāraṃ rājye'dhikaṃ nu kim // 8067 evaṃvidhān gajāñ jātyān vanādānīya pārthivaḥ / vinaye śiṣyavat kuryāt putravat paripālayet // 8068 evaṃvidhe bhāvi na veti citte niveśya kāryaṃ bhaṣaṇaṃ vimuñcet / saṃbhakṣya piṇḍaṃ sthiratāṃ gatasya ceṣṭādikaṃ tasya nirūpaṇīyam // 8069 evaṃ vilokyāsya guṇānanekān samastapāpārinirāsadakṣān / viśuddhabodhā na kadācanāpi jñānasya pūjāṃ mahatīṃ tyajanti // 8070 evaṃ viṣaprayogeṇa śatrūṇāṃ kṣudradhātakam / kṣīṇena kriyate yat tu viṣadaṇḍaḥ sa ucyate // 8071 evaṃ viṣahya vidhurasya vidherniyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ / guptāḥ svasattvavibhavena mahattamena kalyāṇamādadhati patyurathātmanaśca // 8072 evaṃvṛttasya rājñas tu śiloñchenāpi jīvataḥ / vistīryate yaśo loke tailabindurivāmbhasi // 8073 evaṃ vedhatrayaṃ kuryāc śaṅkhadundubhiniḥsvanaiḥ / tataḥ praṇamya gurave dhanurbāṇān nivedayet // 8074 evaṃ śramavidhiṃ kuryād yāvat siddhiḥ prajāyate / śrame siddhe ca varṣāsu naiva grāhyaṃ dhanuḥ kare // 8075 evaṃ saṃcintya manasā pretya karmaphalodayam / manovākkarmabhirnityaṃ śubhaṃ karma samācaret // 8076 evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ / na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ // 8077 evaṃ sarvaṃ vidhāyedam itikartavyamātmanaḥ / yuktaś caivāpramattaś ca parirakṣedimāḥ prajāḥ // 8078 evaṃ sarvajagad vilokya kalitaṃ durvāravīryātmanā nistriṃśena samastasattvasamitipradhvaṃsinā mṛtyunā / sadratnatrayaśātamārgaṇagaṇaṃ gṛhṇanti tacchittaye santaḥ śāntadhiyo jineśvaratapaḥ sāmrājyalakṣmīśritāḥ // 8079 evaṃ sarvajanānāṃ duḥkhakaraṃ jaṭharaśikhinamativiṣamam / saṃtoṣajalairamalaiḥ śamayanti yatīśvarā ye te // 8080 evaṃ sarvamidaṃ kṛtvā yan mayāsāditaṃ śubham / tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // 8081 evaṃ sarvamidaṃ rājā saṃmantrya saha mantribhiḥ / vyāyamyāplutya madhyāhne bhoktumantaḥpuraṃ vrajet // 8082 evaṃ sarvātmanā kāryā rakṣā yogavidāniśam / dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ // 8083 evaṃ sarveṣu bhūteṣu bhaktiravyabhicāriṇī / kartavyā paṇḍitairjñātvā sarvabhūtamayaṃ harim // 8084 evaṃ sādhāraṇaṃ deham avyaktaprabhavāpyayam / ko vidvānātmasātkṛtvā hanti jantūnṛte'sataḥ // 8085 evaṃ siddho bhaved yogī vañcayitvā vidhānataḥ / kālaṃ kalitasaṃsāraṃ pauruṣeṇādbhutena hi // 8086 evaṃ sthāpaya subhru bāhulatikāmevaṃ kuru sthānakaṃ nātyuccairnama kuñcayāgracaraṇau māṃ paśya tāvat kṣaṇam / evaṃ nartayataḥ svavaktramurajenāmbhodharadhvāninā śaṃbhorvaḥ paripāntu nartitalayacchedāhatās tālikāḥ // 8087 evaṃ svadoṣaḥ prakaṭo'py ajñairdeva na budhyate // 8088 evaṃ svabhāvaṃ jñātvāsāṃ prajāpatinisargajam / paramaṃ yatnamātiṣṭhet puruṣo rakṣaṇaṃ prati // 8089 evaṃ hi kurute deva yoṣidīrṣyāniyantritā // 8090 śikṣayatyanyapuruṣā'saṃgamīrṣyaiva hi striyaḥ / tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā // 8091 rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā / puruṣeṇecchatā kṣemam ......... // 8092 evamajñātahṛdayā mūrkhāḥ kṛtvā viparyayam / ghnanti svārthaṃ parārthaṃ ca tādṛg dadati co'ttaram // 8093 evamanekavidhaṃ vidadhāti yo jananārṇavapātanimittam / ceṣṭitamaṅgajabāṇavibhinno neha sukhī na paratra sukhī saḥ // 8094 evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham / tasmāt tan nyāyyayā kuryād bakenāheḥ kṛtaṃ yathā // 8095 evamanyonyasaṃcāraṃ ṣaḍguṇyaṃ yo'nupaśyati / sa buddhinigalair baddhair iṣṭaṃ krīḍati pārthivaiḥ // 8096 evamapāstamatiḥ kramato'tra puṣpadhanurdharavegavidhūtaḥ / kiṃ na jano labhate jananindyo duḥkhamasahyamanantamavācyam // 8097 evamabhyāhate loke kālenābhinipīḍite / sumahad dhairyamālambya mano mokṣe niveśayet // 8098 evamalpaśruto mantrī kalyāṇābhijano'pyuta / dharmārthakāmasaṃyuktaṃ nālaṃ mantraṃ parīkṣitum // 8099 evamācārato dṛṣṭvā dharmasya munayo gatim / sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param // 8100 evamāptavacanāt sa pauruṣaṃ kākapakṣakadhare'pi rāghave / śraddadhe tridaśagopamātrake dāhaśaktimiva kṛṣṇavartmani // 8101 evamāli nigṛhītasādhvasaṃ śaṃkaro rahasi sevyatāmiti / sā sakhībhirupadiṣṭamākulā nāsmarat pramukhavartini priye // 8102 evamāśramaviruddhavṛttinā saṃyamaḥ kimiti janmatas tvayā / sattvasaṃśrayasukho'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ // 8103 evamuttamajanmānas tiryañco'pyāpadi priye / prabhuṃ nojjhanti mitraṃ vā tārayanti tataḥ punaḥ // 8104 hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam / kadācidapi sattvaṃ vā sneho vā cañcalātmanām // 8105 evamupacīyamānaṃ stokaṃ stokaṃ vicinvataḥ puṇyam / saṃpadyate viśālaṃ śrutimapyevaṃ tapo'pyevam // 8106 evameva kriyāyuktā sarvasaubhāgyadāyinī / yasyaiṣā ca bhaved bhāryā devendro'sau na mānuṣaḥ // 8107 evameva nahi jīvyate khalāt tatra kā nṛpativallabhe kathā / pūrvameva hi suduḥsaho'nalaḥ kiṃ punaḥ prabalavāyuneritaḥ // 8108 evameva manuṣyeṣu teṣu pūrvāpakāriṣu / viśvāso nopagantavyo nadī gatajalā yathā // 8109 evameva hi yo'śvatthaṃ ropayed vidhinā naraḥ / yatra kutrāpi vā sthāne gacchet sa bhavanaṃ hareḥ // 8110 eṣa eva manastāpaḥ paṅke magnasya dantinaḥ / patate yat samuddhartuṃ jñātayo nibhṛtasmitāḥ // 8111 eṣa krīḍāntatāmyatkusumapuravadhūvaktrasaurabhyabandhur mugdhaṃ nidrājaḍānāṃ rasitamanusarodrāghayan sārasānām / āvātyaṅgānukūlaś calitavicakilaśreṇigandhānudhāvad- rolambodghuṣyamāṇasmarajayabirudāḍambaro mātariśvā // 8112 eṣa kṣubhnāti paṅkaṃ dalati kamalinīmatti gundrāprarohān ārān mustāsthalāni sthapuṭayati jalānyutkasetūni yāti / prāptaḥ prāptaḥ praviṣṭo vanagahanamayaṃ yāti yātīti sainyaiḥ paścādanviṣyamāṇaḥ praviśati viṣamān kānanāntān varāhaḥ // 8113 eṣa gajo'drimastakatale kalabhaparivṛtaḥ krīḍati vṛkṣagulmagahane kusumabharanate / megharavaṃ niśamya muditaḥ pavanajavasamaḥ sundari vaṃśapatrapatitaṃ punarapi kurute // 8114 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī / sādhvasādupagataprakampayā kanyayeva navadīkṣayā varaḥ // 8115 eṣa tūḍḍamaravīciḍambaraḥ kṣobhamātramagamat payonidhiḥ / vibhramais tadudayakramocitair ullalāsa lalanāsu manmathaḥ // 8116.1 eṣa durniyatidaṇḍacaṇḍima- prerito bata ravirgatacchaviḥ / sthāsyati svayamadhaḥpatan kiyat- kālamambaravilambibhiḥ karaiḥ // 8116.2 eṣa dharmastu suśroṇi piturmātuśca vaśyatā / ataścājñāṃ vyatikramya nāhaṃ jīvitumutsahe // 8117 eṣa dharmo mayākhyāto nārīṇāṃ paramā gatiḥ / yā nārī kurute cānyat sā yāti narakaṃ dhruvam // 8118 eṣa bakaḥ sahasaiva vipannaḥ śāṭhyamaho kva nu tad gatamasya / sādhu kṛtāntaka kaścidapi tvāṃ vañcayituṃ na kuto'pi samarthaḥ // 8119 eṣa brahmā saroje rajanikarakalāśekharaḥ śaṃkaro'yaṃ dorbhirdaityāntako'sau sadhanurasigadācakracihnaiś caturbhiḥ / eṣo'pyairāvatasthas tridaśapatiramī devi devās tathānye nṛtyanti vyomni caitāś calacaraṇaraṇannūpurā divyanāryaḥ // 8120 eṣa bho nirmalajyotsno rāhuṇā grasyate śaśī / jalaṃ kūlāvapātena prasannaṃ kaluṣāyate // 8121 eṣa ravis tejasvī khadyoto'pyeṣa hanta tejasvī / eṣa rasālaḥ śākhī śākhī śākhoṭako'pyeṣaḥ // 8122 eṣa rājñāṃ paro dharmo hyārtānāmārtinigrahaḥ // 8123 eṣa vandhyāsuto yāti khapuṣpakṛtaśekharaḥ / mṛgatṛṣṇāmbhasi snātaḥ śaśaśṛṅgadhanurdharaḥ // 8124 eṣa viśeṣaḥ spaṣṭo vahneśca tvatpratāpavahneśca / aṅkurati tena dagdhaṃ dagdhasyānena nodbhavo bhūyaḥ // 8125 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ / hīyamānamaharatyayātapaṃ pīvaroru pibatīva barhiṇaḥ // 8126 eṣa ṣaṭpadayuvā madāyataḥ kunda yāpayati yāminīs tvayi / durvahā tadapi nāpacīyate padminīvirahavedanā hṛdi // 8127 eṣa sāndratimire gaganānte vāriṇīva maline yamunāyāḥ / bhāti pakṣapuṭagopitacañcū rājahaṃsa iva śītamayūkhaḥ // 8128 eṣa sūryāṃśusaṃtapto mṛgaḥ kutarumāśritaḥ / sādhurbhāgyaparikṣīṇo nīcaṃ prāpyeva sīdati // 8129 eṣa svabhāvo nārīṇām anubhūya purā sukham / alpāmapyāpadaṃ prāpya duṣyanti prajahatyapi // 8130 eṣa svargataraṅgiṇījalamiladdigdantidantadyutir bhraśyadrājatakumbhavibhramadharaḥ śītāṃśurabhyudyataḥ / haṃsīyatyamalāmbujīyati lasaḍḍiṇḍīrapiṇḍīyati sphārasphāṭikakuṇḍalīyati diśāmānandakandīyati // 8131 eṣa hi prathamo dharmaḥ kṣatriyasyābhiṣecanam / yena śakyaṃ mahāprājña prajānāṃ paripālanam // 8132 eṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ bhadraṃ bhadra kalindaśailatanayātīre latāśākhinām / vicchinne smaratalpakalpanavidhicchedāya yoge'dhunā te jāne jaraṭhībhavanti vilasannīlatviṣaḥ pallavaiḥ // 8133 eṣāṃ pallavamaṃśukāni kusumaṃ muktāḥ phalaṃ vidrumaṃ vaiḍūryaṃ dalamaṅkuro maratakaṃ haimaṃ ca śākhāśatam / ete ke jagatīruho vanajuṣāpyajñātapūrvā mayā prāyaḥ sāramamī divo viṭapinaḥ kiṃ tairmamānyo bharaḥ // 8134 eṣā kā jaghanasthalī sulalitā pronmattakāmādhikā bhrūbhaṅgaṃ kuṭilaṃ tvanaṅgadhanuṣaḥ prakhyaṃ prabhācandravat / rākācandrakapolapaṅkajamukhī kṣāmodarī sundarī veṇīdaṇḍamidaṃ vibhāti tulitaṃ velladbhujaṃ gacchati // 8135 eṣā kā navayauvanā śaśimukhī kāntā patho gacchati nidrāvyākulitā vighūrṇanayanā saṃpakvabimbādharā / keśairvyākulitā nakhairvidalitā dantaiśca khaṇḍīkṛtā kenedaṃ ratirākṣasena ramitā śārdūlavikrīḍitā // 8136 eṣā kāntā vrajati lalitaṃ vepamānā gulmacchannaṃ vanamurunagaiḥ saṃpraviddham / hā hā kaṣṭaṃ kimidamiti no vedmi mūḍho vyaktaṃ krodhaccharabhalalitaṃ kartukāmā // 8137 eṣā kā paripūrṇacandravadanā gaurīmṛgā kṣobhinī līlāmattagajendrahaṃsagamanā ......... / niḥśvāsādharagandhaśītalamukhī vācā mṛdūllāsinī sa ślāghyaḥ puruṣas sa jīvati varo yasya priyā hīdṛśī // 8138 eṣā kā prastutāṅgī pracalitanayanā haṃsalīlā vrajantī dvau hastau kuṅkumārdrau kanakaviracitā ........ / .. ūṃgāṃgegatā sā bahukusumayutā baddhavīṇā hasantī tāmbūlaṃ vāmahaste madanavaśagatā gūhya śālāṃ praviṣṭā // 8139 eṣā kā bhuktamuktā pracalitanayanā svedalagnāṅgavastrā pratyūṣe yāti bālā mṛga iva cakitā sarvataḥ śaṅkayantī / kenedaṃ vaktrapadmaṃ sphuradadhararasaṃ ṣaṭpadenaiva pītaṃ svargaḥ kenādya bhukto haranayanahato manmathaḥ kasya tuṣṭaḥ // 8140 eṣā kā ratihāvabhāvavilasaccandrānanaṃ bibhratī gātraṃ campakadāmagaurasadṛśaṃ pīnastanālambitā / padbhyāṃ saṃcarati pragalbhahariṇī saṃlīlayā svecchayā kiṃ caiṣā gaganāṅganā bhuvitale saṃpāditā brahmaṇā // 8141 eṣā kā stanapīnabhārakaṭhinā madhye daridrāvatī vibhrāntā hariṇī vilolanayanā saṃtrastayūthodgatā / aṃtaḥsvedagajendragaṇḍagalitā saṃlīlayā gacchati dṛṣṭvā rūpamidaṃ priyāṅgagahanaṃ vṛddho'pi kāmāyate // 8142 eṣā kusumaniṣaṇṇā tṛṣitāpi satī bhavantamanuraktā / pratipālayati madhukarī na khalu madhu vinā tvayā pibati // 8143 eṣāgataiva nibirīsanitambabimba- bhāreṇa pakṣmaladṛśaḥ kriyate tu vighnaḥ / yāntyā itīva dayitāntikameṇadṛṣṭer agre jagāma gadituṃ laghucittavṛttiḥ // 8144 eṣā jigīṣati pṛthustabakā latā tvāṃ paryāptapīnanibiḍastanabhārakhinnām / asyāḥ priye vicinumaḥ stabakāṃs tathānyāḥ kartuṃ yathā na hi kadāpi latāḥ smareyuḥ // 8145 eṣā te hara kā sugātri katamā mūrdhni sthitā kiṃ jaṭā haṃsaḥ kiṃ bhajate jaṭāṃ nahi śaśī candro jalaṃ sevate / mugdhe bhūtiriyaṃ kuto'tra salilaṃ bhūtis taraṅgāyate itthaṃ yo vinigūhate tripathagāṃ pāyāt sa vaḥ śaṃkaraḥ // 8146 eṣā doṣā yathārthā priyatama bhavato hanta jātā viyoge strīhatyāpātakīti prathitimupagate lāñchanīti trilokyām / naivaṃ bhūyo'parādhaṃ bata dayita kadāpyācariṣyāmi satyaṃ tvattyaktāṃ māṃ sutigmairmanasijaśamanaḥ sāyakairhantumutkaḥ // 8147 eṣā dharmapatākinī taṭasudhāsevāvasannākinī śuṣyatpātakinī bhagīrathatapaḥsāphalyahevākinī / premārūḍhapinākinī girisutāsyākekarālokinī pāpāḍambaraḍākinī tribhuvanānandāya mandākinī // 8148 eṣā puṣkariṇī marāla malinaiś channā kuvīthījalair yasyāmajñatayā vidherakṛpayā ced vastumākāṅkṣase / viśrambho bakamaṇḍaleṣu vinayo bhekeṣu saṃbandhitā rātryandheṣu vidhīyatāṃ kṛpaṇatā koyaṣṭikaśreṇiṣu // 8149 eṣā pravāsaṃ kathamapyatītya yātā punaḥ saṃśayamanyathaiva / ko nāma pākābhimukhasya jantor dvārāṇi daivasya pidhātumīṣṭe // 8150 eṣā phullakadambanīpasurabhau kāle ghanodbhāsite kāntasyālayamāgatā samadanā hṛṣṭā jalārdrālakā / vidyudvāridagarjitaiḥ sacakitā tvaddarśanākāṅkṣiṇī pādau nūpuralagnakardamadharau prakṣālayantī sthitā // 8151 eṣā bhaviṣyati vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā / yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇas taruṇaṃ hinasti // 8152 eṣā mano me prasabhaṃ śarīrāt pituḥ padaṃ madhyamamutpatantī / surāṅganā karṣati khaṇḍitāgrāt sūtraṃ mṛṇālādiva rājahaṃsī // 8153 eṣā raṅgapraveśena kalānāṃ caiva śikṣayā / svarāntareṇa dakṣā hi vyāhartuṃ tanna mucyatām // 8154 eṣā latā yadi vilāsavatī kathaṃ syād vidyullatā yadi kathaṃ bhavitā dharaṇyām / vastuṃ manojanṛpaternagarī garīyo- vakṣojadurgaviṣamā kimakāri dhātrā // 8155 eṣā vrajantī lalitaṃ smayantī sakhījanaiḥ sārdhamatipragalbhā / surīva nityaṃ suratāsukhāptā vibhāti bhūmīdharapāṭhakastrī // 8156 eṣā sā vindhyamadhyasthalavipulaśilotsaṅgaraṅgattaraṅgā saṃbhogaśrāntatīrāśrayaśabaravadhūśarma dā narmadā ca / yasyāḥ sāndradrumālīlalitatalamilatsundarīsaṃniruddhaiḥ siddhaiḥ sevyanta ete mṛgamṛditadalatkandalāḥ kūlakacchāḥ // 8157 eṣāsi vayaso darpāt kulaputrānusāriṇī / keśeṣu kusumāḍhyeṣu sevitavyeṣu karṣitā // 8158 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana / samasthamanurajyante viṣamasthaṃ tyajanti ca // 8159 eṣā hi me raṇagatasya dṛḍhā pratijñā drakṣyanti yanna ripavo jaghanaṃ hayānām / yuddheṣu bhāgyacapaleṣu na me pratijñā daivaṃ yadicchati jayaṃ ca parājayaṃ ca // 8160 eṣu sparśo varastrīṇāṃ svāntahārī munerapi / ato'pramattaḥ seveta viṣayāṃs tu yathocitān // 8161 eṣaiva kācana vinidrasaroruhākṣī kāmasya kāpi dayitā tanujānujā vā / yaḥ paśyati kṣaṇamimāṃ kathamanyathāsau kāmas tamastakaruṇaṃ taruṇaṃ nihanti // 8162 eṣaiva mahatī lajjā sadācārasya bhūpateḥ / yadakālabhavo mṛtyus tasya saṃspṛśati prajāḥ // 8163 eṣaiva yoṣitāṃ dhanyā śīlaṃ ca labhate sukham / divā pativratā bhūyo naktaṃ ca kulaṭā yataḥ // 8164 eṣo'gnihotrīti bibharti gāstā vikrīya dugdhaṃ salilaṃ juhoti / khyāto'sti lokeṣvṛtukālagāmī rajasvalāṃ yāti divāpi veśyām // 8165 eṣojjaṭasya bhavato gṛhiṇī tvaparṇā sthāṇuḥ svayaṃ tava ca sūnurasau viśākhaḥ / tvattaḥ phalaṃ ka iha vāñchati vāmadeva janmakṣayaḥ paramasau tava darśanena // 8166 eṣottuṅgataraṅgalaṅghitataṭotsaṅgā pataṅgātmajā pūrṇeyaṃ tarirambubhirna hi hareḥ śaṅkā kalaṅkādapi / kāṭhinyaṃ bhaja nādya sundari vayaṃ rādhe prasādena te jīvāmaḥ sphuṭamātarīkuru giridroṇīvinodotsavam // 8167 eṣo'mbudaniḥsvanatulyaravaḥ kṣībaḥ skhalamānavilambagatiḥ / śrutvā ghanagarjitamadritaṭe vṛkṣān prati moṭayati dviradaḥ // 8168 eṣo'hamadritanayāmukhapadmajanmā prāptaḥ surāsuramanorathadūravartī / svapne'niruddhaghaṭanādhigatābhirūpa- lakṣmīphalāmasurarājasutāṃ vidhāya // 8169 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ / teṣāṃ vai samavetānām api kaścid gayāṃ vrajet // 8170 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet / yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // 8171 eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet / yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ // 8172 eṣyati mā punarayamiti gamane yadamaṅgalaṃ mayākāri / adhunā tadeva kāraṇam avasthitau dagdhagehapateḥ // 8173 eṣyanti yāvad gaṇanād digantān nṛpāḥ smarārtāḥ śaraṇe praveṣṭum / ime padābje vidhināpi sṛṣṭās tāvatya ekāṅgulayo'tra lekhāḥ // 8174 eṣyantyavaśyamadhunā hṛdayādhināthā mugdhā mudhā kuruta mā vividhaṃ vilāpam / itthaṃ śaśaṃsuriva garjitakaitavena pāthodharāḥ pathikapaṅkajalocanābhyaḥ // 8175 ehi gaccha patottiṣṭha vada maunaṃ samācara / iti vitrastasāraṅganetrayā ko na vañcitaḥ // 8176 ehi gaccha patottiṣṭha vada maunaṃ samācara / evamāśāgrahagrastaiḥ krīḍanti dhanino'rthibhiḥ // 8177 ehi tatra cinuvaḥ sukausumaṃ kau sumañjusumanastaruśriyām / ekikāmiti tatāna māninīm āninīya kapaṭād rahaḥ kṣaṇam // 8178 ehi viśvātmane vatse bhikṣā tvaṃ parikalpitā / arthino munayaḥ prāptaṃ gṛhamedhiphalaṃ mayā // 8179 ehi he ramaṇi paśya kautukaṃ dhūlidhūsaratanuṃ digambaram / sāpi tadvadanapaṅkajaṃ papau bhrātaruktamapi kiṃ na bughyate // 8180 ehyāgaccha samāviśāsanamidaṃ kasmāc cirād dṛśyase kā vārtteti sudurbalo'si kuśalaṃ prīto'smi te darśanāt / evaṃ ye samupāgatān praṇayinaḥ pratyālapantyādarāt teṣāṃ yuktamaśaṅkitena manasā harmyāṇi gantuṃ sadā // 8181 ehyāliṅga tvarayati mano durbalā vāsaraśrīr āśliṣṭāsi kṣapaya rajanīmekikā cakravāki / nānyāsakto na khalu kupito nānurāgacyuto vā daivādhīnaḥ sapadi bhavatīmasvatantras tyajāmi // 8182 ehyehi kva gatāsi maithili mṛgaḥ prāpto mayā kāñcanīm etasya tvacamuccarāmi kucayorvinyasya varṇāṃśukam / matsaubhāgyabubhutsayāpi vipineṣvekākinī mā sma bhūr vidviṣṭā mayi saṃcaranti sarale māyāvino rākṣasāḥ // 8183 ehyehi vatsa raghunandana rāmabhadra cumbāmi mūrdhani cirāya pariṣvaje tvām / āropya vā hṛdi divāniśamudvahāmi vande'thavā caraṇapuṣkarakadvayaṃ te // 8184 ehyehīti śikhaṇḍināṃ paṭutaraṃ kekābhirākranditaḥ proḍḍīyeva balākayā sarabhasaṃ sotkaṇṭhamāliṅgitaḥ / haṃsairujjhitapaṅkajairatitarāṃ sodvegamudvīkṣitaḥ kurvannañjanamecakā iva diśo meghaḥ samuttiṣṭhati // 8185 aikaguṇyamanīhāyām abhāvaḥ karmaṇāṃ phalam / atha dvaiguṇyamīhāyāṃ phalaṃ bhavati vā na vā // 8186 aikamatyamupāgamya śāstradṛṣṭena cakṣuṣā / mantriṇo yatra niratās tamāhurmantramuttamam // 8187 bahvyo'pi matayo gatvā mantriṇāmarthanirṇaye / punaryatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ // 8188 anyo'nyaṃ matimāsthāya yatra saṃpratibhāṣyate / na caikamatye śreyo'sti mantraḥ so'dhama ucyate // 8189 aiṇaṃ carma palāśaveśma purato dṛṣṭvaiva kṛṣṇājinaṃ bhikṣārthī kṣudhitas tapovanadhiyā kiṃ dhārmika bhrāmyasi / enāṃ bhillapurīmavaihi surabhīśṛṅgeṇa yatra sthitaiḥ pīyante vanavahnidagdhamahiṣīmāṃsopadaṃśaṃ surāḥ // 8190 aindavādarciṣaḥ kāmī śiśiraṃ havyavāhanam / abalāvirahakleśavihvalo gaṇayatyayam // 8191 aindavī vahati nāḍikā yadā svecchayā praviśati prabhañjanaḥ / potakī vrajati dakṣiṇā yadā syāt tadā sakalamīpsitaṃ phalam // 8192 aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham / prasādayantī sakalaṅkaminduṃ tāpaṃ raverapyadhikaṃ cakāra // 8193 aindriḥ kila nakhais tasyā vidadāra stanau dvijaḥ / priyopabhogacihneṣu paurobhāgyamivācaran // 8194 aindryāṃ digavalokita- sūryābhimukho gṛhe gṛhiṇaḥ / rājabhayaṃ caurabhayaṃ vadhakalahaḥ paśubhayaṃ ca syāt // 8195 airāvaṇanti kariṇaḥ phaṇino'pyaśeṣāḥ śeṣanti hanta vihagā api haṃsitāraḥ / nīlotpalāni kumudanti ca sarvaśailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ // 8196 airāvaṇānanamadāmbukaṇāvapāta- saṃsaktatāmarasareṇupiśaṅgitāṅgaḥ / caṇḍānilāhatatuṣāraviśīrṇapakṣaḥ kṣīṇaḥ kṣitau madhukaro vivaśo'tra śete // 8197 airāvaṇe suravadhūparigīyamāna- yuṣmadyaśaḥśravaṇaniścalakarṇatāle / nirvighnamāpibati bhṛṅgakulaṃ madāmbhaḥ kalyāṇamāvahati kasya na ceṣṭitaṃ te // 8198 aiśānyāṃ patanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ / harṣapuṣṭikarāścaiva siddhidāḥ śastrakarmaṇi // 8199 aiśānyāṃ saṃprāptir ghṛtapūrṇānāṃ bhavedanaḍuhaśca / evaṃ phalaṃ gṛhapater gṛhapṛṣṭhasamāśrite bhavati // 8200 aiśvaryaṃ nahuṣasya śaṃbhuviṣayaśraddhā daśāsyasya sā śauryaṃ śrīraghunāyakasya sahajaṃ gāmbhīryamambhonidheḥ / dātṛtvaṃ balikarṇayoriha jagatyekatra cet syāt tadā śrīvīrakṣitipālamaulinṛpateḥ sāmyaṃ kathaṃcid bhavet // 8201 aiśvaryatimiraṃ cakṣuḥ paśyaccāpi na paśyati / paścād vimalatāṃ yāti dāridryagulikāñjanaiḥ // 8202 aiśvaryadhanaratnānāṃ pratyamitre'pi tiṣṭhatām / dṛṣṭā hi punarāvṛttir jīvatāmiti naḥ śrutam // 8203 aiśvaryamattaḥ pāpiṣṭho madhupānamadādapi / aiśvaryamadamattānāṃ gatirūrdhvā na vidyate // 8204 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ / eśvaryamadamatto hi nāpatitvā vibudhyate // 8205 aiśvaryamadamattāṃśca mattān madyamadena ca / apramattāḥ śaṭhāḥ śūrā vikrāntāḥ paryupāsate // 8206 aiśvaryamadamattānāṃ kṣudhitānāṃ ca kāminām / ahaṃkāravimūḍhānāṃ viveko naiva jāyate // 8207 aiśvaryamadhruvaṃ prāpya dhruvadharme matiṃ kuru / kṣaṇādeva vināśinyaḥ sampado'pyātmanā saha // 8208 aiśvaryamalpametya prāyeṇa hi durjano bhavati mānī / sumahatprāpyaiśvaryaṃ praśamaṃ pratipadyate sujanaḥ // 8209.1 aiśvaryamavyāhatamāvahantu herambapādāmbujapāṃsavo naḥ / ye nirvahanti śrutisundarīṇāṃ sīmantasindūraparāgalakṣmīm // 8209.2 aiśvaryamīrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekatā / ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // 8210 aiśvaryavanto'pi hi nirdhanās te vyarthaśramā jīvitamātrasārāḥ / kṛtā na lobhopahṛtātmabhiryaiḥ suhṛtsvayaṃgrāhavibhūṣaṇā śrīḥ // 8211 aiśvaryasya parā kāṣṭhā yatra nityaṃ vibhāvyate / dhanadaḥ sa na keṣāṃ syāt spṛhaṇīyaguṇodayaḥ // 8212 aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo jñānasyopaśamaḥ śamasya vinayo vittasya pātre vyayaḥ / akrodhas tapasaḥ kṣamā prabhaviturdharmasya nirvyājatā sarveṣāmapi sarvakāraṇamidaṃ śīlaṃ paraṃ bhūṣaṇam // 8213 aiśvaryāt saha saṃbandhaṃ na kuryāc ca kadācana / gate ca gauravaṃ nāsti āgate ca dhanakṣayaḥ // 8214 aiśvaryādanapetamīśvaramayaṃ loko'rthataḥ sevate taṃ gacchantyanu ye vipattiṣu punas te tatpratiṣṭhāśayā / bharturye pralaye'pi pūrvasukṛtāsaṅgena niḥsaṅgayā bhaktyā kāryadhuraṃ vahanti kṛtinas te durlabhāstvādṛśāḥ // 8215 aiśvarye'pi kṣamā yasya dāridrye'pi hitaiṣitā / āpattāvapi dhīratvaṃ dadhato martyatā katham // 8216 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe / rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati // 8217 aihalaukikapāratryaṃ karma puṃbhirniṣevyate / karmāṇyapi tu kalyāṇi labhate kāmamāsthitaḥ // 8218 aihalaukikamīhante māṃsaśoṇitavardhanam / pāralaukikakāryeṣu prasuptābhṛśanāstikāḥ // 8219 aihikāmuṣmikān kāmāṃl lobhamohātmakāṃśca yān / nirudhyās te sadā yogī prāptiḥ syāt sārvakāmikī // 8220 oṃkāraḥ puruṣaḥ pūrvaḥ vyāhṛtiḥ prakṛtiḥ striyaḥ / ubhayoḥ karasaṃyoge vastreṇācchādayen naraḥ // 8221 oṃkāraśabdo viprāṇāṃ yasya rāṣṭre pravartate / sa rājā hi bhaved yogī vyādhibhiśca na pīḍyate // 8222 oṃkārāḥ kusumāyudhopaniṣadāṃ mantrānuvādaḥ smara- svādhyāyasya rateḥ punarbhavavidhau gandhābhirāmaśrutiḥ / cittākarṣaṇasādhyasiddhirasatīnetrasya karṇajvaraḥ pānthānāṃ sahakārakānanasudhāsekaḥ pikānāṃ dhvaniḥ // 8223 oṃkāre satpradīpe mṛgaya gṛhapatiṃ sūkṣmamekāntarasthaṃ saṃyamya dvāravāhaṃ pavanamavirataṃ nāyakaṃ cendriyāṇām / vāgjālaṃ kasya hetorvitarasi hi girāṃ dṛśyate naiva kiṃcid dehasthaṃ paśya nāthaṃ bhramasi kimapare śāstramohāndhakāre // 8224 oṃkāro madanadvijasya gaganakroḍaikadaṃṣṭrāṅkuras tārāmauktikaśuktirandhatamasastamberamasyāṅkuśaḥ / śṛṅgārārgalakuñcikā virahiṇīmānacchidā kartarī saṃdhyāvāravadhūnakhakṣatiriyaṃ cāndrī kalā rājate // 8225 oṃkāro yasya kandaḥ salilamupaniṣan nyāyajālaṃ mṛṇālaṃ brahmāṇḍaṃ yasya kāṇḍaṃ prasarati parito yasya yāgaḥ parāgaḥ / bhṛṅgadhvānaḥ purāṇaṃ vijanasuradhunītīravāso'dhivāso yasyānando marandaḥ puraharacaraṇāmbhoruhaṃ tad bhajāmaḥ // 8226 oṃ namaḥ paramārthaikarūpāya paramātmane / svecchāvabhāsitāsatyabhedabhinnāya śaṃbhave // 8227 oṃ hrauṃ śikhāsthāne śaṃkarāya namaḥ / oṃ hrauṃ bāhvoḥ keśavāya namaḥ / oṃ hrauṃ nābhimadhye brahmaṇe namaḥ / oṃ hrauṃ jaṅghayorgaṇapataye namaḥ / 8228 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati / kṣetrikasyaiva tad bījaṃ na bījī labhate phalam // 8229 ojasāpi khalu nūnamanūnaṃ nāsahāyamupayāti jayaśrīḥ / yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpamanaṅgaḥ // 8230 ojobhājāṃ yad raṇe saṃsthitānām ādat tīvraṃ sārdhamaṅgena nūnam / jvālāvyājādudvamantī tadantas- tejastāraṃ dīptajihvā vavāśe // 8231 omityetatparaṃ brahma śrutīnāṃ mukhamakṣaram / prasīdatu satāṃ svānteṣv ekaṃ tripuruṣīmayam // 8232 oṣāmāse matsarotpātavātā- śliṣyaddantakṣmāruhāṃ gharṣaṇotthaiḥ / yaugāntairvā vahnibhirvāraṇānām uccairmūrdhavyomni nakṣatramālā // 8233 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatāmupayayau ramaṇānām / phullalocanavinīlasarojair aṅganāsyacaṣakairmadhuvāraḥ // 8234 oṣṭhāgraṃ sphuratīkṣaṇe vicalataḥ kūpodare matsyavad dhammillaḥ kusumāñcito vigalitaḥ prāpnoti bandhaṃ punaḥ / pracchannau vrajataḥ stanau prakaṭatāṃ śroṇītaṭaṃ dṛśyate nīvī ca skhalati sthitāpi sudṛḍhaṃ kāmeṅgitaṃ yoṣitām // 8235 saubhāgyarūpaparihāsaguṇānurāga- saṃkīrtanena dayitasya ca labdhasaukhyam / saṃbandhimitramukhadarśanadattadūra- toṣaṃ parokṣamapi kāmaguṇeṅgitaṃ syāt // 8236 oṣṭhe bimbaphalāśayālamalakeṣūtpākajambūdhiyā karṇālaṃkṛtibhāji dāḍimaphalabhrāntyā ca śoṇe maṇau / niṣpattyā sakṛdutpalacchadadṛśāmāttaklamānāṃ marau rājan gūrjararājapañjaraśukaiḥ sadyastṛṣā mūrcchitam // 8237 aucityaṃ stutyānāṃ guṇarāgaś candanādilepānām / kanyā śokakarāṇāṃ buddhivihīno'nukampyānām // 8238 aucityapracyutācāro yuktyā svārthaṃ na sādhayet / vyājabālivadhenaiva rāmakīrtiḥ kalaṅkitā // 8239 aucityamekamekatra guṇānāṃ rāśirekataḥ / viṣāyate guṇagrāma aucityaparivarjitaḥ // 8240 aujjhi priyāṅgairghṛṇayaiva rūkṣā na vāridurgāt tu varāṭakasya / na kaṇṭakairāvaraṇāc ca kāntir dhūlībhṛtā kāñcanaketakasya // 8241 autsukyagarbhā bhramatīva dṛṣṭiḥ paryākulaṃ kvāpi manaḥ prayāti / viyujyamānasya guṇānvitena nirantarapremavatā janena // 8242 autsukyamātramavasādayati pratiṣṭhā kliśnāti labdhaparipālanavṛttireva / nātiśramāpanayanāya yathā śramāya rājyaṃ svahastadhṛtadaṇḍamivātapatram // 8243 autsukyahetuṃ vivṛṇoṣi na tvaṃ tattvāvabodhaikaraso na tarkaḥ / tathāpi rambhoru karomi lakṣyam ātmānameṣāṃ paridevitānām // 8244 autsukyāt parimilatāṃ trapayā saṃkocamañcatāṃ ca muhuḥ / navasaṃgamayoryūnor nayanānāmutsavo jayati // 8245 autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā tais tairbandhuvadhūjanasya vacanairnītābhimukhyaṃ punaḥ / dṛṣṭvāgre varamāttasādhvasarasā gaurī nave saṅgame saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ // 8246 audāryaṃ dākṣiṇyaṃ pāpajugupsā ca nirmalo bodhaḥ / liṅgāni dharmasiddheḥ prāyeṇa janapriyatvaṃ ca // 8247 audāryaṃ bhuvanatraye'pi viditaṃ saṃbhūtirambhonidher vāso nandanakānane parimalo gīrvāṇacetoharaḥ / evaṃ dātṛgurorguṇāḥ surataroḥ sarve'pi lokottarāḥ syādarthipravarārthitārpaṇavidhāveko viveko yadi // 8248 audāryaṃ sadhane nayo guṇijane lajjā kulastrījane satkāvyaṃ vadane mado dviradane puṃskokilaḥ kānane / rolambaḥ kamale nakhāṅkaracanā kāntākapolasthale tanvī talpatale bhavānapi vibho bhūmaṇḍale maṇḍanam // 8249 audāsīnyaṃ dayālūnām arthināṃ bhāgyahīnatā / nahi svamukhavairūpyaṃ darpaṇasyāparādhataḥ // 8250 audumbarāṇi puṣpāṇi śvetavarṇaṃ ca vāyasam / matsyapādaṃ jale paśyen na nārīhṛdayasthitam // 8251 aunnatyaṃ bhavataḥ sumeruśikharocchrāyopamāṃ gāhate vyāptis te girirājamūlamahimanyāyena nirṇīyate / ekasyāpi na kiṃtu cātakaśiśoḥ pūrttyai payo vartate vandhyāpīnapayodharopamatayā buddho'si pāthodhara // 8252 aurasaṃ maitrasaṃbaddhaṃ tathā vaṃśakramāgatam / rakṣitaṃ vyasanebhyaśca mitraṃ jñeyaṃ caturvidham // 8253 aurasānapi putrān hi tyajantyahitakāriṇaḥ / samarthān saṃpragṛhṇanti janānapi narādhipāḥ // 8254 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ / pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ // 8255 aurvā ivātilubdhā bhavanti dhanalavaṇavāribahutṛṣṇāḥ / tṛṇalavamiva nijadehaṃ tyajanti leśaṃ na vittasya // 8256 auṣadhaṃ mūḍhavaidyānāṃ tyajantu jvarapīḍitāḥ / parasaṃsargasaṃsaktaṃ kalatramiva sādhavaḥ // 8257 auṣadhānāṃ ca mantrāṇāṃ buddheścaiva mahātmanām / asādhyaṃ nāsti loke'tra kiṃcid brahmāṇḍamadhyagam // 8258 auṣadhāni ca mantrāṇi nakṣatraṃ śakunaṃ grahāḥ / bhāgyakāle prasannāḥ syur abhāgye niṣphalāś ca te // 8259 auṣadhānyagado vidyā daivī ca vividhā sthitiḥ / tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam // 8260 auṣadhāyāpi yo martyo madhvasyati vicetanaḥ / kuyonau jāyate so'pi kiṃ punas tatra lolupaḥ // 8261 auṣasātapabhayādapalīnaṃ vāsaracchavivirāmapaṭīyaḥ / saṃnipatya śanakairatha nimnād andhakāramudavāpa samāni // 8262 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām / dhārayanti mahātmāno rājānaḥ prāyaśo bhuvi // 8263.1 tasmāt sarvāsvavasthāsu mānyāḥ pūjyāś ca pārthivāḥ // 8263.2 auṣmāyamāṇanavayauvanamugdhabhāvāḥ śṛṅgārasāgaramanojñataraṅgalekhāḥ / kandarpakelirasalabdhayaśaḥpatākāḥ paṇyāṅganāḥ puramimāmadhivāsayanti // 8264 kaṃcana vañcanacature prapañcaya tvaṃ murāntake mānam / bahuvallabhe hi puruṣe dākṣiṇyaṃ duḥkhamudvahati // 8265 kaṃcit kālaṃ naya giriguhāgahvare re mudhaiva krīḍan hālāhalarasalasaddarpa mā sarpa ! sarpa / mādyannudyatsajalajaladavyākule meghakāle yena prāpto vanaviharaṇotkaṇṭhayā nīlakaṇṭhaḥ // 8266 kaṃcit kṣaṇaṃ nanu sahasva vimuñca vāso jāgartyayaṃ parijano dhigapatrapo'si / eṣo'ñjaliḥ śamaya dīpamiti priyāyā vāco ratādapi parāṃ mudamāvahanti // 8267 kaṃcideva samayaṃ samāgataṃ tvāṃ na vismarati śaśvadambujam / mānase vihara haṃsa mānase mā vimuñca punarasya sauhṛdam // 8268 kaṃjānanā kamjaparāgapuñja- guñjanmilindāvalikuntalaśrīḥ / vidvaddvijākrāntamukhāntarālā jyotirvidāryā taṭinīva bhāti // 8269 kaṃ na spṛśanti puruṣaṃ vyasanāni kāle ko vā nirantarasukhī ya ihāsti loke / duḥkhaṃ sukhaṃ ca pariṇāmavaśādupaiti nakṣatracakramiva khe parivartamānam // 8270 kaṃ pṛcchāmaḥ surāḥ svarge nivasāmo vayaṃ bhuvi / kiṃ vā kāvyarasaḥ svāduḥ kiṃ vā svādīyasī sudhā // 8271 kaṃ prati kathayitumīśe saṃprati ko vā pratītimāyātu / gopatitanayākuñje gopavadhūṭīviṭaṃ brahma // 8272 kaṃ yojayan manujo'rthaṃ labheta nipātayan naṣṭadṛśaṃ hi garte / evaṃ narāṇāṃ viṣayaspṛhā ca nipātayan niraye tvandhakūpe // 8273 kaṃ viśeṣamavalambya yoṣitaḥ preyase bhajasi varcase bhuvam / tyāgaheturapi tulya eva te sāpi sāpi malamocanasthalī // 8274 kaṃ saṃjaghāna kṛṣṇaḥ kā śītalavāhinī gaṅgā / ke dārapoṣaṇaratāḥ kaṃ balavantaṃ na bādhate śītam // 8275 kaṃsaṃ dhvaṃsayate muraṃ tirayate haṃsaṃ tathā hiṃsate bāṇaṃ kṣīṇayate bakaṃ laghayate pauṇḍraṃ tathā lumpate / bhaumaṃ kṣāmayate balād balabhido darpaṃ parākurvate kliṣṭaṃ śiṣṭagaṇaṃ praṇamramavate kṛṣṇāya tubhyaṃ namaḥ // 8276 kaṃsārātervada gamanaṃ kena syāt kasmin dṛṣṭiṃ saṃlabhate svalpecchuḥ / kaṃ sarveṣāṃ śubhakaramūcurdhīrāḥ kiṃ kuryās tvaṃ sujana saśokaṃ lokam // 8277 kaṃsāricaraṇodbhūtasindhukallolalālitam / manye haṃsa mano nīre kulyānāṃ ramate katham // 8278 kaṃso rāvaṇo rāmaśca rājā duryodhanas tathā / catvāro'pi mahāmūrkhāḥ pañcamaḥ śālivāhanaḥ // 8279 kaḥ kaṃ śakto rakṣituṃ mṛtyukāle rajjucchede ke ghaṭaṃ dhārayanti / evaṃ lokas tulyadharmo vanānāṃ kāle kāle chidyate ruhyate ca // 8280 kaḥ kaḥ kutra na ghurghurāyitaghurīghoro ghuret sūkaraḥ kaḥ kaḥ kaṃ kamalākaraṃ vikamalaṃ kartuṃ karī nodyataḥ / ke ke kāni vanānyaraṇyamahiṣā nonmūlayeyuryataḥ siṃhīsnehavilāsabaddhavasatiḥ pañcānano vartate // 8281 kaḥ kaṇṭakānāṃ prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ ca / mādhuryamikṣau kaṭutāṃ ca nimbe svabhāvataḥ sarvamidaṃ hi siddham // 8282 kaḥ karṇāripitā girīndratanayā kasya priyā kasya tuk ko jānāti pareṅgitaṃ viṣamaguḥ kutrodabhūt kāminām / bhāryā kasya videhajā tudati kā bhaume'hni nindyaśca kas tatpratyuttaramadhyamākṣarapadaṃ sarvārthasaṃpatkaram // 8283 kaḥ kasya puruṣo bandhuḥ kimāpyaṃ kasya kenacit / yadeko jāyate jantur eka eva vinaśyati // 8284 tasmān mātā pitā ceti rāma sajjeta yo naraḥ / unmatta iva sa jñeyo nāsti kaściddhi kasyacit // 8285 kaḥ kāntāramagāt piturvacanataḥ saṃśliṣya kaṇṭhasthalīṃ kāmī kiṃ kurute ca gṛdhrahaṭhataśchinnaṃ prarūḍhaṃ ca kim / kā rakṣaḥ kulakālarātrirabhavac candrātapaṃ dveṣṭi ko rāmaścumbati rāvaṇasya vadanaṃ sītāviyogāturaḥ // 8286 kaḥ kālaḥ kāni mitrāṇi ko deśaḥ kau vyayāgamau / kaścāhaṃ kā ca me śaktir iti cintyaṃ muhurmuhuḥ // 8287 kaḥ kuryād bhuvanaṃ sarvaṃ kaḥ samunmūlayed drumān / kiṃ pratīke bhaven mukhyaṃ kaḥ paratraiti puṇyatām // 8288 kaḥ kopaḥ kaḥ praṇayo naṭaviṭahatamastakāsu veśyāsu / rajakaśilātalasadṛśaṃ yāsāṃ jaghanaṃ ca vadanaṃ ca // 8289 kaḥ kau ke kaṃ kau kān hasati ca hasato hasanti hariṇākṣyā / adharaḥ pallavamaṅghrī haṃsau kundasya korakān dantāḥ // 8290 kaḥ khe gacchati kā ramyā kā japyā kiṃ vibhūṣaṇam / ko vandyaḥ kīdṛśī laṅkā vīramarkaṭakampitā // 8291 kaḥ khe carati kaḥ śabdaṃ coraṃ dṛṣṭvā karoti ca / kairavāṇāmariḥ ko vā kopānāmālayaśca kaḥ // 8292 kaḥ khe bhāti hato niśācarapatiḥ kenāmbudhau majjati kaḥ kīdṛk taruṇīvilāsagamanaṃ ko nāma rājñāṃ priyaḥ / patraṃ kiṃ nṛpateḥ kimapsu lalitaṃ ko rāmarāmāharo matpraśnottaramadhyamākṣarapadaṃ yat tat tavāśīrvacaḥ // 8293 kaḥ paretanagarīpuraṃdaraḥ ko bhavedatha tadīyakiṃkaraḥ / kṛṣṇanāma jagadekamaṅgalaṃ kaṇṭhapīṭhamurarīkaroti cet // 8294 kaḥ paśyati khuramahasaḥ saṃmukhamapi tejasāṃ sahasrasya / kalitaṃ śaśabhṛddhāmno yo maṇḍalakhaṇḍanaṃ sahate // 8295 kaḥ puṣpajātiṃ surabhiṃ vidhatte kaścandanaṃ vai śiśirīkaroti / kaḥ prārthayed bhānumiha prakāśe sādhus tathā svena paropakārī // 8296 kaḥ pūjyaḥ sadvṛttaḥ kamadhamamācakṣate calitavṛttam / kena jitaṃ jagadetat satyatitikṣāvatā puṃsā // 8297 kaḥ pūjyaḥ sujanatvameti katamaḥ kva sthīyate paṇḍitaiḥ śrīmatyā śivayā ca kena bhuvane yuddhaṃ kṛtaṃ dāruṇam / kiṃ vāñchanti sadā janā yuvajanā dhyāyanti kiṃ mānase matpraśnottaramadhyamākṣarapadaṃ bhūyāt tavāśīrvacaḥ // 8298.1 kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām / ayamācaratyavinayaṃ mugdhāsu tapasvikanyāsu // 8298.2 kaḥ prasūte pūrovātaṃ kaḥ prerayati vāridam / prāpte tu śrāvaṇe māsi bhavatyekārṇavaṃ jagat // 8299 kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca / vimucyate vā bhavatā vastudharmo'yamīdṛśaḥ // 8300 kaḥ prārthito'pi dāsyati tṛṇatuṣaparimāṇamātramapyadhikam / antarlalāṭasaṃpuṭa- vikaṭākṣaramālikāṃ muktvā // 8301 kaḥ prārthyate madanavihvalayā yuvatyā bhāti kva puṇḍrakamupaiti kathaṃ batāyuḥ / kvānādaro bhavati kena ca rājate'bjaṃ bāhyāsthi kiṃ phalamudāhara nālikeram // 8302 kaḥ śakraḥ katamaḥ sraṣṭā varākaḥ katamo yamaḥ / satyavratānāṃ bhūpānāṃ kartuṃ śāsanalaṅghanam // 8303 kaḥ śamaḥ kriyatāṃ prājñāḥ priyāprītau pariśramaḥ / bhasmībhūtasya bhūtasya punarāgamanaṃ kutaḥ // 8304 kaḥ śraddhāsyati bhūtārthaṃ sarvo māṃ tulayiṣyati / śaṅkanīyā hi loke'smin niṣpratāpā daridratā // 8305 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam / prāleyāniladīrghaḥ kathayati kāñcīninādo'yam // 8306 kaḥ syādambudayācako yuvatayaḥ kaṃ kāmayante patiṃ lajjā kena nivāryate nikaṭake dāse kathaṃ yāvanī / bhāṣā darśayateti vastuṣu mahārāṣṭre kadā vā bhaved ādyāntākṣarayorhi loparacanācāturyataḥ pūryatām // 8307 kaḥ svabhāvagabhīrāṇāṃ lakṣayed bahirāpadam / bālāpatyena bhṛtyena yadi sā na prakāśyate // 8308 ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā / svaparābhiniveśena vinā jñānena dehinām // 8309 ka āliptaḥ priyaḥ ko'syāḥ kaṃ dhyāyati kamīkṣate / iti cintā na yasyāsīt sa pūjyaḥ paṇyayoṣitām // 8310 ka īpsitārthasthiraniścayaṃ manaḥ payaśca nimnābhimukhaṃ pratīpayet // 8311 ka ekastvaṃ puṣpāyudha mama samādhivyayavidhau suparvāṇaḥ sarve yadi kusumaśastrās tadapi kim / itīvainān nūnaṃ ya iha sumanostratvamanayat sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī // 8312 kakubhakarīrāveka- tra saṃyutau kakubhabilvau vā / hastatraye'mbu paścān narairbhavatyekaviṃśatyā // 8313 kakubhasya phalaṃ puṣpaṃ lākṣā śrīvāsaguggulū / śvetāparājitāmūlaṃ viḍaṅgānvitasarṣapāḥ // 8314 kakubhāṃ mukhāni sahasojjvalayan dadhadākulatvamadhikaṃ rataye / adidīpadinduraparo dahanaḥ kusumeṣumatrinayanaprabhavaḥ // 8315 kakubhi kakubhi dhvāntakṣubdhaṃ vitatya vidhāya ca śrutipuṭabhido garjāḥ śreyaḥ kṛtaṃ paramambudaiḥ / kathamitarathā jātodvegaḥ samujjhitapalvalaḥ kanakakamalottaṃse haṃsaḥ sa nandati mānase // 8316 kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ malayajasamo dṛṣṭo'smābhirna ko'pi mahīruhaḥ / upacitaraso dāhe cchede śilātalagharṣaṇe- 'pyadhikamadhikaṃ yat saurabhyaṃ tanoti manoharam // 8317 kakṣe kiṃ mitapustakaṃ kimudakaṃ (kiṃ) kāvyasārodakaṃ dīrghaṃ kiṃ yadi tāḍapatralikhitaṃ kiṃ cātra gauḍākṣaram / gandhaḥ kiṃ yadi rāmarāvaṇakathāsaṃgrāmagandho mahat kiṃ vāraṃ bahu jalpase śṛṇu sakhe nāmnā purāṇo jhaṣaḥ // 8318 kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca / pannageṣu ca jāyante narāḥ krodhaparāyaṇāḥ // 8319 kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakekinām / gṛdhrāṇāṃ kukkuṭānāṃ ca pakṣā eteṣu śobhanāḥ // 8320 kaṅkelireṣa kimacetana eva satyaṃ namnaḥ svayaṃ na kusumāni dadāti yas te / dhūrto'thavā namati nāyamudastabāhu- vyaktonnatastanataṭāntadidṛkṣayeva // 8321 kacakucacubukāgre pāṇiṣu vyāpṛteṣu prathamajaladhiputrīsaṃgame'naṅgadhāmni / grathitanibiḍanīvībandhanirmocanārthaṃ caturadhikakarāśaḥ pātu vaścakrapāṇiḥ // 8322 kacagrahamanugrahaṃ daśanakhaṇḍanaṃ maṇḍanaṃ dṛgañjanamavañcanaṃ mukharasārpaṇaṃ tarpaṇam / nakhārdanamatardanaṃ nibiḍapīḍanaṃ krīḍanaṃ karoti ratisaṅgame makaraketanaḥ kāminām // 8323 kacagrahasamullasatkamalakoṣapīḍājaḍa- dvirephakalakūjitānukṛtasītkṛtālaṃkṛtāḥ / jayanti suratotsavavyatikare kuraṅgīdṛśāṃ pramodamadanirbharapraṇayacumbino vibhramāḥ // 8324 kacagrahottānitamardhakuḍmalaṃ trapācalattārakamandalocanam / balādgṛhītādharavedanākulaṃ kadā pibeyaṃ nanu tat priyāmukham // 8325 kacabhārāt kucabhāraḥ kucabhārād bhītimeti kacabhāraḥ / kacakucabhārāj jaghanaṃ ko'yaṃ candrānane camatkāraḥ // 8326 kacamūlabaddhapannaga- niśvāsaviṣāgnidhūmahatamadhyam / aiśānamiva kapālaṃ sphuṭalakṣmā sphurati śaśibimbam // 8327 kacā yūkāvāsā mukhamajinabaddhāsthinicayam kucau māṃsagranthī jaṭharamapi viṣṭhādidhaṭikā / malotsarge yantraṃ jaghanamabalāyāḥ kramayugaṃ tadādhārasthūṇe tadiha kimu rāgāya mahatām // 8328.1 kacairardhacchinnaiḥ karanihitaraktaiḥ kucataṭair nakhotkṛttairgaṇḍairupalahatiśīrṇaiśca niṭilaiḥ / vidīrṇairākrandād vikalagaditaiḥ kaṇṭhavivarair manastakṣṇotyantaḥpuraparijanānāṃ sthitiriyam // 8328.2 kaccit kāntārabhājāṃ bhavati paribhavaḥ ko'pi śauvāpado vā pratyūhena kratūnāṃ na khalu makhabhujo bhuñjate vā havīṃṣi / kartuṃ vā kaccidantarvasati vasumatīdakṣiṇaḥ saptatantur yatsaṃprāpto'si kiṃ vā raghukulatapasāmīdṛśo'yaṃ vivartaḥ // 8328.3 kaccit paśavyaṃ nirujaṃ bhūryambutṛṇavīrudham / vṛhadvanaṃ tadadhunā yatrāsse tvaṃ suhṛdvṛtaḥ // 8329 kaccit sahasrān mūrkhāṇām ekamicchasi paṇḍitam / paṇḍito hyarthakṛcchreṣu kuryān niḥśreyasaṃ mahat // 8330 kaccit saumya priyasahacarī vidyudāliṅgati tvām āvirbhūtapraṇayasumukhāścātakā vā bhajante / paurastyo vā sukhayati marutsādhusaṃvāhanābhir viṣvagbibhratsurapatidhanurlakṣma lakṣmīṃ tanoti // 8331 kaccit saumya vyavasitamidaṃ bandhukṛtyaṃ tvayā me pratyādeśānna khalu bhavato dhīratāṃ tarkayāmi / niḥśabdo'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satāmīpsitārthakriyaiva // 8332 kaccidarthena vā dharmam arthaṃ dharmeṇa vā punaḥ / ubhau vā prītilobhena kāmena na vibādhase // 8333 kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jāyatāṃ vara / vibhajya kāle kālajña sarvān bharata sevase // 8334 kacchānvavāyajaladheramṛtāṃśuranyaḥ pratyarthivaṃśadahanaḥ sumanā guṇajñaḥ / vidyāpriyo nayaparo matimān vadānyaḥ mīvārabhūpatirudetu yaśo vitanvan // 8335 kajjalatilakakalaṅkita- mukhacandre galitasalilakaṇakeśi / navavirahadahanatūlo jīvayitavyastvayā katamaḥ // 8336 kaja bhaja vikāsamabhitas tyaja saṃkocaṃ bhramatyayaṃ bhramaraḥ / yadyapi na bhavati kāryaṃ tathāpi tuṣṭas tanotyayaṃ kīrtim // 8337 kajjalahimakanakarucaḥ suparṇavṛṣahaṃsavāhanāḥ śaṃ vaḥ / jalanidhigirikamalasthā hariharakamalāsanā dadatu // 8338 kaṭakatvaṃ pṛthagghemnas taraṃgatvaṃ pṛthag jalāt / yathā na saṃbhavatyevaṃ na jagat pṛthagīśvarāt // 8339 kaṭakāni bhajanti cārubhir navamuktāphalabhūṣaṇairbhujaiḥ / niyataṃ dadhate ca citrakair aviyogaṃ pṛthugaṇḍaśailataḥ // 8340 kaṭakinaḥ kaṭukarasān karīrakhadirādiviṭapatarugulmān / upabhuñjānā karabhī daivādāpnoti madhuramadhujālam // 8341 kaṭākṣeṇāpīṣat kṣaṇamayi nirīkṣeta yadi sā tadānandaḥ sāndraḥ sphurati pihitāśeṣaviṣayaḥ / saromāñcodañcatkucakalaśanirbhinnavasanaḥ parīrambhārambhaḥ ka iva bhavitāmbhoruhadṛśaḥ // 8342 kaṭākṣairākṣiptaḥ priyasakhi rahaḥ kelibhavane vane puṣpavyājāt kucayugamidaṃ cāpi valitam / ratāsaktaṃ dṛṣṭvā harinamithunaṃ cālpahasitaṃ tathāpi preyān me na kimapi jānāti kimiti // 8343 kaṭirmuṣṭigrāhyā dvipuruṣabhujagrāhyamudaraṃ stanau ghaṇṭālolau jaghanamiva gantuṃ vyavasitau / smitaṃ bherīnādo mukhamapi ca patyurbhayakaraṃ tathāpyeṣā raṇḍā paribhavati saṃtāpayati ca // 8344 kaṭirviṭaśatairghūṣṭā pānthapītojjhitaṃ mukham / stanau sahasramṛditau yasyāḥ kasyās tu sā nijā // 8345.1 kaṭisthakaravaiśākhasthānakasthanarākṛtim / dravyaiḥ pūrṇaṃ smarellokaṃ sthityutpattivyayātmakaiḥ // 8345.2 kaṭītaṭanikuñjeṣu saṃcaran vātakuñjaraḥ / eraṇḍatailasiṃhasya gandhamāghrāya dhāvati // 8346 kaṭu kvaṇanto maladāyakāḥ khalā- studantyalaṃ bandhanaśṛṅkhalā iva / manastu sādhudhvanibhiḥ pade pade haranti santo maṇinūpurā iva // 8347 kaṭutiktakaṣāyarasaiḥ pavanaḥ pittaṃ kaṭūṣṇalavaṇāmlaiḥ / snigdhamadhurāmlalavaṇaiḥ śleṣmā kopaṃ prayāti taroḥ // 8348 kaṭutīkṣṇoṣṇalavaṇakṣārāmlādib hirulbaṇaiḥ / mātṛbhuktairupaspṛṣṭaḥ sarvāṅgotthitavedanaḥ // 8349 kaṭubhirapi kaṭhoracakravākot- karavirahajvaraśāntiśītavīyaiḥ / timirahatamayaṃ mahobhirañjañ jayati jagannayanaughamuṣṇabhānuḥ // 8350 kaṭumadhurāṇyāmodaiḥ parṇairutkīrṇapatrabhaṅgāni / damanakavanāni saṃprati kāṇḍairekāntapāṇḍūni // 8351 kaṭu raṭasi kimevaṃ karṇayoḥ kuñjarārer aviditanijabuddhe kiṃ na vijñātamasti / śilatarakaradaṃṣṭrāṭaṅkanirbhinnakumbhaṃ maśaka galakarandhre hastiyūthaṃ mamajja // 8352 kaṭuviśikhaśikhiprapañca pañcā- nana dhanadapriyamitra mitranetra / dhṛtasakalavikalpa kalpaśeṣa- prakaṭamahānaṭa nāṭaya prasādam // 8353 kaṭūnāmiha sārthatvāt kāmaṃ bhavati saṃgrahaḥ / tathāpi vṛttirna tathā rasajñānumatikṣamā // 8354 kaṭau na kalamekhalā na kucamaṇḍale mālikā dṛśorapi na cāñjanaṃ na punarasti rāgo'dhare / priyeṇa sahacāriṇā madanataskarasyoccakais tatas tvamasi luṇṭhitā nidhuvane vane śobhane // 8355.1 kaṭusvarastvaṃ pikabhūt tathāpi ślāghyo'si samyak pikaputrapālāt / āhlādanāccandra ivāttalakṣmā kastūrikā gandhabhṛteva kṛṣṇā // 8355.2 kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavid āhinaḥ / āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ // 8356 kaṭvervārau yathā pakve madhuraḥ san raso'pi na / prāpyate hyātmani tathā nāpakvakaraṇe jñatā // 8357 kaṭhinaṃ vā madhuraṃ vā prastutavacanaṃ manohāri / vāme gardabhanādaś cittaprītyai prayāṇeṣu // 8358 kaṭhinaḥ kṛśamūlaśca durlabho dakṣiṇetaraḥ / kaścit kalyāṇagotro'pi manuṣyairnopajīvyate // 8359 kaṭhinakucau tava bāle taralasarojākṣi tāvakaṃ cakṣuḥ / kuṭilasukeśi kacās te mithyā bhaṇitaṃ kṛśāṅgi tava madhyam // 8360 kaṭhinataradāmaveṣṭana- lekhāsaṃdehadāyino yasya / rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ // 8361 kaṭhinasyāpi hṛdayaṃ guṇavānārdrayed dṛśā / candrakāntopalaṃ candraḥ svāṃśubhirdrāvayatyasau // 8362 kaṭhinahṛdaye muñca krodhaṃ sukhapratighātakaṃ likhati divasaṃ yātaṃ yātaṃ yamaḥ kila mānini / vayasi taruṇe naitad yuktaṃ cale ca samāgame bhavati kalaho yāvat tāvad varaṃ subhage ratam // 8363 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśrayāṃ piśunavacanairduḥkhaṃ netuṃ na yuktamimaṃ janam / kimidamatha vā satyaṃ mugdhe tvayādya viniścitaṃ yadabhirucitaṃ tan me kṛtvā priye sukhamāsyatām // 8364 kaṭhināstīkṣṇavaktrāśca tīkṣṇodarkās tathaiva ca / gaṇakaiḥ kiṃ nu lekhanyas tā vā kiṃ te vinirmitāḥ // 8365 kaṭhine durgame vāso guptaśaktiprakāśanam / raṇe putraḥ yathā śocyaḥ kalahaṃ veśyayā saha // 8366 kaṭhoranakharāhatadviradakumbhapīṭhasthalī- luṭhadrudhirarañjitollalitakesaraḥ kesarī / gabhīraravakātarāturatarāturavyāhṛtaiḥ patan hariṇakaiḥ samaṃ samarabhūmikāṃ lajjate // 8367 kaṭhorapārāvatakaṇṭhamecakaṃ vapurvūṣaskandhasubandhurāṃsakam / prasannarsihastimitaṃ ca vīkṣitaṃ dhvaniśca maṅgalyamṛdaṅgamāṃsalaḥ // 8368 kaṭhorāsthigranthivyatikararaṇatkāramukharaḥ kharasnāyucchedakṣaṇavihitavegavyupaśamaḥ / nirātaṅkaḥ paṅkeṣviva piśitapiṇḍeṣu vilasa- nnasirgātraṃ gātraṃ sapadi lavaśas te vikiratu // 8369 kaṇa iva purāṃ vahnerbhasmāvadhūlanasaṅgato jayati bahalālokasphārāvadhūtaniśodayaḥ / smaraharajaṭābandhagranthirbhujaṅgaphaṇāmaṇi- stridaśataṭinīpūrānītaḥ sphuranniva tārakaḥ // 8370 kaṇācāmatuṣāṅgārān yatnena parirakṣasi / mūṣakāpahṛtaṃ koṣe ratnarāśiṃ na paśyasi // 8371 kaṇṭakasya tu bhagnasya dantasya calitasya ca / amātyasya ca duṣṭasya mūlāduddharaṇaṃ sukham // 8372 kaṇṭakān kūpamagniṃ ca varjayanti yathā narāḥ / tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram // 8373 kaṇṭakāvaraṇaṃ yādṛk phalitasya phalāptaye / tādṛg durjanasaṅgo'pi sādhusaṅgāya bādhanam // 8374 kaṇṭakitatanuśarīrā lajjāmukulāyamānanayaneyam / tava kumudinīva vāñchati nṛcandra bālā karasparśam // 8375 kaṇṭakenāpi ye spṛṣṭā yānti kāmapi vikriyām / te'pi śastranikṛntasya paśormāṃsāni bhuñjate // 8376 kaṇṭakenāpi viddhasya mahatī vedanā bhavet / cakrabhīṣaṇakhaḍgādyair māryamāṇasya kiṃ punaḥ // 8377 kaṇṭakairiva vidāritapādaḥ padminīparicitairaparādreḥ / āruroha sarasīruhabandhuḥ skandhamambudhitaṭīgamanāya // 8378.1 kaṇṭako dārukhaṇḍaṃ ca vitanoti galavyathām / vyañjanāntarnipatitas tālu vidhyati vṛścikaḥ // 8378.2 kaṇṭakyakaṇṭakānāṃ vyatyāse'mbhastribhiḥ karaiḥ paścāt / khātvā puruṣatritayaṃ tribhāgayuktaṃ dhanaṃ vā syāt // 8379 kaṇṭārikāyā anyoktiḥ saṇānyoktirudāhṛtā / dhattūrapādapānyoktir avadheyā tṛṇoktayaḥ // 8380 kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam / apyupāttamamṛtaṃ bhavadvapur- bhedavṛtti yadi me na rocate // 8381 kaṇṭhagatairapyasubhiḥ kasyātmā nopasarpate jātu / mūrkhasya viṣādasya ca garvasya tathā kṛtaghnasya // 8382 kaṇṭhagrahaṃ na vātyeva bhartuḥ kruddhāpi yatnataḥ / kaṅkaṇaśreṇikevāsau doṣamevāvalambate // 8383 unmatteva pramatteva prahṛṣṭevātureva ca / na śakyopāsituṃ rāmā prauḍhaṃ yauvanamāśritā // 8384 sukhaduḥkhapradāyinyas tṛtīye yauvane sthitāḥ / jāyante gahanā rāmāḥ saṃsārasyeva rītayaḥ // 8385 kaṇṭhagrahe śithilatāṃ gamite kathaṃcid yo manyate maraṇameva sukhābhyupāyam / gacchan sa eṣa na balād vidhṛto yuvābhyām ityujjhite bhujalate valayairivāsyāḥ // 8386 kaṇṭhacchāyamiṣeṇa kalparajanīmuttaṃsamandākinī- rūpeṇa pralayābdhimūrdhvanayanavyājena kalpānalam / bhūṣāpannagakelipānakapaṭādekonapañcāśa taṃ vātānapyupasaṃharannavatu vaḥ kalpāntaśāntau śivaḥ // 8387 kaṇṭhacchedaviśīryamāṇarudhiraprāgbhārabhagn adyuter yena smeramukhena homaśikhinaḥ saṃdhukṣaṇākāṅkṣiṇā / bhrūbhaṅgaḥ śitikaṇṭhakaṇṭhaphaṇine phūtkārahetoḥ kṛtaḥ śauṭīryavratatuṣṭadhūrjaṭirasau kiṃ varṇyate rāvaṇaḥ // 8388 kaṇṭhacchede suvarṇaṃ cet kṣuraṃ yadvaddhitaṃ na hi / bandhurapyapakārī cet sarvaistyājyas tathaiva saḥ // 8389 kaṇṭhamākuñcya hṛdaye sthāpayed dṛḍhamicchayā / jālaṃdharo bandha eṣa sudhāvyayanivāraṇaḥ // 8390 kaṇṭhaśriyaṃ kuvalayastabakābhirāma- dāmānukārivikaṭacchavikālakūṭām / bibhrat sukhāni diśatādupahārapīta- dhūpotthadhūmamalināmiva dhūrjaṭirvaḥ // 8391 kaṇṭhaśleṣaṃ samāsādya tasyāḥ prabhraṣṭayānayā / tulyāvasthā sakhīveyaṃ tanurāśvāsyate mama // 8392 kaṇṭhasaktamṛdubāhubandhanaṃ nyastapādatalamagrapādayoḥ / prārthayanta śayanotthitaṃ priyās taṃ niśātyayavisargacumbanam // 8393 kaṇṭhas tasyāḥ kuvalaydṛśaḥ kāñcanaḥ ko'pi kambur lāvaṇyāmbusmaranarapaterarghyamāviḥ karoti / tisro rekhāstribhuvanajayavyañjikās tatra tat kiṃ na syānmadhye trivaliracanā paunaruktyāya dhātuḥ // 8394 kaṇṭhasthā yā bhaved vidyā sā prakāśyā sadā budhaiḥ / yā gurau pustake vidyā tayā mūḍhaḥ pratāryate // 8395 kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya / anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // 8396 kaṇṭhasya vidadhe kāntiṃ muktābharaṇatā yathā / tasyāḥ svabhāvaramyasya muktābharaṇatā tathā // 8397 kaṇṭhādūrdhvaṃ viniryāti prāṇā yāñcākṣaraiḥ saha / dadāmītyakṣarairdātuḥ punaḥ śrotrād viśanti te // 8398 kaṇṭhādraktaṃ pibati guṇināṃ madyamāṃsaṃ na bhuṅkte viṣṇudravyaṃ harati kurute dvādaśīṣūpavāsam / sāṃkhyaṃ śrutvāpaharati gavāṃ brāhmaṇānāṃ ca vṛttiṃ pāpo dambhaḥ kaliyugasakhaḥ kasya mitraṃ niyogī // 8399 kaṇṭhāntaḥ kvaṇitaṃ divākarakaraklāntyā rajoviplavais tannetrāñcalakuñcanaṃ śitakuśaprāntakṣataiḥ sītkṛtiḥ / śvāsormiprabhavo vanecarabhiyā tvadvairivāmabhruvām evaṃ deva marostaṭe'pi suratakrīḍānurūpaḥ kramaḥ // 8400 kaṇṭhālaṃkāraghaṇṭāghaṇaghaṇaraṇitādhmātarodaḥkaṭāhaḥ kaṇṭhekālādhirohocitaghanasubhagaṃ bhāvukasnindhapṛṣṭhaḥ / sākṣād dharmo vapuṣmān dhavalakakudanirdhūtakailāsakūṭaḥ kūṭastho vaḥ kakudmān nibiḍataratamaḥstomatṛṇyāṃ vitṛṇyāt // 8401 kaṇṭhāliṅganamaṅgalaṃ ghanakucābhogopabhogotsavaṃ śroṇīsaṃgamasaubhagaṃ ca satataṃ matpreyasīnāṃ puraḥ / prāptuṃ ko'yamitīrṣyayeva yamunākūle balādyaḥ svayaṃ gopīnāmaharad dukūlanicayaṃ kṛṣṇaḥ sa puṣṇātu naḥ // 8402 kaṇṭhāvasaktamṛdubāhulatās turaṅgād rājāvarodhanavadhūravatārayantaḥ / āliṅganānyadhikṛtāḥ sphuṭamāpureva gaṇḍasthalīḥ śucitayā na cucumburāsām // 8403 kaṇṭhāśleṣiṇamunnatastanabharaśroṇītaṭagrāhiṇaṃ saṃsaktoruyugaṃ gṛhītajaghanaprākāramapyantataḥ / drāgeva ślathabandhaminduvadanā gāḍhāvamardāsahaṃ vijñāyātyajadāśu kāñcanapaṭaṃ vrīḍākulāpi kṣaṇam // 8404 kaṇṭhe ka eṣa tava vallabha nūpuro'yaṃ tat pādabhūṣaṇamayaṃ valayas tadānīm / ityādivācyamavibhāvya vaco mṛgākṣyā jñāne'pi tadvihṛtamutsukatāṃ tanoti // 8405.1 kaṇṭhe kṛttāvaśeṣaṃ kanakamayamadhaḥ śṛṅkhalādāma karṣan krāntvā dvārāṇi helācalacaraṇaraṇatkiṅkaṇīcakravālaḥ / dattātaṅko'ṅganānāmanusṛtasaraṇiḥ saṃbhramādaśvapālaiḥ prabhraṣṭo'yaṃ plavaṅgaḥ praviśati nṛpatermandiraṃ mandurāyāḥ // 8405.2 kaṇṭhe gadgadatā svedo mukhe vaivarṇyavepathū / mriyamāṇasya cihnāni yāni tānyeva yācataḥ // 8406 kaṇṭhe cintāmaṇirjñeyaś cintitārthapradaḥ sadā / āvartaḥ pṛṣṭhavaṃśe yaḥ sa sūryākhyaḥ śubhaḥ smṛtaḥ // 8407 kaṇṭhe jīvitamānane tava guṇāḥ pāṇau kapolastanau saṃtāpastvayi mānasaṃ nayanayoracchinnadhāraṃ payaḥ / sarvaṃ niṣkaruṇa tvadīyavirahe sālambanaṃ kiṃ punas tasyāḥ saṃprati jīvite bata sakhīvargo nirālambanaḥ // 8408 kaṇṭhe madaḥ kodravajo hṛdi tāmbūlajo madaḥ / lakṣmīmadas tu sarvāṅge putradāramukheṣvapi // 8409 kaṇṭhe mauktikamālikāḥ stanataṭe kārpūramacchaṃ rajaḥ sāndraṃ candanamaṅgake valayitāḥ pāṇau mṛṇālīlatāḥ / tanvī naktamiyaṃ cakāsti śucinī cīnāṃśuke bibhratī śītāṃśoradhidevateva galitā vyomāgramārohataḥ // 8410 kaṇṭhe rajjuṃ baddhvā mṛtasya puṃsas tu rajjumādāya / tasyāḥ khaṇḍaṃ kaṇṭhe baddhaṃ gaṇḍasrajaṃ harati // 8411 kaṇṭhe vasantī caturā yadasyāḥ sarasvatī vādayate vipañcīm / tadeva vāgbhūya mukhe mṛgākṣyāḥ śrotuḥ śrutau yāti sudhārasatvam // 8412 kaṇṭhocito'pi huṃkṛti- mātranirastaḥ padāntike patitaḥ / yasyāś candraśikhaḥ smara- bhallanibho jayati sā caṇḍī // 8413 kaṇḍūyate dakṣiṇapāṇinā cet sa sārameyo vadanaṃ tadānīm / bhaktaiḥ prabhūtaiḥ saha bhūmipālair bhojyāni bhakṣyāṇi ciraṃ bhavanti // 8414 kaṇḍūladvipagaṇḍapiṇḍakaṣaṇākamp ena sampātibhir dharmasraṃsitabandhanaiḥ svakusumairarcanti godāvarīm / chāyāpaskiramāṇaviṣkiramukhavyākṛṣṭakīṭatvacaḥ kūjatklāntakapītakukkuṭakulāḥ kūle kulāyadrumāḥ // 8415 kaṇḍūyamānaḥ khalu dakṣiṇena hastena bhālaṃ bhaṣaṇo dadāti / prabhāvinamrīkṛtarājacakraṃ rājyābhiṣeke varapaṭṭabandham // 8416 katarat purahara paruṣaṃ hālāhalakavalayācanāvacasoḥ / ekaiva tava rasajñā tadubhayarasatāratamyajñā // 8417 kati kati na punaścaranti hanti pratiśikharaṃ pratikānanaṃ kuraṅgāḥ / tadapi janamanovinodahetur vilasati keṣvapi ko'pi nābhigandhaḥ // 8418 kati kati na madoddhatāścaranti pratiśikhari pratikānanaṃ kuraṅgāḥ / kvacidapi punaruttamā mṛgās te madayati yan mada eva medinīśān // 8419 kati kati na latāḥ kalitāḥ saṃcaratā cañcarīkarasikena / nalini bhavanmadhu madhuraṃ yat pītaṃ tat tadeva paripītam // 8420 kati kati na vasante vallayaḥ śākhino vā surabhitasumanobhirbhūṣitāṅgā babhūvuḥ / tadapi yuvajanānāṃ prītaye kevalo'bhūd abhinavakalikālībhāraśālī rasālaḥ // 8421 katiciduddhatanirbharamatsarāḥ katicidātmavacaḥstutiśālinaḥ / ahaha ke'pi nirakṣarakukṣayas tadiha saṃprati kaṃ prati me śramaḥ // 8422.1 katicid divasāni kāṇḍaśeṣāḥ patitāśeṣapurāṇajīrṇaparṇāḥ / taravastvaci garhitapravālāḥ samavāpyanta na nāmato vivektum // 8422.2 katicid divasāni tayā gamitā- ni gṛhe tava saṅgamarocanayā / katicid vipine nalinīśayane vacanena pikīmadamocanayā // 8423 na vane'pi ratirbhavane'pi na yaṃ pratirūpavinirjjitarocanayā / karuṇāvaruṇālaya kiṃ kriyatām aruṇāyatapaṅkajalocanayā // 8424 kati te kabarībhāraḥ sumanaḥsaṅgāt priye'tinīlatvāt / bhavati ca kalāpavattvān nijairasevyaḥ kathaṃ na syāt // 8425 kati na santi janā jagatītale tadapi tadvirahākulitaṃ manaḥ / kati na santi niśākaratārakāḥ kamalinī malinī raviṇā vinā // 8426 kati na santi mahīṣu mahīruhaḥ surabhipuṣparasālaphalālayaḥ / surabhayanti na ke'pi ca bhūruhān iti yaśo'sti paraṃ tava candana // 8427 kati no viṣayā nibhālitāḥ kati vā bhūmibhujo na śīlitāḥ / dharaṇīdhara tāvakān guṇān avadhāryājagaṇaṃ guruṃ laghum // 8428 katipayadivasasthāyini madakāriṇi yauvane durātmānaḥ / vidadhati tathāparādhaṃ janmaiva yathā vṛthā bhavati // 8429 kattipayadivasasthāyī pūro dūronnato'pi bhavitā te / taṭini taṭadrumapātana- pātakamekaṃ cirasthāyi // 8430 katipayadivasaiḥ kṣayaṃ prayāyāt kanakagiriḥ kṛtavāsarāvasānaḥ / iti mudamupayāti cakravākī vitaraṇaśālini vīrarudradeve // 8431 katipayanimeṣavartini janmajarāmaraṇavihvale jagati / kalpāntakoṭibandhuḥ sphurati kavīnāṃ yaśaḥprasaraḥ // 8432 katipayapurasvāmī kāyavyayairapi durgraho mitavitaritā mohenāho mayānusṛtaḥ purā / tribhuvanapatirbuddhyārādhyo'dhunā svapadapradaḥ punaradhigatas tat prācīno dunoti dinavyayaḥ // 8433 katipayasahakārapuṣparamyas tanutuhino'lpavinidrasinduvāraḥ / surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // 8434 kati pallavitā na puṣpitā vā taravaḥ santi samantato vasante / jagato vijaye tu puṣpaketoḥ sahakārī sahakāra eka eva // 8435 katiṣu na kṛtā sevā ke vā na vāgvibhavaiḥ stutās tṛṇamapi guṇaprītaḥ prādānna ko'pi vipaścitām / ayamiha paraṃ duḥkhajvālākalāpamakhaṇḍayat kanakapayasāṃ dhārādaṇḍairakāṇḍaghanāghanaḥ // 8436 kati santi nonnatibhṛtas taravas tadapi tvameva gurukīrtivaraḥ / nibiḍādaraṃ navamarandaharaḥ sahakāra kāraṇamiha bhramaraḥ // 8437 kati santi latā vipine kusuma- stavakānamitāḥ khalu pallavitāḥ / praticampakacandananīpavanī- navapaṅkajinīmadhusaṃvalitāḥ // 8438 suciraṃ kusumeṣu paribhramatā na ca mālati kāpi tathā militā / madhupena punarmadhupānavidhau hṛdaye na yathā bhavatī kalitā // 8439 kati santi lavaṅgalatā lalitā navakorakitā dharaṇīsutale / kati bandhuragandhabhṛtas taravo guravo nivasanti girau malaye // 8440 katyakṣīṇi karoṭayaḥ kati kati dvīpidvipānāṃ tvacaḥ kākolāḥ kati pannagāḥ kati sudhādhāmnaśca khaṇḍāḥ kati / kiṃ ca tvaṃ ca kati trilokajanani tvadvāripūrodare majjajjantukadambakaṃ samudayatyekaikamādāya yat // 8441 katyaśvāḥ kati dhenavaḥ kati gajāḥ katyadbhutāḥ pādapāḥ sundaryaḥ kati susruvaḥ kati mahāratnānyanardhyāṇyapi / jātaikā kila kanyakā jalanidherdātuṃ prasaktā yadā sarvaṃ tad vyayitaṃ tadā pariṇatau nāmaikamuccheṣitam // 8442 kathaṃcit kālidāsasya kālena bahunā mayā / avagāḍheva gambhīramasṛṇaudhā sarasvatī // 8443 kathaṃcidahni hṛdaye kuśalairviniveśitā / śikṣā gaurakhareṇeva rājñā vismāryate niśi // 8444 kathaṃcin naidāghe divasa iva kope vigalite prasattau prāptāyāṃ tadanu ca niśāyāmiva śanaiḥ / smitajyotsnārambhakṣapitavirahadhvāntanivaho mukhendurmāninyāḥ sphurati kṛtapuṇyasya surate // 8445 kathaṃ te tyaktasadvṛttāḥ sukhaṃ rātriṣu śerate / maraṇāntaritā yeṣāṃ narakeṣūpapattayaḥ // 8446 kathaṃ tvadupalambhāśāvihatāviha tādṛśī / avasthā nālamāroḍhum aṅganāmaṅganāśinī // 8447.1 kathaṃ na ramate cittaṃ dharme'nekasukhaprade / jīvānāṃ duḥkhabhīrūṇāṃ prāyo mithyādṛśo yataḥ // 8447.2 kathaṃ na lajjitastādṛk savitā tejasāṃ nidhiḥ / brahmāṇḍakhaṇḍikāṃ prāpya kurvan pādaprasārikām // 8448 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ / acireṇaiva ye tuṣṭāḥ pūrayanti manorathān // 8449 kathaṃ nu taṃ bandhurakomalāṅguliṃ karaṃ vihāyāsi nimagnamambhasi / acetanaṃ nāma guṇaṃ na lakṣayen mayaiva kasmādavadhīritā priyā // 8450 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcidāpadi / bhrātā vā bhrātaraṃ hanyāt saumitre prāṇamātmānaḥ // 8451 kathaṃ nyāyyamanuṣṭhānaṃ mādṛśaḥ pratiṣedhatu / kathaṃ vābhyanujānātu sāhasaikarasāṃ kriyām // 8452 kathaṃ nvidaṃ kamalaviśālalocane gṛhaṃ ghanaiḥ pihitakare niśākare / acintayantyabhinavavarṣavidyutas tvamāgatā sutanu yathā prabhāvatī // 8453 kathaṃ caiṣā tanvī prakṛtisukumārāṅgalatikā pragalbhavyāpāraṃ ratikalahakhedaṃ viṣahate / nalinyāstigmo'pi prabhavati sukhāyaiva savitā prakṛṣṭe premṇyevaṃ kimiva na sahante yuvatayaḥ // 8454 kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān / suhṛtsu ca snehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ // 8455 putrān smaraṃstā duhit rhṛdasyā bhrāt n svas rvā pitarau ca dīnau / gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān // 8456 kathaṃ bhāryāmṛte dharmam arthaṃ vā puruṣaḥ prabho / prāpnoti kāmamatha vā tasyāṃ tritayamāhitam // 8457 tathaiva bhartāramṛte bhāryā dharmādisādhane / na samarthā trivargo'yaṃ dāmpatyaṃ samupāśritaḥ // 8458 kathaṃ mamorasi kṛtapakṣaniḥsvanaḥ śilīmukho'pahitaditi jalpati priye / nivṛtya kiṃ kimiti bruvāṇayānayā sasādhvasaṃ kupitamamoci kāntayā // 8459 kathaṃ mugdhe kathaṃ vakre kāntāyās te vilocane / kathaṃ janānurāgāya kathaṃ janavipattaye // 8460 kathaṃ yateta manujau bhinnaiva prakṛtiryataḥ / ekasthānasamutpanna sudhākṣveḍabhidā smṛtā // 8461 kathaṃ rājā sthito dharme paradārān parāmṛśet / rakṣaṇīyā viśeṣeṇa rājadārā mahābala // 8462 kathaṃ vilokeyamamuṃ yuvānaṃ kumudvatībandhumivojjihānam / bhartuḥ svasā bhādracaturthikeva kalaṅkayatyardhavilokane'pi // 8463 kathaṃ vīthīmasmānupadiśasi dharmapraṇayinīṃ prasīda svāṃ śiṣyāmatikhalamukhīṃ śādhi muralīm / harantī maryādāṃ śiva śiva pare puṃsi hṛdayaṃ nayantī dhṛṣṭeyaṃ yaduvara yathā nāhvayati naḥ // 8464 kathaṃ saṃbodhyate rājā sugrīvasya ca kā priyā / nirdhanāḥ kiṃ ca vāñchanti kiṃ kurvanti manīṣiṇaḥ // 8465 kathaṃ sa dantarahitaḥ sūryaḥ sūribhirucyate / yo mīnarāśiṃ muktaiva meṣaṃ bhoktuṃ samudyataḥ // 8466 kathanena vināpyāśāṃ pūrayanti hi sādhavaḥ / pratigehaṃ bhāsate hi vivasvān kathanaṃ vinā // 8467 kathamagaṇitapūrvaṃ drakṣyate taṃ narendraḥ kathamapuruṣavākyaṃ śroṣyate siddhavākyaḥ / kathamaviṣayavanghyaṃ dhārayiṣyatyamarṣaṃ praṇipatati niruddhaḥ satkṛto dharṣito vā // 8468 kathamadya kathaṃ ca śva iti jīvanacintayā / yā kṛthā hā vṛthā dainyam āyurantaṃ prayacchati // 8469 kathamapi kṛtapratyāpattau priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutam / asahanasakhīśrotraprāptiṃ viśaṅkya sasaṃbhramaṃ vivalitadṛśā śūnye gehe samucchvasitaṃ punaḥ // 8470 kathamapi tava vṛndāraṇyamāhātmyavṛndaṃ na hi kathayitumuccairīśvaro'pyīśvaraḥ syāt / api ca tṛṇaphalānāṃ yasya lubdho rasāya prabhuramṛtabhujāmapyāśrayad vatsabhāvam // 8471 kathamapi na niṣiddho duḥkhinā bhīruṇā vā drupadatanayapāṇis tena pitrā mamādya / tava bhujabaladarpādhyāyamānasya vāmaḥ śirasi caraṇa eṣa nyasyate vārayainam // 8472 kathamapi paricitamudrā bhujabhudrāsaṅgataṃ svapne / uṣasi nimīlatanayanā śayanāntaḥ kāntamāmṛṣati // 8473 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ / iti sarabhasadhvastapremṇi vyapetaghṛṇe spṛhāṃ punarapi hatavrīḍaṃ cetaḥ karoti karomi kim // 8474 kathamapi hi bhavanti kṣetrasadbījayogāj jagadupakṛtihetornātmavṛttyai phalanti / dadhati phalasamṛddhyā dūramānamrabhāvaṃ nanu jagati suśūkāḥ sādhavaḥ śālayaśca // 8475 kathamapyadhigatarandhrair adhyuṣitā yadi guhākhubhiḥ kṣudraiḥ / iyataiva kiṃ mṛgādhipa nijavikramanirvidaṃ vahasi // 8476 kathamarthaṃ niṣedhantu śrutayaḥ smṛtayo'pi vā / yāsāmekaṃ padamapi na calatyarthato vinā // 8477 kathamavanipa darpo yanniśātāsidhārā- dalanagalitamūrdhnā vidviṣāṃ svīkṛtā śrīḥ / nanu tava nihatārerapyasau kiṃ na nītā tridivamapagatāṅgairvallabhā kīrtirebhiḥ // 8478 kathamasau na bhajatyaśarīratāṃ hatavivekapado hatamanmathaḥ / praharataḥ kadalīdalakomale bhavati yasya dayā na vadhūjane // 8479 kathamasau madano na namasyatāṃ sthitavivekapado makaradhvajaḥ / mṛgadṛśaṃ kadalīlalitaṃ vapur yadabhi hanti śaraiḥ kusumodbhavaiḥ // 8480 kathamiyati vanānte kaścideko na tādṛg varavanataruruccaiḥ puṣpavallīphalāḍhyaḥ / jagadasukhavidhāturdagdhadhāturniyogā- ddhavakhadirapalāśāḥ kevalaṃ vṛddhibhājaḥ // 8481 kathamiva tava saṃmatirbhavitrī samamṛtubhirmunināvadhīritasya / iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // 8482 kathamiha manuṣyajanmā saṃpraviśati sadasi vibudhagamitāyām / yena na subhāṣitāmṛtam āhlādi nipītamā tṛpteḥ // 8483 kathamutpadyate dharmaḥ kathaṃ dharmaḥ pravardhate / kathaṃ ca sthāpyate dharmaḥ kathaṃ dharmo vinaśyati // 8484 satyenotpadyate dharmo dayādānairvivardhate / kṣamayā sthāpyate dharmaḥ krodhalobhairvinaśyati // 8485 kathamupari kalāpinaḥ kalāpo vilasati tasya tale'ṣṭamīndukhaṇḍam / kuvalayayugalaṃ tato vilolaṃ tilakusumaṃ tadadhaḥ pravālamasmāt // 8486 kathametat kucadvandvaṃ patitaṃ tava sundari / paśyādhaḥ khanane mūḍha patanti girayo'pi ca // 8487 kathaya kathamivāśā jāyatāṃ jīvite me malayabhujagavāntā vānti vātāḥ kṛtāntāḥ / ayamapi khalu guñjan mañju mākandamaulau culukayati madīyāṃ cetanāṃ cañcarīkaḥ // 8488.1 kathaya kathamurojadāmahetor yadupatireṣa cinoti campakāni / bhavati karatale yadasya kampaḥ priyasakhi matsmṛtireva matsapatnī // 8488.2 kathaya kimapi dṛṣṭaṃ sthānamasti śrutaṃ vā vrajati dinakaro'yaṃ yatra nāstaṃ kadācit / iti vihagasamūhān nityamevāsti pṛcchan rajanivirahabhītaścakravākī varākaḥ // 8489 kathaya kimidaṃ jātyā khyātaṃ kimasya varāṭakaiḥ katibhirathavā labhyaṃ caitat prayojanamasya kim / pratipadamiti grāmīṇānāṃ gaṇena laghūkṛtaṃ bata karatale ratnaṃ kṛtvā viṣīdati vāṇijaḥ // 8490 kathayata iva netre karṇamūlaṃ prayāte sumukhi tava kucābhyāṃ vartya paśyāvanīṃ vā / skhalati yadi kathaṃcit te padāmbhojayugmaṃ tava tanutaramadhyaṃ bhajyate nau na doṣaḥ // 8491 kathayata kathameṣā menayā vipradattā śiva śiva giriputro vṛddhakāpālikāya / iti vadati puraṃdhrīmaṇḍale siddhileśa- vyayakṛtavaraveṣaḥ pātu vaḥ śrīmaheśaḥ // 8492 kathaya nipuṇe kasmin dṛṣṭaḥ kathaṃ nu kiyacciraṃ kimabhilikhitaṃ kiṃ tenoktaṃ kadā sa ihaiṣyati / iti bahuvidhapremollāsaprakalpitavistarāḥ priyatamakathāḥ svalpe'pyarthe prayānti na naṣṭatām // 8493 kathayānimiṣo'smyahaṃ kathaṃ te vapurālokanamātra eva jātaḥ / adharāmṛtapāyināṃ bhavatyā suratāvāptirarālakeśi yuktā // 8494.1 kathābhirdeśānāṃ kathamapi ca kālena bahunā samāyāte kānte sakhi rajanirardhaṃ gatavatī / tato yāvallīlāpraṇayakupitāsmi prakupitā sapatnīva prācī digiyamabhavat tāvadaruṇā // 8494.2 kathāsu ye labdharasāḥ kavīnāṃ ye nānurajyanti kathāntareṣu / na granthiparṇapraṇayāścaranti kastūrikāgandhamṛgās tṛṇeṣu // 8495.1 kathitāvadhijīvitāvadhir gaṇayantī divasānanukṣaṇam / dayitāśrubhareṇa jīvyate bata rekhā katicidvilumpatā // 8495.2 kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt / nirvidyeta gṛhānmartyo yat kleśanivahā gṛhāḥ // 8496 kadambavṛkṣasāras tu vidyutpātanivāraṇaḥ / vidyutpātasya no bhītir devarāje'ti kīrtanāt // 8497 kadarthitasyāpi hi dhairyavṛtter na śakyate dhairyaguṇaḥ pramārṣṭum / adhomukhasyāpi kṛtasya vahner nādhaḥ śikhā yānti kadācideva // 8498 kadaryamākrośakamaśrutaṃ ca varākasambhūtamamānyamāninam / niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto'pi na jātu yācet // 8499 kadaryopārjitaṃ vittaṃ bhogyaṃ bhāgyavatāṃ bhavet / dantā adanti kaṣṭena jihvā grasati līlayā // 8500 kadalī kadalī karabhaḥ karabhaḥ karirājakaraḥ karirājakaraḥ / bhuvanatritaye'pi bibharti tulām idamūruyugaṃ na camūrudṛśaḥ // 8501 kadalīkandavaddharmo na rohati bahirgataḥ / chāditastu phalaṃ cāru sūte panasamūlavat // 8502 kadalīkarabhasamānāṃ kalayati yo rūpakḷptim atirucirām / sopāyād dṛḍhayogaṃ gamitorasikopakaraṇaviṣayatayā // 8503 kadalīprakāṇḍarucirorutarau jaghanasthalīparisare mahati / raśanākalāpakaguṇena vadhūr makaradhvajadviradamākalayat // 8504.1 kadalī bata jaṅghāyāḥ sādṛśyaṃ labhate katham / śaityaṃ hi sahajaṃ tatra tatra kālānurūpatā // 8504.2 kadalīvanamadhyastho vahnirmandaparākramaḥ / avivekijanasthāne guṇavān kiṃ kariṣyati // 8505 kadalīsāraniḥsāre mṛgatṛṣṇeva cañcale / sthāvare jaṃgame sarve bhūtagrāme caturvidhe // 8506 kadā kāntāgāre parimalamilatpuṣpaśayane śayānaḥ kāntāyāḥ kucayugamahaṃ vakṣasi vahan / aye kānte mugdhe kuṭilanayane candravadane prasīdetyāti krośan nimiṣamiva neṣyāmi divasān // 8507 kadā kāryodyogaṃ sakalamapi saṃnyasya sahasā smaran nityaṃ śāntaṃ hṛdayavacanāgocaramahaḥ / vibho māyātīta prathama paramānandanibiḍa prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8508 kadā gaṇḍādañcanmadalulitasindūrasubhagaṃ namaskurvan padmāmalamadhuramūrtiṃ gaṇapatim / gajāsya śrīśambhoḥsuta sumukha lambodara vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8509 kadācana mahākārye laghurevopayujyate / kiṃ dūrīkṛtya dīrghādi dūrvāṃ kṣemāya nādṛtaḥ // 8510 kadācit kavacaṃ bhedyaṃ nārācena śareṇa vā / api varṣaśatāghāte brāhmaṇāśīrna bhidyate // 8511 kadācit kaṣṭena draviṇamadhamārādhanavaśān mayā labdhaṃ stokaṃ nihitamavanau taskarabhayāt / tato nitye kaścit kvacidapi tadākhurbilagṛhe- 'nayallabdho'pyarthona bhavati yadā karma viṣamam // 8512 kadācit kālindītaṭavipinasaṅgītakaravo mudābhīrīnārīvadanakamalāsvādamadhupaḥ / ramāśambhubrahmāmarapatigaṇeśarcitapado jagannāthaḥ svāmī nayanapathagāmī bhavatu me // 8513 kadācit pāñcālī vipinabhuvi bhīmena bahuśaḥ kṛśāṅgi śrāntāsi kṣaṇamiha niṣīdeti gaditā / śanaiḥ śītacchāyaṃ taṭaviṭapinaṃ prāpya muditā puraḥ patyuḥ kāmācchvaśuramiyamāliṅgati satī // 8514 kadācit sādhutāmeti puraḥ śiśurasanmatiḥ / prāk pāṇḍupatrāḥ kutrāpi coyante cārubhūruhāḥ // 8515 kadācidapi saṃjātam akāryādiṣṭasādhanam / yadaniṣṭaṃ tu satkāryān nākāryaprerakaṃ hi tat // 8516 kadācidārohati saudhamunnataṃ kadācidāyāti dharātalaṃ punaḥ / kadācidāsyaṃ viniveśya jālake priyaṃ navoḍhā tu salajjamīkṣate // 8517 kadā te sānandaṃ vitatanavadūrvāñcitataṭī- kuṭīre tīre vā savanamanu manvādikathitaiḥ / kathābandhairandhaṅkaraṇakaraṇagrāmaniyamād yamādujjhan bhītiṃ bhagavati bhaveyaṃ pramuditaḥ // 8518 kadā drakṣyāmi nandasya bālakaṃ nīpamālakam / pālakaṃ sarvasattvānāṃ lasattilakabhālakam // 8519 kadādharadale bāle dantakesaraśobhite / bhavāmi tvanmukhāmbhoje rasiko madhupo yathā // 8520 kadā nu kanyāgamanapravādaṃ prakṣālayeyaṃ jagati prarūḍham / itīva bhāsvān parivṛddhatāpas tulāṃ viśuddhyarthamivāruroha // 8521 kadā nu cārubimboṣṭhaṃ tasyāḥ padmamivānanam / īṣadunnamya pāsyāmi rasāyanamivāturaḥ // 8522 kadā nau saṃgamo bhāvītyākīrṇe vaktumakṣamam / avetya kāntamabalā līlāpadmaṃ nyamīlayat // 8523 kadāpi nāśrayet prājño'karuṇaṃ miṣṭabhāṣiṇam / pracchannamasahiṣṇuṃ vā guḍamiśraṃ viṣaṃ yathā // 8524 kadāpi nogradaṇḍaḥ syāt kaṭubhāṣaṇatatparaḥ / bhāryā putro'pyudvijate kaṭuvākyāt pradaṇḍataḥ // 8525.1 paśavo'pi vaśaṃ yānti dānaiśca mṛdubhāṣaṇaiḥ // 8525.2 kadāpi veśyā na guṇārthinī syād rūpārthinī naiva hitārthinī ca / vidyārthinī nāpi na manyase ced vārtāṃ śṛṇu tvaṃ kayavannakasya // 8525.3 kadā puṇyakṣetre karakalitarudrākṣavalayo dadhat svānte śānte'khilaśivapadaṃ śrīśivapadam / maheśa śrīkaṇṭha smarahara hara tryambaka śiva prasīdetyākrośān nimiṣamiva neṣyāmi divasān // 8526 kadā brahmeśānatridaśapatimukhyaiḥ suragaṇaiḥ stutaṃ viṣvaksenaṃ jitadanujasenaṃ hṛdi bhajan / aye viṣṇo jiṣṇo garuḍaratha viśvambhara hare prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8527 kadā bhāgīrathyā bhavajaladhisaṃtārataraṇeḥ skhaladvīcīmālācapalatalavistāritamudaḥ / tamaḥsthāne kuñje kvacidapi niviśyāhṛtamanā bhaviṣyāmyekākī narakamathane dhyānarasikaḥ // 8528 kadā bhikṣābhaktaiḥ karakalitagaṅgāmbutaralaiḥ śarīraṃ me sthāsyatyuparatasamastendriyasukham / kadā brahmābhyāsasthiratanutayāraṇyavihagāḥ patiṣyanti sthāṇubhramahatadhiyaḥ skandhaśirasi // 8529 kadā mukhaṃ varatanu kāraṇādṛte tavāgataṃ kṣaṇamayi kopapātratām / aparvaṇi grahakaluṣendumaṇḍalā vibhāvarī kathaya kathaṃ bhaviṣyati // 8530 kadā vārāṇasyāmamarataṭinīrodhasi vasan vasānaḥ kaupīnaṃ śirasi nidadhāno'ñjalipuṭam / aye gaurīnātha tripurahara śambho trinayana prasīdeti krośan nimiṣamiva neṣyāmi divasān // 8531 kadā vā sākete vimalasarayūtīrapuline carantaṃ śrīrāmaṃ janakatanayālakṣmaṇayutam / aye rāma svāmin janakatanayāvallabha vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8532 kadā vṛndāraṇye navaghananibhaṃ nandatanayaṃ parītaṃ gopībhiḥ kṣaṇarucimanojñābhirabhitaḥ / gamiṣyāmas toṣaṃ nayanaviṣayīkṛtya kṛtino vayaṃ premodrekaskhalitagatayo vepathubhṛtaḥ // 8533 kadā vṛndāraṇye mihiraduhituḥ saṅgamahite muhurbhrāmaṃ bhrāmaṃ caritalaharīṃ gokulapateḥ / lapannuccairuccairnayanapayasāṃ veṇibhirahaṃ kariṣye sotkaṇṭho niviḍamavasekaṃ viṭapinām // 8534 kadā vṛndāraṇye vimalayamunātīrapuline carantaṃ govindaṃ haladharasudāmādisahitam / aye kṛṣṇa svāmin madhuramuralīvādana vibho prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8535 kadā śayāno maṇikarṇikāyāṃ karṇe japāmyakṣaramindumauleḥ / avāpya mudrāṃ gatamohamudrāṃ nālokayiṣyāmi punaḥ prapañcam // 8536 kadā śrīmatpaṅkeruhavanavikāśiprasṛmara- prathāpuñjaṃ tejaḥ kimapi kalayannaupaniṣadam / graheśa śrībhāno mihira taraṇe sūrya savitaḥ prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8537 kadā saṃsārajālāntar baddhaṃ triguṇarajjubhiḥ / ātmānaṃ mocayiṣyāmi śivabhaktiśalākayā // 8538 kadā samyag dhyāyannanupamacaritraṃ maṇigaṇa- sphuradbhūṣācitraṃ puraripukalatraṃ kimapi tat / śive durge kātyāyani janani bhaktapraṇayini prasīdetyākrośan nimiṣamiva neṣyāmi divasān // 8539 kadā hi mūrkho vacaneṣu bhītaḥ khalo na kutrāpi chaleṣvadakṣaḥ / andhena kācid yuvatī hi dṛṣṭā kasyātra kāmeṣu bhavecca lajjā // 8540 kadā hyahaṃ sameṣyāmi bharatena mahātmanā / śatrughnena ca vīreṇa tvayā ca raghunandana // 8541 kanakaṃ sugandhi tava tanvi vapur madhuro maṇiśca sakhi te'pyadharam / nigaḍaṃ sukhasya karaṇaṃ bhavatīṃ sṛjato vidherniravadhirmahimā // 8542 kanakakamalakāntaiḥ sadya evāmbudhautaiḥ śravaṇataṭaniṣaktaiḥ pāṭalopāntanetraiḥ / uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito'dya // 8543 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiścandanārdraiḥ stanāntaiḥ / madajanitavilāsairdūṣṭipātairmunīndrān stanabharanatanāryaḥ kāmayanti praśāntān // 8544 kanakakalaśaśreṇī yatra prabhākaracumbanair atikharakarāghātairmadhyandine śithilīkṛtā / dravati bhajate dārḍhyaṃ siktā samīraṇakampita- dhvajapaṭasamānītasvargāpagājalabindubhiḥ // 8545 kanakakunḍalamaṇḍitabhāṣiṇe śakaripurviṣayān daśa vidviṣaḥ / magadhakekayakeralakośalān kariśataṃ ca madālasalocanam // 8546 kanakakramukāyitaṃ purastād atha paṅgeruhakorakāyamāṇam / kramaśaḥ kalaśāyamānamāste sudṛśo vakṣasi kasya bhāgadheyam // 8547 kanakacchatramambāyāḥ kurute kutukaṃ mahat / viśadeva dṛśorantar yannirgacchati mūdhaini // 8548 kanakadravakāntikāntayā militaṃ rāmamudīkṣya kāntayā / capalāyutavāridabhramān nanṛte cātakapotakairvane // 8549.1 kanakadravagauramambaraṃ dadhatorudvitayena sundaram / udayanmaṇinūpuraprabhā- saraṇiśreṇijaṭālajānukam // 8549.2 kanakanikaṣabhāsā sītayāliṅgitāṅgo navakuvalayadāmaśyāmavarṇābhirāmaḥ / abhinava iva vidyunmaṇḍito medhakhaṇḍaḥ śamayatu mama tāpaṃ sarvato rāmacandraḥ // 8550 kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmāmātmadyutiṃ pratibimbitām / asitasicayaprāntabhrāntyā muhurmuhurutkṣipañ jayati janitavrīḍānamrapriyāhasito hariḥ // 8551 kanakabhaṅgapiśaṅgadalairdadhe sarajasāruṇakeśaracārubhiḥ / priyavimānitamānavatīruṣāṃ nirasanairasanairavṛthārthatā // 8552 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate / na sa virauti na cāpi na śobhate bhavati yojayiturvacanīyatā // 8553 kanakamṛgamudasya svāṃ kuṭīṃ saṃpraviṣṭaḥ kvacidapi na vadhūṭīṃ nodadarśāṅganādau / tadapi sa raghuvīraḥ parṇaśālāgṛhāntar na viśati hṛdayāśātantunāśātibhīruḥ // 8554 kanakarasamasṛṇavartita- hayagandhāmūlamiśraparyuṣitam / māhiṣamiha navanītaṃ gatabīje kanakaphalamadhye 8555 gomayagāḍhodvartita- pūrvaṃ paścādanena saṃliptam / bhavati hayaliṅgasadṛśaṃ liṅgaṃ kaṭhināṅganādayitam // 8556 kanakasya tu pañcāṅgaṃ karpūraṃ ketakīrajaḥ / ātmaśukreṇa saṃyuktaṃ vaśyakṛd bhakṣitaṃ striyāḥ // 8557 kanakahariṇaṃ hatvā rāmo yayau nijamāśramaṃ janakatanayāṃ prāṇebhyo'pi priyāmavilokayan / dṛḍhamupagatairbāṣpāpūrairnimīlitalocano na viśati kuṭīmāśātantupraṇāśabhayādasau // 8558 kanakācalakānticauryabhājoḥ kucayoḥ kuṅkumapaṅkapūjanāni / anibandhanameva bandhanaṃ te kṛśatābhāgini kiṃ nu madhyabhāge // 8559 kanakācalajitvarastanīnāṃ ramaṇīnāṃ khalu yatra sanniveśaḥ / manasaḥ paramāṇutāṃ vadantaḥ kathamadyāpi na tārkikās trapante // 8560 kaniṣṭhāṅgulivat sthūlaṃ pūrvārdhakṛtakuñcitam / abhāve dantakāṣṭhasya pratiṣiddhadine'pi ca / apāṃ dvādaśagaṇḍūṣair mukhaśuddhirbhaviṣyati // 8561 kaniṣṭheṣu ca sarveṣu samatvenānuvartate / samopabhogajīveṣu yathaiva tanayeṣu ca // 8562.1 kanīnikākāntibhirañjanaṃ dṛśoḥ smitatviṣā candanacarccanaṃ hṛdaḥ / kaṭākṣabhābhirnavamutpalaṃ śrutes tadā vadhūnāmiti bhūṣaṇānyabhān // 8562.2 kanīnikeva netrasya kusumasyeva saurabham / samyaktvamucyate sāraṃ sarveṣāṃ dharmakarmaṇām // 8562.3 kanthāṃ vahasi durbuddhe gardabhairapi durvahām / śikhāyajñopavītābhyāṃ bhāraḥ kaste bhaviṣyati // 8563.1 kandamūlāni ye mūḍhāḥ sūryadeve jarnādane / bhakṣayanti narāḥ pārtha te vai naraka gāminaḥ // 8563.2 kandarpakaṇḍūlakaṭākṣabandīr indīvarākṣorabhilaṣyamāṇān / mandasmitādhāramukhāravindān vandāmahe vallavadhūrtapādān // 8564 kandarpakandali salīladṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām / paśya prasīda caramācalacūlacumbi bimbaṃ vidhorlavalapāṇḍuramastameti // 8565 kandarpajvarasaṃjvarākulatanorāścaryamasyāściraṃ cetaścandanacandramaḥkamalinīcintāsu saṃtāmyati / kiṃ tu klāntivaśena śītalataraṃ tvāmekameva kṣaṇaṃ dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇaṃ prāṇiti // 8566 kandarpadarpakalitāṅgamanoharāṇāṃ premṇā svayaṃ suratamandiramāgatānām / aṅgāni komalatarāṇi manoramāṇāṃ dhanyā narāḥ sarabhasaṃ hi pariṣvajante // 8567 kandarpadevasya vimānasṛṣṭiḥ prāsādamālā rasapārthivasya / caitrasya sarvartuviśeṣacihnaṃ dolāvilāsaḥ sudṛśāṃ rarāja // 8568 kandarpapratibhūniveśitavalīrekhāvalīśobhite līlodañcitabāhupāśayugalāpātaiśca bhoḥ kāmukāḥ / veśyānāṃ vipule nitambaphalake śāraiḥ kaṭākṣairito yadvaḥ krīḍitamatra dāsyati puro dāridryamevottaram // 8569 kandarpapratimallakāntivibhavaṃ kādambinībāndhavaṃ vṛndāraṇyavilāsinīvyasaninaṃ veṣeṇa bhūṣāmayam / mandasmeramukhāmbujaṃ madhurimavyāmṛṣṭabimbādharaṃ vande kandalitārdrayauvanavanaṃ kaiśorakaṃ śārṅgiṇaḥ // 8570 kandarpaśca ratiśca kuṅkumamṛdālepena mūṣādvayaṃ kurvāte rasasādhanāya vidhivat kastūrikāmudvayā / antardarpakabāṇatāpitayuvapremoṣmabhūyastayā niryātā rasabindavo bahirito hārasya muktācchalāt // 8571 kandarpasya jagattrayīvijayinaḥ sāmrājyadīkṣāguruḥ kāntāmānaśiloñchavṛttirakhiladhvāntābhicā re kṛtī / devastryambakamaulimaṇḍanasarittīrasthalītāpasaḥ śṛṅgārādhvaradīkṣito vijayate rājā dvijānāmayam // 8572 kandarpādapi sundarākṛtiriti prauḍhotsaladrāgayā vṛddhatvaṃ varayoṣito'nayaditi trāsākulasvāntayā / mārasyāpi śarairabhedyahṛditi śraddhābharaprahvayā pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ // 8573 kandarpādapi sundaro ravimahāḥ pratyarthisīmantinī- vaktrāmbhojasudhākaro'tivibhavo yuddheṣu pārthopamaḥ / rakṣākṛjjagataḥ svakīrtividito rāmo'stu yukto mudā dānīṃ śaṅkarasevako varaguṇo nītyuttamaḥ sarvadā // 8574 kandarpe nalakūvare kumudinīkānte'pyavajñāvatāṃ tvatsaundaryakathāsu tāsu marutāṃ vṛttāsu kautūhalāt / prāptā tānavamurvaśī ratiratiklāntā hatā rohiṇī jātā kiṃca kharasmarajvarabharā rambhāpi rambhātanuḥ // 8575 kandarpaikakṛpāṇavallari vane kasmād akasyādiyaṃ he kālāgurubālamañjari hahā mohādiha prāruhaḥ / sahyantāmupajātasaurabhapariṣvaṅgais tadaṅgairimāḥ kāntaiḥ kāntapuraṃdhrikuntalabharacchāyaiḥ kuṭhāracchidaḥ // 8576 kandalayatyānandaṃ nindati mandānilenducandanakam / mandayati mandabhāvaṃ saṃdhatte saṃpado'pi satsaṅgaḥ // 8577.1 kandalīṣu kuṭajeṣu mālatī- jālakeṣu navaketakīṣu ca / kantharāsu madhunā sukekināṃ saṃvibhakta iva vāridodayaḥ // 8577.2 kandāgrāt protthitaḥ prāṇaḥ sadā vahati dehinām / hṛdgataṃ jīvamāśvāsya bahirgatvā nivartate // 8578 kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ / āpatatyātmanaḥ prāyo doṣo'nyasya cikīrṣitaḥ // 8579 kande sundaratā dale saralatā varṇasya saṃpūrṇatā skandhe bandhuratā phale sarasatā kasyāparasyedṛśī / dhanyastvaṃ sahakāra khinnapathikādhāra sthitaḥ satpathe dīrghāyurbhava sādhu sādhu vidhinā medhāvinā nirmitaḥ // 8580 kandaiḥ kandalitaṃ vanaiḥ kiśalitaṃ vallībhirujjṛmbhitaṃ vṛkṣaiḥ pallavitaṃ janaiḥ pramuditaṃ dhārādhare varṣati / bhrātaścātaka pātakaṃ kimapi te samyag na jānīmahe yenāsmin na patanti cañcupuṭake dvitrāḥ payobindavaḥ // 8581 kandharāṃ samapahāya kaṃ dharāṃ prāpya saṃyati jahāsa kasyacit / māṃ kilānamayataḥ svapūrtaye durbharāt kimudarādviyogataḥ // 8582 kandharāvanatasyorvī gatasyādhomukhasya te / lajjā na nāma nirlajjā garvo na galitaḥ katham // 8583 kanyāṃ kāmapyudūhya pravijahadudayadyauvanāmajña enāṃ dravyāśāpāśakṛṣṭo bhramati cirataraṃ hanta deśāntareṣu / anyonyāśleṣavāñchāvigalitavayasorāttamālinyam atyor daṃpatyorvyākṛtaivaṃ hatavidhirubhayorlokayoḥ śokayogam // 8584.1 kanyāṃ chatraṃ phalaṃ pakvaṃ dīpamannaṃ mahādhvajam / mantraṃ vā labhate yo hi tasya cintitasiddhayaḥ // 8584.2 kanyāṃ bhuṅkte rajaḥkāle'gniḥ śaśī lomadarśane / stanodbhaveṣu gandharvās tat prāgeva pradīyate // 8585 kanyāṃ rūpavatīṃ dṛṣṭvā mohaṃ gacchen mahānapi / caṇḍālyāmapyarundhatyāṃ vasiṣṭho mohito'bhavat // 8586 kanyākartitasūtreṇa baddhāpāmārgamūlikā / aihāhikajvaraṃ hanti śikhāyāmativegataḥ // 8587 kanyā kācidihāpi karmaṇi paṇaḥ syādityasūyācalat- sītāpāṅgamayūkhamāṃsalamukhajyotsnāviluptīṃ divam / kurvāṇena raghūdvahena cakṛṣe nārāyaṇīyaṃ dhanuḥ saṃdhāyātha śaraśca bhārgavagaticchedādamoghīkṛtaḥ // 8588 kanyā kautukamātrakeṇa vidhavā saṃmardamātrārthinī veśyā vittalavecchayā svagṛhiṇī gatyantarāsaṃbhavāt / vāñchantītthamanekakāraṇavaśāt puṃbhiḥ striyaḥ saṃgamaṃ śuddhasnehanibandhanā paravadhūḥ puṇyaiḥ paraiḥ prāpyate // 8589 kanyāgate savitari tiṣṭhanti pitaro gṛhe / śūnyaṃ pretapuraṃ tatra yāvad vṛścikadarśanam // 8590.1 kanyā-go-bhūmyalīkāni nyāsāpaharaṇaṃ tathā / kūṭasākṣyaṃ ca pañceti sthūlāsatyāni saṃtyajet // 8590.2 kanyāgośaṅkhabherīdadhiphalakusumaṃ pāvako dīpyamāno nāgendro'śvo ratho vā nṛpatirabhimukhaḥ pūrṇakumbho dhvajo vā / utkṣiptā naiva bhūmirkhalacarayugalaṃ siddhamannaṃ śatāyur veśyāstrī madyamāṃso hitamapi gaditaṃ maṅgalaṃ prasthitānām // 8590.3 kanyādātre tu hyadhanaṃ dasyave sadhanaṃ naram / guptaṃ jighāṃsave naiva vijñātamapi darśayet // 8591 kanyā niṣkāsitā śreṣṭhā vadhūḥ śreṣṭhā praveśitā / annaṃ saṃkalitaṃ śreṣṭhaṃ dharmaḥ śreṣṭho dine dine // 8592 kanyāprasūtasya dhanuḥprasaṅgād aṅgādhikāsāditavikramasya / dhanaṃjayādhīnaparākramasya himasya karṇasya ca ko viśeṣaḥ // 8593 kanyāyāḥ kila pūjayanti pitaro jāmāturāptaṃ janaṃ sambandhe viparītameva tadabhūdārādhanaṃ te mayi / tvaṃ kāmena tathāvidho'syapahṛtaḥ sambandhabījaṃ ca tad ghore'smin mama jīvalokanarake pāpasya dhiga jīvitam // 8594 kanyā varayate rūpaṃ mātā vittaṃ pitā śrutam / bāndhavāḥ kulamicchanti miṣṭānnamitare janāḥ // 8595.1 kanyāvikrayiṇaścaiva rasavikrayiṇastathā / viṣavikrayiṇaścaiva narā nirayagāminaḥ // 8595.2 kanye samālokaya kānyakubjam akubjakīrtiṃ naranāthamenam / kakubjaye yasya dharāparāgair bhavanti vārāṃnidhayaḥ sthalāni // 8596 kapaṭaṃ ca bahutaraṃ na jānāti hi kaścana / kauliko viṣṇurūpeṇa bhuñjati rājakanyakām // 8597 kapaṭakalitanidraṃ mandamālokayantī priyamadharamadhūni svecchayā pātumaicchat / madanamadamanojñā lajjayākṛṣṭacittā mukulitamukhapadmā citrasaṃstheva tasthau // 8598 kapaṭanaṭanakoṭerdhūrjaṭeḥ sannaṭasyod- bhaṭavikaṭajaṭābhistāḍitāḥ śailakūṭāt / kharatarakaraghātairutthitā diksthitāste nabhasi niravalambaṃ dantinaḥ saṃcaranti // 8599 kapaṭapaṭutā drohe cittaṃ satāṃ ca vimānane matirapanaye śāṭhyaṃ mitre suteṣvapi vañcanā / kṛtakamadhurā vāk pratyakṣaṃ parokṣavighātinī kaliyugamahārājasyaitāḥ svarājyavibhūtayaḥ // 8600 kapaṭavacanabhājā kenacid vārayoṣā sakalarasikagoṣṭhīvañcikā vañcitāsau / iti vihasati riṅgad bhṛṅgavikṣiptacakṣur vikacakusumakānticchadmanā kelikuñjaḥ // 8601 kapaṭaśatanadīṣṇairvairibhirvañcito'pi nikṛtikaraṇadakṣo'pyatra saṃsārabhīruḥ / tanuvacanamanobhirvakratāṃ yo na yāti gatamalamṛjumānaṃ tasya sādhorvadanti // 8602 kapaṭādapi ripuhananaṃ kuryāditi nītirauśanasī / hananamṛte ca gurumate bandhādi vidhīyate ripoḥ kapaṭaiḥ // 8603 kapaṭena punarnaiva vyāpāro yadi yā kṛtaḥ / punarna paripākārhā haṇḍikā kāṣṭhanirmitā // 8604 kapardī bhūtisaṃpanno jagatīpatiradvayaḥ / dhigdaivamavyayaḥ so'pi bhṛṅgī śuṣyatyato bhṛśam // 8605 kapāṭamuddhāṭaya cārunetre kāmo'sti śatrurmama pṛṣṭhalagnaḥ / āpūritaṃ tasya śaraiḥ śarīraṃ candrānane tvāṃ śaraṇaṃ prapannaḥ // 8606 kapāṭamuddhāṭaya lolalocane kandarpaśatrurmama pṛṣṭhalagnaḥ / ākṛṣya bāṇaṃ śithilīkaroti candrānane tvāṃ śaraṇāgato'smi // 8607 kapāṭavistīrṇamanoramoraḥ- sthalasthitiśrīlalanasya tasya / ānanditāśeṣajanā babhūva sarvāṅgasaṅginyaparaiva lakṣmīḥ // 8608 kapālaṃ vṛkṣamūlāni kucelasasahāyatā / samatā caiva sarvasminn etan muktasya lakṣaṇam // 8609 kapāla upahāraśca saṃtānaḥ saṃgatas tathā / upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ // 8610 adṛṣṭanara ādiṣṭa ātmāmiṣa upagrahaḥ / parikrayas tathocchinnas tathā ca paradūṣaṇaḥ // 8611 skandhopaneyaḥ saṃdhiśca ṣoḍaśaḥ parakīrtitaḥ / iti ṣoḍaśakaṃ prāhuḥ saṃdhiṃ sandhivicakṣaṇāḥ // 8612 kapālasaṃdhirvijñepaḥ kevalaṃ samasaṃdhikaḥ / saṃpradānād bhavati ya upahāraḥ sa ucyate // 8613 kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ samuttālaścūḍābhujagaphaṇaratnavyatikare / mṛdurlekhākoṇe rayavaśavilolasya śaśinaḥ punīyād dīrghaṃ vo haraśirasi gaṅgākalakalaḥ // 8614 kapāle mārjāraḥ paya iti karān leḍhi śaśinaḥ tarucchidraprotān bisamiti karī saṃkalayati / ratānte talpasthān harati vanitāpyaṃśukamiti prabhāmattaś candro jagadidamaho viplavayati // 8615 kapāle yadvadāpaḥ syuḥ śvadṛtau vā yathā payaḥ / āśrayasthānadoṣeṇa vṛttahīne tathā śrutam // 8616 kapālairyo baddhaḥ kathamakhilaviśvaprabhurasāv anāryairasmābhiḥ paramiyamapūrvaiva racanā / yadindoḥ pīyūṣadravamayamayūkhotkarakiraḥ kalaṅkoratnaṃ tu pratiphaṇamanarghaṃ viṣabhṛtām // 8617 kapikacchūmūlena ca nijacaraṇavilepanād bhavati / bījastambhaḥ puṃso bahuśo dṛṣṭaḥ prayogo'yam // 8618 kapikacchūmūlena ca madavihralachāgamūtrapiṣṭena / milanaṃ stabdhīkaraṇaṃ mūlena durālabhāyāśca // 8619 kapikulanakhamukhakhaṇḍita- tarutalaphalabhojano varaṃ puruṣaḥ / na punardhanamadagarvita- mukhabhaṅgakadarthitā vṛttiḥ // 8620 kapirapi ca kāpiśāyana- madamatto vṛścikena saṃdaṣṭaḥ / api ca piśācagrastaḥ kiṃ brūmo vaikṛtaṃ tasya // 8621 kapilākṣīrapānena brāhmaṇīgamanena ca / vedākṣaravicāreṇa sa śūdro narakaṃ vrajet // 8622.1 kapilānāṃ sahasrāṇi yo viprebhyaḥ prayacchati / ekasya jīvitaṃ dadyān na ca tulyaṃ yudhiṣṭhira // 8622.2 kapīnāṃ vasayāśvānāṃ vahnidāhasamudbhavā / vyathā vināśamabhyeti tamaḥ sūryodaye yathā // 8623 kapermadhyaṃ śiśurbaddhvā yathonnatapadaṃ vrajet / tadvadrakṣakamāśritya padamunnatamāśrayet // 8624 kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ kucānmadhyaṃ madhyānnavamuditanābhīsarasijam / na jānīmaḥ kiṃ nu kva nu kiyadanena vyavasitaṃ yadasyāḥ pratyaṅgaṃ nayanajalabindurviharati // 8625 kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām / yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // 8626 kapolapatrān makarāt saketur bhrūbhyāṃ jigīṣurdhanuṣāṃ jaganti / ihāvalabhbyāsti ratiṃ manobhū rajyadvayasyo madhunādhareṇa // 8627 kapolapālīṃ tava tanvi manye lāvaṇyadhanye diśamuttarākhyām / vibhāti yasyāṃ lalitālakāyāṃ manoharā vai śravaṇasya lakṣmīḥ // 8628 kapolaphalakāvasyāḥ kaṣṭaṃ bhūtvā tathāvidhau / apaśyantāvivānyonyamīdṛkṣāṃ kṣamatāṃ gatau // 8629 kapolayorinduñjitoramuṣyāḥ prasarpatoreva mitho jayāya / svayaṃ svayaṃbhūḥ kṛtarodhamantar vyadhatta nāsāmiha sāmyadaṇḍam // 8630 kapolavyālolaśravaṇanavamākandakalikā- marandavyāmiśrāstava varatanu svedapṛṣataḥ / rativyatyāsasya śramamapalapeyuryadi bhaved abhedopakrāntakvaṇitaraśanādāma jaghanam // 8631 kapolāduḍḍīnairbhayavaśavilolairmadhukarair madāmbhaḥsaṃlobhādupari patituṃ baddhapaṭalaiḥ / caladbarhacchatraśriyamiva dadhāno'tirucirām avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu // 8632.1 kapolāvunmīlatpulakanikurambau mayi manāṅ mṛśatyantaḥsmerastabakitamukhāmbhoruharucaḥ / kathaṃkāraṃ śakyāḥ parigaditumindīvaradṛśo daladdrākṣāniryadrasabharasapakṣā bhaṇitayaḥ // 8632.2 kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam / muhuḥ paśyañ śṛṇvan rajanicarasenākalakalaṃ jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ // 8633 kapole patrālīṃ pulakini vidhātuṃ vyavasitaḥ svayaṃ śrīrādhāyāḥ karakalitavartirmadhuripuḥ / abhūd vaktrendau yan nihitanayanaḥ kampitabhujas tadetat sāmarthyaṃ tadabhinavarūpasya jayati // 8634 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ / muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyurjātas tava niranurodhe na tu vayam // 8635 kapole pāṇḍutvaṃ kimapi jaladhārāṃ nayanayos tanau kārśyaṃ dainyaṃ vacasi hṛdi dāvānalaśikhām / avajñāṃ prāṇeṣu prakṛtiṣu viparyāsamadhunā kimanyad vairāgyaṃ sakalaviṣayeṣvākalayate // 8636 kapole'mbhojākṣyāḥ priyadaśanacihnaṃ priyadṛśoḥ sarojākṣī vaktracyutabhujagavallīrasalavam / sapatnī dṛṣṭvārādurutaraviniśvāsataralo- nnatorojadvandvaṃ rahasi śanakai roditi muhuḥ // 8637 kapolau lolākṣyā madhumukulalīlāvijayinā- vurojau rejāte kanakakalaśābhogasubhagau / dṛśau vātotkhelattaralataranīlotpalarucau vaco no jānīmaḥ kimamṛtamayaṃ kiṃ viṣamayam // 8638.1 kaphamūtramalaprāyaṃ nirjanturjagatītale / yatnādyadutsṛjetsādhuḥ sotsargasamitirbhavet // 8638.2 kabandhaḥ parighābhāso dṛśyate bhāskarāntike / jagrāsa sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // 8639 kamaṭhapṛṣṭhakaṭhoramidaṃ dhanur madhuramūrtirasau raghunandanaḥ / kathamadhijyamanena vidhīyatām ahaha tāta paṇas tava dāruṇaḥ // 8640 kamaṇḍalūpamo'mātyas tanutyāgī bahugrahaḥ / nṛpate kiṅkṣaṇo mūrkho daridraḥ kiṃvarāṭakaḥ // 8641 kamanīyatānivāsaḥ karṇas tasyā vicitramaṇibhūṣaḥ / savidhaprasūtaratnaṃ śaṅkhanidhiṃ dūrataramakarot // 8642.1 kamanīyatārahārā candanaparihasitacārunīhārā / paricitapāṇḍyavihārā kamalamukhīyaṃ karāñcadupahārā // 8642.2 kamanekatamādānaṃ suratanarajatucchalaṃ tadāsīnam / apyatimānaṃ khamate so'ganikānaṃ naraṃ jetum // 8643 kamalaṃ kavalīkṛtaṃ na vā salilaṃ vā na salīlamāhutam / kariṇā pariṇāmadāruṇo dadṛśe vindhyavane mṛgādhipaḥ // 8644 kamalaṃ tava padakamale vimale mama dehi cañcarīkatvam / nānyat kimapi ca kāṅkṣe paścād gānaṃ kimasti bhikṣāyāḥ // 8645 kamalaṃ bhavanaṃ rajo'ṅgarāgo madhu pānaṃ madhurāḥ priyāpralāpāḥ / śayanaṃ mṛdu kesaropadhānaṃ bhramarasyāmbhasi kā na rājalīlā // 8646.1 kamaladṛśo'dhikapolaṃ daśanakṣatapaṅktirābhāti / yūno vaśayitumicchor japamālevātanoḥ pravālamayī // 8646.2 kamalanayana yuṣmadviprayogāturā sā sarasi sarasijāntaḥ snātukāmā mamajja / drutataramanuyāyād yāvadūrdhvaṃ kṛśāṅgī hari hari hariṇākṣī paṅkamagnā babhūva // 8647 kamalanayanākarṇābhūṣe sphuranmaṇimañjule tribhuvanatale dṛṣṭvāmodaṃ prayāti na ko yuvā / śamabhaṭaśiraśchettuṃ sajjīkṛte bata vedhasā na kimu kumate rajjūtkṣipte vibodhasi cakrake // 8648 kamalapallavavārikaṇopamaṃ kimiva pāsi sadā nidhanaṃ dhanam / kalabhakarṇacalāñcalacañcalaṃ sthiratarāṇi yaśāṃsi na jīvitam // 8649 kamalabhūtanayā vadanāmbuje vasatu te kamalā karapallave / vapuṣi te ramatāṃ kamalāṅgajaḥ pratidinaṃ hṛdaye kamalāpatiḥ // 8650 kamalamadhunas tyaktvā pānaṃ vihāya navotpalaṃ prakṛtisubhagāṃ gandhoddāmāmapāsya ca mālatīm / śaṭhamadhukarāḥ kliśyantīme kaṭāmbuṣu dantināṃ sulabhamapahāyai'vaṃ lokaḥ kaṭeṣu hi rajyate // 8651 kamalamanambhasi kamale ca kuvalaye tāni kanakalatikāyām / sā ca sukumārasubhagety utpātaparamparā keyam // 8652 kamalamiva cāru vadanaṃ mṛṇālamiva komalaṃ bhujāyugalam / alimāleva ca nīlā tavaiva madirekṣaṇe kabarī // 8653 kamalamukulamṛdvī phullarājīvagandhaḥ suratapayasi yasyāḥ saurabhaṃ divyamaṅge / cakitamṛgadṛśābhe prāntarakte ca netre stanayugalamanarghyaṃ śrīphalaśrīviḍambi // 8654 tilakusumasamānāṃ bibhratī nāsikāṃ ca dvijagurusurapūjāṃ śraddadhānā sadaiva / kuvalayadalakāntiḥ kāpi cāmpeyagaurī vikacakamalakośākārakāmātapatrā // 8655 vrajati mṛdu salīlaṃ rājahaṃsīva tanvī trivalivalitamaghyā haṃsavāṇī suveṣā / mṛdu śuci laghu bhuṅkte māninī gāḍhalajjā dhavalakusumavāsovallabhā padminī syāt // 8656 kamalamukhi sarvatomukha- nivāraṇaṃ vidadhadeva bhūṣayati / rodhoruddhasvarasās taraṅgiṇīs taralanayanāśca // 8657 kamalavadanā pīnottuṅgaṃ ghaṭākṛti vibhratī stanayugamiyaṃ tanvī śyāmā viśāladṛgañcalā / viśadadaśanā madhyakṣāmā vṛtheti janāḥ śramaṃ vidadhati mudhā rāgāduccairanīdṛśavarṇane // 8658 kamalavanacitāmbuḥ pāṭalāmodaramyaḥ sukhasalilaniṣekaḥ sevyacandrāṃśuhāraḥ / vrajatu tava nidāghaḥ kāminībhiḥ sameto niśi sulalitagīte harmyapṛṣṭhe sukhena // 8659 kamalaśaradhirambhāsaikatānukramāḍhyaṃ kanakakalaśabhārākrāntasaudāminīkam / kisalayitamṛṇālaṃ hāragarbhapravālaṃ kuvalayitaśaśāṅkaṃ kauśalaṃ sā vidhātuḥ // 8660 kamalāḥ pākavinamrā mūlatalāghrātasurabhikahlārāḥ / pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām // 8661.1 kamalākucakanakācala- jaladharamābhīrasundarīmadanam / adhitataśeṣaphaṇāvali- kamalavanībhṛṅgamacyutaṃ vande // 8661.2 kamalākṣi vilambyatāṃ kṣaṇaṃ kamanīye kacabhārabandhane / dṛḍhalagnamidaṃ dṛśoryugaṃ śanakairadya samuddharāmyaham // 8662 kamalācibukonnāyī kṛṣṇasya karaḥ karotu kalyāṇam / mukura iva nīlavṛnto bhāti nitāntaṃ tadānanaṃ yena // 8663 kamalāni pānamadhubhājanāni naḥ pidadhāti yaḥ sa vidhureṣa gocaraḥ / iti roṣaṇairiva madhuvratairdhutaṃ dadhatī mukhaṃ surabhicārumārutam // 8664 kamalābhyāṃ sudhāsindhuvadanekṣaṇayos tulām / kalayantu pare kiṃ tu kveme paṅkeruhe kva te // 8665 kamalāsanakamalekṣaṇa- kamalārikirīṭakamalabhṛdvāhaiḥ / nutapadakamalā kamalā karadhṛtakamalā karotu me kuśalam // 8666 kamalini malinīkaroṣi cetaḥ kimiti bakairavahelitānabhijñaiḥ / pariṇatamakarandamārmikāste jagati bhavantu cirāyuṣo milindāḥ // 8667 kamalini vimale jale janis te taducitamācaraṇaṃ na saṃtanoṣi / malinamalikulaṃ yatastvamantaḥ śaśikiraṇān vimalān bahiṣkaroṣi // 8668 kamalinīmalinī dayitaṃ vinā na sahate saha tena niṣevitām / tamadhunā madhunā nihitaṃ hṛdi smarati sā ratisāramaharniśam // 8669 kamalinīvanakelikalārasī guṇavaśīkṛtakairaviṇīguṇaḥ / alirasau tava saurabhalobhataḥ patati ketakikaṇṭakasaṃkaṭe // 8670 kamaleḥ samakeśaṃ te kamalerṣyākaraṃ mukham / kamalekhyaṃ karoṣi tvaṃ kamalevonmadiṣṇuṣu // 8671 kamale kamalā śete haraḥ śete himālaye / kṣīrābdhau ca hariḥ śete manye matkuṇaśaṅkayā // 8672 kamale kamale nityaṃ madhūni pibatas tava / bhaviṣyanti na sandehaḥ kaṣṭaṃ doṣākarodaye // 8673 kamale kamalotpattiḥ śrūyate na ca dṛśyate / bāle tava mukhāmbhoje dṛṣṭamindīvaradvayam // 8674 kamale nidhāya kamalaṃ kalayantī kamalavāsinaṃ kamale / kamalayugādudbhūtaṃ kamalaṃ kamalena vārayati // 8675 kamaleva matirmatiriva kamalā tanuriva vibhā vibheva tanuḥ / dharaṇīva dhṛtirdhūtiriva dharaṇī satataṃ vibhāti bata yasya // 8676.1 kamalodarakomalapādatalaṃ gaṇanāparivarjitabāhubalam / praṇamāmi jagattrayabodhikaraṃ giranāravibhūṣaṇanemijinam // 8676.2 kamiturabhisṛtvarīṇāṃ gaurāṅgīṇāmihendudhavalāsu / uḍḍayamānānāmiva rajaniṣu paramīkṣyate chāyā // 8677.1 kampaḥ svedaḥ śramo mūrcchā bhramirglānirbalakṣayaḥ / rājayakṣmādirogāśca bhaveyurmaithunotthitāḥ // 8677.2 kampakṣitīśamaniśaṃ kathayanti santaḥ saṅgītadugdhajaladheruditaṃ sudhāṃśum / sāhityamānasasarovararājahaṃsaṃ saṅgrāmaraṅganaṭanasthitisūtradhāram // 8677.3 kampate guṇamuṣṭis tu mārgaṇasya hi pṛṣṭhataḥ / saṃmukhī syād dhanurmuṣṭis tadā vāme gatirbhavet // 8678 kampante kapayo bhṛśaṃ jaḍakṛśaṃ go'jāvikaṃ glāyati śvā cullīkuharodaraṃ kṣaṇamapi kṣipto'pi naivojjñati / śītārtivyasanāturaḥ punarayaṃ dīno janaḥ kūrmavat svānyaṅgāni śarīra eva hi nije nihnotumākāṅkṣati // 8679 kampante girayaḥ puraṃdarabhiyā mainākamukhyāḥ punaḥ krandantyambudharāḥ sphuranti baḍavāvaktrodgatā vahnayaḥ / bhoḥ kumbhodbhava mucyatāṃ jalanidhiḥ svastyastu te sāṃprataṃ nidrāluḥ ślathabāhuvallikamalāśleṣo hariḥ sīdati // 8680 kampaprado'sau śiśirartucauro muṣṇāti vṛkṣān harate kimasmān / itīva bhītvā paripāṇḍurāṇi jātāni śuṣkāṇi tṛṇāni bhūmau // 8681 kampitaṃ bhītamudghṛṣṭam avyaktamanunāsikam / kākasvaraṃ śiraḥsthaṃ ca tathā sthānavivarjitam // 8682 kampitaḥ patasi pādakayugme netrakoṇanihato'pi bhayārtaḥ / yudhyase kimiṣubhiḥ priya bhīruṃ bhāṣukāmiti hasaṃścalito'nyaḥ // 8683 kampī ko'bhividhau kimavyayamiha kvāste dravatvaṃ punaḥ syād rūpaṃ prathamādvitīyavacane kiṃ veḥ khamadyāhvaya / ko dhāturgatigandhayordraviṇināṃ kiṃ yācate bhikṣukaḥ praśnānāṃ drutamuttarāṇi vada re bhayyā jalebī khavā // 8684 kampoparuddhasarvāṅgair galatsvedodabindubhiḥ / tvadārabdhairmahīnātha vairibhirvanitāyitam // 8685 kambāghātairvapuṣi nihatairucchalacchoṇitaughaiḥ kārāgārairnibiḍanigaḍairlaṅghanaṃ cumbanaṃ ca / evaṃ jñātvā virama sumate mā kuru tvaṃ niyogaṃ karṇopānte malinavadanā lekhinī phūtkaroti // 8686 kambukaṇṭhi caraṇaḥ śanaiścaro rāhureṣa tava keśakalāpaḥ / na cyutaṃ tadapi yauvanametat sā payodharaguroranukampā // 8687 kayāpi krīḍatu brahmā divyāḥ strīrdīvyata svayam / kalistu caratu brahma praita vātipriyāya vaḥ // 8688 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ / tasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // 8689 karaṃ gṛhītvā parimṛdya mandaṃ kaṭiṃ nipīḍyānuvimṛjya corum / nīvīmapākṛtya vilakṣaṇāyāḥ śaṭho manojopaniṣat papāṭha // 8690 karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā / na kevalamanenātmā divaso'pi laghūkṛtaḥ // 8691 karakaṅkaṭakuṭyaṅkakhaṅgasaṃghaṭṭaṭāṅkṛtaiḥ / kālarātryā pranṛtyantyā raṇavīṇeva vādyate // 8692 karakajalapūtabhūtala- nihitapado vihitavikṛtahuṃkāraḥ / api vitathamantragaṇanā- vyagrasamagrāṅgulīparvā // 8693 karakampitakhaṅgayaṣṭibhīme raṇasaṃnāhitarāmanāthavīre / aribhūbhṛdamartyasundarīṇām acalan dakṣiṇavāmalocanāni // 8694 karakalitadāranarake śerata iha ye sajanti bhavasindhau / rasikās ta eva mānyā manyantāṃ dhanyamātmānam // 8695 karakalitapināka nākanātha dbiṣadurumānasaśūla śūlapāṇe / bhava vṛṣabhavimāna mānaśauṇḍa trijagadakāraṇatāraka prasīda // 8696 karakākṛtabhīkabhekaloka- pratipālyāḥ kimu sāgareṇa kulyāḥ / valabhitkuliśaprahārabhīru- kṣitibhṛdrakṣaṇadakṣiṇena tulyāḥ // 8697.1 karakiśalayacālyamānasūrpa- kramanamadunnamadakṣipakṣmapāli / karanihitakanīnikaṃ smitākṣyāḥ kṣaṇamapi notpavanaṃ jahāti cetaḥ // 8697.2 karakisalayaṃ dhūtvā dhūtvā vilambitamekhalā kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati / sthagayati muhuḥ patyurnetre vihasya samākulā surataviratau ramyaṃ tanvī punaḥ punarīkṣyate // 8698.1 karakisalayamūlaṃ dhunvatīnāṃ sa dhanyaḥ śravaṇapathamanalpaṃ yasya puṃsaḥ praviṣṭāḥ / navarataparirambhe bālasīmantinīnāṃ ahaha na na na mā mā muñca muñceti vācaḥ // 8698.2 karacaraṇakāñcihāra- prahāramavacintya balagṛhītakacaḥ / praṇayī cumbati dayitā- vadanaṃ sphuradadharamaruṇākṣam // 8699 karacaraṇakṛtaṃ vā kāyajaṃ karmajaṃ vā śravaṇanayanajaṃ vā mānasaṃ vāparādham / vihitamavihitaṃ vā sarvametat kṣamasva jaya jaya karuṇābdhe śrīmahādeva śaṃbho // 8700 karacaraṇanāsamādau karṇau gṛhṇāti raktatāṃ gamayan / śītaṃ gurukṛtapīḍaṃ paścādaṅgāni kūrma iva // 8701 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī / roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ // 8702 karaculukajalo mahodadhiś caraṇanibaddhamaho nijāṅgaṇam / nijasadanasamaṃ rasātalaṃ bhavati nṛṇāṃ vyavasāyaśālinām // 8703 karajadaśanacihnaṃ naiśamaṅge'nyanārī- janitamiti saroṣāmīrṣyayā śaṅkamānām / smarasi na khalu dattaṃ mattayaitattvayaiva striyamanunayatītthaṃ vrīḍamānāṃ vilāsī // 8704 karajapadavibhūṣitā yathā tvaṃ sudati daśanavikṣatādharā ca / gatirapi caraṇāvalagnamandā tvamasi mṛgasamākṣi kāmadattā // 8705 karajālamapūrvaceṣṭitaṃ vas tadabhīṣṭapradamastu tigmabhāsaḥ / kriyate bhavabandhanād vimuktiḥ praṇatānāmupasevitena yena // 8706 karañjāragvadhāriṣṭasaptaparṇatvacākṛtaḥ / upacāraḥ krimiharo mūtramustaviḍaṅgavān // 8707 karaṭikaraṭe bhrasyaddānapravāhapipāsayā parisarasaradbhṛṅgaśreṇī karoti yadā ravam / vadati śirasaḥ kampairnāsmānnivāraya vāraṇa vitara vitarāmānaṃ dānaṃ calāḥ kila saṃpadaḥ // 8708 karaṇabhagaṇadoṣaṃ vārasaṃkrāntidoṣaṃ kutithikulikadoṣaṃ yāmayāmārdhadoṣam / kujaśaniravidoṣaṃ rāhuketvādidoṣaṃ harati sakaladoṣaṃ candramāḥ saṃmukhasthaḥ // 8709 karataralitabandhaṃ kañcukaṃ kurvatīnāṃ pratiphalitamidānīṃ daipamātāmramarciḥ / stanataṭapariṇāhe bhāminīnāṃ bhaviṣyan nakhapadalipilīlāsūtrapātaṃ karoti // 8710 karatalayugapariṇaddhe kucakalaśe kuṅkumāruṇe tasyāḥ / sindūrite karipateḥ kumbhe nakṣatramāleva // 8711 karadīkaraṇaṃ rājñāṃ ripūṇāṃ parimardanam / bhūmerupārjanaṃ bhūyo rājavṛttaṃ tu cāṣṭadhā // 8712 karanakharavidīrṇadhvāntakumbhīndrakumbhāt tuhinakaṇamiṣeṇa kṣiptamuktāprarohaḥ / ayamudayadharitrīdhārimūrdhāviruḍho nayanapathamupeto bhānumatkesarīndraḥ // 8713 karapadānanalocananāmabhiḥ śatadalaiḥ sutanorvirahajvare / ravimaho bahupītacaraṃ cirād aniśatāpamiṣādudasṛjyata // 8714 karapātairdurālokais tīkṣṇaḥ saṃtāpayan prajāḥ / bhānurna bhavatā tulyaḥ kṣaṇasaṃraktamaṇḍalaḥ // 8715 karapraceyāmuttuṅgaprabhuśaktiṃ prathīyasīm / prajñābalabṛhanmūlaḥ phalatyutsāhapādapaḥ // 8716 karabadarasadṛśamakhilaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ / paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī // 8717 karabha kimidaṃ dīrghocchvāsaiḥ kṣiṇoṣi śarīrakaṃ virama śaṭha he kasyātyantaṃ sakhe sukhamāgatam / cara kisalayaṃ svasthaḥ pīlorvimuñca madhuspṛhāṃ punarapi bhavān kalyāṇānāṃ bhaviṣyati bhājanam // 8718 karabhadayite yattat pītaṃ sudurlabhamekadā madhu vanagataṃ tasyālābhe virauṣi kimutsukā / kuru paricitaiḥ pīloḥ patrairdhūtiṃ marugocarair jagati sakale kasyāvāptiḥ sukhasya nirantarā // 8719 karabhadayite yo'sau pīlus tvayā madhulubdhayā vyapagataghanacchāyas tyakto na sādaramīkṣitaḥ / calakisalayaḥ so'pīdānīṃ prarūḍhanavāṅkuraḥ karabhadayitāvṛndairanyaiḥ sukhaṃ paribhujyate // 8720 karabha yadi kadācit prabhraman daivayogān madhukarakulatastvaṃ prāpayethā madhūni / virama virama tebhyaḥ santi śaṣpāṇyaraṇye prathamamukharasāste śoṣayantyeva paścāt // 8721 karabha rabhasāt kroṣṭuṃ vāñchasyaho śravaṇajvaraṃ śaraṇamathavānṛjvī dīrghā tavaiva śirodharā / bahugalabilāvṛttiśrāntoccaliṣyati vāṅ mukhāt kiyati samaye ko jānīte bhaviṣyati kasya kim // 8722 karamudayamahīdharastanāgre galitatamaḥpaṭalāṃśuke niveśya / vikasitakumudekṣaṇaṃ vicumba- tyayamamareśadiśo mukhaṃ sudhāṃśuḥ // 8723 karayugmapadmamukulāpavarjitaiḥ prativeśma lājakusumairavākiran / avadīrṇaśuktipuṭamuktamauktaka- prakarairiva priyarathāṅgamaṅganāḥ // 8724 karayoḥ kalahāyamānayor ubhayoreva payodharopari / valayāvalayo balābalaṃ bahuvelaṃ patayālavo jaguḥ // 8725 kararuddhanīvi dayitopagatau galitaṃ tvarāvirahitāsanayā / kṣaṇadṛṣṭahāṭakaśilāsadṛśa- sphuradūrubhitti vasanaṃ vavase // 8726 kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa / raviriva yantrollikhitaḥ kṛśo'pi lokasya harasi dṛśam // 8727 karalālito'pi dahati jvalati vyajanena vījyamāno'pi / dahana ivānirvāṇaṃ na vimuñcatyuṣṇatāṃ piśunaḥ // 8728 karavāriruheṇa saṃdhunāne taravārri nṛpatau mukundadeve / racayantyamarāvatītaruṇyaḥ prathamaṃ kāñcanapārijātamālāḥ // 8729 karavālakarālavāridhārā yamunā divyataraṅgiṇī ca kīrtiḥ / tava kāmada tīrtharāja dūrād anubadhnāti sarasvatī kavīnām // 8730 karaśīkaraśītalaṃ vitanvan vanabhūbhāgamudagradāvadagdham / purato'ñcati cen na yūthanāthaḥ kalabhānāṃ sulabhas tadā na panthāḥ // 8731 karasādo'mbaratyāgas tejohāniḥ sarāgatā / vāruṇīsaṅgajāvasthā bhānunāpyanubhūyate // 8732.1 karasthamapyevamamī kṛṣīvalāḥ kṣipanti baujaṃ pṛthupaṅkasaṅkaṭe / vayasya kenāpi kathaṃ vilokitaḥ samasti nāstītyathavā phalodayaḥ // 8732.2 karasthamudakaṃ tyaktvā ghanasthamabhivāñchati / siddhamannaṃ parityajya bhikṣāmaṭati durmatiḥ // 8733 karasparśārambhāt pulakitapṛthūrojakalaśo śramāmbho vāmārdhe vamati madanākūtisulabham / vibhorvāraṃ vāraṃ kṛtasamadhikoddhūlanavidhes tanau bhasmasnānaṃ kathamapi samāptaṃ vijayate // 8734 karāgrajāgracchatakoṭirarthī yayorimau tau tulayet kucau cet / sarvaṃ tadā śrīphalamunmadiṣṇu jātaṃ vaṭīmapyadhunā na labdhum // 8735 karādgalitakhādyasya kā hāniḥ kariṇo bhavet / pipīlikā tu tenaiva bibharti svakuṭumbakam // 8736 karānītaṃ paṭānītaṃ striyānītaṃ tathaiva ca / eraṇḍapatrairānītaṃ devatānāṃ ca nārhati // 8737.1 karān tirodhāya tarūnnipīḍya śilā avaskandya mahīyaso'pi / ujjṛmbhitaḥ kālavaśāt tadanyas teṣāmadhastātpunareva jātaḥ // 8737.2 karāmbujasajatsamākṣavalayā tanus tava śubhe jitendusuṣamā / chinattu duritacchaṭāṃ mama nadī taṭīmiva calajjaloddhatagatiḥ // 8738 karāmbhoje kañjī madanamadabhañjī padajuṣāṃ manaḥpuñjārañjī madhuramaṇimañjīracaraṇaḥ / kalākūtavyañjī vrajayuvatisañjī jalamucāṃ gabhīrābhāgañjī mama sa paramañjīvanadhanam // 8739 karāravindena padāravindaṃ mukhāravinde viniveśayantam / vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ satataṃ smarāmi // 8740 karālakālarupeṇa janatāduritāpahā / tāraṇī tariṇī bhūyād amunā yamunāmbunā // 8741 karālavācālamukhāścamūkhanair dhvastāmbarā vīkṣya diśo rajasvalāḥ / tirobabhūve gahanairdineśvaro rajondhakāraiḥ varitaḥ kuto'pyasau // 8742 karālairvikaṭaiḥ kṛṣṇaiḥ puruṣairudyatāyudhaiḥ / pāṣāṇais tāḍitaḥ svapne sadyo mṛtyuṃ labhen naraḥ // 8743 karāviva śarīrasya netrayoriva pakṣmaṇī / avicārya priyaṃ kuryāt tan mitraṃ mitramucyate // 8744 karā himāṃśorapi tāpayantīty etat priye cetasi naiva śaṅkyam / viyogataptaṃ hṛdayaṃ madīyaṃ tatra sthitāṃ tvāṃ samupaiti tāpaḥ // 8745 karikapolamadoddhatabuddhito malinapaṅkajavṛndamihāśrayan / kanakagauramamaṃ navacampakaṃ madhupa cañcala muñcasi kiṃ mudhā // 8746 karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ / mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na te'ṅkuśaḥ // 8747 karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo'mī sarvato bhīṣayante / calitaśabarasenādattagośṛṅgacaṇḍa- dhvanicakitavarāhavyākulā vindhyapādāḥ // 8748.1 karikumbhatulāmurojayoḥ kriyamāṇāṃ kavibhirviśṛṅkhalaiḥ / kathamāli śṛṇoṣi sādaraṃ viparītārthavido hi yoṣitaḥ // 8748.2 karikṛṣṇāśvagandhā ca navanītaṃ ca māhiṣam / eteṣāṃ mardanālliṅgavṛddhiḥ saṃjāyate parā // 8749 kariṇaśca hastikarṇair nirdeśyā vājino'śvakarṇena / gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati // 8750 karin mā garjoccairmūgapatirihāste'tinikaṭe na dṛṣṭastvaṃ daivādapasara sudūraṃ drutamitaḥ / na kiṃ paśyasyagre kharanakharanirdāritakari- prakīrṇāsthiśreṇīdhavalitamimaṃ śailakaṭakam // 8751 karimadaparimalavāhī vahati bahirgirisaritsamīra iti / mṛdugarbhāntarmāvaṃ na jahāti guhāgṛhasya harigṛhiṇī // 8752 karivaramṛditavalīmukha- nalakairmūleṣu kīlitasya taroḥ / saṃvatsaraṃ ca yāvat phalinasya phalāni jāyante // 8753 kariṣyati kalānāthaḥ kutukī karamambare / iti nirvāpayāmāsa ravidīpaṃ niśāṅganā // 8754 kariṣyan na prabhāṣeta kṛtānyeva ca daśaiyet / dharmakāmārthakāryāṇi tathā mantro na bhidyate // 8755 kariṣyate yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi / śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇānneṣyati guhyakas tvām // 8756 kariṣyāmi kariṣyāmi kariṣyāmīti cintayā / mariṣyāmi mariṣyāmi mariṣyāmīti vismṛtam // 8757 kariṣye'vaśyamityuktiḥ kariṣyannapi duṣyasi / dṛṣṭādṛṣṭā hi nāyattāḥ kāryīyā hetavastava // 8758.1 karī barībharīti ced diśaṃ sarīsarīti kāṃ sthirīcarīkarīti cet na cañcarīkarītikām / darīdharīti ketakaṃ varīvarīti sārasaṃ jarījarīti mañjarī nirītirītirīdṛśī // 8758.2 karīṣamadhye nihitaṃ tat sarvaṃ pañcamāsakam / dravībhūtaṃ tataḥ sarvam uddharet tena lepayet // 8759 karuṇamabhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktamaśru tābhiḥ / prakupitamabhisāraṇe'nunetuṃ priyamiyatī hyabalājanasya bhūmiḥ / 8760 karuṇādravameva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate / mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka eva jāyate // 8761.1 kare kṛtvā tūlaṃ kucakalaśamūlaṃ vidadhatī sphuṭaṃ vāraṃ vāraṃ taralayati hāraṃ suvadanā / samīcīnā mīnāyatanayananīlotpaladalā vitanvānā tantūn vikalayati jantūnavikalam // 8761.2 kare ca dakṣiṇe vyādhiṃ hṛdi rājyādilābhadā / pṛṣṭhe copadravaṃ hantyudare miṣṭānnabhojanam // 8762 kareṇa kaṇḍūyati dakṣiṇena yakṣo yadā vāmakaraṃ tadānīm / prabhūtamātaṅgaghaṭāsamṛddhaṃ brūte samantāt pṛthivīpatitvam // 8763 kareṇa kariṇā vīraḥ sugṛhīto'pi kopinā / asināsūn jahārāśu tasyaiva svaymakṣataḥ // 8764 kareṇa te raṇeṣvantakareṇa dviṣatāṃ hatāḥ / kareṇavaḥ kṣaradraktā bhānti saṃdhyāghanā iva // 8765 kareṇa dānaṃ munirādadāno bhaktasya saṃketamiti bravīti / lokadvayecchāphalasaṃpradāne datto mayā dakṣiṇahasta eṣaḥ // 8766 kareṇa vāñcheva vidhuṃ vidhartuṃ yamitthamātthādariṇī tamartham / pātuṃ śrutibhyāmapi nādhikurve varṇaṃ śrutervarṇa ivāntimaḥ kim // 8767 kareṇa vātāyanalambitena spṛṣṭas tvayā caṇḍi kutūhalinyā / āmuñcatīvābharaṇaṃ dvitīyam udbhinnavidyudvalayo ghanas te // 8768.1 kareṇa salilārdreṇa na gaṇḍau nāparaṃ karam / nekṣaṇe ca spṛśet kiṃ tu spraṣṭavye jānunī śriye // 8768.2 kareṇurnāhūtā nijakavalabhāgapraṇayinī na cāmṛṣṭaḥ snehāt karakisalayenāpi kalabhaḥ / sa yenāsau darpāt pratigajajigīṣārabhasataḥ krudhā dhāvan magno hradapayasi kaṣṭaṃ karipatiḥ // 8769.1 kare dānaṃ hṛdi dhyānaṃ mukhe maunaṃ gṛhe dhanam / tīrthe yānaṃ giri jñānaṃ maṇḍanaṃ mahatāmidam // 8769.2 kare vāme vāsastadaparakare hāralatikāṃ vahantyā bimboṣṭhe patidaśanadattavraṇapadam / parimlānāṃ mālāṃ śirasi śaśikhaṇḍaṃ stanataṭe ratāntottiṣṭhantyā jagadapi na mūlyaṃ mṛgadaśaḥ // 8769.3 kare vidhṛtyeśvarayā girāṃ sā pānthā pathīndrasya kṛtā vihasya / vāmeti nāmaiva babhāja sārdhaṃ purandhrisādhāraṇasaṃvibhāgam // 8770 kare vibhāti tanvaṅgyā raṇadvalayasaṃhatiḥ / manaḥkuraṅgabandhāya pāśālīva manobhuvaḥ // 8771 kare veṇīmeṇīsadṛśanayanā snānaviratau dadhānā harmyāgre haranayanatejohutamapi / iyaṃ mugdhā dugdhāmbudhibahalakallolasadṛśā dṛśā vāraṃ vāraṃ manasijataruṃ pallavayati // 8772 kare ślāghyas tyāgaḥ śirasi gurupādapraṇamatā mukhe satyā vāṇī vijayi bhujayorvīryamatulam / hṛdi svacchā vṛttiḥ śrutamadhigataṃ ca śravaṇayor vināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanamidam // 8773.1 karairupāttān kamalotkarebhyo nijairvivasvān vikacodarebhyaḥ / tasyā nicikṣepa mukhāravinde svedāpadeśānmakarandabindūn // 8773.2 karairvā pramitairgrāmair vatsare prabalaṃ ripum / toṣayet taddhi dānaṃ syād yathāyogeṣu śatruṣu // 8774 karoti kālaḥ sakalaṃ saṃharet kāla eva hi / kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat // 8775 karo'titāmro rāmāṇāṃ tantrītāḍanavibhramam / karoti serṣyaṃ kānte ca śravaṇotpalatāḍanam // 8776 karoti doṣaṃ na tamatra kesarī na dandaśūko na karī na bhūmipaḥ / atīva ruṣṭo na ca śatruruddhato yamugramithyātvaripuḥ śarīriṇām // 8777 karoti nirmalādhāras tucchasyāpi mahārghatām / ambuno binduralpo'pi śuktau muktāphalaṃ bhavet // 8778 karoti nīḍaṃ bhuvi ced varāhī samānyapatyāni vijāyate vā / samudbhavadbhānumayūkhavahnau jājvalyate tajjagatī samastā // 8779 karoti pāpaṃ yo'jñānān nātmano vetti ca kṣamam / pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām // 8780.1 karoti puṣpairjinanāyakasya pūjaṃ trikālaṃ tanumān sadā yaḥ / tasyāmareśāvanināthacakra- varttyādilakṣmīrvaśagā bhaved drāk // 8780.2 karoti pūjyamāno'pi lokavyasanadīkṣitaḥ / darśane darśane trāsaṃ gṛhāhiriva durjanaḥ // 8781 karoti māṃsaṃ balamindriyāṇāṃ tato'bhivṛddhiṃ madanasya tasmāt / karotyayuktiṃ pravicintya buddhyā tyajanti māṃsaṃ trividhena santaḥ // 8782 karoti yaḥ paradrohaṃ janasyānaparādhinaḥ / tasya rājñaḥ sthirāpi śrīḥ samūlaṃ nāśamṛcchati // 8783 karoti yo'śeṣajanātiriktāṃ saṃbhāvanāmarthavatīṃ kriyābhiḥ / saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // 8784 karoti lābhahīnena gauraveṇa kimāśritaḥ / kṣāmasyendorguṇaṃ dhatte kamīśvaraśirodhṛtiḥ // 8785.1 karoti viratiṃ dhanyo yaḥ sadā niśibhojanāt / so'rdhaṃ puruṣāyuṣasya syādavaśyamupoṣitaḥ // 8785.2 karoti vairaṃ sphuṭamucyamānaḥ pratuṣyati śrotrasukhairapathyaiḥ / vivekaśūnyaḥ prabhurātmamānī mahānanarthaḥ suhṛdāṃ batāyam // 8786 karoti śobhāmalake striyāḥ ko dṛśyā na kāntā vidhinā ca koktā / aṅge tu kasmin dahanaḥ purāreḥ sindūrabindurvidhavālalāṭe // 8787 karoti saṃsāraśarīrabhoga- virāgabhāvaṃ vidadhāti rāgam / śīlavratadhyānatapaḥkṛpāsu jñānī vimokṣāya kṛtaprayāsaḥ // 8788 karoti saphalaṃ jantoḥ karma yacca karoti saḥ // 8789 karoti sahakārasya kalikotkalikottaram / manmano manmano'pyeṣa mattakokilanisvanaḥ // 8790 karoti suhṛdāṃ dainyam ahitānāṃ tathā mudam / akāle ca jarāṃ pitroḥ kusutaḥ kurute dhruvam // 8791 karoti svamukhenaiva bahudhānyasya khaṇḍanam / namaḥ patanaśīlāya musalāya khalāya ca // 8792 karoti huṃhuṃ śṛgiti dhvaniṃ yo neṣṭo na duṣṭaḥ sa yato ratārthī / calaścalaḥ syāt kalahāya śabdaḥ kikīti dīpto gururugluśāntaḥ // 8793.1 karoti he daityasuta yāvanmātraṃ parigraham / tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati // 8793.2 karotu karaṭaḥ śabdaṃ sarvadā prāṅgaṇe vasan / na śṛṇoti budhaḥ prītyā śṛṇoti pikabhāṣitam // 8793.3 karotu tādṛśīṃ prītiṃ yādṛśī nīrapaṅkayoḥ / raviṇā śoṣite nīre paṅgadeho viśīryate // 8794 karotu nāma nītijño vyavasāyamitastataḥ / phalaṃ punas tadeva syād yad vidhermanasi sthitam // 8795 karomīśo'pi nākrāntiṃ paritāpena khedavān / daridro'pi na vāñchāmi tena jīvāmyanāmayaḥ // 8796 karomyahamidaṃ tadā kṛtamidaṃ kariṣyāmyadaḥ pumāniti sadā kriyākaraṇakāraṇavyāpṛtaḥ / vivekarahitāśayo vigatasarvadharmakṣamo na vetti gatamapyaho jagati kālamatyākulaḥ // 8797 karoṣi tāstvamutkhātamohasthāne sthirā matīḥ / padaṃ yatiḥ sutapasā labhate'taḥ saśuklima // 8798.1 karoṣi yat pretyahitāya kiṃcit kadācidalpaṃ sukṛtaṃ kathaṃcit / mā jīharastanmadamatsarādyair vinā ca tanmā narakātithirbhūḥ // 8798.2 karau dhunānā navapallavākṛtī payasyagādhe kila jātasaṃbhramā / sakhīṣu nirvācyamadhārṣṭyadūṣitaṃ priyāṅgasaṃśleṣamavāpa māninī // 8799 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam / upeyuṣī kalpalatābhiśaṅkayā kathaṃ nvitastrasyati ṣaṭpadāvaliḥ // 8800 karau śaradijāmbujakramavilāsaśikṣāgurū padau vibudhapādapaprathamapallavollaṅghinau / dṛśau dalitadurmadatribhuvanopamānaśriyau vilokaya vilocanāmṛtamaho mahaḥ śaiśavam // 8801 karkandhūphalamuccinoti śabarī muktāphalākāṅkṣayā gṛdhrolūkakadambakasya purataḥ kāko'pi haṃsāyate / kīrtyā te dhavalīṛkte tribhuvane kṣmāpāla lakṣmīḥ punaḥ kṛṣṇaṃ vīkṣya balo'yamityupahitavrīḍaṃ śanairjalpati // 8802 karkaśaṃ duḥsahavākyaṃ jalpanti vañcitāḥ paraiḥ / kurvanti dyūtakārasya karṇanāsādichedanam // 8803 karkaśatarkavicāra- vyagraḥ kiṃ vetti kāvyahṛdayāni / grāmya iva kṛṣivilagnaś cañcalanayanāvacorahasyāni // 8804 karkaśena tu cāpena yaḥ kṛṣṭau hīnamuṣṭinā / matsyapucchā gatis tasya sāyakasya prakīrtitā // 8805 karkoṭikārkayormūlaṃ cūrṇayitvā ca sarṣapān / sarpiṣā pāyayen mantrī sthāvarakṣveḍaśāntaye // 8806 karṇaṃ cakṣurajīgaṇattava pitus tātaḥ pitā te punaḥ śaktyādhārakumāramapyajagaṇattaṃ kātaratvena saḥ / devogānmahiṣīti paśyati jagattvevaṃ vivektuṃ punaḥ prāgalbhyaṃ prathayanti vastadapi ca prajñādhanāḥ sādhavaḥ // 8807 karṇaḥ sarvaśirogatastribhuvane karṇena kiṃ na śrūtaṃ viśrāmyanti mṛgīdṛśāmapi dṛśaḥ karṇe na citraṃ kvacit / āścaryaṃ punaretadeva yadayaṃ niśchidrasanmaṇḍalaḥ saptāmbhonidhimekhalāṃ vasumatīṃ dhatte jaganmaṇḍalaḥ // 8808 karṇakalpitarasālamañjarī- piñjarīkṛtakapolamaṇḍalaḥ / niṣpatannayanavāridhārayā rādhayā madhuripurnirīkṣyate // 8809 karṇagateyamamoghā dṛṣṭis tava śaktirindradattā ca / sā nāsāditavijayā kvacidapi nāpārthapatiteyam // 8810.1 karṇadvayāvanatakāñcanatālapatrā veṇyantalambimaṇimauktikahemagucchā / kūrpāsakotkavacitastanabāhumūlā lāṭī nitambaparivṛttadaśāntanīvī // 8810.2 karṇalaṅghiguṇotkarṣā vadānyā dhanvino yathā / niṣphalān na vimuñcanti mārgaṇān samitau sthitā // 8811 karṇaviṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ / kṣapaṇakatāmapi dhatte pibati surāṃ narakapālena // 8812 karṇas tvacaṃ śibirmāṃsaṃ jīvaṃ jīmūtavāhanaḥ / dadau dadhīcirasthīni nāstyadeyaṃ mahātmanām // 8813.1 karṇasphuratkanakakuṇḍalakāntiramyam ādṛṣṭigocarakucadvayalobhanīyam / kāleyabindukalikāyitakuṅkumāṅkaṃ karṇāṭayauvatamidaṃ kamanīyarūpam // 8813.2 karṇasya bhūṣaṇamidaṃ mamāyativirodhinaḥ / iti karṇotpalaṃ prāyas tava dṛṣṭyā vilaṅghyate // 8814 karṇākṣidantacchadabāhupāṇi- pādādinaḥ svākhilatulyajetuḥ / udvegabhāgadvayatābhimānād ihaiva vedhā vyadhita dvitīyam // 8815 karṇāgranthitakiṃtanurnataśirā bibhrajjarājarjara- sphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam / ārād vīkṣya vipakṣamākramakṛtakrodhasphuratkandharaṃ śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati // 8816 karṇāgre pīḍite yeṣāṃ sindūrābhasya darśanam / śoṇitasya bhavet kṣipraṃ te vāhyāścirajīvinaḥ // 8817 karṇāṭaṃ dehi karṇādhikavidhivihitatyāga lāṭaṃ lalāṭa- prottuṅga drāviḍaṃ vā pracalabhujabalaprauḍhimāgāḍharāḍham / prasphūrjadgurjaraṃ vā dalitaripuvadhūgarbha vaidarbhakaṃ vā gājī rājīvadṛṣṭe kuśaśatamathavā śāhajallāludīna // 8818 karṇāṭīdaśanāṅkitaḥ śitamahārāṣṭrīkaṭākṣāhatataḥ prauḍhāndhrīstanapīḍitaḥ praṇayinībhrūbhaṅgavitrāsitaḥ / lāṭībāhuviveṣṭitaśca malayastrītarjanītarjitaḥ so'yaṃ saṃprati rājaśekharakavirvārāṇasīṃ vāñchati // 8819 karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir daṃṣṭrākoṭiviśaṅkaṭairita ito dhāvadbhirākīryate / vidyutpuñjanikāśakeśanayanabhrūśmaśrujālairna bho lakṣyālakṣyaviśuṣkadīrghavapuṣāmulkāmu khānāṃ mukhaiḥ // 8820 karṇābhyarṇāriśṛṅgakṣatirudhirarasāsvādanābaddhagardha- dhvāṅkṣacchāyāttabhītipratihatadhavalīvargasaṃ vardhanecchaḥ / śīlavyākruddhagopīlaguḍahatinamatpṛṣṭhavaṃśaḥ kathaṃcit prātaḥ kedāranīraṃ kalamadalabhiyā kūṇitākṣo mahokṣaḥ // 8821 karṇāmṛtaṃ sūkrisaṃ vimucya doṣe prayatnaḥ sumahān khalānām / nirīkṣate kelivanaṃ praviśya kramelakaḥ kaṇṭakajālameva // 8822 karṇāruntudamantareṇa raṇitaṃ gāhasva kāka svayam mākandaṃ makarandasundaramidaṃ tvāṃ kokilaṃ manmahe / bhavyāni sthalasauṣṭhavena katicid vastūni kastūrikāṃ nepālakṣitipālabhālatilake paṅkaṃ na śaṅketa kaḥ // 8823 karṇāruntudameva kokilarutaṃ tasyāḥ śrute bhāṣite candre lokarucis tadānanaruceḥ prāgeva saṃdarśanāt / cakṣurmīlanameva tannayanayoragre mṛgīṇāṃ varaṃ haimo vallyapi tāvadeva lalitā yāvanna sā lakṣyate // 8824 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure / tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ // 8825.1 karṇālaṅkaraṇaṃ kadā kṛtamiti sparśaḥ kapole kṛtaḥ kīdṛk kāntamaho nu kañcukamiti nyastaḥ karo vakṣasi / rāgaḥ sāhajikaḥ kimeṣa vadane'pyasparśi bimbādharo mogdhyenaiva mṛgīdṛśi vyavasitaṃ nirvighnamāsīnmama // 8825.2 karṇāhativyatikaraṃ kariṇāmupekṣya dānaṃ vyavasyati madhruvrata eṣa tiktam / smartavyatāmupagateṣu saroruheṣu dhig jīvitavyasanamasya malīmasasya // 8826 karṇikādiṣviva svarṇam arṇavādiṣvivodakam / bhediṣvabhedi yat tasmai parasmai mahase namaḥ // 8827 karṇikāralatāḥ phullakusumākulaṣaṭpadāḥ / sakajjalaśikhā rejur dīpamālā ivojjvalāḥ // 8828 karṇikārasasauvīraguptāṃ trikaṭumādhavīm / yaṣṭīdhānyaguḍakṣīraṃ daṣṭo mattaśunā pibet // 8829 karṇinālīkanārācā nirharanti śarīrataḥ / vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ // 8830 karṇe kāntāgamanavacanaśrāviṇi svarṇabhūṣāṃ tasyādarśinyakṛta nayane śyāmikāmañjanena / sthāpyaḥ kutra priya iti parāmṛśya hārāvṛtāṅke hṛtparyaṅke pulakapaṭalītūlikāmāstṛṇoti // 8831 karṇeṃ cāmaracārukambukalikā kaṇṭhe maṇīnāṃ gaṇaḥ sindūraprakaraḥ śiraḥparisare pārśvāntike kiṅkiṇī / labdhaścen nṛpavāhanena kariṇā baddhena bhūṣāvidhis tat kiṃ bhūdharadhūlidhūsaratanurmānyo na vanyaḥ karī // 8832 karṇejapaḥ kuṭilamūrtirasavyapāṇir agresaras taditaras tava baddhamuṣṭiḥ / tanmārgaṇās tadapi lakṣamamī labhante dhānuṣka tat kimapi kauśalamadbhutaṃ te // 8833 karṇejapā api sadā kuṭilasvabhāvā duṣṭāśayā nirabhisaṃdhitavairibhūtāḥ / sohārdahṛṣṭahṛdayā mayi santu yeṣāṃ jihvāpaṭurvinimayeṣu guṇā guṇānām // 8834 karṇejapānāṃ vacanaprapañcān- mahātmanaḥ kvāpi na dūṣayanti / bhujaṅgamānāṃ garalaprasaṅgān- nāpeyatāṃ yānti mahāsarāṃsi // 8835 karṇe tat kathayanti dundubhiravai rāṣṭre yadudghoṣitaṃ tannamrāṅgatayā vadanti karuṇaṃ yasmāt trapāvān bhavet / ślāghante tadudīryate yadariṇāpyugraṃ na marmāntakṛd ye kecin nanu śāṭhyamaugdhyanidhayas te bhūbhṛtāṃ rañjakāḥ // 8836 karṇe tāṭaṅkalakṣmīmurasi makarikāpatramūrau dukūlaṃ savye'rdhe dakṣiṇe ca dvirasanabhasitavyālakṛttīrdadhānaḥ / kaṇṭhe niḥsīmaśīrṣasrajamatha vidadhadvīkṣitaḥ śailaputryā sabhrūvikṣepamantaḥsmitalalitamukho bhūtabhartāvatād vaḥ // 8837 karṇe tāladalaṃ tanau malayajaṃ karpūravāsoṃ'śuke cūle gumphitaketakīdalabharaḥ kaṇṭhe navaikāvalī / vāsaḥ śrīvanavāsasīmani vacaśrīḥ satkaveruktayo vaktre nāgarakhaṇḍamastu purataḥ premākulāḥ kuntalāḥ // 8838 karṇena ghātayitvā ghaṭotkacaṃ śakraśaktinirmokṣāt / jīvitamarakṣi pārthaiḥ svātmānaṃ sarvato rakṣet // 8839 karṇena nirjito'smīti cintāṃ cintāmaṇe tyaja / jitā devadrumāḥ pañca na duḥkhaṃ pañcabhiḥ saha // 8840 karṇe baddhā ravau śvetaturaṃgaripumūlikā / sarvajvaraharā śvetamandārasya ca mūlikā // 8841 karṇe yanna kṛtaṃ sakhījanavaco yannādṛtā bandhuvāk yat pāde nipatannapi priyatamaḥ karṇotpalenāhataḥ / tenendurdahanāyate malayajālepaḥ sphuliṅgāyate rātriḥ kalpaśatāyate bisalatāhāro'pi bhārāyate // 8842 karṇe'vataṃsayitumarpayituṃ śikhāsu māṣṭuṃ ratiśramajalaṃ caṣake nidhātum / kaṇṭhe guṇaṃ racayituṃ valayān rvidhātuṃ strīṇāṃ mano'tilulubhe śaśinaḥ kareṣu // 8843 karṇottaṃsaḥ śiśuśukavadhūpicchalīlaṃ śirīṣaṃ sāntaḥsūtrāḥ parimalamuco mallikānāṃ ca hārāḥ / muktāgaurairvalayaracanākandalāgrairbisānāṃ grīṣmārambhe ramayati navaṃ maṇḍanaṃ kāminīnām // 8844 karṇottālitakuntalāntanipatattoyakṣaṇāsaṅginā hāreṇeva vṛtastanī pulakitā śītena sītkāriṇī / nirdhautāñjanaśoṇakoṇanayanā snānāvasāne'ṅganā prasyandatkabarībharā na kurute kasya spṛhārdraṃ manaḥ // 8845.1 karṇotpalaṃ kaṭākṣāḥ kāntiste kanakakañcukaviśeṣaḥ / hasitāni sindhukanye hārāsstanaśailanirjhaṃravihārāḥ // 8845.2 karṇotpalānnayanamapi gaticyutātte tanmīlane mukhamayaṃ na jahāti bhṛṅgaḥ / yenaivamadya vinivārayasi pramatte tasmin kare'pi na kimambujasāmyadoṣaḥ // 8846 karṇotpalenāpi mukhaṃ sanāthaṃ labheta netradyutinirjitena / yadyetadīyena tataḥ kṛtārthā svacakṣuṣī kiṃ kurute kuraṅgī // 8847 karṇotsaṅgavisarpiṇī nayanayoḥ kāntirvataṃsotpalaṃ lākṣāsaṃbhramanirvyapekṣamadharaṃ lāvaṇyamevāñcati / hāro'syāḥ smitacandrikaiva kucayoraṅgaprabhā kañcukī tanvyāḥ kevalamaṅgabhāramadhunā manye paraṃ bhūṣaṇam // 8848 karṇau tāvat kuvalayadṛśāṃ locanāmbhoruhābhyām abhyākrāntau kanakaruciro bhāladeśo'pi neyaḥ / ityāśaṅkākulitamanasā vedhasā kajjalaughaiḥ sīmārekhā vyaraci nibiḍabhrūlatākaitavena // 8849 karṇau sapatnyaḥ praviśālayeyur viśālayeyurna kadāpi netre / vidyā sadabhyāsavaśena labhyā saujanyamabhyāsavaśādalabhyam // 8850.1 kartavyaṃ jinavandanaṃ vidhiparairharṣollasanmānasaiḥ saccāritravibhūṣitāḥ pratidinaṃ sevyāḥ sadā sādhavaḥ / śrotavyaṃ ca dine dine jinavaco mithyātvanirnāśanaṃ dānādau vratapālane ca satataṃ kāryā ratiḥ śrāvakaiḥ // 8850.2 kartavyaṃ tveva karmeti manoreṣa viniścayaḥ / ekāntena hyanīho'yaṃ parābhavati pūruṣaḥ // 8851 kartavyaṃ na karoti bandhubhirapi snehātmabhirbodhitaḥ kāmitvādavamanyate hitamataṃ dhīro'pyabhīṣṭaṃ naraḥ / niṣkāmasya na vikriyā tanubhṛto loke kvacid dṛśyate yattasmādidameva mūlamakhilānarthasya nirdhāritam // 8852 kartavyaṃ bhūmipālena śaraṇāgatarakṣaṇam / kapotarakṣaṇaṃ śyenāt kṛtvā kīrtiṃ śibirgataḥ // 8853 kartavyaṃ vacanaṃ sarvaiḥ samūhahitavādinām // 8854 kartavyaḥ pratidivasaṃ prasannacittaiḥ svalpo'pi vrataniyamopavāsadharmaḥ / prāṇeṣu praharati nityameva mṛtyur bhūtānāṃ mahati kṛte'pi hi prayatne // 8855 kartavyaḥ saṃcayo nityaṃ na tu kāryo'tisaṃcayaḥ / atisaṃcayaśīlo'yaṃ dhanuṣā jambuko hataḥ // 8856 kartavyameva kartavyaṃ prāṇaiḥ kaṇṭhagatairapi / akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi // 8857 kartavyā cārthasāre'pi kāvye śabdavicitratā / vinā ghaṇṭāṭaṇatkāraṃ gajo gacchanna śobhate // 8858 kartavyāni ca mitrāṇi durbalāni balāni ca / paśya kūrmapatirbaddho mūṣikeṇa vimocitaḥ // 8859 kartavyānyeva mitrāṇi sabalānyabalāni ca / hastiyūthaṃ vane baddhaṃ mūṣakairyad vimocitam // 8860 kartavye sāhasaṃ nityam utkaṭaṃ hi vigarhitam / atisāhasadoṣeṇa bhīmaḥ sarpavaśaṃ gataḥ // 8861.1 kartavyo guṇasaṃgrahaḥ parihate deyaṃ nijaṃ mānasaṃ śrotavyaṃ vacanāmṛtaṃ jinavacaḥ kāryaṃ yathāsthānavat / dātavyaṃ yatipuṅgaveṣu nijakaṃ nyāyaprakalpyaṃ dhanaṃ śraddheyaṃ satataṃ satāṃ sucaritaśreyaskaro'yaṃ vidhiḥ // 8861.2 kartavyo'pyāśrayaḥ śreyān phalaṃ bhāgyānusārataḥ / nīlakaṇṭhasya kaṇṭhe'pi vāsukirvāyubhakṣakaḥ // 8862 kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ / saṃbandho bandhubhiḥ śreyān lokayorubhayorapi // 8863 kartavyo hṛdi vartate yadi tarorasyopakāras tadā mā kālaṃ gamayāmbuvāha samaye siñcainamambhobharaiḥ / śīrṇe puṣpaphale dale vigalite mūle gate śuṣkatāṃ kasmai kiṃ hitamācariṣyasi parītāpas tu te sthāsyati // 8864 kartā kārayitā caiva preṣako hyanumodakaḥ / sakṛtaṃ duṣkṛtaṃ caiva catvāraḥ samabhāginaḥ // 8865 kartā kārayitā caiva yaścaivamanumanyate / śubhaṃ vā yadi vā pāpaṃ teṣāmapi samaṃ phalam / 8866 kartā dyūtacchalānāṃ jatumayaśaraṇoddīpanaḥ so'timānī kṛṣṇākeśottarīyavyapanayanamarut pāṇḍavā yasya dāsāḥ / rājā duḥśāsanādergururanujaśatasyāṅgarājasya mitraṃ kvāste duryodhano'sau kathayata na ruṣā druṣṭumabhyāgatau svaḥ // 8867 kartuṃ trilocanādanyo na pārthavijayaṃ kṣamaḥ / tadarthaḥ śakyate draṣṭuṃ locanadvayibhiḥ katham // 8868 kartumakartuṃ śaktaḥ sakalaṃ jagadetadanyathākartum / yastaṃ vihāya rāmaṃ kāmaṃ mā dhehi mānasānyasmin // 8869 kartumiṣṭamaniṣṭaṃ vā kaḥ prabhurvidhinā vinā / kartāramanyamāropya lokas tuṣyati kupyati // 8870 kardamavadātmavaibhavam ullāsya ca mānavīṃ prajāṃ suciram / tapanottāpapluṣṭaṃ svavapuḥ kṛtvā gataṃ sarasā // 8871 karpāsabījamajjānāṃ cūrṇaṃ tailena pācayet / tena saṃjāyate puṣpaṃ yuvatīnāṃ cirād gatam // 8872.1 karpāsabhasmatakrāsthivarjaṃ sarvaṃ sitaṃ śubham / govājigajadevarṣivarjaṃ kṛṣṇaṃ tu ninditam // 8872.2 karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ / tatsaudhānāṃ parisarabhuvi tvatprasādādidānīṃ krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti // 8873 karpūraṃ candanaṃ kuṣṭhaṃ tulasī sarjasaṃbhavam / mustaṃ śilārasaṃ caiva dhattūramagurus tathā // 8874 śephālī śatapuṣpā ca sarṣapāstagaraṃ guḍaḥ / tathā rudrajaṭā sarvam etadekatra kārayet // 8875 karpūra iva dagdhopi śaktimān yo jane jane / namo'stvavāryavīryāya tasmai makaraketave // 8876 karpūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujagendrahāram / sadā vasantaṃ hṛdayāravinde bhavaṃ bhavānīsahitaṃ namāmi // 8877 karpūracandanarajo dhavalaṃ vahantīm āśyānacandanavilepanamaṅgamaṅgam / antargatasya dahatī mahataḥ smarāgner dagdhasya saṃkṣayavaśādiva bhasmaśeṣam // 8878 karpūradravaśīkarotkaramahānīhāramagnāmiva pratyagrāmṛtaphenapaṅkapaṭalīlepopadigdhāmiva / svacchaikasphaṭikāśmaveśmajaṭharakṣiptāmiva kṣmāmimāṃ kurvan pārvaṇaśarvarīpatirasāvuddāmamuddyotate // 8879 karpūradhūlidhavaladyutipūradhauta- diṅmaṇḍale śiśirarociṣi tasya yūnaḥ / līlāśiroṃ'śukaniveśaviśeṣakḷpti- vyaktastanonnatirabhūnnayanāvanau sā // 8880.1 karpūradhūlīracitālavālaḥ kastūrikākalpitadohadaśrīḥ / himāmbupūrairabhiṣicyamānaḥ prāñcaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ // 8880.2 karpūradhūlīracitālavālaḥ kastūrikākuṅkumaliptadehaḥ / suvarṇakumbhaiḥ pariṣicyamāno nijaṃ guṇaṃ muñcati kiṃ palāṇḍuḥ // 8881 karpūrantaki ketakantaki śaradrākāśaśāṅkantaki śrīcandrantaki candanantaki sudhāsārācchapūrantaki / kailāsantaki dugdhasāgaralasatsvacchācchadundhantaki śrīśambhuntaki kīrtayas tava vibho darvīkarendrantaki // 8882 karpūranti sudhādravanti kamalāhāsanti haṃsanti ca prāleyanti himālayanti karakāsāranti hāranti ca / trailokyāṅganaraṅgalaṅghimagatiprāgalbhyasaṃbhāvit āḥ śītāṃśoḥ kiraṇacchaṭā iva jayantyetarhi tatkīrtayaḥ // 8883 karpūrapūracchavivādavidyā- saṃvāvadūkadyutiśuktitāmre / indau nṛpadveṣi tamovitānaṃ sūryodaye roditi cakravākī // 8884 karpūrapūratulanāṃ kalayanti kīrteḥ śrīrāmacandra tava yat kavayaḥ kathaṃ tat / tvadvairiṇāmatitarāmapakīrtito'syāḥ syād dhūsaratvamiti tatra vayaṃ pratīmaḥ // 8885 karpūrapratipanthino himagirigrāvāgrasaṃgharṣiṇaḥ kṣīrāmbhonidhimadhyagarbhajayino gaṅgaughasarvaṃkaṣāḥ / svacchandaṃ haricandanadyutitudaḥ kundendusaṃvādinas tasyāsannaravindakandarucayo'neke guṇāḥ kecana // 8886 karpūrabhallātakaśaṅkhacūrṇaṃ kṣāro yavānāṃ samanaḥśilaśca / tailaṃ vipakvaṃ haritālamiśraṃ nirmūlalomāni karoti sadyaḥ // 8887 karpūramiśrasehuṇḍadugdhalepena jāyate / śephaso mahatī vṛddhiḥ kaṭhinastrīsukhāvahā // 8888 karpūramiśreṇa ca kaṇṭakārī- bījodbhavenaiva rasena liptam / liṅgaṃ rate drāvakaraṃ vadhūnāṃ saṃjāyate'tyantasukhāvahaṃ ca // 8889 karpūra re parimalas tava marditasya śrīkhaṇḍa re parimalas tava gharṣitasya / re kākatuṇḍa tava vahnigatasya gandhaḥ kastūrikā svayamathādhitagandhadṛṣṭā // 8890 karpūravartiriva locanatāpahantrī phullāmbujasragiva kaṇṭhasukhaikahetuḥ / cetaścamatkṛtipadaṃ kaviteva ramyā namyā narībhiramarīva hi sā vireje // 8891 karpūrādapi kairavādapi dalatkundādapi svarṇadī- kallolādapi ketakādapi lalatkāntādṛgantādapi / dūronmuktakalaṅkaśaṃkaraśiraḥśītāṃśukhaṇḍādapi śvetābhis tava kīrtibhirdhavalitā saptārṇavā medinī // 8892 karpūrāmbuniṣekabhāji sarasairambhojinīnāṃ dalair āstīrṇe'pi vivartamānavapuṣoḥ srastasraji srastare / mandonmeṣadṛśeḥ kimanyadabhavatsā kāpyavasthā tayor yasyāṃ candanacandracampakadalaśreṇyādi vahnīyate // 8893 karpūrāyitasaikatāya śiśirakṣodāyamānātapa- vyūhāya vyajanānilāyitamahājhañjhāmarudraṃhase / asmai tanvi nidāghavāsaravayomadhyābhisārakramo- tsāhātyutsavasāhasāya mahate sauhārdamīhāmahe // 8894 karpūrīyanti bhūmau sarasi sarabhasaṃ kairavīyanti gaṅgā- kallolīyanti nāke diśi diśi paritaḥ ketakīyanti kiṃ ca / haṃsīyantyantarikṣe kamaladaladṛśāṃ mauktikīyanti kaṇṭhe śuktīyanyamburāśau viśadavisaruco raśmayaḥ śītaraśmeḥ // 8895 karpūreṇa sthalaviracanā kuṅkumenālavālaṃ mādhvīkāni pratidinapayaḥ pañcabāṇaḥ kṛṣāṇaḥ / tatrotpannā yadi kila bhavet kāñcanī kāpi vallī sā cedasyāḥ kimapi labhate subhruvaḥ saukumāryam // 8896 karpūraiḥ kimapūri kiṃ malayajairālepi kiṃ pāradair akṣāli sphaṭikopalaiḥ kimaghaṭi dyāvāpṛthivyorvapuḥ / etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣi // 8897 karpūrairiva pāradairiva sudhāsyandairivāplāvite jāte hanta divāpi deva kakubhāṃ garbhe bhavatkīrtibhiḥ / dhṛtvāṅge kavacaṃ nibadhya śaradhiṃ kṛtvā puro mādhavaṃ kāmaḥ kairavabāndhavodayadhiyā dhunvan dhanurdhāvati // 8898 karma khalviha kartavyaṃ jātenāmitrakarśana / akarmāṇo hi jīvanti sthāvarā netare janāḥ // 8899 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu / grasyate'karmaśīlas tu sadānarthairakiṃcanaḥ // 8900 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojakam / śreyaḥpāpīyasāṃ cātra phalaṃ bhavati karmaṇām // 8901 karmajanyaśarīreṣu romāḥ śārīramānasāḥ / śarā iva patantīha vimuktā dṛḍhadhanvibhiḥ // 8902 karmajāḥ prabhavantyeva yathākālamupadravāḥ / etattu kaṣṭaṃ yacchatruḥ kartāhamiti manyate // 8903.1 karma jīvaṃ ca saṃśliṣṭaṃ parijñātātmaniścayaḥ / vibhinnīkurute sādhuḥ sāmāyikaśalākayā // 8903.2 karmajñānaṃ ca mokṣāya karmaṇyartho'dhikāritā / ato'rthenaiva kaivalyaṃ na kaivalyena labhyate // 8904 karmaṇaḥ phalanirvṛttiṃ svayamaśnāti kārakaḥ / pratyakṣaṃ dṛśyate loke kṛtasyāpyakṛtasya ca // 8905 karmaṇaḥ saṃcayāt svarganarakau mokṣabandhane / karmaṇo jñāyate jantur bījādiva navāṅkuraḥ // 8906 karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam / rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam // 8907 sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca / pramādamohau tamaso bhavato'jñānameva ca // 8908 karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham / teṣāmevānanuṣṭhānaṃ paścāt tāpakaraṃ mahat // 8909 karmaṇācaritaṃ pūrvaṃ sadbhirācaritaṃ ca yat / tadevāsthāya modante dāntāḥ śamaparāyaṇāḥ // 8910 karmaṇā jāyate jantuḥ karmaṇaiva vilīyate / sukhaṃ duḥkhaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate // 8911 asti cedīśvaraḥ kaścit phalarūpyanyakarmaṇām / kartāraṃ bhajate so'pi na hyakartuḥ prabhurhi saḥ // 8912 karmaṇā takṣakāreṇa manuṣyo yattu putrikā / vāsanārajjumākṛṣya savaṃkarmasu coditaḥ // 8913.1 karmaṇā badhyate jantur vidyayā tu pramucyate / tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // 8913.2 karmaṇā bādhyate buddhir buddhyā karma na bādhyate / subuddhirapi yad rāmo haimaṃ hariṇamanvagāt // 8914 karmaṇā manasā vācā yatnāddharmaṃ samācaret / asvargyaṃ lokavidviṣṭaṃ dharmyamapyācaren na tu // 8915 karmaṇā manasā vācā yadabhīkṣṇaṃ niṣevate / tadevāpaharatyenaṃ tasmāt kalyāṇamācaret // 8916.1 karmaṇā manasā vācā sarvabhūteṣu sarvadā / akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // 8916.2 karmaṇāmiṣṭaduṣṭānāṃ jāyate phalasaṃkṣayaḥ / cetaso'rthakaṣāyatvād yatra sā ghvastirucyate // 8917.1 karmaṇā mohanīyena mohitaṃ sakalaṃ jagat / dhanyā mohaṃ samutsārya tapasyanti mahādhiyaḥ // 8917.2 karmaṇā yena teneha mṛdunā dāruṇena vā / uddhared dīnamātmānaṃ samartho dharmamācaret // 8918 karmaṇā rahitaṃ jñānaṃ paṅgunā sadṛśaṃ bhavet / na tena prāpyate kiṃcit na ca kiṃcit prasādhyate // 8919 evaṃ jñānena hīnaṃ yat karmāndhena samaṃ smṛtam / mārgo vā mārgalakṣyaṃ vā naiva tasya pratīyate // 8920 karmaṇā manasā vācā kartavyaṃ karma kurvataḥ / tasmādeveṣṭasaṃsiddhiś caturasrā prajāyate // 8921 karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ / lokasaṃgrahamevāpi saṃpaśyan kartumarhasi // 8922 karmaṇo'pi pradhānatvaṃ kiṃ kurvanti śubhā grahāḥ / vasiṣṭhadattalagne'pi jānakī duḥkhabhāginī // 8923 karmaṇo yasya yaḥ kālaḥ tatkālavyāpinī tithiḥ / tayā karmāṇi kurvīta hrāsavṛddhiṃ na kārayet // 8924 karmaṇo hi pradhānena buddhinā kiṃ prayojanam / pāṣāṇasya kuto buddhis tato devo bhaviṣyati // 8925 karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ / akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ // 8926 karmaṇyakarma yaḥ paśyed akarmaṇi ca karma yaḥ / sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // 8927 karmaṇyakarmavidhireṣa yadācaranti karmāṇi tattadanubandhajihāsayeti / satyaṃ tathāpyabhinavo bhavitā na bandhaḥ prācīnabandhaharaṇe ka ivābhyupāyaḥ // 8928 karmaṇyakovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ / vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ // 8929 karmaṇyevādhikāras te mā phaleṣu kadācana / mā karmaphalaheturbhūr mā te saṅgo'stvakarmaṇi // 8930 karma tyajema yadi nūnamadhaḥ patema yadyācarema na kadāpi bhavaṃ tarema / karma tyajediti carediti ca pravṛttā bhāvena kena nigamā iti na pratīmaḥ // 8931 karmadāyādaval lokaḥ karmasaṃbandhalakṣaṇaḥ / karmāṇi codayantīha yathānyonyaṃ tathā vayam // 8932 karmabrahmavicāraṇāṃ vijahato bhogāpavargapradāṃ ghoṣaṃ kaṃcana kaṇṭhaśoṣaphalakaṃ kurvantyamī tārkikāḥ / pratyakṣaṃ na punāti nāpaharate pāpāni pīlucchaṭā vyaptirnāvati naiva pātyanumitirno pakṣatā rakṣati // 8933 karmabhiḥ svairavāptasya janmanaḥ pitarau yathā / rājñaṃ tathānye rājyasya pravṛttāveva kāraṇam // 8934 karmabhūmimimāṃ prāpya kartavyaṃ karma yacchubham / agnirvāyuśca somaśca karmaṇāṃ phalabhāginaḥ // 8935 karmabhūmiriyaṃ brahman phalabhūmirasau matā / iha yat kriyate karma tat paratropabhujyate // 8936 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara / tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭamivāgatam // 8937 karma sarvottamaṃ kiṃ me karaṇīyaṃ bhavediti / mānavaḥ prabhaved vettuṃ labdhvā sthairyaṃ śamaṃ tathā // 8938 karmāṇi janmāntarasaṃcitāni mahānti vijñānamahāhutāśe / sarvāṇi dagdhāni bhavanti sadyo mahānalasyāsti kimārdrabhāvaḥ // 8939 karmāṇi badhnanti śubhāśubhāni kartātramaupādhikameva jīvam / paraṃ na tatsākṣiṇamastadoṣam ābhīramadyāt kimaje śayāne // 8940 karmāṇi yāni loke duḥkhanimittāni lajjanīyāni / sarvāṇi tāni kurute jaṭharanarendrasya vaśamito jantuḥ // 8941.1 karmāṇi sarvāṇi ca mohanīye duḥkhāni sarvāṇi daridratāyām / pāpāni sarvāṇi ca cauryabhāve doṣā aśeṣā anṛte bhavanti // 8941.2 karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca / paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām // 8942 karmāniṣṭaṃ vidhatte bhavati paravaśo lajjate no janānāṃ dharmādharmau na vetti tyajati gurukulaṃ sevate nīcalokam / bhūtvā prājñaḥ kulīnaḥ prathitapṛthuguṇo mānanīyo budho'pi grasto yenātra dehī nuda madanaripuṃ jīva taṃ buḥkhadakṣam // 8943.1 karmānubhāvaduḥkhita evaṃ mohāndhakāragahanavati / andha iva durgamārge bhramati hi saṃsārakāntāre // 8943.2 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ / tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet // 8944 karmānyajanmani kṛtaṃ sadasacca daivaṃ tat kevalaṃ bhavati janmani satkulādye / bālyāt paraṃ vinayasauṣṭhavapātratāpi puṃdaivajā kṛṣivadityata udyameta // 8945 karmāparādhāt sattvānāṃ vināśe samupasthite / anayo nayarūpeṇa buddhimākramya tiṣṭhati // 8946 karmāyattaṃ phalaṃ puṃsāṃ buddhiḥ karmānusāriṇī / tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā // 8947 karmāraṇyaṃ dahati śikhivanmātṛvatpāti duḥkhāt samyagrītiṃ vadati guruvat svāmivad yad bibharti / tattvātattvaprakaṭanapaṭuḥ spaṣṭamāpnoti pūtaṃ tat saṃjñānaṃ vigalitamalaṃ jñānadānena martyaḥ // 8948 karmendriyāṇi saṃyamya ya āste manasā smaran / indriyārthān rvimūḍhātmā mithyācāraḥ sa ucyate // 8949 yas tv indriyāṇi manasā niyamyārabhate'rjuna / karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate // 8950.1 karmendhanaṃ yadajñānāt saṃcitaṃ janmakānane / upavāsaśikhī sarvaṃ tadbhasmīkurute kṣaṇāt // 8950.2 karmendhanaṃ samāśritya dṛḍhā sadbhāvanāhutiḥ / dharmadhyānāgninā kāryā dīkṣitenāgnikārikā // 8950.3 karmaiva kāraṇaṃ cātra sugatiṃ durgatiṃ prati / karmaiva prāktanamapi kṣaṇaṃ kiṃ ko'sti cākriyaḥ // 8951 karmoktinarmanirmāṇaiḥ prātaḥ prātaḥ pradhāvatām / dhanaṃ dhanaṃ pralapatāṃ nidhanaṃ vismṛtaṃ nṛṇām // 8952.1 karmodayād bhavagatir bhavagatimūlā śarīranirvṛttiḥ / dehādindriyaviṣayā viṣayanimitte ca sukhaduḥkhe // 8952.2 kāryasya niḥsaṃśayamātmahetoḥ sarūpatāṃ hetubhirabhyupetya / duḥkhasya kāryaṃ sukhamāmanantaḥ svenaiva vākyena hatā varākāḥ // 8953 karṣaṇānveṣaṇe yātuḥ kṣutaṃ jaladavṛṣṭaye / hemādibhūṣaṇe navye vidhṛte bhūṣaṇāptaye // 8954 karṣati vapati lunīte dīvyati sīvyati punāti vayate ca / vidadhāti kiṃ na kṛtyaṃ jaṭharānalaśāntaye tanumān // 8955 karṣadbhiḥ sicayāñcalānatirasāt kurvadbhirāliṅganaṃ gṛhṇānaiḥ kacamālikhadbhiradharaṃ vidrāvayadbhiḥ kucau / pratyakṣe'pi kaliṅgamaṇḍalapaterantaḥpurāṇāmaho dhikkaṣṭaṃ viṭapairviṭairiva vane kiṃ nāma nāceṣṭitam // 8956 kalaṃ kamuktaṃ tanumadhyanāmikā stanadvayī ca tvadṛte na hantyataḥ / na yāti bhūtaṃ gaṇane bhavanmukhe kalaṅkamuktaṃ tanumadhyanāmikā // 8957 kalakaṇṭha gaṇāsvādye kāmasyāstre nijāṅkure / nimbavṛttibhirudgadīrṇe na cūtaḥ paritapyate // 8958 kalakalamaparā mudhā vidhāya kṣititilakān nayanāntamāsasāda / avatarati mṛgīdṛśāṃ tṛtīyaṃ manasijacakṣurupāyadarśaneṣu // 8959 kalakokilanādavivādabalad- bhramarāvalilolarasāladruma- / kramamālatikādikadambalasat- kusumāgamamodamanojaśaraiḥ // 8960 paripīḍitayā vidhusāndrakalā- kamalākaracampakasaṃgadadhat- / pavanairanucintitayā priya sā sakhi samprati kiṃ kriyate'balayā // 8961 kalakvaṇitagarbheṇa kaṇṭhenāghūrṇitekṣaṇaḥ / pārāvataḥ paribhramya riraṃsuścumbati priyām // 8962 kalakvāṇe vīṇe virama raṇitāt kokila sakhe sakhedo mābhūstvaṃ druhiṇavihitaste paribhavaḥ / sudhe muñca spardhāmadharamadhusaṃsargasarasāḥ sphuṭantyetā vācaḥ kimapi kamanīyā mṛgadṛśaḥ // 8963 kalaṅkadāśo gaganāmburāśau prasārya candrātapatantujālam / lagnoḍumīnāṃllaghu saṃjighṛkṣuś candraplavasthaścaramāvdhimeti // 8964 kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam / vātyā ivāticapalāḥ striyo bhūrirajovṛtāḥ // 8965 tat tāsu na prasaktavyaṃ dhīrasattvaiḥ subuddhibhiḥ / śīlamabhyasanīyaṃ tu vītarāgapadāptaye // 8966 kalaṅkahīnaḥ kṣayadoṣaśūnyaḥ sadā nivṛttas tamaso bhayācca / batābhaviṣyad dvijanāyako'pi tadāpi manye na tavānanābham // 8967 kalaṅkinaḥ priye doṣākarasya ca jaḍasya ca / na jātu śaktirindos te mukhena pratigarjitum // 8968 kalaṅkini jale kvāpi sauraṃ pratiphalan mahaḥ / tamo'pahatvaṃ tanute samṛddhiṃ ca dine dine // 8969 kalaṅkī niḥśaṅkaṃ paritapatu śītadyutirasau bhujaṅgavyāsaṅgīvamatu garalaṃ candanarasaḥ / svayaṃ dagdho dāhaṃ vitaratu manobhūrapi bhṛśaṃ jagatprāṇa prāṇānapaharasi kiṃ te samucitam // 8970.1 kalaṅkena yathā candraḥ kṣāreṇa lavaṇāmbudhiḥ / kalahena tathā bhāti jñānavānāpi mānavaḥ // 8970.2 kalatraṃ pṛṣṭhataḥ kṛtvā ramate yaḥ parastriyaḥ / adharmaścāpadastasya sadyaḥ phalati nityaśaḥ // 8971 kalatracintākucitasya puṃsaḥ śrutaṃ ca śīlaṃ ca guṇāśca sarve / apakvakumbhe nihitā ivāpaḥ prayānti dehena samaṃ vināśam // 8972 kalatranindāguruṇā kilaivam abhyāhataṃ kīrtiviparyayeṇa / ayoghanenāya ivābhitaptaṃ vaidehibandhor hṛdayaṃ vidadre // 8973 kalatraputrādinimittataḥ kdacid vinindyarūpe vihite'pi karmaṇi / idaṃ kṛtaṃ karma vininditaṃ satāṃ mayeti bhavyaścakito vinindati // 8974 kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā / valivyapāyasphuṭaromarājinā nirāyatattvādudareṇa tāmyatā // 8975 vilambamānākulakeśapāśayā kayācidāviṣkṛtabāhumūlayā / taruprasūnānyapadiśya sādaraṃ manodhināthasya manaḥ samādade // 8976 kalatramātmā suhṛdo dhanāni vṛthā bhavantīha nimeṣamātrāt / muhurmuhuś cākulitāni tāni tasmān na vidvānativigrahī syāt // 8977.1 kalatraharaṇalkeśāt khinnānāmātmanastanau / dhartumutsukatā naṣṭeḥ sudṛśāṃ sudhiyāmiva // 8977.2 kalabha tavāntikamāgatam alimetaṃ mā kadāpyavajñāsīḥ / api dānasundarāṇāṃ dvipadhuryāṇāmayaṃ śirodhāryaḥ // 8978 kalamākrāntaviśvasya maṣīkṛṣṇasya bhoginaḥ / āsannabandhanasyānte divirasya dhanena kim // 8979 kalamaṃ phalabhārātigurumūrdhatayā śanaiḥ / vināmāntikodbhūtaṃ samāghrātumivotpalam // 8980.1 kalamadhuraraktakaṇṭhī śayane madirālasā samadanā ca / vaktrāparavaktrābhyām upatiṣṭhatu vāramukhyā tvām // 8980.2 kalamāḥ pākavinamrā mūlatalāghrātasurabhikalhārāḥ / pavanākampitaśirasaḥ prāyaḥ kurvanti parimalaślāghām // 8981 kalamāntanirgatamaṣī- binduvyājena sāñjanāśrukaṇā / kāyasthaluṇṭhyamānā roditi khinneva rājaśrīḥ // 8982 kalaya kamalamasmirnnityudīrya sthitānāṃ pratiphalitamukheṣu nyastahastāravindāḥ / sphaṭikavipinamadhye māṇikapreyasīnāṃ nibhṛtahasitapātraṃ yatra yātā yuvānaḥ // 8983 kalayati kamalopamānamakṣṇoḥ prathayati vāci sudhārasasya sāmyam / sakhi kathaya kimācarāmi kānte samajani tatra sahiṣṇutaiva doṣaḥ // 8984 kalayati kiṃ na sadā phalatāṃ bahuphalatāṃ ca sa vṛkṣaḥ / yasya paropakṛtau kaścin na sapakṣo'pi vipakṣaḥ // 8985 kalayati kuvalayamālā- lalitaṃ kuṭilaḥ kaṭākṣavikṣepaḥ / adharaḥ kisalayalīlā- mānanamasyāḥ kalānidhivilāsam // 8986 kalayati mama cetastalpamaṅgārakalpaṃ jvalayati mama gātraṃ candanaṃ candrakaśca / tirayati mama netre mohajanmāndhakāro vikṛtabahuvikāraṃ manmatho māṃ dunoti // 8987 kalayatu haṃsavilāsagatiṃ sa bakaḥ sarasi varākaḥ / nīrakṣīravivekavidhau tasya kutaḥ paripākaḥ // 8988 kalaya valayaṃ dhammille'sminniveśaya mallikāṃ racaya sicayaṃ muktāhāraṃ vibhūṣaya satvaram / mṛgamadamaṣīpatrālepaṃ kuruṣva kapolayoḥ sahacari samāyātaḥ prātaḥ sa te hṛdayapriyaḥ // 8989 kalayasi vayasya kasmāt tvaṃ ruciraṃ bhāratīśāstram / atro'ktipratyuktau kalaya mitho bhūriśastrapātaraṇam // 8990 kalayā tuṣārakiraṇasya puraḥ parimandabhinnatimiraughajaṭam / kṣaṇamabhyapadyata janairna mṛṣā gaganaṃ gaṇādhipatimūrtiriti // 8991 kalayātra prakāśyaṃ cet kiṃcidvā divyajīvane / tasyāmapi prakāśā syād viśālā śāntirujjvalā // 8992.1 kalaye kisalayamadharaṃ śaṅke paṅkeruhaṃ karadvandvam / manye manasijavetraṃ gātraṃ netraikamohanaṃ tanvyāḥ // 8992.2 kalaravakaṇṭhakarambita- kalaravakalakaṇṭhakūjite surate / tava manumīlitalocana- mānanamavalokituṃ priye kalaye // 8992.3 kalaśe nijahetudaṇḍajaḥ kimu cakrabhramakāritāguṇaḥ / sa taduccakucau bhavan prabhā- jharacakrabhramamātanoti yat // 8993 kalahaḥ kadāpi māstviti kalitaśarīraikyayoḥ śivayoḥ / ahamasmyahamasmīti prāptaḥ kalaho mama trāṇe // 8994 kalahakalabhavindhyaḥ kopagṛdhraśmaśānaṃ vyasanabhujagarandhraṃ dveṣadasyupradoṣaḥ / sukṛtavanadavāgnirmārdavāmbhodavāyur nayanalinatuṣāro'tyarthamarthānurāgaḥ // 8995 kalahakalayā yat saṃvṛtyai trapāvanatānanā pihitapulakodbhedaṃ subhrūścakarṣa na kañcukam / dayitamabhitastāmutkaṇṭhāṃ vivavruranantaraṃ jhaṭiti taṭiti truṭyanto'ntaḥ stanāṃśukasandhayaḥ // 8996 kalahapriyātidīrghā kharvā vā śyāmapītaharitā vā / lamboṣṭhī laghunāsā laghuśithilastanavibhāgā ca // 8997 kalahamātanute madirāvaśas tamiha yena nirasyati jīvitam / vṛṣamapāsyati saṃcinute malaṃ dhanamapaiti janaiḥ paribhūyate // 8998 kalahāntaritāpralapanam ataḥ paraṃ nāyakasya śikṣā ca / saṃbhogāviṣkaraṇaṃ kulaṭā saṃkīrṇamiti ca śṛṅgāraḥ // 8999 kalahāntāni harmyāṇi kuvākyāntaṃ ca sauhṛdam / kurājāntāni rāṣṭrāṇi kukarmāntaṃ yaśo nṛṇām // 9000 kalahāyante mūḍhāḥ kaḥ pratibhūḥ śvaḥ prabhāta iti / tasyāmeva rajanyāṃ kaḥ pratibhūḥ svasya sattāyām // 9001 kalāṃ tāmaindavīṃ vande yayā yādaṣpatiḥ pitā / āruhya haramūrdhānaṃ kṛtas trailokyamūrdhani // 9002 kalāḥ sarve harereva saprajāpatays tathā / ete tvaṃśakalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam // 9003.1 kalākalāpasampannā upakartuḥ parañmukhāḥ / na bhavanti mahātmānaḥ sarasaḥ śikhino yathā // 9003.2 kalākāṣṭhāmuhūrtānāṃ kālasya vrajatāṃ javāt / na lakṣyate vibhāgena dīpasyevārciṣāṃ gatiḥ // 9004 kalāttamāyālavakāntamūrtiḥ kalakvaṇadveṇuninādaramyaḥ / śrito hṛdi vyākulayaṃstrilokīṃ śriye'stu gopījanavallabho vaḥ // 9005 kalādhāro vakraḥ sphuradadhararāgo navatanur galanmānāveśāstaruṇaramaṇīrnāgara iva / ghanaśroṇībimbe nayanamukule cādharadale kapole grīvāyāṃ kucakalaśayoścumbati śaśī // 9006 kalādhināthādhigamād dvitīye kimadvitīyeti tanoṣi garvam / ayi tvamasmadvacasi pratīyā ayaṃ tṛtīyāmupagantukāmaḥ // 9007 kalādhināthānayanāya sāyaṃ kumudvatīpreṣita eva bhṛṅgaḥ / kimindunāliṅgya sarāgamaṅke kṛtaḥ kalaṅkabhramamātanoti // 9008 kalānāṃ grahaṇādeva saubhāgyamupajāyate / deśakālau tvapekṣyāsāṃ prayogaḥ saṃbhavenna vā // 9009 kalānāthaḥ kāmaṃ bhajati bahudoṣāṅkitatanuṃ kumudvatyāstasminnapi bhavati kiṃ nāma na ruciḥ / na padminyā modaḥ kimudayatyuṣṇamahasi priye prāyo doṣān na gaṇayati cittaṃ mṛgadṛśaḥ // 9010.1 kalānidhikarasparśāt prasannollāsitārakā / bimraṇāmbaramānīlaṃ kāminī yāminīyate // 9010.2 kalānidhirayaṃ raveḥ samupalabhya rūpaṃ svayaṃ dināntasamaye'spṛśat sapadi padminīṃ rāgavān / dhavānyakarasaṃgamānmukuliteti pūrvākṛtiṃ samīkṣya jahasuḥ priyā dhruvamabhūdataḥ pāṇḍuraḥ // 9011 kalāpināṃ cārutayopayānti vṛndāni lāpoḍhaghanāgamānām / vṛndānilāpoḍhaghanāgamānāṃ kalāpināṃ cārutayo'payānti // 9012 kalābhirucchritā veśyā rūpaśīlaguṇānvitā / labhate gaṇikāśabdaṃ sthānaṃ ca janasaṃsadi // 9013 kalāminduḥ karaṃ dātā dhārāṃ dhārādharo yadi / saṃkocayiṣyate tarhi jīviṣyati kathaṃ jagat // 9014 kalāratnaṃ gītaṃ gaganatalaratnaṃ dinamaṇiḥ sabhāratnaṃ vidvān śravaṇapuṭaratnaṃ harikathā / niśāratnaṃ candraḥ śayanatalaratnaṃ śaśimukhī mahīratnaṃ śrīmāñjayati raghunātho nṛpavaraḥ // 9015 kalāvataḥ saiva kalā yayādhaḥkriyate bhavaḥ / bahvībhiśca kalābhiḥ kiṃ yābhiraṅkaḥ pradarśyate // 9016 kalāvati kṣatatamasi prabhāvati sphuṭodaye jananayanābhinandini / dadurdūśaṃ śaśini ruṣābhisārikāḥ kvacid bhavatyatisubhago'pi durbhagaḥ // 9017 kalāvati calāṃ dṛṣṭiṃ na kuryās tvaṃ muhurmuhuḥ / lagno'pi na tathā bāṇo bādhate cālito yathā // 9018 kalāsīmā kāvyaṃ sakalaguṇasīmā vitaraṇaṃ bhaye sīmā mṛtyuḥ sakalasukhasīmā suvadanā / tapaḥsīmā muktiḥ sakalakṛtisīmāśritabhṛtiḥ priye sīmāhlādaḥ śravaṇasukhasīmā harikathā // 9019 kalā sevātha dharmārthau tṛṣṇādāridryapaddhatī / santoṣakṣāntikaruṇā vairāgyaṃ tadanu stutiḥ // 9020 kalāstāstāḥ samyagvahasi yadasi tvaṃ dvijapatir dyutis tādṛgnūtnā janirapi ca ratnākarakule / bahu brūmaḥ kiṃ vā puraharaśiromaṇḍanamasi tvadīyaṃ tat sarvaṃ śaśadhara kalaṅkād viphalitam // 9021 kalikaluṣasaṅkaṭākula- kuṭumbasaṃvalanakhedavikalasya / pratinidhiriva pravāsaḥ saṃsāravirāgasukhasamudrasya // 9022 kalikaluṣe manasi sve kathamiva jagadārjavaṃ labhate / cakṣurdoṣe jāgrati candradvitvaṃ kuto yātu // 9023 kalikālamiyaṃ yāvad agastyasya munarepi / mānasaṃ khaṇḍayatyatra śaśikhaṇḍānukāriṇī // 9024 kalitagarimā śroṇirmadhyaṃ vivṛddhavalitrayaṃ hṛdayamudayallajjaṃ majjaccirantanacāpalam / mukulitakucaṃ vakṣaścakṣurmanāgdhṛtavakrima kramaparigaladbālyaṃ tasyā vapus tanute śriyam // 9025 kalitamambaramākalayan karair mṛditapaṅkajakośapayodharaḥ / vikasadutpalanetravilokitaḥ sakhi niśāṃ sarasīkurute vidhuḥ // 9026 kalito ruciraṃ na karma cet kriyate'naṅgakṛteḥ kutaḥ phalam / smarato hṛdi puṇḍarīkadṛg bhajate'sau saphalas tataḥ śramaḥ // 9027 kalindagirinandinītaṭavanāntaraṃ bhāsayan sadā pathi gatāgataśramabharaṃ haran prāṇinām / latāvaliśatāvṛto madhurayā rucā saṃbhṛto mamāśu haratu śramānatitamāṃ tamāladrumaḥ // 9028.1 kalindajānīrabhare'rdhamagnā bakāḥ prakāmaṃ kṛtabhūriśabdāḥ / dhvāntena vairād vinigīryaṃmāṇāḥ krośanti manye śaśinaḥ kiśorāḥ // 9028.2 kalibhūpe samāyāte dharmo'dharmāyate bhuvi / adharmaḥ sarvaṃtaḥ puṃsāṃ hanta dharmavadarthyate // 9029 kalimāyāntamutprekṣya vilīyante surā api / tadāśritasya dharmādeḥ kā kathā jīvane punaḥ // 9030 kalilaṃ caikarātreṇa pañcarātreṇa budbudam / pakṣaikenāṇḍakaḥ so'tha māsapūrṇe śiro kuru // 9031 kalisāmrājyamāsādya na bhetavyaṃ bhavāntarāt / dharmānuṣṭhānamūḍhāvāṃ bhītirekāvaśiṣyate // 9032 kaluṣaṃ kaṭukaṃ lavaṇaṃ virasaṃ salilaṃ yadi vāśubhagandhi bhavet / tadanena bhavatyamalaṃ surasaṃ sasugandhi guṇairaparaiśca yutam // 9033 kaluṣaṃ ca tavāhiteṣvakasmāt sitapaṅkeruhasodaraśri cakṣuḥ / patitaṃ ca mahīpatīndra teṣāṃ vapuṣi prasphuṭamāpadāṃ kaṭākṣaiḥ // 9034 kaluṣaṃ madhuraṃ cāmbhaḥ sarvaṃ sarvatra sāṃpratam / anārjavajanasyeva kṛtakavyāhṛtaṃ vacaḥ // 9035 kalerante bhaviṣyanti nararūpeṇa rākṣasāḥ / manuṣyān bhakṣayiṣyanti vittato na śarīrataḥ // 9036 kalerdoṣanidhe rājann asti hyeko mahān guṇaḥ / kīrtinādeva kṛṣṇasya muktabandhaḥ paraṃ vrajet // 9037.1 kalau karāle na sukhaṃ labheta pakṣadvayādeva virodhakāle / madhyasthatā pratyuta nindyate'pi samantato hā sa kale prabhāvaḥ // 9037.2 kalau kale khale mitre putre durvyasanānvite / taskareṣu pravṛddheṣu lubdhe rājñi dhanena kim // 9038 kalau gaṅgā kāśyāṃ tripuraharapuryāṃ bhagavatī praśastā devānāmapi bhavati sevyānudivasam / iti vyāso brūte munijanadhurīṇo harikathā- sudhāpānasvastho galitabhavabandho'tulamatiḥ // 9039 kalau jagapatpatiṃ viṣṇuṃ sarvasraṣṭāramīśvaram / nārcayiṣyanti maitreya pākhaṇḍopahatā janāḥ // 9040 kalau daśasahasreṣu haristyajati medinīm / tadardhaṃ jāhlavītoyaṃ tadardhaṃ grāmadevatāḥ // 9041.1 kalau yuge kalmaṣamānasānām anyatra dharme khalu nādhikāraḥ / rāmeti varṇadvayamādareṇa sadā japanmuktimupeti jantuḥ // 9041.2 kalkī kalkaṃ haratu jagataḥ sphūrjadūjaisvitejā vedocchedasphuritaduritadhvaṃsane dhūmaketuḥ / yenotkṣipya kṣaṇamasilatāṃ dhūmavat kalmaṣecchān mlecchān hatvā dalitakalinākāri satyāvatāraḥ // 9042 kalpakṣoṇiruho'yamityanudinaṃ bhūmīsurairbhāvyase kāmo'sāviti kāminībhirabhitaścitte ciraṃ cintyase / śrīnārāyaṇa eva kevalamiti premṇā śriyā dhyāyase tvaṃ kālo'yamiti pratikṣitidharaireko'pyanekātmabhṛt // 9043 kalpatarukāmadogdhrī- cintāmaṇidhanadaśaṅkhānām / racito rajobharapayas tejaḥścāsāntarāmbaraireṣaḥ // 9044 kalpadrumaḥ kalpitameva sūte sā kāmadhuk kāmitameva dogdhi / cintāmaṇiścintitameva datte satāṃ hi saṅgaḥ sakalaṃ prasūte // 9045 kalpadrumān vigatavāñchajane sumerau ratnānyagādhasalile saritāmadhīśe / dhātrā śriyaṃ nidadhatā prakhaleṣu nityam atyujjvalaḥ khalu ghaṭe nihitaḥ pradīpaḥ // 9046 kalpadrumāśca santaśca nārhanti samaśīrṣikām / arthināṃ prārthitāḥ pūrve phalantyanye svayaṃ yataḥ // 9047 kalpadrumaiḥ kiṃ kanakācalasthaiḥ paropakārapratilambhaduḥsthaiḥ / varaṃ karīro marumārgavartī yaḥ pānthasārthaṃ kurute kṛtārtham // 9048 kalpadrumo na jānāti na dadāti bṛhaspatiḥ / ayaṃ tu jagatījānir jānāti ca dadāti ca // 9049 kalpadrumo'pi kāle na bhaved yadi phalapradaḥ / ko viśeṣas tadā tasya vanyairanyamahīruhaiḥ // 9050.1 kalpadrorapi kalpadrur mahato'pi maṇermaṇiḥ / devānāmapi pūjyo'si kiyat te mama pūraṇam // 9050.2 kalpayati yena vṛttiṃ sadasi ca sadbhiḥ praśasyate yena / sa guṇas tena guṇavatā vivardhanīyaśca rakṣyaśca // 9051.1 kalpayedekaśaḥ pakṣa romaśmaśrukacānnakhān / na cātmadaśanāgreṇa svapāṇibhyāṃ ca nottamaḥ // 9051.2 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhiravikalpasundari / hārayaṣṭigaṇanāmivāṃśubhiḥ kartumudyatakutūhalaḥ śaśī // 9052 kalpasthāyi na jīvitam aiśvaryaṃ nāpyate ca yadabhimatam / lokas tathāpyakāryaṃ kurute kāryaṃ kimuddiśya // 9053 kalpāntakrūrakeliḥ kratukadanakaraḥ kundakarpūrakāntiḥ krīḍan kailāsakūṭe kalitakumudinīkāmukaḥ kāntakāyaḥ / kaṅkālakrīḍanotkaḥ kalitakalakalaḥ kālakālīkalatraḥ kālindīkālakaṇṭhaḥ kalayatu kuśalaṃ ko'pi kāpāliko naḥ // 9054 kalpāntapavanā vāntu yāntu caikatvamarṇavāḥ / tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ // 9055 kalpāntavāsasaṃkṣobhalaṅghitāśeśabhūbh ṛtaḥ / sthairyaprasādamaryādās tā eva hi mahodadheḥ // 9056 kalpānte krodhanasya tripuravijayinaḥ krīḍayā saṃcariṣṇoḥ kṛtvāpi prāṇijātairnijamukhakuharātithyamaprāptatṛpteḥ / digbhittīḥ prekṣya śūnyāḥ pralayajalanidhiprekṣitātmīyamūrti- grāsavyāsaktamoghaśramajanitaruṣaḥ pāntu vo garjitāni // 9057 kalpānte śamitatrivikramamahākaṅkālabaddhasphurac- cheṣasyūtanṛsiṃhapāṇinakharaprotādikolāmiṣaḥ / viśvaikārṇavatāviśeṣamuditau tau matsyakūrmāvubhau karṣan dhīvaratāṃ gato'syatu satāṃ mohaṃ mahābhairavaḥ // 9058.1 kalpyate kimiti karmaṇacintā- svedameduramidaṃ nijacetaḥ / paśyatāṃ nayati pūrvabhavāttaṃ puṇyameva bhuvanāni kimanyat // 9058.2 kalyāṇaṃ kathayāmi kiṃ sahacari svaireṣu śaśvat purā yasyā nāma samīritaṃ muraripoḥ prāṇeśvarīti tvayā / sāhaṃ premabhidābhayāt priyatamaṃ dṛṣṭvāpi dūtaṃ prabhoḥ sandiṣṭāsmi na veti saṃśayavatī pṛcchāmi no kiṃcana // 9059 kalyāṇaṃ naḥ kimadhikamito jīvanārthaṃ yadasmāl lūtvā vṛkṣānahaha dahasi mrātaraṅgārakāra / kiṃ tvetasminnaśanipiśunairātapairākulānām adhvanyānāmaśaraṇamaruprāntare ko'bhyupāyaḥ // 9060 kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñchāptayo haṃsānāmudayo'stu pūrṇaśaśinaḥ stādbhadramindīvare / ityudbāṣyavadhūgiraḥ pratipadaṃ saṃpūrayantyāntike kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ // 9061 kalyāṇaṃ bhagavatkathākathanataḥ kāvyaṃ vidhātuḥ kaves tasyaivāṅkatayā kvacid racayataḥ śṛṅgāravīrādikam / ko doṣo bhavitā yadatra kavitāśīlaiḥ samāśrīyate panthā vyāsavasuṃdharāśrutibhavagranthādiṣu prekṣitaḥ // 9062 kalyāṇaṃ bhavatāṃ yaśaḥ prasaratāṃ dharmaḥ sadā vardhatāṃ saṃpattiḥ prathatāṃ prajā praṇamatāṃ śatrukṣayo jāyatām / vākyaṃ saṃvadatāṃ vapuḥ prabhavatāṃ lakṣmīpatiḥ prīyatām āyus te śaradāṃ śataṃ vijayatāṃ dānāya dīrghāyuṣe // 9063 kalyāṇaṃ bhavate'stu kokilakulākalpāya yena śruti- krūrakroṣṭurutārditaṃ kalaravairviśvaṃ samāśvāsitam / atyantābhyasanābhyuditvarabṛhannādāvabodhollasa- cchabdabrahmarasānubhūtijanitānandaughaniṣyandibhiḥ // 9064 kalyāṇaṃ vaḥ kriyāsurmiladaṭaniyugasthāsnugīrvāṇabhogi- straiṇavyatyastakalpadrumanavasumanonāgahārāvalīni / nālīkāśliṣṭalakṣmīkaratalakamalodvāntamādhvīkadhārā- timyatphālekṣaṇāni tripuraharadhanurjyālatākarṣaṇāni// 9065 kalyāṇaṃ vo vidhattāṃ karaṭamadadhunīlolakallolamālā- kheladrolambakolāhalamukharitadikcakravālāntarālam / pratnaṃ vetaṇḍaratnaṃ satataparicalatkarṇatālapraroha- dvātaṅkūrājihīrṣādaravivṛtaphaṇāśṛṅgabhūṣābhujaṃgam // 9066 kalyāṇado bhaved vīre dhruvakaścandraśekharaḥ / dvidigvarṇapadaṃ yatra tripuṭe ca vidhīyate // 9067.1 drutadvandvaṃ laghudvandvaṃ tāle tripuṭasaṃjñake // 9067.2 kalyāṇapādapārāmaṃ śrutagaṅgāhimācalam / jñānāmbhojaraviṃ devaṃ vande śrījñānanandanam // 9067.3 kalyāṇabhāk sadā kārye sarvasaubhāgyavardhinī / yā khalvetādṛśī bhāryā sā devī na tu mānuṣī // 9068.1 kalyāṇamāvahatu naḥ kuhanāvarāho yasyāsthisīmni nikhilaṃ pratiromakūpam / ābhāti sapraṇayamudvahato dharitrīṃ svedābhidhāna iva sāttvikahāvabhedaḥ // 9068.2 kalyāṇāmāvahatu vaḥ śivayoḥ śarīram ekaṃ yadīyamasitacchavikaṇṭhamūlam / vāmetare'pi kurute sitabhāsi bhāge prārabdhaśailatanayāpariṇāmaśaṅkām // 9069 kalyāṇavāktvamiva kiṃ padamatra kāntaṃ sadbhūpates tvamiva kaḥ paritoṣakārī / kaḥ sarvadā vṛṣagatis tvamivātimātraṃ bhūtyāśritaḥ kathaya pālitasarvabhūtaḥ // 9070 kalyāṇastu yathāśakti karoti saphalaṃ vacaḥ / śaṭhaḥ pakṣau calayati dvāvapyarthopalipsayā // 9071 kalyāṇahitavān bhūpo gurūṇāṃ doṣaguptakaḥ / samamatiḥ sukhe duḥkhe samare cāpalāyitaḥ // 9072 kulaśīleṣu sampanno nītidharmeṣu paṇḍitaḥ / tathaiva pūjyate rājā caturasraḥ prakīrtitaḥ // 9073 kalyāṇāṅgarucānuraktamanasā tvaṃ yena saṃprārthyate yasyārthe sumukhi tvayā punarasutyāge'pi saṃnahyate / so'yaṃ sundari pañcabāṇaviśikhavyālīḍhadorantara- svairotpīḍitapīvarastanataṭas tvaddorlatāpañjare // 9074 kalyāṇānāṃ tvamasi mahasāṃ bhājanaṃ viśvasūrte dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda / yad yat pāpaṃ pratijahi jagannātha namnasya tan me bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya // 9075 kalyāṇānāṃ nidhānaṃ kalimalamathanaṃ pāvanaṃ pāvanānāṃ pātheyaṃ yan mumukṣoḥ sapadi parapadaprāptaye prasthitasya / viśrāmasthānamekaṃ kavivaravacasāṃ jīvanaṃ sajjanānāṃ bījaṃ dharmadrumasya prabhavatu bhavatāṃ bhūtaye rāmanāma // 9076 kalyāṇāni dadātu vo gaṇapatiryasmin nu tuṣṭe sati kṣodīyasyapi karmaṇi prabhavituṃ brahmāpi jihmāyate / jāte yaccaraṇapraṇāmasulabhe saubhāgyabhāgyodaye raṅkasyāṅkamanaṅkuśā niviśate devendralakṣmīrapi // 9077.1 kalyāṇāyabhavantu khaṇḍaparaśoḥ koṭīravāṭīruhāṃ vallīnāṃ valayāni velladuragaśreṇīni śoṇatviṣām / unmīlatkanakāravindakalikākiñjalkapuñjakṣarad- dhūlīdhūsarasiddhasindhulaharīsindūritendūni vaḥ // 9077.2 kalyāṇi candanarasaiḥ pariṣicya gātraṃ dvitrāṇyahāni kathamapyativāhayethāḥ / aṅke nidhāya bhavatīṃ parirabhya dorbhyāṃ neṣyāmi sūryakiraṇānapi śītalatvam // 9078 kalyāṇi pāṇipatitāni vinā vicāram etāni moktumucitāni na mauktikāni / guñjeti saṃjanayate yadiha bhramante hastāravindanayanotpalayoḥ prabhaiva // 9079 kalyāṇī bata gātheyaṃ laukikī pratibhāti me / eti jīvantamānando naraṃ varṣaśatādapi // 9080 kalyāṇollāsasīmā kalayatu kuśalaṃ kālameghābhirāmā kācit sāketadhāmā bhavagahanagatiklāntihāripraṇāmā / saundaryahrīṇakāmā dhṛtajanakasutāsādarāpāṅgadhāmā dikṣu prakhyātabhūmā diviṣadabhinutā devatā rāmanāmā // 9081 kalyotthānaparā nityaṃ guruśuśrūṣaṇe ratā / susaṃmṛṣṭagṛhā caiva gośakṛtkṛtalepanā // 9082 kallolakṣiptapaṅkatripuraharaśiraḥsvaḥsravantīmṛṇālaṃ karpūrakṣodajālaṃ kusumaśaravadhūsīdhubhṛṅgāranālam / etad dugdhābdhibandhorgaganakamalinīpatrapānīyabindor antas toṣaṃ na keṣāṃ kisalayati jaganmaṇḍanaṃ khaṇḍamindoḥ // 9083.1 kallolacapalā lakṣmīḥ saṃgamāḥ svapnasannibhāḥ / vātyāvyatikarotkṣiptatūlatulyaṃ ca yauvanam // 9083.2 kallolavellitadṛṣatparuṣaprahārai ratnānyamūni makarālaya māvamaṃsthāḥ / kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo'pi // 9084 kallolasaṃcaladagādhajalairalolaiḥ kallolinīparivṛḍhaiḥ kimapeyatoyaiḥ / jīyāt sa jarjaratanurgirinirjharo'yaṃ yadvipruṣāpi tṛṣitā vitṛṣībhavanti // 9085 kallolaiḥ sthagayan mukhāni kakubhāmabhraṃlihairambhasā kṣāreṇāpi divāniśaṃ jalanidhe garjan na viśrāmyasi / etatte yadi ghoranakranilayaṃ svādu vyadhāsyād vidhiḥ kiṃ kartāsi tadā na vedmi taralaiḥ svaireva duśceṣṭitaiḥ // 9086 kallolairvikiratvasau girivarān velāvilāsotthitaiḥ śabdairvā badhirīkarotu kakubho dhattāṃ ca vistīrṇatām / pānthānāṃ ravitāpataptavapuṣāṃ tṛṣṇātirekacchidaḥ kiṃ sāmyaṃ pratanoḥ karotu saraso'pyabdhiḥ kṛtāḍambaraḥ // 9087 kavayaḥ kavayantu tailabhuktāḥ sarasā eva parantu dākṣiṇātyāḥ / api locanacañcalā hariṇyo madirākṣyā na samāḥ kaṭākṣapātaiḥ // 9088 kavayaḥ kālidāsādyāḥ kavayo vayamapyamī / parvate paramāṇau ca vastutvamubhayorapi / 9089 kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ / pramadāḥ kiṃ na kurvanti kiṃ na jalpanti madyapāḥ // 9090 kavayaḥ kiṃ na paśyanti kiṃ na bhakṣanti vāyasāḥ / madyapāḥ kiṃ na jalpanti kiṃ na kurvanti yoṣitaḥ // 9091 kavayaḥ parituṣyanti netare kavisūktibhiḥ / nahyakūpāravat kūpā vardhante vidhukāntibhiḥ // 9092 kavalayati na cetas tasya dāridryaduḥkhaṃ na ca piśunajanoktiḥ karṇakaṇḍūṃ karoti / varakavikṛtagoṣṭhībandhagandhopabhoge ya iha madhu vamantīṃ kāvyacintāṃ karoti // 9093 kavayati paṇḍitarāje kavayantyanye'pi vidvāṃsaḥ / nṛtyati pinākapāṇau nṛtyantyanye'pi bhūtavetālāḥ // 9094 kavayo vada kutra kīdṛśāḥ kaṭhinaṃ kiṃ viditaṃ samantataḥ / adhunā tava vairiyoṣitāṃ hṛdi tāpaḥ prabalo vihāya kāḥ // 9095.1 kavalayasi candradīdhitī- rnaviralamaśnāsi nūnamaṅgārān / adhikataramuṣṇamanayoḥ kimiha cakorāvadhārayasi // 9095.2 kavalitamiha nālaṃ kandalaṃ ceha dṛṣṭam iha hi kumudakośe pītamambhaḥ suśītam / iti viraṭati rātrau paryaṭantī taṭānte sahacaraparimuktā cakravākī varākī // 9096 kaviḥ karoti kāvyāni paṇḍito vetti tadrasam / kāminīkucakāṭhinyaṃ patirjānāti no pitā // 9097 kaviḥ karoti kāvyāni svādu jānāti paṇḍitaḥ / sundaryā api lāvaṇyaṃ patirjānāti no pitā // 9098 kaviḥ karoti padyāni lālayatyuttamo janaḥ / taruḥ prasūte puṣpāṇi marud vahati saurabham // 9099 kaviḥ pitā poṣayati pālako rasikaḥ patiḥ / kavitāyuvaternūnaṃ sodarās tu vivekinaḥ // 9100 kaviḥ sūyati kāvyāni hṛdā dadhati sajjanāḥ / sūte muktāḥ payorāśir vahanti taruṇīstanāḥ // 9101 kavitākalanena kiṃ nṛpāṇāṃ yadi kavayo na labhanti pūrṇakāmāḥ / nayanena kimeṇalocanānāṃ yadi vakraṃ na vilokitā yuvānaḥ // 9102 kavitākundavikāsana- kṛtine vijitajanatānidāghāya / dalitoddāmāghāya praṇatiṃ kalayāmi māghāya // 9103 kavitā vanitā kasya na modāya sacetasaḥ / rasa eva sadā tasyā narīnartīva sarvataḥ // 9104 kavitvaṃ na śṛṇotyeva kṛpaṇaḥ kīrtivarjitaḥ / napuṃsakaḥ kiṃ kurute puraḥsthitamṛgīdṛśā // 9105 kavitvagānapriyavādasatyā- nyasyā vidhātā vyadhitādhikaṇṭham / rekhātrayanyāsamiṣādamīṣāṃ vāsāya so'yaṃ vibabhāja sīmāḥ // 9106 kavitvaprodgumphaśravaṇakṛtajhampavyatikaraṃ ciraṃ yeṣāṃ svāntaṃ samajani nitāntaṃ rasavaśam / amīṣāṃ pīyūṣāpacitasurayoṣādharapuṭo- llasanmādhurye vā samudayati kiṃ vā ratirapi // 9107 kavitvamārogyamatīva medhā strīṇāṃ priyatvaṃ kanakasya lābhaḥ / sarveṣu tathyaṃ svajaneṣu pūjā svargasthitānāṃ kila cihnametat // 9108.1 kavitvaśaktirhi divo'vatīrṇā bhūmau sudhāsāra ivāryapuṇyāt / punargrahītuṃ nijavastu devāḥ samāgatāstat kavayaḥ samutkāḥ // 9108.2 kavitve vāditvaṃ kanakakusume saurabhaguṇo dhanitve dātṛtvaṃ viṣamataruphale svādurasatā / kulīne saujanyaṃ mṛgamadarase rāgaracanā prabhutve vidvattvaṃ parabhṛtamukhe mānuṣavacaḥ // 9109.1 kavibhāvakṛtaṃ cihnam anyatrāpi na duṣyati / mukhamiṣṭārthasaṃsiddhaṃ kiṃ hi na syāt kṛtātmanām // 9109.2 kavibhirnūpasevāsu citrālaṃkārahāriṇī / vāṇī veśyeva lobhena paropakaraṇīkṛtā // 9110 kavimatiriva bahulohā sughaṭitacakrā prabhātaveleva / haramūrtiriva hasantī bhāti vidhūmānalopetā // 9111 kaviranuharati cchāyāṃ padamekaṃ pādamekamardhaṃ vā / sakalaprabandhahartre sāhasakartre namas tasmai // 9112 kaviramaraḥ kaviracalaḥ kavirabhinandaśca kālidāsaśca / anye kavayaḥ kapayaś cāpalamātraṃ padaṃ dadhati // 9113 kaviravimahotkarṣān harṣan prapañcaya pañcaṣān skhalasi rasane kiṃ vā sarvān pravaktumanīśvare / gaṇayati yadapyetān dhātā dināvalimālayā tadapi bhagavāneṣāmantaṃ kadāpi na vindati // 9114 kavirahitāḥ kavilāpā jāyante kaṇṭhaśoṣaṇāyaiva / saṃmukhagataḥ kaviścet bhavati kulapitāpi kavikulapitaiva // 9115 kavireva kavervetti kāvyakarmaṇi kauśalam / śeṣāhireva jānāti bhuvo bhārasya niścayam // 9116.1 kavirbhāradvājo jagadavadhijāgrannijayaśā rasaśreṇīmarmavyavaharaṇahevākarasikaḥ / yadīyānāṃ vācāṃ rasikahṛdayollāsanavidhā- vamandānandātmā pariṇayati sandarbhamahimā // 9116.2 kavivākyāmṛtatīrtha- snānaiḥ pūtā bhṛśaṃ yaśodehāḥ / yeṣāṃ ta eva bhūpā jīvanti mṛtā vṛthaivānye // 9117 kavividyādurādharṣo yo rākṣasa ivāparaḥ / dakṣiṇastho labdhavarṇo vikhyātaḥ kavirākṣasaḥ // 9118 kaviṣu dadhatamutkarṣaṃ visphuradanavadyahṛdyavāgvarṣam / iha khalu khalapradharṣaṃ śrīharṣaṃ naumi harṣasaṃgharṣam // 9119 kavihṛdayeṣvanasūyā kastūrīkardameṣvamālinyam / akṣāratā payodhā- vavanīpāleṣu pāṇḍityam // 9120 kavīnāṃ ca budhānāṃ ca vadānyānāṃ ca yo guruḥ / nānāśāstracaṇaprajñaḥ śivanāthaḥ sa namyate // 9121 kavīnāṃ mahatāṃ sūktair gūḍhārthāntarasūcibhiḥ / vidhyamānaśrutermābhūd durjanasya kathaṃ vyathā // 9122 kavīnāṃ mānasaṃ naumi taranti pratibhāmbhasi / yatra haṃsavayāṃsīva bhuvanāni caturdaśa // 9123 kavīnāṃ saṃtāpo bhramaṇamabhito durgatiriti trayāṇāṃpañcatvaṃ racayasi na tac citramadhikam / caturṇāṃ vedānāṃ vyaraci navatā vīra bhavatā dviṣatsenālīnābhayutamapi lakṣaṃ tvamakṛthāḥ // 9124 kavīnāmagalad darpo nūnaṃ vāsavadattayā / śaktyeva pāṇḍuputrāṇāṃ gatayā karṇagocaram // 9125 kavīnduṃ naumi vālmīkiṃ yasya rāmāyaṇīṃ kathām / candrikāmiva cinvanti cakorā iva sādhavaḥ // 9126 kavīndrāṇāmāsan prathamataramevāṅgaṇabhuvaś caladbhṛṅgāsaṅgākulakarimadāmodamadhurāḥ / amī paścāt teṣāmupari patitā rudranṛpateḥ kaṭākṣāḥ kṣīrodaprasaraduruvīcīsahacarāḥ // 9127 kavīśvarāṇāṃ vacasāṃ vinodair nandanti vidyānidhayo na cānye / candropalā eva karaiḥ sudhāṃśor dravanti nānyā dṛṣadaḥ kadācit // 9128 kaverabhiprāyamaśabdagocaraṃ sphurantamārdreṣu padeṣu kevalam / vadadbhiraṅgaiḥ kṛtaromavikriyair janasya tūṣṇīṃ bhavato'yamañjaliḥ // 9129 kaśābhiriva haimībhir vidyudbhirabhitāḍitam / antaḥstanitanirghoṣaṃ savedanamivāmbaram // 9130 kaśca pratyakṣamutsṛjya saṃśayasthamalakṣaṇam / āyatisthaṃ cared dharma kṣatrabandhuraniścitam // 9131 kaścic chastrāpātamūḍho'pavoḍhur labdhvā bhūyaścetanāmāhavāya / vyāvartiṣṭa krośataḥ sakhyuruccais tyaktaścātmā kā ca lokānuvṛttiḥ // 9132 kaścit karābhyāmupagūḍhanālam ālolapatrābhihatadvirepham / rajobhirantaḥpariveṣabandhi līlāravindaṃ bhramayāṃcakāra // 9133 kaścit kaṣṭaṃ kirati karakājālameko'timātraṃ garjatyeva kṣipati viṣayaṃ vaidyutaṃ vahnimanyaḥ / sūte vātaṃ javanamaparastena jānīhi tāvat kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe // 9134 kaścit kasyacideva syāt suhṛd viśrambhabhājanam / padmaṃ vikāsayatyarkaḥ saṃkocayati kairavam // 9135 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ / yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // 9136 kaścit krandati kālakarkaśakarākṛṣṭaṃ vinaṣṭaṃ haṭhād utkṛṣṭaṃ tanayaṃ vilokya purataḥ putreti hā hā kvacit / kaścinnartakanartakīparivṛto nṛtyatyaho kutracic citraṃ saṃsṛtipaddhatiḥ prathayati prītiṃ ca kaṣṭaṃ ca naḥ // 9137 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm / sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate // 9138 kaścit tāvat tvayā dṛṣṭaḥ śruto vā śaṅkito'pi vā / kṣitau vā yadi vā svarge yasya mṛtyur na vidyate // 9139 kaścit paṇyastrīṇāṃ vibhavopacitānyapuruṣayojanayā / vidadhāti smārādhana- madhanatvamupāgataḥ kāmī // 9140 kaścit pānthas tṛṣārtaḥ pathi tapaṛtau gamyamāno'nyapānthaṃ papracchānandalīno vada pathika kuto jahnukanyāpravāhaḥ / tenāsau śīghravācā pracalitamanasā vipravaryeṇa coce sūcyagre kūpaṣaṭkaṃ tadupari nagarī tatra gaṅgāpravāhaḥ // 9141 kaścit pumān kṣipati māṃ prati rūkṣavākyaiḥ so'haṃ kṣamābharaṇametya mudaṃ prayāmi / śokaṃ vrajāmi punarevamayaṃ tapasvī cāritrataḥ skhalitavāniti mannimittam // 9142 kaścidāmravaṇaṃ chittvā palāśāṃśca nipiñcati / puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // 9143 kaścidāśrayasaundaryād dhatte śobhāmasajjanaḥ / pramadālocananyastaṃ malīmasamivāñjanam // 9144 kaścid daivena saumitre yoddhumutsahate pumān / yasya na grahaṇaṃ kiṃcit karmaṇo'nyatra dṛśyate // 9145 kaścid daivena saumitrai yoddhumutsahate saha / yasyeha vigrahopāyo na kathaṃcana vidyate // 9146 kaścid dviṣatkhaḍgahṛtottamāṅgaḥ sadyo vimānaprabhutāmupetya / vāmāṅgasaṃsaktasurāṅganaḥ svaṃ nṛtyatkabandhaṃ samare dadarśa // 9147 kaścid yathābhāgamavasthite'pi svasaṃniveśād vyatilaṅghinīva / vajrāṃśugarbāṅgulirandhramekaṃ vyāpārayāmāsa karaṃ kirīṭe // 9148 kaścid vācaṃ racayitumalaṃ śrotumevāparas tām kalyāṇī te matirubhayato vismayaṃ nas tanoti / na hyekasminnatiśayavatāṃ saṃnipāto guṇānām ekaḥ sūte kanakamupalas tatparīkṣākṣamo'nyaḥ // 9149 kaścin navaṃ pallavamādadāti kaścit prasūnāni phalāni kaścit / paraṃ karāle'sya nidāghakāle mūle na dātā salilasya kaścit // 9150 kaścin mālāsamaṃ mitraṃ kaścin mitraṃ tulāsamam / kaścin merusamaṃ mitraṃ kaścin mitraṃ mahīsamam // 9151 kaścinmūrcchāmetya gāḍhaprahāraḥ siktaḥ śītaiḥ śīkarairvāraṇasya / ucchaśvāsa prasthitā taṃ jighṛkṣur vyarthākūtā nākanārī mumūrccha // 9152 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñamapi / cārabhaṭacauraceṭaka- naṭaviṭaniṣṭhīvanaśarāvam // 9153 kaśmīrān gantukāmasya mīraśāhākhyabhūpateḥ / śāhābuddīnabhūmīndraḥ prāhiṇoditi lekhakam // 9154 kimevamaviśaṅkitaḥ śiśukuraṅga lolakramaṃ parikramitumīhase virama naiva śūnyaṃ vanam / sthito'tra gajayūthanāthamathanocchalacchoṇitac- chaṭāpaṭalabhāsurotkaṭasaṭābharaḥ kesarī // 9155.1 kaṣāyakaluṣo jīvo rāgarañjitamānasaḥ / caturgatibhavāmbhodhau bhinnanauriva sīdati // 9155.2 kaṣāyapaśubhirduṣṭairdharmakāmārthanāśa kaiḥ / śamamantrahatairyajñaṃ vidhehi vihitaṃ budhaiḥ // 9155.3 kaṣāyamuktaṃ kathitaṃ caritraṃ kaṣāyavṛddhāvupaghātameti / yadā kaṣāyaḥ śamameti puṃsas tadā caritraṃ punareti pūtam // 9156.1 kaṣāyarāgavacanaṃ vītarāgo'dharastava / vihāraḥ kaṇṭhadeśaśca dūti pravrajitāsi kim // 9156.2 kaṣāyavijaye saukhyam indriyāṇāṃ ca nigrahe / jāyate paramotkṛṣṭam ātmano bhavabhedi yat // 9156.3 kaṣāyaviṣayārtānāṃ dehināṃ nāsti nirvūtiḥ / teṣāṃ ca virame saukhyaṃ jāyate paramādbhutam // 9156.4 kaṣāyaviṣayāhāratyāgo yatra vidhīyate / upavāsaḥ sa vijñeyaḥ śeṣaṃ laṅghanakaṃ viduḥ // 9156.5 kaṣāyasaṅgau sahate na vṛttaṃ samārdracakṣurna dinaṃ ca reṇum / kaṣāyasaṅgau vidhunanti tena cāritravanto munayaḥ sadāpi // 9157.1 kaṣāyān śatruvat paśyed viṣayān viṣavat tathā / mohaṃ ca paramaṃ vyādhim evamūcurvicakṣaṇāḥ // 9157.2 kaṣāyā viṣayā yogāḥ pramādāviratī tathā / mithyātvamārtaraudre cety aśubhaṃ prati hetavaḥ // 9157.3 kaṣāyāstannihantavyās tathā tatsahacāriṇaḥ / nokaṣāyāḥ śivaddhārā galībhūtā mumukṣubhiḥ // 9157.4 kaṣāyairupavāsaiśca kṛtāmullāghatāṃ nṛṇām / nijauṣadhakṛtāṃ vaidyo nivedya harate dhanam // 9158 kaṣṭaṃ karmeti durmedhāḥ kartavyād vinivartate / na sāhasamanārabhya śreyaḥ samupalabhyate // 9159 kaṣṭaṃ khalu mūrkhatvaṃ kaṣṭaṃ khalu yauvane ca dāridryam / kaṣṭādapi kaṣṭataraṃ paragṛhavāsaḥ pravāsaśca // 9160 kaṣṭaṃ ca khalu mūrkhatvaṃ kaṣṭaṃ ca khalu yauvanam / kaṣṭāt kaṣṭataraṃ caiva paragehanivāsanam // 9161 kaṣṭaṃ jīvati gaṇako gaṇikā kathakaśca sevako vaidyaḥ / divase divase maraṇaṃ parajanamanarañjanī vṛttiḥ // 9162 kaṣṭaṃ naiva paristhite samudiyāt kāryeṣu no jātucit saṃjāyeta na cāpi tadvyatikarād bāhyādakiṃcitkarāt / kasmāccit khalu bhāvato'ntarabhavāt tvasmākamutpadyate prāṇasyaiva viśeṣato'ntaraśayād bhāvāt samujjṛmbhate // 9163 kaṣṭaṃ vane nivasato'tra sadā narasya no kevalaṃ nijatanuprabhavaṃ bhavec ca / daivaṃ ca pitryamakhilaṃ na vibhāti kṛtyaṃ tasmād gṛhe nivasatātmahitaṃ pracintyam // 9164 kaṣṭaṃ sāhasakāriṇi tava nayanārdhena so'dhvani spṛṣṭaḥ / upavītādapi vidito na dvijadehas tapasvī te // 9165 kaṣṭaṃ hṛdi jvalati śokamayo mamāgnis te cakṣuṣī ca virahajvarajāgaruke / etanmano bhramati viṣvagasūṃs tathāpi tvaṃ paśyatohara iva smara hartukāmaḥ // 9166 kaṣṭā vṛttiḥ parādhīnā kaṣṭo vāso nirāśrayaḥ / nirdhano vyavasāyaśca sarvakaṣṭā daridratā // 9167 kaṣṭā vedhavyathā kaṣṭo nityaṃ ca vahanaklamaḥ / śravaṇānāmalaṃkāraḥ kapolasya tu kuṇḍalam // 9168 kaṣṭe nopārjitaṃ vittaṃ helayā kvāpi nirgatam / kiṃ karomi kva gacchāmi nirbhāgyo'haṃ bhuvastale // 9169 kaṣṭo janaḥ kuladhanairanurañjanīyas tanno yaduktamaśivaṃ na hi tat kṣamaṃ te / naisargikī surabhiṇaḥ kusumasya siddhā mūrdhni sthitirna caraṇairavatāḍanāni // 9170.1 kaṣṭopārjitamatra vittamkhilaṃ dyūte mayā yojitaṃ vidyā kaṣṭataraṃ guroradhigatā vyāpāritā kustutau / pāramparyasamāgatā ca vinayo vāmekṣaṇāyāṃ kṛtaḥ satpātre kimahaṃ karomi vivaśaḥ kāle'dya nedīyasi // 9170.2 kastasya jīvitārthaḥ sati vibhave kaśca tasya puruṣārthaḥ / yo'rthinamabhimukhamāgatam anabhimukhaḥ san visarjayati // 9171 kastāṃ nindati lumpati kaḥ smaraphalakasya barṇakaṃ mugdhaḥ / ko bhavati ratnakaṇṭakam amṛte kasyārucirudeti // 9172 kastāvad balikarṇabhārgavamahādānapramāṇastavaḥ kaścāsau kurupāṇḍapāṇḍurayaśaḥ prastāvanāvistaraḥ / yāvad varṣati vīrasiṃhatanayo vṛṣṭīrimāḥ kāñcanīr dhārāḥ prāvṛṣi tāvadañjanarucirdhārā na dhārādharaḥ // 9173 kastūrikāṃ tṛṇabhujāmaṭavīmṛgāṇāṃ nikṣipya nābhiṣu cakāra ca tān vadhārhān / mūḍho vidhiḥ sakaladurjanalolajihvā- mūle sma nikṣipati cet sakalopakāraḥ // 9174 kastūrikāṃ hariṇa muñca vanopakaṇṭhaṃ mā saurabheṇa kakubhaḥ surabhīkuruṣva / āstāṃ yaśo nanu kirātaśarābhighātāt trātāpi hanta bhavitā bhavato durāpaḥ // 9175 kastūrikācandanakuṅkumāni saubhāgyacihnāni vilāsinīnām / prayāgamṛtsnātilakakriyaiva saubhāgyacihnaṃ vidhavālalāṭe // 9176 kastūrikātilakamāli vidhāya sāyaṃ smerānanā sapadi śīlaya saudhamaulim / prauḍhiṃ bhajantu kumudāni mudāmudārām ullāsayantu parito harito mukhāni // 9177.1 kastūrikādikrayavikrayāṅgāṃ yadṛcchayā yadvipaṇiṃ gatānām / saurabhyamaṅgeṣu samagralagnam na hīyate pañcaṣamapyahāni // 9177.2 kastūrikāmṛgāṇām aṇḍād gandhaguṇamakhilamādāya / yadi punarahaṃ vidhiḥ syāṃ khalajihvāyāṃ niveśayiṣyāmi // 9178 kastūrī jāyate kasmāt ko hanti kariṇāṃ śatam / kiṃ kuryāt kātaro yuddhe mṛgāt siṃhaḥ palāyanam // 9179 kastūrīti kimaṅga sāṃparimaladravyaṃ kimapyāmaraṃ peyā kiṃ na hi kīdṛśī mṛgadṛśāṃ śṛṅgāralīlāspadam / dhāryā kutra kucasthalīṣu kucayoḥ sthaulyaṃ tato hīyate kliṣṭaḥ kliśyati pakvaṇaiśca bahuśaḥ kastūrikāvikrayī // 9180 kastūrītilakaṃ tasyā janayati śobhāṃ bhruvorantaḥ / kodaṇḍamadhyalagnaṃ phalamiva pañceṣubāṇasya // 9181 kastūrītilakaṃ bāle bhāle mā kuru mā kuru / adya sāmyaṃ bhajāmīti jṛmbhate śaśalāñchanaḥ // 9182 kastūrītilakaṃ bāle bhāle mā kuru mā kuru / kalaṅkaśaṅkayā rāhur grasiṣyati tavānanam // 9183 kastūrītilakaṃ lalāṭaphalake vakṣaḥsthale kaustubhaṃ nāsāgre navamauktikaṃ karatale veṇuṃ kare kaṅkaṇam / sarvāṅge haricandanaṃ ca kalayan kaṇṭhe ca muktāvaliṃ gopastrīpariveṣṭato vijayate gopālacūḍāmaṇiḥ // 9184 kastūrītilakaṃ lalāṭaracitaṃ nāsāmaṇiṃ nistalaṃ vaktraṃ kuñcitakeśapāśamaniśaṃ dṛṣṭiṃ nisṛṣṭāṃ puraḥ / puṃsāṃ mānasamatsyabandhanavidhau dhatse'tra vatse svayaṃ jambūvajjalabinduvajjalajavajjambālavajjālavat // 9185 kastūrītilakanti bhālaphalake devyā mukhāmbhoruhe rolambanti tamālabālamukulottaṃsanti mauliṃ prati / yāḥ karṇe vikacotpalanti kucayoraṅke ca kālāguru- sthāsanti prathayantu tās tava śivaṃ śrīkaṇṭhakaṇṭhatviṣaḥ // 9186 kastūrīyanti bhāle tadanu nayanayoḥ kajjalīyanti karṇa- prānte nīlotpalīyantyurasi marakatālaṃkṛtīyanti devyāḥ / romālīyanti nābherupari harimaṇīmekhalīyanti madhye kalyāṇaṃ kuryurete trijagati purajitkaṇṭhabhāsāṃ vilāsāḥ // 9187 kastūrīvarapatrabhaṅganikaro bhraṣṭo na gaṇḍasthale no luptaṃ sakhi candanaṃ stanataṭe dhautaṃ na netrāñjanam / rāgo na skhalitas tavādharapuṭe tāmbūlasaṃvardhitaḥ kiṃ ruṣṭāsi gajendramattagamane kiṃ vā śiśus te patiḥ // 9188 kastūrī sitimānamāgatavatī śauklyaṃ gatāḥ kuntalā nīlaṃ colamabhūt sitaṃ dhavalimā jāto maṇīnāṃ gaṇe / dhvāntaṃ śāntamabhūt samaṃ narapate tvatkīrticandrodaye trailokyeṅpyabhisārasāhasarasaḥ śāntaḥ kuraṅgīdṛśām // 9189.1 kastūryā tatkapoladvayabhuvi makarīnirmitau prastutāyāṃ nirmitsūnāṃ svavakṣasyatiparicayanāt tvatpraśastīrupāṃśu / vīra śrīsiṃhabhūpa tvadahitakubhujāṃ rājyalakṣmīsapatnī- mānavyājena lajjāṃ sapadi vidadhate svāvarodhe pragalbhāḥ // 9189.2 kas te śaśāṅka mohaḥ sudhākaro'haṃ na ko'pi madbhinnaḥ / kiṃ nanu paśyasi nijabhā- jayi vanitāyā mukhaṃ mūḍha // 9190 kas te śauryamado yoddhuṃ tvayyekaṃ saptimāsthite / saptasaptisamāruḍhā bhavanti paripanthinaḥ // 9191 kas tvaṃ kṛṣṇamavehi māṃ kimiha te manmandirāśaṅkayā yuktaṃ tannavanītabhājanapuṭe nyastaḥ kimarthaṃ karaḥ / kartuṃ tatra pipīlikāpanayanaṃ suptāḥ kimudbodhitā bālā vatsagatiṃ vivektumiti saṃjalpan hariḥ pātu vaḥ // 9192 kas tvaṃ ko'pi kuto'si ratnavasatestīrādahaṃ nīradher labdhaṃ kiṃcana garjitairbadhiratā dṛgvyāhatiḥ saikataiḥ / mā khedaṃ kuru tādṛgaurvadahanajvālāvalīduḥsahaṃ kṣārodaṃ yadupāsya jīvasi sakhe ślāghyaṃ na tan manyase // 9193 kas tvaṃ ko'haṃ kuta āyātaḥ kā me jananī ko me tātaḥ / iti paribhāvaya sarvamasāraṃ sarvaṃ tyakvā svapnavicāram // 9194 kas tvaṃ tāsu yadṛcchayā kitava yāstiṣṭhanti gopāṅganāḥ premāṇaṃ na vidanti yās tava hare kiṃ tāsu te kaitavam / eṣā hanta hatāśayā yadabhavaṃ tvayyekatānā paraṃ tenāsyāḥ praṇayo'dhunā khalu mama prāṇaiḥ samaṃ yāsyati // 9195 kas tvaṃ pītāṃbaro'haṃ kimu vadasi mṛṣā cāṃbaraṃ kena pītaṃ mugdhe kaṃsasya śatruḥ śiva śiva sālilaṃ sasyavairi kva dṛṣṭam / mallāsyadhvaṃsano'haṃ kimiti nijamaho lāsyamadhvaṃsi ceti vyāhārairvallavīnāṃ niśi bhavatu mude'nuttaraḥ śrīpatirvaḥ // 9196 kas tvaṃ brahma nnapūrvaḥ kva ca tava vasati ryākhilā brahmasṛṣṭiḥ kas te nātho hyanāthaḥ kva ca tava janako naiva tātaṃ smarāmi / kiṃ te'bhīṣṭaṃ dadāmi tripadaparimitā bhūmi ralpaṃ kimetat trailokyaṃ bhāvagarbhaṃ balimidamavadad vāmano vaḥ sa pāyāt // 9197 kas tvaṃ brahmann apūrvas tvadanucarajano nāstyanātho'hamekaḥ kiṃ dadyāmīpsitaṃ te tripadaviharaṇasthānametat kiyatte / trailokyaṃ tad dvijātermama śamaniratasyeti sammūḍhabhāvā viṣṇorvācaḥ surārau kṛtakapaṭapadanyāsamugdhāḥ punantu // 9198 kastvaṃ bhadra khaleśvaro'ham iha kiṃ ghore vane sthīyate śārdūlādibhireva hiṃsrapaśubhiḥ bhojyo'hamityāśayā / kasmāt kaṣṭamidaṃ tvayā vyavasitaṃ maddehamāmsāśinaḥ pratyutpannanṛmāṃsabhakṣaṇadhiyaste ghnantu sarvānnarān // 9199 kas tvaṃ bhoḥ kathayāmi daivahatakaṃ māṃ viddhi śākhoṭakaṃ vairāgyādiva vakṣi sādhu viditaṃ kasmādidaṃ kathyate / vāmenātra vaṭastamadhvagajanaḥ sarvātmanā sevate na cchāyāpi paropakārakaraṇe mārgasthitasyāpi me // 9200 kas tvaṃ bhoḥ kavirasmi tat kimu sakhe kṣīṇo'sya nāhārato dhig deśaṃ guṇino'pi durmatiriyaṃ deśaṃ na māmeva dhik / pākārthī kṣudhito yadaiva vidadhe pākāya duddhiṃ tadā vindhye nendhanamambudhau na salilaṃ nānnaṃ dharitrītale // 9201 kas tvaṃ bho niśi keśavaḥ śirasijaiḥ kiṃ nāma garvāyase bhadre śaurirahaṃ guṇaiḥ rpitṛgataiḥ putrasya kiṃ syādiha / cakrī candramukhi prayacchasi na me kuṇḍīṃ ghaṭīṃ dehinīm itthaṃ gopavadhūhṛtottaratayā duḥstho hariḥ pātu vaḥ // 9202 kas tvaṃ lohitalocanāsyacaraṇo haṃsaḥ kuto mānasāt kiṃ tatrāsti suvarṇapaṅkajavanānyambhaḥ sudhāsannibham / ratnānāṃ nicayāḥ pravālamaṇayo vaiḍūryarohāḥ kvacic ambūkā api santi neti ca bakairākarṇya hīhīkṛtam // 9203 kas tvaṃ vānara rāmarājabhavane lekhārthasaṃvāhako yātaḥ kutra purāgataḥ sa hanumān nirdagdhalaṅkāpuraḥ / vaddho rākṣasasūnuneti kapibhiḥ saṃtāḍitas tarjitaḥ sa vrīḍāttaparābhavo vanamṛgaḥ kutreti na jñāyate // 9204.1 kas tvaṃ śūlī praviśa bhiṣajāṃ veśma vaidyaṃ na jāne sthāṇurbāle na vadati taru-rnīlakaṇṭhaḥ pramugdhe / kekāmekāṃ vada tvaṃ paśupatirabale naiva dṛṣṭe viṣāṇe ityevaṃ śailakanyāprativacanajaḍaḥ pātu vaḥ pārvatīśaḥ // 9204.2 kas tvaṃ śūlī mṛgaya bhiṣajaṃ nīlakaṇṭhaḥ priye'haṃ kekāmekāṃ vada paśupati-rnaivadṛśye viṣāṇe / mugdheṃ sthāṇuḥ sa carati kathaṃ jīviteśaḥ śivāyā gacchāṭavyāmiti hatavacāḥ pātu vaścandracūḍaḥ // 9205 kasmāt kasmin samutpanne sarāgaṃ bhuvanatrayam / atrādau kathitaṃ śloke yo jānāti sa paṇḍitaḥ // 9206 kasmāt ko'haṃ kimapi ca bhavān ko'yamatra prapañcaḥ svaṃ svaṃ vedyaṃ gaganasadṛśaṃ pūrṇatattvaprakāśam / ānandākhyaṃ samarasaghane bāhyamantarvihīne nistraiguṇye pathi vicarataḥ ko vidhiḥ ko niṣedhaḥ // 9207 kasmāt tanvi tanūni samprati samānyaṅgāni jātāni te kasmāt kokanadaprabhaṃ mukhamidaṃ jātaṃ hi candropamam / evaṃ pṛcchati vallabhe'mbujamukhi proṣyasvabhāvāditi vyāvṛtyātha tayā sagadgadaravaṃ muktaśca bāṣpotkaraḥ // 9208 kasmāt tvaṃ kva nu dṛśyate sukhamukhaṃ kvāste'ndhakāraḥ paraṃ kva strīṣu smaradhūmaketuruditeo dṛṣṭā yuvānaḥ kva te / gantā kva kva ca pañcamaḥ kva ṇasakṛt kvātsaṃkuro nidgataḥ kvānandaikarasodayaḥ kva nu satī kaivādhvagas tatkathā // 9209 kasmāt tvaṃ tātagehād aparamabhinavā brūhi kā tatra vārtā devyā devo jitaḥ kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān / ityevaṃ barhināthe kathayati sahasā bhartūbhikṣāvibhūṣā- vaiguṇyodvegajanmā jagadavatu ciraṃ hāravo bhṛṅgarīṭeḥ // 9210 kasmāt tvaṃ durbalāsīti sakhyas tāṃ paripṛcchati / tvayi saṃnihite tāsu dadyāt kathaya sottaram // 9211 kasmāt tvaṃ bhavadālayād vada sakhe kṣemaṃ tavānugrahād dṛṣṭā me subhagā na te'sti subhagā dṛṣṭā bhavadgehinī / svarbhānuṃ viṣamekṣaṇaṃ viṣadharaṃ kākaṃ varākī gṛhe candrānaṅgasamīrakokilabhayād vyagrā likhantī muhuḥ // 9212 kasmāt tvaṃ hi vikhidyase katipayaireva priye vāsarair āyātā vayamehi dhehi purataḥ prāsthānikaṃ maṅgalam / evaṃ vādini vallabhe dayitayā niḥśvasya pāṇau kṛtī maṅgalyaḥ kalaśo vilocanapayodhārābhirāpūritaḥ // 9213 kasmāt pārvati niṣṭhurāsi sahajaḥ śailodbhavānāmayaṃ niḥsnehāsi kathaṃ na bhasmapuruṣaḥ snehaṃ vibharti kvacit / kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved itthaṃ nirvacanīkṛto girijayā śaṃbhuściraṃ pātu vaḥ // 9214 kasmāt saṃlkiśyate vidvān vyarthayārthehayāsakṛt / kasyacin māyayā nūnaṃ loko'yaṃ suvimohitaḥ // 9215 kasmāt satyavatīsutena muninā noktaṃ bhaviṣyatkathā- madhye rūpamanādimadhyanidhanasyehaṃ harermānuṣam / itthaṃ vyutthitaviśvakaṇṭakacamūnirmūlanavyāpṛtaṃ saṃgrāmāmbarasūryamambaracarāstvāṃ vīkṣya saṃśerate // 9216 kasmādadya na bhūṣitaṃ vapuridaṃ sadbhūṣaṇaiḥ kāñcanaiḥ kasmādacchatarāṇi nādya vasanānyaṅgīkṛtāni tvayā / uktā seti mayā manojña vijane bālā viśālākṣa mā kṣipraṃ rodanamekameva vidadhe pratyuttaraṃ no dadau // 9217 kasmādidaṃ nayanamastamitāñjanaśri viśrāntapatraracanau ca kutaḥ kapolau / śṛṅgāravāriruhakānanarājahaṃsi kasmāt kṛśāsi virasāsi malīmasāsi // 9218 kasmādindurasau dhinoti jagatīṃ pīyūṣagarbhaiḥ karaiḥ kasmād vā jaladhārayaiva dharaṇiṃ dhārādharaḥ siñcati / bhrāmaṃ bhrāmamayaṃ ca nandayati vā kasmāt trilokīṃ raviḥ sādhūnāṃ hi paropakārakaraṇe nopādhyapekṣaṃ manaḥ // 9219 kasmād dūti śvasiṣi nibhṛtaṃ satvarāvartanena bhraṣṭo rāgaḥ kimadharadale prārthanābhistvadartham / srastā ceyaṃ kimalakatatis tatpadāluṇṭhanena vāsas tasya tvayi vada kathaṃ pratyayārthaṃ tavaiva // 9220 kasmād bhagnāḥ sumukhi valayā mārgapātānniśāyāṃ kiṃ te vaktraṃ vigataracanaṃ kṣālitaṃ dhūlipūrṇam / oṣṭhe rāgaḥ kimapi galita stvadvyathocchvāsavātais tadvāsaḥ kiṃ hṛtamiti mayā vastralobhāt kileti // 9221 kasmād bhayamiha maraṇād andhādapi ko viśiṣyate rāgī / kaḥ śūro yo lalanā- locanabāṇairna vivyathitaḥ // 9222 kasmiñchete murāriḥ kva na khalu vasatirvāyasī ko niṣedhaḥ strīṇāṃ rāgas tu kasmin kva nu khalu sitimā śairisaṃbodhanaṃ kim / saṃbuddhiḥ kā'himāṃśorvidhiharavayasāṃ cāpi saṃbuddhayaḥ kā brūte lubdhaḥ kathaṃ vā kurukulahananaṃ kena tat keśavena // 9223 kasmān mlāyasi mālatīva mṛditetyālījane pṛcchati vyaktaṃ noditamārtayāpi virahe śālīnayā bālayā / akṣṇorbāṣpacayaṃ nigṛhya kathamapyālokitaḥ kevalaṃ kiṃcitkuḍmalakoṭibhinnaśikharaścūtadrumaḥ prāṅgaṇe // 9224 kasmin karmaṇi sāmarthyam asya nottapatetarām / ayaṃ sādhucaras tasmād añjalirbadhyatāmiha // 9225 kasminnapi mate satye hatāḥ sarvamatatyajaḥ / taddṛṣṭyā vyarthatāmātram anarthastu na dharmajaḥ // 9226 kasmin vasanti vada mīnagaṇā vikalpaṃ kiṃ vāpadaṃ vadati kiṃ kurute vivasvān / vidyullatāvalayavān pathikāṅganānām udvejako bhavati kaḥ khalu vārivāhaḥ // 9227 kasmin svapiti kaṃsāriḥ kāvṛttiradhamā nṛṇām / kiṃ brūte pitaraṃ bālaḥ kiṃ dṛṣṭvā ramate manaḥ // 9228 kasmai kiṃ kathanīyaṃ kasya manaḥpratyayo bhavati / ramayati gopavadhūṭī kuñjakuṭīre paraṃ brahma // 9229 kasmaicit kapaṭāya kaiṭabharipūraḥpīṭhadīrghālayāṃ devi tvāmabhivādya kupyasi na cet tat kiṃcidācakṣmahe / yat te mandiramambujanma kimidaṃ vidyāgṛhaṃ yac ca te nīcānnīcataropasarpaṇamapāmetat kimācāryakam // 9230.1 kasmaicit pratipādya vikramajitāṃ viprāya viśvaṃbharām abdhau vaibhavalabdhavāsarasikaḥ kṣemāya rāmo'stu vaḥ / ślāghante raṇasīmni yasya caritaṃ kālāgnikūlaṃkaṣa- jvālodgārikuṭhārakukṣinihitakṣmāpālacakrā n janān // 9230.2 kasmaicid dvijabandhave kiyadapi kṣīraṃ purā nāthate datto yena dayārasaikavapuṣā dugdhoda evārṇavaḥ / śrīśrīvallabhakalpapādapasudhācintāmaṇīb hiḥ samaṃ sa svāmī mama daivataṃ taditaro nāmnāpi nāmnāyate // 9231 kasmai namaḥ surairapi sutarāṃ kriyate dayāpradhānāya / kasmādudvijitavyaṃ saṃsārāraṇyataḥ sudhiyā // 9232 kasmai yacchati sajjano bahudhanaṃ sṛṣṭaṃ kṣagat kena vā śambhorbhāni ca ko gale yuvatibhirveṇyāṃ ca kā dhāryate / gaurīśaḥ kamatāḍayaccaraṇataḥ kā rakṣitā rākṣasair ārohādavarohataḥ kalayatāmekaṃ dvayoruttaram // 9233 kasmai hanta phalāya sajjana guṇagrāmārjane sajjasi svātmopaskaraṇāya cen mama vacaḥ pathyaṃ samākarṇaya / ye bhāvā hṛdayaṃ haranti nitarāṃ śobhābharaiḥ saṃbhṛtās tairevāsya kaleḥ kalevarapuṣo dainaṃdinaṃ vartanam // 9234 kasya karānna skhalitā nīranidhikledapicchilā lakṣmīḥ / bhṛgucaraṇadhūliparuṣe hṛdi paribaddhā hareḥ sthireyamabhūt // 9235 kasyacij jāyate jantoḥ pādāghātas tavādhvani / padabhaṅgavyathā śambho jṛmbhate jambhavairiṇaḥ // 9236 kasyacit kimapi no haraṇīyaṃ marmavākyamapi noccaraṇīyam / śrīpateḥ padayugaṃ smaraṇīyaṃ līlayā bhavajalaṃ taraṇīyam // 9237 kasyacit samadanaṃ madanīya- preyasīvadanapānaparasya / svāditaḥ sakṛdivāsava eva pratyuta kṣaṇavidaṃśapade'bhūt // 9238 kasyacinna hi durbuddheś chandato jāyate matiḥ / yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute // 9239 kasya tṛṣaṃ na kṣapayasi pibati na kastava payaḥ praviśyāntaḥ / yadi sanmārgasarovara nakrī na kroḍamadhivasati // 9240 kasya doṣaḥ kule nāsti vyādhinā ko na pīḍitaḥ / vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram // 9241 kasya na dayitaṃ vittaṃ cittaṃ hriyate na kasya vittena / kiṃ tu yaśodhanalubdhā vāñchanti na duṣkṛtairarthān // 9242 kasya na pratihataṃ bata cakṣur dhvāntasantatibhiraḍḍamarābhiḥ / kevalaṃ manasijapratihatānāṃ nāvadhūtamabhisāravadhūnām // 9243 kasya na vāhanayogyā mugdhadhiyas tucchasādhane lagnāḥ / prītatayā praśamarucaś capalāsu strīṣu ye'dāntāḥ // 9244 kasya no kurute mugdhe pipāsākulitaṃ manaḥ / ayaṃ te vidrumacchāyo marumārga ivādharaḥ // 9245 kasya marau duradhigamaḥ kamale kaḥ kathaya viracitāvāsaḥ / kaistuṣyati cāmuṇḍā ripavaste vada kuto bhraṣṭāḥ // 9246 kasya mātā kasya pitā kasya bandhurmahāmune / vibhramaś ca smṛtibhraṃśāt tena muhyanti jantavaḥ // 9247 kasya mātā pitā kasya kasya bhāryā suto'pi vā / jātau jātau hi jīvānāṃ bhaviṣyantyapare'pare // 9248.1 kasya vaktavyatā nāsti sopāyaṃ ko na jīvati / vyasanaṃ kena na prāptaṃ kasya saukhyaṃ nirantaram // 9248.2 kasya vaśe prāṇigaṇaḥ satyapriyabhāṣiṇo vinītasya / kva sthātavyaṃ nyāyye pathi dṛṣṭādṛṣṭalābhāya // 9249.1 kasya syānna skhalitaṃ pūrṇāḥ sarve manorathāḥ kasya / kasyeha sukhaṃ nityaṃ daivena na khaṇḍitaḥ ko vā // 9249.2 kasya svargaśriyo vaśyāḥ kasya caindraṃ padaṃ bhuvi / kaṃ devā bahu manyante saṅgrāme maraṇādṛte // 9250 saṅgrāme maraṇaṃ puṇyaṃ gayāyāṃ maraṇe tathā / gaṅgāyāṃ maraṇe mokṣaḥ saṅgrāme maraṇaṃ sukham // 9251 yadi vastuṃ manaḥ puṃsāṃ svargastrībhiḥ samaṃ cirāt / aparāṃ sukhitāṃ kṛtvā saṅgrāme mriyatāṃ tadā // 9252 kasyāṃcid vāci kaiścinnanu yadi vihitaṃ dūṣaṇaṃ durdurūḍhaiś chinnaṃ kiṃ nastadā syāt prathitaguṇavatāṃ kāvyakoṭīśvarāṇām / vāhāśced gandhavāhādhikavihitajavāḥ pañcaṣāścāndhakhaṃjāḥ kā hāniḥ śeraśāhakṣitipakulamaṇeraśvakoṭīśvarasya // 9253 kasyākhyāya vyatikaramimaṃ muktaduḥkho bhaveyaṃ ko jānīte nibhṛtamubhayorāvayoḥ snehasāram / jānātyekaṃ śaśadharamukhi prematattvaṃ mano me tvāmevaitacciramanugataṃ tat priye kiṃ karomi // 9254 kasyātyantaṃ sukhamupanataṃ duḥkhamekāntato vā / nīcair gacchatyupari ca daśā cakranemikrameṇa // 9255 kasyādeśāt kṣapayati tamaḥ saptasaptiḥ prajānāṃ chāyāhetoḥ pathi viṭapināmañjaliḥ kena baddhaḥ / abhyarthyante navajalamucaḥ kena vā vṛṣṭihetor jātyaivaite parahitavidhī sādhavo baddhakāṅkṣāḥ // 9256 kasyā nāma kimatra nāsti viditaṃ yad vīkṣyamāṇo'pyayaṃ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate / śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhedaṃ vapur yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī // 9257 kasyānityeṣvanityasya sneho bhavitumarhati / yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // 9258 kasyānimeṣavitate nayane divauko- lokādṛte jagati te api vai gṛhītvā / piṇḍe prasāritamukhena time kimetad dṛṣṭaṃ na bāliśa viśadbaḍiśaṃ tvayāntaḥ // 9259 kasyāpi ko'pi kurute na sukhaṃ duḥkhaṃ na daivamapahāya / vidadhāti vṛthā garvaṃ khalo'hamahitasya hanteti // 9260 kasyāpi ko'pyatiśayo'sti sa tena loke khyātiṃ prayāti na hi sarvavidas tu sarve / kiṃ ketakī phalati kiṃ panasaḥ supuṣpaḥ kiṃ nāgavallyapi ca puṣpaphalairupetā // 9261.1 kasyāpi cāgrato naiva prakāśyaḥ svaguṇaḥ svayam / atucchatvena tuccho'pi vācyaḥ paraguṇaḥ punaḥ // 9261.2 kasyāmodaṃ kamalaṃ vadanamidaṃ te priye na saṃtanuyāt / avalambya mitramekaṃ vikasati na yadanyathā jātu // 9262 kasyāścit subhaga iti śrutaściraṃ yas taṃ dṛṣṭvādhigataraternimīlitākṣyāḥ / nispandaṃ vapuravalokya sauvidallāḥ santepurvidhuradhiyo niśāntavadhvāḥ // 9263 kasyāścin mukhamanu dhautapatralekhaṃ vyātene salilabharāvalambinībhiḥ / kiñjalkavyatikarapiñjarāntarābhiś citraśrīralamalakāgravallarībhiḥ // 9264 kasyāsti nāśo manaso vitatyā kva sarvathā nāsti bhayaṃ vimuktau / śalyaṃ paraṃ kiṃ nijamūrkhataiva ke ke hyupāsyā guravaśca santaḥ // 9265 kasyedaṃ bhavanaṃ mamaiva bhavatī kā subhru lāṭāṅganā kerya mugdhatarā sakhī mama patirgehe'sti kiṃ tena vā / itthaṃ pānthavaco dināntasamaye gūḍhārthamākarṇya vai mandāndolitakuṇḍalastabakayā tanvyāvadhūtaṃ śiraḥ // 9266 kasyemau pitarau manobhavavatā tāpena saṃyaujitāv anyonyaṃ tanayādikaṃ janayato bhūmyādibhūtātmabhiḥ / itthaṃ duḥsthamatirmanobhavaratiryo manyate nāstikaḥ śāntis tasya kathaṃ bhaved dhanavato duṣkarmaṃdharmāśrayāt // 9267 kasyeyaṃ taruṇi prapā pathika naḥ kiṃ pīyate'syāṃ payo dhenūnāmatha māhiṣaṃ badhira re vāraḥ kathaṃ maṅgalaḥ / somo vātha śanaiścaro 'mṛtamidaṃ tatte'dhare dṛśyate śrīmatpāntha vilāsasundara sakhe yad rocate tat piba // 9268 kasyodapatsyata rucirvirasāvasāne stokasthitāvanucitaprabhave bhave'smin / nārāyaṇasmṛtikathāmṛtapānagoṣṭhī cetovinodanamiyaṃ yadi nāma na syāt // 9269 kasyopayogamātreṇa dhanena ramate bhanaḥ / padapramāṇamādhāram ārūḍhaḥ ko na kampate // 9270 kasrāghātaiḥ surabhirabhitaḥ satvaraṃ tāḍanīyo gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta / kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam // 9271 kahlārasparśagarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś candreṇāliṅgitāyāstimiranivasane sraṃsamāne rajanyāḥ / anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir dūrārūḍhe pramode hasitamiva parispaṣṭamāśāvadhūbhiḥ // 9272 kāṃcid dinārdhasamaye raviraśmitaptāṃ nīlāṃśukāñcalanilīnamukhendumbimbām / tāṃ tādṛśīṃ samanuvīkṣya kavirjagāda rāhurdivā grasati parva vinā kilendum // 9273 kāṃ tapasvī gato'vasthām iti smerāviva stanau / vande gaurīghanāśleṣabhavabhūtisitānanau // 9274 kāṃściccāṭuvacaḥśatairnijasutāpremātirekai ḥ parān anyān vakraravākramairdhanavataḥ prāpayya gehaṃ nijam / prāgdattagrahaṇapragalbhakitavavyājādavaṣṭabhya tān kuṭṭinyaḥ sphuṭamapragalbhacaritānetān nihantuṃ kṣamāḥ // 9275 kāṃścit kalpaśataṃ kṛtasthiticayān kāṃścid yugānāṃ śataṃ kāṃścid varṣaśataṃ tathā katipayān jantūn dinānāṃ śatam / tāṃstān karmabhirātmanaḥ pratidinaṃ saṃkṣīyamāṇāyuṣaḥ kālo'yaṃ kavalīkaroti sakalān bhrātaḥ kutaḥ kauśalam // 9276 kāṃścit tucchayati prapūrayati vā kāṃścinnayatyunnatiṃ kāṃścit pātavidhau karoti ca punaḥ kāṃścinnayatyākulān / anyonyaṃ pratipakṣasaṃhatimimāṃ lokasthitiṃ bodhayann eṣa krīḍati kūpayantraghaṭikānyāyaprasakto vidhiḥ // 9277 kāṃścidarthān naraḥ prājño laghumūlān mahāphalān / kṣipramārabhate kartuṃ na vighnayati tādṛśān // 9278 kāṃsīkṛtāsīt khalu maṇḍalīndoḥ saṃsaktaraśmiprakarā smareṇa / tulā ca nārācalatā nijaiva mithonurāgasya samīkṛtau vām // 9279 kāṃsyasvana ivābhāti yasmin khaḍgahate dhvaniḥ / khaṅgottamaṃ taṃ vadati giriśaḥ śubhavardhanam // 9280 kāṃ harirabharat sūkararūpaḥ kāmarirahitāmicchati bhūpaḥ / kenākāri ca manmathajananaṃ kena virājati taruṇīvadanam // 9281 kākaḥ kāñcanapañjare vinihitaḥ padmākare kauśikaḥ śrāddhe śvā viniyojito hutavahe havyaḥ palāṇḍuḥ kṛtaḥ / sarvaṃ tena kṛtaṃ kimatra bahunā madyaṃ mahāśāntaye yenājñānavatā mahīyasi pade nīcaḥ samāropitaḥ // 9282 kākaḥ kṛṣṇaḥ pikaḥ kṛṣṇaḥ ko bhedaḥ pikakākayoḥ / vasantasamaye prāpte kākaḥ kākaḥ pikaḥ pikaḥ // 9283 kākaḥ kokilamunnamayya kurute cūte phalāsvādanaṃ bhuṅkte rājaśukaṃ nivārya kuraraḥ krīḍāparo dāḍimam / ghūko barhiṇamāsya śākhiśikhare śete sajāniḥ sukhaṃ hā jātaṃ viparītamadya vipine śyene parokṣaṃ gate // 9284 kākaḥ pakṣabalena bhūpatigṛhe grāsaṃ yadi prāptavān kiṃ vā tasya mahattvamasya laghutā pañcānanasyāgatā / yenākramya karīndragaṇḍayugalaṃ nirbhidya helālavāl labdhvā grāsavaraṃ varāṭakadhiyā muktāgaṇastyajyate // 9285 kākaḥ pakṣiṣu cāṇḍālaḥ smṛtaḥ paśuṣu gardabhaḥ / narāṇāṃ ko'pi cāṇḍālaḥ smṛtaḥ sarveṣu nindakaḥ // 9286 kākaḥ padmavane dhṛtiṃ na labhate haṃsaśca kūpodake kroṣṭā siṃhaguhāntare suvipule nīcastu bhadrāsane / kustrī satpuruṣaṃ na jātu bhajate sā sevyate durjanaiḥ yā yasya prakṛtirvidhātṛvihitā sā tasya kiṃ vāryate // 9287 kākaḥ śvāno'kulīnaśca biḍālaḥ sarpa eva ca / akulīnā ca yā nārī tulyāste parikīrtitāḥ // 9288 kākaḥ svabhāvacapalaḥ pariśuddhavṛttir labdhvā baliṃ svajanamāhvayate parāṃśca / carmāsthimāṃsavati hastikalevare'pi śvā dveṣṭi hanti ca parān kṛpaṇasvabhāvaḥ // 9289 kāka āhvayate kākān yācako na tu yācakān / kākayācakayormadhye varaṃ kāko na yācakaḥ // 9290 kākakurkuṭakāyasthāḥ sajātiparipoṣakāḥ / sajātiparihantāraḥ siṃhāḥ śvāno dvijā gajāḥ // 9291 kākacañcupuṭīkṛtya oṣṭhau proktānilaṃ pibet / oṃkāradhvaninākṛṣya pūrayed yāvadantaram // 9292 kākajaṅghājaṭā nidrāṃ kurute mastake sthitā / puṣyoddhṛtaṃ śunaḥ pittam apasmāraghnamañjanāt // 9293 kākajaṅghārasaḥ karṇe kṣipto bādhiryanāśanaḥ / hanti karṇe jaṭā baddhā tasyā netrāmayaṃ dhruvam // 9294 kākatālīyayogena yadanātmavati kṣaṇam / karoti praṇayaṃ lakṣmīs tat tasyāḥ strītvacāpalam // 9295 kākatālīyavat prāptaṃ dṛṣṭvāpi nidhimagrataḥ / na svayaṃ daivamādatte puruṣārthamapekṣate // 9296 kākatuṇḍoktiraparā mallikoktiranopamā / pāṭaloktiśca padmoktiḥ padminyuktiḥ sphuṭāḥ smṛtāḥ // 9297 kāka tvaṃ phalanamravipinaṃ daivātsamāsādayan kiṃ karṇau badhirīkaroṣi paruṣaiḥ kreṃkārakolāhalaiḥ / maunaṃ cedavalambase ratabharaprakrāntapuṃskokila- bhrāntyāpi tvayi sañcaranti na kathaṃ mugdhākaṭākṣacchaṭāḥ // 9298 kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ / huṃkāreṇeva dhanuṣaḥ sa hi vighnān vyapohati // 9299 kākamāṃsaṃ tathocchiṣṭaṃ stokaṃ tadapi durbalam / bhakṣitenāpi kiṃ tena yena tṛptirna jāyate // 9300 kākamācī tathā kuṣṭhaṃ gotakreṇa ca pācayet / nāśayen maṇḍalikṣveḍam agado'yaṃ suniścitam // 9301 kākamācīśiphā karṇe baddhā rātrijvarāpahā / pāṇisthaṃ vṛṣavṛndākaṃ dyūte vitanute jayam // 9302 kākavarākamarālamavaiṣi na jarjaritā'rjunatārya kutaḥ / vikramavairivadhūjanalocana- kajjalavajjalamajjanataḥ // 9303 kākaśca drumakuṭṭaśca maṇḍūko nīlamakṣikaḥ / laṭvayā saha pañcaite gajaṃ jaghnurupāyataḥ // 9304 kākasya kati vā dantā meṣasyāṇḍe kiyat palam / gardabhe kati romāṇi vyarthaiṣātu vicāraṇā // 9305 kākasya cañcuryadi hemayuktā māṇikyayuktau caraṇau ca tasya / ekaikapakṣe gajarājamuktā tathāpi kāko na ca rājahaṃsaḥ // 9306 kākasya vṛṣṭihetor nīḍaṃ dikṣu praśasyate tisṛṣu / durbhikṣamaraṇahetur bhavati sayāmyeṣu koṇeṣu // 9307 kākāḥ kiṃ kiṃ na kurvanti kroṅkāraṃ yatra tatra vā / śuka eva paraṃ vakti nṛpahastopalālitaḥ // 9308 kākāḥ prabhupraṇihitaiḥ pikapaṭṭabaddher mākandabṛndamakarandarasaṃ labhantām / prāpte vasantasamaye kathamācaranti karṇāmṛtāni kalapañcamakūjitāni // 9309 kākānāṃ kokilānāṃ ca sīmābhedaḥ kathaṃ bhavet / yadi viśvasṛjā sākṣaṃ na kṛtā karṇaśaṣkulī // 9310 kākānāṃ prītiyogaṃ cirasahavasatiṃ kokilāpekṣase cet tarhi tvaṃ tadvadeva śravaṇapuṭapaṭūn kutsitān kūja śabdān / abhyāsas tatra no cet tava galadamṛtā gīriyaṃ gupyatāṃ vā tāmākarṇya svajāterananuguṇaguṇaṃ tvāmamī santyajeyuḥ // 9311 kā kāntā kāliyārāteḥ punararthe kimavyayam / kiṃ vandyaṃ sarvadevānāṃ phaleṣu kimu sundaram // 9312 kā kā priyā priyatamaṃ parirabhya dorbhyām abhyāgate'pi mihire na jahāti nidrām / jāgartu sajjayatu colamitīva kākāḥ kākālirāliriva gūḍhagiraścakāra // 9313 kā kābalā nidhuvanaśramapīḍitāṅgī nidrāṃ gatā dayitabāhulatānubaddhā / sā sā tu yātu bhavanaṃ mihirodgamo'yaṃ samketavākyamiti kākacayā vadanti // 9314.1 kā kāmadhenuriha kaś cintāmaṇirapi ca kalpaśākhī kaḥ / sarvāṇyamūni bhuvane paryāyavacāṃsi puṇyasya // 9314.2 kākā mūrdhni sukhaṃ vasanti śataśaḥ śākhāsu śākhāmṛgā ghūkāḥ koṭaragahvareṣu maśalairdaṃśaiśca sāndraṃ dalam / ādhāraḥ kiyatāmasi sthirataraṃ śuddhaṃ ca labdhaṃ yaśaḥ pānthā nopasaranti cet kṣatamitaḥ kiṃ vṛkṣarājasya te // 9315 kā kālī kā madhurā kā śītalavāhinī gaṅgā / kaṃ saṃjaghāna kṛṣṇaḥ kaṃ balavantaṃ na bādhate śītam // 9316 kākāllaulyaṃ yamāt krauryaṃ sthapaterdṛḍhaghātitām / ekaikākṣaramādāya kāyasthaḥ kena nirmitaḥ // 9317.1 kākā vṛkā ghukabakāśca bhekāḥ praṇamya yuṣmānidameva yāce / kolāhalaṃ mā kuruta kṣamadhvaṃ puṃskokilaḥ kūjati mañjurāvam // 9317.2 kākinyāḥ patramūlaṃ sahacarasahitaṃ ketakīnāṃ ca kandaṃ chāyāśuṣkaṃ ca bhṛṅgaṃ triphalarasayutaṃ tailamadhye nidhāya / lauhe pātre praṇītaṃ dharaṇitalagataṃ māsamātrasthitaṃ tat keśāḥ kāśaprakāśā alikulasadṛśāḥ sambhavantyasya lepāt // 9318 kākuṃ karoṣi gṛhakoṇakarīṣapuñja- gūḍhāṅga kiṃ nanu vṛthā kitava prayāhi / kutrādya jīrṇataraṇibhramanātibhīta- gopāṅganāgaṇaviḍambanacāturī te // 9319 kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ / pārthasyāpi parābhavaṃ yadi ripurnādāt kva tādṛk tapo nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ // 9320 kākutsthasya pratāpāgnir dīptapiṅgairvalīmukhaiḥ / nirvāṇo rākṣasendrasya manye nīlairniśācaraiḥ // 9321 kākutsthena śirāṃsi yāni śataśaśchinnāni māyānidheḥ paulastyasya vimānasīmani tathā bhrāntāni nākaukasām / tānyevāsya dhanuḥśramapraśamanaṃ kurvanti sītāpateḥ krīḍācāmaraḍambarānukṛtibhirlolāyamānai ḥ kacaiḥ // 9322 kā kṛtā viṣṇunā kīdṛg yoṣitāṃ kaḥ praśasyate / asevyaḥ kīdṛśaḥ svāmī ko nihantā niśātamaḥ // 9323 kāke karṇapuṭīkaṭhoraninade pīyūṣadhārārasa- syandodañcitacārupañcamarute sādhāraṇe mayyapi / vanyāṃ vṛttimayaṃ vyadhāditi mudhā vatsa vyathāṃ mā kṛthāḥ kva kaivaṃ na kṛtaṃ janeṣu nikṛtaṃ durmedhasā vedhasā // 9324 kāke kārṣṇyamalaukikaṃ dhavalimā haṃse nisargasthito gāṃbhīrye mahadantaraṃ vacasi yo bhedaḥ sa kiṃ kathyate / etāvatsu viśeṣaṇeṣvapi sakhe yatredamālokyate ke kākāḥ khalu ke ca haṃsaśiśavo deśāya tasmai namaḥ // 9325 kāke śaucaṃ dyūtakāreṣu satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ / klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā // 9326 kākaiḥ saha vivṛddhasya kokilasya kalā giraḥ / khalasaṅge'pi naiṣṭhuryaṃ kalyāṇaprakṛteḥ kutaḥ // 9327.1 kākaiḥ sārddhaṃ vasan haṃsaḥ kṣobhate cāvasīdati / gataḥ komala evā'so jihmo duṣṭo na kākavat // 9327.2 kākairimāṃścitrabarhān mayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ / hitvā siṃhān kroṣṭukān gūhamānaḥ prāpte kāle śocitā tvaṃ narendra // 9328 kākairniṣkuṣitaṃ śvabhiḥ kabalitaṃ vīcībhirāndolitaṃ srotobhiścalitaṃ taṭāntamalinaṃ gomāyubhirloḍitam / divyastrīkaracārucāmaramarutsaṃvījyamānaḥ kadā drakṣye'haṃ parameśvari tripathage bhāgīrathi svaṃ vapuḥ // 9329 kākodumbarikāyāṃ valmīko dṛśyate śirā tasmin / puruṣatraye sapāde paścimadiksthā na sā vahati // 9330 kākolaḥ kalakaṇṭhikā kuvalayaṃ kādambinī kardamaḥ kaṃsāriḥ kabarī kṛpāṇalatikā kastūrikā kajjalam / kālindī kaṣapaṭṭikā karighaṭā kāmārikaṇṭhasthalī yasyaite karadā bhavanti sakhi tadvande vinidraṃ tamaḥ // 9331 kā khalena saha spardhā sajjanasyābhimāninaḥ / bhāṣaṇaṃ bhīṣaṇaṃ sādhu dūṣaṇaṃ yasya bhūṣaṇam // 9332 kā gaṇanā viṣayavaśe puṃsi varāke varāṅganā spṛhayā / vyājena vīkṣamāṇā dhyānadhiyāṃ spṛśati sajjñānam // 9333 kāṅkṣitenāpyalabdhena bhogārhe navayauvane / jarājīrṇaśarīrasya bhāreṇeva dhanena kim // 9334 kācaṃ maṇiṃ kāñcanamekasūtre mugdhā nibadhnanti kimatra citram / vicāravān paṇinirekasūtre śvānaṃ yuvānaṃ maghavānamāha // 9335 kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim / aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ // 9336 kācaḥ kāñcanasaṃsargād dhatte mārakatīṃ dyutim / tathā satsaṃnidhānena mūrkho yāti pravīṇatām // 9337.1 kācakāmaladoṣeṇa paśyen netre viparyayam / abhyākhyānaṃ vadejjihvā tatra rāgaka ucyate // 9337.2 kā cakre hariṇā dhane kṛpaṇadhīḥ kīdṛg bhujaṃge'sti kiṃ kīdṛk kumbhasamudbhavasya jaṭharaṃ kīdṛgyiyāsurvadhūḥ / ślokaḥ kīdṛgabhīpsitaḥ sukṛtināṃ kīdṛṅnabho nirmalaṃ kṣoṇīmāhvaya sarvagaṃ kimuditaṃ rātrau saraḥ kīdṛśam // 9338 kācāḥ kāñcanabhūṣitāḥ kati na vā puṣṇanti ratnaśriyaṃ maulau vā kati nodvahantyapadhiyastāneva ratnabhramāt / akṣṇāṃ ye punarunmṛjanti timiraṃ yairnāma ratnākaraḥ sindhuste pṛthageva hanta maṇayasteṣvapyabhijñāḥ pṛthak // 9339 kācit karābhyāṃ kusumāni nītvā dadhāra śaṃbhoḥ padayoḥ samīpe / vivakṣayā manmathaduṣpravṛtteḥ samutsṛjantī viśikhānivāgre // 9340 kācit kīrṇā rajobhirdivamanuvidadhe bhinnavakrendulakṣmīr aśrīkāḥ kāścidantardiśa iva dadhire dāhamudbhrāntasattvāḥ / mremurvātyā ivānyāḥ pratipadamaparā bhūmivat kampamāpuḥ prasthāne pārthivānāmaśivamiti purobhāvi nāryaḥ śaśaṃsuḥ // 9341 kācit kṛtā kṛtiriti tvayi sārpiteti kāpi pramodakaṇikā mama nāntaraṅge / mauḍhyaṃ madīyamiha yadviditaṃ mamaiva kiṃ tvamba viśvasimi dīnaśaraṇyatāṃ te // 9342 kācit tṛṣārtā vanitā nidāghe gaṅgāṃ samabhyetya sudhāsavarṇām / ādāya tadvāri karadvayena vilokayantī na papau kimetat // 9343.1 karakisalayakāntikāntyā śoṇitaśaṅkayeti // 9343.2 kācit padairaskhalitaiḥ sakhelaṃ vāntīṣu śuddhāntakareṇukāsu / rājāṅganānāmakarodavajñāṃ śroṇībhare ca stanagaurave ca // 9344 kācit purā virahiṇī parivṛddhihetor yasyai dideśa salilaṃ navamālikāyai / sā puṣpitaiva jalamaśruvaśād viyoge tasyai pradāya kathamapyanṛṇī babhūva // 9345 kācit svarṇalatā tadūrdhvamamalaścandras tadabhyantare padme tannikaṭaṃ tilasya kusumaṃ tatsannidhau pallave / hemnaḥ kiṃcidadhastayośca kalaśau kāntau jaganmohanau svastyetat prakarotu vastrijagatāṃ kiṃ brahmakṛṣṇādibhiḥ // 9346 kācid balinā krāntā kācin na jahāti kāminaṃ ruciram / anyā pānakagoṣṭhyāṃ nayati dinaṃ prītakaiḥ sārdham // 9347 kācid bālakavanmahītalagatā mūlacchidākāraṇaṃ dravyeṇārjanapuṣpitāpi viphalī kācic ca jātiprabhā / kācic chrīḥ kadalīva bhogasubhagā satpuṇyabījacyutā sarvāṅge subhagā rasālalatikāvat puṇyabījāṅkitā // 9348 kācid bālā ramaṇavasatiṃ preṣayantī karaṇḍaṃ dāsīhastāt sabhayamalikhad vyālamasyopariṣṭāt / gaurīkāntaṃ pavanatanayaṃ campakaṃ cātra bhāvaṃ pṛcchatyāryo nipuṇatilako mallināthaḥ kavīndraḥ // 9349 kācid vibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam / dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca // 9350 kācid viyogānalataptagātrī prāṇān samādhārayituṃ lilekha / bāhvorbhujaṅgaṃ hṛdi rāhubimbaṃ nābhau ca karpūramayaṃ maheśam // 9351 kācid vilolanayanā ramaṇe svakīye dūraṃ gate sati manobhavabāṇakhinnā / tyaktaṃ śarīramacirān malayādrivāyuṃ saurabhyaśālinamaho pibati sma citram // 9352 kācid vihṛtya kila kantukakeliraṅgād bhūreṇurūṣitatanurniragānmṛgākṣī / utphullapaṅkajavane suciraṃ caritvā kiñjalkareṇuparidhūsariteva lakṣmīḥ // 9353 kā cintā mama jīvane yadi harirviśvaṃbharo gīyate no cedarbhakajīvanāya jananīstanyaṃ kathaṃ nirmame / ityālocya muhurmuhuryadupate lakṣmīpate kevalaṃ tvatpādāmbujasevanena satataṃ kālo mayā nīyate // 9354 kācinnitambārpitavāmahastā dorlekhayā kuñcitayā natāṅgī / kṣamāpatau mārgaṇamokṣadakṣam akalpayaccāpamiva smarasya // 9355