dviṣṭhasambandhasamvittirnaikarūpapravedanāt / dvayasvarūpagrahaṇe sati sambandhavedanam // 2.3 uttarārthakriyābhāvāt pūrvasya yadi mānatā / tadaivārthākriyābhāvāduttarasya kathanna sā // 2.4 svarūpabodhamātreṇa sarvaṃ jñānaṃ bhavet pramā / athāvādhitabodhatvāt svapnādāvapi kinna tat // 2.5 pareṇa viṣayābhāvajñāpanaṃ sa (yadi) hīṣyate / svārthe pravṛttimajñānamabhāvaṃ jñāpayet kathaṃ // 2.6 svayamanyena vā yatra jñāyate na kriyodayaḥ / tadapramāṇaṃ na svapnāsvapnabhedosti tattvataḥ // 2.7 bādhakasya purobhāvaḥ sarvavijñānasambhavī / parantu bādhakābhāva statrāpyāśaṃkyatena kiṃ // 2.8 jñeyasvarūpasaṃsiddhireva tatra kriyā matā / citrepi dṛṣṭimātreṇa phalaṃ parisamāptimat // 2.9 tato bhāvyarthaviṣayamviṣayāntaragocaraṃ / pramāṇamadhyāropeṇa vyavahārāvabodhakṛt // 2.10 abhiprāyāvisamvādāt pramāṇaṃ sarvvamucyate / na sajātivijātīyavijñānotpattimātrataḥ // 2.11 bādhakapratyasyāpi sthiterevaṃprakāratā / tattvatastu vijātīyavijñānotpattimātrakaṃ // 2.12 vijātīyavidutpattiryādi bādhakamucyate / ghaṭajñāne paṭajñānaṃ bādhakaṃ kinna yuktimat // 2.13 neti pratyayabuddhyā cet bādhakaṃ kiṃcidiṣyate / sa eva pratyayoneti pramāṇāda bheda āgataḥ // 2.14 abhāvalakṣaṇaṃ mānaṃ tataścettannirūpyate / kimanyarūpasamvittiḥ kimabhāvasya tasya vit // 2.15 anyarūpasya vittiścedaviśeṣāt prasajyate / tadabhāvasya vittau syāt tasyeti na samanvayaḥ // 2.16 atyantābhāvasambandhaḥ kasyacinna prasidhyati / na bhāve satyabhāvo'sau na ca tatra viparyayaḥ // 2.17 kāryakāraṇayo rūpaṃ vinā tena pratīyate / abhāvastu vinā bhāvaṃ bhavato na pratīyate // 2.18 deśasya śūnyatā yā tu tasyāḥ sarvatra tulyatā / prāgabhāvādibhedasya tatrātyantamasambhavaḥ // 2.19 yathā ca vastuno bhedaḥ pratyakṣeṇa pratīyate / prāgabhāvādibhedopi pratīyate tathā (') kṣataḥ // 2.20 abhāveṇa pramāṇena pratītistasya cenmatā / kasyābhāvaḥpramāṇasya pramāṇābhāvāddhivedane // 2.21 kinna bhāvasya sarvvasya kinna suptasya sarvvathā / abhāvagrāhikā vittirabhāvo yadi sammataḥ // 2.22 bhāvavittiṃ vinaivāsau kasyacit kinna lakṣyate / eṣaiva tatra sāmagrī yadi nābhāvaniścayaḥ // 2.23 vastuto vyatiriktasya nābhāvasyāsti vedanaṃ / idannāstīti vijñānaṃ vetti tadvyatirekitā // 2.24 kuta utpadyatāmetannendriyāt smaraṇamvinā / indriyasmṛtisaṃyogādabhāvajñānasambhave // 2.25 prāptaṃ pratyakṣamevedama(kṣa)bhāvānusārataḥ / anyatra vṛttamakṣañcennānyavijñānakāraṇaṃ // 2.26 mānasaṃ nāstitājñānaṃ kathamasya pramāṇatā / pramāṇamavisamvādādaparaṃ mānameva tat // 2.27 vyatirikte hi nābhāve visamvādosti kasya cit / kevalatve visamvādastatpratyakṣeṇa gṛhyate // 2.28 vinā bhāvamatiṃ tacca kevalagrahaṇaṃ sadā / parānanupraveśena pratītiḥ kevalagrahaḥ // 2.29 kevalagrahaṇedhyakṣe visamvādasya sambhavaḥ / tataḥ pratyakṣamevedamanyathānupalambhanaṃ // 2.30 nanu kevalasamvittiṃrabhāvāvittitaḥ kutaḥ / sāpi kevalasamvittiṃ vinā neti samānatā // 2.31 yathā vā kevalo'bhāvo vinā bhāvena mīyate / tathā bhāvopi naivañcedanavasthāpra sajyate // 2.32 svarūpagrahaṇe dhyakṣamanumānyatra pravarttate / vakṣyatedaḥ punaḥ pāścādaparasyāpramāṇatā // 2.33 tathā ca nirvivādaṃ syād yatheṣṭaṃ saṃpravarttatāṃ / nahi kiciṃdanuṣṭhānaṃ niṣphalaṃ kasyacit kvacit // 2.34 niyogo bhāvanā dhātorartho vidhiritīritāḥ / yantrārūḍhādayo na syuḥ svabhāvādarthasādhanāḥ // 2.35 niyuktena nivṛttiścet sarvvasyātaḥprasajyate / tatsvabhāvatayākāśamanākāśaṃ na kasyacit // 2.36 svabhāvo'pi viparyāsādanyathā yadi gamyate / viparyyāsāviparyāsavyavasthā kaḥ kariṣyati // 2.37 niyujyamānaviṣayaniyoktṛṇāṃ yadīṣyate / dharmme niyogaḥ sarvvatra na śabdārtho'vatiṣṭhate // 2.38 niyojyadharmibhāvo hi tasyānuṣṭheyatā kutaḥ / siddho'pi yadyanuṣṭheyo nānuṣṭhāviratirbhavet // 2.39 tatsvabhāvatayā paścādupalabdhuṃ na śakyate / vartamānasvarūpasya grahaṇedhyakṣavṛttitaḥ // 2.40 na pūrvamekatāvṛttirna paścādakṣajanmanaḥ / jñānasyākṣānusaraṇādadhyakṣamiti mīyate // 2.41 yenāsau vidyate bhāvastenānuṣṭhīyate na saḥ / vidyate yena naivāsau na tenāpi pratīyate // 2.42 pratīyamānatā tasya siddhānuṣṭheyatā na cet / tadeva tasya svaṃ rūpaṃ na niyogo'nyathā bhavet // 2.43 pratīyamānatāmātraṃ sāmānyaṃ sarvvavastunaḥ / anuṣṭheyatayaivāsya niyogatvamananyathā // 2.44 yadyanuṣṭheyatā tatra pratibhāti na cāparā / anuṣṭhānaṃ bhavet tatra na tu sāmānyavedane // 2.45 sāmānyavedane tatra nānuṣṭheyārthavedanaṃ / vākyasya na bhavedartho niyogastatpravādināṃ // 2.46 pratīyamānena vinā kasya tatra svarūpavit / vedyate yatsvarūpeṇa tasya tadvedanaṃ mataṃ // 2.47 na ca svarūpasyābhāve svarūpasyāsti vedanaṃ / upalambho yataḥ sattā sāsti nāsti nu sā kathaṃ // 2.48 na ca pratītimātreṇa vastvastīti pratīyate / parasparaviruddhārthā nāgameṣu bhavedasau // 2.49 vedādeva pratītiśceddhetudoṣāmalīmasāt / na lokānanusāreṇa vedād buddherasambhavāt // 2.50 yāgāderupalabdhatvālloke śabdārthasambhavāt / pṛrvvadṛṣṭānusāreṇa pratītirnārthasādhikā // 2.51 kāmaśokabhayonmādadoṣopaplutacetasāṃ / buddhiḥ pūrvvānusāreṇa na dṛṣṭeṣṭasya sādhikā // 2.52 loke ca dṛśyate vākyapadārthopaplavaḥ kvacit / vede tadanusāreṇopaplavaḥ kimasambhavī // 2.53 na tatrāśayadoṣosti kasyacinmūḍhatādikaḥ / tatrāpyapratipattiḥ kinna doṣaḥ kasyacinmataḥ // 2.54 lokekṣāśayadoṣeṇa vastusambandhahānitaḥ / na pramāṇatvameṣā ca na na vedepi kiṃ pramā // 2.55 loke vākyapadārthānāṃ viplavasyopalabdhitaḥ / vede ta eva cecchabdāḥ kinna viplavasambhavaḥ // 2.56 sarvvāgamasamānatvād yāgādyarthakriyātmanaḥ / na sarvvaiḥ karaṇantasya tulyaṃ vede pi kinna tat // 2.57 na cedādṛtatā śiṣṭairiṃtyanyonyasamāśrayaḥ / vedārthācaraṇācchiṣṭāstadācārācca sa pramā // 2.58 dvijātayopi jāyante āgamāntarasaṅgitaḥ / na bhavatyeva cet teṣāṃ na pāpe ramate matiḥ // 2.59 pāpeṃtaravyavastheyamāyātā mānataḥ kutaḥ / pāpātmatā (') dvijatvena pāpatvādadvijātmatā // 2.60 kiṃca dvijātitā nāma jātigotrakriyāditaḥ / śakyā jñātuṃ vivekānna dvijānāṃ śiṣṭatā kutaḥ // 2.61 paropadeśaprāmāṇyaṃ pratyakṣārthe na yuktimat / upadeśo hi lokānāmanyathāpi pravarttate // 2.62 upadeśaṃ vinādhyakṣaṃ yadyarthasya prasādhakaṃ / tadopadeśasattyatvaṃ vidhātuṃ nānyathā kṣamaṃ // 2.63 kāryadarśanataḥ sarvā sāmagrīyaṃ pratīyate / aṃkurādivadatrāpi na kāryaṃ kiñcidīkṣyate // 2.64 dvijātitve kriyā sādhyā na kriyāto dvijātitā / saṃskārā api naiva syurjāti-niścaya-varjitā // 2.65 yadi pratyakṣato jātirna pratīyate kevalāt / vacanādapi naivāsyāḥ pratītiraviraudhinī // 2.66 brahmaṇo'pattyatāmātrāt brāhmaṇyati prasajyate / na kaścidabrāhmatanorutpannaḥ kvacidiṣyate // 2.67 antarā jātibhadaścennirnimittaḥ kathambhavet / antarāle kriyābhedād gotreṇārtho na kasyacit // 2.68 atha dvijādigotrāṇāmanādirbheda iṣyate / jñāyatāṃ sa kathannāma pramāṇasyāpravṛttitaḥ // 2.69 kriyā tadaparijñānādakriyaiva prasajyate / avicchedaśca gotrasya pratyeṃtuṃ śakyate na ca // 2.70 avicchedo na niyataḥ kasyacid gotrabhāvinaḥ / sūtamāgadhacaṇḍālāḥ kathaṃ sambhavinonyathā // 2.71 jñāyanta eva te tajjñairiti cenniyamo na hi / anādigotrapaddhatyāmasyānna skhalanaṃ striyā // 2.72 iti jñātaṃ kathaṃ nāma kāmārttā hi sadā striyaḥ / brāhmaṇatve sthite pūrvaṃ tadgotratvasya sambhavaḥ // 2.73 tadāsthiteḥ kathaṅgotraṃ seyamandhaparamparā / atha śaktiviśeṣeṇa yoge brāhmaṇyamiṣyate // 2.74 idānīndṛśyate naiva śakteratiśayaḥ kvacit / śrūyate pūrvakālaścet sarvatreti vṛthā vacaḥ // 2.75 sarvāgamaprasiddhānāṃ śakteratiśayo mahān / yogināṃ gīyate pūrvvasiddhānāmavigānataḥ // 2.76 na ca vedavacaḥ kiñcid dvijātitvādi prasādhakaṃ / vyakteḥ sāmānyavacanamanuktasamameva tat // 2.77 anarthakaḥ kathaṃ vedaḥ paścādarthena saṅgataḥ / udāsīnasvarūpasya tatra vyāpṛtatā kathaṃ // 2.78 niyoktuḥsiddharūpatvānniyogasyāpi siddhatā / sampādyo na niyogaḥ syāt siddhaṃ sampādyatāṃ kathaṃ // 2.79 niyogaḥ preraṇārūpo vinā na viṣayaṃ kvacit / niyojyopi niyojyatvamātmanaḥ so'vagacchati // 2.80 yogyatāviṣaye kvāpi vinā na viṣayeṃṇa sā / viṣayātyakṣatāyāñca pratītā yogyatā kathaṃ // 2.81 vicāragocarātīto vacāracaritaiḥ kathaṃ / niyoga iṣyate vākyasyārtha ācāryamuṣṭitaḥ // 2.82 śuddhakāryasya kiṃ rūpaniyogaḥ kīrttitaḥ paraiḥ / kevalā preraṇā kāryasaṅganātha viparyayaḥ // 2.83 prādhānyāt kāryarūpatvaṃ niyogasya kimiṣyate / kiṃ vā prerakatā tasya prādhānyāducyate paraiḥ // 2.84 kāryasya preraṇāyāśca sambandhe kinniyogatā / niyogaḥ samudāyotha yadvā tadubhayāt paraḥ // 2.85 yantrārūḍhastathābhīṣṭo bhogyarūpo thavā sa kiṃ / puruṣo vā niyogaḥsyāditi pakṣāḥ paraiḥ kṛtāḥ // 2.86 pratyayārthoṃ niyogaśca yataḥ śuddhaḥ pratīyate / kāryarūpaśca tenātra śudhdaṃ kāryamasau mataḥ // 2.87 viśeṣaṇantu yattasya kiṃcidanyat pratīyate / pratyayārtho na tad yuktaṃ dhātvarthaḥ svarggakāmavat // 2.88 prerakatvantu yat tasya viśeṣaṇamiheṣyate / tasyāpratyayavācyatvāc chabde kāryaniyogatā // 2.89 preraṇaiva niyogetra śuddhā sarvvatra gamyate / nāprerito yataḥ kaścinniyuktaṃ svamprabudhyate // 2.90 mamedaṃ kāryamityevaṃ jñātaṃ pūrvaṃ yadā bhavet / svasiddhau prerakantat syādanyathā tanna sidhyati // 2.91 preryate puruṣo naiva kāryeṇeha vinā kvacit / tataśca preraṇā proktā niyogaḥ kāryasaṅgatā // 2.92 preraṇāviṣayaḥ kāryaṃ na tu tat prerakaṃ svataḥ / vyāpārastu pramāṇasya prameya upacaryate // 2.93 preraṇā hi vinā kārya prerikā naiva kasyacit / kāryaṃ vā preraṇā yogo niyogastena sammataḥ // 2.94 parasparāvinābhūtaṃ dvayametat pratīyate / niyogaḥ samudāyo'smāt kāryapreraṇayoryataḥ // 2.95 siddhamekaṃ yato brahmagatamāmnāyataḥ sadā / siddhatvena na tat kāryaṃ prerakaṃ kuta eva tat // 2.96 kāmī yatraiva yaḥ kaścinniyoge sati tatra sa / viṣayārūḍhamātmānaṃ manyamānaḥ pravartate // 2.97 mamedaṃ bhogyamityevaṃ bhogyarūpaṃ pratīyate / mamatvena ca vijñānaṃ bhoktaryeva vyavasthitaṃ // 2.98 svāmitvenābhimāno hi bhoktaryatra bhavedayaṃ / bhogyantadeva vijñeyaṃ tadeva svaṃ nirūpyate // 2.99 sādhyarūpatayā yena mamedamiti gamyate / tatprasādhyena rūpeṇa bhogyaṃ svaṃ vyapadiśyate // 2.100 siddharūpaṃ hi yad bhogyaṃ na niyogaḥ sa tāvatā / sādhyatveneha bhogyasya prerakatvānniyogatā // 2.101 mamedaṃ kāryamityevaṃ manyate puruṣaḥ sadā / puṃsaḥ kāryaviśiṣṭatvaṃ niyogosya ca vācyatā // 2.102 kāryaṃsya siddhau jātāyāṃ tadyuktaḥpuruṣastadā / bhavet sādhita ityevaṃ pumān vākyārtha ucyate // 2.103 pramāṇaṃ kinniyogaḥ syāt prameyamathavā punaḥ / ubhayena vihīno vā dvayarūpothavā punaḥ // 2.104 śabdavyāpārarūpo vā vyāpāraḥ puruṣasya vā / dvayavyāpārarūpo vā dvayāvyāpāra eva vā // 2.105 preraṇārahitaṃ kāryaṃ niyojyeṃna vivarjitaṃ / niyogo naiva kasyāpi niyoga iti kīrtyate // 2.106 vṛttirniyogaśabdasya śuddhe kārye yadā matā / saṃjñā mātrānniyogatvaṃ bhavat kena nivāryate // 2.107 yaktastu puruṣaḥ kārye tatra naiva pratīyate / niyogaḥ sa kathannāma siddhātītādibodhavat // 2.108 niyojakasya dharmmoyaṃ niyogo lokasammataḥ / tadeva kāryamiti cet siddhatvānnāsya sādhyatā // 2.109 sādhyatvena niyogoyamiti ceda vyapadiśyate / viṣaye tasya tattvena upacārāt prakīrttanaṃ // 2.110 asiddhasya ca tasyāstu kathaṃ prerakarūpatā / sādhyatvenāvabodhosya prerakatvaṃ yadīṣyate // 2.111 aprasiddhasya sādhyatvaṃ bodhaḥ siddhātmakasya ca / parasparavirūddhatvamekasya kathamiṣyate // 2.112 sādhyarūpatayātasya pratītiḥ prerikā yadi / niyogatvaṃ pratīteḥ syānna niyogasya tattvataḥ // 2.113 niyogo yadi vākyārthaḥ pramāṇaṃ kiṃ bhaviṣyati / mānarūpo niyogaścet prameyaṃ kiṃ punarbhavete // 2.114 niyogaḥ puruṣasyeṣṭo vyāpārastattvato yadi / vyāpāraḥ puruṣasyāsau bhāvanaivānyavācakā // 2.115 vākyavyāpārapakṣe tu bhavet sā śabdabhāvana / śabdātmabhāvanāmāhuranyāmeva liṅādayaḥ // 2.116 śabdādeva tvasau jātāḥ puruṣaḥ kiṃ pravartate / śabdena preritono cet svavyāpāre pravarttate // 2.117 śabdenācoditatve'sya kathamastu pravarttanaṃ / śabdena codane tasya nirālambanatā dhiyaḥ // 2.118 yantrārūḍhatayā bhogyabhoktroḥ sambandha ucyate / na sambandho'sti bhogyatmārūḍhaśca na narastadā // 2.119 pratītikāle sarvvasya sādhyatvenāsvarūpatā / tadeva tasya rūpañcenna sādhyatvasya hānitaḥ // 2.120 śabdātmabhāvanā māhuranyāmeva liṅādayaḥ / ityantvanyaiva sarvvārthā sarvvākhyā teṣu vidyate // 2.121 śabdāduccaritādātmā niyukto gamyate naraiḥ / bhāvanātaḥ paraḥ ko vā niyogaḥ parikalpyatāṃ // 2.122 saṃṅketagrahasāmagrī vyāpṛtā (') rthasya vedane / arthapratītau puruṣaḥ svayameva pravarttate // 2.123 yathā prayojakastatra bādhyamānapratītikaḥ / prayaujyopi tathaiva syācchabdo buddhyarthavācakaḥ // 2.124 atyantanaṣṭo yo granthaḥ pratibhātyeva kasyacit / mayā kṛta iti prāptābhimānasya kṣatasmṛteḥ // 2.125 samānatatra vedepi tatrāpi vyarthateṣyate / anyārthakalpanāyāñca samānamubhayaṃ bhavet // 2.126 sattyārthakalpanā tatra pauruṣeyyeva kalpyatāṃ / asatyārthāvabhāsastu prathamo yaḥ sa vedataḥ // 2.127 tathā hi taṃ parityajya vedārthaṃ prathamaṃ naraḥ / pramāṇaśuddhamanyārthaṃ kalpayet tanmatiḥ pramā // 2.128 sopi vedārtha eveti na pramāṇamihāsti vaḥ / vedādhipatyato jāteriti cet prathamo na kiṃ // 2.129 tasyāpi ca tadarthatve vyartho vedaḥ kathanna saḥ / tathā ca sati sandehe'pauruṣeye na mānatā // 2.130 kramapratītirevaṃ syāt prathamaṃ bhāvanāgatiḥ / tatsāmarthyāt punastasmād yataḥ karttā pratīyate // 2.131 ekatvāt karmmaṇaḥ prāptaṃ kriyaikatvaṃ tathā bhidaḥ / kartturbheda itītthañca kiṅkarttavyaṃ vicakṣaṇaiḥ // 2.132 sambandhād yadi tadbhedo dhātvarthasyāpyasau bhavet / sopi nirvarttya evātaḥ tadbhedenaiva bhidyatāṃ // 2.133 vivakṣāparatantratvād bhedābhedavyavasthiteḥ / lābhidhānāt kārakasya sarvametat samañjasaṃ // 2.134 yadā bhedavivakṣāsya bhāvanārthasya jñāyate / lakāreṇābhidhānañca tṛtīyā karttṛrīpsyatāṃ // 2.135 yadā bhedavivakṣāsya karttā lenābhidhīyate / tenaivoktestṛtīyāsti na katturiti gamyatāṃ // 2.136 vyāpāra eṣa mama kimavaśyāmiti manyate / phalamvinaiva naidaṃ cet sāphalye dhigamaḥ kutaḥ // 2.137 yajate pacatītyatra bhāvanā na pratīyate / yajyarthādatirekeṇa tasyā vākyārthatā kutaḥ // 2.138 pākaṃ karoti yāgañca yadi bhedaḥ pratīyate / evaṃ satyanavasthā syādasamañcasatākarī // 2.139 yathā dvijasya vyāpāro yāga ityapi gīyate / tataḥ parā punardṛṣṭā karotīti nahi kriyā // 2.140 yaji kriyāpi dravyasya viśeṣādaparā na hi / sāmānādhikaraṇyena devadattatayā gatiḥ // 2.141 karotyarthayajatyarthau vibhinnau yadi tattvataḥ / anyat saṃdigdhamanyasya kathane durghaṭaḥ kramaḥ // 2.142 sāmānyena viśeṣeṇa vinā kiṃcit pratīyate / sāmānyākṣipyamāṇasya nahi nāmāpratītatā // 2.143 atadrūpaparāvṛttavastumātra prasādhanāt / sāmānyaviṣayaproktaṃ liṅgaṃ bhedā pratiṣṭhiteḥ // 2.144 na bhedād bhinnamastyatra sāmānyaṃ buddhibhedataḥ / buddhayākārasya bhadena padārthasya vibhinnatā // 2.145 tanmātravyatirekaścet kinnādūrevabhāsanaṃ / dūrevabhāsamānasya sannidhānetibhāsanaṃ // 2.146 tasyaiva pratibhāsaścedaspaṣṭapratibhāsatā / aspaṣṭatā kathaṃ nāma svarūpeṇāvabhāsane // 2.147 anyasya pratibhāsopi tasyaivāspaṣṭatā kutaḥ / apratibhāsaṃ vinā bhāvaḥ kathaṃ syāt pratibhāsane // 2.148 buddhireva tathā bhūtā yadyaspaṣṭāvabhāsitā / buddhisvarūpanirbhāsenārthasyāspaṣṭabhāsitā // 2.149 buddhirevātadākārā tata upadyate yadā / tadā (') spaṣṭapratībhāsavyavahāro jaganmataḥ // 2.150 sa varṇṇonyena rūpeṇa saṃsthānaṃ kathamanyathā / tatpratīyata itthañca bhrāntā buddhiḥ pratīyate // 2.151 saṃsthānavarṇṇarūpābhyāṃ vyatirekāvabhāsanaṃ / kuto dravyasya kintasmādaparaṃ pratibhāsate // 2.152 yādṛśasya pratītiḥ prāg bādhanaṃ tādṛśasya cet / anyathā na pratītiśca kimanyadavaśiṣyate // 2.153 tasya varṇṇasya na prāptiḥ saṃsthānadravyayostadā / tataḥ prāpteḥ paraṃ dravyantacca prāgiti vittimat // 2.154 tadanyad yadi tattvena pratyakṣe kinna bhāsate / pūrvve pare vā ubhayordṛśyate sambhavaḥ kadā // 2.155 adṛśyamānaḥ sopyāstītyetad vyavasitaṃ kathaṃ / anumāne tu sambandha iti tatra tathā sthitiḥ // 2.156 kāraṇatvaṃ yadā (svarge) tasya na pratipadyate / yāgasya deśitopyeṣa kasmāt tatra pravarttate // 2.157 tatrāpūrvvārthavijñānaṃ niścitaṃ bādhavarjitaṃ / aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammataṃ // 2.158 pūrvvamadhyakṣato'vittau tenaikatvesti na pramā / ekatvamapratītena pratītamiti sāhasaṃ // 2.159 tena sāṃvṛtamekatvaṃ pūrvvapūrvvavikalpataḥ / prāmāṇyaṃ pratyayasyāsya sāṃvṛtasya na vidyate // 2.160 ghaṭādiviṣayo yopi pratyayaḥ sarasādike / tatpratyayairgṛhīterthe samudāyavikalpanāt // 2.161 samudāyāt parastveko naiva kenacidīkṣyate / anādivāsanādārḍhyāt parasyāgrahavaiśasaṃ // 2.162 pramāṇataḥ phalannānyat pramāṇaṃ na phalāt paraṃ / evaṃ prakārā sarvvā ca kriyākārakayoḥ sthitiḥ // 2.163 yadi svataḥ pramāṇatvaṃ nijakāraṇabhāvataḥ / tathotpannasya tasyānyairbbādhakairnānyathā kriyā // 2.164 athātmā jñānarūpatvāt pramāṇaṃ svata ucyate / bādhakānāṃ sahasrepitasyāpyasti na vikriyā // 2.165 duṣṭakāraṇasadbhāvādaprāmāṇyaṃ bhaved yadi / guṇavatkāraṇāsaṅgāt prāmāṇyaṃ na kimipyate // 2.166 doṣābhāvata evāsya prāmāṇyaṃ yadi sammataṃ / aprāmāṇyaṃ guṇābhāvāt kasmādasya na gamyate // 2.167 na ca pramāṇetarataḥ kaścidātmekṣyate paraḥ / pramāṇatvāpramāṇatvaṃ yena tasyānyato bhavet // 2.168 bodhātmakaḥ sa cediṣṭaḥ svāpāvasthāgamādiṣu / svasaṃvedanabhāvosya kadācinnāpagacchati // 2.169 na vedyate tadā kiñcidātmāstīti kathammataḥ / bodhetaravyavasthā tu dūrād dūrataraṃ gatā // 2.170 tasmādutpadyate jñānaṃ pramāṇamitarat tathā / kāraṇādeva tadbhūtaṃ na svatastasya mānatā // 2.171 samānākārasadbhāvānna tu tattvena niścayaḥ / abādhitatvaṃ sarvvasya prathamantena na pramā // 2.172 paścād bādhastu sandigdho niścayastasya sonyataḥ / pratyakṣato'numānādvā pramāṇamaparaṃ na hi // 2.173 saṃvādapratyayaḥ sonyaviṣaye yadi varttate / tena pūrvasya mānatvamatītasyekṣyate kathaṃ // 2.174 sādhanapratyayasyāpi sandehaviṣayatvataḥ / sādhanatvaṃ kathantasya pramāṇatvāpratī(ti) taḥ // 2.175 bodhātmakatvānmānaṃ cet prasaktā sarvvamānatā / abādhitārthabodhopi prathamanna prasidhyati // 2.176 athārthakāritāṃ jñātvā tadarthasya pramātvavit / pramāṇaṃ prāgasiddhaṃ yat tasya vittiḥ kathantataḥ // 2.177 yadi pramāṇaṃ prāksiddhaṃ kriyā (syāt) tasya yogavit / arthakriyātastajjñānaṃ pramāṇamiti gṛhyate // 2.178 yatraivārthakriyā tatra pramāṇamatha tanmataṃ / arthakriyādayo dṛṣṭāste(')pramāṇād matādapi // 2.179 tato nārthakriyā sā cedanyatopi kathammatā / tataḥ kadācidaprāpteḥ sānyatrāpi samīkṣyate // 2.180 yato na prāptisaṃdehaḥ tat pramāṇammataṃ yadi / sandehasya nivṛttirhi samānākārataḥ kutaḥ // 2.181 abhyāsāllakṣyate paścādākāraḥ savilakṣaṇaḥ / tataḥ prāptyavinābhāva eṣa sonyonyasaṃśrayaḥ // 2.182 taddṛṣṭāveva dṛṣṭeṣu saṃvitsāmarthyabhāvinaḥ / smaraṇād vyavahāraścedanumānāt tathā sati // 2.183 taccānumānamadhyakṣādadhyakṣamanumānataḥ / itaretarāśrayādeva nāstyanyatarasaṃsthitiḥ // 2.184 na pūrvvāparayostena sambandhaḥ parigṛ्hyate / deśakālāntaravyāptyā saṅgatiryoga ucyate // 2.185 deśakālāntaravyāpteradhyakṣaṃ grahaṇe kṣamaṃ / yadi sarvvasya sarvvārthaṃ darśitaiva prasajyate // 2.186 sahabhāvastayorvyāptyā na tasmādanumodayaḥ / kādācitkatayā tasya sarvvatrāstvanumāthavā // 2.187 idānīmevamākārametadastīti vedyatāṃ / apyakṣato na deśādyantarasthagrahaṇantataḥ // 2.188 agṛhīte ca deśādau tadvyāptirgṛhyate kathaṃ / tasyāgrahe nānumānaṃ caitadatyantasāhasaṃ // 2.189 anumānāntarākṣepādanavasthāvatārataḥ / prakṛtā(')pratipattiḥsyāt tasya tasyetyapekṣaṇāt // 2.190 tasmāt svataḥ pramāṇatvamutsarggeṇa vyavasthitaṃ / bādhakāraṇaduṣṭatvajñānābhyāntadapodyate // 2.191 pramāṇamavisaṃvādād bādhakaṃ cenna vidyate / pramāṇameva tad vyaktaṃ taddhi bādhakatonyathā // 2.192 bādhakābhāvamātreṇa na pramāṇatvaniścayaḥ / prāptikāle ca yo bādhaḥ tasyābhāvaḥ puraḥ kutaḥ // 2.193 pramāṇājjñāyatāṃ prāpteḥ prāptā sā(')rthakriyāsthitiḥ / sā ca svarūpasaṃvedyajñānāt paścād vibhāvyate // 2.194 prāk tu tatrānumānasya pravṛttirbhāvavastuni / tatonavasthā saiva syāt pramāṇatvagatiḥ kutaḥ // 2.195 na pratyakṣānumānābhyāmaparaṃ mānamiṣyate // 2.196 jñānasvarūpaṃ prāmāṇyaṃ prāpyarūpasamanvayi / svarūpamātragrahaṇe tadagrāhyamitīritaṃ // 2.197 tathā hi yadi mānatvamadhyakṣādanumānataḥ / siddhimṛcchati sandehaṃ vyavahārapadaṃ vṛthā // 2.198 vyavahārata ekatvāt pramāṇatvavyavasthitiḥ / deśādyabhedādekatvaṃ dravyasya vyapadiśyate // 2.199 jñāpakaṃ na tadarthasya kriyāsaṃdehabhāvataḥ / kādācitkārthakriyeti tasyā jñāpakatā kutaḥ // 2.200 upeye nāma sandehastāvatā na pramā na sā / niścitatvādupāyasya pramāsau kinna tāvatā // 2.201 upeyārthitayā sarvvaḥ pravarttananivarttane / karoti puruṣastasya sandehaścet kathaṃ pramā // 2.202 yadartha eṣa prārambhastadaniṣpattireva cet / asiddhaḥsādhyasambandhaḥ kathaṃ sādhaka ucyatāṃ // 2.203 ajñāpakatvaṃ mānasya na doṣo yadi dṛśyate / na tasyāstyaparo doṣa iti sarvvaṃ pramā bhavet // 2.204 arthakriyāsvarūpasya niścitasyāvabodhanāt / jñānaṃ pramāṇaṃ tadātmye tadutpattiprabhāvataḥ // 2.205 sattotpādādayo bhāvasvabhāvatvānna parātmakāḥ / asmin satīti naivāsmādaparārthasya sambhavaḥ // 2.206 na dṛṣṭasya svarūpeṇa vyāpakatvaṃ pratīyate / āropitena rūpeṇa bhāvinopi bhavedidaṃ // 2.207 bhāvirūpāpratītau na vyāpakatvaṃ pratīyate / prādeśikī nahi vyāptiḥ (syāt) vyāptiḥ sā tathā bhavet // 2.208 anyonyamavinābhāvo dvayorapi tayoḥ samaḥ / avāntaraviśeṣastu tatra na kvopayogavān // 2.209 samānatvānnimittasya kāryakāraṇatā dvayoḥ / vyāpitvavyatirekasya paralokānumāpyataḥ // 2.210 kāraṇaṃ yadi tajjñānaṃ svabhāvo vārthajanmanaḥ / kāryaṃ vā sarvaṃthā tena jñāpyate'rthakriyodayaḥ // 2.211 saṃdehamātravyāvṛttyā na hi kaścit pravarttate / pratyakṣāniścayād vāpi dṛśyate vṛttirarthināṃ // 2.212 sa evārthakriyābhāsaḥ pratyakṣamiti cenmataṃ / pratyakṣādeva mānatvapratipattiritīṣyatām // 2.213 pratyakṣādanumānādvā saṃdehopi nivarttate / viruddhasyopalabdherna vinānyasya nivarttanaṃ // 2.214 yadi pratyakṣabhāvāt sā tadā nāma nivarttayet / saṃdehaṃ tadabhāvostu tadaiva kathamanyadā // 2.215 tatsaṃdehanivṛtyā ca nāstyevātra prayojanaṃ / pravarttanārthaṃ seṣyeta pravṛttiḥ sā ca sādhitā // 2.216 sarvvaṃsya cārthasambandho na jñānasyākṣavīkṣitaḥ / sāmānyena ca sambandhamanumānaṃ vyavasyati // 2.217 na cāparā pramāstīti kutaḥ saṃdehavicchidaḥ / tata uktaṃ prāmāṇyaṃ vyavahāreṇeti // 2.218 na sarvvo vyavahāreṇa prāmāṇyamavagacchati / pramāṇalakṣantena parasparavirodhavat // 2.219 pratyakṣādipramāṇena paraloko na gamyate / āgamādaparaḥ prāhetyato na vyavahārataḥ // 2.220 vyavahāraparāmarśācchāstraṃ mohanivarttanaṃ / pūrvvāparasyāsmaraṇaṃ śāstreṇānena vāryate // 2.221 anyasya na pramāṇatvaṃ prameyāvyāptisambhavāt / avyāpitā na kāryādisambandhasya parigrahaḥ // 2.222 uktasāmarthyato yasya pratītistanna lakṣaṇaṃ / tathānyasyāpi vastutvaprabhṛte rlakṣaṇārthatā // 2.223 na svalakṣaṇavijñānaṃ sāmānyaṃ gṛhṇadīṣyate / grahaṇādagṛhītasya prāptā sāmānyavitpramā // 2.224 bahirantariti jñānaṃ deśakālādyapekṣaṇāt / svarūpavyatirekeṇa deśakālavasaṅgatau // 2.225 vyāpāraścakṣuṣastatrāpyanvayavyatirekataḥ / nānvayavyatirekitvaṃ sthāṇornityasya vidyate // 2.226 sambandhonvayapūrvveṇa vyatirekeṇa sidhyati / nittyasyāvyatirekasya kutaḥ sambandhasambhavaḥ // 2.227 nirdeśo vacanaṃ tasmādetadeva kuto mataṃ / sarvvathā (') vyatireke ca kāraṇatvaṃ na budhyate // 2.228 atītānāgato yorthaḥ sa kathaṃ pratibhāsate / atītatvena vijñānamityatītaṃ kathambhavet // 2.229 na ca darpaṇasaṃkrāntiratītādeḥ kathanna ca / pratibhāsastathābhūto darppaṇe sati sambhavī // 2.230 pratibhāso na nityasya kāryāmityuditaṃ puraḥ / ākāśāderapi prāptaṃ tadarthagrahaṇanna kiṃ // 2.231 sarvvārthadarśane tasya vacaso'rthaḥ ka ucyate / tadanantarabhāvitvaṃ niyataṃ cenna gamyate // 2.232 sarvvārthadarśanāyātaḥ śabdaḥ sarvvasya vācakaḥ / vivakṣāniyamo nāma na nittyasyopapattimān // 2.233 vivakṣāstāḥ pṛthagbhūtā darśanāni tathā pṛthak / kanaikatā bhavad draṣṭuḥ pramāṇaṃ sa ca vaḥ kathaṃ // 2.234 vivakṣitasya dṛśyasya sa eva grāhako yadi / vivakṣitatadanyasya kathamekata udgrahaḥ // 2.235 pratyakṣānumayorevamekatā kena nocyate / paramārthata ekatvaṃ tayorapi mataṃ yadi // 2.236 krameṇa yugapad vāpi na bhedosti tayorapi / krameṇaivekarūpatvaṃ pramāṇena pratīyate // 2.237 tenānyena ca yad vastu jñātraikatve na mīyate / tadekamiti kiṃ sattyamasattyatve vṛthā vacaḥ // 2.238 athāpi sa svayaṃ jñātrā sarvvathātmāvagamyate / kenaiṣa gamyatāmevamiti vāṅmātrameva saḥ // 2.239 na svasaṃvedanādanyaditi pūrvvaṃ prasādhitaṃ / tato na paramārthosāvīśvaro nāpi saṃvṛtiḥ // 2.240 rāgādipratipakṣasya deśānāvyarthatā bhavet / rāgādiyogepi yadi bhavedaiśvarthamacyutaṃ // 2.241 yadyevaṃ bhāvanābhāvād vairāgyāderasambhavaḥ / ākasmikantasya kutastadaiśvaryādi sidhyatu // 2.242 varapradānaśaktiḥ sā vidyate tasya nedṛśī / yenānuṣṭhānarahito dadātyaiśvaryamarthini // 2.243 atha nāstyeva sā śaktistasyānyāpi kathambhavet / anugrahītuṃ śakteti prāptā tatrāpramāṇatā // 2.244 taduktānuṣṭhitau lokānugrahaḥ kena gamyate / taduktāgamamātrā (cce)devamanyonyasaṃśrayaḥ // 2.245 āgamosau taduktatvādāgamācca taduktatā / anyonyāśrayatastatra kathamekatarasthitiḥ // 2.246 īdṛśī (tasya) sā śaktiḥ kāraṇāt kuta āgatā / svabhāva eṣa tasyeti kuta etat pratīyatāṃ // 2.247 idamevaṃ na cetyetat kasya paryanuyojyatāṃ / agnirdahati nākāśaṃ kotra paryanuyojyatāṃ // 2.248 svabhāvedhyakṣataḥ siddhe paraiḥ paryanuyujyate / tatrottaramidaṃ vācyaṃ na dṛṣṭenupapannatā // 2.249 sthitvā pravṛttiṃ saṃsthānaviśeṣārthakriyādayaḥ / kāryātmānaḥ kathaṃ kāryāt kāraṇasyāprasiddhatā // 2.250 cetanā karmmarūpaiva pravṛtteryadi kāraṇaṃ / nirūpaṇepi na paraṃ tannirūpaṇamiṣyate // 2.251 cetanāvatkṛtatvepi neśvareṇa ghaṭādayaḥ / kṛtāḥ prayojanābhāvādanyatheśopi seśvaraḥ // 2.252 atha pravarttate sopi kulālādiḥ pravarttitaḥ / ajñānādīśvarastajjño na sonyena pravarttitaḥ // 2.253 ajño janturanīśoyamātmanaḥ sukhaduḥkhayoḥ / īśvaraprerito gacchet svarggaṃ vā śvabhrameva vā // 2.254 karttṛtvasiddhau sarvvajñatvasiddhiḥ punastataḥ / karttṛtvamityavasthāyāmatrānyonyāśrayo mahān // 2.255 adharmmakaraṇepyeṣa varttayatyeva janminaḥ / ayuktaṃ kārayitvāsau kathaṃ yukte pravarttayet // 2.256 aśaktyānyeśvarāḥ pāpapratiṣedhaṃ na kurvvate / sa tvatyantamaśaktebhyo vyāvṛttamatiriṣyate // 2.257 neśvareṇa kṛtaṃ sarvvamiti vaktavyamuccakaiḥ / pāpavat svārthakāritvāddharmmādirapi kintataḥ // 2.258 adharmmasya phalaṃ bhuṃkte lokaḥ kiṃ neśvarād vinā / vināpi yadi kastasya kāraṇatvaṃ prakalpayet // 2.259 atha tasmād vinā'dharmmaṃphalaṃ bhuṃkte na kaścana / prekṣāvān kathametasmin pravartteta nirarthake // 2.260 kriḍārthā tasya vṛttiścet prekṣāpūrvakriyā kutaḥ / ekasya kṣaṇikā tṛptiranyaḥ prāṇaurviyujyate // 2.261 śāstrāntarāṇi sarvvāṇi yadīśvaravikalpataḥ / sattyāsattyopadeśasya pramāṇaṃ dānataḥ kathaṃ // 2.262 sarvvasya karttā nātmā cet sarvvasyeti yadīṣyate / tasya sarvvasya karttṛtvaṃ kvopayogaṃ prayāsyati // 2.263 sarvvairevātmabhiḥ sarvvakaraṇe kiṃ prahīyate / tathā bahubhirekasya bahūnāṃ caikataḥ kriyā // 2.264 athaika eva sarvvasya kārakaḥ kaścidiṣyate / sarvvajñatānyathā na syāditi nānyasya karttṛtā // 2.265 pradhānabhūtaḥ karttāsauvaraprāptiḥ tatorthināṃ / na hi sarvvajñatāmātrādaśaktaḥ sevyate paraiḥ // 2.266 arthānarthakriyāśakto guḍagorasakārakaḥ / sarvvajñopi na sevyatvaṃ prayātyanupakārataḥ // 2.267 sarvvajñatve prasiddhe ca śaktatve sarvakārakaḥ / sarvvakārakatāyāśca tasya sarvvaṃjñatā punaḥ // 2.268 asarvvajñasya karttṛtve darśane sarvvavit kathaṃ / tasmād dṛṣṭāntataḥ sidhyet tathā cet prekṣatākṣatiḥ // 2.269 na cājñatā kulālādeḥ svakāryyesti vṛtheśvaraḥ / karmmaṃsāmarthyasiddhau ca nopayogaḥ kathaṃ kriyā // 2.270 jānānopi kulālādiḥ preryamāṇo yadi kṣamaḥ / īśvaropi tathānyena preryaḥ syādaviśeṣataḥ // 2.271 atha sarvvajñatāsiddhimātmanobhilaṣannasau / sarvvasya prerako jātastadetat kena gamyatāṃ // 2.272 svayaṃ nirūpya yaḥ karttā tatrākāraka īśvaraḥ / īśvarādeva sarvvasya buddhirityapramāṇakaṃ // 2.273 hetutvamupadeśāderupadeṣṭustadanyataḥ / upadeśa ityanāditvāt samāptaṃ sarvvamīhitaṃ // 2.274 tasmāt sthitvā pravṛttānāmīśvarapreraṇaṃ kutaḥ / pradhānapuruṣādīnānnātaḥ karttṛtvaniścayaḥ // 2.275 vṛkṣādīnāṃ hi saṃsthānamaciddhetusamanvayi / tathā ghaṭādi tadvat syāt pradhānādyapravarttitaṃ // 2.276 yathā hi bījamutpannaṃ vṛkṣato vṛkṣakāraṇaṃ / tathā ghaṭopi mṛtpiṇḍād ghaṭāderapravarttitāt // 2.277 kulālādiḥ punastasya sākṣī satatamiṣyate / śarīravarṇṇasaṃsthānamanyatastādṛgudbhavāt // 2.278 varṇṇasaṃsthānarūpatvaṃ bīje yadi na śaktitaḥ / kārye kutastadāyātaṃ bījahetorabhāvataḥ // 2.279 īśvarastasya karttā ced bījāt kinna tadanyataḥ / iti pūrvvaṃ pratikṣiptaṃ hetustasyeśvaraḥ kathaṃ // 2.280 puruṣopabhogasidhyarthaṃ pradhānasya pravarttanaṃ / sāmājikārthasiddhyarthaṃ naṭaraṅgakriyā yathā // 2.281 kṣīrasya kathamajñātvā vatsavṛddhyai pravarttanaṃ / tathedamapi kiṃ neṣṭaṃ pradhānasya pravarttanaṃ // 2.282 aprekṣāpūrvakatvasya padārtheṣūpalabdhitaḥ / acetanatvantaddheṃtoriti yuktividāṃ nayaḥ // 2.283 aprekṣāvatpadārthānāṃ kāraṇaṃ na na yuktimat / chāgādīnāṃ purīṣādervarttulīkaraṇena kiṃ // 2.284 anvayaścet sukhādīnāṃ vastutvāccetanatvataḥ / puruṣāṇāṃ tatastattvaṃ kāraṇaṃ na kimiṣyate // 2.285 natu varṇṇādi saṃsthānaṃ pradhānasyāsti bhāvikaṃ / varṇṇādi kāryakaraṇaṃ pradhānasya mataṃ kathaṃ // 2.286 athāpi śaktirūpeṇa sarvvamatropagamyate / sarvvaśaktyātmakaṃ vastu pradhānamiti kathyate // 2.287 tasyādṛṣṭasya tādṛk ca kāraṇatvānumānavat / kārya hi kāryāntarataḥ kāryatvādanyakāryavat // 2.288 triguṇādirūpatā tasya pradhānasya na sidhyati / vastutvenānvayād vastu kāraṇaṃ kimapīkṣyatāṃ // 2.289 kāraṇānugataṃ kāryaṃ svarūpeṇa na sarvvathā / anyathābhūtavahnayāderdhūmādirdṛśyatenyathā // 2.290 karmmaṇāṃ pariṇāmoyamiti siddhamidaṃ kutaḥ / anvayavyatirekitvaṃ karmmaṃṇopi na vidyate // 2.291 ajñānāṃ rāgiṇāṃ krīḍārasaḥ śuddhātmanāṃ nahi / kiciṃnmātraviśuddhyāpi nāryaḥ krīḍāsu varttate // 2.292 narakādibhayādanyo nāryaḥ krīḍāsu varttate / tasya tvetad bhayaṃ nāsti kasmāt tābhyo nivarttate // 2.293 rāgādibhyo yadā duḥkhaṃ narakādiṣu varttate / tasya tannāsti kenedaṃ bhavataḥ suhṛdocyate // 2.294 bhāvanātaḥ samudbhūtā vāsīcandanakalpanā / narakādibhayaṃ duḥkhanna bādhata iti sthitiḥ // 2.295 evameva tadudbhūtamiti yuktamidanna ca / svābhāvikatve tattasya jagat svābhāvikaṃ bhavet // 2.296 īśvarādīśvaratvasya prāptistasyāpi sānyataḥ / tadanyasyāpi sānyasmānna svābhāvika īśvaraḥ // 2.297 utkarṣosti guṇānāṃ cet śakrabrahmatvasambhave / īśvaratvamapi prāptaṃ nāsti nittyeśvarasthitiḥ // 2.298 athaitadapi nāstyeva saṃsārī neśvarastataḥ / atra yasya pratikṣepastasyānyatrāpi kā kṣamā // 2.299 saṃsthānasaṅgamād bhāvāḥ kṛtā kartreti sidhyati / ahetuguṇayuktasya kuta eva tu siddhatā // 2.300 saṃsthānaṃ hi nāmedaṃ vastuvṛttena siddhimat / bhrāntimātrasya sadbhāvāt paramāṇava eva te // 2.301 paramāṇavaḥ svarūpeṇāvabhāsante yadi bhāvataḥ / īśvarasya kathaṃ buddhiḥ saṃsthānakaraṇaṃ mama // 2.302 nirūpya karaṇantasya yadi nāstīti bhaṇyate / sarvvajñatā kathantasya nirūpya karaṇe sati // 2.303 paropagamanenātha saṃsthānasya nirūpaṇaṃ / svayamapratipannasya paropagamanaṃ kutaḥ // 2.304 athāvayavisadbhāvādidamuttaramucyate / nirūpayiṣyate paścādetadatyantadurghaṭaṃ // 2.305 saṃsthānaṃ paramāṇūnāṃ nāstītyetat kuto mataṃ / tattvādeveti cedetat kutastattvaṃ pratīyatāṃ // 2.306 aṣṭāṇukāt paraṃ rūpamastīti kuto gatiḥ / etadaṣṭāṇukaṃ rūpamanyathā veti kā pramā // 2.307 dṛṣṭatve paramāṇūnāṃ tatsaṃkhyā syād viniścitā / atha sthūlaṃ tadatyantaṃ tena tad dvyaṇukaṃ na hi // 2.308 dvyaṇukādi yadā(') dṛṣṭaṃ kimapekṣyāsya pīnatā / anumīyamānāpekṣā cedanavasthā prasajyate // 2.309 anumīyamānasāpekṣā sarvvasya sthūlatā bhavet / athāpi dṛśyaṃ yad rūpaṃ paryanteṇurasau mataḥ // 2.310 varttulatvādisaṃsthānaṃ tasya kiṃ nopalabhyate / paramāṇurna siddhaścat kutovayavisambhavaḥ // 2.311 siddhiśced paramāṇūnāṃ kutovayavisambhavaḥ / ekadeśena saṃsarggaḥ paramāṇurasau kathaṃ // 2.312 ekadeśena saṃsargge sarvvasyaivopalabhyate / tataḥ saṃsaggasadbhāvāt nāṇuḥ sthūlapadārthavat // 2.313 asaṃsarggepi saṃyogo yadi kutaḥ sa eva saḥ / kathamekaghanākārāḥ paramāṇuṣu saṃvidaḥ // 2.314 athānyovayavī tatra tatraikākāratā dhiyāṃ / nittyatvāt paramāṇūnāṃ sāntarāṇāṃ dṛśirbhavet // 2.315 yadi nāmāsmadādīnāmadṛśyāḥ paramāṇavaḥ / īśvarasyākṣadṛśyatvanteṣāṃ naiva(hi) sambhavi // 2.316 athadvayamasau paśyet samavāyaḥ kathambhavet / bhrāntataiva janasya syāt tathā satyanyathekṣaṇāt // 2.317 vaṭasya bījamatyalpaṃ tatkāryaṃmatipīvaraṃ / tatrāvayavasaṃyogaḥ prāgabhāve kathaṃ bhavet // 2.318 sañcīyante sthitāḥ santaḥ kimapūrvvodayastataḥ / kāraṇāditi sarvveṣāmatra saṃdeha eva naḥ // 2.319 athādṛṣṭopi dṛṣṭāntādastītyeva pratīyate / pradīpadṛṣṭāntabalāt sāṃkhyadarśanamāgataṃ // 2.320 tata eveśvaraḥ karttetyetad dūrataraṃ gataṃ / vyañjakaśca pradīpādiracetanatayā gataḥ // 2.321 acetanād vyaktiriti kathamīśvarasādhanaṃ / cetanādhiṣṭhitaḥ sopītyatra prākkṛtamuttaraṃ // 2.322 tasmād yato yato yad yat tattadastu tatastataḥ / kiñciccetanataḥkiñcidanyataśceti niścayaḥ // 2.323 pītamapyanyathā śuklaṃ vastutvādanyaśuklavat / pratyakṣabādhato neti sotra neti kuto matiḥ // 2.324 mama nāstīti naivāsau tavādṛṣṭirnahi pramā / tavādṛṣṭiḥ pramāṇañcedīśvaro neti gamyatāṃ // 2.325 viśiṣṭameva pāṇḍutvaṃ dhūma ityabhidhīyate / vyatiriktanna dhūmatve pāṇḍutvasya viśeṣaṇaṃ // 2.326 na na bādhyata ityevamanumānaṃ pravarttate / sambandhadarśanāt tasya pravarttanamitīritaṃ // 2.327 kumbhakāropi tatkārye kimadṛṣṭo na kalpyate / kaṣṭakalpanametat kimīśvarepi na sambhavi // 2.328 upayogaṃ vinā bhūbhṛt saṃsthānaṃ kriyate'nyathā / kiṃ vā na puruṣastatra hetustena virūpatā // 2.329 śabdasyāpi na setye(ta)t kathaṃ kasmāt pratīyate / yadyabhivyaktisambandho nittyasyāpyupapattibhāk // 2.330 śabdasyānupalabdhatve vyavadhānādikāraṇaṃ / ghaṭādīnāmiva vyaktaṃ nekṣyate'taḥ prayatnajāḥ // 2.331 vyavadhānādayaḥ santi śabdasyeṃtyapi kalpyatāṃ / pratyabhijñāyamānatvācchabdasya na vināśitā // 2.332 pareṇāpi pratītaṃ tat pratyabhijñānatonyataḥ / na gamyate kathantasya parasmādapi nittyatā // 2.333 kāryatvānyatvaleśena yatsādhyāsiddhidarśanaṃ / tat kāryasamametat tu tridhā vaktrabhisandhitaḥ // 2.334 saṃsthānāderna sāmānyaṃ buddhipūrvvakriyodbhavaḥ / anyatrāpyasya dṛṣṭatvād vṛkṣādāviti varṇṇataṃ // 2.335 pratibaddhaviśeṣasya tyāgād yat sādhanaṃ kvacit / tadatyantamasambaddhamanittye kākakārṣ ṇyavat // 2.336 kalpanāmātraracitādarthāsattivivarjitāt / dharmmāt tatsambhavinyarthe yatra tatra samīhitāt // 2.337 arthābhedepi pāṇḍutvānnānumānamitīritaṃ / kiṃ punaryatra nārthopi śabdamātraṃ paraṃ samaṃ // 2.338 anityatvaṃ na sāँkhyasya prasiddhaṃ vastuvṛttitaḥ / tasyāvyaktiḥ padārthānāṃ na niranvayanāśitā // 2.339 vijñānādinirodho hi maraṇaṃ bauddhabodhataḥ / asiddhaṃ yasya taruṣu vijñānaṃ tanmatistathā // 2.340 maraṇasiddhau tacchabdaḥ pratibaddhaḥ prasidhyati / pratibandhe ca śabdasya tato maraṇasiddhatā // 2.341 ākāśaguṇaḥ śabdadharmmo'siddhaḥ paraṃprati / sādhyadṛṣṭāntadharmmasya parasparamasiddhatā // 2.342 āgamād vyomadharmmatvaṃ vācakaṃ naiva kasyacit / viśeṣakalpanāyāntu hetureva vihīyate // 2.343 anityatākāryatayoḥ sāmānyamupayogavata / viśeṣasya prasiddhistu na kenacidapīṣyate // 2.344 hetvanantarabhāvitvaṃ tadantaranāśitā / na śabdaghaṭayorasti viśeṣaṇasamanvitā // 2.345 cikīrṣāmātrakeṇaiva na kāraṇamitīkṣyate / kākatālīyametat kimathavā kāraṇantathā // 2.346 yadi karmmādini...karaṇaṃ kāraṇambhavet / anyathā kāraṇaṃ sarvvaṃ sarvvasya na kimiṣtate // 2.347 anyakarmmaparatantratayā'sāvīśvaraḥ kathamīśvara eva / tatkṛpākramato'tha viśeṣo nārakādiracanādakṛpaḥ kiṃ // 2.348 karmmaiva lokasya tatheti tatkṛd aśaktirasminniti nāryatāsya / āryasya karttuṃ yadi sādhvaśaktirasādhukṛtyaṃ kimasau vidhātā // 2.349 upekṣaiva sādhūnāṃ yuktā'sādhau kriyākrame / na kṣatakṣāranikṣepaḥ sādhūnāṃ sādhu ceṣṭitaṃ // 2.350 ātmanyapi vaśī nāsāviti sa sphuṭamīśvaraḥ / svakarmmocitaceṣṭasya na lokasya kimīśatā // 2.351 īśvaratveritaḥ sopi yadyanyonyasaṃśrayaḥ / ekasyāpi na sadbhāvastathā satyupapattimān // 2.352 īśvarasya yadi nāsti na śaktiḥ sādhu karmmavidhireva janaḥ syāt / sa svatantracarito yadi lokaḥ karmmavāda iha śasta udagraḥ // 2.353 tattvadarśyeva tadvittyai jñāvavyastasyacāparaḥ / jñātā syādanavasthānādanekeśvarasambhavaḥ // 2.354 tatheśvarakṛtopi syāt sāmarthyaparikalpanā / nityasya cāvyatirekitvāt sāmarthyaṃ duranvayaṃ // 2.355 viśeṣāccakṣuṣo rūpaviśeṣādapi vidyate / vijñānasya viśiṣṭatvaṃ rūpāderhetutā tataḥ // 2.356 rūpaviśeṣād viparisphuratākārādilakṣaṇāt / saumanasyādiyogi vijñānamupajāyate // 2.357 indriyārthāviśeṣepi yadi sarvvavidudbhavaḥ / sarvvajña eva sarvvaḥ syādindriyārthāviśaṣataḥ // 2.358 aśucyādirasaṃvādasaṅgamaścānivāritaḥ / prāpyakārīndriyatve ca sarvvavit kathamucyate // 2.359 manovijñānamapyasya nendriyānanusārataḥ / svatantrantu manojñānaṃ naiva kenacidīkṣyate // 2.360 abhyāsāt spaṣṭatā tasya na sarvvaviṣayā bhavet / āgāmayāśritatvepyabhrāntatāpi prasajyate // 2.361 anumānaprasiddhe tu vastu sarvvaṃ na labhyate / tato na sarvvaviṣayā bhāvanā sarvvavit kathaṃ // 2.362 śāstrādyabhyāsataḥ śāstraprabhṛtyevāvagacchatu / sākalyaveda(na)ntasya kuta evāgamiṣyati // 2.363 sarvvaṃ vettīti vijñānaṃ tajjñeyāvedane kutaḥ / tajjñeyavedanepi syāt sa eva khalu sarvvavit // 2.364 rāgādirahito yaśca vikalparahitastathā / deśanā tatkṛtetyetat tu yācitakamaṇḍanaṃ // 2.365 bhūtaṃ bhavadbhaviṣyaccānādyantaṃ kaḥ pṛthak kramāt / pratyekaṃ śaknuyād boddhuṃ vastu kalpāntarairapi // 2.366 ekadeśaparijñānaṃ kasya nāma na vidyate / na hyekaṃ nāsti sattyārthaṃ puruṣe bahukalpake // 2.367 yaścātiśayavān dṛṣṭaḥ sa tāvanmātrasaṃsthiteḥ / kiṃcinmātrāntarajñaḥ syānnātīvātīndriyārthavit // 2.368 na caikadeśatattvajñaḥ sarvvajña upapattimān / kākatālīyametat syādaparabhramakārakaṃ // 2.369 yugapat sarvvavijñāne (') nādisaṃsāratā kathaṃ / yasmin parisamāptijñaḥ sa evātrādirucyate // 2.370 apramāṇe sphuṭā vastunyupadeśaparamparā / prāmāṇike tvasambhāvyā sopadeśaparamparā // 2.371 sūkṣmekṣikedṛśī jātā pramāṇād dṛṣṭadarśyapi / śaṃkyate yena tīrthyeṣu kathā kaiva bhaviṣyati // 2.372 svarggāpavargga mārgasya pramāṇaṃ vedako naraḥ / anyasyāpyaparijñāne saṃbhavedapi tasya tat // 2.373 dharmmajñatvaniṣedhastu kevalotra niṣidhyate / sarvvamanyanniṣedhaṃstu paraḥ kena(ni) vāryaṃte // 2.374 sarvvaṃ jānātu sarvvasya vedako na niṣidhyate / nāsmābhiḥ śakyate jñātumiti santoṣa iṣyate // 2.375 jānāti sarvvamityeṣā tajjñeyajñānato matiḥ / tadekadeśavijñānaṃ tajjñasyaivopajāyate // 2.376 duḥkhahetostathā duḥkhād viyogecchā parasya yā / sā kṛpā tadvatastena tadupāyārjane matiḥ // 2.377 dehātmikā dehakāryā dehasya ca guṇo matiḥ / matatrayamihāśritya nāstyabhyāsasya sambhavaḥ // 2.378 rūpādivyatirekeṇa kuto bhūtopalambhanaṃ / tāni pañca tataḥ saṃkhyāvadhāraṇamayuktimat // 2.379 dṛśyaṃ dṛśyamiti hyevaṃ sarvvamekaṃ prasajyate / prakārabhede tu punaranantatvaṃ prasajyate // 2.380 tasmāt paṃcāśrayagrāhyaṃ pañcadhā vyapadiśyatāṃ / tasyāvāntarabhedastu pañcatvānuparodhakṛt // 2.381 yaccoktaṃ sarvvaśūnyatve pramāṇaṃ cenna śūnyatā / śūnyatā cet pramā nāsti tadidaṃ vyāhataṃ dvayaṃ // 2.382 pratipādayiṣyate paścād yādṛśī sarvaśūnyatā / tatra yādṛk pramāṇaṃ ca tvarātra kvopayoginī // 2.383 abhyāsapūrvvakāḥ sarvve prāṇāpānādayo yadi / svābhyāsarahitāśca syuḥ kathannāma nirāśrayāḥ // 2.384 dhūmo dhūmāntarotpanno na dhūmādeva sarvvathā / śālkādapi śālūkaḥ kathambhavati gomayāt // 2.385 citraṃ citrakarājjātaṃ patatriṣvapi kintathā / bhyāsād (hi) viśeṣo yaḥ sonyayāpi bhaviṣyati // 2.386 dhūmo dhūmād yathābhūtaḥ sonyatopi na jñāyate / abhyāsāttu viśeṣo yaḥ sa janmādau tathā sthitiḥ // 2.387 kaścit tautaḥ kilānyena pṛṣṭaḥ kathaya sambhavaṃ / māturdīrghaviṣāṇasya vṛṣabhasya kathaṃ sthitiḥ // 2.388 sa prāha kukṣerjāyante na māturmahiṣā amī / haṭṭāgatānāmeṣāntu mūlyena krayamātrakaṃ // 2.389 yadi pariṇaterviśeṣassa dṛśyate neti kalpanā kaiṣā / darśanayogyamadṛśyaṃ sadvyavahārasya no viṣayaḥ // 2.390 mandapravṛttyabhyāsena mandatāpyasti janmināṃ / tatastapūrvikā sāpātyanādibhavacakrakaṃ // 2.391 mantratantrādisāmarthyād guḍādau viṣaśaktayaḥ / tathaiva karmmasāmarthyādanyadehekṣaśaktayaḥ // 2.392 yathā svapnāntikaḥ kāyastrāsalaṃghanadhāvanaiḥ / jāgraddehavikārāya (tathā) janmāntareṣvapi // 2.393 athāsau sattyatāhīnaḥ sutarāmeva śobhanaṃ / asattyopi vikarāya yatra sattye tu kā kathā // 2.394 vyavahāramātrakamidaṃ sattyatāsattyateti ca / svarūpasākṣātkaraṇe sattyatādīti durghaṭaṃ // 2.395 sarvvāvasthāsamānepi kāraṇe yadyakāryatā / svataṃtraṃ kāryamevaṃ syānna kāryantattathā sati // 2.396 vyāptyā na vyatirekasya nānvayasyāsti darśanaṃ / kāryakāraṇabhāvasya kathamasyāsti darśanaṃ // 2.397 yadyadvaitena toṣosti mukta evāsi sarvvathā / vartate vyavahāraścet paralokopi cintyatāṃ // 2.398 tathā hi raktaśirasaḥ pītakāyādayaḥ pare / jalādipāṇino dṛṣṭāḥ sa ākāraḥ kuto bhavet // 2.399 tadrūpa bījāt kamalādibhedaḥ kiṃdṛṣṭa dṛṣṭo (') niyataḥ kadācit / na prāṇibhedo niyatosti bījāt santyatra karmāṇi niyāmakāni // 2.400 chedasandhānavairāgyahānicyutyupapattayaḥ / manovijñāna aivaṣṭā upekṣāyāṃ cyutodbhavau // 2.401 ghaṭādiranyathā dṛṣṭastato na tata eva saḥ / nānyathā tu punardṛṣṭamindriyantadvikārataḥ // 2.402 vahneryadyapi dhūmo dṛśyate tata eva saḥ / anyadāpīti nādhyakṣaṃ pramāṇamiha kasya cit // 2.403 yathā dhūmegnipūrvvatvagatistatpratyabhijñayā / tathā manovikāryatvagatirjanmādibhāvinī // 2.404 putrādīndriyavaikalyepyasti mānasavikriyā / tadāśritaṃ manaḥ prāptaṃ niyamo nobhayorapi // 2.405 indriyaṃ manasojñānāt tasmāccasti manomatiḥ / tatastatrā'pi syāccetyanādyananta bhavasthitiḥ // 2.406 netrādināśe'nekatra mano dainyādi dṛśyate / tatrāśritaṃ kutastena nehāśobhanamūhyate // 2.407 avasthā (') grahaṇe'vasthātṛpratītiḥ kathaṃ bhavet / vyāpyāpratītāvanyasya vyāpakatvāpratītitaḥ // 2.408 akramād yadi kāryaṃ syāt tadaiva sakalaṃ bhavet / anyadā tu sa nāstyeva tadā parisamāptitaḥ // 2.409 nocyate kāraṇāt kāryantadrūpa mupajāyate / anvayavyatirekābhyāṃ kāryakāraṇateti tu // 2.410 tadbhāvepi na bhāvaścedabhāve (') bhāvitā kutaḥ / tadabhāvaprayuktosya so'bhāva iti tatkutaḥ // 2.411 abhāvo hi padārthānāṃ svayameva bhavedapi / bhāvastu paratantratvāt kathaṃ hetorbhavenna saḥ // 2.412 naivābhāve (viśeṣasya) viśeṣapratyayodayaḥ / tathā ced bhrāntireveyamiti vyarthaḥ pariśramaḥ // 2.413 aviśeṣapratītau hi sa nitya iti gamyate / viśeṣe (')bhrāntatāyāñca nityatāyāṃ pramā kutaḥ // 2.414 aviśeṣapratītiścedapekṣyatve kathaṃ bhavet / audāsīnyaṃ yatastasya viśeṣopi na vidyate // 2.415 viśeṣasambhave tasya tatrāpekṣeti yuktimat / etadarthamapaikṣeti vyavahārosti laukikaḥ // 2.416 kāyāt kramād bhavantī dhīḥ kramaṃ kāyasya bodhayet / anyathā yatkṛtastasyāḥ kramo heturasau sphuṭaḥ // 2.417 pūrvvapūrvvānubhavataḥ sā manodhīḥ pravarttate / sopi pūrvvata eveti so pītya syānavasthitiḥ // 2.418 tasmāt sakṛt tato dṛṣṭastata evānyadāpi saḥ / kāryaṃkāraṇabhāvoyamevameva prasidhyati // 2.419 yad yanmaraṇavijñānaṃ na tajjanmāntarānugaṃ / taccittatvād yathā vītadoṣasya mṛtivedanaṃ // 2.420 arhanmaraṇacittasya pratisāndhirna vidyate / pradīpasyeva nirvāṇaṃ vimokṣastasya cetasaḥ // 2.421 siddhānto hi na sarvvasya virodhasya vidhāyakaḥ / mṛte cittasya sandhānaṃ kva cittenopapāditaṃ // 2.422 atha pramāṇataḥ siddhiḥ pratisandherna vidyate / tena tatrāpramāṇatvād virodhasyāsti sambhavaḥ // 2.423 akṣavyāpāramāśritya bhavadakṣajamiṣyate / tadvayāpārī na tatreti kathamakṣabhavaṃ bhavet // 2.424 cetayanto na dṛśyante yadā keśanakhādayaḥ / tadā tebhyo manojñānaṃ bhavatīti kathaṃ sthitiḥ // 2.425 tasmādāropitākāramantarvvāhyañca vedyate / manasā tadvikāreṇa vikriyā mānasasya sā // 2.426 nopakāraka ityeva hetustasya nivarttakaḥ / viśiṣṭameva hetutvaṃ kāryasya vinivarttakaṃ // 2.427 svayaṃ pareṇa vā deho heturggamyeta kenacit / utpannenānyathā vāpi vedaneneti kalpanāḥ // 2.428 cakṣurunmīlayanneva naraḥ pratyavagacchati / rūpadarśanamutpannaṃ gamyate tadanantaraṃ // 2.429 janmādi dehobhimukho hetutvena na gamyate / jñānasya prāgabhāve hi jñātṛtvasya vivodhakaḥ // 2.430 pareṇāsya pratītiścet prāgabhāvagatiḥ kutaḥ / adṛśyānupalambho hi nābhāvasya prasādhakaḥ // 2.431 suptasyāpi prabodhosti prāgjñānānupalambhane / na tatra svapnavijñānaprāgabhāvagatiḥ satī // 2.432 abhāvaḥ pratipatteḥ kiṃ kiṃvā sadapi vismṛtaṃ / jāgratā hi kṛtaṃ svapne smaryate naiva kenacit // 2.433 gomayāt prathamotpattiryādṛśī tādṛśī punaḥ / tadabhāve na dṛṣṭaiva jñānasya tu viparyayaḥ // 2.434 vikārāścetanādīnāmudayādeḥ prasādhakāḥ / tadvikāratayekṣyante tacca kāryatvamucyate // 2.435 gāḍha़suptasya vijñānaṃ prabodhe pūrvvavedanāt / jāyate vyavadhānena kāleneti viniścitaṃ // 2.436 tasmādanvayavyatirekānuvidhāyitvaṃ nibandhanaṃ / kāryakāraṇabhāvasya tadbhāvinyapi vidyate // 2.437 saptamyā pūrvvabhāvasya paṃcamyā ca nidarśanaṃ / parabhāvaḥ prathamayā tatopi ca nidarśyate // 2.438 yasyopalabdhiḥ prathamaṃ tat tasya yadi kāraṇaṃ / na khalāntargataṃ bījaṃ hetuḥ syādaṃkurodaye // 2.439 tadbhāvabhāvitāmātrād yadi kāraṇakāryatā / ko virodhastadā pūrvvaparabhāvaḥ kimarthakaḥ // 2.440 pūrvvatve kāraṇasyeṣṭe upādānaṃ tadarthināṃ / paratve(cā)numānaṃ yat sāmarthyāt tad bhaviṣyati // 2.441 ko hi hastagataṃ dravyaṃ pādagāmi kariṣyati / paraśucchedyatāṃ ko vā nakhacchedye sahiṣyate // 2.442 kāryatvenaiva mukhyena gamakatve kramād ṛjoḥ / yatnasādhyakāraṇatve gamakatvamanarthakaṃ // 2.443 bhṛtyasyānyata utpattirdṛśyate na punastayoḥ / na cittamantareṇāsti tayorutpattiranyataḥ // 2.444 mṛtasyāpi sa vāyuśceccetanā kiṃ nivarttate / sa cedakāraṇantasyāḥ kāyaḥ kāraṇamāgataḥ // 2.445 anivṛttiprasaṅagaśca citte tiṣṭhati cetasaḥ / cetaso na ca pūrvvasya tatpūrvveṣṭau nivarttanaṃ // 2.446 cittasya vāsanādṛṣṭeranyathonupapattitaḥ / svapnavijñānavat sarvvaṃ vāsanābodhakāraṇaṃ // 2.447 vāsanāvalabhāvepi prapaścaḥ suratādikaḥ / nāsatyaḥ svārthaniṣpatteḥ satyārthakriyākṛtāṃ // 2.448 ekopādānabhāvena tadekatvavyavasthiteḥ / śarīrāntarasañcāro na bhavatyeva tādṛśaḥ // 2.449 na śarīrāntaratvasya tathāpi vyatirekitā / vilakṣaṇatvaṃ tattvasya nivarttakamitiṣyate // 2.450 tathā hi vāsanādārḍhyānna paro'sattyatodayaḥ / vāsanādārḍhyamātreṇa satyatā jāgrato vidāṃ // 2.451 sañcārasya prasiddhatvād viśeṣaparikalpanāt / vikalpasamamevaṃ hi jātyuttaramidaṃ sphuṭaṃ // 2.452 śarīrāgraharūpasya cetasaḥ sambhavo yadā / janmādau dehināṃ dṛṣṭaḥ kinna dehāntarāgatiḥ // 2.453 anumeyesti nādhyakṣamiti kaivātra duṣṭatā / adhyakṣasyānumānasya viṣayo viṣayo na hi // 2.454 āgraharatāvadabhyāsāt pravṛtta upalabhyate / śarīrenyatra vādhyakṣāt tata evānumā na kiṃ // 2.455 śarīrāntarasañcāratyāgau satyasamāgamau / syātāṃ yadi tataḥ sattyaṃ paralokaprasādhanaṃ // 2.456 yathā cātyantavicchedaḥ svapne svapnopalambhane / tathaiva maraṇāta pūrvvaṃ paścāt yadi kiṃ kṛtā // 2.457 tenaiva hi śarīreṇa sañcārodhyakṣabādhitaḥ / parityāgaḥ śarīrasya pūrvvakasyānyadarśanaṃ // 2.458 svapnasaṃvedenaṃ sarvvaṃ sattyavijñānajanmanaḥ / svapnācca sattyavijñānamiti kaiva virodhitā // 2.459 prabodhasaṅgataḥ sarvo viccheda upalabhyate / maraṇādapi vicchedaḥ sattyatābodhasaṅgataḥ // 2.460 na śarīrādyabhiratiḥ śarīraratipūrvvikā / yadā prasiddhā tatpūrvvaśarīraṃ siddhameva naḥ // 2.461 sakalaḥ pratyayaḥ svapnānna viśeṣatayā sthitaḥ / yadi paścād vadiṣyāmaḥ prastāvosya sa eva hi // 2.462 cittakāraṇatāyāṃ hi cetaso na nivarttanaṃ / cetaso viguṇatve hi gṛhepyapunarāgatiḥ // 2.463 dehakāraṇatāyāntu vaiguṇye vinivarttate / dehastādṛśa evāsāvahetuścetasaḥ kathaṃ // 2.464 doṣasyopaśamepyasti maraṇaṃ kasyacit punaḥ / jīvanaṃ doṣaduṣṭatvepyetanna syād vyavasthitaṃ // 2.465 asamvedanarūpaṃ hi na samvedanamiṣyate / tathāpi yadi tadbhāvo mṛtasyāpyastu vedanaṃ // 2.466 nahi samvedanābhāve viśeṣo mṛtasuptayoḥ / āśvāsādi punaḥ sarvvaṃ yathā tadapi cintitaṃ // 2.467 nidrāvyapagame pūrvvajñānasaṃskārato dhiyaḥ / tathā vidhāḥ saṃbhavanti tato deho na kāraṇaṃ // 2.468 saṃskāraḥ sahakārī syāttadā'sanniti durghaṭaṃ // 2.469 nāvaśyaṃ jātabodhatbaṃ prahārādeva jāyatte / prahāramantareṇāpi prabodha upalabhyate // 2.470 nātrāpi niyamo dṛṣṭaḥ pratyāsattiprabodhane / tātparyeṇa yadākṣipya prasuptastatra bodhataḥ // 2.471 bhayadhairyādisaṃskārā dravaśastragrahādayaḥ / prabodharūpā jāyante prāṇināṃ sukhasamvidaḥ // 2.472 durlabhatvaṃ samādhāturvikārasyānivarttane / punarujjīvanāheturnivṛttau vyarthatā punaḥ // 2.473 avasthākāraṇaṃ vastu naivopādānakāraṇaṃ / avasthākṛnnivṛttau hi saivāvasthā nivartatāṃ // 2.474 santānakāraṇaṃ yattu tadupādānakāraṇaṃ / tannivṛttau bhavedasya santānasya nivartanaṃ // 2.475 agnernivṛttau tāmrasya dravataiva nivartate / cetasaḥ saha kāyena tāvatkālamavasthitiḥ // 2.476 anyonyasahakāritvādagnitāmradravatvavat / tayorhetvorna kāryantu cittantiṣṭhati hemavat // 2.477 anyonyasahakāritvādekasāmagrayasambhave / sahakāryadvayasyāpi sthānaṃ nānupapattimat // 2.478 brīhyādīnāmupādānamagnyāderupaghātavat / upādānantu vijñānaṃ kenacinnopahanyate // 2.479 śarīrātprathamotpattirna vijñānasya dṛśyate / upādānopaghātena vinā na ca nivartanaṃ // 2.480 pūrvvaṃsaṃskārasāpekṣaṃ jñānaṃ vyavahitādapi / vijñānājjāyate tasya na vicchedosti middhataḥ // 2.481 vicchinnādapi vijñānādutpādasyopalabdhitaḥ / vicchede maraṇe middhe na viśeṣavyavasthitiḥ // 2.482 upalabdho na vicchedaḥ prabodhena vinā kutaḥ / svayaṃ pareṇa vā tasya kutaḥ kalpanamīdṛśaṃ // 2.483 sarvadāpi hi vicchedo'jñāyamānaḥ sadā bhavet / abhāvaḥ paralokasya sa eveti duruttaraṃ // 2.484 pūrvvasaṃskārasāpekṣaprabodhasyopalabdhitaḥ / savijñānasya vicchedaḥ kevalo nopalabhyate // 2.485 svārthe nispṛhatā nāma virāgasyeti saṃmataṃ / parārthaniḥspahastvasti nirdoṣopi na saṅagataḥ // 2.486 tadapyasanna sañcāraścitrāderupalabhyate / tata ādhāranāśe syānnāśaścitrādivastunaḥ // 2.487 vyatireke ca taddhetustena bhāvasya kiṃ kṛtaṃ // 2.488 mānasī kalpanā sarvvā pūrvvahetusamudbhavā / nirālambanabhāvena marīcyāntoyakalpavat // 2.489 yathā kṣudupaghāte na vyādhyā vyākulatodayaḥ / tannivṛttau yathābhyastavyākhyaivāsya pravartate // 2.490 rasāyanasya sāmyātta tṛpteśca na bhavedapi / yathābhyastānusandhānaṃ sarvvavyākhyādayosatvataḥ // 2.491 tena janmāntarābhyastaṃ yena śāstraṃ yadeva hi / prajñāprabodhastatraiva śāstre tasyeti nirṇṇayaḥ // 2.492 sarvvābhyāsastu yasyāsti tasya prajñāviśeṣataḥ / anyathā sarvvavedī syādrasāyanavidhānataḥ // 2.493 adhyakṣasmaraṇe muktvā na buddhiraparā kvacit / prajñāmedhādibhedopi smṛtereva prabodhataḥ // 2.494 yathābhūtasmṛtiḥ prajñā dau( )prajñantadviparyayaḥ / medhāpi smṛtirevaiṣa tatra bhedaḥ pradarśyate // 2.495 atyantavismṛto yorthaḥ pūrvvasaṃskāramātrataḥ / tathaivābhyudyate yena sa prājña iti kīrtyate // 2.496 smaraṇānugamenaiva yena saṃpratipadyate / sa medhāvīti kathitaḥ prajñānābhyāsavarja़nāt // 2.497 pṛthak pṛthag gṛhītānāṃ medhā proktā tathā smṛtiḥ / anyonyayojane tu syāt prajñā saiva viśeṣataḥ // 2.498 na cānabhyāsataḥ kācidyojanā nāma dṛśyate / tajjātīyārthatastena prāgabhyāsonumīyate // 2.499 saṃskārasya balīyastvād vyākṣepasya nivartanaṃ / vyākṣepasya balīyastve saṃskāraḥ syātparāṅmukhaḥ // 2.500 dhūmaścāgneryathābhūto na dhūmādapi tadvidhaḥ / abhyāsāttu manoryādṛk tādṛgeṃvādisambhavaṃ // 2.501 vijñānamindriyādeva yadi jāyeta kasyacit / pūrvvavijñānarahitād dhūmadṛṣṭāntasambhavaḥ // 2.502 utpannamapi vijñānaṃ yadi nāstīti mīyate / niścayābhāvataḥ sarvo'bhāvastasyeti gamyatāṃ // 2.503 bhāvanābalataḥ sarvvamindriyajñānamāgataṃ / indriyajñānarūpatvātsvapnavijñānarūpavat // 2.504 vinaiva sakalaṃ jñānamindriyādupajāyate / arthasya bhāvābhāvābhyāṃ bhrāntābhrāntavyavasthitiḥ // 2.505 abhyāsādindriyaṃ jāgradindriyatvāttadanyavat / kāryasvabhāvābhedehi kāraṇānāmabhinnatā // 2.506 paralokaṃ vinā na syāt saṃskārānuvartanaṃ / pitṛsvabhāvānugamo'virodhī paralokinaḥ // 2.507 tadaiva tatrotpannasya na duḥkhaṃ viṣakīṭavat / paralokinastu tad duḥkhamanādyabhyāsasevanāt // 2.508 spaśyamānasya yadrūpaṃ taccetspṛṣṭaṃ na vedyate / tadanyarūpavittau syāttadeva viditaṃ kathaṃ // 2.509 svasambidrūpatā mātrānnādhārādheyatāsthitiḥ / svarūpe hi nimagnasya nādhārādivikalpanaṃ // 2.510 vyarthatā bhiṣajaḥ kvāpi na ca śaktistathaiva kiṃ / īśvarasyāpi saiveṣṭā tathā cenna sa īśvaraḥ // 2.511 antarābhavadeho hi svacchatvānnopalabhyate / niṣkrāman praviśan vāpi nābhāvonīkṣaṇādapi // 2.512 pratibhāsāntaraprāpteḥsvapnasyāsattyatā yadi / janmāntarasyāpi tato'sattyateti mataṃ nanu // 2.513 akasmādupalabhyante jāgratāpi ghaṭādayaḥ / sāmagrīsambha ve dṛṣṭāḥ svapnepi śakaṭādayaḥ // 2.514 svapnepi vidyamānatvaṃ prākkena vinivāryate / anyasyānupalabdhyā cet parvvatādiṣu sā samā // 2.515 nanu svapnepi kinnāsti prabuddhatvamatiḥkvacit / unmeṣādikriyāḥ sarvvāstatrāpīti samānatā // 2.516 sattyādanyo'thavā sattyonāyametanniṣedhanaṃ / tadrūpasyopalabdhatvāt dvayamapyatidurghaṭaṃ // 2.517 snānamātraprabuddhasya jhaṭityasnānabhāsanaṃ / tatastathaiva samvādādavisamvāditā mateḥ // 2.518 rāgāvasthā jhaṭityeva svapnadṛṣṭo nivartate / na ca tatra visamvādaḥ punaḥ svapnesya vedanāt // 2.519 svapnetaravyavastheyaṃ na cādyāpi prasidhyati / sādhyādeva visamvādātsiddhāvanyonyasaṃśrayaḥ // 2.520 nāstyetaditi nānyena pratyayena pratīyate / pratītimātramevaitadasādhāraṇalakṣaṇaṃ // 2.521 anuṣṭhānena nāstitvaṃ taireṣāṃ pratipāditaṃ / gamanāderavighnasya teṣāṃ teṣvasti sambhavaḥ // 2.522 parabhūtasya vittiścetkimanyadvedanaṃ bhavet / tadeva vedanaṃ yatra vedaneti vyavasthitiḥ // 2.523 sukhādi nīlādi vinā śarīramapi kiṃ mataṃ / upalabhyatayā tasya nopalambhakatā yataḥ // 2.524 cakṣurādestathātvaṃ cet kharaśṛṅgaṃ tathā na kiṃ / śaktirūpantaditi cedagatau sā kathaṃ tathā // 2.525 sāhitye'numitiḥ śakteranumānācca tanmataṃ / anyonyāśrayadoṣoyaṃ vinivāryaḥ kathambhavet // 2.526 sāmānādhikaraṇyañca mukhyāmukhyaprabhedataḥ / nāparaṃ puruṣo daṇḍaścetanaḥ puruṣastathā // 2.527 abhyāsācca tathābhūtā rūpādo vedanasthitiḥ / aparāpararūpādisaṃkrāntatvena vidyate // 2.528 svarūpeṇa hi samvittau na taṭasthātaṭasthate / vyavahāramātramevaitadāśrayāpekṣayā paraṃ // 2.529 nanvapekṣā vinā nāsti tadrūpasya pravedanaṃ / tadrūpasya ca samvitteḥ parāpekṣā na vidyate // 2.530 sattyametadata eva vibhāgaḥ pāramārthikatayā na samasti / sāṃvṛtestu parameṣa vibhāgaḥ saṃvṛternahi vicārasahatvaṃ // 2.531 tādātmyotpattimātreṇa calanasya na sambhavaḥ / viśiṣṭasparśajñānasvarūpotpattitastu tat // 2.532 śarīrasya svabhāvena paramāṇuvyavasthitiḥ / paramāṇusvabhāvena śarīrasya vyavasthitiḥ // 2.533 dhidratvātparamāṇūnāṃ saṃhateḥ syātpaṭādikaṃ / kathamāvaraṇaṃ vā syādātapasya jalasya ca // 2.534 vināpi paramāṇūnāṃ saṃsarggāt saṃhatiḥ parā / āghātepi pṛthagbhāvo yasyā nava samasti saḥ // 2.535 saṃyuktasamavāyaścedyadi grahaṇakāraṇaṃ / paramāṇuṣu saṃyoge dravyasya grahaṇaṃ bhavet // 2.536 saṃyogināṃ hi yadrūpaṃ saṃyogasyāpi tad bhavet / upacārātkutastu syāttatra rūparasāntaraṃ // 2.537 asaṃyogānna saṃyogo na dravyaṃ tata eva tat / jātyāderna ca dīrghatvaṃ na jātyādi sammatā // 2.538 sanniveśaviśeṣeṇa yathā dīrghādibuddhayaḥ / tatastāḥ paramāṇūnāmityuktaviṣayastathā // 2.539 pratyāsannatayotpannāstatra saṃyoginaḥ paraṃ / saṃyuktapratyayālambyā na saṃyogastataḥ paraḥ // 2.540 puraḥ sthitā yathā terthāḥ kiṃ sayogastathā sthitaḥ / anvayavyatirekābhyāṃ saṃyogāditi kalpanā // 2.541 bhedavṛttinimittasya tadrūpapratibhāsane / sāmānādhikaraṇyasya kathaṃ śabdārthabhāvitā // 2.542 ekenaiva(hi)samnbadhe sarvva lakṣitameva tat / dvitīyasya dhvanernnāsti prayoga iti nāsti tat // 2.543 samānādhāratārthānāmanenaiva nirākṛtā / vidyamānopi sambandhaḥ kathaṃ kasmācca mīyatāṃ // 2.544 samavāyabalādartho yadyabhedena mīyate / ekasmādeva tadvodhācchabdonyo vyarthako bhavet // 2.545 apareṇa sa evārtho yadi jñāpya itīṣyate / saiva paryāyatā prāptā bhavatopi matena kiṃ // 2.546 atha nīlārtha sambandhimātramekadhvanerggataṃ / samavāyipratīto na parasyāstyapratītatā // 2.547 yathādhyakṣeṇa nīlasya gatāvutpalagamyatā / tathā śabdādapi gatistasyaivānyadhvanirvṛthā // 2.548 dhvanerniyata evārtha iti nāparagamyatā / viśeṣarahito nārthaḥ kaścidasti vaco vṛthā // 2.549 indranīlotpalādonāṃ nīlatvaṃ na tu kevalaṃ / pratyakṣeṇa tathādṛṣṭerdhvanervṛttiḥ kimanyathā // 2.550 utpale yadi nīlatvamutpalatvavaco vṛthā / anyatra yadi nīlatvaṃ vṛthotpalavacastathā // 2.551 anvayavyatirekābhyāṃ vyatirekaviniścaye / viśeṣalakṣaṇābhāve kutaścitkāraṇādapi // 2.552 ayaṃ śuklo guṇośvasya prativācyaṃvipaścitāṃ / praśnasya vyatirekitvāttathaivetyatra nirṇṇayaḥ // 2.553 yadātvavyatirekeṇa viśeṣāntarggame sati / pramāṇavṛttamālocya praśnaḥ praśnayiturbhavet // 2.554 tadā viditatadbhāva uttaraṃ tādṛgeva saḥ / dātānyaprakramasyātra naivāvasarasambhavaḥ // 2.555 pratyakṣavṛttamālocya na bhedasya viniścayaḥ / tanmūlamanumānamvā bhedasyāsambhavo mataḥ // 2.556 anvayavyatirekau tu yadānādī vyavasthitau / tadābhedasya sadbhāvād vyavahārastathaiva saḥ // 2.557 anādivyavahāroyamevameva jagadgataḥ / vastucintātu lokasya neti bhedo na bādhyate // 2.558 vṛkṣabuddhiḥ pṛthag vyaktāvekatrāpi pravartate / ghaṭabuddhistu rūpādau pratyekaṃ nānuvartate // 2.559 na hi viṃśātiśabdenāparā śaktirihocyate / kevalā bāhadohādiśaktirevātra gamyate // 2.560 anādivyavahāreṇa vāsanāsaṃskṛtātmānāṃ / anādirvyavahāroyaṃ kalpanāśabdasambhavī // 2.561 tato na kasyaciccodyaṃ kenacit kriyate na ca / evaṃbhūtepi śabdārthe na kiñcit kṣīyate yadi // 2.562 kimayuktimadatrekṣyaṃ yena tatparicodyate / prākṛte śabdasaṃskāre dṛśyate na samañcasaṃ // 2.563 liṅgasya vacanasyārthe bhe dastatrekṣyate sphuṭaḥ / na ca tatrāstyayuktatvaṃ saṃskṛte cedidaṃ bhavet // 2.564 lakṣaṇena hi saṃskāraḥ prākṛte saṃskṛte mate / saṃskṛtāsaṃskṛtatvaṃ hi na pramāṇena gamyate // 2.565 vyavasthāmātramevaitadvālakrīḍāpravṛttaye / yathā kathañcidevāyaṃ bāliśairvyaṃvahāribhiḥ // 2.566 śāstrīkṛto nirarthopi tathānyairanuvarttitaḥ / bāliśaireva tenaiṣāṃ na vidmaḥ kimihocyatāṃ // 2.537 adṛṣṭārthapravādastu bhaṇḍaśāstrepi dṛśyate / na ca saṃpratyayastatra tenaiṣāndhaparamparā // 2.568 tadbhāvabhāvitāmātrātkāryakāraṇatā yadi / akāraṇo vikāraḥ syāttathā sarvvamahetukaṃ // 2.569 pariṇāmakramopyeṣa dehamātrādasambhavī / dehāviśeṣāttasyāpi viśeṣaḥ kuta āgataḥ // 2.570 kṣīrādipariṇāmo hi samānakṣīrasambhavī / samāna eva śārīraḥ pariṇāmo viśiṣyate // 2.571 vāsanādāḍhryamāsādya vināpi samanantarāt / pūrvvakādeva vijñānāt(syād)vikalpasya sambhavaḥ // 2.572 samanantaravijñānātpratyāsatyā tu kasyacit / vikalpasyodayo dṛṣṭaḥ parasya vyavadhernna tu // 2.573 nāyamarthaḥ pramāṇena kenacid gocarīkṛtaḥ / vijñānādeva vijñānaṃ jāyate mānaniścayāt // 2.574 dehādanekavijñānasambhave tadanantaraṃ / vighāte jñānato dṛṣṭeḥ syādāśaṅkā kvacitpunaḥ // 2.575 pakṣapātakṛtāsaktirabhyāsādasya sambhavaḥ / niyāmakatvamasyāsadvijñānasyopajāyate // 2.576 na lokosti parastasya na pūrvvābhyāsasambhavaḥ / pūrvvābhyāsaṃ vinā nāsti vijñānāntaravāraṇaṃ // 2.577 tena dehādudayināṃ vijñānānāṃ punaḥ punaḥ / ttaddehasambhave prāptaṃ vṛndantacca na dṛśyate // 2.578 atha prathama evāsya kṣaṇo dehasya saṃvidaḥ / janakaḥ parabhūtasya vailakṣyaṇyādahetutā // 2.579 yadi prathamato dehakṣaṇādevodayo vidāṃ / anāśrayastato dehaḥ kevalā syādvideva tu // 2.580 yadi deha upādānaṃ sahakārī kākathampunaḥ / dṛṣṭatvādevametaccenna darśanamiheṣyate // 2.581 pāṭavādindriyajñānāduditādīkṣyate kvacit / tadeva prathamaṃ dṛṣṭaṃ vijñānāntarasādhanaṃ // 2.582 abhyāsapūrvvakatvasya cāpalādiṣu darśanāt / tathābhūtānumānasya siddhatvādaparaṃ vṛthā // 2.583 vṛtteḥ pūrvvaniṣedhokterāśrayasya niṣedhataḥ / ālambanatve vijñānaṃ kṣaṇādālambate paraṃ // 2.584 smaraṇaśravaṇenāpi kṛpādīnāṃ pravartanaṃ / na ca pratyupakārādisavyapekṣāḥ kṛpādayaḥ // 2.585 garutmacchākhāmṛgayorlaṃghanābhyāsasaṅgame / samānepi samānatvaṃ laṃghanasya na vidyate // 2.586 ahetornityataivāsti nityahetoḥ kṣayaḥ kutaḥ / hetuvaikalyamaprāpya kathaṃ bhāvo nivartate // 2.587 yasya hetukṛto bhāvastadabhāvānna tadbhavet / tadabhāvepi bhāvaścedabhāvosya kuto bhavet // 2.588 anityahetuko bhāvo hetvabhāve nivartate / nityahetorabhāvosti na hetorna nivartate // 2.589 paraduḥkhena duḥkhī yastasya nātmasukhodayaḥ / ātmīyābhiniveśe hi svasnehasya nivartanaṃ // 2.590 maraṇantena dehena viyogādaparaṃ nahi / dehāntarasyotpattiśca jananaṃ duḥkhitātra kā // 2.591 atyantamaudāsīnyasya sambhave dehabhogyayoḥ / na pīḍāstyapakārepi sattvadṛṣṭinivarttane // 2.592 smṛtipāṭavasadbhāve pūrvvajātismṛtiryathā / tadā tadanusāreṇa tatsarbādhigatiḥ punaḥ // 2.593 yathā grāmāntarāyātastatsaṃskārānuvṛttimān / jñāyate tad्vidā tadvadāgato janmanonyataḥ // 2.594 kimanena prakāreṇa dānādirnānumīyate / tataśca karmmaphalayorniyamaprativedanaṃ // 2.595 anena karmmaṇānena deśenāsya samāgamaḥ / prāgāsīdevamākārasvabhāvasya samāgamāt // 2.596 svarggāpavarggamārggasya yathāvadvedane sati / puruṣārthajñatāmātrātsampūrṇṇaṃ śāsanaṃ mataṃ // 2.597 sarvvākārānumānaṃ yadadhyakṣāttanna bhidyate / nendriyeṇāpi saṃyogastatodhikaviśeṣakṛt // 2.598 asākṣātkṛtihetutvādanakṣaṃ yadi tanmataṃ / sākṣātkaraṇahetutvādakṣamityavadhāryatāṃ // 2.599 manasaḥ pāṭavādeva spaṣṭamākāradarśanaṃ / manasi vyākule hyakṣapratīteḥ spaṣṭatā kutaḥ // 2.600 sākṣātkaraṇasadbhāve kathamasya parokṣatā / sākṣātkṛtaḥ parokṣaścedaparokṣo na vidyate // 2.601 sarvvākārānumānaṃ hi prāg dṛṣṭasya bhavedyadā / tadātmacakṣurādīnāṃ vyāpāropi pratīyate // 2.602 kvacidbhāvī kvacid bhūtaḥ so'numānena gamyate / akṣavyāpāra ityeṣā tatrākṣavyāvṛttirna kiṃ // 2.603 sākṣātkaraṇamevāsya bhāvasyāstitvamucyate / sarvvatra sākṣātkaraṇātsattvaṃ bhāvasya gamyate // 2.604 na pramāṇana kenāpi gatiḥ kālasya vidyate / rūpādimātrasya gatiḥ pratyakṣādanumānataḥ // 2.605 ciramityādi buddhīnāṃ na purovarttikālatā / naivamākāravirahe buddheḥ pratyakṣateṣyate // 2.606 ghaṭādyavayavādīnāṃ samāptirmandatākramāt / cirārthaḥ kālavirahe kāraṇānāmasannidheḥ // 2.607 atha kālabalānmāndyaṃ kṣipratā vā pravartate / kāryāṇāṃ hetunā tatra kiṃ kṛtyamiti cintyatāṃ // 2.608 dṛṣṭatātītakālatvaṃ dṛśyatā vartamānatā / bhāvitā drakṣyamānatvamiti kālavyavasthitiḥ // 2.609 kāyaḥ śilāsutasyāyaṃ vyatirekagatiryathā / kālasya vyatirekitvaṃ tathā pramitisaṅgataṃ // 2.610 kaḥ kālo bhavato jātaḥ susthitatvādi kintava / tatsvarūpaviśeṣasya praśne yuktamidaṃ vacaḥ // 2.611 kiñca tatkālayogena tasya sākṣātkriyā yadā / tadedānīmasattvepi tasyāstitvamadurghaṭaṃ // 2.612 idānīntanakālatvaṃ draṣṭureveti gamyate / anyakālaḥ kathaṃ yukto nāmānyasya viśeṣakaḥ // 2.613 yasya yadrūpasasamvittistadā tasyānyadāpi vā / tadrūpameva tadvastu karttṛkālo na tasya tu // 2.614 yathā sa dṛṣṭaḥ śarīrādikālayuktastathā tasya na bādhitatvaṃ / tatkālayogastu na tena dṛṣṭastathā pratī (tā) vapi nāsti doṣaḥ // 2.615 anyena dṛśyate dūre yathānyenāpi kiṃ tathā / aśvādikasya sattāyāmapi sav्rvaiṃrna darśanaṃ // 2.616 śaktirekasya yatrāsti na parasyāpi tatra sā / ayogināmadṛśyatvādanāgatamiti sthitiḥ // 2.617 upalabdhiryataḥ sattānupalabdherabhāvatā / upalabdhepyasattāyāṃ sattā nāstyeva kasyacit // 2.618 padārthavyatirekeṇa na kālaḥ kaścidīkṣitaḥ / grīṣmādayaḥ padārthāstu viṣayā eva kecana // 2.619 grīṣmādīnāmatītādiviveko gamyate kathaṃ / anyairanupalabdhaśced dvayo rnāsti vivekitā // 2.620 anumānaṃ yathāvṛttaṃ tathā taditi gṛhyatāṃ / pratyakṣamapi tadvastu tathaivetyavagacchati // 2.621 atyantābhyāsatastasya jhaṭityeva tadarthavit / akasmāddhūmatovahnipratītiriva dehināṃ // 2.622 vedopi yadyanādiḥ syāt kathamasmātpratītayaḥ / anādau pratipattīnāṃ samāptirvidyate nahi // 2.623 svasantānaparicchede tatsaṃsarggi pratīyate / tatsaṃsarggipratītau ca parasyāpi pratītitaḥ // 2.624.1 anantavastuvijñānamevaṃ sati na durghaṭaṃ // 2.624.2 vedasya mūlābhāvānna prāmāṇyaṃ paramārthataḥ / nārthena saṅgatistasya vyavahāropyamūlakaḥ // 2.625 buddheśca pāṭavāddhetorvāsanātaḥ prahīyate / parārthavṛtteḥ khaḍgāderviśeṣoyaṃ mahāmuneḥ // 2.626 yadā jātismaratvena pūrvvāvaṣṭambhasaṅgatiḥ / tadā devādibhāvena kṣuddainyāderasambhavaḥ // 2.627 trirbhoktābhyāsataḥ sārthaṃ dvirbhuṃktepyadhigacchati / dvirbhoktāsakṛdeveti tataḥ kṣutsarvvathā'satī // 2.628 abhyāsamūlakāḥ sarvve guṇadoṣāśca dehināṃ / ātmāyattaḥ sa cābhyāso guṇeṣveva varaṃ kṛtaḥ // 2.629 ātmopakārasmaraṇādupakāriṇirāgitā / apakārasmṛtau dveṣo moha ātmādidarśanaṃ // 2.630 sarvāsavavikalpasya nāstyadhyakṣād vivekitā / na cāspaṣṭāvabhāsitvādeva śabdaḥ pravartate // 2.631 pratyakṣadṛṣṭestambhādāvapi śabdapravartanāt / ayaṃ stambha iti prāptamanyathāsyāpravartanaṃ // 2.632 na cāspaṣṭāvabhāsitvamatra jñānasya lakṣyate / tathānyatrāpi śabdānāṃ pravṛttirna nivāryate // 2.633 saṃsāravartmasaṃsarggapariśrāntyā sukhakṣatāḥ / skandhā eva mahāduḥkhamavidyātvanyathekṣate // 2.634 abhyāsahetuko rāgaḥ sukhañca tadanantaraṃ / natu svabhāvato'bhyāsabhāvābhāvānuvṛttitaḥ // 2.635 vidhāya na braṇaṃ kaścit tatpīḍopaśamāt sukhaṃ / punarvāñchati sadbuddhirabuddhistu tathā sati // 2.636 tattve'bhiramate buddhiryadi sā na vikāriṇī / tataḥ sukhamasaṃkliṣṭaṃ nityameva pravartate // 2.637 atattve'bhiratau cet syāt nivṛttau tatsukhaṃ kutaḥ / tattvasyāvyativṛttau tu sukhamapyanivartakaṃ // 2.638 yathā rāgādiduḥkhasya sukhahetutvamīkṣyate / sukhasyāpi tathā duḥkhahetutvamiti gamyatāṃ // 2.639 sukhādayo yadābhyāsāt pravṛttopacayātmakāḥ / tadabhāve bhaved duḥkhaṃ duḥkhābhyāsastu na kvacit // 2.640 prārthanīyayoḥ viyogastu kasyacit nāsti śāśvataḥ / sukhaṃ saṃsāribhiḥ sarvaṃ duḥkhāyaiva vivaddharyate // 2.641 duḥkhaṃ sambaddharya sambaddharya sukhaprāptirna yuktibhāk / prakṣālanāddhi paṅkasya dūrādasparśanaṃ varaṃ // 2.642 athaivameva sakalaṃ sukhamanyanna vidyate / narakādidaśā duḥkhaparihāraḥ kathaṃ mataḥ // 2.643 nārakādapi kiṃ duḥkhādvidyate na sukhodayaḥ / mahatopi yato duḥkhādanyaduḥkhepi satsukhaṃ // 2.644 dharmastasya tadanyopi nāsti kiṃ hetusambhave / kāryyaṃ tasya na cedasti hetorbhāvagatiḥ kutaḥ // 2.645 tadeva yadi tatkāryamanyat kāryaṃ kuto bhavet / tata eveti cedanyat kasmāt tadbhāvato na tat // 2.646.1 anyato yadi tatkāryaṃ saiveyaṃ vyabhicāritā // 2.646.2 kāraṇaṃ dṛṣṭamutsṛjya yadyadṛṣṭasya kalpanā / kaphasya rāgahetutva na syādanyaḥ prakalpyatāṃ // 2.647 sarvaprakṛtidharmmatve rāgādīnāṃ samīhite / aśaktāprakṛtirnāsti kutaḥ kāryāsamānatā // 2.648 yathā yaḥ pariṇāmasya viśeṣa upalabhyate / tamyāpi vyabhicāritvamiti samyagvidarśitaṃ // 2.649 adṛṣṭavahnidardhūmo yaḥ sa na syādagnihetukaḥ / pradeśasyaiva kaścit sa viśeṣo dhūmakāraṇaṃ // 2.650 bahnipradeśe dhūmaścet na viśeṣo'parasya ca / tato viśeṣarahitānna dhūmo'nyatra sambhavī // 2.651 tadviśeṣāt viśeṣasya grahaṇe kāryatāgrahaḥ / tataścenna viśeṣosti kutaḥ kāryāditāgrahaḥ // 2.652 rūpātiśayapāśena vivaśīkṛtamānasāḥ / svāṃ yoṣitaṃ tiraskṛtya kāmino yoṣidantare // 2.653 kadācidupacārasya hetunā rāgitāṃ prati / na madaḥ kevalo rāgakaraṇaṃ niyamastataḥ // 2.654 sarvatra vyabhicārasya darśanānnaiva hetutā / rūpādikasya rūpeṇa hīnāyāmapi rāgataḥ // 2.655 upacārasya bhāvāccet rūpaṃ tarhi na kāraṇaṃ / upacāravihīnāyāmapi rūpasya sambhavāt // 2.656 rāgastadupacāropi rāgaheturna yujyate / dvayenāpi viyuktāyāṃ kvacidrāgasya darśanāt // 2.657 na sarvahetuḥ sarveṣāṃ samarāgaprasaṅgataḥ / tejaḥ saṃsarggajaḥ svedaḥ tadabhāve bhavenna saḥ // 2.658 rāgādīnāntu rūpādikāraṇādaparaṃ na tat / tadbhāve hetusākalyādrāgādirnāsti nāstitā // 2.659 hetoḥ samānakālatvaṃ na kāryeṃṇāvagamyate / samānakālayornāsti kāryatādiviniścayaḥ // 2.660 āśrayāśrayibhāvena rūpāderniyamo yadi / avinirbhāgavarttitvameteṣāmiti gṛhyatāṃ // 2.661 na cānāśritarūpāsau tathāttvena pratītitaḥ / rāgādayopi tadvatsyurdaihameva samāśritāḥ // 2.662 śakterapi niṣedhe'yaṃ vibhāgaḥ kathamāpyate / nahi sāpi kvacinnāsti kvacidastīti śakyate // 2.663 bahṛtve nanu śaktīnāṃ vibhāgaḥ kimasambhavī / śaktistaddāhikā nāsti tadanyā tu na vāryate // 2.664 dāhyasyaivāthavānyattvaṃ kriyate to na dahyate / anyena dahyate'nyatra śaktarepratibedhataḥ // 2.665 tāvatyaḥ śaktayastasya bhāvasya kuta āgatāḥ / tābhiḥ kimvāsya karttavyaṃ yena tāsāmapekṣaṇaṃ // 2.666 nāsāvapekṣate bhāvaḥ kāraṇādeva tāstathā / kāryyāṇi ca vibhāgena na syusta ścenna śaktayaḥ // 2.667 nahi śaktyā vahutvena kāryya nānātvasambhavaḥ / dahanādivibhāgena dahanāderyadīkṣate // 2.668 tanna syādekarūpasya vahnayādeḥ sambhavo na vā / sambhave sarvadāhyatvaṃ tadabhāve na kasyacit // 2.669 yathaikakāraṇādeva nānāśaktirbhavatyasau / nānākāryopi kiṃ neṣṭaḥ kimadṛṣṭaṃ prakalpyate // 2.670 kāryyanānātvadṛṣṭeśca nānāśaktiprakalpanā / yadi tānyeva santvatra svabhāvaniyamo'sya saḥ // 2.671 jātaḥ svakaraṇādīdṛg yena mantrādisaṃyutaḥ / vibhāgāt kāryyakaraṇe samarthaḥ śaktayo vṛthā // 2.672 vaṃcakaḥ sarvadahano vināmantreṇa kāraṇāt / sa eva kasyaciddāhasamartho mantrasaṃyutaḥ // 2.673 dāhyadravyasya tadrūpaṃ yena tena na dahyate / anyena dahyate tasya svahetoreva sambhavāt // 2.674 iti śaktiniṣedhena nāśrayāśrayisambhavaḥ / tataḥ sa dṛṣṭo dṛṣṭāntaḥ prakṛtasya na sādhakaḥ // 2.675 pratibhāsabhedaḥ sarvvatra vastubhedasya sādhakaḥ / bhedasiddherupāyo hi na kaścit para īkṣyate // 2.676 yohi yatra sthito bhāvaḥ sa tathaivānubhūyate / dūrādūrādibhedena yathā vṛkṣādivedanaṃ // 2.677 yadi spraṣṭavya evāsau tasya kena pravedanaṃ / anyena vedane bhinnaveda natvaṃ prasaktimat // 2.678 atha svavedanaṃ tasya na mahābhūtarūpatā / svavidrūpaṃ kimanyena tathaiva na vibhāvyate // 2.679 dvayoranyonyasaṃsparśe dvayorapyastu vedanaṃ / para rūpaṃ paro veti nātma rūpaṃ kathaṃ paraḥ // 2.680 bhūtacetanayorbhinnapratibhāsāvabodhataḥ / viruddhadharmmābhyāsena svabhāvasyāsti bhinnatā // 2.681 pareṇa spṛśyamānasya sukhabhāvo yadīṣyate / vastutvenaiva kintasya spṛśyamānasya sā sthitiḥ // 2.682 kāntatve na sa hetuścet kāntatvaṃ kimidaṃ mataṃ / svabhāgadheyataḥ kaścit kasyacit kāntataḥ paraḥ // 2.683 karmmaiva bhāgyaśabdena vyavahārapatha sthitaṃ / upakārāviśeṣastu neha janmani dṛśyate // 2.684 evamavyatirekepi cetanāyā vyavasthitaḥ / paralokaḥ pareṇātra bahunā jalpitena kiṃ // 2.685 yadi vā kāntatā tasya karaṇādupajāyate / pareṇāpi pratīyeta na cet vijñānameva tat // 2.686 pratipattṛśarīrāntarggatā sātha prakalpyate / bahiḥpratīyamānāsau śarīrāntarggatā kathaṃ // 2.687 rūpāvabhāsanasyāpi pareṇāpratipattitaḥ / svasaṃvedanarūpasya bhūtebhyaḥ syād vibhinnatā // 2.688 śarīrāntargatatve ca kevalasya kathaṃ gatiḥ / andhakārasthitasyānyaviṣayasya vikalpane // 2.689 vikalpena vinā vetti śarīraṃ cetanaṃ vinā / sahopalambhaniyamo nāta ekatvasādhakaḥ // 2.690 dadhyādīnāṃ hi yadrūpaṃ prāk taddṛṣṭaṃ na pāryate / śatadhāviprakīryyāpi hetuṃ tatrāsti tatkathaṃ // 2.691 rūpāntareṇa yadi tattadevāstīti mā raṭīḥ / vijñānādanyarūpasya bhāve tadvidyate kathaṃ // 2.692 yadi mātrādivijñānādupādānāttadiṣyate / tasya saṃskārasādguṇyamanuvarttyeta sarvathā // 2.693 athāpi putre pitrādeḥ saṃskāro yadīṣyate / nānantarasya sarvatra saṃskārasyānuvartanaṃ // 2.694 mantratantrādisāmarthyāt jvālauṣṇyena vinā bhavet / maṇerjvālā vinaivau ṣṇyaṃ dṛśyate tat na yuktimat // 2.695 jvālāyā na ca dharmitvamauṣṇyaṃ pratyavimuktitaḥ / jvālādivarṇṇasaṃsthānaṃ taddhi nauṣṇyasya sambhavāt // 2.696 kutaḥ pariṇatistasya tādṛśī yena tu tathā / yataḥ kutaściditi cenna bhavedapiṃ sarvadā // 2.697 adarśanena naivaṃ cet na syāt kaścit sahetukaḥ / anagnerapi dhūmaḥ syāt sarvataḥ kinna sambhavaḥ // 2.698 tasya kācitpariṇatiriti vaktuṃ hi śakyate / ahetorapi bhāvasya deśādiniyamo bhavet // 2.699 dṛśyate niyamo neti vaktuṃ tatrāpi śakyate / dṛṣṭamātrapariṣvaṅgaḥ kriyate yadi sarvathā // 2.700 dṛṣṭamadvaitamevātra vyavahāro viśīryate / vyavahāraḥ parityaktumaśakyaḥ kalpyate yadi // 2.701 paralokādikepyeṣa vyavahāro'nyathā kathaṃ / vyavahāro'numānena sakalaḥ kriyate yathā // 2.702 paralokādikepyevameva tattya jyate kathaṃ / na jñānārthatayā bhedo nāpi nīlāditākṛtiḥ // 2.703 na pūrvāparabhāvena pratyakṣeṇa prasidhyati / tato'numānato bhedaḥ sakalo vyavahāravat // 2.704 tenānumānamutsṛjya na kaścijjīvituṃ kṣamaḥ / dṛṣṭamarthaṃ vidhūyānyadadṛṣṭaṃ kalpayanti ye // 2.705 mūḍhāḥ piṇḍaṃ parityajya te nihanti karaṃ vṛthā / heyopādeyaviṣayo na viveko'kṣavṛttitaḥ // 2.706 heyametanna bhavati kutaḥ pratyakṣamātrataḥ / upādeyatvabhāvādvā heyatvasya niṣedhataḥ // 2.707 upādeyavyavasthānaṃ heyatvasya viparyayāt / arthakriyārthināmarthakriyopādeyatā sadā // 2.708 pratyekṣaṇa na dṛṣṭā sā tato vṛttiṃ vidhitsatāṃ / pratyakṣata upādeyabhāvasyāto na vedanaṃ // 2.709 na bhāvyarthakriyāṃvetti pratyakṣaṃ nāpyapratītikāṃ / heyatvasya niṣedhopi heyā (kṣādatyayaḥ) kutaḥ // 2.710 tadatra vastu nāstīti pratītirneyamakṣataḥ / dvayoradhyakṣayornāsti heyopādeyatāgatiḥ // 2.711 atrāpi pūrvako nyāyaḥ pratyāvṛtya pravartate / atyantābhyāsatodhyakṣādyadi sarvaṃ pratīyate // 2.712 apratīte'sti nābhyāsaḥ tato'nyonyasamāśrayaḥ / abhyāsād yāvadadhyakṣaṃ nāsti nāstipratītatā // 2.713 adhyakṣamātraṃ yadi mānamasminnaheyatattvetarayorvivekaḥ / svarūpamātraprativedanaṃ tadadvaitatatvesya tataḥ prasaktiḥ // 2.714 anumānaṃ samāśritya heyādipravibhāgitā / vyavahāraṃ pratītaṃ tanna paraṃ parimṛgyate // 2.715 athādvaitaṃ samāśritya paralokanirākriyā / asyāpi kriyatānnedamiyatyevāvatiṣṭhate // 2.716 iha lokopi naivāsti nāsti nāstikatā tataḥ / cetaḥsarvopasaṃhārāt yuktameva tathā sati // 2.717 atha vyāmoha evāyamiha loke ya ādaraḥ / asyāpi kṣayamicchan ko vyāmohāntaramicchati // 2.718 vyāmohaḥ kuta evāyaṃ yadyanādiranantakaḥ / prasiddhaḥ sa paro lokaḥ kimanyad bhāṣitaṃ vṛthā // 2.719 athāhetuka evāyaṃ sarvamevāstvahetukaṃ / tathā sati vṛthā prāptaṃ nāstikenoditaṃ tvayā // 2.720 uditaṃ nopayogīdaṃ yadi kvāpi kimarthitā / athārthaḥ kaścidasyāsti tatraivāsyāstu hetutā // 2.721 paraparyyanuyogo'tha yadyevaṃ kriyate paraiḥ / korthastena kṛtenāpi yadi heturna kasyacit // 2.722 avidyākṛta evāyamiti kasyāparādhitā / yadi nocchidyate'vidyā vṛthaiva parabhāṣitaṃ // 2.723 athāpyucchidyate'viṃdyā paroditamanarthakaṃ / avidyāhetukatve vā'nādyavidyāgatirbhavet // 2.724 tathā ca sati saṃsāraḥ siddha evāvivādataḥ / vikalpānnāparā'vidyā sopi pūrvavikalpataḥ // 2.725 avyāpinopi nityasya bhavetsarvatra hetutā / sāmīpyādeva no heturheturdūrepi dṛśyate // 2.726 dūradeśopi śabdādiḥ svakāryasya vidhāyakaḥ / tasmādanvayamātreṇa kāraṇaṃ sakalaṃ bhavet // 2.727 kādācitkatayānyasya hetuyogo hi dṛśyate / ahetorhi padārthasya sattvamevānyathā'thavā // 2.728 yathā yathāhi hetunāmabhāvo nityatā tathā / timirajñānakeśāderviṣayeṇa vinodayāt // 2.729 svasaṃvedanagamyasya dharmmadhātorahetukaḥ / dṛśyate nityasadbhāvo'kādācitkatvalakṣaṇaḥ // 2.730 buddhipūrvakriyādṛṣṭerbuddhimatkāraṇaṃ bhavet / syāttatheśvarakartṛtvaṃ nāstyahetukatā tataḥ // 2.731 badarīkaṇṭakādīnāṃ tata eva nidarśanāt / viśeṣakalpanānno cedviśeṣo'stu sahetukaḥ // 2.732 badarībījataḥ kiñcit lohakārāditaḥ paraṃ / viśeṣo lakṣyate no cedviśeṣo naiva vidyate // 2.733 nahi darśanamātreṇa viśeṣaḥ parigṛhyate / tadevādvaitamāyātaṃ tadevāhetukaṃ bhavet // 2.734 tasmādyato viśaṣāste tata eva sahetukāḥ / nahi hetuvihīnasya viśeṣatvaṃ prasidhyati // 2.735 ekasāmagryadhīnatvādaviyogaḥ parasparaṃ / rūpasparśatayostena tadabhāve na darśanaṃ // 2.736 tṛṣṇāvirahitasyāsya yadi karmma parikṣayaḥ / pradhānaṃ kāraṇaṃ tṛṣṇetyetadevātra yuktimat // 2.737 atha tṛṣṇāsti naivāsti karmmaṇo'sya parikṣayaḥ / satṛṣṇasyāsya hi bhavet punaḥ karmāparāparaṃ // 2.738 saṃvṛtyāsya yathakatvaṃ vyavahāropi sa saṃvṛtiḥ / na tattvena yathaikatvaṃ vyavahāropyatātvikaḥ // 2.739 yatnopi khalu naivāstisvarūpādaparaḥ kvacit / kāryakāraṇabhāvastu na codyasyāvakaśakṛt // 2.740 kasmādasmādidaṃ kāryamiti keyaṃ vidagdhatā / naivaṃ prekṣāvataḥ kvāpi pravartananivartane // 2.741 paurvāparyopalambhasya pramāṇenāpravedanāt / kṣaṇamātrasya ca kvāpi na pravartanasambhavaḥ // 2.742 pāramārthikabodhe hi yadi naiva pravartate / virāgāṇāṃ na ceṣṭā syāt pūrvottaravibhāgabhāk // 2.743 ceṣṭājñānāṃvabodhepi karuṇātaḥ pravartanaṃ / yathā prajāhito rājā svasantāna yatnavān // 2.744 praṇidhānapradhānasya kāryaṃ tatpraṇidhānataḥ / karmmasāmarthyato jātaṃ ko'tra paryanuyujyatāṃ // 2.745 ātmārthe yadi vṛttiḥ syādevameva prasajyate / parārthamātravṛttīnāṃ nahi kārakadarśanaṃ // 2.746 darśito rājadṛṣṭāntastadetannāsamaṃjasaṃ / pūrvapūrvāhitotkṛṣṭasaṃskārādvā pravartanaṃ // 2.747 na ca paśyati saṃtānaṃ nāpi kaścit pravartate / na tiṣṭhati prabhā'bhāvāt kevalaṃ bhavato bhramaḥ // 2.748 ātmanovyatirekaśced bhrānternātmā avittitaḥ / tatsvarūpasya vittiścet kathaṃ bhrāntiḥ svavedane // 2.749 sukhitvaṃ yadi mokṣepi mukterna syātpraṇītatā / mohastatrāsti tasyeti tasmādātmā na muktibhāk // 2.750 parituṣṭaḥ kṣaṇo yasya sambhavatyaparāparaḥ / tasya mokṣaḥ praṇītosau bhrāntyayukti vinārthataḥ // 2.751 naikādhikaraṇatvaṃ cet prasaktaṃ bandhamokṣayoḥ / savṛtyaikādhikaraṇabhāvo naiva nivāryyate // 2.752 yo muktasya bandhena tadā kimvā prayojanaṃ / pūrvaṃ mamāsīditi cet tadapi kvopayujyate // 2.753 apekṣāpūrvakārī syāt prāgekatvasya niścayāt / ayuktañcaitaditi cede tadiṣyata eva hi // 2.754 parārtho vā prayogoyamiti cāveditaṃ punaḥ / praṇītatāsya mokṣasya pasraya tu viparyayaḥ // 2.755 nityānityavinirmuktaḥ svabhāvo nopalabhyate / vyāvṛttānugatatvena sarvasyaivopalambhanāt // 2.756 ekatvena pratīteryaḥ sa evaika iti sthitiḥ / apratītaṃ pratītañcet tadetadatisāhasaṃ // 2.757 anyatāṃ pratijānānaḥ kathaṃ brūyādananyatāṃ / anyatā tasya netyevamanityatvaṃ na sidhyati // 2.758 anityatve'nupalabdhiḥ syānnopalabdhāvanityatā / ananyattve copalabdhirupalabdhau ca nityatā // 2.759 kenacittasya rūpeṇa nopalabdhiḥ parānyathā / avittiryena rūpeṇa tadasyeti kathaṃ mataṃ // 2.760 pūrvatvenāsya vittiścet pūrvameva tathā bhavet / idānīntanatadrūpamasyeti kathamekatā // 2.761 ekaḥ pūrvāparābhyāñcet rūpābhyāmaviyogataḥ / viyoge dṛśyamānepi viyogo na kathaṃ mataḥ // 2.762 krameṇāsyā viyogaścet viyogopi tathābhavet / ata evobhayātmatvamaviyogaviyogataḥ // 2.763 yathaivāsyākramaṃ sattvaṃ daṣṭirasya tathā bhavet / akramasya ca sattvasya na yogaḥ kramabhāvikaḥ // 2.764 napūrvāpararūpasyāpratītau vyāpitāgatiḥ / krameṇa vyāpitāyāñca tasyaiva vyāpitā nahi // 2.765 nahi dṛṣṭamadṛṣṭañca tasyaikasyopapattimat / tadaiva tasya dṛṣṭatvamadṛṣṭatvaṃ ca durghaṭaṃ // 2.766 kālābhedena sakalaṃ nāsamañjasamīkṣyate / ekatvādekadaivāsya kālabhedaḥ kathaṃ bhavet // 2.767 punaḥ punaḥ pratītau ca gṛhītaṃ grahaṇaṃ bhavet / gṛhītamiti yad grāhyaṃ smaryamāṇaṃ hi tad bhaveta // 2.768 smaraṇasyāpramāṇatvānna kramagrahasambhavaḥ / na cāpratītaṃ tadrūpaṃ yena pratyakṣatā bhaveta // 2.769 idānīntanamastitvaṃ cenna na pūrvadhiyāgataṃ / bhedābhāvātkutastasya vibhāgo'yaṃ pramānvitaḥ // 2.770 dṛṣṭatvaṃ tasya nāstīti sarvadā vartamānatā / yadi pūrvāparībhāvaḥ kena tasya pratīyatāṃ // 2.771 prākparapratyayābhyāñcet tayorbhedagatiḥ kutaḥ / svasaṃvedanabhāvāccet na syād dvitvagatistataḥ // 2.772 na cāpyavidyamānasya parapūrvasya tadgatiḥ / ekaṃ saṃvedanaṃ taccet parapūrvatayeṣyate // 2.773 ekatve parapūrvatvaṃ sākṣātkṛtatayākathaṃ / na sākṣāttkriyamāṇasya pūrvatā bhāvitāpi vā // 2.774 na pūrvatvaṃ yadi bhavet kathaṃ pūrvatayā gatiḥ / nāstyevāsya gatiḥ sākṣātsmaraṇañca na tadgatiḥ // 2.775 tasya smaraṇametaccet tasyeti kathamucyate / yadā tena vināpyetat smaraṇaṃ bhavadīkṣyate // 2.776 kāryakāraṇabhāvāccet na grahastāvatā bhavet / sākṣātkāraṇatārthasya grāhyatā na viparyayāt // 2.777 na cārthātsmaraṇaṃ sākṣātsaṃvidā vyavadhānataḥ / saṃvedanaṃ na pūrṇantat pūrvatvagrahaṇakṣamaṃ // 2.778 na paraṃ tena pūrvatvaṃ smaraṇānnaiva sādhyate / atītasākṣātkaraṇaṃ pūrvamityabhidhīyate // 2.779 bhāvī sākṣātkṛtau bhāve bhāvitvasya vyavasthitiḥ / athotpādavyayadhrauvyaṃ yuktaṃ yattat sadiṣyate // 2.780 eṣāmeva na sattvaṃ syāt etadbhāvāviyogataḥ / yadā vyayastadā sattvaṃ kathaṃ tasya pratīyate // 2.781 pūrvapratīte sattvaṃ tattadā tasya vyayaḥ kathaṃ / dhrauvyepi yadi nāsmin dhīḥ kathaṃ sattva pratīyate // 2.781 pratītereva sarvasya tasmātsattvaṃ kuto'nyathā / tasmānna nityānityasya vastunaḥ sambhavaḥ kvacit // 2.782 tataḥ svabhāvo bhūtātmā nirupadrava eva ca / kathamasya parityāgaḥ karttuṃ śakyaḥ sacetasā // 2.784 pakṣapātaśca cittasya na doṣeṣu pravartate / tataḥ tasya na doṣāya yatnaḥ kaścitpravartate // 2.785 arhatāntu yadajñānaṃ na tat kliṣṭamato na te / mohepyayuktasantānā hīnasatkāyadarśanāḥ // 2.886 asaṃprakhyānarūpāderavidyānirvṛtterapi / tattvaṃ syādupadhīnāṃ hi kṣaye kimavaśiṣyate // 2.787 vidyāviruddho dharmo'nyo'vidyā'dharmmā nṛtādivat / vidyā nairātmyadṛṣṭiṣu tadvirodhyātmadarśanaṃ // 2.788 vikalpyaviṣayāḥ śabdāḥ yadyathā vastuniścitaṃ / tathaiva vacanaṃ sattyamanyathā vacanaṃ mṛṣā // 2.789 avidyāṅegahi nirdeśye tatsvarūpaprakāśanaṃ / yuktā tadanyanirdeśaḥ kauśalaṃ na nivedayet // 2.790 pramāṇamatra na kiñcit avidyaivaṃ niveditā / viparyaye pramāṇantu yathāvadupadarśitaṃ // 2.791 sneho dṛśyata evātmanyatra nāsti vivāditā / ātmasnehaṃ vinānyatra sneha ityatidurghaṭaṃ // 2.792 mahānubhāvatā nāma paropakaraṇaṃ yadi / aprekṣāpūrvakāritve tathā satyasamaṃjasaṃ // 2.793 sukhatvāsaṅgasammūḍha़ḥ kathaṃ muktaḥ tathā ca sa / gaṇikāsvāṅgasammardamapi kuryāt sa tādṛśaḥ // 2.794 yādṛśaḥ khalvasāvātmā sukhādīnāṃ samāśrayaḥ / tādṛśe bhāvanābhāvāt tādṛśosau kuto'nyathā // 2.795 ghṛṣyamāṇohi nāṅgāraḥ śuklatāmeti jātucita / nijaḥ svabhāvasamparkkaḥ kenacinna nivāryate // 2.796 na ca duṣṭaḥ svayaṃsvasya doṣavyāvartanakṣamaḥ / duṣṭo'duṣṭaḥ kathaṃ bhāvī na so'nyo bhavati kvacit // 2.797 duṣṭo rāgādinā nātmā tena yoge pṛthak svayaṃ / na daṇḍayoge daṇḍatvaṃ daṇḍino bhāvikaṃ bhavet // 2.798 asaṃviditarāgāde rnarāgitvādisambhavaḥ / samvedanā drāgitā cet strīmān syāt tannirupaṇāt // 2.799 sambandhādrāgitā tasya na tu rāgādivedanāt / rāgādivedane yogī rāgī syāt pararāgataḥ // 2.800 vyatireke viśeṣaḥ kaḥ saṃyogasamavāyayoḥ / bhedasyāpratipattiścet bhedastarhi kuto mataḥ // 2.801 bhinnamātmasvarūpañcet na vetyātmā svavit kathaṃ / nahi svarūpasamvittau bhrāntirastīti sādhitaṃ // 2.802 athāsamvedanasyāsya vedanaṃ ghaṭarūpavat / grāhyatvāt grāhakaṃ tat syāt neti nāsyāsti bhoktṛtā // 2.803 rasādīnāṃ hi bhogyatve bhoktṛtā nopalabhyate / bhoktā tato'nya eva syāt evañcetyanavasthitiḥ // 2.804 bhogastatsamavetaścet tena bhoktā sa kathyate / na bhogonubhavādanyaḥ sa ca bhogyepyavasthitaḥ // 2.805 mayi buddhirmamātreti prabodho loka īdṛśaḥ / tenādhāryādhārabhāva ubhayatrāpi vidyate // 2.806 athānumīyamāno'sau bhokteti vyapadiśyate / pratyakṣāsambhave tatra nānumānamiti sthitiḥ // 2.807 athāsau yogināmeva gamya ityupadiśyate / atisūkṣmatayā tasya vedanaṃ nāsmadādibhiḥ // 2.808 idānīṃ tāvadasmābhirvedanaṃ nāsya saṃbhavi / tāmavasthāgatānāntu na vidmaḥ kiṃ bhaviṣyati // 2.809 yogibhāvamupakṣipya vastūnāṃ yadi nirṇṇayaḥ / asmākaṃ te yogibhistasya nābhāvasya na vedanaṃ // 2.810 duḥkhe ca tenātmaiṣṭavyo yadi duḥkhī sukhī natu / duḥkhyavasthāvināśe hi naṣṭa eva svayaṃ bhavet // 2.811 avasthāstasya nāśinyo nāvasthāteti cenmataṃ / tadrūpavyatirekeṇa nāvasthātopalabhyate // 2.812 sukhādibhedātsamvitterapi bhedaḥ prasajyate / sukhādivyatirekeṇa samvittyanupalambhanāt // 2.813 ātmabhūtena bhinnena nābhinna upalakṣyate / yathā tasyaiva bhedasya nābheda upalakṣyate // 2.814 samvitsamviditijñānādbhedo yadi vibhedyate / ataeva parātmāpi parasyātmā svayaṃ bhavet // 2.815 naiva samvedanaṃ tasyetyetadapyatidurghaṭaṃ / asaṃvedanabhāvo hi sarvonyaḥ syādanātmakaḥ // 2.816 pṛthak saṃvedanaṃ taccet ekatā na kvacid bhavet / tato na pūrvāparayorakateti vināśitā // 2.817 yasyātmāvallabhastasya vināśaṃ kathamicchati / kūṭasthanityatāyāṃ hi tatraivāsthitiriṣyatāṃ // 2.818 pratyabhijñāprabhāvāccet nātrātīva prasajyate / tadrūpasambhave saiva pratyabhijñā na kimmatā // 2.819 viṣayāsambhavenādivāsanāmātrabhāvinī / pratyabhijñā padārthānāṃ bhavennasthitikāraṇaṃ // 2.820 nanu kūṭasthanityatve nottarottaravedanaṃ / tathāpi tasya nityatvaṃ prasidhyatu mate tava // 2.821 samānatopalambhe vā syādekatvamidaṃ mataṃ / asamānopalambhetu spaṣṭe bhede vināśitā // 2.822 muktasya bhrāntyabhāvena yadyanyātmatayā sthitiḥ / na syādātmā sa evaikaḥ tadavasthā bhavasthitiḥ // 2.823 svarūpa(saṃ)vinmātrasya vyāpitā keyamucyate / anekadeśāvaṣṭambhe vyaptirucyeta mukhyataḥ // 2.824 anekakālavyapitve nityatā vyapadiśyate / na vyāpitvaṃ na nityatvaṃ kathamātmā vyavasthitaḥ // 2.825 nirvāṇeṃpi sukhaṃ naiva paritoṣakriyākṣamaṃ / prārthanīyatayā'tyantaṃ sukhatvātsakalaṃ sukhaṃ // 2.826 yāvadātmagrahastāvadātmasnehānna mucyate / ātmīyepi tataḥ sneha upakārasamāśrayāt // 2.827 duḥkhabhāgyanyathā syāccet na taṃ duḥkhinamicchati / na ca tatra grahastasyetyetadanyonyabādhitaṃ // 2.828 parārthakaraṇecchāyāṃ sukhinaṃ taṃ yadīcchati / pareṇa kriyatāmeva rucāvātmagrahaḥ punaḥ // 2.829 ātmanaḥkṣaṇikatvepi viśiṣṭakṣaṇasambhavāt / parārthaḥ sambhavatyevatasmādātmagraho vṛthā // 2.830 mahānubhāvatā yogāttenaiva yadi tat kriyā / mahānubhāvatā kaiva tasya mithyābhimāninaḥ // 2.831 tasmāt duḥkhinamātmānaṃ yo na vāñchati bhāvataḥ / sa evātmagrahastasya tathātmīyagrahodayaḥ // 2.832 atha dīrghakālasukhākāṃkṣo nātmīyagrahavān yadi / dīrghakālasukhādṛṣṭericchā tatra kathaṃ bhavet // 2.833 kadācit syāditi yadi pravṛtirna bhavedapi / na syādapi kadācittan naṣṭā markaṭacāndrikā // 2.834 yogyavasthāgatasyāsya na vipraḥ kiṃ bhaviṣyati / anyonyasaṃśrayādevaṃ vṛttistatra bhavet kathaṃ // 2.835 sukheṣvasthāpanā saiva rāga āgrahalakṣaṇaḥ / sā cāsti rāga evāstītyetat pūrvaṃ vivecitaṃ // 2.836 nātmā ātmani kiṃ yathāsti sa virajyate / na tathā na yathā sosti tathāpi na virajyate // 2.837 nahi tasyānyathābhāvo nāpyanyasya tathā sthitiḥ / sarvātmanaikadeśena sarvathā durghaṭaṃ tataḥ // 2.838 ekasya naikadeśosti naikadeśostyabhinnatā / yasyaikadeśaḥ sonyaḥ syāttathāsatyanavasthitiḥ // 2.839 syādananyaḥ kathaṃ ciccettathāpyastvanavasthitiḥ / aparāparakalpānāṃ tatrāparisamāptitaḥ // 2.840 ātmanyapi virāgaścennedānīṃ yo virajyate // 2.841 yathaiva duḥkhapracayaḥ smaryyamāṇo vibhāvayet / tathā sukhasya pracayastato rāgī bhavedayaṃ // 2.842 nātmadṛṣṭiniviṣṭasya śamaudvegakāraṇaṃ / śmaśānavāsaḥ kākasya kimudvegasya kāraṇaṃ // 2.843 kākaḥ padmavane prītiṃ prāpnoti nahi tādṛśīṃ / yādṛśīmaśucisthānaviniveśitasaṅgamaḥ // 2.844 upaghātaḥ sa evāsya tathā sati vivartate / yādṛśo bhakṣito mātrā sa ḍākinyāpi tādṛśaḥ // 2.845 śuddhabodhasvabhāvoyaṃ puruṣaḥ paramārthataḥ / prakṛtyantaramajñātvā mohāt saṃsāramāśritaḥ // 2.846 cetanasya(ca) svapitasya kathamekatvavibhramaḥ / viṣayābhilāṣaḥ kuto yataḥ saṃsārasaṅgatiḥ // 2.847 pradhānānupraveśo hi na tatrāstyekatā kutaḥ / ātmanyevahi na bhrāntiḥ prāgetatpratipāditaṃ // 2.848 viṣayatvena dṛṣṭiścet nābhedagrahaṇaṃ bhavet / buddherabhāvād dṛṭiśca na yuktā sāṃkhyadarśane // 2.849 abhilāṣaśca dṛṣṭerthe puruṣāṇāṃ pravartaṃte / smaraṇasya ca sadbhāvaḥ sarggavṛtteḥ puraḥ kutaḥ // 2.850 abhilāṣasmaraṇayoḥ prakṛtereva vṛttitaḥ / abhilāṣācca tadvṛttirityanyonyasamāśrayaḥ // 2.851 anādivāsanātaścet tathāsya sukhitādayaḥ / vāsanāpi pradhānasya vikriyātaḥ puraḥ kutaḥ // 2.852 tasmātsvabodharūpasya prakṛtiḥ sā yadīṣyate / na sā śakyā'nyathā kartumiti saṃsāryasau sadā // 2.853 yāvat kālaṃ(ca) tad duḥkhaṃ tāvaddveṣaḥ pravartate / kāraṇasya tu dukhasya nivṛttau dveṣitā kutaḥ // 2.854 duḥkhasyāpyanuvṛttiścet śivaṃ muktiḥ karotvasau / duḥkha dveṣābhibhūtasya sadā sthānamadhogatiḥ // 2.855 anudvigno hi saṃsārāt muktyarthī nāsti cetanaḥ / na ca duḥkhāparābhūta udvegī jāyate janaḥ // 2.856 atīndriyānasambedhān paśyaṃtyārṣeṇa cakṣuṣā / ye bhāvān vacanaṃ teṣāṃ nānumānena bādhyate // 2.857 tāvanmātrasya pāpasya muktirnāsti vināśataḥ / sāmarthyādaparatrāpi śaktirityanirūpaṇaṃ // 2.858 darśaṃnaṃ devatādīnāṃ kva ca nāma na vidyate / sarvato muktirastīti ko viśeṣastathā sati // 2.859 idānīṃ nāsti sāmarthyaṃ dīkṣādīnāmajanmane / yadi syānmaraṇādūrdhvamiti nāsti pramedṛśī // 2.860 śuddhiryasya na tasyānyānirvāṇognirnapāvakaḥ / tathāpi vyapadeśoyaṃ nirvāṇo'gniriti sthitaḥ // 2.861 yathaivātmā'viśeṣepi nānyataḥ smṛtisambhavaḥ / tathā manoviśeṣepi nānyataḥ smaraṇodayaḥ // 2.862 manasāṃ hetubhedena bheda eṣa bhavedapi / ātmanāntu kuto bhedavibhāgoyamahetukaḥ // 2.863 paśyāmyahaṃ smarāmīti kuta ekatvasaṅgatiḥ / ātmanyapi samānoyaṃ doṣo nātra pramodayaḥ // 2.864 pūrvāparatvenādhyakṣagatirastīti sādhitaṃ / pratyakṣāsambhavāttatra nānumānaṃ pravartate // 2.865 pūrvarūpatayātmānaṃ yadyātmā vetti tattvataḥ / samvedanasya pūrvasya sattvaṃ syādadhunātanaṃ // 2.866 tataḥ pūrvatayā tasya samvitteḥ sambhavaḥ kutaḥ / nahi samvedyamānasya pūrvabhāvaḥ pratīyate // 2.867 smaraṇādeva pūrvatvaṃ na pramāṇaṃ smṛtirnahi / smaraṇādeva tattvañcedanyatrāpi na kiṃ mataṃ // 2.868 tasmādātmapravādepi naikatvaṃ tattvataḥ sthitaṃ / tayośca yugapadbhāvādekatvamabhimanyate // 2.869 ekatvamātrābhimate vyavahāro vibhāgataḥ / ekakāryatayā caikavyavahāroyamīkṣyate // 2.870 anādyavidyābhyāsasya sāmarthyamidamāñjasaṃ / nātmāsti vedenaivaikā tathātmagrahakāriṇī // 2.871 icchayā rājyalābhādi bhavet karmmaphalaṃ na kim / karmma tādṛśamapyasti buddhiḥ karmmānusāriṇī // 2.872 duḥkhatvāt na kṣaye hetuḥ karmmaṇāṃ paśuduḥkhavat / anaikāntikametaccet tvaduktāvapi kinnatat // 2.873 niḥspṛhasya yathā rājyasukhābhāvo na bādhakaḥ / tathābhyāsāt na tad duḥkhaṃ nārakaṃ tasya bādhakaṃ // 2.874 bhāvanābalataḥsarvaṃ loke duḥkhasukhādikaṃ / tato mokṣasthitasyāsya nāsti duḥkhasukhādikaṃ // 2.875 karmaṃ tattādṛśaṃ yena sāmagryantarasaṃbhave / phalaṃ dadāti sadbhāve natu karmma virodhinaḥ // 2.876 nityatve bhavati bhrāntiḥ sadṛśāparasambhavāt / kṣaṇikatve tu kiṃ bhrānteḥ kāraṇaṃ yena sā bhavet // 2.877 na jñānamātratastasya prāmāṇyamupadeśataḥ / sadā prāmāṇyamasyāsti nānyathāsmāsu sā pramā // 2.878 pramāṇatattvaṃ bhagavāँstathāgato dideśa yasmādubhayena yuktaṃ / ataḥ paraṃ nāsti tataḥ pramāṇaṃ tathāgatādeva samastasiddhiḥ // 2.879 pratyakṣānumeyatvaṃ prakārāt pratipatparā / na samasti tatastasmātpramāṇaṃ nāparaṃ paraṃ // 3.1 turagasya na bhedesti gavāderupabhinnatā / saṅgatyabhāvānna jñānajñeyayorevamiṣyate // 3.2 jñānāyattā padārthānāṃ sadāsaṃpratyayasthitiḥ / jñānāntarātsa evārtho'rthāntaratve'numīyate // 3.3 sadṛśenaiva rūpeṇa yasya samvedanodayaḥ / sāmānyalakṣaṇaṃ tatsyāt svarūpasyātra vedanam // 3.4 na khalvadhyavasāyepi pṛthak sādṛśyavedanaṃ / pṛthak pratītyabhāve ca tadevādvayavedanaṃ // 3.5 parārthamanumānaṃ yatsāmānyaṃ tasya gocaraḥ / sāmānyameva śabdasya gocaro naivamucyate // 3.6 agocaro hi śabdasya na sāmānyamitīryyate / śabdasya viṣayo yattu tatsāmānyaṃ paraṃna tu // 3.7 pramāṇāntareṇa dvitvañcet prameyasya pratīyate / viruddha eva hetuḥ syāt tṛtīyasyāpi sambhavāt // 3.8 pramāṇadvitayenātha bhavedanyonyasaṃśrayaḥ / tryādināpi pramāṇena viṣayāntarasādhane // 3.9 tryādipramāprasiddhiḥ syāt abhipretaṃ na sidhyati / pramābhedo hi meyasya prabhedasya prasādhakaḥ // 3.10 anumānena siddhiśca parokṣasya kathaṃ bhavet / na pratyakṣaṃ parokṣe'sti vṛttau vā vyarthikānumā // 3.11 parokṣatā kathañca syāt pratyakṣasya pravartane / pratyakṣasya nivṛttyaiva vastunā syāt parokṣatā // 3.12 tatra pravṛttaṃ nādhyakṣaṃ tena tacca pratīyate / vācoyuktirapūrveyaṃ cakṣuṣā darśanaṃ vinā // 3.13 tasmātpratyakṣaviṣayaḥ pratyakṣeṇa pratīyate / parokṣe tu pramā nāsti kuto dvaividhyaniścayaḥ // 3.14 pratibandhāprasiddhau hi sarvo heturaniścitaḥ / pratibandhaprasiddhiśca na pratyakṣapramāṇikā // 3.15 pramāṇatvaṃ hi sāmānyaṅkathamadhyakṣasādhanaṃ / tasminnasiddhe sambandhaḥ kathantenākṣaniścitaḥ // 3.16 iti prameyadvitayāprasiddhiranyena siddhau tu viruddhatā syāt / asiddhasambandhatayā ca hetorbhaṃvedanaikāntikabhāva eva // 3.17 samvedanaṃ vinā kasya kva vacaḥ sampravarttatāṃ / asaṅgatāśrayannaiva vartate vacanaṅkvacit // 3.18 pratītibhede bhāvānāmanyeṣāmapi bhinnatā / kimpunarna pramāṇasya tadrūpasya bhaviṣyati // 3.19 pratītibheda evāstu mānabhedaḥ kathambhavet / nanu prasiddhammānatvampūrvvaṃ sāmānyalakṣaṇāt // 3.20 tadbhedavyavahāroyamidānīṃ sādhyatāṅgataḥ / savikalpakamadhyakṣameṣogniriti yo vadet // 3.21 svarūpamakṣataḥ siddhampūrvasāmyerthahetutā / na caivamagrahe'rthārthīpravartetārthasampade // 3.22 anvayavyatirekābhyāmupayogītarasthitiḥ / na ca kevalamadhyakṣantadabhāve pravartakam // 3.23 taddeśe hi praveśo yaḥ prathamaṃ yadi rogakṛt / prathamanna pravekṣyāmi paścādastu praveśitā // 3.24 dhūmāderliṅgato vṛttiragnyādāvapi yā kvacit / sādhyakṣeṇa vinā dṛṣṭā tatastadapi niṣphalaṃ // 3.25 anumānamvinādhyakṣanna svārthasya prasādhakaṃ / pratyakṣantu vinā tasmādabhyāsātsyāt pravartakam // 3.26 tatpratyakṣamevātra pramāṇannānumā kvacit / tadabhāvepi tatsiddhirityadhyakṣapramāṇatā // 3.27 uktamatra vinābhyāsānna pratyakṣe pramāṇatā / tato'numānamevātra pradhānamiti gamyatāṃ // 3.28 nānyadā'nupayogitve'nyadāpyanupayogitā / anabhyāse'rthitā kasmādanumānesti janmināṃ // 3.29 upayogavinirmukte kathaṅkasyacidarthitā / arthitvaviṣayo vastu nopayogītyayuktimat // 3.30 athānumānamadhyakṣapravṛttyarthitā'rthyate / pratyakṣamapi naivaitāṅgatiṃ liṅge'tipravartate // 3.31 pravarttane samānepi yadi kaścitpravarttakaḥ / pravartakatvetarayoḥ ka idānīmvivecakaḥ // 3.32 pratyakṣameva tatrāpi paralokaprasādhakam / liṅgasya sādhanaṅkā naḥ kṣatirlaiṃṅigkabādhane // 3.33 anumānāpramāṇatve paralokādyasiddhitaḥ / mā bhūnnāstikatā tasyāprāmāṇyampratisidhyati // 3.34 mahatāhi prayāsena yasya sādhanamiṣyate / so'rthaḥ siddho vināyāsaṃ yadi kasyārthitā'parā // 3.35 yadyadhyakṣātparokṣepi prasidhyatvartha īpsitaḥ / sarvasya sādhanamprāptaṃ sarvaḥ savārthavidbhavet // 3.36 upamānena govastusadṛśasya viniścayaḥ / ayaṃ sadṛśaśabdena prāktena pratipāditaḥ // 3.37 tasya svarūpamadhyakṣapratyayādeva gamyate / sādṛśyantu parantasya śābdapratyayagocaraḥ // 3.38 yatra nāsmi tadadhyakṣādaparamvarjitammayā / etāvanmātratorthānāmparokṣatvaviniścayaḥ // 3.39 pratyakṣamevātmānamvetti samvedanātmanā / niyatatvapratītyaivānyasyānadhyakṣatāgatiḥ // 3.40 pratyakṣeṇa pratītepi parokṣatve parokṣitā / bhavatyarthasya tatrārthena pratyakṣaṃ hi vṛttimat // 3.41 nanvarthe'dhyakṣato'jñāte parokṣārthasya vitkathaṃ / tadvedane hi taddharmmastatsvabhāvaḥ pratīyate // 3.42 svasamvedanamadhyakṣamparokṣatve pravartate / taddharmiṇīndriyajñānamaparantu pravartate // 3.43 vidhirūpasya dharmmasyāvyatirekeṇa tiṣṭhataḥ / na vastvagrahaṇe vittiryuktā na tu viparyayāt // 3.44 nānumānātparokṣatvaṃ sādhyate tasya vastunaḥ / satyāmadhyakṣatāyāntu dṛṣṭarūpasya sādhanaṃ // 3.45 anumānasya tadrūpapratipattāvaśaktitaḥ / parokṣatā tadaivāsya sāmarthyādavatiṣṭhate // 3.46 parokṣavastusiddhau hi prāmāṇyantasya sidhyati / parokṣavastusiddhyaiva tatsanbandhaprasiddhitaḥ // 3.47 vastusambandhitāmātraṃ jñāne prāmāṇyamucyate / prasiddhavastuṃsambandhe prāmāṇye liṅgatosti vit // 3.48 sāmagrīsambhave kāryaṅkāraṇājjāyate yataḥ / tataḥ kāraṇataḥ siddhiḥ kāryasyāyuktikā katham // 3.49 arthakriyāsamarthatvaṅkasya kena pratīyate / nahi mānasya meyasya pratīteḥ sambhavastathā // 3.50 nityasyāsti na sāmarthyamvyatirekāprasiddhitaḥ / nānityasyāsti sāmarthyamanvayasyāprasiddhitaḥ // 3.51 anvayavyatirekābhyāmvyāptaṃ sāmarthyamīkṣyate / tayorubhayathāsiddhau kathaṃ sāmarthyamucyate // 3.52 deśāvyāptiḥ kutastasyāpratīternityatā kutaḥ / yathā na vyāpitā tasya tathā nāstyasya nityatā // 3.53 anityasyāpi bhāvasya kṣaṇikatvātkriyā kutaḥ / kṣaṇikasya hi bhāvasya bhāvamātre vyavasthitiḥ // 3.54 athānantaramasyānyaditi sāmarthamucyate / tadanantaramanyasyāpyatastasyāpitatkriyā // 3.55 sarvabhāvakṣaṇānāṃ hi sarvāpekṣaiva pūrvatā / tadabhāvepi tadbhāva iti cetkṣaṇike kathaṃ // 3.56 santānasya tato'nyattve sāmarthye ca sa eva san / kṣaṇānāṃ syādasāmarthyādasattvaṅkalpanā vṛthā // 3.57 tatsambandhini sāmarthyātsāmarthyaṅkalpyate yadi / mukhyasāmarthyavirahādbhūṣāyācitakena sā // 3.58 kāryakāraṇasambandhaḥ santānetarayorbhavet / trailokyasya kṣaṇānāṃ hi syātsantānastathā sati // 3.59 santānasya ca sāmarthyāt sattvaṃ kāryakriyā tataḥ / nityatvetarayordoṣaḥ pakṣayoḥ syātsa eva vaḥ // 3.60 santānāntarasañcāre bhavedevānavasthitiḥ / santānasyāpi kāryatve kṣaṇikatve na kāryatā // 3.61 santānāntaramatrāpi yataḥ kāryatvakārakaṃ / tato'navasthāvyāghroṇāghrātā(sā)kāryatā matiḥ // 3.62 jñānādanyena kāryeṇa sattā hetorbhavedyadi / kāryasyāpi na sattā syādvinā kāryāntarodayaṃ // 3.63 tato'navasthiteḥ satvanna mūlasyāpi vidyate / jñānakāryeṇa sarvasya tatsyātsattvamabādhitaṃ // 3.64 jñānena jñeyayoḥ kāryakāraṇatvampratīyate / puro vyavasthitatattvena dvayorapyavabhāsanāt // 3.65 jñānasya tu na kāryatvantenānyenāthavakṣyate / na pratyakṣeṇa tenaiva tasya prāgapravṛttitaḥ // 3.66 pravṛttau tu na kāryatvaṃ punaḥ pūrvaṃ pravartate / tathā'paryavasānatvaṃ kutaḥ syāt kāryatāgatiḥ // 3.67 samānakālayoreva yadi syātkāryahetutā / aviśeṣād bhavedevaṃ yugapatstambhakumbhayoḥ // 3.68 dṛṣṭayoranyathābhāve prakṛtepi na sidhyati / kevalasyāpi kumbhasya yadi dṛṣṭerna kāryatā // 3.69 jñānasyāpi na kintena vinā dṛṣṭeḥ pravartanaṃ / anyadeva hi tajjñānamato na vyabhicāritā // 3.70 stambhoṃpi na kimanyo'sau pratyabhijñodayasya naḥ / nityatā ca bhavedevampratyabhijñā na ca pramā // 3.71 nahi pūrvvāparaṃ rūpameḥ kasyaiva pratīyate / pūrvvāparapratyayābhyāmpratyekamanavagrahāt // 3.72 smaraṇasya dvayorvṛttirna cāsyāsti pramāṇatā / pūrvāparapratyayayoḥ parasparamamiśraṇaṃ // 3.73 smaraṇantata utpannamekatvasya na vedakam / ātmā yadyapi nāmaikaḥ kathantenāpi vedanaṃ // 3.74 pratyakṣādipramāṇena sopyarthamavagacchati / nahyātmāśritamityeva jñānammānatvamṛcchati // 3.75 vināpyātmāśritatvenāvisamvādātpramāṇatā / dṛṣṭasya paścātprāptau hi pramāṇasya pramāṇatā // 3.76 vinātmānamidamvastu nānilatyenāvagamyate / sadbhāvepyātmano nāsti prāmāṇyaṃ yasya kasyacit // 3.77 pratyakṣānumayoreva tatrāpyasti pramāṇatā / na pūrvāpararūpatvamātmano'nyasya vekṣyate // 3.78 ātmanānyena vā tena na nityasyāsti sambhavaḥ / tasmājjñānasya nārthasya kāryatvaṃ sabhpratīyate // 3.79 jñānamātmavidātmānamvetti tadvedyameva ca / pūrvāparatvenādhyakṣaṃ varttate kāryakāraṇe // 3.80 athānumānataḥ kāryātpūrvaṅkāraṇavedane / tasmājjñānamidañjātamiti jānāti kāryatāṃ // 3.81 tasyāpi nānumānasya pratyakṣeṇāpravedaneṃ / vastunorvṛttirastīti pūrvamevopapāditaṃ // 3.82 pūrvādhyakṣāpramāṇatve nānumānambhavetpramā / tatrāpyastyanumānamprāgiti syādanavasthitiḥ // 3.83 āstāntāvatkāryatādiprameyaṃ yasya syāttattasya nāsti pratītiḥ / mūlābhāvāduttaranneti siddhandharmmaḥ siddho dharmmiṇoyaṃ na yuktaḥ // 3.84 kāraṇamevālambanamiha jagati na dṛṣṭimātreṇa / pratibhāsamātrakeṇa tu taimirikadhiyopi tatprāptaṃ // 3.85 yasya yatkāraṇamvastu na tatkāraṇato vinā / cakṣurādidhiyāmprāptā na vinālambanaṃ sthitiḥ // 3.86 na nīlādyatirekeṇa grāhyatvamaparaṃṅkvacit / nīlāditā ca vibhrāntavijñānepyavabhāsāt // 3.87 puraḥ sphuṭāvabhāsitvaṃ bhrāntervā na kimīkṣyate / tasmānna kiñcidgrāhyatvaṃ yadbhrāntādatiricyate // 3.88 naivārthakāritā kācid bhrāntacittāvabhāsinaḥ / tato'sadviṣayambhrāntamaparatra viparyayaḥ // 3.89 arthakriyākimarthātmā tatsamvedyātparātmanā / atha samvedanaṃ tadvā sarvamapyasatā yataḥ // 3.90 arthāntaraṃ tatkriyā cettadabhāvādasanna saḥ / asattve hi na kāryasya kāraṇasyāpi nāstitā // 3.91 yadi nāmāparotpattiḥ sa eva viṣayostu san / aparasya tu sadbhāvaḥ kathamanyasya vedane // 3.92 svavedanepyanāśvāsaḥ kā vārtā paravedane / tadvedanepyasatyatvaṅkathannāma na śaṅkyate // 3.93 cakṣussamvedanātsparśasamvitkena viśiṣyate / tatrārthaparitoṣaścet paritoṣaḥ kuto nu saḥ // 3.94 samvedanapramāṇañcetparitoṣaḥ kimarthakaḥ / samvedanampramā nocetparitoṣaḥ kimarthakaḥ // 3.95 samvedanānna siddhaṃ yatparitoṣaśatairapi / kathantatsādhyamanyo hi paritoṣo na sādhanaṃ // 3.96 arthādhimuktiḥ samvitteranyā nārthasya sādhikā / samvidevādhimuktiścetsamvitsarvārthasādhikā // 3.97 laukikālaukikatvena pramāṇetarasaṃsthitiḥ / vibhāgaḥ sa kathaṃ jñāto bādhaketarasaṅgamāt // 3.98 bādhaketarayoḥ kena laukiketaratā sthitiḥ / bādhaketarasadbhāvādanavasthā prasajyate // 3.99 tayossamvedanannāsti na pratyakṣānume yataḥ / pratyakṣeṇa hi samvittiḥ samvedyenāparatra sā // 3.100 sambandhagrahaṇābhāve'numānasyodayaḥ kutaḥ / romāñcādikriyādṛṣṭeḥ svadṛṣṭestyanumā na hi // 3.101 dhūmakāryadṛśā nāgniḥ sa evātra prasidhyati / sāmānyaviṣayaṃ yasmādanumānanna bhedavit // 3.102 tatra dhūmasya bhedāccedromāñcepi kimekatā / ekatvābhiniveśopi na jñānādaparaḥ savit // 3.103 svasambedanamātratve pratyakṣatvenumā kutaḥ / kāryakāraṇabhāvepi jñānayorgṛhyate kathaṃ // 3.104 viddvayena na tenaiva svamātrasya pravedanāt / yadā kāraṇavijñānantadā kāryāpravedanāt // 3.105 kāraṇatvaṅkathantasya gṛhyate kāryavedane / kāryakālepi tannāsti kāryatvaṅgṛhyatāṃ kathaṃ // 3.106 anumānātparijñānaṅkāraṇasya yadīṣyate / tadā'numānānna jñātamidānīṃ jñāyate kathaṃ // 3.107 pūrvaṃ pratyakṣato jñātamidānīmanumānataḥ / idānīnnāsti tajjñānamanumānena vitkathaṃ // 3.108 pūrvatve nānumānañcenna pratyakṣeṇa vedanād / pūrvatvamadhikantasyānumānena cedasat // 3.109 pūrvatvannāma naivāsti pratyakṣeṇāsya bādhanāt / tasmātpūrvasyarūpasya na samvittiḥ kathañcana // 3.110 smṛtimātraṃ hitannāsti na pramā tatsvavedanāt / svasamvedanamātrañca pratyakṣantatsva vedanāt // 3.111 tatastasya na samvittiranyakāryatayā tayā / tasmātsāmarthyasaṃsiddhiḥ jñāne jñeye na vidyate // 3.112 kāryakāraṇabhāvoyaṃ sadasattve na vidyate / nāsataḥ kāraṇaṅkiñcidaśvaśṛṅgasya vidyate // 3.113 atyantābhāvatastasya kāraṇanneti cinmatiḥ / prāgabhāvi tu na kāryametadapyasaduttaram // 3.114 prāgabhāvaḥ kathaṃ sattve'satvepyasya kathammataḥ / asataḥ kharaśṛṅgasya prāgabhāvo na vidyate // 3.115 darśane prāgabhāvaśceditaretarasaṃśrayaḥ / na yāvatpragabhāvitvantāvadasya na bhāvitā // 3.116 śūnyatā sā kimanyasyākāraṇasya na vidyate / tatastenāpi sambandhe tasya kāryambhavedasau // 3.117 tasmādvastusvarūpeṇa grṛhyate sā na sambhavā / nīlādinā na kāryāditvasya tatra graho'paraḥ // 3.118 dṛṣṭvā śrutvā'tha vijñāya hetuḥ kāryaṅkaroti kiṃ / jaḍatvāt kāraṇādhīnaḥ svabhāvaḥ sa tathā mataḥ // 3.119 īśvarasya ca hetutve sa hetūnānniyojakaḥ / na cāsato na vijñānaṃ sa hyadhyakṣadhiyo yataḥ // 3.120 tatra satkāryavādaḥ kiṅikamvā kāraṇamīśvaraḥ / kiṃ sāṃkhyamatamavalamvya sarvaṃ sarvatra vidyate // 3.121 kāraṇādasataḥ kāryaṃ kāryaṃkimvāsato bhavet / asataḥ kāraṇātkāryamiti sādhvī vyavasthitiḥ // 3.122 asato hetutāṃ prāptau ye santastena hetavaḥ / nahi vyāpārasadbhāvasteṣāmeṣāñca dṛśyate // 3.123 vyāpāreṇa ca hetutve sa vyāpāraḥ kuto bhavet / vyāpāravatpadārthāccet vyāpārastatra kimparaḥ // 3.124 vyāpāro yadi tatrāpi so'rtho vyavahito bhavet / vyāpārādeva kāryañcenmṛte kāryodayo bhavet // 3.125 tathā ca ciranaṣṭepi tasmiṅkāryodayo na kim / dīrghā vyāpāramāleyametāvatkasya jīvitam // 3.126 atha svarūpavyāpārastadā kāryambhaviṣyati / vyāpārakāle kāryañceta samakālamprasajyate // 3.127 bhāvakāle na kāryasya kāraṇasyāstitā yadi / cirānantaranaṣṭasya ko viśeṣastathā sati // 3.128 upattikāle sattā cettadanantarabhāvinaḥ / utpattiḥ kāryato nānyā tato'sya samakālatā // 3.129 syādvādadūṣaṇātpaścād dvayapakṣanirākriyā / idānīmbahuvaktavyamiti tasmādviramyate // 3.130 anumānātpratītasya prāgadhyakṣāvabhāsinaḥ / kathantatkāryatāvittiraparasparamiśraṇe // 3.131 svarūpeṇa pratītiścedanyā kā sau parokṣatā / aspaṣṭākārabhāsaścetpratyakṣaḥ sa na kimmataḥ // 3.132 dvayarūpasya vittau hi dvayampratyakṣamiṣyate / yathā'rvāk pararūpeṇastambhādervedanaṅkramāt // 3.133 upādhibhedādanyena rūpeṇa yadi vedanaṃ / sarvadā'dhyakṣatā na syātsvarūpasyāpravedanāt // 3.134 atha nīlādisamvittiriti pratyakṣatocyate / pratyakṣamanumāpi syātsvasya rūpasya vittitaḥ // 3.135 indriyeṇa viyogāccedadhyakṣannānumā matā / indriyeṇāpi saṃyogo'numayā kinna mīyate // 3.136 vyarthataivānumānasya na cānena pravartanaṃ / na draṣṭavyaṃ na ca spṛśyamvṛthā tatra pravartanaṃ // 3.137 bhāvisambandhamāne hi pūrvaṃ rūpāpratītitaḥ / kāraṇatvanna gamyetānumānamvyarthakambhavet // 3.138 tadaiva mīyamānasya svarūpeṇa na bhāvitā / tadaiva mīyamānatvamvartamānatvamucyate // 3.139 arthāśrayeṇodbhavatastadrūpamanukurvvataḥ / tasya kenacidaṃśena paratopi bhidābhaved // 3.140 jñānantadrūpatāsaṅgātpravartayati nāparaṃ / tatrārthādhyavasāyañca niyato vāsanābalāt // 3.141 parokṣatā cedarthasya svabhāvo'dhyakṣa eva saḥ / nānumāvambhavedatra na ca sandehasaṅgatiḥ // 3.142 vinaṣṭe na bhavedeva tasmājjñānantathāvidhaṃ / jñānārthayorna caikatvaṃ tasmātso'rtho na vedyate // 3.143 paśyāmi bījādutpattimaṅkurasyeti laukikī / pratītiravibhāgena tatra evāstu darśanaṃ // 3.144 smarāmyetadahamvastu nādhimukteḥ parāgatiḥ / vastunā nahi sambandhaḥ smaraṇasya pratīyate // 3.145 anvayavyatirekābhyāṅkāryaṃkāraṇatāṃ gatiḥ / pramāṇañca na tatrāsti prapyakṣamanumā tathā // 3.146 pratyakṣānupalambhābhyāmanvayavyatirekayoḥ / gatiryadyanumānātsyāditaretarasaṃśrayaḥ // 3.147 pratyakṣādayaḥ paraḥ kimvā'nupalambhaḥ parastathāḥ / pratyakṣādaparatvehi nāmamātramasādhanam // 3.148 avatāro bhavennevānumānatvaprakalpane / anvayavyatirekābhyāmpratibandhe'numā yataḥ // 3.149 kāryakāraṇabhāvasya pratītirdṛśyate yadi / arthāpattestarkkato vā pratītiriti dṛśyatāṃ // 3.150 tato bhāvātparā naiva kāryakāraṇatekṣyate / doṣaḥ prāguditastatra niyamasyāparigrahāt // 3.151 tadeva punarāyātaṃ samvṛtyā śaktatā gatiḥ / anirūpitatattvā hi pratītissamvṛtirmatā // 3.152 pratyabhijñā kvaṃ dṛṣṭeyampūrvadarśanasaṅgatā / arthāpattestarkato vetyetat prāgeva dūṣitaṃ // 3.153 smarāmi dṛṣṭamevaitanmayetyevampratītitaḥ / smaraṇasyāpi sambandho'nubhavena mato nahi // 3.154 satyañcet samvṛtiḥ keyaṃ mithyā cet satyatā kutaḥ / satyatvannahi sāmānyammṛṣārthaparamārthayoḥ // 3.155 prāgbhāvastattvato dṛṣṭo yadi nāma na vastunaḥ / tathāpi vyatirekasya darśanādastitāmatiḥ // 3.156 gotvasyābhāvato nāśve gobuddhirnopajāyate / na vāsanāprabodho'sāviti tatra na gotvadhīḥ // 3.157 sāmānyavyatirekitvaṃ yadi vyāpakabhāvataḥ / taimirajñānagamyānāmapi vyāpakatā bhavet // 3.158 upaghātendriyagrāhyā na sattyā maśakā yadi / asatyatvāprasiddhatve nopaghātaḥ prasidhyati // 3.159 arthakriyā'prasiddheścedasatyatvādupāhatiḥ / samānametat sāmānye tadgāhiṇyapyupāhatiḥ // 3.160 rūpādivyatirekeṇa dravyannāma na dṛśyate / nānvayavyatirekitvaṅ ghaṭabuddherghaṭātmani // 3.161 rūpabhedena tad dravyantadviparyayatothavā / gṛhyate'bhedasamvittau rūpameva na rūpavat // 3.162 bhedena vittau dvayākārabuddhisamvedanambhavet / na cakṣurmanomātrād dvayasyārūstyavabhāsanam // 3.163 rakto ghaṭaḥ paṭo veti matiravyabhicāriṇī / na ca samvedanādanyat padārthasthitikāraṇaṃ // 3.164 raktāraktapadārthasya ghaṭādivyayadeśyatā / ghaṭāghaṭapadārthasya raktaśabdābhidheyatā // 3.165 tatonvayavyatirekābhyāmbhedasya parikalpane / vyapadeśorthabhedena na tu vastu tathā sthitam // 3.166 ekasāmāgryadhīnatvāt samudāyaprakalpane / ekakāryatvayoge ca yatra tatreti kalpanā // 3.167 yadyabhinnambhaved rūpaṃ rūpādīnāmparasparaṃ / rūpādibhedostu kutastadevānyat kathambhavet // 3.168 kimekameva tadvastu bhinnagrahaṇatonyathā / bhinnamevārthabhedena pratītipathasaṃsthitam // 3.169 arthoyamevameveti kasmānna parikalpyate / abhedasya pratītistu nāstītyaparikalpanā // 3.170 deśo deśavato nānyastadbhedānavabhāsanāt / deśavatpratibhāsastu bhanna evetyabhit kutaḥ // 3.171 saṃkhyāsaṃyogakarmāderapi tadvat svarūpataḥ / abhilāpācca bhedena rūpambuddhau na bhāsate // 3.172 sākṣādarthakriyāsaktampāramparyeṇa śaktitaḥ / sāmānyañca tadarthaśca śaktañcāśaktameva ca // 3.173 bhedastu viṣayasyeva pratipādyatayā mataḥ / tato'pramāṇaviṣaye kathamviṣayatā bhavet // 3.174 asattyāstimirajñānagamyāḥ keśādayaḥ purā / evamevopalabdhatvād sadṛśā vā sarūpataḥ // 3.175 athaitadindriyajñānamarthābhāve bhramo mataḥ / svasamvittistu naivākṣāt tadvināpi pravarttanāt // 3.176 sāmānyantatsamānānāmbhāva ityupagamyate / jñānākāraśca tadvyaktirūpeṇādhyavasīyate // 3.177 tathā hīndriyasaṃśrayeṇa yatsukhantadanyathā / tadapyayuktaṃ tasyāpi śabdādeva pratītitaḥ // 3.178 pratītireva śabdāccenna vinākṣaṃ sukhodayaḥ / sukhodayadhvaneḥ sopi bhavatyeva sukhodayaḥ // 3.179 pratītireva tatrāpi yadi nāsti sukhodayaḥ / sukhodayaḥ svarūpeṇa pratipannaḥ kathanna saḥ // 3.180 viprayukto hi saṃskāro vaktṛśrotrarthasaṅgataḥ / asaṅgato vā vaktrāpi saṅgame'rthe'pravarttanaṃ // 3.181 bhrāntistatreha na bhrāntirbhrāntiścet syānna vastuvit / bhrāntiśca vastuvittiścetyetadanyonyabādhanam // 3.182 svarūpamarthāropeṇa pravarttayati yāvatā / vyavahāraḥ samāptoyantāvataiva pareṇa kim // 3.183 viparītā'thavā khyātirviparītasya kimmatā / viparīte yadi khyātirna tasyāsti viparyayaḥ // 3.184 sarvasya viparītatvaṅ khyāteryadi viparyayaḥ / kimapekṣā nahi bhrāntirbhrāntāpekṣatayā bhavet // 3.185 anyatra viparītākhyātipretā'nyatra sā gatā / akardame patiṣyāmi jātaḥ pātosya kardame // 3.186 tatkāle'rthaḥ sa nāstyeva saṃskārādudayastathā / na dṛśyate'vidyamānaṃ jñānameva svavedanaṃ // 3.187 nāstyatrārtho'tra svastīti matiḥ sāmvyavahārikī / avisamvādinī ceyammatiḥ // 3.188 svarūpeṇa hi yad dṛṣṭantadatītādikaṅ kathaṃ / na hyadṛśyādatītādi paraṃ rūpād vibhāvyate // 3.189 dūradeśatayā tasya pratīterāgatiḥ kutaḥ / upādānasya dūratve'tiprasaṅgaḥ pravṛttimān // 3.190 indriyeṇa pratītiścedastitvammaśakādayaḥ / kinna santyupaghātāccedupaghātaḥ kathammataḥ // 3.191 anyathā pratipattiścenna santi maśakādayaḥ / evantarhi svarūpasya pratītirastitā matā // 3.192 anānayanamevātra prasaktantanniṣidhyate / audāsīnyāt parannāsti prasaktistasya kā'parā // 3.193 niṣedhe tasya rūpasya svayamevānyakalpanā / na tatra śabdavyāpāḥ svayamarthatvato gatiḥ // 3.194 arthakriyā'pi tasyāsti sarva mastīti darśane / tasyābhāve kathambhāvasyābhāvo bhāviko bhavet // 3.195 keyaṃ samvṛttirarthasya jñānālambanatā yadi / paramārtha eva sakalaḥ sattyatā samvṛteḥ kathaṃ // 3.196 yena rūpeṇa tad dṛṣṭantenaivāropyate nahi / yena dṛṣṭanna tad vastu tenāropyate tena hi // 3.197 pratyakṣataiva nāstyatra sāmānye'nakṣabhāvataḥ / asākṣātkaraṇāccaitat paścādevābhidhāsyate // 3.198 kālabhedena yo bhedastattvātattvantataḥ kutaḥ / sadarthatvepi kālasya bhedaḥ pratya(ya)yornna kim // 3.199 liṅgādutpadyamānāpi yadi vastuni sā bhavet / nākārāntarasandehaḥ sarvākāraparigrahāt // 3.200 tadākārāntarantatra pratītaṃ yadi vā'nyathā / pratītañcenna sandehaḥ sandigdhantatkṣaṇonyathā // 3.201 yosau viṣeśo 'pratyakṣastasyāpratyakṣataiva kā / paryudāsaprasajyābhyāmaparanna niṣedhanam // 3.202 vastusaṃsparśanantatra yadi syāccalanaṅkathaṃ / calatyeva pratītiḥ sā liṅgābhāsatvakalpane // 3.203 anumānasya calane na vastugrahaṇantataḥ / paśyannevāpadeśena calatītyatisāhasaṃ // 3.204 nāgniḥ pratyakṣaviṣayaḥ spṛśyavinnahi cakṣuṣā / bhāvirūpasya vā nāsti kvacidakṣeṇa vedanam // 3.205 ākārāntarasandeho dṛṣṭepi kvacidasti cet / anumeye sa sandeho na dṛṣṭasyānumeyatā // 3.206 pratibhāse'visamvādaḥ pratyakṣetarayoḥ samaḥ / pratyakṣatā ca bhedastu bāhmavastuvyapekṣayā // 3.207 pratyakṣābhāsatā tena pratibhāsepi kasyacit / anumānasya cetyeṣa vibhāgo bāhyavastuni // 3.208 pratyayo'nugatākāraḥ kimartha iti kathyatāṃ / pratyayaścenna tenārthoṃ'nugataḥ kaścidīkṣyate // 3.209 nahi sarvasvarūpeṇa nirdeṣṭuṃ śakyamasti yat / yatoyampratyayastattu sāmānyamiti kathyate // 3.210 anyadeva na sāmānyamanyattvenāpravedanāt / anyānanyattvapakṣopi kimākārāntaramvinā // 3.211 tathāhi kenacit tattvamapareṇa viparyayaḥ / viparyayeṇa yat tattvaṃ na tadanyat pravedyate // 3.212 kaṭakatvena bhedepi suvarṇaṅ kuṇḍalanna kiṃ / kaṭakāvyatirekeṇa suvarṇṇamaparaṅ kutaḥ // 3.213 sāmānyātmakatāyāṃ hi bhavet sāmānyameva tat / tasyeti tu sambandhaḥ kuta eva bhaviṣyati // 3.214 anityatvaṅ kutaḥ śabde'nityatvādanityatā / na caivaṅkasyacit siddhirna bhaviṣyati vastunaḥ // 3.215 pūrvetarādhyāropeṇa vinā saṅketanaṃ yadi / avyāpitāyānnaivaṃ syād vyavahārānumāyitā // 3.216 pratyakṣeṇa gṛhītañcedupadeśo nirarthakaḥ / pratyakṣeṇāgṛhītañcedupadeśo nirarthakaḥ // 3.217 brāhyaṇatvamajātiḥ syāt tathā tasyāpratītitaḥ / dvijādijāterna vyaktirgotvavad vyañcikekṣyate // 3.218 gotve yadyanyathā bāhyaṅ kiṃ sandegdhyatra kaścana / brāhmaṇatve tu sandegdhi kiṃ dvijoyamiti dhvaneḥ // 3.219 kriyāto niścayastatra nāstyanyena janiśruteḥ / hūṇādijāterna vyaktirupadeśaṃvinā kṛtā // 3.220 nāstyeva tatra tattvañced gotvādāvapi kimmataṃ / yathaikaśabdavācyatvamajādau jātiriṣyate // 3.221 tathakaśabdavācyatvaṅ karkkādau kimaniṣṭimat / anantavyaktayo gotvavācyatvantatra tatkatham // 3.222 vyaktibhede hi tatrāpi kimanantatvamasti na / udāttādiprabhede hi nānantatvanna sādhayet // 3.223 vyatiriktaṅ kimapyasti viśiṣṭaṅ golakantathā / vāsanāyā viśeṣo vā matabhedāḥ pṛthagvidhāḥ // 3.224 yadi teṣāmbhaved draṣṭā dṛśyeraṃścakṣurādayaḥ / atīndriyatvopagame gatiranyā na vidyate // 3.225 koyamatyantasaṃsarggaḥ kiṃ svarūpavimiśratā / abheda eva hi prāpto rūpantasyaitadeva yat // 3.226 deśābhedepi rūpasya bhedād bhedagraho na kiṃ / nahi rūpātirekeṇa deśo nāma pratīyate // 3.227 deśābhedena bhedaścet tasya bhedaḥ kuto bhavet / tasya deśāntarādeva tathā syādanavasthitiḥ // 3.228 paramārthaprameyatve syādanantaprameyatā / apekṣākṛtabhedatve paramārtho na lakṣaṇam // 3.229 upalambhena yallakṣyampāramārthikameva tat / sattopalambha eveti bhāvānāmpāramārthikī // 3.230 bhedaḥ kalpitarūpatvāt sa evāpāramārthikaḥ / vasturūpantu yatprāpyamparamāthataranna tat // 3.231 anumānena sutarāṃ svarūpasya parigrahāt / vikalpāntaramadhyāsīd grahaṇe sannidhāvataḥ // 3.232 vastusaṃsparśamātreṇa na pratyakṣaṃ pravarttakaṃ / bhāvyekādhyavasāyastu pratyakṣasya na vidyate // 3.233 pravarttako vikalpaścedavastugrahaṇe kathaṃ / tathāpi varttayatyetadanumānena kimmatam // 3.234 yathānumānaviṣaye na pratyakṣapravarttanaṃ / tathā vikalpasya na kimpratyakṣottarabhāvinaḥ // 3.235 anyavyaktipravṛttañcet pratyakṣamanumānakṛt / anyarūpe na vṛttaṅ kimpratyakṣantadvikalpakṛt // 3.236 ekatvādhyavasāyastu samāna ubhayorapi / sāmānyamubhayatrāpi gṛhyate prāpya vastunaḥ // 3.237 vahnerādikṣaṇastatra vikalpasyākṣagocaraḥ / nanvanyasya grahe'nyasya graho neti niveditaṃ // 3.238 tatsambandhigrahe tasya grahaṇaṃ yadi sammataṃ / anumānepi sarvvatra sambandhigrahaṇaṃ samam // 3.239 yatra bhāvigatistatrānumānammānamiṣyate / varttamānetimātreṇa vṛttāvadhyakṣamānatā // 3.240 nopayogo vikalpasya pravṛttau yadi tena kiṃ / upayogo vikalpasya pravṛttau cet pramā na kim // 3.241 anvayavyatirekābhyāmvikalpasya pravarttane / yadi kāraṇatā nāsti tadā syādapramāṇatā // 3.242 pratyakṣātparato vṛttirvikalpasya pravarttane / śaktiśced vyavadhānana pratyakṣasyāpramāṇatā // 3.243 vinā'numānampratyakṣanna pravarttakamāditaḥ / tathā'numānampratyakṣamvineti pratipāditaṃ // 3.244 viśeṣastvayamevātra kvacit pūrvvaṅ kvacitparaṃ / anumānāt parannākṣannākṣāt pūrvvānumeṣyate // 3.245 pratyakṣamanumānena vinā mānaṃ svavedane / vyavahārastathā nāsti pramāṇatvepi kimbhavet // 3.246 svasamvedanamātre ca pratyakṣe'rthāprasiddhitaḥ / bhedasya ca na kiñcit syādadvaitamavaśiṣyate // 3.247 tasmādarthasya bhedasya nādhyakṣasādhakamvinā / anumānantatastasya pramātvannānumāmvinā // 3.248 nahi deśaviśiṣṭatvampratyakṣeṇa vinekṣyate / anumānampunardeśāviśeṣeṇāgnisamvide // 3.249 ubhayāṃgāvalambī hi saṃśayo na pravarttakaḥ / viparyāso viparyāsāt pravarttayati dehinaḥ // 3.250 pratyakṣameva tanmānaṅ kathambhrāntantathaiva tat / samvādena pramāṇatvaṃ kvopayogi bhrametarat // 3.251 abhrāntiravisamvādāt kāladeśanarāntare / na bhrānteravisamvādo'bhrānterevāprasiddhitaḥ // 3.252 abhrāntameva sakalaṃ jñānaṃ mānaṃ na vibhramaḥ / vibhramāvibhramatvasya viśeṣaḥ ka ivekṣyate // 3.253 paramārthasamānatve'bhimānādapramāṇakāt / viśeṣasya na sattyatvampramāṇadvayameva tat // 3.254 pratyakṣameva tajjñānamanumānamathāpi vā / maṇiprabhāmaṇijñānamiti tattvaviniścayaḥ // 3.255 bhāvi rūpāgrahe'nyasya jñānajñeyasya tadgrahaḥ / samāna evobhayathā prāptistu pratibandhataḥ // 3.256 tasmāt parokṣaviṣayaḥ pratyayo yadyavastudṛka / pratītasyā parokṣatvāt parokṣo viṣayaḥ kathaṃ // 3.257 ādeśādivyavasthasya tasyā bhogāditaḥ smṛtiḥ / deśakālaviśiṣṭasya tadāśrayasamāgamāt // 3.258 liṅgantallakṣaṇatvena kāryādigamakammataṃ / tallakṣaṇatvādaparanna liṅgasyāsti lakṣaṇam // 3.259 yo yathā dṛśyate bhāva ekadā sa tathānyadā / prabodhakaḥ smṛtereva yathāyogampravarttakaḥ // 3.260 anyathā pūrvadṛṣṭasya calitā syād yadā smṛtiḥ / pravarttanambhavettatra na tu sambādasaṅgatiḥ // 3.261 pratyakṣamavisamvādi smaraṇantu tadāśrayāt / tathaivāhaṃ smarāmīti smṛtessyād yadi sā pramā // 3.262 darśane vyabhicāreṇa tathātvepi na cet pramā / darśane vyabhicāropi sa smṛteranyathātvataḥ // 3.263 tathāhi darśanamanālambe smaraṇamanyathā / sālambanatvena yataḥ tathā tanna pramā bhavet // 3.264 tasmāt kāryasvabhāvābhyāṃ smaraṇaṃ jāyate'rthabhāk / upalakṣitābhyāntattvena syāt smṛtervibhramonyathā // 3.265 pratibaddhatayā liṅgagrahaṇaṃ yadi liṅgadhīḥ / pratibandhagrahaḥ sāmyadharmayoranumānataḥ // 3.266 tathā satyanavasthā syāt tatrāpi pratibandhavit / anumānāntarādeva tatrāpi ca tadantarāt // 3.267 atha pratyakṣato liṅgaṃ liṅgatvena pratīyate / evaṃ sati tadābhāsaśūnyatāsya kathambhavet // 3.268 pratibandhaprasiddhyarthamupayogī ya īkṣitaḥ / sādhyasiddhistataścet syādanumānaṅkathampramā // 3.269 pratyakṣeṇa hi sambandho'numānasya prasiddhibhāk / tata eva hi sādhyasya siddhirityapramā'numā // 3.270 smaryamāṇaṃ yatodhyakṣamanumānepi nāsti na / adhyakṣasyaiva tatrāpi prāmāṇyamanumā vṛtha // 3.271 abhāvena hi śītasya bahneḥprāgupalaṃbdhibhāk / sambandhastena tatsiddhyā tadabhāvaḥ prasidhyati // 3.272 śītābhāvo hyanyathā naiva sidadhyeta pāramparyādeva tatrāpyabhāvaḥ // 3.273 spaṣṭaṃ sarvvapadārthānāmvedanepi pravarttate / vivakṣābhyāsatastatra vacaso'sambhavaḥ kutaḥ // 3.274 śatrusannidhimātreṇa pravarttante'vikalpataḥ / prage ca tannirākāriprakriyāḥ kāyanirmitāḥ // 3.275 avikalakāraṇamekaṃ yadaparabhāve yadā bhavenna bhavet / bhavati virodhassa tayoḥ śītahutāśātmanordṛṣṭaḥ // 3.276 yadi kāraṇasadbhāvaḥ kathamvyāghātakṛt paraḥ / atha kāraṇasadbhāvaḥ kathamvyaghātakṛt paraḥ // 3.277 asato yadi vaikalyaṅ kiṃśuke daivaraktatā / sataśca svena rūpeṇa vaikalyaṅ kiṃ kariṣyati // 3.278 yadi tatrāstyavaikalyakāraṇantadasat kathaṃ / athāvaikalyakṛnnāsti vikalaḥ svayameva saḥ // 3.279 śītācchītāntarotpattiranagnisahakāriṇaḥ / sahakāriṇamāsādya tadaśītasya kāraṇam // 3.280 yena svabhāvenotpattirna te naiva vinaśyati / yenāpi tasyānutpattistathāpi na vinaśyati // 3.281 kālāntarena naṣṭaścet naṣṭo deśāntare na kiṃ / na ced deśāntaravyāptirnanu kālāntarasya kiṃ // 3.282 yo yathā dṛśyate bhāvaḥ sa tathaivānyathā nahi / nīlannīlatayā dṛṣṭanna sitattvena vidyate // 3.283 tatrāpi hyanumānena yadi vastu prasādhyate / sarvvākāraprasiddhau syānna tatraiva pramāntaram // 3.284 asambhave virodhe ca vastuno grahaṇaṅ kutaḥ / grahaṇe vastunaḥ prāptaṃ dvayametadayuktimat // 3.285 sarvvākāragrahe heturnaliṅgamvyabhicārataḥ / sāmānyāvyabhicāritvād viśeṣasyāprasiddhitaḥ // 3.286 viśeṣagrahaṇannāsti liṅgasāmarthyasambhavi / anaikāntikatā hetoriti vastugrahaḥ katham // 3.287 na dṛṣṭa ityevārthasya prāptirastitvataḥ sadā / tasya vastunivṛttistu bhrānterapi tadarthināṃ // 3.288 sāmānyagrahaṇe'rthasya tadeva grahaṇambhavet / tathā sati na saṃdeho gṛhīte sa kathambhavet // 3.289 anyonyaparihāreṇa vyavasthitā cet tiraskriyā / anyonyaparihārasya samānatvandvayorapi // 3.290 bhinnantatpūrvvakamvastu na paśyati vināśataḥ / nityatvādhyavasāyācca nityameveti manyate // 3.291 yadi prathamasampātamātrādutpanna eva saḥ / kālāntarasthāyitayā vṛthā tailādyataḥ param // 3.292 kāladairghyasakṛddṛṣṭau syāccet sarvvastathā bhavet / darśanasyānuvṛttyaiva kāladairghyampratīyate // 3.293 niścayo hyanubhūtasya tathaiva smaraṇodayaḥ / viparyayonyathā dārḍhye ye sandehaścalane dvayoḥ // 3.294 viśeṣaṇaviśeṣatvasambandhaḥ kena vāryate / na syāt sopīti cedevamantayoḥ sa kathambhavet // 3.295 bhinne kā ghaṭanā'bhinne kāryakāraṇatāpi vā / bhāve'nyasya ca viśliṣṭau śliṣṭau syātāṃ kathannatau // 3.296 dīrgheṇa dīrghagrahaṇamadīrgheṇetaragrahaḥ / pratyakṣeṇa tadaivāsya maraṇāvadhi na grahaḥ // 3.297 cakṣurādinibaddheyaṃ yadi spaṣṭāvabhāsitā / aprayojaka eva syādāloko rūpanigrahe // 3.298 sāmagrī yadi kalpitā bhinnatvannīlapītayoḥ / samudāyo'nya evāyamutpanna iti kalpanāt // 3.299 yogyadeśasthite'kṣāṇāmvṛttirnātītabhāvini / tadāśritañca vijñānanna kālāntarabhāvini // 3.300 niścitāniścitatvena viśeṣasyopalabdhitaḥ / kathamviśeṣo nāstyatra na dṛṣṭenupapannatā // 3.301 asattvatvaṅ kutassiddhamvikalpatvāt pramātra kā / nirvikalpaka bodhepi tadasattyatvamucyatām // 3.302 abhinnapratibhāsasya yojanaṅ kasya kena vā / vibhinnapratibhāsasya yojanaṃ ma pratītibhāk // 3.303 svagatena viśeṣeṇa viśiṣṭaḥ pratyayo bhavet / prameyasya viśeṣādvā dvayasyāpi na sattyatā // 3.304 dikkāladiviśiṣṭānāṅ kaivalyapratibhāsanaṃ / na ca tatra viśiṣṭatvaṃ jñānasya na vibhāvyate // 3.305 padārthāntarasāṅgatyaṃ svabhāvo vā vilakṣaṇaḥ / viśiṣṭatā tadā sarvaḥ parapakṣaḥ prahīyate // 3.306 tadrūpaḥ pratyayo'nyatra sa samānānnimittataḥ / yathā daṇḍīti samvittiḥ samānādeva daṇḍataḥ // 3.307 pāramārthikatā'rthasya tatrāpyastyeva saṅgatā / vāhadohādikaṅkāryamparamārthatayāstu tat // 3.308 jātirvāhādi sambandhāparā kvacidīkṣyate / teṣu gotvaṅkimatreti śṛṅgādi vyapadiśyate // 3.309 jātirjātiṣu sāmānyavyavahārāya kalpitā / atrāpi vyavahārosau parajātinibandhanaḥ // 3.310 sāpi jātirvyavahṛterviṣayaḥ parajātitaḥ / ityanantapratyayatvāt pratīterna samañjasam // 3.311 na yāvad dṛśyate vastu saṅaketasyāpravarttanaṃ / saṅkatasyāpravṛttau ca kuto darśa (na) sambhavaḥ // 3.312 keṣāñcit sambhavītyeṣa dhātuḥ paścādaḍāmaḥ / apareṣāmasambhavi santītyādāvalopitā // 3.313 sukhādyanvitatārthasya kalpanīyā tathā'param / adṛṣṭamvidhikalpe tu kevalā dṛṣṭakalpanā // 3.314 vivādamātrasāṃkaryamiti sāmānyamiṣyate / yadi samvṛtisat prāptamavicāraikagocaraḥ // 3.315 śaṅketorthaṃpratītyarthamabhipreto dvayorapi / pratītiḥ pratibimbasya na tvavyakṣasya vastunaḥ // 3.316 asyedannāṃma saṅketādasmādetat pratīyate / prekṣāvato bhavatyetat prekṣāvānanyathā katham // 3.317 idamānayeti vacanāt tasyānayanadarśane / nāmāsyeda mayāpyeṃtat pratyeyamiti śabdataḥ // 3.318 asaṃyuktaṃ hi saṃyuktampunaretaddhi yokṣyate / ekena kāryaṅkarttāhamiti tadvittiriṣyate // 3.319 yadi neyampratītiḥ syād vṛthā saṃyoga kalpanā / ekametaddhi bhavati tato'yogo'rthavān bhaveta // 3.320 yogyadeśasthite'kṣāṇāmvṛttirnātītabhāvini / akṣāśritañca vijñānamakṣavyāpāragocaraṃ // 3.321 vyatiriktena kalpena yadi tat savikalpakaṃ / siddhasādhanamanyatraṃ viruddhādhyāsasambhavaḥ // 3.322 tasmin satyapi yannāsti tadabhāvepi vidyate / viruddhadharmasaṃsargge tena tasyaikatā katham // 3.323 kāryakāraṇatā siddhā vyavahāravikalpayoḥ / kāryānumānamatreti tatsaṅketāgrahaḥ katham // 3.324 parokṣaḥ sparśavijñānācchītanudvyavahārataḥ / pratīyate pāvakātmā tadapyatyantadughaṭam // 3.325 sparśavidvyavahārābhyāmanumānena tadgatau / tasyāpi cānumānasyāvyabhicāro'numāntarāt // 3.326 paro vastubalād dhūmādanumānampravarttate / tacca dṛṣṭāvisamvādanna tathā kalpasādhanam // 3.327 vicārādi vinā bhāvādanabhyāsasya sambhavī / vyavahāro na tattve tu vyavahāro vināpi saḥ // 3.328 atobhyāsādvināpyeṣa vyavahāraḥ pravarttate / prāṇināndṛṣṭiratraiva vyavahāreṇa nānumā // 3.329 tato nāsti vicārāderanumāvyavahārataḥ / vyavahāro hi nāmāyamanyathāpyupalabhyate // 3.330 rūpavatyāmvilāsinyāṅkāmināmvṛttidṛṣṭitaḥ / virūpāyāmapi tato rūpavattānumīyatām // 3.331 yathaiva khalu sāmagryāḥ pratyayodaya iṣyate / vyavahārastathaivāstu pramā'traiva hi vidyate // 3.332 sarvadātītabhāveta varttamānaḥ sadā sa na / tathā sati sadaivāsti rūpagrahaṇamityasat // 3.333 atītasya parokṣatvamabhipretyedamucyate / sākṣātsiddhau tu nātītaparokṣatvasya sambhavaḥ // 3.334 sākṣātkaraṇarūpe hi grahaṇe sambhavedidaṃ / anumānasmṛtau pūrvagrahaṇasyānuvṛttitaḥ // 3.335 rūpagrahaṇamatrāsīd yena tadbuddhirīkṣyate / yathāgniratra prāgāsīt deśe dāhasya darśanāt // 3.336 kāraṇaṃ śabdasāmānyākāratāyāḥ svavāsanā / spaṣṭarūpādinirbhāsaścakṣurāderudīyate // 3.337 anumānapratītena rūpeṇāpi hi dṛśyate / soyamagniritijñānasāmānādhika(ra)ṇyataḥ // 3.338 ekārtha'kriyaikatvavyavahārasya jātitaḥ / sāmānādhikaraṇyasya vyavahāropyadurghaṭaḥ // 3.339 soyamagniriti jñānaṃ dvayamevātra kevalaṃ / tatsvarūpāvabhāsānna samānādhāratā pareti // 3.340 sāmānyato viśeṣasya vedanaṃ yadyabhedataḥ / sarvātmanā kathañcidvā sarvā vitsamatāmbrajet // 3.341 taccet tenāvabhāsetānupraveśagatiḥ kathaṃ / no cet tenāvabhāsetānupraveśagatiḥ kathaṃ // 3.342 yasya yenābhisambandhaḥ sa tena saha bhāsate / niyamāditi naivedampramāgocaratāṅ gatam // 3.343 pradeśamātrampratyakṣaṃ yojanā tvanumānataḥ / pāvakenendriyajñānamagṛhītvā na yojanā // 3.344 pradeśe nānumāvṛttiragṛhītanna yojyate / pratyakṣo'rtho'numānena gṛhīta iti sāhasam // 3.345 yojanā paramārthena na sambhavati kasyacit / dvābhyāmanantarañjāto vikalpastu tathā vidhaḥ // 3.346 niścayo yadi tadrūpe prāgeva syādabhedataḥ / atadrūpepi tat prāptampratyayāntaramakṣajāt // 3.347 vikalpasyedamityasya nirvikalpakatā bhavet / arthakriyādisambandhapaurvāparyāprakalpanāt // 3.348 rūpamātre pravṛttasya purataścakṣuṣo gatiḥ / anyatra gamyamānasya vyāpārostvanyathā katham // 3.349 smaraṇottarakālamvā pūrvamvā smaraṇodayāt / viṣayasya vibhinnatvāt pratyakṣamavikalpakam // 3.350 viṣayo yadyasau na syāt pratyakṣonyasya kimbhaveti / indriyatvantu naikasya bhāvābhāvaviśeṣaṇam // 3.351 sa eṣa yo mayā dṛṣṭaḥ pratyakṣeṇa pratīyate / lokapratītigamyā hi śabdārthāḥ sarva eva hi // 3.352 abādhitā pratītiśca pramāṇavyapadeśabhāk / pramāṇena pratītañca kiṅkarttuṃ śakyamanyathā // 3.353 sākṣātkaraṇamevātra pratyakṣārthaḥ pratītimān / na hi sākṣātkṛteranyadanumānātpramāntaraṃ // 3.354 vādhakapratyayābhāvādidānīntanajanmināṃ / abhrāntatocyate'rthāstu sarvamālambane bhramaḥ // 3.355 avikalpakataivaṃ hi pratyakṣe neyamucyate / sākṣātkaraṇarūpatvād grahaṇe na samucyate // 3.356 paramārthamabhipretya pūrvācāryaiḥ prakalpitaḥ / vibhāgoyamataḥ sāmyagocaratvāvirodhitā // 3.357 dṛṣṭameva tadāyātampramāṇena pratītitaḥ / paraprasiddhimāśritya vibhāgaṃ śāstrakṛjjagau // 3.358 athaikāyatanatvepi nānekaṅ gṛhyate sakṛt / ekaikānekagrāhyantadekatvaṅgatopi ca // 3.359 kṣaṇikatvena buddhīnāṃ sarvāsāntulyakālatā / tataḥ sarvatra buddhīnāṃ kasmānnākramabhāsanaṃ // 3.360 ekamagrahaṇe'kalpapratibhāsasya sambhavaḥ / na vikalpakatābhāve spaṣṭārthagrahasambhavaḥ // 3.361 āropaḥ pūrvadṛṣṭasya kathaṃ spaṣṭāvabhāsanaṃ / atyantambhāvanābhāvādavikalpaka eva saḥ // 3.362 chedabhedādinā sarvatra viyojanasambhavaḥ / tadā vināśo dravyasyetyetatsarvatra sambhavi // 3.363 pratibhāsāntarāsiddhipratibandhā hi tā dhiyaḥ / pratibhāsasyavaiyarthyaṅkathayantīti yuktimat // 3.364 sādharmmyamātrakādeva yadi bhāvaḥ prasidhyati / kva nāma na tadastīti sarva sidhyenna vā kvacit // 3.365 hetudoṣāt prameye dhīranyathāpīti yuktimat / svarūpe tu kathaṃ yuktā hetudoṣaśatādapi // 3.366 bhrāntirapratibhāsaścet sarvatra syādavāritā / tadeva pratibhātītthaṅakathambhrāntirnirucyate // 3.367 bhrāntiranyavabhāsaścet svarūpābhāsitā kathaṃ / asvarūpāvabhāse ca tannāstītibhramaḥ katham // 3.368 svarūpe buddhiraparā yadi buddhau kṛtagrahā / kramagrahasvarūpāyāḥ kathamakramabhāsanam // 3.369 bhrāntyā tatpratibhāsaścet saivābhrāntiḥprasajyate / prameyagrahaṇantasyāstathā kena nivāryate // 3.370 atha buddhiriyambhrāntā tathāpyasti sakṛdgrahaḥ / asattyarūpagrahaṇe sattyarūpagraho na kiṃ // 3.371 satyabuddherasadrūpamātmabhūtaṅ kathanna tat / ekātmatve vibhāgoyamasattyau naikatā'thavā // 3.372 ātmābuddhestena rūpeṇa sattyaḥ pītādyātmā bāhyarūpastvasattyaḥ / naitatsārantasya rūpaṃ na taccet tasminneṣā kalpanā yuktiyuktā // 3.373 atyantaṅkriyamāṇeyannaṣṭaiḥ kaṣṭaprakalpanā / viduṣāmupahāsāya varttate na tu samvidā // 3.374 tasmād buddhistadatkāragrāhikā vyapadiśyate / sandaṃśairiva vijñānairna tvarthagrahaṇekṣaṇam // 3.375 naikatvannāpi nānātvambuddhīnāmupapattimat / ekatve citratā'bhāvo'nekatve sutarāmasat // 3.376 kasyacid vyatiriktaiva kasyacit tadviparyayāt / svabhāva eṣa bhāvānāmvibhāgena vyavasthitiḥ // 3.377 pratyekampratipattau syāt santānāntaravat pramā / tathā mayā paricchinnamiti nāstyasvavedane // 3.378 svasamvedanetaratve pūrvanyāyānatikramāt / sopi paryanuyogena naivānena vimucyate // 3.379 na bhedosti tato'bhāvād bhinno'bhedo vyavasthitaḥ / abhāvāpratipattau tu bhedyasyādvaitatā kutaḥ // 3.380 stambhotra kumbhe nāstiti pratiṣedhanna nāstitāṃ / vinābhedasya samvittirāyātā nāntarīyikā // 3.381 bhedo nāma na dṛśyoyaṃ yenaivampratipāditaṃ / bhāvābhāvādikalpoyantamprati syānna saṅgataḥ // 3.382 iha janmani keṣāñcinna tāvadupalabhyate / tāmavasthāṅgatānāntu na vidmaḥ kimbhaviṣyati // 3.383 anumānaṃ hi vyathana tena sambandhavittitaḥ / kāraṇasya dṛḍhatvasya na cādhyakṣeṇa vedanaṃ // 3.384 varttamānaḥ pratībhāso nirvibhāgo na bhedabhākr / pūrvāparapratyayayoḥ pratyekañca na bhidgrahaḥ // 3.385 samudāyāt tathā syācced guḍanāgarakāryavat / kāryantatra dvayorekamiti sambhūyakāritā // 3.386 na kāryamiha kiñcittu syāt pūrvāparacetasoḥ / tataḥ parā tu vijñaptiḥ smṛtissānubhavāntarā // 3.387 bhede cānubhavo nāsti smṛtirnānubhavādvinā / tayā samānakālasya vedane prāptamadvayam // 3.388 smṛtireva vivekasya grāhiketi matambhavet / naivānubhava ityetat sāmvṛtambhedavedanaṃ // 3.389 raktāraktāvabhāse hi citramekaṅ gatambhavet / pṛthagabhūtammayā dṛṣṭandrakṣyate ca tathā punaḥ // 3.390 evaṃ hi bhedāvasatiranyathā na pravarttate / tasmānna bhedagrahaṇaṅ kvacit sidhyati tattvataḥ // 3.391 na cāvabhāsamātreṇa citrācitravivekitā / tasmāt pūrvānusāreṇa sarvvametad vivecyate // 3.392 pratkṣeṇa na yat siddhantadabhyāsāt kathambhavet / abhyāsādapi tasyeṣṭaṃ yugapat pratibhāsanaṃ // 3.393 tatrāpi tadvivekasya smṛtyaiva kṛtiriṣyate / evañcānubhāvārūḍho na bhedaḥ sidhyati kvacit // 3.394 smṛtau smṛtyanubhavayoḥ kevalonubhavo yadi / anekarūpatā sāpi na viviktā parasparaṃ // 3.395 vivekakaraṇāśakteḥ svayamanyena bhāvataḥ / vicchidya śakyate netunna draṣṭunnānyathā ca yat // 3.396 bhedavādinamārabhya smṛteranyattvamucyate / hetusvabhāvabhedena sakalasya vibhinnatā // 3.397 na hi kāraṇavad vittiḥ pratyakṣeṇa tadagrahāt / anumānantu nādhyakṣamantareṇa pravartate // 3.398 na parāpekṣayā pūrvvapratyakṣasya pravarttanaṃ / tatastena na pūrvatvaṅ gṛhyate svātmani rithateḥ // 3.399 tasmānnādhyakṣato nāpi smṛtyā'pekṣā pratīyate / tato samvidite kasmādanumānampravarttate // 3.400 atha smaraṇamātrantadapramāṇaṅkathantaḥ / pratīyatāmpūrvaparavyapekṣā yena kāryavit // 3.401 pratītissādhikārthānāmprabhedabhyetarasya vā / pratīteraprasiddhasya vyavahārāt kathaṅ gatiḥ // 3.402 bhedepi yadyasau jñātaḥ kimarthaṃ sa pravarttate / athājñātaḥ kathaṃ bandhyātanayena pravartate // 3.403 tasyābhāvadasya bhāvādetāvadeva kuto mataṃ / sparśādeḥ pūrvvadṛṣṭatvāt pūrvvameva pravarttatāṃ // 3.404 idānīntatkathamvṛttirasamvedanasambhave / anumānena vittiścet kasmai tarhi pravarttate // 3.405 tatsāmānyasya vittiśced viśeṣe varttate kathaṃ / abhinnaṃ yadi sāmānyampravṛttirniṣphalā bhavet // 3.406 bhinnābhinne yathā bhinnaṅ kathantatra pravṛttimān / yathā na bhinnantatprāpteḥ kasmai tatra pravarttanaṃ // 3.407 pravarttanandṛśyate cet kimpratyakṣamathānyathā / na hi pratyakṣato vṛttirdṛśyate svārthavedanāt // 3.408 pūrvvāparasvarūpā hi vṛttistatrākṣavinna hi / nānumānamanadhyakṣantatopi nahi vṛttivit // 3.409 advaitepi kathamvṛttiriti codyanirākṛtaṃ / yathā balistathā yakṣa iti kiṅkena saṅgatam // 3.410 kasyātra bhāvo bhavatā kāraṇādupalabhyate / kāryakāraṇabhāvasya pratītirneṃti sādhitaṃ // 3.411 kiṃ sattā viramantyeṣā tvayā kvāpyupalakṣitā / kādācitkatayāthāpi tatpatajjāḍyajalpitaṃ // 3.412 yo yathā vidyate bhāvassa tathaivopalabhyate / iti kinnaikabhāvaḥ syāccitrākārepyacetasi // 3.413 yathā yathā dṛśyate tattathaivotpadyate yadi / parokṣaparadṛśyatvabhāvenotpadyatānna saḥ // 3.414 kāraṇāntarajanyatvantathā nāstīti gamyatāṃ / vijñānakāraṇebhyastu jāto vijñānameva hi // 3.415 upalabhyasya vastutvaṃ yadi sarvasya kalpyate / jñānasyānupalabhyasya sattā syādapramāṇikā // 3.416 yenopalabhyate grāhyantacceñjñānantadapyasat / svayamevopalabhyasya vedanaṃ syāt tathā sati // 3.417 yadi grāhakasyānupalabdhistadastīti kutaḥ / upalabhyatopalambhādupalambhako'numīyate // 3.418 paropalabhyatāheturyadi kenopalabhyate / sāpyanyeneti cedevamanavasthā prasajyate // 3.419 svayamevopalabhyatve grāhyasyāpi prasaṅgi tat / svabodharūpaṃ sakalamātmavad vastu gṛhyatāṃ // 3.420 parāpekṣā yadi jñātā kathanna paravedanaṃ / paramvinā parāpekṣā parāpekṣā kathanna sā // 3.421 sandigdhepi parāpekṣā sandigdhaiścaiva niścitā / aniścitasya hetutvanniścayāya na vidyate // 3.422 svavedanaṃ samastaṃ syādātmavannānyavedanaṃ / buddhiranyā tathā nāsti tāvanmātrāt samāptitaḥ // 3.423 sāmānādhikaraṇyasya prasādādekatā yadi / ahaṅgaurādirityevaṃ samānādhāratā na kim // 3.424 yadi tatraikatāvaśyantadabhāvādanekatā / tadā bhavedanekatve na sādhyanna viparyayaḥ // 3.425 bādhyate bhedadṛṣṭyā cecchiro rāhoridaṃ yadi / svasamvittirihāpyasti bhedādhyāropabādhanī // 3.426 jātaṃ samviditamvastu sāmānādhikaraṇyadṛka / kinnāsti yena samvedya samvidobhadakalpanā // 3.427 anvayavyatirekābhyāmbhedasyāsya prakalpanā / anādivāsanāṅgādanvayavyatirekavit // 3.428 pratyakṣeṇānvayasyaiva svarūpasya ca vedanaṃ / bhāvābhāvavibhāgasyāvedane vedanābhimā // 3.429 mahattātiśayo nātra sāmarthyātiśayaḥ sa tu / asāmarthyādahetutvamamahatvāttu neṣyate // 3.430 dharmiṇonekarūpasya nendriyāt sarvathā gatiḥ / svasamvedyamanirdeśyaṃ rūpamindriyagocaraḥ // 3.431 parasparaviyogena rūpādeścakṣurādikāt / grahaṇañcāyate teṣāmekādhāratayā'gateḥ // 3.432 cākṣuṣaṃ rūpamātrasya spṛśyamātrasya cāparaṃ / samvedanamvedanāyāmpravṛttamiti dṛśyate // 3.433 yadā tat spṛśyate vastu yasya ca sparśagocaraḥ / tadā tenāpratītiścedanumānanna sādhakaṃ // 3.434 yadevādrākṣamityādi pratyaye'vyabhicāritā / nānumānād vinā kaścidarvvāgdṛgavagacchati // 3.435 pratyabhijñā pramāṇanna bhavatyeveti sādhitam / tatastatpratyayādeṣa pratītorthaḥ kathammataḥ // 3.436 kriyāyāṅkārakaḥ śabdo yadi vā jñāpako mataḥ / kārakatve'visamvādābhāvato na pramāṇatā // 3.437 yadyabhedo bhaved varṇṇasanniveśaviśeṣayoḥ / anīlāt kalaśānnīlaḥ kalaśo bhidyatāṃ katham // 3.438 nityānumeye dṛṣṭāntaḥ kena sidhyati tattvataḥ / anumānāntarāsiddhau seyamandharamparā // 3.439 vikīrya pratibhāsena ghaṭādau bhedabhāvanā / saṃsthānādeḥ sa nāstyeva na paṭādisamānatā // 3.440 na dṛṣṭe'nupapannatvamadṛṣṭe nopapannatā / darśanādarśanābhyāṃ hi bhāvābhāvau vyavasthitau // 3.441 mānasena yadi nopalambhanaṃ mānasena punarasmṛtirbhavet / na svayāmviditamatra kenacit smaryate tadaparaṇa jātucit // 3.442 idamityādi yajjñānamabhyāsāt purataḥ sthite / sākṣātkaraṇatastattu pratyakṣammānasammataṃ // 3.443 parokṣe varttamānasya sākṣātkaraṇavṛttitā / neti pratyakṣatā tasya kathamityavadhāryatāṃ // 3.444 yasmin sthite yadutpannaṃ sthita eva vinaśyati / tasmāt tadanyadevāstu bhedalakṣaṇasambhavāt // 3.445 vadanapratibimbaṃ hi vadane sambhavāt / paścād vadanato bhinnampratibhāsastathāstu naḥ // 3.446 bhinnadeśatvato bhinnampratibimbambhaved yadi / pramāṇapratipannaśca sa bhedo mukhabimbayoḥ // 3.447 pratibhāsasya bhedasya nārthāt sādhanamīkṣyate / tenaikatārthataḥ siddhā nīlādipratibhāsayoḥ // 3.448 yathaiva cakṣurādibhya idānīmpratibhāsabhūḥ / nīlāderapi tadvat syād yogakṣamasamatvataḥ // 3.449 yathaiva cakṣurādibhyorthasya prāgeva sambhavaḥ / pratibhāsasya tadvat syāditi naivedamīkṣyate // 3.450 yasmād yadīṣyate bhinno nīlādiḥ pratibhāsataḥ / prāk sattvantasya nīlādeḥ pratibhāsāditīṣyatāṃ // 3.451 tadanantaramutpannannīlādipratibhāsavat / vijñānaṅ grāhakantasya pitūrūpagraho yathā // 3.452 arthe vikalpakatvaṃ cet svarūpepi vikalpakaṃ / na hi svarūpe tasyānyat svarūpamupapattimat // 3.453 smṛtyāsamvedane tasya yadi mānasatocyate / na tasya sukhasamvittampūrvavṛttipratītitaḥ // 3.454 tadaiva codite tasya sākṣād vittau na kalpanā / abhilāpasya saṃsarggāditi cennābhilāpitā // 3.455 sukhasya tadviviktatve kathaṃ sasaṃrggasambhavaḥ / samānakālavinmātrānnaiṣa saṃsargga ucyate // 3.456 mānasopi na rūpāderākāraḥ svātmani sthitaḥ / tadaivodayasadbhāvād vikalpaviṣayaḥ kathaṃ // 3.457 nanvarthepi vikalpatvaṅ kathamasyopapattimat / arthasyāgrahaṇāt tena svarūpasyāpyakalpanāt // 3.458 yadi grahaṇamarthasya vikalpaḥ kathamatra saḥ / athāgrahaṇamarthasya vikalpaḥ kathamatra saḥ // 3.459 athārthāropatastatra vikalpatvannirucyate / grahaṇāgrahaṇe muktā tatrāpyartho'sti nāparaḥ // 3.460 grahaṇāropasadbhāve vikalpa iti cenmatiḥ / grahaṇāropayoraikye dvayoḥ sambhava ityasat // 3.461 tatraikapakṣanikṣipto doṣaḥ prāga़eva varṇṇitaḥ / atha bhedastayorasti dvayameva prasajyate // 3.462 savikalpakasamvittiravikalpā tadaiva ca // 3.463.1 grahābhimāno yatrāsti vināśagrahaṇamucyate / sa eva hi vikalposminnasmatpakṣe nirīkṣitaḥ // 3.463.2 abhimānopi kastatra grahaṇāgrahaṇāt paraḥ / iti ceda grahe yasya pravṛttiṃprati karttṛtā // 3.464 pravarttakatvamagrāhye yadi sarvatra kinna tat / pravarttakatvaṅ grāhyepi yadi kasmāt pravarttate // 3.465 sarvantarhi bhavejjñānamidānīṃ savikalpakaṃ / agṛhīta eva sarvasmād yato jñānāt pravarttate // 3.466 asākṣātkaraṇākāre yatra syāt kalpanāntaraiḥ / vyavahāraḥ sa evātra vikalpo lokasammataḥ // 3.467 darśanābhimatiryatra tajjñānamavikalpakaṃ / sākṣātkṛtyadhimokṣācca pratyakṣamiti gīyate // 3.468 paramārthastu vijñānaṃ sarvamevāvikalpakaṃ / svagrāhyaviṣaye sarvasyāvikalpanavṛttitaḥ // 3.469 vāsanābalataḥ pūrvasamvidbhedānusārataḥ / yat jñānaṃ jāyate kvāpi taduktaṃ savikalpakaṃ // 3.470 tattvarthaparatantratvamādadhānaṃ pravarttate / nirvikalpakamityuktantajjñānavyavahārataḥ // 3.471 sukhādīnāntu rūpasya svasamvityā'vikalpanāt / avikalpakatā tatra sarveṣāmeva sammatā // 3.472 tasmāt teṣāṃ svasamvittirnābhijātyānuṣaṅgiṇī / na karmakaraṇatvena sobhijalpotra saṅgataḥ // 3.473 artharūpe sukhādau ca yadedamiti varttate / svarūpagrahasākṣāttve sarvantanmānasammataṃ // 3.474 na tāvadetat pratyakṣapratipattikameva vaḥ / anumānāt pratītistu na vinā liṅgamiṣyate // 3.475 dharmādīnānna sāmarthyaṃ siddhamavyatirekataḥ / sukhādimātre dharmmādeḥ sāmarthyanneṣṭasādhane // 3.476 adharmeṇaiva śokādisāmagrī ḍhaukitā satī / tata utpattimad duḥkhanna tad duḥkhamadharmataḥ // 3.477 astyeva śuddhavijñānāt sukhajñānasya bhinnatā / ekāntena tu yo bhedaḥ sa naitāvati sidhyati // 3.478 prajñādayo na dharmāderapi tvete sukhādayaḥ / iti pramāṇatassiddhaṅ kuta etad bhavādṛśāṃ // 3.479 sukhaṃ sarvāpadāṃ hetāvadīnatve svabhāvataḥ / santānatiśayādeva pūrvvābhyāsapravarttanāt // 3.480 soyaṃ yamahamadrākṣaṃ pūrvasaṃskārasambhavāt / iti tadrūpavijñānaṃ sukhādāvidamasti kiṃ // 3.481 svamvedanañcedutpannaṅkīdṛśī tatra bhāvanā / svamvedanañcennotpannaṅ kīdṛśī tatra bhāvanā // 3.482 jñānasya yadi bhedosti viṣayebhyo gatiḥ kutaḥ / pratyabhijñāprasādāccet sukhādāvapyasau na kiṃ // 3.483 svavedanañcedāśritya pratyabhijñā kathambhavet / na hi dṛśasya bhedena tadaivaikatvavibhramaḥ // 3.484 vedanāmātramarthasya vedanāmātrakalpakṛt / nānekenaikatārthasya grāhyetyekaṃ prakalpyatāṃ // 3.485 ātmaikaḥ sonusandhāyī tasya smaraṇasambhavāt / smaraṇe hyasya sāmarthyaṃ sandhāne cāpi vidyate // 3.486 bodharūpātmatāpakṣehi nedaṃ yuktimadīkṣyate / āvṛttirekarūpasya kathamasya pramānvitā // 3.487 abodharūpādabhyāsādabodhasyaiva sambhavaḥ / bodharūpāt tathābhyāsad bodharūpodayo na kiṃ // 3.488 yobhyasyate yathābhūtaḥ sa tathaiva prakṛṣyate / antaḥ samvedanābhyāsaḥ sukhādīnāntathā phalaḥ // 3.489 bhāvanoyadajanmāno yathā prajñādayastathā / sukhādayopi kintasmāt kāraṇādasvasamvidaḥ // 3.490 tena bodhena saṃsparśād bodharūpāvabhāsanaṃ / na tu bodhasvabhāvenetyevaṅ kasmānna kalpyate // 3.491 anādibhāvanābhāvādidamevamiti sthiteḥ / tadanyayaprakriyākalpo na lokenāvatāryate // 3.492 svatantra ātmā nityatvāt parādhīnaḥ kathaṃ hi saḥ / sukhādīnāṃ tvanityatve parādhīnatvakalpanā // 3.493 āśrayatve guṇatvaṃ syād guṇattve vāśrayasthitiḥ / anyonyasaṃśrayādevaṃ na syādanyatarasthitiḥ // 3.494 anityamapi hetubhya utpartternirapekṣaṇaṃ / karttavyatāsya nāstīti paratrāyattatā kathaṃ // 3.495 sukhasyāgrahaṇaṃ rūpagrahaṇādaparanna hi / rūpasyāpyagraho nāsti sukhagrahaṇataḥ paraḥ // 3.496 ekasya bhāvo yonyasyābhāvatvena nirucyate / tadviviktatayā tasya tadabhāvasya cintitaḥ // 3.497 antaragrahaṇantatra naiva sadbādhakaṅkathaṃ / asanna bādhyannāpīṣṭaṃ lokaḥ kevalamicchati // 3.498 śaktireṣaiva bhāvānāṃ sā kiṃ paryanuyujyate / tenāntarāṇāṃ grahaṇamanutpannanna bādhakaṃ // 3.499 grahaṇe grāhakannāsti grāhake grāhakāntaraṃ / parairapyevameveṣṭamanyathā tvasamaṃjasaṃ // 3.500 sarvadaiva na kimbādhā keśāntaravido yathā / tadā tu na sukhādīnāmudayo lokasammataḥ // 3.501 nīlasyendriyavijñāne pṛthaksāmarthyadarśanāt / śaktisiddhissamūhepi na sukhasyaivamīkṣaṇaṃ // 3.502 asamvedanarūpasya grahaṇanna parasparaṃ / svasamvedanarūpasya grahaṇanna parasparaṃ // 3.503 svahetorunmukhībhāvād yadi grahaṇamiṣyate / samānakālasyāpyasya parasamvedanātmanā // 3.504 sukhe tadunmukhībhūtaṃ kathamindriyajammataṃ / nākṣāvyāpāravittatra prāgevaitanniveditaṃ // 3.505 bhāvanābalato jñānaṃ sukhādiṣu vivarttate / sukhādayastu rūpādikāraṇādeva bhāvinaḥ // 3.506 yadvastubalato jñānaṃ jāyate tatra bhāvanāṃ / nāṅgīkurvanti vidvānsastathācedasamaṃjasaṃ // 3.507 vāsanābalabhāvitve bodhataiva prasajyate / vāsanā smṛtyabhijñānakāraṇatvena lakṣitā // 3.508 yadyartha eva tatrāsti pratibhāsasya gocaraḥ / pratyakṣavat tadarthasya grahaṇaṃ saṅgataṃ bhavet // 3.509 pratyakṣeṇopalabdhe ca smaraṇasya pravarttanaṃ / anyathā pūrvarūpasya grahaṇe smaraṇaṃ kathaṃ // 3.510 parokṣatā kimarthasya svabhāvo vedanasya kiṃ / arthasyāsau svabhāvaścet pratyakṣe pratibhāsatāṃ // 3.511 abhāvasya hi bhāvatve kathampratyakṣato'grahaḥ / vyatireke tatastasya bhāvasyo bhayatā kathaṃ // 3.512 abhāvo yadyabhinnaḥ syād bhāvād bhedagrahaḥ kathaṃ / pramāṇabhedāditi cedabhedagrahaṇaṃ kutaḥ // 3.513 parokṣatve gṛhītepi ka ivārthaḥ prasidhyati / anumānasya vṛttirhi dharmisambandhavedanāt // 3.514 prayojako'ṅaśaḥ kiṃ kaścit kadācitkatayekṣyate / prayojakorthaḥ kiṅ kaścit kāraṇatvannivartate // 3.515 smaraṇena parokṣatvaṃ jñāpyate kasya vastunaḥ / yasyānumānena gatistatra smaraṇagocaraḥ // 3.516 tatkāle yadi vartteta prāptumetanna śakyate / prāptyarthī ca pravartteta prekṣāvarttaiva nānyathā // 3.517 spṛśyasaṃssargasaṃbhūtasukhākārapravedanāt / saṃskāro jāyate tasya prabodhastasya dṛṣṭitaḥ // 3.518 svarūpānubhavo yuktaḥ svarūpaṃ hetuto yataḥ / parasya rūpānubhavaḥ kathaṃ tasya pṛthakakṛtaḥ 519 anyarūpaṃ hi nānyasya kathantasmāt prakāśate / pradīpāttu tathābhūtabhāsvaratvodayo ghaṭe // 3.520 na tu prakāśād vijñānāt prakāśorthaḥ prajāyate / kāryatāyāṃ hi tajjñānādavabodhaḥ kathambhavet // 3.521 svarūpamunmukhībhāvaḥ svahetoryadi jāyate / arthasyātra kimāyātaṃ yenāsau vedito bhavet // 3.522 arthādapyunmukhībhāvastasyetyevamathocyate / cakṣuṣopyunmukhībhāvastasya tadvedananna kiṃ // 3.523 cakṣuṣorthonmukhatvañcedarthasyeti kathaṃ mati / arthonmukhyapratītistu pratīterthe bhavediyaṃ // 3.524 etadeva kuto jātaṃ pradhānapariṇāmataḥ / śadhdādyāḥ sambhavantyete na tadrūpānvayekṣaṇaṃ // 3.525 pradhānapariṇāmitve jñāte'sya syāt sukhāditā / sukhāditā parijñānācchabdādestattvaniścayaḥ // 3.526 yad yathā vedyate vastu tat tathaivopagamyate / samvedanamvinā nāsti bhāvānāmbhāvanirṇṇayaḥ // 3.527 sukhaduḥkhavinirmukto kathaṃ mukto bhaviṣyati / svabhāvasya parityāge dharmilopaḥ prasajyate // 3.528 bhāvanāmātrabhāvitvamatattvamiti gīyate / vastuddhārapratītestu vastunirṇṇaya iṣyate // 3.529 lokasādhāraṇo yorthaḥ kasyacit sambhavedasau / iti kinniyamo nyāyamanatikramya varttate // 3.530 atīndriyā na samvedyān paśyantyārṣeṇa cakṣuṣā / ye bhāvān vacananteṣānnānumānena bādhyate // 3.531 tāthāgate hi vacasi pramāsamvāda īkṣyate / pramāṇabādhā tvanyeṣāmato draṣṭā tathāgataḥ // 3.532 samānaviṣayā yasmād bādhyabādhakatāsthitiḥ / atīndriye ca saṃsāri pramāṇanna pravarttate // 3.533 tāthāgatamvacasteṣāmvirodhena vyavasthite / tadvacohetuvijñānabādhitatvaṃ prakāśayet // 3.534 atīndriyārthaṃ kathayet kevalaṃ yadi vedakaḥ / tadvacastaḥ pravartteta na kaścidapi paṇḍitaḥ // 3.535 atīndriyārthaṃ hi vacaḥ sarveṣāmeva vidyate / parasparaviruddhañca tatastatrāpravarttanaṃ // 3.536 vedaḥ svabhāvasiddho vā yogī tatpratipādakaḥ / iti cernnirṇṇayo bhāve vastunyatra pramā kutaḥ // 3.537 atha śabdaparicchado nopādeyastadarthināṃ / ityayuktanna duḥkhasya vicchitterapradhānatā // 3.538 ātmātmīyagrahāveśājjantūnānduḥkhasaṅgatiḥ / tasya vyapagame sarvvaduḥkhānāṃ pralayodayaḥ // 3.539 sukhānāmapi cedevanduḥkhābhāvaḥ paraṃ sukhaṃ / yadi samvedayannāste sadā duḥkhaviparyayaṃ // 3.540 tataḥ paramṛpādeyaṅ kimanyad yuktisaṅgataṃ / pradīpasyeva nirvāṇamiti cennāpramāṇakaṃ // 3.541 dāhacchedādinā jñānaṃ vicchettuṃ hi na śakyate / tataḥ prabandhāvicchedādāsta eva nirākulaṃ // 3.542 tāmavasthāṅgatasyāsya vaimukhyaṃ syād vivekataḥ / udvejanīye vaimukhyaṃ yadi kasmin virodhitā // 3.543 śamatādarśinastasya vaimukhyamapi kiṅkṛtaṃ / nāsya pīḍākṛtaḥ kecit samādhibalabhāvinaḥ // 3.544 kṣudduḥkhādisamādhānāt sarvvameva pratyīyate / śastrādipīḍāpi tataḥ sarvvaivāsya pratīyate // 3.545 bhāvanābalataḥ sarvva śauryadheryādi sambhavi / dhṛtimvinā hi nāhāraḥ kasyacit paripuṣṭaye // 3.546 dhṛteryogāt tu yaḥ kaścidāhāraparipuṣṭaye / vināpi caivamārādasyāthasyāptisambhavaḥ // 3.547 janmāntarādisamvittirabhyāsādeva jāyate / tataḥ karmmaphalajñānaṃ tataḥ sarvvasya vedanaṃ // 3.548 kāryakāraṇabhāvasya viśeṣeṇa viniścaye / atītānāgatajñānamasya bhāvi parisphuṭaṃ // 3.549 bhāvanāvalato jñānambāhyānāmapi bhāvi cet / tadetadiṣyatesmābhiḥ sarvvākārantu tāyināṃ // 3.550 sthiramadhyākṣaṇambhāvanairātmyādipravedanaṃ / rāgādivyākulatvānna tīrthyānāmvedanantathā // 3.551 evambhūtārthavacasastatkartturjñānavad gatiḥ / pariśuddhamvaco nāsti pariśuddhavidamvinā // 3.552 svatarkānusmṛtereṣa prapañco kcasāṃ yadi / bhāvanājñānamapyasti sadarthonādaro na hi // 3.553 tatosya vītarāgatve sarvārthajñānasambhavaḥ / samāhitasya sakalaṃ cakāstīti viniścitaṃ // 3.554 sarveṣāmvītarāgāṇāmetat kasmānna vidyate / rāgādikṣayamātre hi tairyatnasya pravarttanāt // 3.555 tannivṛttau tatasteṣāṅakṛtārthātmābhimānināṃ / yatno naivottarastāvad viśrāntisukhalipsayā // 3.556 punaḥ kālāntare teṣāṃ sarvvajñaguṇarāgiṇāṃ / alpayatnena sarvajñatvasya siddhiravāritā // 3.557 pradīpasyeva nirvāṇamiti cet tanna sambhavi / niṣkleśe hyātmani kutastasya vairāgyasambhavaḥ // 3.558 prekṣāpūrvakṛtastasya tadādhikyena vāñchitaṃ / yadi tasyāpi kiṃ hānimasau vāñchāyanā dṛtaḥ // 3.559 na vītarāgasya sukhaṃ yoṣidāliṅganādijaṃ / vītadveṣasya tu kutaḥ śatrusenā vimardajaṃ // 3.560 vītamohasya na sukhamātmīyābhiniveśajaṃ / tataḥ kintādṛśā tena kṛtyammokṣeṇa janmināṃ // 3.561 tadetadasadavetthaṃ madyapānādi cintyatāṃ / madyapānādisukhaṃ dvijā nātrāsti santataṃ // 3.562 purīṣabhakṣaṇasukhannāgakroḍajanmināṃ / āmamāṣamāsiddhi sukhannaivāstyarakṣā // 3.563 svāmiprasādādisukhaṃ kimabhṛtyasya vidyate / śirasastāḍanasukhannādāsasya vikāśayat // 3.564 iti sarvamidaṃ prārthymāyātamadhimuktiṣu / nāpārasīke mātrādiśroṇīsaṅgama ipi // 3.565 aprāptasya cāvīciṃ tadviyogasukhaṃ kvacit / tato narakapātādi savaṃmiṣyeta janmibhiḥ // 3.566 anekopāyamadbhāvāt kālavaipulyayogataḥ / abhyāsāt sarvavittvasya prāptirasyeti yuktimat // 3.567 asarvavit sarvavidaṃ kaḥ kathaṃ tvāmavabhātsyate / svayamviditamāhātmyavistarāya namostute // 3.568 parasantānasamvittau vītarāgitvavedane / tasya rāgitvamapyastītyetadatyantadurghaṭa // 3.569 ekanāpyanubhūtatvābhāve rāgo kathammataḥ / taṭasthasya hi samvitto na rāgitvādisambhavaḥ // 3.570 tadrṛpeṇaiva vedyatve svayaṃ rāgitvasambhave / kathamapyavyavasthāpyaṃ pararāgādivedanaṃ // 3.571 taṭasthatvena vedyatve tattvenāvedanaṃ bhavet / tadātmanā tu vedyatve rāgitaiva prasajyate // 3.572 rāgādinā parasthena tasya vākkāyavikriyā / parasthā na bhavattheva tasya rāgādivāsanā // 3.573 kāyavācorvikāroyaṃ vāsanābalasambhavī / prahīṇavāsanasyāsya dvayorapi na sambhavaḥ // 3.574 gamakasya viśeṣasya tātparyeṇopalakṣaṇe / viśeṣapratibhāsosti paracittasya vedane // 3.575 apavitratvayogaḥ syādindriyeṇāsya vedane / karmajena na cānyena bhāvanābalabhāvinā // 3.576 yadā māturapi svapnastathābhūtastadā bhavet / tadāgamyāgatau doṣo bhavataḥ kinna sambhavī // 3.577 krameṇa vedane'nādivastuno vedanaṃ katham / iti cennākrameṇaiva sarvārthānāṃ pravedanāt // 3.578 yathā sakalaśāstrārthaḥ svabhyastaḥ pratibhāsate / manasyekakṣaṇenaiva tathānantādivedanaṃ // 3.579 kāryakāraṇasambandhavinābhūtā na vidyate / pratyāsattiḥ padārthānāmvyavahārepyasau na kiṃ // 3.580 īdṛśānyasya pūrvāṇi yenāsya sahakāriṇaḥ / na santi santi vetyetat paracittavidīkṣate // 3.581 pūrvajanmādivittau ca pāraṃparyāt parasparaṃ / sambaddhaṃ sarvathā vetti tataḥ kalpāntarāṇyapi // 3.582 kalpāt kalpāntarotpattau kāryakāraṇatā vidā / vetti sarvaṃ jagattatvaṃ tasya cāvāntarasthitiṃ // 3.583 iti sakalapadārthavedanaṃ sakalanayānavadhūya darśitaṃ / iha nayamanusṛtya yatparantadapi sukhena paraiḥ parīyatāṃ // 3.584 kalpanāpi svasamvittāviṣṭā nārthe vikalpanāt / svarūpasyāvikalpatvāt parokṣatvāprasiddhitaḥ // 3.585 tadrūpasya parityāgādaspaṣṭamiti gīyate / svarūpasya parityāgaḥ kathamityavagamyatāṃ // 3.586 kāraṇādeva bhāvānāṃ bhāvo naiṣāṃ prayojanāt / prayojanamvitā bhāvo na bhavedanyathā tava // 3.587 bhrāntisamvṛ saṃjñānamanumānānumānikaṃ / smārttābhilāṣikañceti pratyakṣābhaṃ sataimiraṃ // 3.588 siddhasyāpyanumānādessādhanatvādupāttatā / dṛṣṭāntena hi siddhena sarvatraiva prayojanaṃ // 3.589 samānadeśatābhāvādekārthaviniyogataḥ / tadvikāravikāritvādekatā vyapadiśyate // 3.590 satyapyavayavinyetat kasmānna vighaṭanaṃ traye / samavāyasambandhabalāt tasyāpyastu viyogitā // 3.591 ayameva svabhāvaścedādāvevedamucyate / rūpādīnāṃ svabhāvoyaṃ svahetorupapattibhāk // 3.592 prāgadarśanamātreṇānumānaṃ śeṣavad yadā / kalpanāpoḍhatāmātrād vipakṣasya pravarttate // 3.593 tasyātīva prasaktasya viśeṣe bādhakaṃ sphuṭaṃ / tatastadaparatraiva tasya pūrvasya vṛttitā // 3.594 pratipattrapekṣaḥ saklo bādhyabādhakatānayaḥ / adṛṣṭabādhakaḥ pūrvvaṃ sāmānyenāvagacchati // 3.595 taimirasyārthaśūnyatvādasākṣātkaraṇatvataḥ / pratyakṣābhāsatāndatvā pratyakṣatvanirākriyā // 3.596 yadyapīndriyavijñapteḥ kāraṇaṃ paramāṇavaḥ / atadābhatayā nāsyā akṣavad viṣayoṇavaḥ // 3.597 parasparaviviktāṇuprathamapratibhāsanaṃ / vikalpakāttu vijñānāt ghanākārāvabhāsitā // 3.598 śyāmatādyavabhāso yastatraindriyaka eva sa / anivṛttyādayo dharmāstatreti na saduttaraṃ // 3.599 bāhyārthasādhane yatnaḥ karttavyo vedavādibhiḥ / mīmāṃkasakairatonyeṣāṃ lakṣaṇena nirākriyā // 3.600 prāmāṇikamvidhātavyaṃ lakṣaṇanniścayastataḥ / itaretarahetutvānnaikamapyatra sidhyati // 3.601 mīmāṃsayāpi kiṃ dharmaviplavo daṇḍavāritaḥ / anyathaitāvataḥ kālānnāma na syānmatāntare // 3.602 tatorthāditvasiddhatvamanaikāntikatā sphuṭā / paramāṇūnabhipretyānaikāntikamidambhavet // 3.603 nahi jñānāt purobhāvastena jñānena gṛhyate / pareṇa grahaṇe tasyāpyevamevānuyogitā // 3.604 anumānena vijñāne pratyakṣādeva tatpunaḥ / itaretarahetutve prathamaṅkasya saṃbhavaḥ // 3.605 samānakālatā nāsti pratyakṣānubhayoḥ kvacit / tasmādasiddhamevaitat paramārthena lakṣaṇaṃ // 3.606 śrotrādivṛttirbhrāntepi nahi nāma na vidyate / na ca jñānamvinā vṛttiḥ śrotrāderupapadyate // 3.607 nahi dṛṣṭaparityāgāt kalpanānyatra yuktibhāk / anavasthā prameye syāt tathā satyanivāritā // 3.608 yathā tadvodhakaṃ vastu tathaiva tadabodhakaṃ / yadā tadvodhakaṃ kena matanneṣṭamabodhakaṃ // 3.609 puruṣātmaiva lokoyaṃ bhogyaṃ vastvavagacchati / sa cātmā na vijānāti sādhvī bhogavyavasthitiḥ // 3.610 yadināma tadākārā buddhivattākathantaraḥ / tadrūpasākṣātkaraṇādartha eva tathā na kiṃ // 3.611 arthasya sākṣātkaraṇaṃ yadi rūpaṃ sadiṣyate / sākṣātkāri hi jñānaṃ kathamarthasya sambhavet // 3.612 sākṣātkṛtaḥ kathaṃ so'rtho na hyanyasyānyarūpatā / anyattvepyeṣa doṣastu bhavedevā nivāritaḥ // 3.613 anvayavyatirekābhyāṃ bhedavyāpārakalpanā / anādivāsanāsaṅgānna bhāvavyaktapūrvakau // 3.614 sa jātipūrvvavijñānānubhavāhitavāsanā / vyatirekakalpanābījaṃ kevalāndhaparamparā // 3.615 vāsanāto yadudbhūtaṃ tadaikasyaiva vidyate / tatrārthasya sthitattve tu sarvvasādhāraṇodayaḥ // 3.616 akṣasyānupaghāto hi tadākāraviśeṣataḥ / samvedanasya viṣayaḥ tataḥ sa vyavadhīyate // 3.617 ākāraniyamaḥ siddho yadi sārthavyasthitiḥ / akāraṇaṃ śaraḥ siddhe prāptaḥ kimiti poṣyate // 3.618 parokṣaṃ yadi tajjñānaṃ jñānamityeva tatkutaḥ / parokṣasya svarūpaṃ kastasya lakṣayituṃ kṣamaḥ // 3.619 yato'parokṣatārthasya tajjñānamiti cenmatam / arthāparokṣatājñānamastu tatra pareṇa kim // 3.620 sthiterthe tu bhavatyeṣā'sthita eva na bhāvinī / tatorthena bhavatītyetadanāyāsena sidhyati // 3.621 vāsanāyā viśeṣasya kasyacittatra sambhavaḥ / yenārthaśūnyo na bhavatyākāro jāgradīkṣitaḥ // 3.622 mukhādivyatirekepi darpaṇādirnirīkṣyate / na tvākārātirekenaṇāparokṣattvannirīkṣyate // 3.623 anvayavyatirekābhyāmekattvānaikyakalpane / kriyākārakabhedena vyavahāro vyavasthitaḥ // 3.624 lokasyārthārthitā'yuktā yadānārthasya vedanaṃ / na jātu cidadṛṣṭerthe lokasyārthittvasambhavaḥ // 3.625 sākṣādutpattimānarthātpratyayo yaḥ sa nekṣate / tamarthamaparastasmānnyūnopītyatisāhasaṃ // 3.626 kvāyamanubhava ityukte yadā pratyucyate punaḥ / arthetadāpi praśnaḥsyāt sorthaḥ kvetyanavasthitiḥ // 3.627 tathā hi yadi śuddhaḥ syāttathaivādhyavasīyate / vyatirekaḥ svarūpepi dṛśyate na tatastathā // 3.628 aprakāśepi bāhyerthe yathā dīpātprakāśanaṃ / vyapadeśasya viṣayaścakṣurāderapīṣyatāṃ // 3.629 ekaṃ kasyacidanyasya dvayameva prakāśakaṃ / yathā sambhavatonyasya naikamapyastu kā kṣatiḥ // 3.630 yadā svarūpantattasya tadā kaiva virodhitā / svarūpeṇa virodhe hi sarvameva pralīyate // 3.631 ḍhaukyamāne pradīpādau viśeṣastasya gamyate / tatastayordvayostattvaṃ tathotpādo na kimmataḥ // 3.632 samvedyatātirekeṇa na nīlādi pratīyate / asamvedye pratītiścettadabhāve kathambhavet // 3.633 svarūpeṇa pratītañcetsākṣātkaraṇameva tat / svarūpeṇāpratītañcetsarvvathāsyā'pratītatā // 3.634 svarūpeṇa pratītepi tadasākṣātkṛtaṃ yadi / nīlarūpasya samvitterbhedastarhi kathambhavet // 3.635 pratītibhedād bhedo hi nīlā derekarūpatā / bhinnenyasminkathambhedastadanyasya pramānvitaḥ // 3.636 tatsaṃsargāttathātvañcedaparokṣaḥ kuto bhavet / tadekatāprapannasya tato kuto mataḥ // 3.637 anvayavyatirekābhyāṃ bhedopoddhāriko na san / na hi pratyakṣasamvittiranvayavyatirekayoḥ // 3.638 anumānātpraṃtītiścennānumādhyakṣapūrvvikā / tadabhāvenumābhāve bhaveda dhaparamparā // 3.639 vyāpyasyāpi hi tadbhāvo vyāpakena vinā kathaṃ / apratītaṃ kathannāma tadā vyāpakamucyate // 3.640 prāgidānīṃ pratītirnna kathaṃ vyāpakatāgatiḥ / pratītimātrakantaccetkathaṃ vyāptantaducyate // 3.641 dhūmākārā pratītirhi na vinā pāvakaṃ yadi / pāvakapratyayopyeṣa vinā pāvakamiṣyate // 3.642 sati pāvakakāryatve dhūmāderbāhyarūpatā / bāhyattve ca prasiddhe syāttasya pāvakakāryatā // 3.643 yadi samvedanāntasthaḥ pratyabhijñā kimarthikā / athāsamvedanorthātmā kathaṃ vijñaptimātratā // 3.644 vā sa nā pūrvvavijñānakṛtikā śaktirucyate / tasyā amūrtatābhāvāt kathamarthasamānatā // 3.645 aviśeṣepi bāhyasya spaṣṭatvādervviśeṣataḥ / bhāvanāyā viśeṣeṇa nārthasya pratibhāsanaṃ // 3.646 vipramoṣaḥ smṛteriṣṭaḥ kaiścittu viparītacit / asatkhyātiḥ parairanyaiḥ sarvvaṃ sarvvatra vidyate // 3.647 prabodhaka ya sadbhāve dhiyāṃ janma yathāyathaṃ / nīlapītādinirbhā (sa) saṅgatānāmitīkṣyate // 3.648 kāryakāraṇasantāno nādirvvāhyo yathoditaḥ / tathāvijñānasantāno nādiḥ kimiti neṣyate // 3.649 astyeva vāsanābhedastannimittasya sambhavāt / jñānabhedo nimittaṃ hi tasya bhedastataḥ punaḥ // 3.650 na saiva vāsanā tena janyā tasyaiva kāraṇaṃ / jñānasya yena doṣoyamitaretarasaṃśrayaḥ // 3.651 arthabhedo nimittaṃ cet tasya bhedaḥ kathaṃ punaḥ / jñānabhedena bhede hi prāpadanyonyasaṃśrayaḥ // 3.652 pūrvvavijñānamevātra vāsanetyuditaṃ purā / tattadākāravijñānaṃ janayadabhedakaṃ na kiṃ // 3.653 yathā hi śṛṅkhalābandhaḥ styanitāṃ gatimādavat / abhāvepyātmano dṛṣṭastadrūpagatikāraṇam // 3.654 vāsanābhedato bhedo grāhyākārepi dṛśyate / abhāvepi padārthānāṃ kāmaśokabhayādiṣu // 3.655 ihopalabhyamānasya kathaṃ deśādinānyatā / nīlāditvena dṛśyasya kimanyākāratāsti vaḥ // 3.656 deśādheyātirekeṇa na yogaḥ kaścidīkṣyate / tayorālambanatve ca jñānānālambatā kathaṃ // 3.657 yadi yogepi sālambaṃ kathaṃ prāptistathaiva na / aprāptāvapi sālambamiti syādasamañjasaṃ // 3.658 smṛtau grāhakabhedonyo na grāhyākāravarjjitaḥ / arthastatra na sattvena tatra sannihitaḥ puraḥ // 3.659 kṣaṇikeṣu ca citteṣu vināśe ca niranvaye / vāsyavāsakayorartho na nityattve tu kalpyate // 3.660 pūrvvakṣaṇādbhavanneva viśiṣṭo jāyate kṣaṇaḥ / tataḥ kālāntare tasmādanyatkāryaṃ vijāyate // 3.661 vinaśyatā hi vāsyeta pūrvveṇottaramudbhavat / avasthitā na vāsyante bhāvā bhāvairavasthiteḥ // 3.662 nityasya hyavikārattvātkāryakāraṇatā kutaḥ / avasthito na pūrvvasmādvāsanāsaṅgamarhati // 3.663 pūrvvavadvāsanā tasya na syādevāviśeṣataḥ / bhaṅgure pūrvvasādṛśyād्bhinnattvāccāsti vāsanā // 3.664 taccānurūpyamastyeva kṣaṇikattvepi cetasāṃ / pūrvvajñānāttadotpannāduttarasyodayo na kiṃ // 3.665 neṣyate kṣaṇa evāsau kāryamutpādayetparaṃ / tenotpadya vinaṣṭatvepyastyārambhaḥ kṣaṇaṃ sthiteḥ // 3.666 niranvayavināśittve yānurūpyasya kaḥ kṣati / na tadīyosti kaścicceddharma uttarabuddhiṣu // 3.667 na samānaparāmarśapratyayādekarūpatā / yadi syādānurūpyācca godhiyo vāsanā yadā // 3.668 hastibuddhibhaṃvettatra vailakṣaṇyānna vāsanā / anyathā vyavadhānepi vāsanā pūrvvadāḍharyataḥ // 3.669 dṛḍhamāvarjakaṃ jñānaṃ vyavadhānepi kāryakṛt / gajajñānād gajajñānaṃ pū rvabājātpravarttate // 3.670 madhye vilakṣaṇaṃ jñānaṃ jāyate vāsanāntarāt / na caikajñānanāśena vinaṣṭāḥ sarvvavāsanāḥ // 3.671 kusumasya vināśe hi rāga utpadyatāṃ kutaḥ / bījāṅkurādi nālādestadvilakṣaṇataḥ kathaṃ // 3.672 tepi tajjanitā eva kramātkāryasya kārakāḥ / mahiṣyādidhiyāmetatkasmādeva na vidyate // 3.673 tanna sarvvābhya etābhyaḥ sarvvākāraṃ samutthitaṃ / jñānamekakṣaṇenaiva vināśaṃ gantumarhati // 3.674 tadāśrayavināśepi śakteḥ syādāśrayoparaḥ / na ca kṣaṇikatāhāniḥ śakteravyatirekataḥ // 3.675 vāsanānāṃ pravāhastu naiva jñānapravāhavat / iṣyate vāsanāvidi्bhaḥ śaktirūpā hi vāsanā // 3.676 vāsanātaśca tajjñānaṃ bhavettebhyaśca vāsanā / kuryātāṃ tulyamevaite'nyonyantu (hi) kadācana // 3.677 vilakṣaṇopi heturyadasti śaktyantarātmakaḥ / tato vilakṣaṇāddhetoḥ phalamanyadvilakṣaṇaṃ // 3.678 tasmātsamvṛtisatyeṣāvyatirekeṇa kalpitā / na vastutve na tasyāḥ kiṃ kāryamanyadasambhavi // 3.679 yasyatvavasthito jñātā jñānābhyāsaśca sammataḥ / na tasya vāsanādhāro nāpyasau vāsanā matā // 3.680 kusume bījapūrādeḥ yallākṣādyupasicyati / tadrūpasyaiva saṃkrāntiḥ phale tasyeti vāsanā // 3.681 yuktyopapannāṃ hi satīṃ prakalpya yadvāsanāmarthanirākriyeyaṃ / tathāpi bāhyābhiniveśa eṣa jagad grahagrastamidaṃ samastaṃ // 3.682 tasmādvibhakta ākāraḥ sakalo vāsanābalāt / bahirarthatvarahitastato 'nālambanā matiḥ // 3.683 pramāṇaphalametaddhi pramāṇāpekṣasādhane / dṛṣṭāntasya hyataḥ siddheḥ sarvva ityādiyuktimat // 3.684 ādarābhyāsasaṃsargi jāgraddṛṣṭaṃ hi dṛśyate / svapne tato paraṃ jñānaṃ tathaiveti pratīyatāṃ // 3.685 svapnadṛṣṭaṃ punarjāgraddarśanena na dṛśyate / tenānyadā tadaivānyaistadanālambanaṃ tataḥ // 3.686 bādhakapratyayastasyālambanamvinivārayan / nānālambanatājñānaṃ karotyatra suniścitaṃ // 3.687 arthasamvedane jñāte tadanantarato bhavat / phalantasya bhavedevaṃ gamakannānyathā tu tat // 3.688 siddhenopahataṃ cetaḥ kenedaṃ saṃpratīyatāṃ / na tāvattadavasthāyāmidamevaṃ pratīyate // 3.689 svapantamātmānaṃ pratyeti prabuddhaṃ punareti ca / svapnepi tatkena kṛto vibhāgo bhavatoditaḥ // 3.690 priyādidṛṣṭiratrāpi jhaṭityeva vinaśyati / tatsvapnepi bhavatyeva dinaṃ saṃtatadarśanaṃ // 3.691 laukikapratipattyaiva tato bhede prasādhite / sādhyadṛṣṭāntacinteyaṃ pratibhāsasamāśrayāt // 3.692 svapnaprasiddhirasmātkiṃ bhinnā no veti kalpane / yā vā bhaviṣyati paraṃ tathā drakṣyāma ityapi // 3.693 yatsādhāraṇadharmitvapratipattistathā sati / pramāṇanna bhavedanyapyevaṃ dvārakaṃ paraṃ // 3.694 pramāṇatvaṃ hi tasyaiva svarūpaṃ dharmiṇo yadā / tasya tatparihāreṇa grahaṇepi kathaṃ pramā // 3.695 vyatirikto yadā dharmas tena yogaḥ paro bhavet / tena yogaḥ punastenetyanantī dharmaviplavaḥ // 3.696 tadyuktattvaṃ tayoreva svarūpaṃ yadi sammataṃ / pramāṇatvaṃ tathā prāptamasmākaṃ kā virodhitā // 3.697 bhedenāpi gṛhītasya samāropasya bhāvataḥ / parāmarśādabhedasya pratipattiḥ kimapramā // 3.698 svapnādibādhadhīvaccet sakalaḥ pratyayo na kiṃ / sālambanaḥ prasādhyeta pratyayatvātparairapi // 3.699 pratyayatvāviśeṣeṇa svapnapratyayataḥ paraḥ / pratyayonyo nirālamba iti kiṃ pratisādhanaṃ // 3.700 yathāsvarūpavinmātrādaparasyāpravedanaṃ / svapnādipratyaye jāgratpratyayepi tatheṣyate // 3.701 abhrāntaḥ pratyayo yadvadarthānāṃ vedako mataḥ / sādhāraṇānāṃ bhrāntopi tathārthasyaiva vedakaḥ // 3.702 sādhāraṇatvamarthasya na pratyakṣatayekṣyate / pratyakṣāsambhavādatra nānumānaṃ na vedanaṃ // 3.703 nīlādipratibhāsebhyaḥ kānyā vyākulatekṣyate / sāpyabhyāsabalāyātā tataḥ kathamiyaṃ sthitiḥ // 3.704 kāryakāraṇabhāvākhyā vāsanābhyupagamyate / bāhyārthavādibhirbāhyaṃ na tu vijñānavādibhiḥ // 3.705 uktametatprabodho hi svapnepi prativeditaḥ / tataḥ prabodhāvasthā yā na svapnādbhinna lakṣaṇā // 3.706 bhāvanāvyadhānepi bhavatyevāvabhāsanaṃ / bāladṛṣṭaṃ yathā vṛddhāvasthāyāmupalabhyate // 3.707 janmāntarādidṛṣṭasya maraṇasvāpasambhave / janmāntarodayaḥ svapna iti kiṃ na pratīyate // 3.708 dine dine darśanamatra citraṃ svāpaprabodhāt na tathā kimetat / pūrvvasya yaddarśanameṣa hetuḥ padārthadṛṣṭeriti sāmyameva // 3.709 gamanāgamanaṃ svapne yathānyānyopalambhakṛt / gamanāgamanaṃ jāgratsvapnepi na kimiṣyate // 3.710 bādhakapratyayo vyaktaḥ pratyayattvādihetunā / vidhātuṃ nānyathā śakyo nāmunā vyaktabādhikā // 3.711 nānumānaṃ vinādhyakṣaṃ prathamaṃ saṃpravartakaṃ / anumānena sambandhagrahaṇe syātpravartanaṃ // 3.712 yadyasāveva pūrvasmin pratyakṣe pratibhāsinaḥ / pravarteta kimarthaṃ sa prāpta eva svarūpataḥ // 3.713 arthakriyārthino vṛttirna sā tarhi prakāśitā / prakāśamānatāyāṃ hi punaḥ syādapravartanam // 3.714 prakāśitārthakriyopi prāptyarthaṃ saṃpravarttate / prāpterapratibhāsatvātvṛttirapratibhāsite // 3.715 viṣayīkṛtepi hi kathaṃ pravarttanamitīritaṃ / kāryakāraṇabhāvoyamevameva vyavasthitaḥ // 3.716 samvedanena bāhyattvamatorthasya na sidhyati / samvedanādvahirbhāve sa evantu na sidhyati // 3.717 yadi samvedyate nīlaṃ kathaṃ bāhyaṃ taducyate / na cetsamvedyate nīlaṃ kathambāhyaṃ taducyate // 3.718 anyena vedane tena kathambāhyantaducyate / anyena vedane tena tenetyeṣānavasthitiḥ // 3.719 anyena vedanañcaitatkuto'vasitamātmanā / tatkāryadarśanānnaitatkāryatvasyāprasiddhitaḥ // 3.720 sa eva dṛśyatenyenetyetadeva na sidhyati / yathā ca romaharṣādikāryadṛṣṭestadekatā // 3.721 tathā sukhāderekatvaṃ tata eva prasidhyati / anyadeva sukhantasya grāhyamapyanyadastu tat // 3.722 deśabhedātsukhādīnāmanyattvamiti cenmatiḥ / ekatve deśabhedopi kathaṃ sidhyati tatvataḥ // 3.723 tata eva sukhādanyaromaharṣādayo na kiṃ / anyatvādromaharṣādeḥ sukhasya yadi bhinnatāṃ // 3.724 anyatve grāhyamapyanyaditi kasmānna gṛhyate / romaharṣādayopyasmatsamvidantargatā yadi // 3.725 kathantenyonyasātādipratibhāsagatiḥ sphuṭā / asmatsukhaṃ vināpyasya romaharṣādayo yadi // 3.726 asmadgrāhyamvināpyasya romaharṣādayo na kiṃ / kālabhedena tatrāpi yadi bhedaḥ samiṣyate // 3.727 abhinnasya svarūpeṇa kālabhitkiṅkariṣyati / abhedopyastu tatrāpi parokṣo na bhavedasau // 3.728 pratyaṃkṣasya pramāṇatve vacanasya pramāṇatā / vacanasya pramāṇatve pratyakṣasyetyasādhvadaḥ // 3.729 parasparasahāyatvaṃ na taimirikayordvayoḥ / na pratyekamasāmarthye samudāyasya tadyataḥ // 3.730 svaniścitattvameteṣāṃ svāṅga eva samīkṣyate / niścayo bahirarthe tu nāsāvanavabhāsite // 3.731 duṣṭajñānagṛhīterthe pratiṣedho hi yujyate / agṛhītagrahagrāhaniṣedhaḥ kinna yuktimān // 3.732 gṛhītamātrabādhe tu svapakṣasyā styasiddhatā / agṛhītasya satvantu bhavatā kathamucyate // 3.733 agrāhyatvācca bhedena viśeṣaṇaviśeṣyayoḥ / aprasi ddhobhayatvaṃ vā vācyamanyatarasya vā // 3.734 bhedena pūrvvagrahaṇātpaścāttattvanirūpaṇe / na bhedaḥ paramārthena tataḥ kimvā virudhyate // 3.735 viśeṣaṇaviśeṣyattvaṃ vyāvṛttiparikalpitaṃ / kāryakṛddhauddharāddhānte na gataṃ śrutigocaraṃ // 3.736 cakṣu śśrotrośca yañjñānaṃ viśeṣaṇaviśeṣyayoḥ / tannirālambanatvena svavāgvādho na kasyacit // 3.737 sambhavosti prabhedasya viśeṣaṇaviśeṣyayoḥ / tato nirūpaṇā kinna pratijñārthasya śobhanā // 3.738 nirālambanatā nāma na kiñcidvastu gamyate / tenaitadvyatirekādau praśno naivopapattimān // 3.739 yadyavastu kathantvasmāँstvaṃbodhayitumicchasi / budhyase vā svabudhyā tvaṃ kalpayitvātha sādhyate // 3.740 asataḥ kalpanā kīdṛk tat kliṣṭau vastu sajyate / kathamiṣṭamabhāve cedvastu sopīti vakṣyate // 3.741 vastunaḥ kalpanā kīdṛk tathā'vastu prasajyate / abhāve kalpanāvṛttirna ca vastu sa vidyate // 3.742 atha pratyaya ityeṣa karmabhāvādi vā bhavet / bhāvādiṣu virodhaḥ syātkarma cetsiddhasādhanaṃ // 3.743 ahamityapi yat jñānantaccharīrendriyātmavit / ahaṃ kāṇaḥ sukhī gauraḥ samānādhāravedanāt // 3.744 yena preraṇameteṣāṃ sa ātmā cedananyavit / svasvabhāvodayādeṣāṃ pramāṇaṃ nāparaṃ kvacit // 3.745 udayaśca yato dṛṣṭaḥ sa eva prerako yadi / anyonyapratyayatvena prerakāste parasparam // 3.746 samudāyāttadanyasya samudāyasya sambhave / kāryakāraṇabhāvena vyavahāraḥ pravarttate // 3.747 buddhirūpavivekena prerakaṃ nānyadīkṣyate / pūrvvapūrvvastathābhūtābhyāso vā prerakaḥ kvacit // 3.748 sukhendriyākārabuddheryadi buddhyantarodayaḥ / nīlādyākāratāṃ prāptaṃ tatkutaḥ karmakartṛtā // 3.749 samānakālavṛttau vā vyāpāro na parasparaṃ / tataḥ karmādibhāvānāṃ na bhāva upapattimān // 3.750 pratya yasya hi rūpādernirālambanateṣyate / svavijñānātmakattvena kiñcinnālambate hyasau // 3.751 pratyayasya na rūpādernirālambanateṣyate / abodharūpavyāvṛttaḥ svāṅgamālambate hyasau // 3.752 karttṛtve karaṇattve vā pakṣattvaṃ śabdayorapi / tannirālambalanatvena pakṣābhāvaḥ prasajyata iti // 3.753 arthī nālambanaṃ tatra vyāvṛttiḥ śabdagocaraḥ / tasya samvāditāmātrāt pakṣatvaṃ na virudhyate // 3.754 pratyāyyena ca vākyena vinā kartrādyasambhavaḥ / pratyaye tannimitte vā bādhaḥ svavacanena te // 3.755 pratyāyyena hi bhinnena vinā kartrādisambhavaḥ / pratyaye tannimitte ca bādhaḥ svavacanātkathaṃ // 3.756 kalpitaḥ karmakartrādiḥ paramārtho na vidyate / ātmānamātmanaivātmā nihantīti nirucyate // 3.757 athāpi rūḍhirūpeṇa pratyayaḥ syāttathāpi tu / grāhakaṃ vastu naḥ siddhaṃ pratyayonyasya vastunaḥ // 3.758 lokaprasiddhimātreṇa na vastūnāṃ vyavasthitiḥ / vicārakasya lokasya vastusiddhau nimittatā // 3.759 samvedanātirekeṇa lokaḥ ko vārthasiddhaye / samvedanasya lokattve tadanālambanīkṛtaṃ // 3.760 samvedanaṃ vinā loko yadi tattvaṃ vivecayet / vivecayeyuḥ sarvemī janātmānaḥ śilādayaḥ // 3.761 tamabhyupetya pakṣaśceda abhyupetaṃ virudhyate / viśeṣya (syā') prasiddhiśca tavāsmākamatādṛśe // 3.762 ātmadharmasvatantratvakalpanepi tathā bhavet / na ca pratyayamātrattvaṃ kiñcidastyanirūpaṇāditi // 3.763 vivādapadabhūtasyāvaśyamevāprasiddhatā / prasiddhistasya cejjñātā sādhanaṃ kasya sādhanam // 3.764 sākhyaṃpratyapi pakṣasya duṣṭattvaṃ vinivāritam / nahi dṛṣṭāntasiddhe'rthe pakṣe'siddhaviśeṣaṇaḥ // 3.765 aprasiddhotha dṛṣṭānte vināśo hetuduṣṭatā / anaikāntikatā vā syāddhetorvā syādviruddhatā // 3.766 na cātmadharmatā'siddhau dharmānapratyayo bhavet / na hyākāśaguṇāsiddhau śabdo dharmī na siddhyati // 3.767 śabdārtha mātrarūpeṇa yathānyeṣāṃ nirūpaṇaṃ / tathāpi bhavato na syādvādyabhedamanicchata // 3.768 nirālambanatā ceha sarvvathā yadi sādhyate / viśeṣaṇāprasiddhiḥ syād dṛṣṭāntaśca na vidyate // 3.769 kenaciccetprakāreṇa nirālambanatocyate / rasajñānasya rūpādiśūnyatvātsiddhasādhanam // 3.770 atha buddhiryadākārā tadālambanavāraṇam / svākārasyābhyupetatvāttadabhāvo virudhyate // 3.771 bāhyānālambanattvepi bāhya ityagraho yadi / stambhādau naiva tadbuddhirityevaṃ siddhasādhanam // 3.772 atha stambhādirūpeṇa nirālambanatocyate / samvedanasya dṛṣṭattvāttadvirodhaḥ prasajyate // 3.773 dvicandrādiṣu tulyañcedindriyāprāptito hi saḥ / tatrānālambanoktiḥ syānnārthasamvittyabhāvata // 3.774 sarvvatrārthendriyāṇāṃ na saṃyogasadasattayā / samvittau vidyamānāyāṃ sadasadgrāhyatāsthitiḥ // 3.775 bhavata stvindriyādīnāmabhāvād grahaṇādṛte / nālambanatvahetuḥ svānniṣedhaḥ tena yujyate // 3.776 nirālambanaśabdasyā svāṅśālambābhidheyatā / prasiddhā cetpramāṇena dūṣaṇaṃ dūṣaṇaṃ katham // 3.777 bhrāntābhrāntavibhāgaśca na syāllokaprasiddhibhāk / svarūpe sarvvamabhrāntaṃ pararūpe viparyayaḥ // 3.778 prāpteḥ sālambanatvañcet prāptirnnāstīti sādhitaṃ / marīcikājalabhrānteḥ prāptiḥ syādapi tad bhavet // 3.779 sarvvadā nāsti sarvatra sarvvadā neti dṛśyate / avinaṣṭa bhavedeva vināśī sa kathambhavet // 3.780 bahirbhāvāprasiddhatvāttenānālambanā matiḥ / kathañca sādhyate naiṣa pakṣo hi jñāyate yadā // 3.781 yathānyabodhanāśakternnāprasiddhe viśeṣaṇe / pakṣasiddhistathaiva syādviśeṣaṇaviśeṣaṇe // 3.782 nāprasiddhe padārthe hi vākyārthaḥ saṃpratīyate / tatpūrvvakattvātpakṣaśca vākyārthaḥ sthāpayiṣyate // 3.783 nahi deśāntarādau yaddṛṣṭamanyatra kalpyate / bhrāntyabhāvena tatrāsya vṛthābhāvasya sādhanaṃ // 3.784 pramāṇadṛṣṭe yā bhrāntirdeśādau kvacideva sā / nivartyate pramāṇena bhrāntāveva tu kā'kṣamā // 3.785 bādhakaḥ kintaducchedī kimvā grāhyasya hānikṛt / grāhyābhāve jñāpako vā trayaḥ pakṣāḥ paraḥ kutaḥ // 3.786 ajātasya kathantena tasyābhāvo vidhīyatāṃ / na jātu kharaśṛṅgasya dhvaṃsaḥ kenacidāhitaḥ // 3.787 jātasyāpi na bhāvasya tathābhāvo vidhīyate / tadastihetoḥ tannāsti bādhakāditi sāhasam // 3.788 anyarūpeṇa jātasya yadyanyena vināśyatā / nīlāderanyapītādirūpeṇāstu vināśyatā // 3.789 svarūpeṇāsau paścād vināśyate'tha sarvvadā / yadi paścādvināśyeta pūrvvaṃ tadrūpatā bhavet // 3.790 tena rūpeṇa jātasya kathaṃ paścādvināśanaṃ / tadaiva tena rūpeṇa jātaṃ paścādvināśyate // 3.791 paścāttadrūpanāstitve daivaraktaḥ sa kiṃśukaḥ / pūrvvamevāsya nāśaścet kāraṇādeva tattathā // 3.792 yathā sa jātastenāsya rūpeṇa na vināśanaṃ / yathā na jātastenāpi na rūpeṇa vināśanaṃ // 3.793 vyarthakatvādaśakyatvātpramāṇenāpratītitaḥ / asyārthasya kathanna syātkalpanāpi sacetasām // 3.794 yadāsau dṛśyate bhāvastadābhāvo na vidyate / yadā na dṛśyate bhāvo'darśanantasya bādhakaṃ // 3.795 tadā bhāvāprasiddhau ca nābhāvaḥ saviśeṣaṇaḥ / viśeṣaṇāprasiddhau ca bodhaśaktiḥ kathantava // 3.796 viśeṣaṇamathānyatra siddhamatrānuvādavat / bhāvarūpaṃ hi tattatra nābhāvasya viśeṣaṇam // 3.797 tadevānyatra nāstīti yadyevaṃ pratipādyate / tathaiva pratipannasya niṣedhosya kimarthakaḥ // 3.798 anyathā pratipannasya tathāpi na niṣedhanaṃ / prāguktametadeveti na punaḥ punarucyate // 3.799 na dṛśyate yadā bhāvaḥ tadā na syānniṣedhanaṃ / smṛtyāvyā kṛtya tatrāsya kriyate cenniṣedhanaṃ // 3.800 smṛtyānurūpagrahaṇe na kathañcinniṣedhanaṃ / smṛtyā svarūpagrahaṇe nābhāvasya viśeṣaṇam // 3.801 atha smṛtau vikalpe vā yadeva pratibhāsate / tattāvanmātramevāsti bāhyarūpaṃ na vidyate // 3.802 lokapratītāvanyatra yadvāhyamiti bhāsate / tattāvanmātramevāsti na tu tattattvamīkṣyate // 3.803 pratītimātramālambo na tu tadvāhyamīkṣyate / svapnādipratyayebhyosya viśeṣagrahaṇannahi // 3.804 pratītimātrakādasya vāsanābalanirmitān / na viśeṣapariccheda ityanālambanā matiḥ // 3.805 pratīyamānasyaikatvaṃ bhāvināropya tatra ca / bādhakapratyayāpāte tanmadhye bādhakasthitiḥ // 3.806 vādhako yadi nāyaṃ syādevameva bhavedayam / avicchinnastataścedakāraṇambādhako mataḥ // 3.807 parokṣe bhāvitāmarthe viniścitya ghaṭādike / tadākārodayajñānantadālambanatāsthitiḥ // 3.808 svacchaṃ sphaṭikavajjñānaṃ yo yastatrāpacīyate / taṃ tamākāramāsādya taccakāsti tathā tathā // 3.809 cintāvyāpṛtacetaskaḥ plavamānena cetasā / idaṃ tadā dṛṣṭamiti pūrvvadṛṣṭe sthirībhavet // 3.810 tattvameva kimevaṃ cet va bhavatyasya vastunaḥ / na pratyakṣānumānābhyāmapratīteravastutā // 3.811 evamapratipanne hi vastunyupagama paraṃ / pramāṇarūpāvijñānātpūrvasamvittisambhavāt // 3.812 tatpratītyanusāreṇa viśeṣaṇaviśeṣyatā / mayā prāk pratyapādīdaṃ tadrūpāmarṣavarjanāt // 3.813 tvayā vā punarāmarśe kathamastvasya vedanaṃ / evaṃ nirūpaṇāyāñcet sa tathā nāsti tattvataḥ // 3.814 nāstyeva tatra ko doṣo yataḥ paryanuyujyate / bādhyabādhakabhāvaścet pratītyoḥ parapūrvvayoḥ // 3.815 svapratītau kasya doṣo yena paryanuyujyate / ātmānameva kiṃ kaścidanuyuñjan pravedyate // 3.816 bhrāntireva kutastasya nātmā paryanuyogabhāk / bhrāntitvevasitetvatra kāraṇānveṣaṇena kiṃ // 3.817 paropi pratipādyaita yadaivaṃ suparisphuṭaṃ / tadā sopi na vaktyeva kuto me bhrāntirīdṛśī // 3.818 kāraṇe sati na bhrāntiḥ paramārthepi kāraṇam / sakāraṇatvād bhrāntiścettadāpīṣṭaṃ vihanyate // 3.819 vidhirūpeṇa yad dṛṣṭaṃ tattadeva tatheyate / na bāhyevidhirastīti bhrāntistatreti niścayaḥ // 3.820 bhrāntikāraṇasadbhāvād bhrāntirbhavati nānyathā / jñāte ca bhrāntarūpattve tatkāraṇaviniścayaḥ // 3.821 rajatapratipattau syāt śuktikāpratyayakṣaye / śuktikāpratyayasyāpi yadyanyaḥ kṣayakārakaḥ // 3.822 tataḥ kiṃ sattyatā tasya pratyayasya bhavetpunaḥ / rajatagrāhiṇaḥ kimvā dvayaṃ nāstīti nekṣyate // 3.823 athāpi sattyatā kvāpi pratītā yadi tadbhavet / tatrāvaṣṭambhasadbhāvāditaratra viparyayaḥ // 3.824 bādhakapratyaye hi syāditaratra viparyayaḥ / bādhako yadi nāstyeva tadviparyayasattyakṛt // 3.825 yadi viparyayavittirathānyathā kathamivābhavanasya viniścayaḥ / anupalabdhikṛtotha viniścayaḥ kimapareṇa viniścayakāriṇā // 3.826 viparyayopalabdhiścetasyāsiddhirnnirucyate / svasamvinmātramevāstu bāhyasyāsamvidā tataḥ // 3.827 matvarthābhāva evātra sādhyate paramārthataḥ / nirālambanatvāsādhatvamanyathā na bhavettadā // 3.828 sattyābhāsaḥ parantatra na tattvaṃ paramārthataḥ / vicāryamāṇaśūnyatve sa mvṛ tiḥ seti gīyate // 3.829 abhāve bhrāntatā keyaṃ bhāvaśced bhrāntatā katham / atattvabhāso bhrāntiścedatattve samvṛtirnna kim // 3.830 atattve sattyatā no cetsattyābhāso bhavenna kiṃ / tataḥ saṃvṛtisattyatvaṃ sattyābhāsattvamityapi // 3.831 vañcanoktiḥ kathantasyāntālāvakrāsavādivat / yasya sattyāvabhāsitvamasattyepyasamañjasaṃ // 3.832 yasyāsattyāvabhāsittvakathane kaiva vañcanā / tasmātparāśayājñāne ātmotkarṣābhidhitsayā // 3.833 paryudāse niṣedhe vā vyatiriktasya vastunaḥ / prameyatvādyabhedena jagataḥ siddhasādhanam // 3.834 yadi cātyantabhinnenanirālambanatocyate / kathañciccet virudhyate prākpakṣaḥ kalpitena te // 3.835 vastvādyākārabhedena dhīrnirālambaneṣyate / grāhakāccedabhinnatvaṃ śaktibhedo virudhyate // 3.836 nirālambanabuddheśca yadyutpattiḥ prasādhyate / dṛṣṭatvātseṣyate'smābhirbāhyāgrāhyavivarjitā // 3.837 samyaktvaṃ punaretasyāstvaṃ necchasi kathañcana / ātmāṃśe'vasitā hyeṣā mṛgatṛṣṇāmbubuddhivat // 3.838 caityādipratyayānāñca nirālambanatā yadi / dharmabhūtā na gṛhyeta sādhanotthitayā dhiyā // 3.839 tato viṣayanānātvātpratiyogyanirākṛteḥ / rūpātsālambanaprāptiḥ satī kena nivāryate // 3.840 yadi pratyayaśabdopi pratyayatvena gṛhyate / samvittyālambanatvañca vāryate siddhasādhanam // 3.841 buddhayutpādanaśaktiścedvāryā sādhyanna sidhyati / sādhanasya prayogo hi bodhakatvādvinā na te // 3.842 na cābhidhāstyasambaddhādṛte bhedācca nāstyasau / na cāsau tadgatambhedaṃ bodhayantyā dhiyā vinā // 3.843 prāśnikairnnāgṛhīte ca vākye sāvayave pṛthak / pakṣe hetau sadṛṣṭānte vādini prativādini // 3.844 sādhanasya prayogaḥ syāttadutpattyeṣyate yadi / pūrvvābhyupagamenaiva pratijñā bādhyate tadā // 3.845 vijñānādvyatiriktenanirālambanamucyate / na ca nīlādiko bodhāttaddharmāpi tato'pṛthak // 3.846 prameyatvādabhedaścet samvedanatadanyayoḥ / samvedanāttadanyattvaṃ nāstyeva jñānameva tat // 3.847 atyantabhinnāpekṣāyāmanālambanasādhane / siddhasādhanatā kasmādabodhatve'tibhinnatā // 3.848 bodharūpasya sadbhāve dvayoḥ sālambanaṃ kathaṃ / dvayorapi na bodhatve tadasti sukhaduḥkhayoḥ // 3.849 grāhyagrāhakabhedaścet kathambodhādabhinnayoḥ / sitanīlādibhedaśca na kasyābhedanāstitā // 3.850 sukhaduḥkhādibhedoyaṃ yathā bodhātmanorapi / sitasātādibhedopi na tu grāhyetarātmavit // 3.851 nirālambanabuddhaśca yadyutpattiḥ prasādhyate / sa eva pakṣaḥ prākpakṣātkathambhedena darśitaḥ // 3.852 sarvvā buddhirnnirālambyā sarvvotpattimatī tathā / nānayoḥ sādhane bhedaḥ kathandharmo na sādhyate // 3.853 dharmabhūtaiva sādhyeyaṃ sādhanotthitayā dhiyā / buddhau sālambanattvaṃ syānnirālambatayā kṣatam // 3.854 anyāpohasya sādhyatvāt vyāvṛttiḥ paravañcite / kriyate sādhaneneti vyarthakaṃ sādhanaṃ katham // 3.855 strīśūdravismāpanameva duṣṭaistattvānabhijñargaditamvarākai / na tattvābodhasya punaḥ purastādayuktiyogi pralayaṃ prayāti // 3.856 ye tattvaṃ pratiyantyatra teṣāṃ prāśnikatā na cet / atattvavedināṃ naiva prāśnikattvedhikāritā // 3.857 athaikapakṣapātena prāśnikatvaṃ na vidyate / pakṣapātavinirmuktaḥ kuta eva bhaviṣyati // 3.858 parasparaviruddhaṃ hi dvayamboddhumasāṃpratam / ekaikabodhādekatra pakṣapātasya sambhavaḥ // 3.859 tataḥ prāśnikayoreva parasparaviruddhayoḥ / vivāde prāśnikairanyairbhāvyamityanavasthitiḥ // 3.860 vādino prāśnikattvañceditaretarasaṃśrayaḥ / tayorapi yato nūnaṃ pakṣapātaḥ svapakṣiṇi // 3.861 tasmātpramāṇapātatve niyatābhyupagamyatā / yattu prāgabhyupagataṃ tadvirodhi tadastha te // 3.862 yatra sattyābhimānosti sā nirālambanā matiḥ / iti pakṣe virodhaḥ kintatsattyatvamanicchataḥ // 3.863 dharmā dharmādibodhe ca nāsiddhe paramārthataḥ / śiṣyātmanośca dharmāderupadeśo'vakalpate // 3.864 tadanuṣṭhānato buddhairiṣṭo bhedaḥ sphuṭañca taiḥ / sūtrāntarebhyupetatvād bhavedāgamabādhanam // 3.865 sarvvalokaprasidhyā ca bhavetpakṣa sya bādhanam / kṛtsnasādhanabuddhiśca yadi mithyeṣyate tataḥ // 3.866 sarvvābhāvo yatheṣṭamvā nyūnatā dyabhidhīyate / teṣāṃ sālambanatve vātairanaikāntiko bhavet // 3.867 tadanyasya pratijñā cet tadanyapratyayo mṛṣā / pakṣā dyanantargamanā ttasya pakṣāditā nahi // 3.868 tanmithyātvaprasaṅgena sarvvaṃ pūrvvaṃ na sidhyati / sādhya sādhanavijñānabhedo nahi tadā bhavet // 3.869 yāvadyāvatpratijñaiva ntadanyesyetibhāṣyate / tāvattāvatpareṣāṃ syānmithyātvā dādyabādhanam // 3.870 viruddhāvyabhicāritvaṃ bādho nāpyanumānataḥ / itthaṃ sarvveṣu pakṣeṣu vaktavyaṃ pratisādhanaṃ // 3.871 bāhyārthālambanā buddhiriti samyavatvadhīriyam / bādhakāpetabuddhitvādyathā svapnādibādhadhīḥ // 3.872 sāpi mithyeti cedbrūyātsvapnādīnāmabādhane / na syā tsādharmyadṛṣṭānto bhavataḥ sādhanedhunā // 3.873 vijñānāstittvabhinnattvakṣaṇikatvādidhīstathā / sattyā cedabhyupeyeta tadānaikāntiko bhavet // 3.874 tanmithyāpratipa ttau vā pakṣabādhaḥ prasajyate / tathā ca baddhamuktādivyavasthā na prakalpate // 3.875 tataśca mokṣayatnasya vaiphalyaṃ vaḥ prasajyate // 3.876 anyattvaṃ yadyabhipretya saṃsāripratyayaḥ sthitaḥ / dharmādharmādicinteyantadetannāsamañcasam // 3.877 atattvepīṣṭatāditvaṃ bālakrīḍābadiṣyate / tata iṣṭaprasidhyarthaṃ dharmo(na) nopadiśyate // 3.878 pravarttate janaḥ sarvvastatra yatrāsti tattvadhīḥ / rāgācchobhanabuddhyā kiṃ virupāyāṃ na varttanaṃ // 3.879 tasmādatattvepi nṛṇāṃ tattvabuddhyā pravarttanaṃ / tasya tasyopadeśaḥ kiṃ na kṛttvā gajanimīlanaṃ // 3.880 anena tatrānuṣṭhānamavirodhīti sādhitam / tadabhiprāyasūtrāntakathitaiḥ kā birodhitā // 3.881 atattvavitpratītyā ca bādhane siddhasādhanam / sarvvānālambanatvasya taṃ pratyanupadeśanam // 3.882 kṛtsnasādhanabuddhiśca tasyānālambanāddhinā / yadā tu bodhyate tattvaṃ sarvvābhāvepyaduṣṭatā // 3.883 iṣṭa e tadā'bhāvaḥ sarvvasyālambanātmanaḥ / tatsādhanamanālambaṃ tatastaccenna sidhyati // 3.884 avisamvāditā tena sādhyānālambanāstitā / tasya sādharmyadṛṣṭatvāttenānekāntatā kutaḥ // 3.885 tadanyasya pratijñānaṃ satyevamupagamyate / tadanyapratyayasyāpi na mithyātvañca neṣyate // 3.886 tanmithyāpūrvvako doṣaḥ kathamiṣṭāprasidghitaḥ / tadanyasya pratijñāyāmanavasthā na vidyate // 3.887 yatra sattābhimānosti tadanālaṃbanaṃ mataṃ / nirālambanatānyattvasamvādepi nirūpitā // 3.888 pratisādhanamitthañca kathaṃ śakyanidarśanam / bādhakāpetabuddhittvamasiddhamiti sādhitam // 3.889 svapnādibādhadhīḥ satyānupalambhena sādhitā / tadutthitānumānasya bādhakattvādasiddhatā // 3.890 bādhakāpetabuddhiśca hetoḥ sālambasādhane / kṣaṇikattvādibuddhyā yadanaikāntikacodanam // 3.891 vijñānarūpakṣaṇikattvasidhyā sāla (mba) nāsau kṣaṇikatvabuddhiḥ / tato'nirālambanatā sabāhyā na sidhyatītyarthatayā hi pakṣaḥ // 3.892 pratyakṣamanumānamvā kṣaṇikattvādivedanaṃ / nānumānaṃ tadanyena sālambanatayā sthitaṃ // 3.893 tadrūpe vedyamāne hi yadānyanna pravedyate / tadā svarūpasamvittiṃ ko vārayitumarhati // 3.894 avedanena vittiścetkiṃ na sarvveṇa vedanaṃ / tathā na dṛṣṭamiti cedanyathāpi kimīkṣyate // 3.895 arthāpatteḥ kṣayādevaṃ yathā dṛṣṭantatheṣyatāṃ / ātmānubhavitā dṛṣṭastasya dṛṣṭiḥ kuto matā // 3.896 svavedanena cedetannīlādāvapi nādhikam / ātmano dravyatā naiva sādhiṣṭhā yadi mīyate // 3.897 ekarūpambhavedekamiti mānaṃ pravarttate / anekarūpamekañcetsarvvamekaṃ prasajyate // 3.898 vedyavedakamekañcennīlādi na kimiṣyate / ātmanīle bhavetāṃ hi tadaike vedyavedake // 3.899 bhinnadeśatayā no cet bhinnarūpatayā na kiṃ / rūpabhedena bhedo hi prasiddhaḥ sārvvalaukikaḥ // 3.900 deśabhedena bhedo hi rūpābhede kathaṃ bhavet / tathā ca sati deśādibhedaḥ syādva yāpibhedakaḥ // 3.901 baddhamuktābhedopi naivāsti paramārthataḥ / bhedo hi nāvabhātyeva sarvvatra samadarśināṃ // 3.902 mokṣādiyatnopi na pāramārthikīṃ sthitindadhānaḥ kvacidasti loke / vaiyarthyacintā yadi tatra yuktibhāk śaśasya śrṛṃgepi na kimvidheyā // 3.903 vikalpyotpadyamānā ca bāhyāstitvādidhīrmṛṣā / bahirādivivekastu nāvikalpakasādhanaḥ // 3.904 vikalpyotpadyamānā ca jñānāstitvādidhīryadi / mṛṣeṣṭā na ca dṛṣṭātra pramāṇāntarato gatiḥ // 3.905 pramāṇābhāvatastena jñānāstitvādi durlabham / anyābhāve vikalpasya prāmāṇyaṃ yadi yuktimat // 3.906 vikalpasya pramāṇattvanna yuktamiti yuktimat / yadātu na vikalpasya na cānyasya pramāṇatā // 3.907 tadā viśīyaँmāṇopi sarvvasminkoparādhyatu / vyavahāro na cedevaṃ samvṛtyā kena vāryate // 3.908 avibhāvitarūpasya pratibhāsasya sambhave / avisamvāditākhyātivāsanāsaṅgabhāvinaḥ // 3.909 kaladhautādimānena yadi kāmalinidvaye / parasparāvisamvādaḥ kā tatra paramārthatā // 3.910 sarvvañcāpyasmadādīnāṃ mithyājñānaṃ vikalpanāt / sānnidhyaviprakṛṣṭattve sattvādi na ca durlabham // 3.911 bau ddha da rśa na ekasmin pakṣapātopi yujyate / mṛṣātvepi ca buddhīnāṃ bādho naivopalabhyate // 3.912 dvavāsanāyāstathā bhāvādvādhake saiva kāraṇam / bhrāntattvasya kathamvittirasati prativaktari // 3.913 vāsanāyāḥ prabodhoyaṃ yathānenābhavanmama / tathāsyāpīti vijñāya vacanaṃ varttayetparaḥ // 3.914 mṛṣāttvaṃ yadi buddheśca vādhaḥ kinnopalabhyate / bādhādvināpi taccetsyādvyavasthā na prakalpate // 3.915 pratiyogini dṛṣṭe ca jāgrajjñāne mṛṣā bhavet / svapnādibuddhirasmākaṃ tatra bhedopi kiṃkṛtaḥ // 3.916 na cānyaḥ pratiyogyasti jāgrajjñānasya śobhanaḥ / yaddarśanena mithyāttvaṃ stambhādipratyayo brajet // 3.917 svapnādipratiyogitvaṃ sarvvalokaprasiddhitaḥ / tadīyadharmavaidharmyādbādhakapratyaye yathā // 3.918 vāsanāpratibaddhattve kathametadvibhajyate / idaṃ samvādi na paraṃ naikatrāsti viruddhatā // 3.919 vāsanāpratibaṃdhepi yathā nīlādibheditā / svapnādidhvaṃsayogaśca samvādādi tathā na kim // 3.920 yatsamānaṃ kathañcitkiṃ sarvathā tatsamānatā / manuṣyattve samānepi brāhmaṇetaratā katham // 3.921 yathārthapratibaddhattve sarvvāsamvādabhāṅ na vit / tathā viparyayepyetatkimakasmādasambhavi // 3.922 vāsanāpratibaddhorthavidāṃ nāstyeva va sarvvathā / arthaprativiveśo hi sarvvāsāmeva dṛśyate // 3.923 yathāsau dṛśyaterthārthī tathaiva yadi vidyate / prāptirastu sadārthānāṃ bādhakaḥ pratyayaḥ katham // 3.924 alaukikattvādubhayātmayogātsmṛtipramoṣādviparītavitteḥ / sabādhakatvaṃ na tathārthasattvaṃ tataḥ sa samvādatayā na yogaḥ // 3.925 nādaṣṭapūrvvasarppasya rajvāṃ sarppamatiḥ kvacit / pūrvadṛṣṭyanusāritvānna heturvāsanā katham // 3.926 viparītādivittaścetpūrvvaviddhetutā bhavet / pratītiranyāpi tatastathaiveti pratīyatām // 3.927 arthasya prāptiranyatra tato nālaukikāditā / sarvvatrārthasya na prāptiriti pūrvva prasādhitam // 3.928 niścayādarthaṃ ityevaṃ neti cettanna saṅgatam / niścayo'laukikādyepi bāhyortha iti kinna saḥ // 3.929 arthepyanarthaṃ iti tu niścayasyāpravṛttitaḥ / anarthaniścayasyāsya tenānaikāntitāsti na // 3.930 vāsanāmūlatājñānamarthatā sa na bādhanam / tena jāgraddhiyo nāsti pratiyogitvasambhavaḥ // 3.931 pūrvvadarśanato jñānaṃ tadapyastu tadanyataḥ / anādivāsanāṅgajanitaṃ sarvvavedanam // 3.932 yogināṃ jāyate buddhiḥ bādhikā pratiyoginī / jāgratstambhādibuddhīnāṃ tataḥ svapnāditulyatā // 3.933 prāptānāntāmavasthāñca sarvvaprāṇabhṛtāmapi / bādhoyambhavitā tena siddhā sapratiyogitā // 3.934 iha janmani keṣāñcinna tāvadupalabhyate / tāmavasthāṃ gatānāntu na vidmaḥ kimbhaviṣyati // 3.935 yogināṃ cāsmadīyānāṃ tvaduktapratiyoginī / tvaduktaviparītā vā bādhabuddhirbhaviṣyati // 3.936 apramāṇabalāyātabhāvanābalabhāvinī / yeṣāṃ te yogino buddhiḥ kinna śokādiviplutāḥ // 3.937 īdṛk tve yogibuddhināṃ dṛṣṭāntostīti sādhitam / dṛṣṭānto yuṣmadīyānāṃ na kaścidapi vighate // 3.938 tata(ḥ) stambhādibuddhīnāṃ bhavetsapratiyogitā / bādhyatvaṃ vāpi buddhittvānmṛgatṛṣṇādibuddhivat // 3.939 iṣṭaṃ sapratiyogitvaṃ mṛgatṛṣṇādibuddhibhiḥ / tadātmanā ca bādhyatvaṃ grāhyāntaratayāpi cet // 3.940 jātyuttaramidaṃ prāha naivaṃ bādhakatāsthitiḥ / bādhakattvavivakṣā hi nirmūlocchedakāriṇī // 3.941 yathākathañcidvadatastadetajjātḍyajṛmbhitaṃ / bādha kaśa cāpyanaikāntastadanyattvañca pūrvvavat // 3.942 buddhādipratyayānyattvasādhakapratyayo mṛṣā / atrāpyuttaramasmābhiḥ pūrvvameva nirūpitaṃ // 3.943 buddhādipratyayaḥ sarvvaḥ svāṅgamātrāvalambanaḥ / vyavahāraprasiddhistu yathā tadabhidhāsyate // 3.944 mithyādhīpratiyogittvaṃ svapnādāviva te bhavet / iti pūrvvameva vihitaṃ nottaraṃ punarucyate // 3.945 mithyāttve sarvvabuddhīnāṃ tāratamyādibhāvataḥ / bādhyabādhakabhāvoyaṃ vāsanātāratamyataḥ // 3.946 yathā mithyātvabhāvepi bāhyabhāvānurodhataḥ / bādhyabādhakabhāvoyaṃ bhavatāmavigānataḥ // 3.947 rāgādikṣayayonitvanimittādigatastathā / yāvānviśeṣa iṣṭaḥsyātsarvvabādhādviruddhatā // 3.948 yadi viśeṣaviruddhatayā kṣatirnanu na heturihāsti na dūṣitaḥ / nikhilahetuparākramarodhinī na hi na sā sakalena viruddhatā // 3.949 mahājanasya cābādhādidānīntanabuddhivata / vācyo'numānabādho vā yadi vā pratisādhanam // 3.950 pratibandhavinābhūtā dṛṣṭimātraprasādhanā / iṣṭā syātsādhyasiddhiścet tadevaṃ yuktamuttaram // 3.951 asatyayā (kathaṃ) tarhibādhaḥ svapnādivaddhiyā / tāratamyasya sada्bhāvāditi pūrvvanniveditam // 3.952 jāgradbuddhirna sattyatvāddhādhate svapnadarśanaṃ / tat jñeyānupalabdhitvāttaccāsattyasya nāsti kim // 3.953 meyāntaraṃ svarūpaṃ vā sarvvosau tadviyaryayaḥ / tato jāgraddhiyā bādhyā svāṃśepi sthitayā parā // 3.954 nivṛtte sādhanārthe syātsvapnabuddhisamānatā / bādhyabādhakabhāvena tadā kinnaḥ prayojanaṃ // 3.955 pūrvasādhanadoṣāśca sandheyāstasya cādhunā / sādhyābhedādavācyatvāddhetornnobhayasiddhatā // 3.956 sāmānyaṃ pratyayatvañca bhinnābhinnanna vidyate / bhavatotyantabhinnañca pratyakṣepi na kiñcana // 3.957 sārūpyā nyanivṛttī ca netyetad gamayiṣyate / tasmānna hetuḥ sāmānyamasti siddhaṃ dvayorapi // 3.958 sāmānyaṃ pratyayatvañca bhinnābhinnaṃ mataṃ hi naḥ / vyāvṛttya samabhāvastu tayā netīti vakṣyate // 3.959 viśeṣayośca hetutvaṃ pakṣatattulyasaṃsthayoḥ / na syādanvahīnatvādataddharmatayāpi ca // 3.960 na cārthahīnā tadbuddhirhetutvena bhaviṣyati / āśrayāsiddhatā coktā viśeṣyasyāprasiddhitaḥ // 3.961 tathā hetorvviruddhattvaṃ dṛṣṭānte sādhyahīnatā / viśeṣaṇāprasiddhyarthavikalpenaiva bodhitā // 3.962 yadi vyavahṛtiḥ sādhyā vyavahāro yathā tathā / vedasyāpauruṣeyatve prayāsaḥ kiṃphalastava // 3.963 yadā bāhyagrahābhāvastadā rāgādi hīyate / bhāvanābalato vṛttestadabhāve viparyayāt // 3.964 vyatiriktasya sada्bhāve na nīlasyāparokṣatā / svarūpeṇāparokṣattvānna tasyānyā'parokṣatā // 3.965 yathā rāgādikalpanāṃ kālādiniyamaḥ sphuṭaḥ / prabodhakasya niyamādvinā vā tatprabodhakaiḥ // 3.966 deśādiniyataṃ bāhyaṃ pratibhāsaniyāmakaṃ / yadi taddeśabāhyasyābhāve sa niyamaḥ kutaḥ // 3.967 arthaśūnyo'vabhāso hi mābhadityarthakalpanā / pūrvvārthādeva niyame pratibhāsena kiṃ kṛtam // 3.968 vāsanāyā dṛḍhatvena pradhvaṃso nāstyanantaram / yathā rāgādikalpānāṃ vāsanābalabhāvinām // 3.969 svapnadṛṣṭantvayaṃ kiñcijjāgrato nānuvartate / avasthā tādṛśī bālakasyeva mūtraṇam // 3.970 abhyāsabalabhāvitvamiṣṭāniṣṭārthasamvidaḥ / dṛśyate dṛṣṭasādhyattvaṃ kathamatrāvagamyate // 3.972 tadevādṛṣṭamiticetsiddhameva samīhitaṃ / vāsanābalasambhūtaṃ sarvameveti siddhitaḥ // 3.973 adṛṣṭopi hi deśādāvarthā'nyatrāvabhāsate / yadi sarvvastadā sarvvaḥ sarvvadarśī prasaktimān // 3.974 yathaiva prathamaṃ jñānaṃ tasya prāptimapekṣate / tatprāptyāpi punaḥ prāptirapekṣyetyanavasthitiḥ // 3.975 kasyacitu yadīṣyeta svata evāptirūpatā / prathamasyāpi tada्bhāva iti sarvvasamānatā // 3.976 prāpterathāpi pūrveṇa prāptirūpeṇa sattyatā / anyonyāśrayamityekā sattyarthe nobhayasya tat // 3.977 arthakāraṇaśuddhatvāttu jñānasyāti sattyatā / tajjñānasyāpi sattyattvaṃ tatkāraṇaviśuddhitaḥ // 3.978 evaṃ paraṃparāpekṣādanavasthā prasajyate / vāsanābalabhāvitvaṃ mṛgatṛṣṇājalesthitam // 3.979 tataḥsakalamevantaditi kalpyamanākulaṃ / anādivāsanāsaṅgapratibaddhapravṛttayaḥ // 3.980 svarūpātpratibaddhaścedaparaḥ kena gṛhyate / svarūpameva sa yadi nāmamātraṃ kṛtambhavet // 3.981 vāsanāpratibandhoyaṃ sukhenaiva pratīyate / smaraṇaṃ pūrvvavijñānapratibaddhaṃ pratīyate // 3.982 dṛṣṭametanmayetyevaṃ smaraṇaṃ vedane sati / na tvasmaraṇamātmānaṃ nivedayati kasyacit // 3.983 etadeva smarāmīti pūrvvadarśanamatra me / na ca bādhakamatrāsti tatra smṛtyā sahaikatā // 3.984 bāhyasyādarśanātpūrvaṃ kathamvijñānakāryatā / vijñānasya tu dṛṣṭatvādyuktā vijñānakāryatā // 3.985 deśakālādyavasthātastatkāryasyānyayodayāt / kāryakāraṇabhāvasya niyamo nopapattimān // 3.986 janmāntarādidṛṣṭasya pratibhāsa itīritaṃ / vāsanābalabhāvye vāvabhāsa iti nirṇayaḥ // 3.987 tataśca pūrvvapūrvvasya vijñānasyāvabhāsanaṃ / sarvatra bāhyaṃ vijñānādvāhyamevopapāditam // 3.988 anādivāsanāsaṅgavidheyīkṛtacetasām / vividhaḥ pratibhāsoyamekatra svapnadarśinām // 3.989 kāryatvātsakalaṃ kāryaṃ vāsanābalasambhavaṃ / kumbhākārādikāryamvā svapnadarśanakāryavat // 3.990 pradhānamīśvaraḥ karma yadanyadapi kalpyate / vāsanāsaṅgasammūḍhacetaḥ prasyanda eva saḥ // 3.991 pradhānānāṃ pradhānaṃ tat īśvarāṇāṃ tatheśvaraṃ / sarvvasya jagataḥ kartrī devatā vāsanā parā // 3.992 asamañjasavṛttasya sahodvegapravarttinaḥ / anyathā jagataḥ karttā prekṣāpūrvvakriyaḥ katham // 3.993 svātantrye varttamānasya śaktasya parijānataḥ / asamañjasavṛttitvaṃ yadi kaḥ kena śikṣyatām // 3.994 upadeśasya dātā cetsa eva svānyajanmanaḥ / svayaṃ kartā virūpaṃ yaḥ tasya kā nyāyavāditā // 3.995 asamañjasabhāvāya vidhātā cetsamañjasaṃ / prakṣālanādamedhyasya dūramasparśanamvaram // 3.996 aśakyamanyathākarttumatra śaktiḥ kathammatā / vāsanābalataḥ sopi tasmādevaṃ pravarttate // 3.997 iti pradhāneśvarakarttṛvādanadyaḥ sadā śīghravahāḥ pravṛttāḥ / viśantya evakṣayatāṃ prayāṃti tadvāsanāmeyasamudrameva // 3.998 vāsanaiva varaṃ mūḍhāḥ sadupāyena medhyatāṃ / tata eva samastasya vāṃchitasya prasiddhayaḥ // 3.999 atidurvihitaṃ yattu kaḥ samarthayituṃ kṣamaḥ / atyantapūtibījasya karṣakaḥ kiṃ kariṣyati // 3.1000 jñānaṃ parokṣaviṣayaṃ kathamastu yuktaṃ, tatrāvabhāti yadi kaiva parokṣatā yā / muktvāvabhāsanamathāpi parokṣatārthastena pratītiriti vāgvidhireṣa śuddhaḥ // 3.1001 tataḥ samvādanāttasya pratītiriti cenmatam / prāptirastīti tattatra prāptikāle saducyatām // 3.1002 pūrvvantu tasya sada्bhāvaḥ kena mānena gamyatām / tada्bhāvena vinā saiva pratipannambhavettadā // 3.1003 bhāvivasttvanumābhāve kathamasti pratītatā / sarvvatra bhāvirūpasya pratītiriti niścayaḥ // 3.1004 dvayorapi pratītiścedvarttamānabhaviṣyatoḥ / ekarūpapratītatvaṃ kathambhāvibhaviṣyatoḥ // 3.1005 tasmānna paramārthena pratītiranumānataḥ / parokṣaśced ghaṭo nāsti kathaṃ paścātpratīyate // 3.1006 tadaivodayayogaścetkathaṃ syātkāraṇāmvinā / dṛṣṭatvādevameveti kotra paryanuyogabhāk // 3.1007 dṛṣṭatvāpūrvvasada्bhāvaḥ kasmādasya na kalpyate / na tathā dṛśyate tena na tathā parikalpyate // 3.1008 tathāpi paridṛśyasya nānumānantathaiva tat / astīti jñāyatāṃ kena pareṇetyasaduttaraṃ // 3.1009 paropi paravijñātamiti naivāvagacchati / anumānena tasyāpi jñātāvanyosaṃśrayaḥ // 3.1010 parasādhāraṇāstittve jñātestīti taducyate / tadastitvenumānasya pratibandhātpramāṇatā // 3.1011 tasmātpratyakṣatostitve jñāte tatrānumā bhavet / anumānena cāstitve jñāte dhyakṣasya tada्grahaḥ // 3.1012 anyonyasaṃśrayādevamekasyāpi na sambhavaḥ / anyonyasaṃśrayaṃ kiñcidanyatrāpi na dṛśyate // 3.1013 nāsyāsti bhrāntitā yāvannivarttyatvaṃ na sidhyati / nivarttyatve ca vijñāte bhrāntireveti gamyate // 3.1014 bhrāntiniścayamāsādya pravarttena nivṛttaye / tato nivṛttirityeccakrakaṃ kena śāmyatu // 3.1015 rāgādisambhave rūpamanyayaivāvabhāsate / cakṣuṣaḥ prasṛtatvepi svarūpānavabhā (sa) nāt // 3.1016 yadi bhāvanayā cakṣurādikasyānyathā gatiḥ / bhāvanābalataḥ sarvva nīlāderavabhāsanaṃ // 3.1017 pratibhāsaḥ samastopi bhāvanābhāvanirmitaḥ / svarūpābhimatādanyaprati bhāsasvarūpavat // 3.1018 yadi darpaṇavatsvacchamupadhānoparāgataḥ / tadāvabhāsanaṃ prāptaṃ cakṣurādirna cekṣyate // 3.1019 yāvatsannihitaṃ sarvvaṃ darpaṇe tat prakāśate / tataḥ sarvvasya rūpāderavabhāsaḥ prasajyate // 3.1020 atha darpaṇavaccakṣuravabhāsasya kāraṇam / tatsaṃkrāntasya dṛṣṭiḥ syādasthūle darpaṇādivat // 3.1021 tato na jñāyate rūpaṃ kīdṛkkiṃ parimāṇakam / varṇṇasyāpi viparyāsaḥ kācābhrapaṭalādivat // 3.1022 golakādatha niṣkramya rūpādiṣvanipātinaḥ / jñāyante nijarūpeṣu grāhakā mahadādiṣu // 3.1023 viśiṣṭaṃ jāyate rūpaṃ pradīpālokasaṅgamāt / yadi svarūpasamvittiḥ pradīpālokasaṅgivat // 3.1024 na syāttatrāpi cānyasya vyāpārādanavasthitiḥ / atha svarūpasamvittiḥ tadā te raśmayaḥ katham // 3.1025 tasmādarthe sthite jñānaṃ tadākāraṃ pravarttate / tasmādutpādamātrāccetsarvvākāraṃ prasajyate // 3.1026 yata eva tadutpattiḥtadākāraṃ bhavedyadi / cakṣurākāratāpi syājjāyate vittitopi yat // 3.1027 dūradeśasyitādvaṛkṣāttadākāraṃ hi jāyate / vijñānaṃ nendriyākāramiti dṛṣṭamidaṃ sadā // 3.1028 evambhūto'vabhāso na jñāne'rthastu kīdṛśaḥ / ityarthasya parityāgājjñānasyārthāviniścayaḥ // 3.1029 saṃdigve hetuvacanādvyasto hetoranāśrayaḥ / dṛṣṭānte ca pratibandhagrahaṇe hetuvṛttitaḥ // 3.1030 nahi buddheḥ svarūpasya sārthāpattirnirūpitā / sunirddhāryaṃ hi tadrūpaṃ na nirddhārayituṃ kṣamam // 3.1031 kenopajñaśca nārthasya bhedo nāmopagamyate / arthābhede kathantena tasya vyākhyā pravarttatām // 3.1032 nīlānna vyatirekeṇa viṣayi jñānamīkṣyate / jñānapṛṣṭhena bhedastu kalpanāśilpinirmitaḥ // 3.1033 kvacitkiñcitsamāśritya kasya citsyānnirākriyā / yatpramāṇaprasiddhaṃ syāttaddvārānyanirākriyā // 3.1034 na śuklādyatirekeṇa dravyamityavyagīṣyate / na buddheratirekeṇa tathārtha iti mīyatām // 3.1035 kṣaṇikatvaṃ na nīlādivyatireki kathañcana / tathāpi kṣaṇikatvasya nābhāvaḥ paridīpitaḥ // 3.1036 grāhye saṃśayatastatra grāhakepyasti saṃśayaḥ / sāmānyena graha tatra grāhyepyeṣa nayaḥ samaḥ // 3.1037 tadarthākāravijñānājñānajñānodaye sati / tadākāratayā yogo dūravṛkṣādyathodite // 3.1038 dvayorvivekagrahaṇe sāhityamiti yuktimat / nīlākārātirekeṇa na ca jñānanirūpaṇaṃ // 3.1039 sukhādirūpatveneti na siddhamidameva vaḥ // 3.1040 yadi svarūpaṃ pratyetumanyathā naiva śakyate / pararūpantu sutarāṃ tathāpi na śakyate // 3.1041 nityatvetarayoreva viṃrodhaḥ sa tathāvidhaḥ / pratītyanupraveśena dvayornāsti virodhitā // 3.1042 nārtho'samvedano dṛṣṭohyanartha na ca vedanaṃ / sadā'viyogādekantadarthasamvedanaṃ tataḥ // 3.1043 bhedena viniyogārthaṃ bhedavid bhedamicchati / sa cennāsti tato bhedābhedayoḥkaiva bhinnatā // 3.1044 bāhyārthamantareṇa syātkāryakāraṇatā vidām / tāsāñca niyamābhāvānna kāryanna ca kāraṇam // 3.1045 nīlāvabhāsātpītābhaṃ tato nīlāvabhāsavat / evamanyonyahetuttvaṃ kāryakāraṇayoḥ kathaṃ // 3.1046 bhrāntasantatibhāvitvāttatredamasamañcasaṃ / abhrāntapratiṣedhe tu niyamānnāparā gatiḥ // 3.1047 antareṇāpi bāhyārthaṃ pratibhāso na duṣyati / vinā tu pratibhāsena bāhyaṃ bāhyaṃ sadā bhavet // 3.1048 bāhyasyāpratibhāsepi bāhyatā nāvahīyate / vijānatā tu nāstyeva yadā na pratibhāsanaṃ // 3.1049 yadi kasyacidapyeṣa naivārthaḥ pratibhāsate / tadastittve pramāṇaṃ kiṃ yena taddhetuko'ṅkuraḥ // 3.1050 kāryakāraṇabhāvehi siddhe sattāsya gamyate / siddhāyāntasya sattāyāṃ kāryakāraṇatā bhavet // 3.1051 yadi bāhyaṃ bhavennityaṃ paścādeva pratīyatāṃ / pūrvva pratītau sarvvasya sarvvākārapratītatā // 3.1052 yathā lākṣāvasekasya vijātīyāntarodaye / lākṣāphalenāvicchedo lokasyābhimataḥ tathā // 3.1053 antarāle vijātīyavijñānacayasambhavo / tadvā (vā) sanānugamādeva na vicchedo bhaviṣyati // 3.1054 dṛṣṭattvādevameveti nāyuktamidamīkṣyate / bāhye tvarthe na samvādo na ca darśanasambhavaḥ // 3.1055 tathā bhāvyarthasamvittiranumānātsuniścitā / vartamānārthavittistu nāstīti pratipāditaṃ // 3.1056 trividho vyavahāroyamavyutpannādibhedataḥ / tadāśrayeṇa sakalamidaṃ yuktamivekṣyate // 3.1057 artha evārthitā loke pratibhāse tvanarthitā / nahi svapnasukhādyartho laukikaḥ kaścidīpsyate // 3.1058 vāsanādārḍhyamāsādyayadināpratisandhimat / tatsvapnasukhaṃ syādvātatra kā kṣatirasti vaḥ // 3.1059 mokṣakāmāḥ kṣamāvanto na sasārasukhārthinaḥ / vṛttiddharme tatasteṣāṃ tadvyāvṛttiprasiddhaye // 3.1060 vāsanāḥ khalu yadrūpapratibhāsapravartitāḥ / tadrūpapratibhāsasya heturnnānyāvabhāsane // 3.1061 anāgatasya gamyatvaṃ sarvvavaiveti sādhitaṃ / dhūmādagnirapi prāpyo gamyate tatkṣaṇena kiṃ // 3.1062 sa eva grāhakākāraḥ pītādyopi sa eva yaḥ / pūrvvaṃ dṛṣṭa idaṃ jñānaṃ pratyakṣanumātha kiṃ // 3.1063 dṛśyamānamabhūtañcetkathambhūtasya bhū (ta) tā / na dūṣṭiṃ virahayyānyad bhūtābhūtanibandhanaṃ // 3.1064 yena rūpeṇa yad dṛśyantattenaivopagamyate / anyathā dṛśvamānantu gamyeta kathamanyathā // 3.1065 tasyaiva tatsvarūpañcetpararūpaṃ kathantathā / tādrūpyeṇa pratīteścedrūpabhede kathaṃ nu sā // 3.1066 abhedena pratītau hi pratīterastu bhinnatā / abhede grāhyarūpasya punarbhedaḥ kathaṃ mataḥ // 3.1067 nīlaṃ pītaṃ vinā grāhyaṃ kiṃ tadasphuṭamucyate / anyasyāgrahaṇenyasya svarūpagrahaṇaṃ sphuṭam // 3.1068 mama vyāmalitaṃ cakṣustadvaddarśanasaṃgamāt / tatkāryadarśanādeva vyapadeśastathāstu saḥ // 3.1069 dṛṣṭestu kāryannāstyanyat na hi kārya tayā sthitiḥ / tathā samāgamādeva yadi nīlāpi socyatāṃ // 3.1070 kvatyaṃ mameyaṃ dṛṣṭirhi na kadācittvayeṣyate / tasmādaspaṣṭatā dṛṣṭeḥ sarvvalokapratītitaḥ // 3.1071 arthasya pratibhāsaḥ syādyadi bhāsā samanvitaḥ / anyena sahitābhāse na syānmandāvabhāsitā // 3.1072 tatra deśepyasattatra dṛśyeta yadi vastu tat / tatra kālepyasattatra kinna darśanasaṅgatam // 3.1073 tatkāle 'vidyamānasya yadi syāt dṛṣṭirāgataṃ / sarvvārthadarśinaḥ sarvva iti tacca na dṛśyate // 3.1074 adṛṣṭasaṅgamādetadyadi sarvvaṃ samarthyate / pareṇāpi tataḥ sarvvo dṛṣṭato darśanodayaḥ // 3.1075 dṛśyate yadyathā vastu tattathaivānugamyatām / asphuṭāvaraṇantasya pṛṣṭhato neti gamyatām // 3.1076 vajropalādau vicchedamantareṇa pramādayaḥ / sarvvathā neti kenāyamavicchedaḥ pratīyatāṃ // 3.1077 smṛteruttarakālaśca nahyasāvavibhāvite / viṣayajñānatajjñānaviśeṣāttu dvirūpate // 3.1078 parasparasya bhedena smṛtiratra vivakṣitā / spaṣṭabhedamvinā nāsāviti hetutvamucyate // 3.1079 viṣayākāratābhāve viṣayasmaraṇaṃ kathaṃ / atītasya hi nārthasya sa ākāraḥ parīyate // 3.1080 pratyutpanne hi tasmiँstatkathaṃ smaraṇamucyate / smaraṇasya sa ākāro yadi kiṃ samvidā na vā // 3.1081 smṛtirarthādyadi bhavet sarvvatrāpyaviśeṣataḥ / dūrāditvepi vastūnāṃ smṛterudayannekṣate // 3.1082 anubhūtimathāśritya heturasti sa eva naḥ / arthābhāvepyanubhavāt smṛterudayasambhavāt // 3.1083 grāhyatā tu yadā teṣāṃ tadākṣagrāhakaṃ bhavet / buddhyakṣayorna ca svātmavedanaṃ niścitaṃ dvayoḥ // 3.1084 dharmabhedena tatrāpi śakyā grāhyagrāhakarūpatā / grāhyatvaṃ dravyarūpeṇa grāhakatvaṃ tatonyathā // 3.1085 grāhyagrāhakabhāvo hi naivāsti paramārthataḥ / aparapratyayaṃ rūpamatadvyavṛttitastathā // 3.1086 cakṣuṣi vyāpṛtepyarthastāmistre na pratīyate / pradīpasannidhestasya pratyayāttatprakāśyatā // 3.1087 dīpādayo naivamiti tataḥ svātmaprakāśakāḥ / na cākṣaṃ grāhakaṃ tatra svarūpeṇa prakāśanāt // 3.1088 sukhādayopi naivāmī parasamvedanodayāḥ / ātmanā tu sukhādīnāṃ grāhyatve bāhyatā bhavet // 3.1089 samavāyasamāveśāttadeva syātsvavedanaṃ / samavāya pramāṇañca netyetatpratipāditaṃ // 3.1090 gauraḥ śyāmohamityevaṃ pratyayo dṛśyate na kiṃ / tathāpi grāhyatāstyeva rūpādīnāṃ śarīriṇāṃ // 3.1091 tadabhāvepi na dṛṣṭasya na tadrūpanibaddhatā / gaurādayo na rūpatvavyatirekavyavasthitāḥ // 3.1092 śilāputrakaśabdasya dṛśyate grāvavācyatā / śarīraśabdavācyattvaṃ tasyaiva punarīkṣyate // 3.1093 tathā mameti śabdasya śarīraṃ vācyatāṃ gataṃ / punārūpādiśabdasya nāparaṃ saṃpratīyate // 3.1094 yathā'svavedanatvepi na kuḍyādāvahaṃkṛtiḥ / tathā svavedanatvepi na kuḍyādāvahaṃkṛtiḥ // 3.1095 yathā vā vāsanāsaṅgāt kuḍyāderaśarīratā / niyatādeva saṃskārāttathāhaṃkāravarjjanaṃ // 3.1096 anityasaṅgamāt kuḍye nāhaṅkārasya sambhavaḥ / nityamevānubandhena śarīre tasya saṃyatiḥ // 3.1097 cakṣurādyatirekeṇa tadākārāpravedanāt / grāhyarūpāśca te sarvve iṣyante bāhyavādibhiḥ // 3.1098 na ca tadvyatirekeṇa sukhāderupalambhanaṃ / tenānapekṣasandhitvāt sarvvameva svavedanam // 3.1099 naiva loko vijānāti grāhyarūpāntaraṃ vidaṃ / arthāpattyā tadākāraspaṣṭatā vā pratītitaḥ // 3.1100 avibhāvitarūpāṇāmapi grāhakatā yadi / viṣāṇasya śaśādīnāmapi grāhakatā na kiṃ // 3.1101 teṣāntathā 'pratīteśced buddherapyapratītatā / buddhirmamāstīti punarna rūpādeḥ parātmavit // 3.1102 grāhyagrāhakayoraikye tadekasya pratītitaḥ / niyamenāparasyāpi pratītirathavānyathā // 3.1103 sattyametanna rūpādivyatirekātparāpi dhīḥ / tathāpi na svasamvittistasyāgrahaṇamanyataḥ // 3.1104 smaraṇenāpi buddheḥ syād grahaṇentaścakāsanaṃ // 3.1105.1 tadrūpotpadyate dhīścettadevārthasya vedanaṃ / tadrūpavedanābhāve na bhavedarthavedanaṃ // 3.1105.2 ātmasvatvepi buddhitve prayatnādeḥ parasparaṃ / sārūpyād buddhitā prāptā ātmasthatvasya vitakathama // 3.1106 parasamvedanepyarthastadrūpo'nyo yadekṣyate / mayā vijñāta evāyaṃ vyavahāraḥ pravarttate // 3.1107 keśādipratibhāsānānnopadhānasya kalpanā / vyatiriktopadhānasya kalpananna ca yuktimat // 3.1108 nahi kāraṇamityeva kāryasya janakaṃ sadā / sahakāriṇamāsādya kāraṇaṃ kārakaṃ bhavet // 3.1109 na kvacid dṛśyate'rthātmā kenacinmukhyavṛttitaḥ / tadabhāve kuto jātamupacārasya kalpanam // 3.1110 viśeṣaṇaviśeṣyatvaṃ dvayornna paramārthataḥ / kadācitkasyacitkaścidviśeṣyāditayā mataḥ // 3.1111 tadrūpavedane tasya paścādanyena cetasā / tadrūpataiva tasyāstu na tu meyaviśiṣṭatā // 3.1112 anyathā viditaṃ pūrvva manyathā vedyatenyadā / yadi kasyātra satyatvamiti nedaṃ pratīyate // 3.1113 yadyasaṃsṛṣṭayordṛṣṭirvviśeṣaṇaviśeṣyayoḥ / viśeṣaṇaviśeṣyatvaṃ tadā naiva pratīyate // 3.1114 nyāyaḥ pūrvvaka evātra yadi svāṅgāpravedanam / avedikā bhaved buddhirarthasya syasya cātmanaḥ // 3.1115 manasvino yathātma yamāhlādayati candanaṃ / parakīyasya kintattvaṃ dahanātmakameva tat // 3.1116 amanasvini kā vārtā tasyātmīyaḥ sukhodayaḥ / parasya sukhasamvittāvevameva prakalpyatāṃ // 3.1117 yadāsmīyamanutpannaṃ tadāsya sukhitā na kiṃ / svasukhena sūkhitvañcenna svarūpāvibhedataḥ // 3.1118 dūratvāttasya rūpasya vedane kaiva dūratā / asaṃsparśādanevañcet saṃsparśe syātsvavadanaṃ // 3.1119 sarvvātmanā hi saṃsparśaḥ svasamvedanalakṣaṇaḥ / ekadeśena saṃsparśe na tatsyādanyavedanaṃ // 3.1120 upadhānānurāgo hi dhiyāṃ nāsambhavī mataḥ / bhāvanābalato buddhistadākāreti lokavit // 3.1121 pareṇāviditaṃ rūpaṃ tavāstīti vadannapau / rājaśāsanasopānaprakrameṇoparisthitaḥ // 3.1122 prathamaṃ spaṣṭatādṛṣṭirataḥ pratyakṣatāsthitiḥ / na pratyakṣānmayā dṛṣṭamaspaṣṭamidamīkṣitam // 3.1123 spaṣṭatvād grahaṇaṃ samyak indriyātsannidhānavit / nāsya dvayasyāsadbhāvād dvayasyāptiḥ kathañcana // 3.1124 na sannidhānetarate pratyakṣetarakāraṇam / anyathā dūradṛṣṭasya gṛdhrairnnādhyakṣatā bhavet // 3.1125 spaṣṭadṛṣṭasya sarvasya yadyadūratvamucyate / tadabhāvesya dūratvamindriyannāsya kāraṇam // 3.1126 tattvapravicayaḥ prajñā kathantattvāgrahepi sā / arthagrahepyanākārā sā cedvijñānamapyataḥ // 3.1127 prajñā nāma jhaṭityeva viśuddhārthāvabhāsanaṃ / tathānumānamanyasya prajñātvānupapattitaḥ // 3.1128 api cādhyakṣatābhāve dhiyaḥ syālliṅgato gatiḥ / taccākṣamartho dhīḥ pūrvo manakāropi vā bhavet // 3.1129 kriyākṛte viśeṣe hi karmatā nānyathā kvacit / kriyākṛto viśeṣaścet kriyāmātrenumā bhavet // 3.1130 karmasthā vā kriyocyeta kartṛsthā vā parā na hi / karttasthā karttṛto nānyā karmasthā nāsti karmataḥ // 3.1131 karaṇatvaṃ tadā buddheḥ grahaṇantu tataḥ paraṃ / tadevāstu parā buddhiḥ kimarthamupakalpyate // 3.1132 dīpādayo ghaṭādīnāṃ svakālāsaṅgatau yathā / vyañcakājñānamapyevaṃ tulyantatrāpi codanaṃ // 3.1133 arthoyaṃ pūrvamapyāsīnnijakāraṇabhāvataḥ / tatosya dṛṣṭirjāteyamidānīntatra vastuni // 3.1134 na pratyakṣānumānābhyāmasyārthasya pratītatā / tallokavyavahāroyaṃ paramarthaparaṃparā // 3.1135 jñātatvena paricchittiryadi tadrūpameva tat / apārthikāparā buddhistadviśeṣastathocyatām // 3.1136 jñātortha iti jānāno jñānamityavagacchati / artha ityeva jānānastadarthatvasya veditā // 3.1137 tadrūpavedanerthānāṃ tādrūpyasya vyavasthitiḥ / śuklārthavedane'rthasya kiṃ śauklyamaparaṃ tataḥ // 3.1138 pratīyate (hya)dṛṣṭatvaṃ mamānyasyeti vā kutaḥ / na (hi) tatra parāpekṣā kenacidvinivāryate // 3.1139 svasamvedanabhāve tu vinivāryā bhavediyaṃ / svasamvedanamanyasya samvedyamiti sāhasaṃ // 3.1140 asvasamvedanatve hi vibhāgoyaṃ kathambhavet / bhayāderapi romāñca upajāyata eva hi // 3.1141 rūpadarśanamarthānāṃ sarvveṣāmeva sambhavata / pratiprāṇi vibhinnaṃ syāttathārthopi tadudbhavāt // 3.1142 sarvva evopalabhyeran tadviśeṣāvadhāraṇe / nānāvabhāsitajjñānaṃ pratiprāṇi prasaktimat // 3.1143 bhavatyevantathāpyasya samvidvāhyapradīpavat / nahi samvedanābhāve dyotyadyotakatāgatiḥ // 3.1144 yadi svasmādvibhinnena vijñānenāsya vedanam / tatsadharmatayaivāsyā bāhyatvamapi samvidaḥ // 3.1145 athāsya nāsti bāhyatvaṃ svasamvedanatā na kim / vyatiriktena tasyāpi nālokena prakāśanam // 3.1146 anyena vedyate vedyaṃ vedyatvādvedyabāhyavat / tato buddhirapi prāptā vedyatvādanyavedikā // 3.1147 anyena vyajyate vyaṅgyaṃ vyaṅgyatvād ghaṭavastuvat / tatonyadyotyatā prāptā pradīpasyāpi sāṃprataṃ // 3.1148 vicchinnabuddhyutpādasya yo'bhāvasyāprasādhakaḥ / sa evānupalambhaḥ kiṃ yaugapadyasya sādhakaḥ // 3.1149 mātrābhedepi varṇṇānāmekatvaṃ pratyabhijñayā / pratīyate tataḥ kena dīrghāderagraho bhavet // 3.1150 idānīntanarūpeṇa pratītāvapi nittyatā / yadi tatkṣaṇasambhūte kasmādiva na nittyatā // 3.1151 tadātmāna viśeṣaḥsyādanyaścettasya kimbhavet / tatsambandhepi tasyāsau naiva syādekarūpatā // 3.1152 yadā stambhaghaṭādīnāṃ satvaraṃ gaṇayedayaṃ / prapañcamatibāhulyaṃ nārthāpatyudayastataḥ // 3.1153 na cārthāpattisadbhāvo vedyate vyavahāribhiḥ / arthādarthavidoveyaṃ jāyetobhayatothavā // 3.1154 na tāvadarthādarthāddhi sarvvadhīpratipad bhavet / arthavitterapi mametyevaṃ naivārthadhīrgati (ḥ) // 3.1155 ubhayasmādapi gatinnati eva prasidhyatiṃ / svavedanādeva tasmādātmasamvedanasthitiḥ // 3.1156 śaktiyogātpadārthaścet kāraṇaṃ kāryajanmani / śakterapi kutaḥ śaktiriti kinna vikalpyate // 3.1157 sāmarthyātpratipattiścetsarvvadā syānna vānyadā / tatorthāpattisamvittau śatakṛtvo hi bhāsanaṃ // 3.1158 tadāpi na tadā kiñcit dṛṣṭamasti yato bhavet / arthāpattiratītatvādarthāpattikṛtastadā // 3.1159 anubhūtaṃ mayetyeva smaraṇasya pravarttane / buddhirāsīnmametyevamarthāpatterasambhavaḥ // 3.1160 vyakterudayamātreṇa vyaktaṃ yadi tadākhilaṃ / asya vyaktiritīdantu na sambandhavinākṛtaṃ // 3.1161 tasmātsvarūpamātreṇa sarvvasya vyaktatā bhavet / atha tadrūpa evārthaḥ svasamvedanamucyatāṃ // 3.1162 trirūpaṃ liṅgamutsṛjya nānyasyāsti prakāśanaṃ / na śakyaṃ pratipattuṃ tadanyenetpaprakāśanam // 4.1 yathā gṛhītasambandhasmaraṇe vacanātsati / anumānodayastadvanna pratyakṣodayaḥ kvacit // 4.2 trirūpaliṅgasmaraṇe niyamenānumodayaḥ / svapratītārthamātrasya vacanedhyakṣavinna tu // 4.3 tadarthonmukhatāyāṃ sa paśyetyevaṃ niyujyate / mayā pratītametacca sāmarthyātpratipāditaṃ // 4.4 dhūmādatrāgnirastīti vacanena prakāśyate / pratibandhamātraṃ dhūmastu pratyakṣeṇa prakāśitaḥ // 4.5 smaraṇārthaṃ vacaḥ sarvvaṃ tataḥ tatra pramābhidhā / pratyakṣeṇa pratīte tu vyarthatā vacasaḥ sadā // 4.6 mamāyaṃ niścayāddhūmaḥ pratipattimihāgataḥ / kasmād bhrāntistavātrāpi pareṇaivaṃ prabodhyate // 4.7 virodhaḥ ka ivātrāsti kāryaheturna hīyate / vyavadhānepi naivāsau vijahyātkāryahetutām // 4.8 yathāsambhavamāśritya parārthasyānumānatā / uktā śāstrakṛtā sā tu mā bhūdanyatra kā kṣatiḥ // 4.9 vacaso na pramāṇatvamanumā tvavinākṛtaṃ / etāvadevābhipretaṃ na tu sarvvaṃ vacastathā // 4.10 pratyakṣamanumānañca vacanañca vinā na kiṃ / vyavahārosti lokasya kintasyāsti pramāṇatā // 4.11 anvayapratibaddhatve'numānasya pramāṇatā / vede tu nānvayo dṛṣṭa iti pūrvvaṃ vicāritaṃ // 4.12 agnihotrādivākyasya na vedatvaṃ viniścitaṃ / pauruṣeyatvamapyasya sambhavetkenacit kṛteḥ // 4.13 na vādipratipattāvapyaparaḥ pratipadyate / svapratītimvinā sā cet saivāstvatrapareṇa kiṃ // 4.14 svasiddhena hi liṅgena tenāsau pratipāditaḥ / nānyatrājñānamātreṇa sarvatrājñānamarhati // 4.15 tavatāvatprasiddhoyamasmatsiddhyā tu ko guṇaḥ / sarvvo mayaiva vyāpāraḥ karttavya iti ko vidhiḥ // 4.16 niścayotpādamātreṇa parasyātra prayojanaṃ / svaniścayavadityetadviśeṣaṇamanarthakaṃ // 4.17 pratipatiṃ na jānāti yaḥ parasya vivekataḥ / pratipannamaneneti kathamasya matirbhavet // 4.18 vipralapyāpi yatkiñcinmayā tvaṃ pratibodhitaḥ / mama pratītyā bhavataḥ kimatrānyatprayojanam // 4.19 pareṇa yadi vaktavyaṃ dūṣaṇaṃ sopapattikaṃ / vādināpi hi vaktavyaṃ sādhanaṃ sopapattikaṃ // 4.20 nāndhāya dugdhākathane pratipādakatākṣayaḥ / cakṣurnna vādinā deyaṃ kenacitprativādine // 4.21 parārthakāriṇāmetatkaruṇākṛṣṭacetasāṃ / prāśnikapratipanmātrād dūṣyatvaṃ saṃgataṃ katham // 4.22 tatpakṣapātopahataḥ prāśniko vivadedyadi / tatrāpi ca punarmṛgyaṃ vādināṃ prāśnikāntaram // 4.23 prāśnikāntarasañcāre prāśnike prativādini / anavasthā tato vādī kasyā syātpratipādakaḥ // 4.24 atha prāśnikalokasya vādinyapyanuraktatā / tathāpi pakṣapātānna prāśnikatvaṃ parisphuṭam // 4.25 parārthakārī nāmāyaṃ kimayogyeṃpyasau tathā / atikramya (n) na sāmarthyamakṛtāvakṛpātmakaḥ // 4.26 samāsavyāsarūpeṇa pramopetasya vastunaḥ / prakāśanena vāgmitvamiṣyate tattvavedibhiḥ // 4.27 pratipādayiturdoṣo bhevadapratipādane / yogyopi na vijātīyādyadyarthaṃ vacanāttataḥ // 4.28 nācaitanyaṃ svayaṃ sāṃkhyonityatvādavagacchati / tataḥ svavittau sāṃkhyasya pramāṇamaparaṃ bhavet // 4.29.1 nādhūme dhūmasamvittergatiḥ sattyāsti pāvake / viparītaḥ samāropī nahi sādhyasya sādhakaḥ // 4.29.2 pūrvvakālādiyogī yaḥ sa pūrvvādyapadeśabhāk / pūrvvāparatvaṃ tasyāpi svarūpādeva nānyataḥ // 4.30 nittyatāvyāpitā yā hi pūrvvāditvaṃ kathantayoḥ / sahacāritathātvāccedanyonyāśrayatā bhavet // 4.31 sahacāriṇāṃ (tu) purvvatvaṃ pūrvvakālasamāgamāt / kālasya pūrvvāditvañca sahacāryaviyogataḥ // 4.32 prāgaprasiddhāvekasya kathamanyatarasthitiḥ / sahabhāve dvayornna syādanyānyakṛtapūrvvatā // 4.33 hetubhāvādabhāvācca kāryaṃ sadasadityataḥ / pūrvvāparavyavasthāpi kimadṛṣṭasya kalpanā // 4.34 anādinidhanātkālātkathaṃ kṣiprādibuddhayaḥ / cirakṣiprādibuddhināṃ grāhyaḥ kālo yadīṣyate // 4.35 yadeva gṛhyate rūpaṃ tadevārthasya yuktibhāk / naivānyena prakāreṇa padārthasthitiriṣyate // 4.36 cirakṣiprādirūpāṇāṃ parasparavibhevataḥ / kālasyāpi prasaktoyamiti vyāpyekate katham // 4.37 cirakālaḥ padārthoyamiti sthitivivekataḥ / cirācirādibhedānāṃ kālarūpānugāmitā // 4.38 cirakṣiprādibhedānāṃ kālarūpānuyāyināṃ / kālatvaṃ nāma sāmānyamiti kālo na sidhyati // 4.39 cirādayopi naivāmī kriyātovyatirekiṇaḥ / ciraṃ kṛtamitītthaṃ hi kriyārūpapraveśataḥ // 4.40 devadattaḥ karotīti na kāraḥ karttṛtaḥ paraḥ / pratīyate pramāṇena tadekatvapratītitaḥ // 4.41 bhidyamānānna bhedonyo bādhatau nāparā gatiḥ / anādivāsanābhedātpratyayā eva bhedinaḥ // 4.42 devadattātkriyā'bhinnā yadi na syāttathā'paraḥ / anyasyāpi kriyāyogātkriyānyetivikalpyate // 4.43 kathamitthaṃ tathetyete padārthavyatirekiṇaḥ / bhaveyurvyatirekasya vikalpāḥ sādhakā yadi // 4.44 dhiyaḥ samānākāratve kathamarthasamānatā / na hyanyatra samānatve tatsamānaḥ paro bhavet // 4.45 arthe samānākāraścet syādbhedena vedyatām / adṛ (śya) mānamartheṣu kathamartheṣu kalpyatām // 4.46 svadṛṣṭau pakṣapātena vaco nātra pratītitaḥ / arthaḥ sidhyetsamastasya dhvaneḥ sarvvatra vṛttitaḥ // 4.47 ākṛterapi naikatvaṃ pratyakṣeṇa tathā'grahāt / ekatvādekavijñāne sarvvavyaktigraho bhavet // 4.48 tadātmanā hi tādātmyaṃ na tu tādātmyamucyate / pāramparyeṇa tadātmye'bheda eva prasajyate // 4.49 kārṣṇyādi vyatiriktañcetadbhedādbheditā kutaḥ / tatsaṃsargeṇa bhedacet ākṛterapyasau na kiṃ // 4.50 abhedapakṣe bhedaścet ākṛterapi bhinnatā / bhinnādabhinnaṃ bhinnaṃ hi nānyathā bhinnatā bhavet // 4.51 bhede vaktumidaṃ yuktaṃ abhedenāvibhāgataḥ / idamatra na cedaṃ hi kalpanā bhinnabhāvinī // 4.52 bhedastarhi bhavatvetadbālakrīḍanakambhavet / bhedapakṣaṃ parityajya pakṣāntarasamāśrayāt // 4.53 sarvvasyāpratibhāsaḥ kiṃ pratibhāsepi vā bhramaḥ / pramāṇamatra nāstyeva kevalā kalpanaiva tu // 4.54 kāraṇe śaktirūpeṇa sarvveṣāmeva yā sthitiḥ / tataḥ pradhānantatsarvvajagatāmudyodyaḥ // 4.55 tadeva yadi sāmānya vyāpi nityatayā sthiteḥ / vyaktirvyaktirdṛśyamānāparasparavibhedataḥ // 4.56 guṇānāṃ sumahadrūṃpa na dṛṣṭipathamṛcchati / yattu dṛṣṭipathaprāptaṃ tanmāyeva sutucchakaṃ // 4.57 kāryadvāreṇa yatkalpyaṃ tasya tucchatayā nanu / tasyāpi tucchatā hetau tadrūpasyaiva sambhavāt // 4.58 athānyadeva satkāryavādaḥ samprati hīyate / yacca naivekṣyate vastu tadevāpāramārthikaṃ // 4.59 bhinnakālabhavavyaktivyāpteragrahaṇe sati / na sāmānyopayogosti vyavahārastathā na hi // 4.60 pratyayaḥ samānākāraḥ sa nirālambanodayaḥ / tadgrāhyāpratibhāsitvāt pūrvvottaraviśeṣavat // 4.61 pratyayo yadi nāmāyaṃ kvacideva pravarttate / niyamo hetumātratve sāmānye tu gatiḥ kathaṃ // 4.62 āropito ya ākāro vāsanā bījabodhataḥ / tāvanmātreṇa paryāptaṃjātiranyā vṛthā na kim // 4.63 dharmādharmaprasidhyartha jātiścetpāramārthikī / dharmasādhanatā tasyāḥ kena mānena mīyatām // 4.64 kāraṇantasya kimapi pratyayasyeti gamyate / prameyākārasadbhāvātprameyaparikalpanā // 4.65 prasaṅgasādhanamidaṃ nāśrayāsiddhatā tataḥ / yadyevaṃ syādidamapi na cobhayamitīṣṭitaḥ // 4.66 sādhāraṇatve tasya syādvayāpitāvittirakṣataḥ / nahi tadrūpamanyena rūpeṇa grāhyamabhramaṃ // 4.67 amūrtentyaviśeṣepi vyāpitā neṣyate paraiḥ / tadvadavyāpitā prāptā sāmānyasyāpi gṛhyatām // 4.68 vyāpitā'gragahaṇe sāmānyagrahaṇaṃ kathamucyatāṃ / svarūpeṇa grahastasya yadi sāmyaṃ tataḥ katham // 4.69 vyāpitāgrahaṇañcet na pratyakṣasyeyatī gatiḥ / yadaśeṣavyaktivyāpisāmānye'sya pravarttanaṃ // 4.70 nāmūrttatvānna sāmānyādvyāpitāsādhanaṃ kvacit / pratyakṣeṇa ca no dṛṣṭiriti sāmānyaśūnyatā // 4.71 sāmānyaṃ yadi dharmi syāttatrāvyāpitvasādhanaṃ / abhāvamātrake hetau kva kiṅkena prasādhyatām // 4.72 astyeva vastu nānveti pravṛttyādiprasaṅgataḥ // 4.73 kalpanānāmātrataḥ siddho yathaikasyobhayorapi / kalpanā hi na na nāmaitā niyatodayasaṅgamāḥ // 4.74 kalpanādi kṛtaṃ hetuṃ svārthe kaścinna kalpayet / ātmānameva kiṃ kaścidvisamvādayatīhitāt // 4.75 na pakṣasya sapakṣasya bhāvasya niyamaḥ kvacit / na pakṣonityatā mātramaparasyāpi sambhavāt // 4.76 na patantamāśritya patat sthirībhavati kvacit / tathā (') siddhamasiddhena na tenaiva prasādhyate // 4.77 pratibaddhasya sādhyerthe sādhanasyābhidhānataḥ / vacanaṃ sādhanaṃ proktaṃ sādhanaṃ tatsvato na tu // 4.78 tathāhi yadyatsmaraṇaṃ tadasti pratibandhataḥ / yathāsti dhūmātsmaraṇaṃ parokṣe kṛṣṇava'tmani // 4.79 ābhogadapi dṛṣṭerthe smaraṇaṃ kinna jāyate / yataḥ kutaścidarthādvā prāyeṇa sahacāriṇaḥ // 4.80 etadiṣyata evātra pramāṇe tatsvato nahi / asminnarthe prasiddhepi na kācinnaḥ kṣatiryataḥ // 4.81 mithyāsmaraṇamapyarthe vacanājjātamīkṣyate / vacanasya viśeṣo na sattyāsattyatayekṣyate // 4.82 īkṣaṇerthonumānantatsvārthameva tadā bhavet / ābhogādapi jāyante mithyā smaraṇavṛttayaḥ // 4.83 pramāṇātsmaraṇaṃ jātamupacārātpramā na kiṃ / apramāṇāttu yajjātamapramāṇantadiṣyate // 4.84 dṛḍhaṃ smaraṇametaccenmithyā dāḍharyanna kimmataṃ / arthaprāpternna mithyā cet siddhopasthānameva tat // 4.85 abhyāsādeva dṛḍhatā sāsti prāptisamāśrayāt / anyadabhyastamanyatra dṛḍhatā naiva jāyate // 4.86 svaniścayavadanyeṣāṃ niścayotpādanecchayā pakṣadharmatvasambandhasādhyokteranyavarjanaṃ // 4.87 anumānātprasiddhiścetpramāṇairatra kiṃ paraiḥ / nānumānātprasiddhiścetpramāṇairatra kimparaiḥ // 4.88 pakṣadharmatvamevedaṃ upamānena darśyate / tathā ca kṛtakaḥ śabda ityevamupadarśitaḥ // 4.89 sādṛśyaṃ yadi nāstyatra vyatireke gatiḥ kathaṃ / sadṛśoyamiti prāptamanyakāraṇakalpanaṃ // 4.90 kāraṇaṃ kalpyate kāryād dṛṣṭisambandhato yadi / kāraṇena tadā prāptaṃ kāraṇasyāpi darśanam // 4.91 yadi sādṛśyamatrāsti kasmānna pratibhāsate / sūkṣmatvāditi cet tattvamadṛṣṭe kalpyatāṃ kathaṃ // 4.92 bhāvarūpātirekeṇa vikalpepi na bhāsate / nijābhāsaviviktasya vyavastheti mahādbhutam // 4.93 anādivāsanāsāṅgi kalpanāropitātmakaṃ / sādṛśyanna parīkṣāyāṃ tattvamasyeti nāsti tat // 4.94 vastusambandhatonena vyavahāraśca sidhyati / arthakriyā kutorthaśca sadṛśādeva nekṣyate // 4.95 āgamādeva siddhoyaṃ yadyarthaḥ kiṃ pratijñayā / āgamānna prasiddhoyaṃ yadyarthaḥ kiṃ (pra) tijñayā // 4.96 anāgama pramāṇena kimartho na prasādhyate / na pratijñānamātreṇa sāgamārthatvasādhanaṃ // 4.97 athāpyatyantamabhyāsātpratijñā hetumātrataḥ / pratītisiddhistatrāsti pratijñāpadamarthavat // 4.98.1 tadāpi pañcāvayavamabhyastatvātkuto vacaḥ / pratijñāpi tadā nāsau pañca dharmatvadarśanāt // 4.99.1 viṣayādarśanañcedaṃ vyāptipūrvvakavācakaṃ / anyathā vā vidhīyeta tadidaṃ dvayamapyasat // 4.100.1 prativādī viruddhasya parijñātā bhavediti / pratijñā kriyate naiva svabadhāya kimudyamaḥ // 4.101.1 sādhanāvayavatve hi siddhe tannayūnatā bhavet / sādhanāvayavatvañca pratijñāyā nirākṛtaṃ // 4.102.1 ātmā na siddho dṛṣṭānte tadaryatvaṃ na sidhyati / sādhyaṃ tanneti cettarhi sa viśeṣostu tasya vaḥ // 4.103.1 tasmādvicāryaṃ kaimparyamāryamaryādayā sthitiḥ / vākyārthaniścayaṃ karttuṃ pravarttante jagadgatāḥ // 4.98.2 sāmānyamvā viśeṣo vā yaḥ sa vā sādhyatāmiha / vivakṣitena sādhyena bhāvyamityaikaniścayaḥ // 4.99.2 sāmānyānniyamaḥ prāptau vikalponyataroktitaḥ / niyamaśca vikalpaśca dvayamekatra durlabhaṃ // 4.100.2 sādṛśyaṃ sidhyati kathamanyenānvayasambhave / tathā cetpuruṣopi syātsiddhibhāguttaraṃ vṛthā // 4.101.2 anyattva eva sādṛśyamanyathābhākkathambhavet / ekatve hi na sādṛśyaṃ pratiyogivyapekṣaṇāt // 4.102.2 sāmānyenānvaye siddhe pakṣadharmatvayogataḥ / viśeṣaniṣṭatā tasya sambandhagrahaṇātmanā // 4.103.2 uktametat yato dharmisāhityād vyāptirīyate / yo yaḥ pradeśa evaṃ syāt sa sa sādhyāvinākṛtaḥ // 4.104 kṣaṇānantaranāśitve vṛthākāsaguṇātmatā / kālāntareṇa nāśepi vṛthākāśaguṇātmatā // 4.105 gurutvātpatane nāsti vyomnaḥ sandhāraṇātmatā / laghavo na patantyeva dhārakaḥ kiṅkariṣyati // 4.106 vāyunā pahṛtau śabdastenāsau dhāryatāṃ patan / vināśa eva tasya syāt yasyākāśamabādhakaṃ // 4.107 svabhāvo hi (sa) tasyetthamapekṣyaiva vinaśyati / yāvad vināśako nāsti sthānādanyā na tadgatiḥ // 4.108 ityāśrayamvinaivāsya sthānamityeva niścayaḥ / yadi kṣaṇasthiternnāsti nāpi kālāntarasthiteḥ // 4.109 nityānāmapi naivāsti sāśrayatvamanarthakaṃ / sattyametattathāpyeṣa svabhāvaḥ sahajassadā // 4.110 sāmarthyaṃ vacanād gamyaṃ tasyaiveti tato gatiḥ / icchāyā niyatatvena prakaraṇād gatirucyate // 4.111 parīkṣitaṃ tad yadi śāstramuccaiḥ pratijñayā tatkathamasya vācyam / parīkṣaṇantasya punarnna kāryamparīkṣaṇañcenna parīkṣitaṃ tat // 4.112 anabhyupagate śāstre yadi tasya viniścayaḥ / pramāṇatastadā śāstraṃ kvopayogi puraḥ saraṃ // 4.113 sambandhātsahajāteśca parityakunna śakyate / riktasya jantorjātasya tadyogaḥ sahajaḥ katham // 4.114 dahyamāno hi puruṣaḥ pāvakena vinecchayā / dāhaduḥkhaṃ tiraḥkuryād yadi hetornna niścayaḥ // 4.115 uktonuktopi ceddheturasiddho vādinotra kiṃ / nahi tasyoktidoṣeṇa tasyāsiddhaviruddhate // 4.116 śāstreṇa bādhanaṃ syāccedanumāne virodhini / pramāṇaṃ nikhilannaṣṭamāgamaḥ pariśiṣyate // 4.117 viruddhāvyabhicāri syād dvayametattathā sati / śāstrābhyupagamādetadīpsitādi vacastathā // 4.118 vāyunā preryamāṇasya śabdasyānyatra na śrutiḥ / vāyurevāśrayastasya keyamanyasya kalpanā // 4.119 yathā ca preryate tūlamākāśe mātariśvanā / tathā śabdopi kiṃ vāyoḥ pratīpaṃ śabdavitkvacit // 4.120 saṃyuktasamavāyena vāyunā preryate yadi / naiṣāpi kalpanā śabde preraṇaṃ viyadaḥ kutaḥ // 4.121 athāpi preryate vyoma tathā sati na niṣkriyaṃ / vyāpinaḥ preraṇā cāsya sambhavatyatidurghaṭam // 4.122 saṃyuktasamavāyena yadi preraṇamiṣyate / samavāyena kinnāsti samavetasya vāyunā // 4.123 yadyayuktaṃ kvacicchāstre guṇatvādi niṣidhyate / yuktamapyatra neṣyeta tadetadrājaśāsanaṃ // 4.124 kiñca na preraṇaṃ nāma nijasthānavināśinām / sakriyatvaṃ na nāmāsti padārthasya vināśinaḥ // 4.125 deśāntare tatsadṛśakṣaṇotpattiguṇena kiṃ / jalakallolagamanaḥ paraiḥ śabdo na kiṃ mataḥ // 4.126 na guṇavyatirekeṇa guṇavān mānasaṅgataḥ / sparśādivyatirekeṇa kimanyadupalabhyate // 4.127 nāvasthitervvighātosti yadi bhūtāntarasthitiḥ / parasparasyābhāvepi na vighātostyavasthiteḥ // 4.128 mahābhūtāntarābhāve mahābhūtāntarasthitiḥ / mahābhūtāntarābhāvamātramākaśamucyatām // 4.129 loṣṭhasya kathamādhāro nākāśaṃ patataḥ kvacit / vāyau gatimati vyomnaḥ kathamādhāratāgatiḥ // 4.130 vāyorgatyavibandhaścedākāśānnedamuttaraṃ / gatervvibandhābhāvohi vibandhakavinākṛtaḥ // 4.131 ākāśaṃ vyāpi nityañca dhāryatenyena tatkathaṃ / tenānādhāratā tasya paraṃ prati tu dhārakaṃ // 4.132 vyāpitvamātmanopyetattadavasthamarūpi ca / tasyaivādhārabhāvaḥ kiṃ paraṃ prati na kalpyate // 4.133 yasyātmā nāsti tādṛkṣastasyākāśena kā kriyā / diśopi vyāpitākāśakṛtyaṃ tābhiḥ prakaltyatām // 4.134 upaghāto yatastasya tasyābhāvena tasya saḥ / ākāśānnopaghātastu vyaktamākāśacarvvaṇam // 4.135 tasmādabhāvo bhūtānāṃ caturṇṇāṃ vyoma kathyate / tadanyatra mahābhūte vyavahārosti na pramā // 4.136 vyāpitvena pratīcyādipratyayo netaratvataḥ / gatirnnāstyaparā tasyāstadabhāvaprasaṅgataḥ // 4.137 avasthāyā diśo vyaktirnniyatāyā yatonyataḥ / tata eva hi bhāvānāmavasthā pūrvvatādivat // 4.138 apekṣābhedatastatrāpyasti darśanamṛjviti / atyantābhyāsatonyena vinā paścāttathā gatiḥ // 4.139 samudramadhyamadhyāsya jāyate vibhramo nṛṇāṃ / grahanakṣatradṛṣṭyā tu digvibhāgaviniścayaḥ // 4.140 na nakṣatrādisambandhamātrāddigaparekṣyate / svarūpāpratibhāse hi kathanta (dga) tirucyate // 4.141 abhrāntamānasāsaṅgī yatrāstamaya īkṣitaḥ / svabhyastā saiva dik tatra grāmārāmādilakṣitā // 4.142 anādivāsanāsaṅgasammukhībhūtacetasāṃ / prameyavirahādete pratyayā eva kevalāḥ // 4.143 anāditvāttu sattyatve nāsti hyasyāpi sattyatā / īśvarādivikalp(ā) nāmapyanādi (nta) to na kim // 4.144 tasmādasadvyavastheyaṃ digādīnāṃ vyavasthitiḥ / vyavahāramātramevedaṃ śāstrābhyāsādupāgatam // 4.145 na śāstrāṇāmanāditve sarvvesāmeva sattyatā / parasparavirodhena bādhyabādakabhāvataḥ // 4.146 rājāno ye cirātītā (s) tatsaṃsargavyapekṣayā / kālopyasau cirātīta iti tatra vyavasthitiḥ // 4.147 atīta bhāvasaṃsargātkālasyātītatā yadi / bhāvasya tadatītatvaṃ tatkālāpekṣayā'patet // 4.148 anyonyasaṃśrayatvena na syādanyatarasthiteḥ / yaugapadyādatītatvaṃ yadi syādanavasthitiḥ // 4.149 na parasparahetutvaṃ yugapadbhāvinordvayoḥ / tayoratha parasmāccettasyāpītyanavasthitiḥ // 4.150 nityasya vyāpinaḥ śaktiḥ pratibandhābhyanujñayoḥ / yadyātmanopi sā prāptā neṣṭādanyasya bhinnatā // 4.151 samānadeśakālatve nirvyāpāratvayogataḥ / anena kṛtamanyena neti vaidharmyavit katham // 4.152 ākāśavāyuprabhavo hi śabdaḥ kathaṃ na vāyorguṇa ukta eṣaḥ / ākāśa eva śrutirasya tena vyomno guṇatvaṃ pratipanna eṣaḥ // 4.153 jvālādirākāśagato na dṛṣṭaḥ kintadguṇatvaṃ kathitanna tasya / anyopi tasyāśraya ityayuktaṃ dhvanerapi syāt paṭahādiranyaḥ // 4.154 necchāmātrāt pravarttante prekṣāpūrvvakriyākṛtaḥ / vimṛśyakāritā puṃsāṃ sudhiyāṃ prathamaṃ padam // 4.155 aprekṣāpūrvvakārī cettasyecchaiva nibandhanaṃ / prathamopagamastasya tāvanmātrapravarttitaḥ // 4.156 tatastadvaddvitīyopi tṛtīyopi bhaviṣyati / tadarthameṣā śikṣā cet necchetyeva sa śikṣyatām // 4.157 śrotustatrānabhiprāyāttasmāttasyāprasiddhitaḥ / ākāśaguṇayuktasya sādhyasya vacanaṃ vṛthā // 4.158 prekṣāvānnāstyasau kaścidyaḥsiddhamapi sādhayet / taṃ tadā pratipanneva sādhyatāṃ gamayet kathama // 4.159 asambhavitvaṃ pakṣasya kimidaṃ hetvapekṣayā / atha svagatamevāsya tadetad dvayamapyasat // 4.160 hetusaṅgāt sa doṣaśceddhetoreva sadoṣatā / svagatastu na doṣoyaṃ darśanenāsya sādhanāt // 4.161 yadyāgamena siddhoyaṃ hetunā kiṃ prayojanaṃ / āgamena prasiddhe tu kathamāgamasiddhatā // 4.162 yadyāgamasya prāmāṇyaṃ paraṃpratyapi siddhatā / athāgamasyāprāmāṇyaṃ dvayaṃ pratyapyasiddhatā // 4.163 sarvvanāśe samutpanne kiñcidāsāditaṃ varaṃ / ghaṭasya kūpe patane na rajjū kṣepamarhati // 4.164 kālatrayaniṣedhepi na(cai)tat saṅgataṃ vacaḥ / aprāmāṇye hi vacasaḥ prakhyātyā panayo bhavet // 4.165 parīkṣitaṃ yadi bhavetpramāṇaṃ tatra bādhakaṃ / parīkṣā na pravṛttā cet svavāco na viśiṣyate // 4.166 cittamantargataṃ duṣṭaṃ tīrthasnānairna śudhyati / śataśopi hi taddhautaṃ surābhāṇḍamivāśuci // 4.167 gaṅgādvāre kuśāvartte vilvakī nīlaparvate / snātvā kaṇakhale tīrthe sambhavenna pu(na)rbhavaḥ // 4.168 sarvvalokavirodhoyaṃ pūrvvakaḥ punarātmanā / svabhāvakāryarūpeṇa prasaṅgoyaṃ kṛtothavā // 4.169 vyavahāriṇānugantavyāḥ śabdārthāḥ sarvvadaiva yat / na tu śāstramatastasmādasyābhedāt pṛthakkṛtiḥ // 4.170 bāhyetaratayā bhedo viṣayasya vivakṣitaḥ / śāstraprasiddhe rbbādhasya vibhāga iti bhinnatā // 4.171 prasiddhiriṣṭaśabdābhidheyatvaṃ yadakampitaṃ / prasiddhirvyavahāro hi tajjātatvāttathocyate // 4.172.1 pramāṇasiddhaṃ śāstreṇa nāpanetuṃ hi śakyate / bādhitatvāt pramāṇena prāmāṇyavinivṛttitaḥ // 4.173.1 bācyatvamatra sāmānyaṃ bhāvibhūtatayā sthitaṃ / vyāpivyaktestatastasya kutaḥ pratyakṣato gatiḥ // 4.172.2 kevalaṃ vyavahārasya tathābhūtasya bhāvataḥ / anādivāsanābhāvāt tadastīti pratīyate // 4.173.2 brāhmaṇāditvamavyaktaṃ vyaktyā niyatamicchayā / saṃketavṛttiśabdena tadanyavinivṛttitaḥ // 4.174 vāhadohādisāmarthyamātreṇātra prayojanaṃ / tenopalakṣyamāṇatvaṃ na nāmātra na saṃgataṃ // 4.175 icchāmātreṇa vṛttirhi dhvaneḥ sarvvatra vastuni / tanmātravṛttiryaḥ śabdaḥ sa kathaṃ kvāpi varttatāṃ // 4.176 nahi vastu svarūpeṇa pravarttayati vācakaṃ / aprātikūlyaṃ saṃkete yogyatetyabhidhīyate // 4.177 icchayā nirmitiryaiva sārthamātrānurodhitā / arthamātrepyanākāṃkṣā saṃketecchā kathambhavet // 4.178 cakraśabdābhidheyatvapratiṣedho yadā ghaṭe / prasiddhisādhanantatretyabhipretaṃ diśānayā // 4.179 arthasya bhāvibhūtatvād yogyatāpi tathā vidhā / svarūpavyatiriktā hi yogyatā nāma nekṣyate // 4.180 yasminnuccarite śabde yadā yorthaḥ pratīyate / tamāhurarthaṃ śabdasya nānyadarśasya lakṣaṇam // 4.181 sarvve śabdāḥ kvaciddeśe kāle vā vācakā matāḥ / nyāyenānena na hyatra pratyakṣasya pravarttanam // 4.182 khādecchvamāṃsamityeṣa yenārthaḥ pratiṣidhyate / pratītibādhitatvena sa yogyatvena bādhyate // 4.183 yadīdānīṃ tathārthoyaṃ māṃsādiḥ pratibhāsate / ityucyate tadādhyakṣabādhā syāt anyathā kutaḥ // 4.184 nanu vedopi kenāyaṃ siddhaḥ svābhāvikārthabhāk / tatra saṃketayedajño jñānī dveṣadayāditaḥ // 4.185 deśakālādibhedena nānābhūtārthadarśanaṃ / na cāpi deśakālādivyāpyartha ihi niścayaḥ // 4.186 naiva pratyakṣamatrāpi nirūpaṇasamāgame / candraśabdātpratītirnno rāśinonumitimvinā // 4.187 vyākhyāparaṃparāyāte bhavedandhaparaṃparā / nādhyakṣatā tatastasya nānumetyaniduṣṭatā // 4.188 pūrvvapūrvvānusendhānātpratīteranumānatā / anumābādhanañcāta iṣṭaṃ śāstrakṛtāmidaṃ // 4.189 kāryakāraṇabhāvo hi vācyavācakayoryadi / tadā śabdāt pratītiḥ syāt anumānaṃ tathā sati // 4.190 upādānatayeṣṭatvamātrādevāsya vācyatā / tanmātrabhāvitāṃ prāptaḥ svabhāvo vācyatā bhavet // 4.191 upādānatayā yorthaḥ sthitibhāg vācya e्va sa / sa copādānatecchājā pratiroddhu na śakyate // 4.192 tādṛk prasiddhiviṣayaḥ sarvvortho vācya ucyate / tata icchāparādhīnavṛtternna niyamo dhvaneḥ // 4.193 asādhāraṇatā tena śabde na pratipāditā / sā na syādyadi yogyatvād vācyannākhilamiṣyate // 4.194 uttaraṃ pūrvvasahitaṃ pūrvvamuttarasaṃhitaṃ / parapūrvvārthasadbhāve tadetad vyāpṛtaṃ dvyam // 4.195 śābdaprasiddhaṃ yadrūpaṃ tatpratyakṣamatonumā / nāstyasādhāraṇatvasya vyarthakaṃ vacanaṃ na kim // 4.196 śābdaprasiddhametaddhi na mukhyaṃ mānamucyate / pratipakṣavinābhāvo'ta ityatrānavadyatā // 4.197 necchāmātrapravṛttattvaṃ svata e्va na sidhyati / śābdasiddhasya sattvasya svata eva (ā) pramāṇatā // 4.198 śābdaprasiddhabādhāyāmasādhāraṇatā bhavet / satvasyātrāpi kāryeṇa hetunā bādhanaṃ na kim // 4.199 sadhme hi pradeśegniranumānena sādhitaḥ / pratiṣedhasya kimvanhernna (hi) sādhaka iṣyate // 4.200 vipakṣādbādhanāśaṅkā prāgeva vinivāritā / tasmāt pramāṇe sarvvatra pratiyogī na vidyate // 4.201 pratibandhaprasiddhena vastunā'bhāvabādhanaṃ / pratibandhasya bhāve hi vastu sarvvatra vidyate // 4.202 sākṣātkṛtena bādhāsti pratyaye kvāpi kasyacit / tathā sati pramāṇaṃ syāt sarvvamevāviśeṣataḥ // 4.203 arthasyāsambhave'bhāvāt pratyakṣepi pramāṇatā / pratibaddhasvabhāvasya taddhetutve samaṃ dvayaṃ // 4.204 śabdāsiddhasya mānatvaṃ pratighātavinākṛtaṃ / nivedayitumatroktā pratimānanirākriyā // 4.205 apragāḍhānumānepi yatrāpratyanumānatā / tatra prauḍhānumānesau dūrādeva nirākṛtā // 4.206 icchāmātraparādhīno'vaśyameva na bādhyate / tasya sannihitatvena sadaiva pratipattitaḥ // 4.207 yastu vastubalāyātaḥ sa na syādapi kutra cit / kāraṇānāṃ hi kāryeṣu niyatatvanna vidyate // 4.208 tato bādhakaśaṅkā syāt pramāṇe vastubhāvini / tatastatraiva yukteyaṃ bādhakasya nirākriyā // 4.209 daṇḍāyūpasya yo nyāyaḥ parihāra udīritaḥ / sa nāsti prathamollaṃghena tasyātikramakramaḥ // 4.210 avastuvṛttivyavahāramātrāt prasiddhasambandhatayānumānaṃ / na bādhitaṃ yatra parasya bādhā bhaviṣyatītyatra kathaṃ vimarśaḥ // 4.211 arthoyamevaṃ pratipadyamāno na nyāyadharmā nugatatvahīnaḥ / icchāparādhīnavidheśca dṛṣṭastyāgopi tattyāgakṛtāvatāraḥ // 4.212 sukhopanītasya samīhitasya tyāgopi tattasya vidhāna eva / na vastuvṛttaṃ punarevamasti dharādharaḥ kampayitu (nna) śakyaḥ // 4.213 iti sakalamaśaṃkaṃ kāpathāvṛttijātaṃ yadi paramamunīnāṃ vṛttametanna vājñā / kathamiha duritānāṃ darśanaṃ nāstikānāmu pahatanayanānāṃ spaṣṭabhāvānadṛṣṭeḥ // 4.214 vācyavācakabhāvoyaṃ deśakālanarāntare / vyabhicārī tatastasya kāryakāraṇatā na hi // 4.215 dṛṣṭametanmayā pūrvvaṃ dhūmaḥ pāvakakāraṇaḥ / sa evāyamiti jñānamanyathādeyabhāk katham // 4.216 amūḍhasmṛtisaṃskāraḥ pratipattā yadā bhavet / atītavarttamānasya pratyakṣasya nivarttane // 4.217 abhāvavyahārasya tadā tena pravarttanaṃ / sarvvasya jagataḥ siddhamidaṃ vastvavigānataḥ // 4.218 śabdārtho darśanādeva gṛhyete vācyavācakau / nopadeśamvinā sopi nopadeśastayekṣyate // 4.219.1 smaraṇānubhavau syātāṃ nānyathā pariniścitau / paraspareṇa sambaddhau vijātīyatayā sthitau // 4.220.1 saṃjñāsaṃjñāvatoryogo yadi pratyakṣaniścitaḥ / na syādevānyathā bhāvaḥ kālāntaraparigrahe // 4.219.2 evantāvadayamvakti nāmāsyedamiti sphuṭam / nāmaivāsyedamiti tu na jānetiparisphuṭaṃ // 4.220.2 kadācidanyakāleyamanyadeva kariṣyati / aparāparavāñchāsya kena nāma niṣidhyatāṃ // 4.221 vṛttammamāpyetadeva na vāñchāvāraṇaṃ kvacit / kasyacitkenacicchakyaṃ kadācid brahmaṇāpi tat // 4.222 agnihotrādiśabdasya yathārthoyaṃ prakalpitaḥ / tathānyopi śvamāṃsādiricchayā parikalpyatāṃ // 4.223 samīhitaphalāvāptirnna hi kalpanayā kvacit / anyathā nāmataḥ sarvvaḥ sarvvameva prasādhayet // 4.224 yadyarthasya parīkṣyeta niścayāya paraṃparā / upadeśasya saiva syādanarthāndhaparaṃparā // 4.225 atīndriyadṛśaḥ santi yadyarthasyāsya vedakāḥ / tathā satyavatārassyāt parasparavirodhinām // 4.226 merumandaramainākakailāśośīrakādayaḥ / ekaikarūpāḥ santyeva tato naikāpyudāhṛtiḥ // 4.231 vidheyaṃ lakṣaṇaṃ taddhi yadavyāptyā vinā kṛtaṃ / ativyāptyā ca tenedamavyāpi syāt paroktitaḥ // 4.232 yadi tasya kvacitsidhyet siddhaṃ vastubalena tata् / pratītisiddhopagame śaśinyapyanivāraṇāt // 4.233 na vivakṣā vinābhāvī pradhānaguṇatānayaḥ / yadu(d)diśya pravṛttiḥ syāttasya prādhānyasaṅgatiḥ // 4.234 madhureṇārthibhāvaścet guḍaṃ bhakṣaya sarvvadā / yadyartho vyādhyabhāvena tatkṛtyai madhu bhakṣaya // 4.235 antarvvindhyanivāsisāndravitatadhvāntoddhata dhvaṃsidhīr / atyuccairudayādrisantatasatapreṅkha nmayūkhotkaraḥ // 4.236 ācāryo na vibhārgagaḥ pratihato nānyairapūrvvoravir / nnāstavyastagabhastihastaviphalaprārambhasambhāvitaḥ // 4.237 vilakṣaṇatvaṃ nāmedaṃ sajātīnāṃ parasparaṃ / vijātīyasajātīnāṃ vyavahārastataḥ katham // 4.238 gavāmeva yathānyasmādagovyāvṛttidarśanaṃ / gavāśvānāntathānyasmād goraśvācca vilakṣaṇāt // 4.239 tato vyāvṛttimātreṇa nāsāṃ kārya prasidhyati / vasturūpantu sāmānyaṃ vibhāgena vyavasthiteḥ // 4.240 pravarttayatyasāṃkaryaṃ vyavahārantadarthināṃ / svarūpeṇa pratītasya na sāṃkaryasya sambhavaḥ // 4.241 sāmānyādisvarūpeṇa yadi jātu pratīyate / svarūpeṇa pratītasya na sāṃkaryaṃ prasaktimat // 4.242 svarūpāpratibhāsepi yadyasāṃkāryasambhavaḥ / samarthakāradṛṣṭānāmasāṃkarya pratīyatāṃ // 4.243 vyaktivyaṅgyaṃ hi sāmānyaṃ vyaktirūpamalakṣitaṃ / vyañjakaṃ na vibhāgena vyavahārastataḥ katham // 4.244 naiva vyāvarttaterthātmā vidyamānaḥ svarūpataḥ / avidyamānarūpastu daivenaiva nivarttitaḥ // 4.245 viśeṣaṇasahasrepi na pūrvvasya nivarttanaṃ / vyaktinirddhāraṇat tasmāt sāmānyasya viniścayaḥ // 4.246 samānatā hi sāmānyavyaktīnāñca samānatā / saṃsthānaśaktibhedena tasmājjātiranarthikā // 4.247 brahmahatyādidānādipāpapuṇyavyavasthitiḥ / śāstrādeva tato mānanirūpaṇamanarthakaṃ // 4.248 kāraṇānāṃ na sāmarthyamevaṃ sati tadā bhavet / tataḥ kāraṇabhāvena vinā paryeṣaṇaṃ bṛthā // 4.249 na ca pramāṇaṃ mṛtpiṇḍe ghaṭāderasti sādhakam / kāryatvādasti tatreti sattve kāryasya kā kriyā // 4.250 vyaktiḥ sattvaṃ vinā nāsti vyaktibhāve ca sambhavet / pradīpāderiva vyaktiḥ sarvvasmāditi cenmatiḥ // 4.251 kulālāderivotpattiḥ sarvvasmānna kimiṣyate / paramāṇuśopi mṛtpaṇḍanayane'nyatra dṛśyate // 4.252 tadasti tatrādṛṣṭañcet kharaśrṛṅgepi tadbhavet / paścāttasya na dṛṣṭiścet paścād dṛṣṭastadā bhavet // 4.253 tadasti tatra tenāsya tatkāraṇatayā grahaḥ / tadutpattyā vinā bhūtaṃ taccedasanmatam // 4.254 tadutpādanaśaktamastitvādeva gamyate / anyathā ca gatau tasya tasyāstitvaṃ na gamyate // 4.255 atha yasmād yadutpannantattatrāstīti gamyate / utpatteḥ prāgavijñātaṃ tasyāstad gamyatāṃ katham // 4.256 sattvena nahi sambandhastathotpattiḥ prasidhyati / yathā ca kāraṇāt kāryantatsattvādapi tadbhavet // 4.257 yatpūrvvakaṃ hi yatkāryantattasyeti vyavasthiteḥ / tatsattvapūrvvakaṃ kāryantattasyaiva kathambhavet // 4.258 itarasyeva cecchakteḥ sarvvakāryasamudbhavāt / śaktereva hi śaktiḥ syādabhede ca kathambhavet // 4.259 vyakteścekchaktito jātirvyaktiḥ kiṃ śaktitaḥ parā / parā cennāstyajanyā syāt saṃtī cejjanyate katham // 4.260 vyakiśca buddhiḥ sāpyasti tatastasyā na janyatā / atha samvedanaṃ vyaktistasyājanyasya kā janiḥ // 4.261 tasmānna vyaktikāryatvaṃ kārakāṇāṃ pramānvitam / ghaṭe santamasasthe tu pramāṇamanumānavit // 4.262 mṛtpiṇḍādau tu naivāsti ghaṭādīnāṃ pramāṇavit / sarvvameva tato'nityaṃ vyaktivat kṛtakatvataḥ // 4.263 tatoyaṃ nityatāpakṣaḥ kutonumitibādhitaḥ / pratyakṣārthānumānāptaprasiddhena svadharmiṇi // 4.264 pramāṇabādhitaḥ pakṣo neti yuktamidaṃ matam / paratra tatra vā dharmiṇyetat kvātropayogavat // 4.265 tathā hyanityamākāśaṃ svarabhedasya sambhavāt / ślaṣmādinopaghāto hi galabandhasya saṃbhavo // 4.266 dharmiṇaḥ sādhyasādharmyādanyadrūpaṃ bhavet yadi / hetorvvā tanniṣeddhāraḥ ke vayaṃ vastucintakāḥ // 4.267 pakṣadoṣo na yuktoyamuttarāvayavasthiteḥ / pakṣopanyāsamātreṇa taddoṣatvavyavasthiteḥ // 4.268 uttarāvayavāpekṣo na doṣaḥ pakṣa iṣyate / tathā hetvādidoṣopi pakṣadoṣaḥ prasajyate // 4.269 sarvvaiḥ pakṣasya bādhātaḥ tasmāttanmātrasaṅginaḥ / pakṣadoṣā matā nānye pratyakṣādivirodhavat // 4.270 yadrūpavyatiriktaṃ yattattathaivo (pa) labhyate / tadrūpānupalambhe ca vyatireko na sidhyati // 4.271 yadi tvavayavā nānye pratyakṣatvamavāritaṃ / pratyakṣovayavī yatra tadrūpāstepi tādṛśāḥ // 4.272 svarūpavyatirekeṇa guṇatvādirnna vidyate / guṇatvasyānyatāyāñca sattā tatrāpi vidyate // 4.273 tato dravyāviśeṣaḥ sa prāk prasaṅgo'nivāritaḥ / sattve samastaṃ syād dravyaṃ vyatireketaratvayoḥ // 4.274 anṛtārthamvacaḥ sarvvamiti vākyānṛtatvayoḥ / tatsvarūpaviśeṣasya kṣepe doṣo vivakṣite // 4.275 yadi nityambhaved vākyaṃ vakturvyarthatvamāpatet / avākyarūpopakṛtau siddhopasthāyitā patet // 4.276 gurutvādhogatityāge pratibhāsosya kevalaḥ / pratibhāsaśca vijñānāvyatirekepyadurghaṭaḥ // 4.277 nopalakṣyaṃ gurutvaṃ cet kutastasyādhikaṃ gatiḥ / iyameva hi tadvittipratyāśā tatkṛtiḥ kathaṃ // 4.278 ekasyānupalakṣatvepyaṃśornnānupalakṣyatā / tadaṃśunicayasyāpi tato nedaṃ samañjasaṃ // 4.279 paryantāvayavidhvaṃse gurutvantu tayorapi / punastadeva paśyāmo bhūyo dhvaṃse tayorapi // 4.280 tatonumānato vidmo gurutvaṃ paramāṇuṣu / tato nāvayati dravyaṃ dravyalakṣaṇayuktimat // 4.281 jijñāsitaviśeṣasya dharmiṇaḥ pakṣarūpatā / tasya dharmo yadā hetuḥ kathamatropacāratā // 4.282 samudāyaprasiddhiścet kathampakṣo bhavedasau / sandigdhe sādhyadharme hi dharmimātrasya pakṣatā // 4.283 codyasya parihārārthamupacārapravarttanaṃ / dharmidharma iti prokte lakṣaṇātiprasaṅgitā // 4.284 parasparavirodhena prasaṅgasyopapādanaṃ / kṛtamevamanenaiva na tu sveṣṭaprasādhanaṃ // 4.285 hetupratijñāvyāghāte pratijñādoṣa ityasat / sa hi dṛṣṭānta evokto vaidhamyaṇāsuśikṣitaiḥ // 4.286 yatra sādhyavipakṣasya varṇyate vyabhicāritā / pañcamyā tatra dṛṣṭānto hetustūpanayānmataḥ // 4.287 anityaḥ śabda ityukte hetvantaramapekṣyate / tannirāsāya śabdatvādityetat punarucyate // 4.288 śabdatvānnāśitetyatra dharmyantaranirākṛtau / śabdaśabdaprayogasya punaḥ sāmarthyasaṅgatiḥ // 4.289 yadi śabdatvasāmarthyaṃ hetvantaramanarthakaṃ / athāsāmarthyamasyāsti punaruktena tena kiṃ // 4.290 ekasyārthasvabhāvasya pratyakṣasya sataḥ svayaṃ / konyo na dṛṣṭo bhāgaḥ syād yaḥ pramāṇaiḥ parīkṣyate // 4.291 anittyatvaparatve hi śabdadharmigrahaḥ kathaṃ / kālāntaravyāpitayetarathā cedasad dvayaṃ // 4.292 pramāntarasahasrepi nānityattva grahastathā / pratyakṣapratipanne hi pramāṇāntarataḥ kathaṃ // 4.293 nittyatvagrahaṇaṃ tatra bhāvasya vyāpitāgrahe / sā cenna gṛhyate prāptamanittyatvasya vedanaṃ // 4.294 upalabdhilakṣaṇāptaṃ yanna pratyakṣeṇa mīyate / tadā tadastīti kathamabhāvo nānyathā gatiḥ // 4.295 sarvvatra dharmigrahaṇe yadi bhrāntiḥ pravarttate / dharmipramāṇābhāve hi pramāṇamanumā kathaṃ // 4.296 asiddhadharmisambandhaḥ kathaṃ hetuḥ prasiddhibhāk / pratyakṣamanumānañca pramāṇaṃ na bhaved yadā // 4.297 tadā prameyasidghiḥ syāditi vijñaptimātrakaṃ / yadā pratyakṣato bhāvibhūtarūpāparigrahasḥ // 4.298 tadā pratyakṣataḥ siddhadharmisambandhasambhave / hetoranumiteḥ siddhirbhāvibhūtasya vastunaḥ // 4.299 pratyakṣato hi dharmasya prasiddhau dharmisiddhatā / na śuddhadharmimātrasya pratyakṣamapi sādhanaṃ // 4.300 sthāṇutvaṃ puruṣatvañca vinā draṣṭuṃ hi śakyate / ūrdhvatāmātrakaṃ vyāpītaratvānna vinārthadhīḥ // 4.301 calatyekatra calati samastamiti gamyate / tadekamiti tenedamekatvamanumānataḥ // 4.302 pratyakṣapūrvvakaṃ smārttannāpratyakṣārthagocaraṃ / pratyakṣeṇa ca māsāderna kālasya parigrahaḥ // 4.303 tatsamahārarūpatvaṃ kālasya yadi bhaṇyate / samāhāragrahenāsti pramāṇamiti sādhitaṃ // 4.304 anekādhyakṣasiddhatvānnāsiddhiriti cenmataṃ / anekādhyakṣasiddhiḥ kiṃ kenacicchakyasādhanā // 4.305 smaraṇasyāpramāṇatvaṃ prāgeva pratipāditaṃ / sāṃvṛtaṃ smaraṇāyātaṃ na tu tatpāramārthikaṃ // 4.306 kālasya sāṃvṛtatve ca tadbyāptiḥ sāṃvṛtī sphuṭaṃ / tasmādanityatābhāvasvabhāva iti gamyatāṃ // 4.307 yadi svabhāva evāsau bhedaḥ syāt sāṃvṛtaḥ kathaṃ / saṃvṛtirnirupādānā na sādhyaṃ na ca sādhanam // 4.308 sambandhasambhavādeva sādhyasādhanayoḥ sthitiḥ / nahi sambandhasadbhāvavirahe sādhyasādhane // 4.309 vyāvṛttamekatonekamekarūpeṇa kalpanā / viṣayīkurute tena dharmidharmavyavasthitiḥ // 4.310 vyāvṛttiḥ sarvvabhāvānāṃ sajātīyetarārthataḥ / pratyakṣapratyayagrāhyā kalpanāmātratonvayaḥ // 4.311 savikalpamadhyakṣamakṣavyāparato yadi / pūrvvāparatvenādhyakṣaṃ sahabhāvepi nānvayaḥ // 4.312 yena prathamato dṛṣṭamekameva tadanvaye / na tasya bhāsate'śeṣavyaktibhāsaprasaṅgataḥ // 4.313 dūratāditayā vyakterabhāsanamiti sthitau / vyaktyagrahe na tadvyāpi sāmānyagrahaṇaṃ bhavet // 4.314 saṃskārasmaraṇe hetuḥ tadvastugrahaṇāhitaḥ / vyaktigrahaṇasaṃskārāt kathamarthāntare vidaḥ // 4.315 pratibhāsonumānena sādhya ityabhibhāṣitaṃ / kuḍyādipratibhāsaḥ kimanumānena sādhyate // 4.316 samānapratyayo vyaktivyatiriktaśarīravat / athānyatheti jñātavyamanyathāndhaviceṣṭitaṃ // 4.317 viśeṣavyatiriktātmavedananna prasiddhibhāk / tadanyathā tu samvittau na prameyāstitā satī // 4.318 bhinnādanyadabhinnañcet bhinnatāsya punaḥ kathaṃ / bhedāvabhāsane bhinnamabhedosya kathaṃ punaḥ // 4.319 kenacid bheda iṣṭaścet sāmānyaṃ syāttadeva hi / ananyatā punastasya na syādatyanta bhedataḥ // 4.320 anyenābheda iṣṭaśced bhinnābhinnanna tattadā / tenaivābheditāyāntu tatpunaḥ syāt sahasradhā // 4.321 tatopakṛṣyamāṇantanna syādeva kṣayaṃ gataṃ / bhinnābhinnaṃ yadi bhaved dṛśyādṛśyaṃ prasajyate // 4.322 dṛṣṭādṛṣṭaṃ bhavedekamiti jātaṃ mahādbhūtaṃ / dṛśyādṛśyatayā vastu sadasattvaprasiddhitaḥ // 4.323 ekatvaṃ prāptamevaṃ hi mṛtasyāpyamṛtātmatā / tasmāt kalpitarūpatvaṃ sāmānyasyeti gṛhyatāṃ // 4.324 tato vyāvṛttibhedena bhinnatvaṃ dharmadharmiṇoḥ / sa yatra nāsti tatraiva pratijñārthaikadeśatā // 4.325 yadi vyaktyatirekeṇa na varṇṇādivyavasthitaṃ / vyaktyantaragatanna syāditi bhedavyavasthitiḥ // 4.326 vyāvṛttamanuvṛttañca nābhinnamiti yuktimat / tataḥ kalpanāyāsiddhabhedatā dharmadharmiṇoḥ // 4.327 akṣatastu na bhedasya grahaṇantena tattvataḥ / pratyakṣataśca siddhasya pāramārthikatā yataḥ // 4.328 pratyakṣapūrvvakaṃ yatrānumānañca pravarttate / tataḥ sādhanarūpasya saṃvṛtisthitabhāvanā // 4.329 tattvena tu na tasya stastattvānyattve pramānvite / kalpanāmātrato bhede tattvato vyaktirūpatā // 4.330 tena pratyakṣataḥ siddhā vyaktireva pratīyatām / pratyakṣapūrvva (katvā) ccānumānato vyaktisādhanaṃ // 4.331 tasmāt parantu sāmānyaṃ yadi siddhyenna bhedavit / tato na bhede vṛttiḥ syāt bhedānāmasamāptitaḥ // 4.332 saṃvṛtisat sarvva sāmānyamiti gṛhyatāṃ / vastusāmānyabhāve hi na vṛttirnna nivarttanam // 4.333 vyāpitvepi hi sāmānyaṃ tathaiva grahaṇe sati / vyaktyantarasya gamakaṃ kathamiṣyeta tattvataḥ // 4.334 vyaktaiḥ pratītidoṣaḥ kiṃ pakṣetrāpi na sambhavī / tatopi hi na sāmānyād vyakterasparśato gatiḥ // 4.335 sāmānyayogo vyāvṛttiranyasmāttasya vā gatiḥ / sāmānyayogastadbittiṃ vinā naiva pravarttate // 4.336 tadrūpasya pratītistu prāgeva vinivāritā / tasmād vyāvṛttirevātra śabdataḥ saṃpratīyate // 4.337 yadyanīpsitabhedena na pratīyeta śabdataḥ / tadvastu na vibhāgena pravarttanasamāgamaḥ // 4.338 vyakteḥ parasparaṃ bhede sāmānyaṃ na parasparaṃ / vyaktibhedo bhavedeva tasya nāsti pratītatā // 4.339 sāmānyasyāpi sadbhāve na doṣoyannivāritaḥ / vyaktivyaṅgyaṃ hi sāmānyamiṣyate na svarūpataḥ // 4.340 vyaktiśūnyapradeśādau tasya vyakteradarśanāt / vyaktireva tatopekṣyā sā ca sarvvā na dṛśyate // 4.341 svarūpeṇa na bhinnañcedanyasmād bhidyatāṃ kathaṃ / śuklayogāt paraḥ śukla iti bhedaḥ pratīyate // 4.342 varṇṇarūpaṃ sitaṃ naiva kvacit kevalamīyate / tatastasya svayaṃ śuklarūpatā kathamīyate // 4.343 na rūpādivivikterthe pratyabhijñānadarśanaṃ / na hyasmarata evāsti pūrvvapratyayagocaraṃ // 4.344 ekadeśāntarasyaiva tadā grahaṇasambhave / na saṃsthānāvayavino grahaṇasyāsti sambhavaḥ // 4.345 tathā guṇāntarasyāpi naṣṭepi smaraṇodayaḥ / anumānād gatiryātu nāpratyakṣapuraḥsarā // 4.346 ekatvaṃ pratyabhijñānādanyathā dṛṣṭavastuni / pratyakṣeṇa kathaṃ yāyāt yatītipathamāñjasaṃ // 4.347 athavā prathamaṃ dṛṣṭau mukhyamekatvamucyate / tadadhyāropataḥ paścād bhaktitorthakriyākṛtaḥ // 4.348 paramārthavicāreṣu tathābhūtāprasiddhitaḥ / tattvānyattvaṃ padārtheṣu sāṃvṛtteṣu niṣidhyate // 4.349 naiṣānanvayitā doṣo nāstītyetena bhaṇyate / asiddhatāpi doṣotra bhavatyeva parisphuṭaḥ // 4.350 parasparāntarbhāve hi dharmabhedo na yuktibhāk / arthāntarābhisaṃvaṃdhāsambandhe hi vivekitā // 4.351 pakṣadharmo yato heteustadābhāsāsāśca bhūyasā / tasmāttadvistaraḥ pūrvva hetvādyarthāta pradarśyate // 4.352 sapakṣe sannasad dvedhā pakṣadharmaḥ punastridhā / pratyekamasapakṣepi sadasadi्dvavidhatvataḥ // 4.353 samudāyārthasādhyatvād dharmamātretha dharmiṇi / amukhyepyekadeśatvāt sādhyatvamupacaryate // 4.354 samudāyārthasādhyatvād dharmamātretha dharmiṇi / amukhyepyekadeśatvāt sādhyatvamupacaryate // 4.355 kathamanyābhidhāne'nya ākṣipyetānvayamvinā / asambandhepi cākṣepe'tiprasaṅgo (') nivāritaḥ // 4.356 vyatirekeṇa tasyāsau padārthasyānvayāt svayaṃ / nahi bhinnasya sada्bhāve'bhinno ('sau) bhedamarhati // 4.357 jatu svabhāvato vahneḥkāṣṭayogamavāpnuyāt / abhāvo na svarūpeṇa vyāpimadhyakriyākṣamaḥ // 4.358 avyāpī sa padārśaścet abhāvaḥ syādanarthakaḥ / abhāvasyāpi vyāpitve tanmadhye'nyasthitiḥ katham // 4.359 abhāvo'vyāpinaṃ kuryāt padārthaṃ vyāpinaṃ yadi / sāṃkaryaṃ pūrvvamasya syādanyathātvaṃ kathaṃ punaḥ // 4.360 bhinnā iti paropādhirabhinnā iti vā punaḥ / bhāvātmasu prapañcoyaṃ saṃsṛṣṭeṣveva lakṣyate // 4.361 anyathā yadi tasyāsti pratītirdvayavarjanī / tadānyayogād (tad) vastudvayabhāgiti gamyate // 4.362 sa ca bhāvastadanyau ca tayośca tathā paraḥ / svarūpeṇa pratīyante upādhīnāmaniśritāḥ // 4.363 tanmiśraṇapratītiśced bhrāntireva bhavettathā / tathā padārthābhāvaḥ syādavidyāsādhakaṃ bhavet // 4.364 svarūpabhedād bhedena sarvvebhyo vinivṛttitaḥ / apareṇāpi bhedena kalpitenātra ko guṇaḥ // 4.365 svarūpeṇa hi bhedasyābhāvepi pararūpataḥ / na bhedaḥ paratā tasya bhedābhāve bhavetkathaṃ // 4.366 yadi tasya svarūpeṇa bhedonyasyāpyasau bhavet / apasarppato hi dūreṇa na śakyamupasarppaṇaṃ // 4.367 sa eva hi tadanyasmād vyāvṛtto ghaṭa ucyate / na tu sāmānyayogen(ā) vyāvṛttasyaiva bhinnatā // 4.368 svayameva samānañced vṛthā sāmānyakalpanā / (a) samānasya sāmānyamabhāvepi na tadātmatā // 4.369 bhedena pratibhāsaścet tena sāmānyavad bhavet / abhedenāvabhāsaścet sāmānyaṃ tena tad bhavet // 4.370 na ca dvirūpaṃ sāmānyaṃ parasparavibhedataḥ / syātāṃ dve vastunī tatra sāmānyamaparaṃ bhavet // 4.371 sāmānyarūpayorbhedād vyaktitaiva prasajyate / vyaktisāmānyatāpyasya rūpabhedānna yujyate // 4.372 vyaktitvaṃ nanu sāmānyaṃ tadyogāt syāt samānatā / tasya vyakterabhinnatve vyāpitā na prasajyate // 4.373 naikasyāpi tataḥ sāmānyayoga ityasamānatā / tataḥ samānākāreyaṃ pratipattiravastukā // 4.374 vyaktyabhede na sāmānyaṃ vyaktireva tu tad bhavet / sā ca svato na bhinneti tato'dvaitaṃ prasajyate // 4.375 yadi svarūpasaṃgrāhī sakalaḥ pratyayo bhavet / abhinno na vibhedena śakyo bhettuṃ kathañcana // 4.376 bhrāntimātrādapi prāptirvya vahārajagadgatiḥ / tadā nirbhakṣyate(') bhinnaṃ bhinnasaṃsṛṣṭisambhavi // 4.377 vyaktyasaṃsargirūpasya pratibhāsena tadbhavet / sāmānyaṃ nahi sāmānyaṃ kevalaṃ vyaktirūpavat // 4.378 bhinnasāmānyayoge hi sāmānyānāṃ samānatā / tataḥ parantu sāmānyaṃ vyaktireva parisphuṭā // 4.379 vyavacchedaphalatvena pāriśeṣyādupāyatā / śabdādarthagatau nyāyaḥ ka ivānyo bhaviṣyati // 4.380 tadanyavyatirekeṇa pravṛtterupalabdhitaḥ / vyavacchedaphalaṃ vākyamiti kinnāvadhāryate // 4.381 vastvasti vyatirekayogaviṣayo yaḥ kalpanāgocaraḥ / sattyāsattyatayā tu bhedamaparaṃ kaḥ kalpyed dhīdhanaḥ // 4.382 yanmātrā(d)vyatirekasaṅgamagatistanmātramevāstu vaḥ / sāmānyena yadi prayojanavidhiḥ kastadviśeṣe guṇaḥ // 4.383 pratīyamānamapyetadasattyamiti kaḥ kramaḥ / visamvādādasattyañced bhedaḥ sattyo na kimmataḥ // 4.384 prāpyatenyavyavacchinnaṃ pravṛttairvyavahāribhiḥ / vastvavastuvyavacchedabhedastatrāparo vṛthā // 4.385 prāmāṇyaṃ vyavahāreṇa gamyate na tu tattvataḥ / pramāṇena matistattvamanavasthā tathoditā // 4.386 vyavahāraḥ pramāṇañcedanavasthā niveditā / apramāṇād gatau saiva prameyepi bhaviṣyati // 4.387 pramāṇalakṣaṇaṃ prāptaṃ vyarthakaṃ sarvvasiddhitaḥ / pramāṇena vinaiveti tadidaṃ na samañcasaṃ // 4.388 itastaṭamito vyāghraḥ kenāstu prāṇino gatiḥ / bhedābhede'visamvādo dvayepi hi na yujyate // 4.389 vyavacchedaphalaṃ vākyanna vastuviṣayaṃ kvacit / evakārāprayogepi yadebhyosti pratīyate // 4.390 viśeṣaṇatvaṃ pārthasya yadyapi pratipādyate / śabdena na tu tattasya paramārthena vidyate // 4.391 prameyakṛtakānityakṛtaśrāvaṇayatnajāḥ / anityayantajāḥ sparśānittyatvādiṣu te nava // 4.392 nittyānittyaprayatnotthā madhyamatrikaśāśvatāḥ / ayatnānityanityāśca prameyatvādisādhanāḥ // 4.393 tadatatkālayoryasya siddhirasti pramānvitā / upalambhaḥ punarvyaktirvyakteranyanna lakṣaṇam // 4.394 tathā prāgvidyamānasya kutaścidupalambhanaṃ / na kāryatvaṃ sataḥ pūrvvamakāryantadā vidi // 4.395 nānyavyāvarttanaṃ vyasya niyamo nāma vidyate / tato vyāvarttanaṃ nāsti kāraṇānāṃ śatairapi // 4.396 vyāvarttanamabhāvaśca punastasya kathaṅgatiḥ / avidyamānasya punargatāvudaya e saḥ // 4.397 api cāstyeva niyamaḥ sarvva (ḥ) satkāryavādinaḥ / tatosato na tasyāpi kṛtiryuktimatī kvacit // 4.398 athāpyasya vibhāgena sato vyaktirvvidhīyate / sāpi kāryā yadi bhavet tatra syāt kalpanādvayam // 4.399 yadyasattvaṃ kriyā'śakyāsattvepi kāraṇaṃ kathaṃ / sattvāsattvantu naikasya vidyate mānasaṃgatam // 4.400 bhāvepi tat sadāstyeva kārakaistatra kiṃ kṛtaṃ / abhāvena kriyāśaktiriti kārakatā vṛthā // 4.401 yadi smaraṇasadbhāvāt pratyabhijñā pravarttate / smṛterthe pratyabhijñānamanindriyajameva tat // 4.402 na cākṣajasmṛtīmuktvā pratyayaḥ para iṣyate / tenākṣajatvābhāvena smaraṇasyāpramāṇatā // 4.403 smaraṇasyāpramāṇatvāt tatprameyaikatā kathaṃ / asattyatve hi dharmasyāsattyatvaṃ dharmiṇaḥ sphuṭam // 4.404 na pūrvvakālasambandhaḥ smaraṇena vineyate / rūpamātrāvabhāsastu vināpi pratyabhijñayā // 4.405 yadi kālakalāvyāpivastugrahaṇamakṣataḥ / sarvvakālakalālambe graha(ḥ)syānmaraṇāvadheḥ // 4.406 varttamānasya sattyatve pūrvvasyāsattyatāsthitau / sattyāsattyatayālīḍhā tayoḥ syādekatā dhruvaṃ // 4.407 yadi dharmivaśenāsyāḥ sattyāsattyatayāsthitiḥ / varttamānatayā sattyā'varttamānatayā mṛṣā // 4.408 ekaikatā kathannāma sattyā cet pratyayo na kim / ātmanyevātmanaḥ kasmāda vyāhatiḥ svavacasyapi // 4.409 athedaṃ pratyabhijñānaṃ bhinne dṛṣṭena dṛśyate / dṛśyamānaṃ tato'bhinne bhavatītyavasīyate // 4.410 bhedepyanyoviśeṣosti tato yena nivarttate / varaṃ viśeṣastasyaiva na tvarthāntarakalpanaṃ // 4.411 lūnatā nāma vicchedaḥ parāsaṃghaṭanaṃ sa ca / tataḥ pūrvvaparityāgād vittiḥ saṃghaṭate kutaḥ // 4.412 vinaṣṭe pūrvvake rūpevinaṣṭenaikatā saha / nānātvepa tathaikatvambhavati pratipāditaṃ // 4.413 vinaṣṭamakṣasya na gocaraḥ kvacittataḥ smṛtereva sa gocare careta / smṛteḥ pramāṇatvamapākṛtaṃ puraḥ tataḥ pramāṇānumataiva nityatā // 4.414 ataḥ prakāśaṃ smṛtirarthasaṃgrahe na vastvidānīṃ yadi nāma sādhayet / tadātanaṃ vastu tu gamyate tayā tataḥ pramāṇāvagatā hi pūrvvatā // 4.415 tayā sahaikatvaviniścayo dṛḍha़ḥ kathaṃ pramāṇādaparo bhaviṣyati / dṛḍhopi saṃpratyaya utthitaḥ satāṃ parākriyeteti virodhitā svataḥ // 4.416 idaṃ tadbodhasarvvasvaṃ pratyabhijñānavādinām / ati dūraṃ samārūḍhā patantyeva jhaṭityapi // 4.417 ativiṣamaṃ sthānaṃ dūramārūḍhasya pratyāsannataraḥ pātaḥ / nirvvāpanimno hi puraḥ pradīpaḥ sudūramujjvālyavināśameti // 4.418 anubhūtārthaviṣayā smṛtiścennaṣṭatā kathaṃ / nānubhūtārthaviṣayā (yadi sā) smṛtitā kathaṃ // 4.419 yadātītaṃ na tada grāhyaṃ yadā grāhyaṃ na tattathā / smaryamāṇena rūpeṇa tadatītaṃ na vastu tat // 4.420 niścayasya dṛḍhatvācca prāmāṇyamupapattimat / pratyabhijña namapyevamakṣayogastvapārthakaḥ // 4.421 avisamvādasadbhāvāt pramāṇaṃ jñānamiṣyate / varttamāne'visamvādo na tu pūrvvavināśini // 4.422 yadānyamānayetyukte tadvyaktyantaramānayet / tadeva punarānītamiti syānniścayodayaḥ // 4.423 tasmānna pratyabhijñātaḥ śabdasyaikatvaniścayaḥ / pratipādanaśaktestu samānatvāttathā bhramaḥ // 4.424 yadyanyaḥ kathamanyatra viśvāsasya pravarttanaṃ / na hya(nya)trāparijñāte kaścid viśvasiti kvacit // 4.425 ekatvepi na viśvāso vyabhicārasya darśanāt / tatsamāne tathānyatra viśvasityeva kaścana // 4.426 bhayena lajjayā yuktaṃ dattasya pratipādanaṃ / bhayalajjā'dhikā yasya bhayalañje tu kiṃkṛte // 4.427 atha tatsannidherasya tadgrastasyātmano gatiḥ / atadgrāsepi tadgrāsastasyātmanyapi vibhramaḥ // 4.428 kṣaṇaprabandhepi sa eva vibhramaḥ kimasya naitad vyavahārakāraṇaṃ / na nittyatāyāmapi kāraṇodayāt paraḥ para syāpyabhimānakāraṇaṃ // 4.429 putropi yadi śatruḥ syānna tatpīḍākṛtā kṣatiḥ / tasmāt pīḍitarūpeṇa pīḍā na parapīḍanāt // 4.430 tataḥ kṣaṇikataiveti na santā (nā)d viśiṣyate / ātmeti tena sarvvoyaṃ vyavahārastathāvidhaḥ // 4.431 bhedātpratyayabhedena kāryatā na dhvaneḥ satī / na pradīpādibhedena vibhidyante ghaṭādayaḥ // 4.432 vyañjakādanyarūpatvaṃ bhāvānāṃ yadi vidyate / tadanyarūpakāratvād vyañjakaṃ kārakaṃ bhavet // 4.433 vyañjakaṃ janakaṃ bhrānteryadi tad vyañjakaṃ kathaṃ / prakāśayaddhi kiñcit syād vyañjakaṃ vyañjakaṃ sphuṭam // 4.434 anyathā timirādīnāmapi syād vyañjakātmatā / nahi teṣāmapi bhrāntikāritvād dūṣaṇaṃ paraṃ // 4.435 atha bhramepi tadrūpamaparaṃ parigṛhyate / dhvanestena prayatnādivyañjakosya mataḥ satām // 4.436 bhrāntarūpāt paraṃ rūpaṃ yadi śabdasya vidyate / bhedenaivāvabhāseta nānyathā bhrāntatā gatiḥ // 4.437 nahi bhinnamabhinnena rūpeṇa pratibhāsitaṃ / bhinnamityeva gamyetābhinnamevānyathā bhavet // 4.438 bhrāntāvapi yadi bhrāntirbhrāntireva viśīryate / bhrāntāvabhrāntatāvittau bhrāntisseti pratīyate // 4.439 tasmāt tattvāvabhāsitve na bhrāntirnnāma vidyate / sarvvameyaparityāge bhrāntirbhrāntiriti sthitam // 4.440 nārthapratyāyanaṃ śabdasyārthakāritvamiṣyate / saṃketabhāvanātastu tadarthapratibhodayaḥ // 4.441 vāsanāyāḥ prabodhasya śabdavit kāraṇaṃ matam / pāraṃparyeṇa janakaṃ na ca bhedakamiṣyate // 4.442 upādānasya bhedena bhedo na sahakāriṇaḥ / tatrāpi sahakāritvānna dhvanirbhedako mataḥ // 4.443 yathā samānakālasya vyañjako vyañjako bhavet / tathā sarvvātmanā vyaṅgyavyañjako vyañjako bhavet // 4.444 tathā kālāntarasthāyī sa tena vyajyate yadi / tadā kālāntare tasye vyañjakāpekṣitā kathaṃ // 4.445 kuḍyāntarito naiva kaṭaḥ sannapi dṛśyate / tadabhāve kṛte'nyena punardṛṣṭeḥ sa gocaraḥ // 4.446 idaṃ pratyakṣataḥ siddhaṃ pramāṇenāvadhāritaṃ / śabdepyāvaraṇābhāvaḥ prayatnena vidhīyate // 4.447 pratibhijñodayādeva tatrāpyavikṛtairgatiḥ / abhāvepyupalambhasya kathaṃ pratyakṣato gatiḥ // 4.448 upalambhanivṛttirhi tadrupābhāvasādhatī / upalabdhiḥ parasyeti na pramāṇamihekṣyate // 4.449 pratyabhijñānatastasya madhyepi yadi sādhanaṃ / pratyabhijñānumānaṃ syāt na pratyakṣapuraḥsaraṃ // 4.450 pratyakṣāpūrvvakatve hi bhavedandhaparaṃparā / anumānasya tasyāpi tathābhūtāprasiddhitaḥ // 4.451 utprekṣyeta hi yo mohādajātamapi bādhakaṃ / sa sarvvavyavahāreṣu saṃśayātmā kṣayaṃ vrajet // 4.452 sūkṣmokṣikāniṣedhena pramāṇasya niṣedhanaṃ / nahi pramāṇādaparā paraiḥ sūkṣmekṣikeṣyate // 4.453 nirūpaṇe bādhakañcenna nivārayituṃ kṣamaṃ / na hi vajraṃ patanmūrdhni pallavena nivāryate // 4.454 saṃsāravyavahāraśca nānucchedyo vipaścitā / yathādṛṣṭavidhānādvā vyavahārasya kā kṣatiḥ // 4.455 nahi samvṛtimātratvāt saṃsāraḥ para īkṣyate / tattvameve ca nirvvāṇamevaṃ satyavatiṣṭhato // 4.456 na tattvātattvayorbheda ityeṣā paramārthatā / atattvamiti manvīta tattvamevāvicāritaṃ // 4.457 yatropalabdhilakṣaṇaṃ yasya tatropalambhanaṃ / na hyanyatra ghaṭastādṛganyatrāpyupalabhyate // 4.458 yadopalabhyarūpatvaṃ tadā tasyopalambhanaṃ / nānyadā tasya tādṛktvaṃ nānyadāpyupalambhanam // 4.459 ekatve tasya rūpasya tattvātattvaṃ kathambhavet / anekatve tu tatpaścādupalabhyata ityasat // 4.460 ekatve tasya bhāvasya kālasyāpyekatā bhavet / tatkālābhāva tastasya tato nānupalambhanam // 4.461 anyasya darśanābhāvād dṛṣṭasyādarśanaṃ katham / adṛśyamānenaikatvaṃ kathaṃ gabhyeta kenacit // 4.462 saṃskāratopi tasyaiva tathābhūtopalabdhitaḥ / na saṃskārepi yasyāsti tatra tasyopalambhanaṃ // 4.463 avidyamānannityatvamupalabdhuṃ na śakyate / sattopalambha eveti nopalambhātiriktatā // 4.464 pratyabhijñānasāmarthyaṃ prāgevātrāpahastitaṃ / pratyakṣeṇaiva bādhāsya bhavatītyupapāditaṃ // 4.465 khaṇḍaśo grahaṇaṃ vyāptāvapi syādyadi vastunaḥ / savvavastvekameva syāt tasya grahaṇamaṅśaśaḥ // 4.466 pratyabhijñānasāmarthyād eka(tva)grahaṇe sati / ekatānekatāprāptirapramāṇīkṛtañca tat // 4.467 tasmādabhinnasya na bhinnarūpaṃ grāhyaṃ pramāṇaṃ kvacidasti sattyaṃ / bhinne tu bhāve tadabhedasiddhirvvikalpakādeva na tatpramāṇam // 4.468 yenaivānyasambandhastena bhedaḥ sa ucyate / anyathānyena saṃsarge bheda eva viśīryate // 4.469 kadācinnarapekṣasya kāryākṛtivirodhataḥ / kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānamīdṛśaṃ // 4.470 tatra yaḥ san sajātīye dvidhā cāsaँstadatyaye / sa heturvviparītosmād viruddhonyastvaniścita // 4.471 ayaṃ dṛṣṭastadāpīti nāgṛhīte pravarttate / smaraṇena gṛhītatvaṃ pūrvvavṛttaṃ hi sādhyate // 4.472 grahaṇaṃ na vijānāti mayā bhāvyapi gṛhyate / smaraṇantu vijānāti tadetatparamādbhutaṃ // 4.473 gṛhītopi hi yadyarthaḥ kathamatra pravarttatāṃ / sandigdhañca gṛhītañca parasparavirodhinī // 4.474 pratyakṣepi hi sandeho yadi pratyakṣatā katham / grahaṇe hi na sandehonupalabdhau tu saṃśayāt // 4.475 nīlāvabhāsajñānena yathā nīlatayā gatiḥ / varttamānāvabhāsepi varttamānatayā gatiḥ // 4.476 gṛhyamāṇe smṛtirnnāsti grahaṇānantaraṃ hi sā / atīte grahaṇe tasya rūpābhāve na sā smṛtiḥ // 4.477 idānīṃ smaraṇaṃ jātaṃ kathaṃ jānāti pūrvvatāṃ / avidyamānaṃ nīrūpaṃ kathantadrūpatā smṛteḥ // 4.478 atadrūpāpi jānāti smṛtirityatisāhasaṃ / athātmājñaḥ tadāpyāsīt sa jānātyeva pūrvvatāṃ // 4.479 grahaṇe hyasya sāmarthyaṃ smaraṇepyupapadyate / smaraṇaṃ grahaṇaṃ cādo vyatiriktaṃ yadātmanaḥ // 4.480 anusandhānatastasya grahaṇasmṛtiyogitā / vyomādīnāmapi bhavettulyantatrāpi codanaṃ // 4.481 smṛtvā ca kathamajñāyi yatrāgrahaṇa saṃśayaḥ / smaraṇasya tadā (') bhāvāt pūrvvatāyāḥ kathaṅgatir // 4.482 yena rūpeṇa janyatvaṃ jalabhasmādivastunaḥ / tenaiva gamakatvepi sthitamityanyato (') gatiḥ // 4.483 samānepi tadātmatve'vibhāgo gamako yadi / tādātmyaṃ gamakatve syādekantannibandhanaṃ // 4.484 tādātmyantu vināpyanyo'vyabhicārastathekṣyate / dhūmasya tena tādātmyaṃ gamakatve 'nibandhanaṃ // 4.485 uktametanna tādātmyaṃ tadutpattī vinā kvacit / gamakāvyabhicāritvaṃ tena te tannibandhanaṃ // 4.486 tadavāntarabhedepi gamakatvasya bhinnatā / tadātmakasya gamakastadātmaiva na bhedinaḥ // 4.487 kurvvatā vahnitā dhūmaṃ kāraṇatvamavāpyate / kurvvatāṃ yadi gamyeta gamakatvaṃ bhavedapi // 4.488 yattvaśakyantathā gantumiti doṣo na tasya saḥ / tathā tatkāryameva syāt dhūmābhāvādabhāvataḥ // 4.489 tatrāpi śiṃśapātmā syād vṛkṣopi gamako yataḥ / tādātmyaṃ sugamanneti gamakatvaṃ na vidyate // 4.490 tathā vāgama(ka)tve syādavibhāgatayā gatiḥ / tasmāt sarvvā gatiḥ kāryāvibhāgatvena vastunaḥ // 4.491 saṃyogādiṣu yeṣvasti pratibandho na tādṛśaḥ / na te hetava ityuktaṃ vyabhicārasya sambhavāt // 4.492 anyabhāvepyatadbhāvastadbhāve'bhāva eva ca / anyābhāvepyabhāvo na tatastatkāryatāgatiḥ // 4.493 asmādevodayosyeti tāvanmātreṇa tadgatiḥ / sa cānyasmādanutpādastadaivāvagatastathā // 4.494 ayaṃ hetustavaivaṃ syāt tavaivāyamanugrahaḥ / svānugrahepyanicchā ced vata evāsi sarvvathā // 4.495 tadabhāvādabhāvosya jhaṭityeṣa kathambhavet / anantaraṃ bhavennaivaṃ yadyanyadapi kāraṇaṃ // 4.496 atyantaṃ na parokṣatve'nupalabdherabhāvāvit / ātmano'sambhavābhāve kathaṃ tadvyāptatāgatiḥ // 4.497 na hyadṛṣṭe pravarttante vitarkkāḥ kasyacit kvacit / tādātmyapratiṣedhastu sarvvāpekṣaḥ paraṃ yadi // 4.498 tadviviktopalambhena yadyātmā neti niścayaḥ / ghaṭādau jīvataḥ kāryapyasau neti bhavatvasau // 4.499 tadvikāravikāritvādanvayavyatirekataḥ / kāryakāraṇabhāvoyamanyathā na vyavasthitiḥ // 4.500 smaraṇanubhavābhyāṃ hi smartānubhavitā ca yaḥ / kalpyate vyomni tadbhāvaḥ kathannetyavagamyate // 4.501 avasthāsaṃhatiryasmādaparasyāpravedanāt / śarīramata evāsmatpakṣasiddhirabādhitā // 4.502 nityarūpe'vikāryehi smaraṇānubhavau kutaḥ / yadi smarttā tadevāsya sadā rūpaṃ kutorthavit // 4.503 sukhādinā vikāresya nityatāpi na yujyate / sukhādinā'vikāresya na yuktā sukhitāditā // 4.504 smaraṇantu phalaṃ yasmādanubhūteḥ tato na kim / athāhamiti vijñānānna hetuphalamātrakaṃ // 4.505 tathā hi pūrvvadṛggrāhyamahaṃ smṛtyārthaniścitaṃ / pratyemīti janaḥ sarvvaḥ karttṛtvamavagacchati // 4.506 pūrvvadṛṣṭaṃ smarāmīti naivātmodayamātrataḥ / pramāṇaṃ pratyayaḥ sarvvastathā satyasamañjasaṃ // 4.507 viśleṣamātrepādānaṃ na saṃyoge satītyapi / sadaiva pāpād virata ityetat kathamanyathā // 4.508 buddhyā saṃbhāvanā tatra yadyatrāpi na ki .)matā / atostu sutarāmeva tasyāpādānatā gatiḥ // 4.509 anyonyaparihāreṇa sthitirvvidhiniṣedhayoḥ / prakārāntaratābhāvādubhayannetyayuktimat // 4.510 yadi bhāvo (nābhāve) na bhāva eva pratīyate / abhāvo yadi nāstyeva tato bhāvaḥ pratīyate // 4.511 sopi na pratiṣedhaḥ sonupalabdherasattvataḥ / dvayorasattve'bhāvasya na sattvaṃ vinivāritam // 4.512 buddhistenābhidheyena vācakaṃ viniyujyate / tasya pratītaye'bhāvadvyametanna sambhavi // 4.513 sattvena cet paricchedo vidhistatra nirarthakaḥ / asattvena paricchede vidhistatra nirarthakaḥ // 4.514 śabdāttu yādṛśī buddhirnnaṣṭe (') naṣṭepi tādṛśī / bhāvābhāvāśrayastena śabdārtho na pramā tathā // 4.515 anyavyāvarttanaṃ śabdāt kāryakāraṇabhāvataḥ / parasparāpratītānāṃ kevalaivātra vidyate // 4.516 niścayena yadi nīlatāgatiḥ sā kṣaṇasthitividhānavarjitā / nāparaiḥ kṣaṇikabhāvasādhanaṃ mānasiddhamaparairnna bādhyate // 4.517 bādhalakṣaṇayogena kathamatra samuccayaḥ / na bādhyaṃ bādhakenaiva samuccetuṃ kvacit kṣamaṃ // 4.518 nati niścaya evāyaṃ na pramāṇaṃ phalaṃ hi saḥ / tadviviktopalambhastu pramāṇaṃ niścayastataḥ // 4.519 yadi pramāṇaṃ tatpūrvvaṃ gateraspaṣṭatā kathaṃ / na ca spaṣṭīkṛtaḥ sorthaḥ sādhitaśceti durghaṭaṃ // 4.520 aspaṣṭatā kathannāma niścayepi bhavediyaṃ / atrāsau spaṣṭatānyatra niścayo (') yuktisaṅgataḥ // 4.521 tasmāt sa pūrvvako bhrānta uttaro veti gamyatāṃ / na hyekaviṣaye jñāne parasparavirodhinī // 4.522 pratyakṣād vyatiriktatvaṃ nīlādergamyate na cet / śabdenāpi sa evārthaḥ pratīyetānyathā kathaṃ // 4.523 upāttasya vyavacchedaḥ kathamanyonyato bhavet / vyavacchedakriyāyāṃ hi sānyāpohasya vācyatā // 4.524 vikalpopi hi yadyarthaḥ sattyaḥ tacchabdato gataḥ / nivarttanaṃ kutasyasya śabdāntarasamāgame // 4.525 nivarttyatā hi tenaiva śabdena pratipāditā / tataḥ parasya śabdasya kimvidheyaṃ bhaviṣyati // 4.526 yaḥ pramāṇabalāyāto (')niyamaḥ sonyathā katham / mānāntaragatenāpi śakyaḥ karttumiti sthitaṃ // 4.527 sāmānyaṃ yatra tatrāsti vyaktirevaṃ vidheti na / pratītistena sāmānyajñānaṃ sarvvamupaplavaḥ // 4.528 vyaktāvupaplatā sā cet sāmānyaṃ kvopayujyate / na sāmānyaṃ kvacidvāhadohādāvupayogavat // 4.529 yo yatra sambhavī dṛṣṭaḥ sa yatra vyabhicārabhāk / taddarśanena tatraiva saṃśayaḥ saṃpravarttate // 4.530 śavaleyādisandigdharūpapratyayamātrakāt / pratītirnnāparasyātra kathaṃ sāmānyakalpanā // 4.531 anādivāsanāsaṅgisāmānyākāravittitaḥ / vikalpopamataḥ sāmyapadārthasya na kalpanā // 4.532 yadyekopādhinā so'rthaḥ pratītaḥ svasvarūpataḥ / upādhyantarasamvittiraparaṃ kiṃ kariṣyati // 4.533 athānyathā pratītosāvekopādhisamāgame / upādhyantarasaṃsargaḥ paraṃ karttumaśaktikaḥ // 4.534 prāptiḥ paśvantarāṇāñcet pramāṇenopapāditā / nādhyāropasahasrepi tasyāḥ śakyaṃ nivarttanaṃ // 4.535 athāpyaprāptiranyeṣāṃ tadarthasyaiva mānataḥ / kimupādhyantareṇātra nivarttyaṃ nahi kiñcana // 4.536 varṇṇasaṃsthānamātrasya graho dravyamvinā yadi / kadācidapi na dravyaṃ grāhyaṃ prāptaṃ na vastu tat // 4.537 atha saṃsthānamadravyaṃ grahītuṃ nahi śakyate / varṇṇopyadravyako neti tato dravyaṃ paraṃ kathaṃ // 4.538 avṛttiviṣayo vahniḥ pravṛttervviṣayīkṛtaḥ / avṛtti viṣayatvasya tatrāpi vinivarttanaṃ // 4.539 samvṛtyā bheditā tāsāṃ paramārthatayā na sā / tena śabdārthatābhedābhedarūpanibandhanaṃ // 4.540 bhedābhedavisamvādaḥ kva nu tasyopayujyate / arthakriyā na bhinnena m(ā)dhuryeṇa bhaved guḍāt // 4.541 atadvyāvṛttimātreṇa prāptenārthakriyodayaḥ // 4.542 rūpaṇavyavahārābhyāṃ laukike vartmani sthitau / jñānaṃ pratyabhilāpañca sadṛśau bālapaṇḍitau // 4.543 anyasattve kathannāma vyabhicārī niyamyate / vyabhicārī svadoṣeṇa parasmāt kathamanyathā // 4.544 sapakṣāvyatirekī ceddheturheturato'nvayī / nānvayyavyatirekī cedanairātmyaṃ na sātmakamiti // 4.545 ātmā prakalpyate'dṛṣṭaḥ prāṇādeḥ pratibandhataḥ / niyamena vinā tasya pratibandhaḥ kathanna saḥ // 4.546 niṣkriyasya vibhornaiva prerakatvaṃ pramāṇavat / karaṇairnna vinā dṛṣṭiriti nātmā prasidhyati // 4.547 nīlaṃ hi nīlavijñānāt pratītiniyame sati / pratīyate'nyathā naiva bhrāntā'bhrāntavivecanaṃ // 4.548 pratibhāsa mātrāllokasya vyavahāro na sidhyati / tāvanmātrāvabhāse hi karttavyaṃ kimataḥ paraṃ // 4.549 sāmagrīśaktibhedāddhi bhāvānāṃ viśvarūpatā / sā cedabhedikā prāptamekarūpamidaṃ jagat // 4.550 na svarūpābhāsamātrād vastuto vastutāsthitiḥ / svarūpasyāvabhāso hi bhrāntetaravidāṃ samaḥ // 4.551 sapakṣācca vipakṣācca vyatireko na bhāvikaḥ / sambhavyadṛṣṭimātreṇa vyatirekīti kathyate // 4.552 nityānityatvasandehe śabde hetūpapācanaṃ / sa cedubhayato hīnaḥ sandehotra tayoḥ kathaṃ // 4.553 dṛṣṭe vidhividhānena saṃdehetra niṣedhataḥ / bhāvābhāvena saṃdehe kaḥ svapakṣaparigrahaḥ // 4.554 vyāvṛttirekasya yadā niyamāt pratiyoginaḥ / vṛtyābhāvyavirodhe hi vyāvṛttirnoṃbhayorapi // 4.555 prameyatvaṃ dvayordṛṣṭaṃ dvayornniścayakṛnna kim / dvayordarśanayoge hi vidhāne syād dvayorapi // 4.556 uktametad yato dvābhyāṃ vyāvṛtteryasya niścayaḥ / anyatra tasya bhāve'sanniścayaḥ syād dvayorapi // 4.557 vyāvarttakañca tatraiva punaḥ saṃdehakṛt katha / tadvyāvṛtterdvayoranyanna vyavacchedasādhanam // 4.558 sarvvasya hetorhetutvaṃ vyavacchedaprasādhane / vyāvṛttiḥ śabdaliṅgābhyāṃ prasādhyata iti sthitaṃ // 4.559 nityavyāvarttanādanyannānityatvaṃ vidhīyate / anyavyāvarttanādeva kṛtorthonumayā yataḥ // 4.560 anyāsaṃsargi tadvastu bhavedvānyena miśritaṃ / anyena miśraṇe vastu na syādavyavahārataḥ // 4.561 tathā vā na niṣedhasya parasmādapi sambhavaḥ // 4.562 pratyakṣeṇa pratītasya parasmād yadi bādhanaṃ / pratyakṣasyāpramāṇatve parasyāpyapramāṇatā // 4.563 uṣṭrāt praviṣṭamātrasya yonyathā garbbhaveśmani / pratibhāsaḥ parodhyakṣastena pūrvvasya bādhanaṃ // 4.564 prameyatvādanityatvaṃ śabdasyāpi ghaṭādivat / ākāśādasatastasya vyāvṛtterheturanvayī // 4.565 ākāśāsattvapakṣe hi yadyapyasya na sambhavaḥ / tathāpyasyā prameyatvaṃ kathañcinna nivarttate // 4.566 kāraṇavyāpakābhāvādabhāvo vyāpyakāryayoḥ / gamyate n(ā) paraḥ kaścidabhāvasya prasādhakaḥ // 4.567 sattā parokṣāpyarthānāmanumānena gṛhyate / pāvakasya na kimbhāvo dhūmadṛṣṭyānumīyate // 4.568 na siddhametadevātra na cāsiddhamasiddhataḥ / siddhimṛcchati naivātra pratibandhastato na tat // 4.569 pratibandhe pramāsiddhenupalambhapramāṇatā / pramātvenupalambhasya pratibandhaḥ prasidhyati // 4.570 anyonyāśrayato naivamekasyāpi prasiddhatā / itaretarakṛtakāryamata eva na sidhyati // 4.571 sambandhe sati tadbhāve bhavatīti yadīṣyate / tadabhāvepi sambandhaḥ pūrvvakasyeti cintyatāṃ // 4.572 dviṣṭha eva hi sambandhaḥ ekabhāve kathambhavet / yogyatā yadi sambandhaḥ kāraṇasya phalodaye // 4.573 kāraṇādeva kāryasya bhāva ityeva yuktimat / tathā hi kāraṇaṃ tādṛk nijakāraṇasambhavi // 4.574 viviktastena rūpeṇa pradeśonena vā ghaṭaḥ / na bhedotra vidagdhānāṃ pratibhāti kathañcana // 4.575 nahi smṛtiṃ vinā(') bhāvapramāṇasyāsti sambhavaḥ / vinā viśiṣṭānubhavaṃ pratiyogismṛtirna yat // 4.576 abhāvena pramāṇena yadi bhedasya kalpanā / sopyabhāvaḥ pareṇānyābhāve naivāvatāryate // 4.577 viśiṣṭarūpānubhave kathamanyānirākriyā / anyānirākriyāyāṃ hi sa eva tu na sidhyati // 4.578 svasamvedanasiddhatvamupalambhasya yuktimat / tadabhāvasya samvittiḥ svata ityatisāhasam // 4.579 svasamvedanabhāve hi bhāva eva bhavedayaṃ / pratyakṣasiddho(')bhāvaśced vijñānasyānyavittitaḥ // 4.580 anyopalambhenānyasya parā'sattā gatiḥ kathaṃ / tadviviktatayā cet syāt tatkiṃ nānupalabdhitā // 4.581 svabhāvānupalambhoyamabhāvasyāprasādhakaḥ / sarvatraiva bhavedevaṃ pratyakṣāt tadabhāvavit // 4.582 vyāpyavyāpakayoratra bhedo na paramārthataḥ / upalambha eva satteti pūrvvaṃ saṃpratipādanāt // 4.583 vyāpyavyāpakayorbhedāt pracayāpacayāptitaḥ / vṛkṣaśiṃśapayordūrādūratvena ca bhinnatā // 4.584 sāpekṣād viruddho bhāvaḥ sa dhruvādhruvayorapi / anyonyaparihāreṇa virodhaḥ paramārthataḥ // 4.585 viruddhakāryavyāpyasya yopalabdhiḥ prayujyate / tatra kāryasvabhāvasya hetorantargamādapi // 4.586 sarvvaekatayā heturnna bhinno'nupalabdhitaḥ / trividhopi tato hetustasyā eva prabhedanam // 4.587 pratibandhānurūpyeṇa yadi hetuḥ prakalpyate / tādātmyena tadutpattyā svabhāvaḥ kāryameva ca // 4.588 nahi śabdavaśādarthaḥ sambhavatyanyathā kvacit / bhedaḥ prayogamātrasya kalpitaḥ syāt tathā sati // 4.589 anaṅgīkṛta vastvaṃśo niṣedhaḥ sādhyatenayā / vastunyapi tu pūrvvābhyāṃ paryudāso vidhānata // 4.590 sarvakālakalāvyāpī sarvakāryasya sādhakaḥ / pratipanno yadi tadā nāśakaḥ kiṅ kariṣyati // 4.591 gatodake kaḥ khalu setubandhaḥ payonirodhāya hi setubandhaḥ / payo'virodhī nahi setubandhaḥ prayāsamātraṃ hi sa setubandhaḥ // 4.592 anumānāprasiddhasya na tasyaiva nivarttanaṃ / anyasyābhāva eveti na tasyāpi nivarttanaṃ // 4.593 ghaṭādāvanyathātvaṅkiṅkimvā mṛddravya iṣyate / ghaṭādāvanyathātvasya siddherbhāvaḥ kathanna saḥ // 4.594 kāraṇampūrvvabhāvyeva samakālanna kāraṇaṃ / vināśaḥ samakālastu bhāvenetyasaduttaram // 4.595 smaryamāṇasya rūpasya na vināśosti tattvataḥ / tadā dṛśyasya rūpasya vināśa iti sāhasaṃ // 4.596 vyāpī yadi bhaved bhāvaḥ kasmai paramapekṣyate / athāvyāpī svayambhāvastadapekṣā vṛthā bhaved // 4.597 ahetutvepi nāśasya tādātmye sādhyasādhanaṃ / kāraṇatvantu sādhyasya paścādbhāvānna yuktimat // 4.598 bhāvābhāvo vināśaśceduttarāghaṭanātmakaḥ / sa pūrvamapi dṛṣṭatvāt kathannāśakahetukaḥ // 4.599 asāmarthyādapārthatvānnāśenaiva na tatkriyā / na hyasaṃghaṭite nāśaḥ samartho ghaṭitepi hi // 4.600 nodayāstamayavyāptirādityāstamayodaye / kadācidanyathāpi syāt pramā nāsti viparyaye // 4.601 sambhavaścāsti hemante cirādudayabhāvataḥ / jhaṭityastaṅgaterbhāvāt tadvadatyantasaṃbhavaḥ // 4.602 yonyasvabhāve niyataḥ svahetossutarāmasau / svasvabhāvātmake nāśe kimevanna prakalpyate // 4.603 nānvayadvārako heturgamakattvavyavasthitaḥ / bhāvamātrasamādhikye tridhāpyagamakatvataḥ // 4.604 na pradhānantadanyasya viśeṣaṃ samapekṣate / prayojakaparāpekṣanna dṛṣṭaṃ bhojanādiṣu // 4.605 nityād vyāvarttate yena tadabhāvaṃ sa sādhayet / anitye varttamānanna tadabhāvasya sādhakaṃ // 4.606 saṃskārāḥ khalu yadvasturupaprakhyāprabhāvitāḥ / vyavasthāhetavastatra tatonyatra na niścayaḥ // 4.607 anvayenāpi sambandho vyatirekapradhānataḥ / atikramya na sāmbhāvya iti prāgeva varṇṇitaṃ // 4.608 nāsmākamasmin karttavye bhedaḥ kaścana vidyate / iti lokaḥ samastoyamekavākyatayā sthitaḥ // 4.609 na kvacicchrāvaṇatvasya nāśitve dṛṣṭisambhavaḥ / nitya eva hi dṛṣṭatvād gamakatvasya sambhavaḥ // 4.610 śabdasyānityateṣṭā ced yojyā śabdatvanityatā / taddvāreṇa hi nityatve paropi gamako bhavet // 4.611 dvayoḥ siddhena dharmeṇa vyavahārād viparyaye / dvayorekasya cāsiddhau dharmmyasiddhau ca neṣyate // 4.612 (a)sadakaraṇādupādānagrahaṇāt sarvvasambhavābhāvāt / śakyasya śakyakaraṇāt kāraṇabhāvācca satkāryamiti // 4.613 hetoḥ sādhyānvayo yatrābhāve 'bhāvaśca kathyate / pañcamyāṃ tatra dṛṣṭānto hetustūpanayānmataḥ // 4.614 asiddhapratibandhasya na hetoḥ sādhyasādhane / sāmarthyamatra nāstyetadata eva na hetavaḥ // 4.615 dhūmābhāve'gnyabhāvasya kathaṃ vyāptiḥ prasidhyati / pāvakena yadi vyāpto dhūmaḥ sidhyati mānataḥ // 4.616 he vādino na khalu saṃtatapakṣapātadveṣaṃ manaḥ svaparapakṣakṛtāndhakāraṃ / tattvaprabodhana vidhāyi manasvivṛttaṃ madhyasthabhāva iti tatra matirvvidheyā // 4.617 tīrthyāḥ śrīdharmakīrttermmatamidamamalaṃ tādṛśāmeva gamyaṃ / mādṛg vyākhyātumīśaḥ kathamiti suciraṃ cintyatāmatra hetuḥ // 4.618 asmiṃstvabhyāsamātrād yadi bhavati paraḥ tatra tatvārthasiddhyai / yuktosmin pakṣapātaḥ svaparamatiriyaṃ yuktyayuktyoḥ kṛtārthā // 4.619 saṃkṣepataḥ kṛtamidaṃ parabodhasiddhyai vaktuṃ punaḥ subahu sādhu ca śakyamatra // 4.620 ratnākarādadhigatasya hi ratnarāśeḥ prauḍhaḥ pratigrahakṛtasti na tena bhāṣyam // 4.621 śarīraśomāṃ rāgāya grāmyā vāñchaṃtyalaṃkṛtim / vārttikasyāpyalaṅkāro mayākāri na garvvataḥ // 4.622 ityu(n)muktaparārthasādhanadhiyāmevaṃ matiḥ śreyase / tattāthāgatadharmanītinipuṇaṃ ceto vidheyaṃ sadā // 4.623 kṣīrodādaparopi kiṃ jalanidhirdṛṣṭo vidhātā kvacit / lakṣmīcandramasoḥ samastajagatāmānandadātro rjanaiḥ // 4.624 ityanindyamidamāracayya yat prāptamarthakuśalammayāmalaṃ / tena sarvvajagadarthasādhanī siddharastu jagatosya sarvvadā // 4.625