vidhūtakalpanājālagambhīrodāramūrtaye / namaḥ samantabhadrāya samantaspharaṇatviṣe // 0.1 prāyaḥ prākṛtasaktir apratibalaprajño janaḥ kevalaṃ na anarthy eva subhāṣitaiḥ parigato vidveṣṭy api īrṣyāmalaiḥ / tena ayaṃ na paropakāra iti naś cintā api cetaś ciraṃ sūktābhyāsavivardhitavyasanam ity atra anubaddhaspṛham // 0.2 pakṣadharmas tadaṃśena vyāpto hetus tridhā eva saḥ / avinābhāvaniyamād hetvābhāsās tato 'pare // 1.1 kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe / hetuḥ svabhāve bhāvo 'pi bhāvamātrānurodhini // 1.2 apravṛttiḥ pramāṇānām apravṛttiphalā asati / asajjñānaphalā kācid hetubhedavyapekṣayā // 1.3 viruddhakāryayoḥ siddhir asiddhir hetubhāvayoḥ / dṛśyātmanor abhāvārthānupalabdhiś caturvidhā // 1.4 tadviruddhanimittasya yā upalabdhiḥ prayujyate / nimittayor viruddhatvābhāve sā vyabhicāriṇī // 1.5 iṣṭaṃ viruddhakārye 'pi deśakālādyapekṣaṇam / anyathā vyabhicāri syād bhasmā iva aśītasādhane // 1.6 hetunā yaḥ samagreṇa kāryotpādo 'numīyate / arthāntarānapekṣatvāt sa svabhāvo 'nuvarṇitaḥ // 1.7 sāmagrīphalaśaktīnāṃ pariṇāmānubandhini / anaikāntikatā kārye pratibandhasya sambhavāt // 1.8 ekasāmagryadhīnasya rūpāder asato gatiḥ / hetudharmānumānena dhūmendhanavikāravat // 1.9 śaktipravṛttyā na vinā rasaḥ sa eva anyakāraṇam / ity atītaikaikālānāṃ gatis tat kāryaliṅgajā // 1.10 hetunā tv asamagreṇa yat kāryam anumīyate / śeṣavat tad asāmarthyād dehād rāgānumānavat // 1.11 vipakṣe 'dṛṣṭimātreṇa kāryasāmānyadarśanāt / hetujñānaṃ pramāṇābhaṃ vacanād rāgitādivat // 1.12 na ca adarśanamātreṇa vipakṣe 'vyabhicāritā / sambhāvyavyabhicāratvāt sthālītaṇḍulapākavat // 1.13 yasya adarśanamātreṇa vyatirekaḥ pradarśyate / tasya saṃśayahetutvāc śeṣavat tad udāhṛtam // 1.14 hetos triṣu api rūpeṣu niścayas tena varṇitaḥ / asiddhaviparītārthavyabhicārivipakṣataḥ // 1.15 vyabhicārivipakṣeṇa vaidharmyavacanaṃ ca yat / yady adṛṣṭiphalaṃ tac ca tad anukte 'pi gamyate // 1.16 na ca na asti iti vacanāt tan na asty eva yathā yadi / na asti sa khyāpyate nyāyas tadā na asti iti gamyate // 1.17 yady adṛṣṭyā nivṛttiḥ syāc śeṣavad vyabhicāri kim / vyatireky api hetuḥ syān na vācyā asiddhiyojanā // 1.18 viśeṣasya vyavacchedahetutā syād adarśanāt / pramāṇāntarabādhā cen na idānīṃ nāstitā adṛśaḥ // 1.19 tathā anyatra api sambhāvyaṃ pramāṇāntarabādhanam / dṛṣṭā ayuktir adṛṣṭeś ca syāt sparśasya avirodhinī // 1.20 deśādibhedād dṛśyante bhinnā dravyeṣu śaktayaḥ / tatra ekadṛṣṭyā na anyatra yuktas tadbhāvaniścayaḥ // 1.21 ātmamṛccetanādīnāṃ yo 'bhāvasya aprasādhakaḥ / sa eva anupalambhaḥ kiṃ hetvabhāvasya sādhakaḥ // 1.22 tasmāt tanmātrasambandhaḥ svabhāvo bhāvam eva vā / nivartayet kāraṇaṃ vā kāryam avyabhicārataḥ // 1.23 anyathā ekanivṛttyā anyavinivṛttiḥ kathaṃ bhavet / na aśvavān iti martyena na bhāvyaṃ gamatā api kim // 1.24 saṃnidhānāt tathā ekasya katham anyasya saṃnidhiḥ / gomān ity eva martyena bhāvyam aśvavatā api kim // 1.25 tasmād vaidharmyadṛṣṭānte na iṣṭo 'vaśyam iha āśrayaḥ / tadabhāve ca tan na iti vacanād api tadgateḥ // 1.26 tadbhāvahetubhāvau hi dṛṣṭānte tadavedinaḥ / khyāpyete viduṣāṃ vācyo hetur eva hi kevalaḥ // 1.27 tena eva jñātasambandhe dvayor anyataroktitaḥ / arthāpattyā dvitīye 'pi smṛtiḥ samupajāyate // 1.28 ekasya nivṛttir anyasya nivṛttiṃ sādhayet / yuktopalabhasya tasya ca anupalambhanam // 1.29 iti iyaṃ trividhā apy uktānupalabdhir anekadhā / tat tadviruddhādyagatigatibhedaprayogataḥ // 1.30 kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt / avinābhāvaniyamo 'darśanān na na darśanāt // 1.31 avaśyaṃbhāvaniyamaḥ kaḥ parasya anyathā paraiḥ / arthāntaranimitte vā dharme vāsasi rāgavat // 1.32 arthāntaranimitto hi dharmaḥ syād anya eva saḥ / paścād bhāvān na hetutvaṃ phale 'py ekāntatā kutaḥ // 1.33 kāryaṃ dhūmo hutabhujaḥ kāryadharmānuvṛttitaḥ / sa bhavaṃs tadabhāve tu hetumattāṃ vilaṅghayet // 1.34 nityaṃ sattvam asattvaṃ vā ahetor anyānapekṣaṇāt / apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ // 1.35 agnisvabhāvaḥ śakrasya mūrddhā yady agnir eva saḥ / atha anagnisvabhāvo 'sau dhūmas tatra kathaṃ bhavet // 1.36 dhūmahetusvabhāvo hi vahnis tacchaktibhedavān / adhūmahetor dhūmasya bhāve sa syād ahetukaḥ // 1.37 anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ / svabhāvas tasya taddhetur ato bhinnān na sambhavaḥ // 1.38 svabhāve 'py avinābhāvo bhāvamātrānurodhini / tadabhāve svayaṃ bhāvasya abhāvaḥ syād abhedataḥ // 1.39 sarve bhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ / svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ // 1.40 tasmād yato yato 'rthānāṃ vyāvṛttis tannibandhanāḥ / jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ // 1.41 tasmād yo yena dharmeṇa viśeṣaḥ sampratīyate / na sa śakyas tato 'nyena tena bhinnā vyavasthitiḥ // 1.42 ekasya arthasvabhāvasya pratyakṣasya sataḥ svayam / ko 'nyo na dṛṣṭo bhāgaḥ syād yaḥ pramāṇaiḥ parīkṣyate // 1.43 no ced bhrāntinimittena saṃyojyeta guṇāntaram / śuktau vā rajatākāro rūpasādharmyadarśanāt // 1.44 tasmād dṛṣṭasya bhāvasya dṛṣṭa eva akhilo guṇaḥ / bhrānter niścīyate na iti sādhanaṃ sampravartate // 1.45 vastugrahe 'numānāc ca dharmasya ekasya niścaye / sarvadharmagraho 'pohe na ayam doṣaḥ prasajyate // 1.46 tasmād apohaviṣayam iti liṅgaṃ prakīrtitam / anyathā dharmiṇaḥ siddhāv asiddhaṃ kim ataḥ param // 1.47 kvacid dṛṣṭe 'pi yaj jñānaṃ sāmānyārthaṃ vikalpakam / asamāropitānyāṃśe tanmātrāpohagocaram // 1.48 niścayāropamanasor bādhyabādhakabhāvataḥ / samāropaviveke 'sya pravṛttir iti gamyate // 1.49 yāvanto 'ṃśasamāropās tannirāse viniścayāḥ / tāvantā eva śabdāś ca tena te bhinnagocarāḥ // 1.50 anyathā ekena śabdena vyāpta ekatra vastuni / buddhyā vā na anyaviṣaya iti paryāyatā bhavet // 1.51 yasya api nānopādher dhīr grāhikārthasya bhedinaḥ / nānopādhyupakārāṅgaśaktyabhinnātmano grahe // 1.52 sarvātmanā upakārasya ko bhedakaḥ syād aniścitaḥ / tayor ātmani sambandhād ekajñāne dvayagrahaḥ // 1.53 dharmopakāraśaktīnāṃ bhede tās tasya kiṃ yadi / na upakāras tatas tāsāṃ tathā syād anavasthitiḥ // 1.54 ekopakārake grāhye na upakāras tato 'pare / dṛṣṭe tasminn adṛṣṭā ye tadgrahe sakalagrahaḥ // 1.55 yadi bhrāntinivṛttyarthaṃ gṛhīte 'py anyad iṣyate / tad vyavacchedaviṣayaṃ siddhaṃ tadvat tato 'param // 1.56 asamāropaviṣaye vṛtter api ca niścayaiḥ / yan na niścīyate rūpaṃ tat teṣāṃ viṣayaḥ katham // 1.57 pratyakṣeṇa gṛhīte 'pi viśeṣe 'ṃśavivarjite / yad viśeṣāvasāye 'sti pratyakṣaḥ sa pratīyate // 1.58 tatra api ca anyavyāvṛttir anyavyāvṛtta ity api / śabdāś ca niścayāś ca eva saṃketam anurundhate // 1.59 dvayor ekābhidhāne 'pi vibhaktir vyatirekiṇī / bhinnam artham iva anveti vācye leśaviśeṣataḥ // 1.60 bhedāntarapratikṣepāpratikṣepau tayor dvayoḥ / saṃketabhedasya padaṃ jñātṛvāñcānurodhinaḥ // 1.61 bhedo 'yam eva sarvatra dravyabhāvābhidhāyinoḥ / śabdayor na tayor vācye viśeṣas tena kaścana // 1.62 jijñāpayiṣur arthaṃ taṃ taddhitena kṛtā api vā / anyena vā yadi brūyād bhedo na asti tato 'paraḥ // 1.63 tena anyāpohaviṣaye tadvat pakṣopavarṇanam / pratyākhyātaṃ pṛthaktve hi syād doṣo jātitadvatoḥ // 1.64 yeṣāṃ vastuvaśā vāco na vivakṣāparāśrayāḥ / ṣaṣṭhīvacanabhedādicodyaṃ tān prati yuktimat // 1.65 yad yathā vācakatvena vaktṛbhir viniyamyate / anapekṣitabāhyārthaṃ tat tathā vācakaṃ vacaḥ // 1.66 dārāḥ ṣaṇṇagarī ity ādau bhedābhedavyavasthiteḥ / khasya svabhāvaḥ khatvaṃ ca ity atra vā kiṃ nibandhanam // 1.67 pararūpaṃ svarūpeṇa yayā saṃvriyate dhiyā / ekārthapratibhāsinyā bhāvān āśritya bhedinaḥ // 1.68 tayā saṃvṛtanānārthāḥ saṃvṛtyā bhedinaḥ svayam / abhedina iva ābhānti bhāvā rūpeṇa kenacit // 1.69 tasyā abhiprāyavaśāt sāmānyaṃ sat prakīrtitam / tad asat paramārthena yathā saṃkalpitaṃ tayā // 1.70 vyaktayo na anuyanty anyad anuyāyi na bhāsate / jñānād avyatiriktaṃ ca katham arthāntaraṃ vrajet // 1.71 tasmān mithyāvikalpo 'yaṃ artheṣv ekātmatāgrahaḥ / itaretarabhedo 'sya bījaṃ saṃjñā yadarthikā // 1.72 ekapratyavamarśārthajñānādyekārthasādhane / bhede 'pi niyatāḥ kecit svabhāvena indriyādivat // 1.73 jvarādiśamane kāścit saha pratyekam eva vā / dṛṣṭā yathā vā oṣadhayo nānātve 'pi na ca aparāḥ // 1.74 aviśeṣān na sāmānyam aviśeṣaprasaṅgataḥ / tāsāṃ kṣetrādibhede 'pi dhrauvyāc cānupakārataḥ // 1.75 tatsvabhāvagrahaṇāt yā dhīs tadarthā iva apy anarthikā / vikalpikā atatkāryārthabhedaniṣṭhā prajāyate // 1.76 tasyāṃ yad rūpam ābhāti bāhyam ekam iva anyataḥ / vyāvṛttam iva nistattvaṃ parīkṣānaṅgabhāvataḥ // 1.77 arthā jñānaniviṣṭās te yato vyāvṛttirūpiṇaḥ / tena abhinnā iva ābhānti vyāvṛttāḥ punar anyataḥ // 1.78 ta eva teṣāṃ sāmānyasamānādhāragocaraiḥ / jñānābhidhānair mithyārtho vyavahāraḥ pratanyate // 1.79 sa ca sarvaḥ padārthānām anyonyābhāvasaṃśrayaḥ / tena anyāpohaviṣayo vastulābhasya ca āśrayaḥ // 1.80 yatra asti vastusambandho yathoktānumitau yathā / na anyatra bhrāntisāmye 'pi dīpatejo maṇau yathā // 1.81 tatra ekakāryo 'neko 'pi tadakāryānyatāśrayaiḥ / ekatvena abhidhājñānair vyavahāraṃ pratāryate // 1.82 tathā anekakṛd eko 'pi tadbhāvaparidīpane / atatkāryārthabhedena nānādharmapratīyate // 1.83 yathāpratītikathitaḥ śabdārtho 'sāv asann api / sāmānādhikaraṇyaṃ ca vastuny asya na sambhavaḥ // 1.84 dharmadharmivyavasthānaṃ bhedo 'bhedaś ca yādṛśaḥ / asamīkṣitatattvārtho yathā loke pratīyate // 1.85 taṃ tathā eva samāśritya sādhyasādhanasaṃsthitiḥ / paramārthāvatārāya vidvadbhir avakalpyate // 1.86 saṃsṛjyante na bhidyate svato 'rthāḥ pāramārthikāḥ / rūpam ekam anekaṃ ca teṣu buddher upaplavaḥ // 1.87 bhedas tato 'yaṃ bauddhe 'rthe sāmānyaṃ bheda ity api / tasya eva ca anyavyāvṛttyā dharmabhedaḥ prakalpyate // 1.88 sādhyasādhanasaṃkalpe vastudarśanahānitaḥ / bhedaḥ sāmānyasaṃsṛṣṭo grāhyo na atra svalakṣaṇam // 1.89 samānabhinnādyākārair na tad grāhyaṃ kathaṃcana / bhedānāṃ bahubhedānāṃ tatra ekasminn ayogataḥ // 1.90 tadrūpaṃ sarvato bhinnaṃ tathā tatpratipādikā / na śrutiḥ kalpanā vā asti sāmānyena eva vṛttitaḥ // 1.91 śabdāḥ saṃketitaṃ prāhur vyavahārāya sa smṛtaḥ / tadā svalakṣaṇaṃ na asti saṃketas tena tatra na // 1.92 api pravarteta pumān vijñāyārthakriyākṣamān / tat sādhanāya ity artheṣu saṃyojyante 'bhidhāyakāḥ // 1.93 tatra anarthakriyāyogyā jātis tadvān alaṃ sa ca / sākṣān na yojyate kasmād ānantyāc ced idaṃ samam // 1.94 tatkāriṇām atatkāribhedasāmye na kiṃ kṛtaḥ / tadvaddoṣasya sāmyāc ced astu jātir alaṃ parā // 1.95 tadanyaparihāreṇa pravarteta iti ca dhvaniḥ / ucyate tena tebhyo 'sya avyavacchede kathaṃ ca saḥ // 1.96 vyavacchedo 'sti ced asya nanv etāvat prayojanam / śabdānām iti kiṃ tatra sāmānyena apareṇa vaḥ // 1.97 jñānādyarthakriyāṃ tāṃ tāṃ dṛṣṭvā bhede 'pi kurvataḥ / arthāṃs tadanyaviśleṣaviṣayair dhvanibhiḥ saha // 1.98 saṃyojya pratyabhijñānaṃ kuryād apy anyadarśane / parasya api na sā buddhiḥ sāmānyād eva kevalāt // 1.99 nityaṃ tanmātravijñāne vyaktyajñānaprasaṅgataḥ / tadā kadācit sambaddhasya agṛhītasya tadvataḥ // 1.100 tadvati pratipattir na syād arthāntaravat / ekavastusahāyāś ced vyaktayo jñānakāraṇam // 1.101 tad ekaṃ vastu kiṃ tāsāṃ nānātvaṃ samapohati / nānātvāc ca ekavijñānahetutā tāsu na iṣyate // 1.102 anekam api yady ekam apekṣyābhinnabuddhikṛt / tābhir vinā api pratyekaṃ kriyamāṇāṃ dhiyaṃ prati // 1.103 tena ekena api sāmarthyaṃ tāsāṃ na ity agraho dhiyā / nīlāder netravijñāne pṛthak sāmarthyadarśanāt // 1.104 śaktisiddhiḥ samūhe 'pi na evaṃ vyakteḥ kathaṃcana / tāsām anyatamāpekṣaṃ tac cec śaktaṃ na kevalam // 1.105 tad ekam upakuryus tāḥ kathaṃ ekāṃ dhiyaṃ ca na / kāryaś ca tāsāṃ prāpto 'sau jananaṃ yad upakriyā // 1.106 abhinnapratibhāsā dhīr na bhinneṣv iti cen matam / pratibhāso dhiyaṃ bhinnaḥ samānā iti tadgrahāt // 1.107 kathaṃ tā bhinnadhīgrāhyāḥ samāś ced ekakāryatā / sādṛśyaṃ nanu dhīḥ kāryaṃ tāsāṃ sā ca vibhidyate // 1.108 ekapratyavamarśasya hetutvād dhīr abhedinī / ekadhīhetubhāvena vyaktīnām apy abhinnatā // 1.109 sā ca atatkāryaviśleṣas tadanyasya anuvartinaḥ / adṛṣṭeḥ pratiṣedhāc ca saṃketas tadvidarthikaḥ // 1.110 akāryakṛtitatkāritulyarūpāvabhāsinīm / dhiyaṃ vastupṛthagbhāvamātrabījām anarthikām // 1.111 janayanty apy atatkāriparihārāṅgabhāvataḥ / vastubhedāśrayāc ca arthe na visaṃvādikā matā // 1.112 tato 'nyāpohaviṣayā tatkartrāśritabhāvataḥ / avṛkṣavyatirekeṇa vṛkṣārthagrahaṇe dvayam // 1.113 anyonyāśrayam ity ekagrahābhāve dvayāgrahaḥ / saṃketāsambhavas tasmād iti kecit pracakṣate // 1.114 teṣām avṛkṣāḥ saṃkete vyavacchinnā na vā / vyavacchinnāḥ kathaṃ jñātāḥ prāg vṛkṣagrahaṇād ṛte // 1.115 anirākaraṇe teṣāṃ saṃkete vyavahāriṇām / na syāt tatparihāreṇa pravṛttir vṛkṣabhedavat // 1.116 avidhāya niṣidhyānyat pradarśya ekaṃ puraḥ sthitam / vṛkṣo 'yam iti saṃketaḥ kriyate tat prapadyate // 1.117 vyavahāre 'pi tena ayam adoṣa iti cet taruḥ / ayam apy ayam eva iti prasaṅgo na nivartate // 1.118 ekapratyavamarśākhye jñāna ekatra hi sthitaḥ / prapattā tadataddhetūn arthān vibhajate svayam // 1.119 tadbuddhivartino bhāvān bhāto hetutayā dhiyaḥ / aheturūpavikalān ekarūpān iva svayam // 1.120 bhedena pratipadyeta ity uktir bhede niyujyate / taṃ tasyāḥ pratiyatī dhīr bhrāntyā ekaṃ vastv iva īkṣyate // 1.121 kvacin niveśanāya arthe vinivartya kutaścana / buddheḥ prayujyate śabdas tadarthasya avadhāraṇāt // 1.122 vyartho 'nyathā prayogaḥ syāt taj jñeyādipadeṣv api / vyavahāropanīteṣu vyavacchedyo 'sti kaścana // 1.123 niveśanaṃ ca yo yasmād bhidyate vinivartya tam / tadbhede bhidyamānānāṃ samānākārabhāsini // 1.124 sa ca ayam anyavyāvṛttyā gamyate tasya vastunaḥ / kaścid bhāga iti prokto rūpaṃ na asya api kiṃcana // 1.125 tadgatāv eva śabdebhyo gamyate 'nyanivartanam / na tatra gamyate kaścid viśiṣṭaḥ kenacit paraḥ // 1.126 na ca api śabdo dvayakṛd anyonyābhāva ity asan / arūpo rūpavattvena darśanaṃ buddhiviplavaḥ // 1.127 tena eva aparamārtho 'sāv anyathā na hi vastunaḥ / vyāvṛttir vastu bhavati bhedo 'sya asmād iti īraṇāt // 1.128 ekārthaśleṣaviccheda eko vyāpriyate dhvaniḥ / liṅgaṃ vā tatra vicchinnaṃ vācyaṃ vastu na kiṃcana // 1.129 yasya abhidhānato vastusāmarthyād akhile gatiḥ / bhaven nānāphalaḥ śabda ekādhāro bhavaty ataḥ // 1.130 vicchedaṃ sūcayan ekam apratikṣipya vartate / yadā anyaṃ tena sa vyāpta ekatvena ca bhāsate // 1.131 sāmānādhikaraṇyaṃ syāt tadā buddhyanurodhataḥ / vastudharmasya saṃsparśo vicchedakaraṇe dhvaneḥ // 1.132 syāt satyaṃ sa hi tatra iti na ekavastvabhidhāyini / buddhāv abhāsamānasya dṛśyasya abhāvaniścayāt // 1.133 tena anyāpohaviṣayāḥ proktāḥ sāmānyagocarāḥ / śabdāś ca buddhayaś ca eva vastuny eṣām asambhavāt // 1.134 ekatvād vasturūpasya bhinnarūpā matiḥ kutaḥ / anvayavyatirekau vā na ekasya ekārthagocarau // 1.135 nirākāṅkṣatvāt kathaṃ viśeṣaṇaviśeṣyabhāvāśrayāḥ / sarvatra bhāvād vyāvṛtter na ete doṣāḥ prasaṅginaḥ // 1.136 ekakāryeṣu bhedeṣu tatkāryaparicodane / gauravāśaktivaiphalyād bhedākhyāyāḥ samā śrutiḥ // 1.137 kṛtā vṛddhair atatkāryavyāvṛttivinibandhanā / na bhāve sarvabhāvānāṃ svabhāvasya vyavasthiteḥ // 1.138 yad rūpaṃ śābaleyasya bāhuleyasya na asti tat / atatkāryaparāvṛttir dvayor api ca vidyate // 1.139 arthābhedena ca vinā śabdābhedo na yujyate / tasmāt tatkāryatā api iṣṭā atatkāryād eva bhinnatā // 1.140 cakṣurādau yathā rūpavijñānaikaphale kvacit / aviśeṣeṇa tatkāryacodanāsambhave sati // 1.141 sakṛt sarvapratītyarthaṃ kaścit sāṃketikīṃ śrutim / kuryād ṛte 'pi tadrūpasāmānyād vyatirekiṇaḥ // 1.142 ekavṛtter aneko 'pi yady ekaśrutimān bhavet / vṛttir ādheyatā vyaktir iti tasmin na yujyate // 1.143 nityasya anupakāryatvān na ādhāraḥ pravisarpataḥ / śaktis taddeśajananaṃ kuṇḍāder badarādiṣu // 1.144 na sambhavati sā apy atra tadabhāve 'py avasthiteḥ / na sthitiḥ sā apy ayuktā eva bhedābhedavivecane // 1.145 vijñānotpattiyogyatvāya ātmany anyānurodhi yat / tad vyaṅgyaṃ yogyatāyāś ca kāraṇam kārakaṃ matam // 1.146 prāg eva asya ca yogyatve tadapekṣā na yujyate / sāmānyasya avikāryasya tat sāmānyavataḥ kutaḥ // 1.147 añjanāder iva vyakteḥ saṃskāro na indriyasya ca / pratipatter abhinnatvāt tadbhāvābhāvakālayoḥ // 1.148 vyañjakasya ca jātīnāṃ jātimattā yadi iṣyate / prāpto gotvādinā tadvān pradīpādiḥ prakāśakaḥ // 1.149 vyakter anyā athavā ananyā yeṣāṃ jātis tu vidyate / teṣāṃ vyaktiṣv apūrvāsu kathaṃ sāmānyabuddhayaḥ // 1.150 ekatra dṛṣṭasya anyatra darśanāsambhavāt sataḥ / ananyatve 'nvayābhāvād anyatve 'py anapāśrayāt // 1.151 na yāti na ca tatra āsīt asti paścān na ca aṃśavat / jahāti pūrvaṃ na ādhāram aho vyasanasantatiḥ // 1.152 anyatra vartamānasya tato 'nyasthānajanmani / svasmād acalataḥ sthānād vṛttir ity atiyuktimat // 1.153 yatra asau vartate bhāvas tena sambadhyate 'pi na / taddeśinaṃ ca vyāpnoti kim apy etan mahādbhutam // 1.154 vyaktā eva ekatra sā vyaktyā abhedāt sarvatragā yadi / jātir dṛśyeta sarvatra na ca sā vyaktyapekṣiṇī // 1.155 vyañjakāpratipattau hi na vyaṅgyaṃ sampratīyate / viparyayaḥ punaḥ kasmād iṣṭaḥ sāmānyatadvatoḥ // 1.156 pācakādiṣv abhinnena vinā apy arthena vācakaḥ / bhedān na hetuḥ karma asya na jātiḥ karmasaṃśrayāt // 1.157 śrutyantaranimittatvāt sthityabhāvāc ca karmaṇaḥ / asambandhān na sāmānyaṃ na ayuktam śabdakāraṇam // 1.158 atiprasaṅgāt karma api na asajjñānābhidhānayoḥ / anaimittikatāpatteḥ na ca śaktir ananvayāt // 1.159 sāmānyaṃ pācakatvādi yadi prāg eva tad bhavet / vyaktaṃ sattādivan no cen na paścād aviśeṣataḥ // 1.160 kriyopakārāpekṣasya vyañjakatve 'vikāriṇaḥ / na apekṣātiśaye 'py asya kṣaṇikatvāt kriyā kutaḥ // 1.161 tulye bhede yayā jātiḥ pratyāsattyā prasarpati / kvacin na anyatra sa eva astu śabdajñānanibandhanam // 1.162 na nivṛttiṃ vihāya asti yadi bhāvānvayo 'paraḥ / ekasya kāryam anyasya na syād atyantabhedataḥ // 1.163 yady ekātmatayā anekaḥ kāryasya ekasya kārakaḥ / ātmā ekatra api so 'sti iti vyarthāḥ syuḥ sahakāriṇaḥ // 1.164 na apaity abhinnaṃ tadrūpaṃ viśeṣāḥ khalv apāyinaḥ / ekāpāye phalābhāvād viśeṣebhyas tadudbhavaḥ // 1.165 sa pāramārthiko bhāvo ya eva arthakriyākṣamaḥ / sa ca na anveti yo 'nveti na tasmāt kāryasambhavaḥ // 1.166 tena ātmanā hi bhede 'pi hetuḥ kaścin na ca aparaḥ / svabhāvo 'yam abhede tu syātāṃ nāśodbhavau sakṛt // 1.167 bhedo 'pi tena na evaṃ ced ya ekasmin vinaśyati / tiṣṭhaty ātmā na tasyāto na syāt sāmānyabhedadhīḥ // 1.168 nivṛtter niḥsvabhāvatvān na sthānāsthānakalpanā / upaplavaś ca sāmānyadhiyas tena apy adūṣaṇā // 1.169 yat tasya janakaṃ rūpaṃ tato 'nyo janakaḥ katham / bhinnā viśeṣā janakā apy abhedo 'pi teṣu cet // 1.170 tena te 'janakāḥ proktāḥ pratibhāso 'pi bhedakaḥ / ananyabhāk sa eva arthas tasya vyāvṛttayo 'pare // 1.171 tatkāryaṃ kāraṇaṃ ca uktaṃ tat svalakṣaṇam iṣyate / tattyāgāptiphalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ // 1.172 yathā abhedāviśeṣe 'pi na sarvaṃ sarvasādhanam / tathā bhedāviśeṣe 'pi na sarvaṃ sarvasādhanam // 1.173 bhede hi kārakaṃ kiṃcid vastudharmatayā bhavet / abhede tu virudhyete tasya ekasya kriyākriye // 1.174 bhedo 'py asty akriyātaś cen na kuryuḥ sahakāriṇaḥ / paryāyeṇa atha kartṛtvaṃ sa kiṃ tasya eva vastunaḥ // 1.175 atyantabhedābhedau ca syātāṃ tadvati vastuni / anyonyaṃ vā tayor bhedaḥ sadṛśāsadṛśātmanoḥ // 1.176 tayor api bhaved bhedo yadi yena ātmanā tayoḥ / bhedaḥ sāmānyam ity etad yadi bhedas tadātmanā // 1.177 bheda eva tathā ca syān niḥsāmānyaviśeṣatā / bhedasāmānyayor yadvad ghaṭādīnāṃ parasparam // 1.178 yam ātmānaṃ puraskṛtya puruṣo 'yaṃ pravartate / tatsādhyaphalavāñchāvān bhedābhedau tadāśrayau // 1.179 cintyete svātmanā bhedo vyāvṛttyā ca samānatā / asty eva vastu na anveti pravṛttyādiprasaṅgataḥ // 1.180 etena eva yad ahrīkāḥ kiṃ apy aślīlam ākulam / pralapanti pratikṣiptaṃ tad apy ekāntasambhavāt // 1.181 sarvasya ubhayarūpatve tadviśeṣanirākṛteḥ / codito dadhi khādeti kim uṣṭraṃ na abhidhāvati // 1.182 atha asty atiśayaḥ kaścid yena bhedena vartate / sa eva dadhi so 'nyatra na asti ity anubhayaṃ param // 1.183 sarvātmatve ca sarveṣāṃ bhinnau syātāṃ na dhīdhvanī / bhedasaṃhāravādasya tadabhāvād asambhavaḥ // 1.184 rūpābhāvād abhāvasya śabdā rūpābhidhāyinaḥ / na āśaṅkyā eva siddhās te vyavacchedasya vācakāḥ // 1.185 upādhibhedāpekṣo vā svabhāvaḥ kevalo 'thavā / ucyate sādhyasiddhyarthaṃ nāśe kāryatvasattvavat // 1.186 sattāsvabhāvo hetuś cen na sattā sādhyate katham / ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥ // 1.187 bhāvopādānamātre tu sādhye sāmānyadharmiṇi / na kaścid arthaḥ siddhaḥ syād aniṣiddhaṃ ca tādṛśam // 1.188 upāttabhede sādhye 'smin bhavad hetur ananvayaḥ / sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet // 1.189 liṅgasya avyabhicāras tu dharmeṇa anyatra darśyate / tatra prasiddhaṃ tadyuktaṃ dharmiṇaṃ gamayiṣyati aparāmṛṣṭatadbhede vastumātre tu sādhane / tanmātravyāpinaḥ sādhyasya anvayo na vihanyate // 1.190 na asiddhe bhāvadharmo 'sti vyabhicāryubhayāśrayaḥ / dharmo viruddho 'bhāvasya sā sattā sādhyate katham // 1.191 siddhaḥ svabhāvo gamako vyāpakas tasya niścitaḥ / gamyaḥ svabhāvas tasya ayaṃ nivṛttau vā nivartakaḥ // 1.192 anityatve yathā kāryam akāryaṃ vā avināśini / ahetutvād vināśasya svabhāvād anubandhitā // 1.193 sāpekṣāṇāṃ hi bhāvānāṃ na avaśyaṃbhāvitā īkṣyate / bāhulye 'pi hi taddhetor bhavet kvacid asambhavaḥ // 1.194 etena vyabhicāritvam uktaṃ kāryāvyavasthiteḥ / sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām // 1.195 asāmarthyāc ca taddhetor bhavaty eṣa svabhāvataḥ / yatra nāma bhavaty asmād anyatra api svabhāvataḥ // 1.196 yā kācid bhāvaviṣayā dvidhā eva anumitis tataḥ / svasādhye kāryabhāvābhyāṃ sambandhaniyamāt tayoḥ // 1.197 pravṛtter buddhipūrvatvāt tadbhāvānupalambhane / pravartitavyaṃ na ity uktānupalabdheḥ pramāṇatā // 1.198 śāstrādhikārāsambaddhā bahavo 'rthā atīndriyāḥ / aliṅgāś ca kathaṃ teṣām abhāvo 'nupalabdhitaḥ // 1.199 sadasanniścayaphalā na iti syād vā apramāṇatā / pramāṇam api kācit syāl liṅgātiśayabhāvinī // 1.200 svabhāvajñāpakājñānasya ayaṃ nyāya udāhṛtaḥ / kārye tu kārakājñānam abhāvasya eva sādhakam // 1.201 svabhāvānupalambhaś ca svabhāve 'rthasya liṅgini / tadabhāvaḥ pratīyeta hetunā yadi kenacit // 1.202 dṛśyasya darśanābhāvakāraṇāsambhave sati / bhāvasya anupalabdhasya bhāvābhāvaḥ pratīyate // 1.203 viruddhasya ca bhāvasya bhāve tadbhāvabādhanāt / tadviruddhopalabdhau syād asattāyā viniścayaḥ // 1.204 anādivāsanodbhūtavikalpapariniṣṭhitaḥ / śabdārthas trividho dharmo bhāvābhāvobhayāśrayaḥ // 1.205 tasmin bhāvānupādāne sādhye 'sya anupalambhanam / tathā hetur na tasya eva abhāvaḥ śabdaprayogataḥ // 1.206 paramārthaikatānatve śabdānām anibandhanā / na syāt pravṛttir artheṣu darśanāntarabhediṣu // 1.207 atītājātayor vā api na ca syād anṛtārthatā / vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā // 1.208 śabdārthāpahnave sādhye dharmādhāranirākṛteḥ / na sādhyaḥ samudāyaḥ syāt siddho dharmaś ca kevalaḥ // 1.209 sadasatpakṣabhedena śabdārthānapavādibhiḥ / vastv eva cintyate hy atra pratibaddhaḥ phalodayaḥ // 1.210 arthakriyāsamarthasya vicāraiḥ kiṃ tadarthinām / ṣaṇḍhasya rūpavairūpye kāminyāḥ kiṃ parīkṣayā // 1.211 śabdārthaḥ kalpanājñānaviṣayatvena kalpitaḥ / dharmo vastvāśrayāsiddhir asya ukto nyāyavādinā // 1.212 nāntarīyakatā abhāvāc śabdānāṃ vastubhiḥ saha / na arthasiddhis tatas te hi vaktrabhiprāyasūcakāḥ // 1.213 sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam / parīkṣādhikṛtaṃ vākyam ato 'nadhikṛtaṃ param // 1.214 pratyakṣeṇa anumānena dvividhena apy abādhakam / dṛṣṭādṛṣṭārthayor asya avisaṃvādas tadarthayoḥ // 1.215 āptavādāvisaṃvādasāmānyād anumānatā / buddher agatyā abhihitā parokṣe 'py asya gocare // 1.216 heyopādeyatattvasya sa upāyasya prasiddhitaḥ / pradhānārthāvisaṃvādād anumānaṃ paratra vā // 1.217 puruṣātiśayāpekṣaṃ yathārtham apare viduḥ / iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // 1.218 ayam evaṃ na vā ity anyadoṣānirdoṣatā api vā / durlabhatvāt pramāṇānāṃ durbodhā ity apare viduḥ // 1.219 sarveṣāṃ savipakṣatvān nirhrāsātiśayaśritām / sa ātmībhāvāt tadabhyāsād dhīyeran āśravāḥ kvacit // 1.220 nirupadravabhūtārthasvabhāvasya viparyayaiḥ / na bādhā yatnavattve 'pi buddhes tatpakṣapātataḥ // 1.221 sarvāsāṃ doṣajātīnāṃ jātiḥ satkāyadarśanāt / sā avidyā tatra tatsnehas tasmād dveṣādisambhavaḥ // 1.222 moho nidānaṃ doṣāṇām ata eva abhidhīyate / satkāyadṛṣṭir anyatra tatprahāṇe prahāṇataḥ // 1.223 girāṃ mithyātvahetūnāṃ doṣāṇāṃ puruṣāśrayāt / apauruṣeyaṃ satyārtham iti kecit pracakṣate // 1.224 girāṃ satyārthahetūnāṃ guṇānāṃ puruṣāśrayāt / apauruṣeyaṃ mithyārthaṃ kiṃ na ity anye pracakṣate // 1.225 arthajñāpanahetur hi saṃketaḥ puruṣāśrayaḥ / girām apauruṣeyatve 'py ato mithyātvasambhavaḥ // 1.226 sambandhāpauruṣeyatve syāt pratītir asaṃvidaḥ / saṃketāt tadabhivyaktāv asamarthānyakalpanā // 1.227 girām ekārthaniyame na syād arthāntare gatiḥ / anekārthābhisambandhe viruddhavyaktisambhavaḥ // 1.228 apauruṣeyatāyāś ca vyarthā syāt parikalpanā / vācyaś ca hetur bhinnānāṃ sambandhasya vyavasthiteḥ // 1.229 asaṃskāryatayā pumbhiḥ sarvathā syān nirarthatā / saṃskāropagame mukhyaṃ gajasnānam idaṃ bhavet // 1.230 sambandhinām anityatvān na sambandhe 'sti nityatā / arthair ataḥ sa śabdānāṃ saṃskāryaḥ puruṣair dhiyā // 1.231 arthair eva saha utpāde na svabhāvaviparyayaḥ / śabdeṣu yuktaḥ sambandhe na ayaṃ doṣo vikalpite // 1.232 nityatvād āśrayāpāye 'py anāśo yadi jātivat / nityeṣv āśrayasāmarthyaṃ kiṃ yena iṣṭaḥ sa āśrayaḥ // 1.233 jñānotpādanahetūnāṃ sambandhāt sahakāriṇām / tadutpādanayogyatvena utpattir vyaktir iṣyate // 1.234 ghaṭādiṣv api yuktijñair aviśeṣe 'vikāriṇām / vyañjakaiḥ svaiḥ kutaḥ ko 'rtho vyaktās tais te yato matāḥ // 1.235 sambandhasya ca vastutve syād bhedād buddhicitratā / tābhyām abhede tāv eva na ato 'nyā vastuno gatiḥ // 1.236 bhinnatvād vasturūpasya sambandhaḥ kalpanākṛtaḥ / saddravyaṃ syāt parādhīnaṃ sambandho 'nyasya vā katham // 1.237 varṇā nirarthakāḥ santaḥ padādi parikalpitam / avastuni kathaṃ vṛttiḥ sambandhasya asya vastunaḥ // 1.238 apauruṣeyatā api iṣṭā kartṝṇām asmṛteḥ kila / santy asya apy anuvaktāra iti dhig vyāpakaṃ tamaḥ // 1.239 yathā ayam anyato 'śrutvā na imaṃ varṇapadakramam / vaktuṃ samarthaḥ puruṣas tathā anyo 'pi iti kaścana // 1.240 anyo vā racito granthaḥ sampradāyād ṛte paraiḥ / dṛṣṭaḥ ko 'bhihito yena so 'py evaṃ na anumīyate // 1.241 yajjātīyo yataḥ siddhaḥ sa tasmād agnikāṣṭhavat / adṛṣṭahetur anyo 'py aviśiṣṭaḥ sampratīyate // 1.242 tatra apradarśya ye bhedaṃ kāryasāmānyadarśanāt / hetavaḥ pravitanyante sarve te vyabhicāriṇaḥ // 1.243 sarvathā anāditā sidhyed evaṃ na apuruṣāśrayaḥ / tasmād apauruṣeyatve syād anyo 'py anarāśrayaḥ // 1.244 mlecchādivyavahārāṇāṃ nāstikyavacasām api / anāditvāt tathābhāvaḥ pūrvasaṃskārasantateḥ // 1.245 sati vā vedavākyānām eva apauruṣeyatve / arthasaṃskārabhedānāṃ darśanāt saṃśayaḥ punaḥ // 1.246 anyāviśeṣād varṇānāṃ sādhane kiṃ phalaṃ bhavet / vākyaṃ na bhinnaṃ varṇebhyo vidyate 'nupalambhanāt // 1.247 anekāvayavātmatve pṛthak teṣāṃ nirarthatā / atadrūpe ca tādrūpyaṃ kalpitaṃ siṃhatādivat // 1.248 pratyekaṃ sā arthakatve 'pi mithyānekatvakalpanā / ekāvayavagatyā ca vākyārthapratipad bhavet // 1.249 sakṛc śrutau ca sarveṣāṃ kālabhedo na yujyate / ekatve 'pi hy abhinnasya kramaśo gatyasambhavāt // 1.250 anityaṃ yatnasambhūtaṃ pauruṣeyaṃ kathaṃ na tat / nityopalabdhir nityatve 'py anāvaraṇasambhavāt // 1.251 aśrutir vikalatvāc cet kasyacit sahakāriṇaḥ / kāmam anyapratīkṣā astu niyamas tu virudhyate // 1.252 sarvatra anupalambhaḥ syāt teṣām avyāpitā yadi / sarveṣām upalambhaḥ syād yugapad vyāpitā yadi // 1.253 saṃskṛtasya upalambhe ca kaḥ saṃskartā avikāriṇaḥ / indriyasya hi saṃskāraḥ śṛṇuyān nikhilaṃ ca tat // 1.254 saṃskārabhedād bhinnatvād ekārthaniyamo yadi / anekaśabdasaṃghāte śrutiḥ kalakale katham // 1.255 dhvanayaḥ kevalaṃ tatra śrūyante cen na vācakāḥ / dhvanibhyo bhinnam asti iti śraddhā iyaṃ atibahv idam // 1.256 sthiteṣv anyeṣu śabdeṣu śrūyate vācakaḥ katham / kathaṃ vā śaktiniyamād bhinnadhvanigatir bhavet // 1.257 dhvanayaḥ sammatā yais te doṣaiḥ kair apy avācakāḥ / dhvanibhir vyajyamāne 'smin vācake 'pi kathaṃ na te // 1.258 varṇānupūrvī vākyaṃ cen na varṇānām abhedataḥ / teṣāṃ ca na vyavasthānaṃ kramāntaravirodhataḥ // 1.259 deśakālakramābhāvo vyāptinityatvavarṇanāt / anityāvyāpitāyāṃ ca doṣaḥ prāg eva kīrtitaḥ // 1.260 vyaktikramo 'pi vākyaṃ na nityavyaktinirākṛtaḥ / vyāpārād eva tatsiddheḥ karaṇānāṃ ca kāryatā // 1.261 svajñānena anyadhīhetuḥ siddhe 'rthe vyañjako mataḥ / yathā dīpo 'nyathā vā api ko viśeṣo 'sya kārakāt // 1.262 karaṇānāṃ samagrāṇāṃ vyāpārād upalabdhitaḥ / niyamena ca kāryatvaṃ vyañjake tadasambhavāt // 1.263 tadrūpāvaraṇānāṃ ca vyaktis te vigamo yadi / abhāve karaṇagrāmasāmarthyaṃ kiṃ nu tad bhavet // 1.264 śabdāviśeṣād anyeṣām api vyaktiḥ prasajyate / tathā abhyupagame sarvakāraṇānāṃ nirarthatā // 1.265 sādhanaṃ pratyabhijñānaṃ satprayogādi yan matam / anudāharaṇaṃ sarvabhāvānāṃ kṣaṇabhaṅgataḥ // 1.266 dūṣyaḥ kuhetur anyo 'pi buddher apuruṣāśraye / bādhā abhyupetapratyakṣapratītānumitaiḥ samam // 1.267 ānupūrvyāś ca varṇebhyo bhedaḥ sphoṭena cintitaḥ / kalpanāropitā sā syāt kathaṃ vā apuruṣāśrayā // 1.268 sattāmātrānubandhitvān nāśasya anityatā dhvaneḥ / agner arthāntarotpattau bhavet kāṣṭhasya darśanam // 1.269 avināśāt sa eva asya vināśa iti cet katham / anyo 'nyasya vināśo 'stu kāṣṭhaṃ kasmān na dṛśyate // 1.270 tatparigrahataś cen na tena anāvaraṇaṃ yataḥ / vināśasya vināśitvaṃ syād utpattes tataḥ punaḥ // 1.271 kāṣṭhasya darśanaṃ hantṛghāte caitrāpunarbhavaḥ / yathā atra apy evam iti ced dhantur na amaraṇatvataḥ // 1.272 ananyatve 'pi nāśasya syān nāśaḥ kāṣṭham eva tu / tasya sattvād ahetutvaṃ na ato 'nyā vidyate gatiḥ // 1.273 ahetutve 'pi nāśasya nityatvād bhāvanāśayoḥ / sahabhāvaprasaṅgaś ced asato nityatā kutaḥ // 1.274 asattve 'bhāvanāśitvaprasaṅgo 'pi na yujyate / yasmād bhāvasya nāśena na vināśanam iṣyate // 1.275 naśyan bhāvo 'parāpekṣa iti tajjñāpanāya sā / avasthā ahetur uktā asyā bhedam āropya cetasā // 1.276 svato 'pi bhāve 'bhāvasya vikalpaś ced ayaṃ samaḥ / na tasya kiṃcid bhavati na bhavaty eva kevalam // 1.277 bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ / na bhāvo bhavati ity uktam abhāvo bhavati ity api // 1.278 apekṣyeta paraḥ kāryaṃ yadi vidyata kiṃcana / yad akiṃcitkaraṃ vastu kiṃ kenacid apekṣyate // 1.279 etena ahetukatve 'pi hy abhūtvā nāśabhāvataḥ / sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam // 1.280 yathā keṣāṃcid eva iṣṭaḥ pratigho janmināṃ tathā / nāśaḥ svabhāvo bhāvānāṃ na anutpattimatāṃ yadi // 1.281 svabhāvaniyamād hetoḥ svabhāvaniyamaḥ phale / na anitye rūpabhedo 'sti bhedakānām abhāvataḥ // 1.282 pratyākhyeyā ata eva eṣāṃ sambandhasya api nityatā / sambandhadoṣaiḥ prāg uktaiḥ śabdaśaktiś ca dūṣitā // 1.283 na apauruṣeyam ity eva yathā arthajñānasādhanam / dṛṣṭo 'nyathā api vahnyādir aduṣṭaḥ puruṣāgasā // 1.284 na jñānahetutā eva syāt tasminn akṛtake mate / nityebhyo 'vastusāmarthyān na hi janma asti kasyacit // 1.285 vikalpavāsanodbhūtāḥ samāropitagocarāḥ / jāyante buddhayas tatra kevalaṃ na arthagocarāḥ // 1.286 mithyātvaṃ kṛtakeṣv eva dṛṣṭam ity akṛtaṃ vacaḥ / satyārthaṃ vyatirekasya virodhivyāpanād yadi // 1.287 hetāv asambhave 'nukte bhāvas tasya api śaṅkyate / viruddhānāṃ padārthānām api vyāpakadarśanāt // 1.288 na asattāsiddhir ity uktaṃ sarvato 'nupalambhanāt / asiddhāyām asattāyāṃ sandigdhā vyatirekitā // 1.289 anvayo vyatireko vā sattvaṃ vā sādhyadharmiṇi / tanniścayaphalair jñānaiḥ sidhyanti yadi sādhanam // 1.290 yatra sādhyavipakṣasya varṇyate vyatirekitā / sa eva asya sapakṣaḥ syāt sarvo hetur ato 'nvayī // 1.291 samayatve hi mantrāṇāṃ kasyacit kāryasādhanam / atha api bhāvaśaktiḥ syād anyatra apy aviśeṣataḥ // 1.292 kramasya arthāntaratvaṃ ca pūrvam eva nirākṛtam / nityaṃ tadarthasiddhiḥ syād asāmarthyam apekṣaṇe // 1.293 sarvasya sādhanaṃ te syur bhāvaśaktir yad īdṛśī / prayoktṛbhedāpekṣā ca na asaṃskāryasya yujyate // 1.294 saṃskāryasya api bhāvasya vastubhedo hi bhedakaḥ / prayoktṛbhedān niyamaḥ śaktau na samaye bhavet // 1.295 anādheyaviśeṣāṇāṃ kiṃ kurvāṇaḥ prayojakaḥ / prayogo yady abhivyaktiḥ sā prāg eva nirākṛtā // 1.296 vyaktiś ca buddhiḥ sā yasmāt sa phalair yadi yujyate / syāc śrotaḥ phalasambandho vaktā hi vyaktikāraṇam // 1.297 anabhivyaktaśabdānāṃ karaṇānāṃ prayojanam / manojapo vā vyarthaḥ syāc śabdo hi śrotragocaraḥ // 1.298 te tathā syus tadarthā ced asiddhaṃ kalpanānvayāt // 1.299 svasāmānyasvabhāvānām ekabhāvavivakṣayā / ukteḥ samayakārāṇām avirodho na vastuni // 1.300 ānupūrvyām asatyāṃ syāt saro rasa iti śrutau / na kāryabheda iti ced asti sā puruṣāśrayā // 1.301 yo yadvarṇasamutthānajñānajāj jñānato dhvaniḥ / jāyate tadupādhiḥ sa śrutyā samavasīyate // 1.302 tajjñānajanitajñānaḥ sa śrutāv apaṭuśrutiḥ / apekṣya tatsmṛtiṃ paścād ādhatte smṛtim ātmani // 1.303 ity eṣā pauruṣeyy eva taddhetugrāhicetasām / kāryakāraṇatā varṇeṣv ānupūrvī iti kathyat // 1.304 anyad eva tato rūpaṃ tad varṇānāṃ padaṃ padam / kartṛsaṃskārato bhinnaṃ sahitaṃ kāryabhedakṛt // 1.305 sā ca ānupūrvī varṇānāṃ pravṛttā racanākṛtaḥ / icchā aviruddhasiddhīnāṃ sthitakramavirodhataḥ // 1.306 kāryakāraṇatāsiddheḥ puṃsāṃ varṇakramasya ca / sarvo varṇakramaḥ pumbhyo dahanendhanayuktivat // 1.307 asādhāraṇatā siddhā mantrākhyakramakāriṇām / puṃsāṃ jñānaprabhāvābhyām anyeṣāṃ tadabhāvataḥ // 1.308 ye 'pi tantravidaḥ kecin mantrān kāṃścana kurvate / prabhuprabhāvas teṣāṃ sa taduktanyāyavṛttitaḥ // 1.309 kṛtakāḥ pauruṣeyāś ca vācyā mantrāḥ phalepsunā / aśaktisādhanaṃ puṃsām anena eva nirākṛtam // 1.310 buddhīndriyoktipuṃstvādi sādhanaṃ yat tu varṇyate / pramāṇābhaṃ yathārthā asti na hi śeṣavato gatiḥ // 1.311 artho 'yaṃ na ayam artho na iti śabdā vadanti na / kalpyo 'yam arthaḥ puruṣais te ca rāgādisaṃyutāḥ // 1.312 tatra ekas tattvavin na anya iti bhedaś ca kiṃkṛtaḥ / tadvat puṃstve katham api jñānī kaścit kathaṃ na vaḥ // 1.313 yasya pramāṇasaṃvādi vacanaṃ so 'rthavid yadi / na hy atyantaparokṣeṣu pramāṇasya asti sambhavaḥ // 1.314 yasya pramāṇasaṃvādi vacanaṃ tatkṛtaṃ vacaḥ / sa āgama iti prāptaṃ nirarthā apauruṣeyatā // 1.315 yady atyantaparokṣe 'rthe 'nāgamajñānasambhavaḥ / atīndriyārthavit kaścid asti ity abhimataṃ bhavet // 1.316 svayaṃ rāgādimān na arthaṃ vetti vedasya na anyataḥ / na vedayati vedo 'pi vedārthasya kuto gatiḥ // 1.317 tena agnihotraṃ juhuyāt svargakāma iti śrutau / khādec śvamāṃsam ity eṣa na artha ity atra kā pramā // 1.318 prasiddho lokavādaś cet tatra ko 'tīndriyārthadṛk / anekārtheṣu śabdeṣu yena artho 'yaṃ vivecitaḥ // 1.319 svargorvaśyādiśabdaś ca dṛṣṭo 'rūḍhārthavācakaḥ / śabdāntareṣu tādṛkṣu tādṛśy eva astu kalpanā // 1.320 prasiddhiś ca nṛṇāṃ vādaḥ pramāṇaṃ sa ca na iṣyate / tataś ca bhūyo 'rthagatiḥ kim etad dviṣṭakāmitam // 1.321 atha prasiddhim ullaṅghya kalpane na nibandhanam / prasiddher apramāṇatvāt tadgrahe kiṃ nibandhanam // 1.322 utpāditā prasiddhyā eva śaṅkā śabdārthaniścaye / yasmān nānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate // 1.323 anyathā asambhavābhāvān nānāśakteḥ svayaṃ dhvaneḥ / avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām // 1.324 eṣa sthāṇur ayaṃ mārga iti vakti iti kaścana / anyaḥ svayaṃ bravīmi iti tayor bhedaḥ parikṣyatām // 1.325 sarvatra yogyasya ekārthadyotane niyamaḥ kutaḥ / jñātā vā atīndriyāḥ kena vivakṣāvacanād ṛte // 1.326 vivakṣā niyame hetuḥ saṃketas tatprakāśanaḥ / apauruṣeye sā na asti tasya sā ekārthatā kutaḥ // 1.327 svabhāvaniyame 'nyatra na yojyeta tayā punaḥ / saṃketaś ca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ // 1.328 yatra svātantryam icchāyā niyamo nāma tatra kaḥ / dyotayet tena saṃketo na iṣṭām eva asya yogyatām // 1.329 yasmāt kila īdṛśaṃ satyaṃ yathā agniḥ śītanodanaḥ / vākyaṃ vedaikadeśatvād anyad apy aparo 'bravīt // 1.330 rasavat tulyarūpatvād ekabhāṇḍe ca pākavat / śeṣavad vyabhicāritvāt kṣiptaṃ nyāyavidā īdṛśam // 1.331 aindriyān viṣamaṃ hetuṃ bhāvānāṃ viṣamāṃ sthitim // 1.332 nivṛttiṃ ca pramāṇābhyām anyad vā vyastagocaram / viruddham āgamāpekṣeṇa anumānena vā vadat // 1.333 virodham asamādhāya śāstrārthaṃ ca apradarśya saḥ / satyārthaṃ pratijānāno jayed dhārṣṭyena bandhakīm // 1.334 sidhyed pramāṇaṃ yady evam apramāṇam atha iha kim / na hy ekaṃ na asti satyārthaṃ puruṣe bahubhāṣiṇi // 1.335 na ayaṃ svabhāvaḥ kāryaṃ vā vastūnāṃ vaktari dhvaniḥ / na ca tadvyatiriktasya vidyate 'vyabhicāritā // 1.336 pravṛttir vācakānāṃ ca vācyadṛṣṭikṛtā iti cet / parasparaviruddhārthā katham ekatra sā bhavet // 1.337 vastubhir na āgamās tena kathaṃcin nāntarīyakāḥ / pratipattuḥ prasidhyanti kutas tebhyo 'rthaniścayaḥ // 1.338 tasmān na tannivṛttyā api bhāvābhāvaḥ prasidhyati / tena asaṃniścayaphalā anupalabdhir na sidhyate // 1.339 vedaprāmāṇyaṃ kasyacit kartṛvādaḥ snāne dharmecchā jātivādāvalepaḥ / santāpārambhaḥ pāpahānāya ca iti dhvastaprajñāne pañca liṅgāni jāḍye // 1.340 pramāṇam avisaṃvādi jñānam arthakriyāsthitiḥ / avisaṃvādanaṃ śabde 'py abhiprāyanivedanād // 2.1 vaktṛvyāpāraviṣayo yo 'rtho buddhau prakāśate / prāmāṇyaṃ tatra śabdasya nārthatattvanibandhanam // 2.2 gṛhītagrahaṇān neṣṭaṃ sāṃvṛtaṃ dhīpramāṇatā / pravṛttes tatpradhānatvād dheyopādeyavastuni // 2.3 viṣayākārabhedāc ca dhiyo'dhigamabhedataḥ / bhāvād evāsya tadbhāve svarūpasya svato gatiḥ // 2.4 prāmāṇyaṃ vyavahāreṇa śāstraṃ mohanivartanam / ajñātārthaprakāśo vā svarūpādhigateḥ paraṃ // 2.5 prāptaṃ sāmānyavijñānam avijñāte svalakṣaṇe / yaj jñānam ity abhiprāyāt svalakṣaṇavicārataḥ // 2.6 tadvat pramāṇaṃ bhagavān abhūtavinivṛttaye / bhūtoktiḥ sādhanāpekṣā tato yuktā pramāṇatā // 2.7 nityaṃ pramāṇaṃ naivāsti prāmāṇyād vastusaṃgateḥ / jñeyānityatayā tasyā adhrauvyāt kramajanmanaḥ // 2.8 nityād utpattiviśleṣād apekṣāyā ayogataḥ / kathaṃcin nopakāryatvād anitye 'py apramāṇatā // 2.9 sthitvā pravṛttisaṃsthānaviśeṣārthakriyādiṣu / iṣṭasiddhir asiddhir vā dṛṣṭānte saṃśayo 'thavā // 2.10 siddhaṃ yādṛg adhiṣṭhātṛbhāvābhāvānuvṛttimat / saṃniveśādi tad yuktaṃ tasmād yad anumīyate // 2.11 vastubhede prasiddhasya śabdasāmānyād abhedinaḥ / na yuktānumitiḥ pāṇḍudravyādivad dhutāśane // 2.12 anyathā kumbhakāreṇa mṛdvikārasya kasyacid / ghaṭādeḥ karaṇāt sidhyed valmīkasyāpi tatkṛtiḥ // 2.13 sādhyenānugamāt kārye sāmānyenāpi sādhane / saṃbandhibhedād bhedoktidoṣaḥ kāryasamo mataḥ // 2.14 jātyantare prasiddhasya śabdasāmānyadarśanāt / na yuktaṃ sādhanaṃ gotvāc chaśādīnāṃ viṣāṇivat // 2.15 vivakṣāparatantratvān na śabdāḥ santi kutra vā / tadbhāvād arthasiddhau tu sarvaṃ sarvasya sidhyati // 2.16 etena kāpilādīnām acaitanyādi cintitam / anityādeś ca caitanyaṃ maraṇāt tvagapohataḥ // 2.17 vastusvarūpe 'siddhe 'yaṃ nyāyaḥ siddhe viśeṣaṇam / abādhakam asiddhāv apy ākāśāśrayavad dhvaneḥ // 2.18 asiddhāv api śabdasya siddhe vastuni sidhyati / aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam // 2.19 tasyaiva vyabhicārādau śabde 'py avyabhicāriṇī / doṣavat sādhanaṃ jñeyaṃ vastuno vastusiddhitaḥ // 2.20 yathā tat kāraṇaṃ vastu tathaiva tadakāraṇam / yadā tat kāraṇaṃ kena mataṃ neṣṭam akāraṇam // 2.21 śāstrauṣadhābhisaṃbandhāc caitrasya vraṇarohaṇe / asaṃbaddhasya kiṃ sthāṇoḥ kāraṇatvaṃ na kalpyate // 2.22 svabhāvabhedena vinā vyāpāro 'pi na yujyate / nityasyāvyatirekitvāt sāmarthyaṃ ca duranvayam // 2.23 yeṣu satsu bhavaty eva yat tebhyo 'nyasya kalpane / taddhetutvena sarvatra hetūnām anavasthitiḥ // 2.24 svabhāvapariṇāmena hetur aṅkurajanmani / bhūmyādis tasya saṃskāre tadviśeṣasya darśanāt // 2.25 yathā viśeṣeṇa vinā viṣayendriyasaṃhatiḥ / buddher hetus tathedaṃ cen na tatrāpi viśeṣataḥ // 2.26 pṛthak pṛthag aśaktānāṃ svabhāvātiśaye 'sati / saṃhatāv apy asāmarthyaṃ syāt siddho 'tiśayas tataḥ // 2.27 tasmāt pṛthag aśakteṣu yeṣu saṃbhāvyate guṇaḥ / saṃhatau hetutā teṣāṃ neśvarāder abhedataḥ // 2.28 prāmāṇyaṃ ca parokṣārthajñānaṃ tat sādhanasya ca / abhāvān nāsty anuṣṭhānam iti kecit pracakṣate // 2.29 jñānavān mṛgyate kaścit taduktapratipattaye / ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ // 2.30 tasmād anuṣṭheyagataṃ jñānam asya vicāryatām / kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate // 2.31 heyopādeyatattvasya hānyupāyasya vedakaḥ / yaḥ pramāṇam asāv iṣṭo na tu sarvasya vedakaḥ // 2.32 dūraṃ paśyatu vā mā vā tattvam iṣṭaṃ tu paśyatu / pramāṇaṃ dūradarśī ced eta gṛdhrānupāsmahe // 2.33 sādhanaṃ karuṇābhyāsāt sā buddher dehasaṃśrayāt / asiddho 'bhyāsa iti cen nāśrayapratiṣedhataḥ // 2.34 prāṇāpānendriyadhiyāṃ dehād eva na kevalāt / svajātinirapekṣāṇāṃ janma janmaparigrahe // 2.35 atiprasaṅgād yad dṛṣṭaṃ pratisaṃdhānaśaktimat / kim āsīt tasya yan nāsti paścān yena na saṃdhimat // 2.36 na sa kaścit pṛthivyāder aṃśo yatra na jantavaḥ / saṃsvedajādyā jāyante sarvaṃ bījātmakaṃ tataḥ // 2.37 tat svajātyanapekṣāṇām akṣādīnāṃ samudbhave / pariṇāmo yathaikasya syāt sarvasyāviśeṣataḥ // 2.38 pratyekam upadhāte 'pi nendriyāṇāṃ mano mateḥ / upaghāto 'sti bhaṅge 'syās teṣāṃ bhaṅgaś ca dṛśyate // 2.39 tasmāt sthityāśrayo buddher buddhim eva samāśritaḥ / kaścin nimittam akṣāṇāṃ tasmād akṣāṇi buddhitaḥ // 2.40 yādṛśyākṣepikā sāsīt paścād apy astu tādṛśī / tajjñānair upakāryatvād uktaṃ kāyāśritaṃ manaḥ // 2.41 yady apy akṣair vinā buddhir na tāny api tayā vinā / tathāpy anyonyahetutvaṃ tato 'py anyonyahetuke // 2.42 nākramāt kramiṇo bhāvo nāpy apekṣāviśeṣiṇaḥ / kramād bhavantī dhīḥ kāyāt kramaṃ tasyāpi śaṃsati // 2.43 pratikṣaṇam apūrvasya pūrvaḥ pūrvaḥ kṣaṇo bhavet / tasya hetur ato hetur dṛṣṭa evāstu sarvadā // 2.44 cittāntarasya saṃdhāne ko virodho 'ntyacetasaḥ / tadvad apy arthataś cittam asaṃdhānaṃ kuto matam // 2.45 asiddhārthaḥ pramāṇena kiṃ siddhānto 'nugamyate / hetor vaikalyatas tac cet kiṃ tad evātra noditam // 2.46 taddhīvad grahaṇaprāpter manojñānaṃ na sendriyāt / jñānotpādanasāmarthyabhedān na sakalād api // 2.47 acetanatvān nānyasmād dhetvabhedāt sahasthitiḥ / akṣavad rūparasavad arthadvāreṇa vikriyā // 2.48 sattopakāriṇī yasya nityaṃ tadanubandhataḥ / sa hetuḥ saptamī tasmād utpādād iti cocyate // 2.49 astūpakārako vāpi kadācic cittasaṃtateḥ / vahnyādivad ghaṭādīnāṃ vinivṛttir na tāvatā // 2.50 anivṛttiprasaṅgaś ca dehe tiṣṭhati cetasaḥ / tadbhāvabhāvād vaśyatvāt prāṇāpānau tato na tat // 2.51 preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ / nirhrāsātiśayāpattir nirhrāsātiśayāt tayoḥ // 2.52 tulyaḥ prasaṅgo 'pi tayor na tulyaṃ cittakāraṇe / sthityāvedhakam anyac ca yataḥ kāraṇam iṣyate // 2.53 na doṣair viguṇo deho hetur vartyādivad yadi / mṛte śamīkṛte doṣe punar ujjīvanaṃ bhavet // 2.54 nivṛtte 'py anale kāṣṭhavikārāvinivṛttivat / tasyānivṛttir iti cen na cikitsāprayogataḥ // 2.55 apunarbhāvataḥ kiṃcid vikārajananaṃ kvacit / kiṃcit viparyayād agnir yathā kāṣṭhasuvarṇayoḥ // 2.56 ādyasyānyo 'py asaṃhāryaḥ pratyāneyas tu yat kṛtaḥ / vikāraḥ syāt punarbhāvaḥ tasya hemni kharatvavat // 2.57 durlabhatvāt samādhātur asādhyaṃ kiṃcid īritam / āyuḥ kṣayād vā doṣe tu kevale nāsty asādhyatā // 2.58 mṛte viṣādisaṃhārāt tad daṃśac chedato 'pi vā / vikārahetor vigame sa nocchvas iti kiṃ punaḥ // 2.59 upādānāvikāreṇa nopādeyasya vikriyā / kartuṃ śakyāvikāreṇa mṛdaḥ kuṇḍādino yathā // 2.60 avikṛtya hi yad vastu yaḥ padārtho vikāryate / upādānaṃ na tat tasya yuktaṃ gogavayādivat // 2.61 cetaḥ śarīrayor evaṃ taddhetoḥ kāryajanmanaḥ / sahakārāt sahasthānam agnitāmradravatvavat // 2.62 anāśrayāt sadasator nāśrayaḥ sthitikāraṇam / sataś ced āśrayo nāsyāḥ sthātur avyatirekataḥ // 2.63 vyatireke 'pi taddhetus tena bhāvasya kiṃ kṛtam / avināśaprasaṅgaḥ sa nāśahetor mato yadi // 2.64 tulyaḥ prasaṅgas tatrāpi kiṃ punaḥ sthitihetunā / ānāśakāgamāt sthānaṃ tataś ced vastudharmatā // 2.65 nāśasya satyabādho 'sāv iti kiṃ sthitihetunā / yathā jalāder ādhāra iti cet tulyam atra ca // 2.66 pratikṣaṇavināśe hi bhāvānāṃ bhāvasaṃtateḥ / tathotpatteḥ sahetutvād āśrayo 'yuktam anyathā // 2.67 syād ādhāro jalādīnāṃ gamanapratibandhataḥ / agatīnāṃ kim ādhārair guṇasāmānyakarmaṇām // 2.68 etena samavāyaś ca samavāyī ca kāraṇam / vyavasthitatvaṃ jātyāder nirastam anapāśrayāt // 2.69 parato bhāvanāśaś cet tasya kiṃ sthitihetunā / sa vinaśyed vināpy anyair na śaktāḥ sthitihetavaḥ // 2.70 sthitimān sāśrayaḥ sarvaḥ sarvotpattau ca sāśrayaḥ / tasmāt sarvasya bhāvasya na vināśaḥ kadācana // 2.71 svayaṃ vinaśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ / svayaṃ na naśvarātmā cet tasya kaḥ sthāpakaḥ paraḥ // 2.72 buddhivyāpārabhedena nirhrāsātiśayāv api / prajñāder bhavato dehanirhrāsātiśayau vinā // 2.73 idaṃ dīpaprabhādīnām āśritānāṃ na vidyate / syāt tato 'pi viśeṣo 'sya na citte 'nupakāriṇi // 2.74 rāgādivṛddhiḥ puṣṭyādeḥ kadācit sukhaduḥkhajā / tayoś ca dhātusāmyāder antararthasya saṃnidheḥ // 2.75 etena saṃnipātādeḥ smṛtibhraṃśādayo gatāḥ / vikārayati dhīr evābhyantararthaviśeṣajā // 2.76 śārdūlaśoṇitādīnāṃ saṃtānātiśaye kvacit / mohādayaḥ saṃbhavanti śravaṇekṣaṇato yathā // 2.77 tasmāt svasyaiva saṃskāraṃ niyamenānuvartate / tan nāntarīyakaṃ cittam ataś cittasamāśritam // 2.78 yathā śrutādisaṃskāraḥ kṛtaś cetasi cetasi / kālena vyajyate 'bhedāt syād dehe 'pi tato guṇaḥ // 2.79 ananyasattvaneyasya hīnasthānaparigrahaḥ / ātmasnehavato duḥkhasukhatyāgāptivāñchayā // 2.80 duḥkhe viparyāsamatis tṛṣṇā cābandhakāraṇam / janmino yasya te na sto na sa janmādhigacchati // 2.81 gatyāgatī na dṛṣṭe ced indriyāṇām apāṭavāt / adṛṣṭir mandanetrasya tanudhūmāgatir yathā // 2.82 tanutvān mūrtam api tu kiṃcit kvacid aśaktimat / jalavat sūtavad dhemni nādṛṣṭer asad eva vā // 2.83 pāṇyādikampe sarvasya kampaprāpter virodhinaḥ / ekasmin karmaṇo 'yogāt syāt pṛthak siddhir anyathā // 2.84 ekasya cāvṛttau sarvasyāvṛttiḥ syād anāvṛttau / dṛśyeta rakte caikasmin rāgo 'raktasya vā gatiḥ // 2.85 nāsty ekasamudāyo 'smād anekatve 'pi pūrvavat / aviśeṣād aṇutvāc ca na gatiś cen na sidhyati // 2.86 aviśeṣo viśiṣṭānām aindriyatvam ato 'naṇuḥ / etenāvaraṇādīnām abhāvaś ca nirākṛtaḥ // 2.87 kathaṃ vā sūtahemādimiśraṃ taptopalādi vā / dṛśyaṃ pṛthag aśaktānām akṣādīnāṃ gatiḥ katham // 2.88 saṃyogāc cet samāno 'tra prasaṅgo hemasūtayoḥ / dṛśyaḥ saṃyoga iti cet kuto 'dṛṣṭāśraye gatiḥ // 2.89 rasarūpādiyogaś ca viruddha upacārataḥ / iṣṭaś ced buddhibhedo 'stu paṅktir dīrgheti vā katham // 2.90 saṃkhyāsaṃyogakarmāder api tadvat svarūpataḥ / abhilāpāc ca bhedena rūpaṃ buddhau na bhāsate // 2.91 śabdajñāne vikalpena vastubhedānusāriṇā / guṇādiṣv iva kalpyārthe naṣṭājāteṣu vā yathā // 2.92 mato yady upacāro 'tra sa iṣṭo yan nibandhanaḥ / sa eva sarvabhāveṣu hetuḥ kiṃ neṣyate tayoḥ // 2.93 upacāro na sarvatra yadi bhinnaviśeṣaṇam / mukhyam ity eva ca kuto 'bhinne bhinnārthateti cet // 2.94 anarthāntarahetutve 'py aparyāyaḥ sitādiṣu / saṃkhyādiyoginaḥ śabdās tatrāpy arthāntaraṃ yadi // 2.95 guṇadravyāviśeṣaḥ syād bhinno vyāvṛttibhedataḥ / syād anarthāntarārthatve 'py akarmādravyaśabdavat // 2.96 vyatirekīva yac cāpi sūcyate bhāvavācibhiḥ / saṃkhyāditadvataḥ śabdais taddharmāntarabhedakam // 2.97 śrutis tanmātrajijñāsor na vā kṣiptākhilā parā / bhinnaṃ dharmam ivācaṣṭe yogo 'ṅgulyā iti kvacit // 2.98 yuktāṅgulīti sarveṣām ākṣepād dharmivācinī / khyātaikārthābhidhāne 'pi tathā vihitasaṃsthitiḥ // 2.99 rūpādiśaktibhedānām anākṣepeṇa vartate / tatsamānaphalāhetuvyavacchede ghaṭaśrutiḥ // 2.100 ato na rūpaṃ ghaṭa ity ekādhikaraṇā śrutiḥ / bhedo 'yam īdṛśo jātisamudāyābhidāyinoḥ // 2.101 rūpādayo ghaṭasyeti tatsāmānyopasarjanāḥ / tacchaktibhedāḥ khyāpyante vācyo 'nyo 'py anayā diśā // 2.102 hetutve ca samastānām ekāṅgavikale 'pi na / pratyekam api sāmarthye yugapad bahusaṃbhavaḥ // 2.103 nānekatvasya tulyatvāt prāṇāpānau niyāmakau / ekatve 'pi bahuvyaktis taddhetor nityasaṃnidheḥ // 2.104 nānekahetur iti cen nāviśeṣāt kramād api / naikaprāṇe 'py anekārthagrahaṇān niyamas tataḥ // 2.105 ekayānekavijñāne buddhyāstu sakṛd eva tat / avirodhāt krameṇāpi mā bhūt tadaviśeṣataḥ // 2.106 bahavaḥ kṣaṇikāḥ prāṇā asvajātīyakāḥ kila / tādṛśām eva cittānāṃ kalpyante yadi kāraṇam // 2.107 kramavantaḥ kathaṃ te syuḥ kramavad dhetunā vinā / pūrvasvajātihetutve na syād ādyasya saṃbhavaḥ // 2.108 tad dhetus tādṛśo nāsti sati vānekatā dhruvam / prāṇānāṃ bhinnadeśatvāt sakṛj janma dhiyāmataḥ // 2.109 yady ekakāliko 'neko 'py ekacaitanyakāraṇam / ekasyāpi na vaikalye syān mandaśvasitādiṣu // 2.110 atha hetur yathābhāvaṃ jñāne 'pi syād viśiṣṭatā / na hi tat tasya kāryaṃ yady asya bhedān na bhidyate // 2.111 vijñānaṃ śaktiniyamād ekam ekasya kāraṇam / anyārthāsaktiviguṇe jñāne 'narthāntaragrahāt // 2.112 śarīrāt sakṛd utpannā dhīḥ svajātyā niyamyate / parataś cet samarthasya dehasya viratiḥ kutaḥ // 2.113 anāśrayān nivṛtte syāc charīre cetasaḥ sthitiḥ / kevalasyeti cec cittasaṃtānaṃ sthitikāraṇam // 2.114 taddhetuvṛttilābhāya nāṅgatāṃ yadi gacchati / hetur dehāntarotpattau pañcāyatanam aihikam // 2.115 tadaṅgabhāvahetutvaniṣedhe 'nupalambhanam / aniścayakaraṃ proktam indriyādy api śeṣavat // 2.116 dṛṣṭā ca śaktiḥ pūrveṣām indriyāṇāṃ svajātiṣu / vikāradarśanāt siddham aparāparajanma ca // 2.117 śarīrād yadi tajjanma prasaṅgaḥ pūrvavad bhavet / cittāc cet tata evāstu janma dehāntarasya ca // 2.118 tasmān na hetuvaikalyāt sarveṣām antyacetasām / asaṃdhir īdṛśaṃ tena śeṣavat sādhanaṃ matam // 2.119 abhyāsena viśeṣe 'pi laṅghanodakatāpavat / svabhāvātikramo mā bhūd iti ced āhitaḥ sa cet // 2.120 punar yatnam apekṣeta yadi syāc cāsthirāśrayaḥ / viśeṣo naiva bardheta svabhāvaś ca na tādṛśaḥ // 2.121 tatropayuktaśaktīnāṃ viśeṣānuttarān prati / sādhanānām asāmarthyān nityaṃ cānāśrayasthiteḥ // 2.122 viśeṣasyāsvabhāvatvād vṛddhāv apy āhito yadā / nāpekṣeta punar yatnaṃ yatno 'nyaḥ syād viśeṣakṛt // 2.123 kāṣṭhapāradahemāder agnyāder iva cetasi / abhyāsajāḥ pravartante svarasena kṛpādayaḥ // 2.124 tasmāt sa teṣām utpannaḥ svabhāvo jāyate guṇaḥ / taduttarottaro yatno viśeṣasya vidhāyakaḥ // 2.125 yasmāc ca tulyajātīyapūrvabījapravṛddhayaḥ / kṛpādibuddhayas tāsāṃ saty abhyāse kutaḥ sthitiḥ // 2.126 na caivaṃ laṅghanād eva laṅghanaṃ balayatnayoḥ / taddhetvoḥ sthitaśaktitvāl laṅghanasya sthitātmatā // 2.127 tasyādau dehavaiguṇyāt paścād vadavilaṅghanaṃ / śanair yatnena vaiguṇye niraste svabale sthitiḥ // 2.128 kṛpā svabījaprabhavā svabījaprabhavair na cet / vipakṣair bādhyate cet te prayāty atyantasātmatām // 2.129 tathā hi mūlam abhyāsaḥ pūrvaḥ pūrvaḥ parasya tu / kṛpāvairāgyabodhādeś cittadharmasya pāṭave // 2.130 kṛpātmakatvam abhyāsād ghṛṇāvairāgyarāgavat / dayāvān duḥkhahānārtham upāyeṣv abhiyujyate // 2.131 parokṣopeyataddhetos tadākhyānaṃ hi duṣkaram / yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate // 2.132 tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ / yatas tathā sthite hetau nivṛttir neti paśyati // 2.133 phalasya hetor hānārthaṃ tadvipakṣaṃ parīkṣate / sādhyate tadvipakṣo 'pi heto rūpāvabodhataḥ // 2.134 ātmātmīyagrahakṛtaḥ snehaḥ saṃskāragocaraḥ / hetur virodhi nairātmyadarśanaṃ tasya bādhakam // 2.135 bahuśo bahudhopāyaṃ kālena bahunāsya ca / gacchanty abhyasyatas tatra guṇadoṣāḥ prakāśatām // 2.136 buddheś ca pāṭavād dhetor vāsanātaḥ prahīyate / padārthavṛtteḥ khaṅgāder viśeṣo 'yaṃ mahāmuneḥ // 2.137 upāyābhyāsa evāyaṃ tādarthyāc chāsanaṃ matam / niṣpatteḥ prathamaṃ bhāvād dhetur uktam idaṃ dvayam // 2.138 hetoḥ prahāṇaṃ triguṇaṃ sugatatvam aniśrayāt / duḥkhasya śastaṃ nairātmyadṛṣṭes tad yuktito 'pi vā // 2.139 punar āvṛttir ity uktau janmadoṣasamudbhavau / ātmadarśanabījasya hānād apunar āgamaḥ // 2.140 tadbhūtabhinnātmatayāśeṣam akleśanirjaram / kāyavāgbuddhivaiguṇyaṃ mārgoktyapaṭutāpi vā // 2.141 aśeṣahānam abhyāsād uktyāder doṣasaṃkṣayaḥ / nety eke vyatireko 'sya saṃdigdhāvyabhicāryataḥ // 2.142 akṣayitvaṃ ca doṣāṇāṃ nityatvād anupāyataḥ / upāyasyāparijñānād iti vā parikalpayet // 2.143 hetumattvād viruddhasya hetor abhyāsataḥ kṣayāt / hetusvabhāvajñānena tajjñānam api sādhyate // 2.144 tāyaḥ svadṛṣṭamārgoktir vaiphalyād vakti nānṛtam / dayālutvāt parārthaṃ ca sarvārambhābhiyogataḥ // 2.145 tataḥ pramāṇaṃ tāyo vā catuḥsatyaprakāśanam / duḥkhaṃ saṃsāriṇaḥ skandhā rāgādeḥ pāṭavekṣaṇāt // 2.146 abhyāsān na yadṛcchāto 'hetor janmavirodhataḥ / vyabhicārān na vātādidharmaḥ prakṛtisaṃkarāt // 2.147 adoṣaś cet tadanyo 'pi dharmaḥ kiṃ tasya nekṣyate / na sarvadharmaḥ sarveṣāṃ samarāgaprasaṅgataḥ // 2.148 rūpādivad adoṣaś cet tulyaṃ tatrāpi codanam / ādhipatyaṃ viśiṣṭānāṃ yadi tatra na karmaṇām // 2.149 viśeṣe 'pi ca doṣānām aviśeṣād asiddhatā / na vikārād vikāreṇa sarveṣāṃ na ca sarvajāḥ // 2.150 kāraṇe vardhamāne ca kāryahānir na yujyate / tāpādiṣv iva rāgāder vikāro 'pi sukhādijaḥ // 2.151 vaiṣamyajena duḥkhena rāgasyānudbhavo yadi / vācyaṃ kenodbhavaḥ sāmyān madavṛddhiḥ smaras tataḥ // 2.152 rāgī viṣam adoṣo 'pi dṛṣṭaḥ sāmye 'pi nāparaḥ / kṣayād asṛksruto 'py anye naikastrīniyato madaḥ // 2.153 te naikasyāṃ na tīvraḥ syād aṅgarūpādy apīti cet / na sarveṣām anekāntān na cāpy aniyato bhavet // 2.154 aguṇagrāhiṇo 'pi syād aṅgaṃ so 'pi guṇagrahaḥ / yadi sarvā guṇagrāhī syād dhetor aviśeṣataḥ // 2.155 yad avastho mato rāgī na dveṣī syāc ca tādṛśaḥ / tayor asamarūpatvān niyamaś cātra nekṣyate // 2.156 sajātivāsanābhedapratibaddhapravṛttayaḥ / yasya rāgādayas tasya naite doṣāḥ prasaṅginaḥ // 2.157 etena bhūtadharmatvaṃ niṣiddhaṃ niśrayasya ca / niṣedhān na pṛthivyādiniśritā dhavalādayaḥ // 2.158 tadupādāya śabdaś ca hetvarthaḥ svāśrayeṇa ca / avinirbhāgavartitvād āśrayāyuktam anyathā // 2.159 madādiśakter iva ced vinirbhāgo na vastunaḥ / śaktir arthāntaraṃ vastu naśyen nāśritam āśraye // 2.160 tiṣṭhaty avikale yāti tattulyaṃ cen na bhedataḥ / bhūtacetanayor bhinnapratibhāsāvabodhataḥ // 2.161 āvikāraṃ ca kāyasya tulyarūpaṃ bhaven manaḥ / rūpādivad vikalpasya kaivārthaparatantratā // 2.162 anapekṣya yadā kāyaṃ vāsanābodhakāraṇam / jñānaṃ syāt kasyacit kiṃcit kadācit tena kiṃcana // 2.163 avijñānasya vijñānānupādānāc ca sidhyati / vijñānaśaktisaṃbandhād iṣṭaś cet sarvavastunaḥ // 2.164 etat sāṃkhyapaśoḥ ko 'nyaḥ salajjo vaktum īhate / adṛṣṭapūrvam astīti tṛṇāgre kariṇāṃ śatam // 2.165 yad rūpaṃ dṛśyatāṃ yātaṃ tad rūpaṃ prāṅ na dṛśyate / śatadhā viprakīrṇe 'pi hetau tad vidyate katham // 2.166 rāgādyaniyamo 'pūrvaprādur bhāve prasajyate / bhūtātmatānatikrānteḥ sarvo rāgādimān yadi // 2.167 sarvaḥ samānarāgaḥ syād bhūtātiśayato na cet / bhūtānāṃ prāṇitābhede 'py ayaṃ bhedo yad āśrayaḥ // 2.168 tan nirhrāsātiśayavat tad bhāvāt tāni hāpayet / na ced bhede 'pi rāgādihetutulyātmatākṣayaḥ // 2.169 sarvatra rāgaḥ sadṛśaḥ syād dhetoḥ sadṛśātmanaḥ / na hi gopratyayasyāsti samānārthabhuvaḥ kvacit // 2.170 tāratamyaṃ pṛthivyādau prāṇitāder ihāpi vā / auṣṇyasya tāratamye 'pi nānuṣṇo 'gniḥ kadācana // 2.171 tathehāpīti cen nāgner auṣṇyād bhedaniṣedhataḥ / tāratamyānubhavino yasyānyasya sato guṇāḥ // 2.172 te kvacit pratihanyante tadbhede dhavalādivat / rūpādivan na niyamas teṣāṃ bhūtāvibhāgataḥ // 2.173 tattulyaṃ cen na rāgādeḥ sahotpattiprasaṅgataḥ / vikalpyaviṣayatvāc ca viṣayā na niyāmakāḥ // 2.174 sabhāgahetuvirahād rāgāder niyamo na vā / sarvadā sarvabuddhīnāṃ janma vā hetusaṃnidheḥ // 2.175 kadācid upalambhāt tad adhruvaṃ doṣaniśrayāt / duḥkhaṃ hetuvaśatvāc ca na cātmā nāpy adhiṣṭhitam // 2.176 nākāraṇam adhiṣṭhātā nityaṃ vā janakaṃ katham / tasmād anekam ekasmād bhinnakālaṃ na jāyate // 2.177 kāryānutpādato 'nyeṣu saṃgateṣv api hetuṣu / hetvantarānumānaṃ syān naitan nityeṣu vidyate // 2.178 kādācitkatayā siddhā duḥkhasyāsya sahetutā / nityaṃ sattvam asattvaṃ vāhetor anyānapekṣaṇāt // 2.179 taikṣṇyādīnāṃ yathā nāsti kāraṇaṃ kaṇḍakādiṣu / tathākāraṇam etat syād iti kecit pracakṣate // 2.180 saty eva yasmin yaj janma vikāre vāpi vikriyā / tat tasya kāraṇaṃ prāhus tat teṣām api vidyate // 2.181 sparśasya rūpahetutvād darśane 'sti nimittatā / nityānāṃ pratiṣedhena neśvarādeś ca saṃbhavaḥ // 2.182 asāmarthyād ato hetur bhavavāñchāparigrahaḥ / yasmād deśaviśeṣasya tat prāptyāśākṛto nṛṇām // 2.183 sā bhavec chāptyanāptīcchoḥ pravṛttiḥ sukhaduḥkhayoḥ / yato 'pi prāṇinaḥ kāmavibhavecche ca te mate // 2.184 sarvatra cātmasnehasya hetutvāt saṃpravartate / asukhe sukhasaṃjñasya tasmāt tṛṣṇā bhavāśrayaḥ // 2.185 viraktajanmādṛṣṭer ity ācāryāḥ saṃpracakṣate / adeharāgādṛṣṭeś ca dehād rāgasamudbhavaḥ // 2.186 nimittopagamād iṣṭam upādānaṃ tu vāryate / imān tu yuktiman vicchan bādhate svamataṃ svayam // 2.187 janmanā sahabhāvaś cet jātānāṃ rāgadarśanāt / sabhāgajāteḥ prāk siddhiḥ kāraṇatve 'pi noditam // 2.188 ajñānam uktā tṛṣṇaiva saṃtānapreraṇād bhave / ānantaryān na karmāpi sati tasminn asaṃbhavāt // 2.189 tad anātyantikaṃ hetoḥ pratibandhādisaṃbhavāt / saṃsāritvād anirmokṣo neṣṭatvād aprasiddhitaḥ // 2.190 yāvad ātmani na premṇo hāniḥ sa paritasyati / tāvad duḥkhitam āropya na ca svastho 'vatiṣṭhate // 2.191 mithyādhyāropahānārthaṃ yatno 'saty api moktari / avasthāvītarāgāṇāṃ dayayā karmaṇāpi vā // 2.192 ākṣipte 'vinivṛttīṣṭeḥ sahakārikṣayād alam / nākṣeptum aparaṃ karma bhavatṛṣṇāvilaṅghinām // 2.193 duḥkhajñāne 'viruddhasya pūrvasaṃskāravāhinī / vastudharmodayotpattir na sā sattvānurodhinī // 2.194 ātmāntarasamāropād rāgo dharme 'tadātmake / duḥkhasaṃtānasaṃsparśamātreṇaiva dayodayaḥ // 2.195 mohaś ca mūlaṃ doṣāṇāṃ sa ca sattvagraho vinā / tenādyahetau na dveṣo na doṣo 'taḥ kṛpā matā // 2.196 nāmuktiḥ pūrvasaṃskārakṣaye 'nyāpratisaṃdhitaḥ / akṣīṇaśaktiḥ saṃskāro yeṣāṃ tiṣṭhanti te 'naghāḥ // 2.197 mandatvāt karuṇāyāś ca na yatnaḥ sthāpane mahān / tiṣṭhanty eva parādhīnāḥ yeṣāṃ tu mahatī kṛpā // 2.198 satkāyadṛṣṭer vigamād ādya evābhavo bhavet / mārge cet sahajāhāner na hānau vā bhavaḥ kutaḥ // 2.199 sukhī bhave 'yaṃ duḥkhī vā mā bhūvam iti tṛṣyataḥ / yaivāham iti dhīḥ saiva sahajaṃ sattvadarśanam // 2.200 na hy apaśyann aham iti snihyaty ātmani kaścana / na cātmani vinā premṇā sukhakāmo 'bhidhāvati // 2.201 duḥkhotpādasya hetutvaṃ bandho nityasya tat kutaḥ / aduḥkhotpādahetutvaṃ mokṣo nityasya tat kutaḥ // 2.202 anityatvena yo 'vācyaḥ sa hetur na hi kasyacit / bandhamokṣāv avācye 'pi na vidyete kathaṃ ca na // 2.203 nityaṃ tam āhur vidvāṃso yaḥ svabhāvo na naśyati / tyaktvemāṃ hrepaṇīṃ dṛṣṭim ato nityaḥ sa ucyatām // 2.204 ukto mārgas tad abhyāsād āśrayaḥ parivartate / sātmye 'pi doṣabhāvaś cen mārgavan nāvibhutvataḥ // 2.205 viṣayagrahaṇaṃ dharmo vijñānasya yathāsti saḥ / gṛhyate so 'sya janako vidyamānātmaneti ca // 2.206 eṣā prakṛtir asyās tan nimittāntarataḥ skhalat / vyāvṛttau pratyayāpekṣam adṛḍhaṃ sarpabuddhivat // 2.207 prabhāsvaram idaṃ cittaṃ prakṛtyāgantavo malāḥ / tatprāg apy asamarthānāṃ paścāc chaktiḥ kva tanmaye // 2.208 nālaṃ praroḍhum atyantaṃ syandinyām agnivad bhuvi / bādhakotpattisāmarthyagarbhe śakto 'pi vastuni // 2.209 nirupadravabhūtārthasvabhāvasya viparyayaiḥ / na bādhā yatnavattve 'pi buddhes tat pakṣapātataḥ // 2.210 ātmagrahaikayonitvāt kāryakāraṇabhāvataḥ / rāgapratighayor bādhā bhede 'pi na parasparam // 2.211 mohāvirodhān maitryāder nātyantaṃ doṣanigrahaḥ / tanmūlāś ca malāḥ sarve sa ca satkāyadarśanam // 2.212 vidyāyāḥ pratipakṣatvāc caittatvenopalabdhitaḥ / mithyopalabdhir ajñānayukteś cānyad ayuktimat // 2.213 vyākhyeyo 'tra virodho yas tadvirodhāc ca tanmayaiḥ / virodhaḥ śūnyatādṛṣṭeḥ sarvadoṣaiḥ prasidhyati // 2.214 nākṣayaḥ prāṇidharmatvād rūpādivad asiddhitaḥ / saṃbandhe pratipakṣasya tyāgasaṃsarjanād api // 2.215 na kāṭhinyavad utpattiḥ punar doṣavirodhinaḥ / sātmatvenānapāyatvād anekāntāc ca bhasmavat // 2.216 yaḥ paśyaty ātmānaṃ tatrāham iti śāśvataḥ snehaḥ / snehāt sukheṣu tṛṣyati tṛṣṇā doṣāṃ sthirī kurute // 2.217 guṇadarśī paritṛṣyan mameti tat sādhanāny upādatte / tenātmābhiniveśo yāvat tāvat sa saṃsāre // 2.218 ātmani sati parasaṃjñā svaparavibhāgāt parigrahadveṣau / anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante // 2.219 niyamenātmani snihyaṃs tadīye na virajyate / na cāsty ātmani nirdoṣe snehāpagamakāraṇam // 2.220 snehaḥ sadoṣa iti cet tataḥ kiṃ tasya varjanam / adūṣite 'sya viṣaye na śakyaṃ tasya varjanam // 2.221 prahāṇir icchādveṣāder guṇadoṣānubandhinaḥ / tayor adṛṣṭir viṣaye na tu bāhyeṣu yaḥ kramaḥ // 2.222 na hi snehaguṇāt snehaḥ kiṃ tv arthaguṇadarśanāt / kāraṇe 'vikale tasmin kāryaṃ kena nivāryate // 2.223 kā vā sadoṣatā dṛṣṭā snehe duḥkhasamāśrayaḥ / tathāpi na virāgo 'tra svatvadṛṣṭer yathātmani // 2.224 na tair vinā duḥkhahetur ātmā cet te 'pi tādṛśāḥ / nirdoṣaṃ dvayam apy evaṃ vairāgyaṃ na dvayos tataḥ // 2.225 duḥkhabhāvanayāsyāc ced ahidaṣṭāṅgahānivat / ātmīyabuddhihānyātra tyāgo na tu viparyaye // 2.226 upabhogāśrayatvena gṛhīteṣv indriyādiṣu / svatvadhīḥ kena vāryeta vairāgyaṃ tatra tat kutaḥ // 2.227 pratyakṣam eva sarvasya keśādiṣu kalevarāt / cyuteṣu sā ghṛṇā buddhir jāyate 'nyatra saspṛhā // 2.228 samavāyādisaṃbandhajanitā tatra hi svadhīḥ / saṃbandhaḥ sa tathaiveti dṛṣṭāv api na hīyate // 2.229 samavāyādyabhāve 'pi sarvatrāsty upakāritā / duḥkhopakārān na bhaved aṅgulyām iva cet svadhīḥ // 2.230 na hy ekāntena tad duḥkhaṃ bhūyasā saviṣānnavat / viśiṣṭasukhasaṃgāt syāt tadviruddhe virāgitā // 2.231 kiṃcit parityajet saukhyaṃ viśiṣṭasukhatṛṣṇayā / nairātmye tu yathālābham ātmasnehāt pravartate // 2.232 alābhe mattakāśinyā dṛṣṭā tiryakṣu kāmitā / yasyātmā vallabhaḥ tasya sa nāśaṃ katham icchati // 2.233 nivṛttasarvānubhavavyavahāraguṇāśrayam / icchet prema kathaṃ premṇaḥ prakṛtir na hi tādṛśī // 2.234 sarvathātmagrahaḥ sneham ātmani draḍhayaty alam / ātmīyasnehabījaṃ tat tadavasthaṃ vyavasthitam // 2.235 yatne 'py ātmīyavairāgyaṃ guṇaleśasamāśrayāt / vṛttimān pratibadhnāti tad doṣān saṃvṛṇoti ca // 2.236 ātmany api virāgaś cen nedānīṃ yo virajyate / tyajaty asau yathātmānaṃ vyarthāto duḥkhabhāvanā // 2.237 duḥkhabhāvanayāpy eṣa duḥkham eva vibhāvayet / pratyakṣaṃ pūrvam api tat tathāpi na virāgavān // 2.238 yady apy ekatra doṣeṇa tat kṣaṇaṃ calitā matiḥ / viraktau naiva tatrāpi kāmīva vanitāntare // 2.239 tyājyopādeyabhede hi saktir yaivaikabhāvinī / sā bījaṃ sarvasaktīnāṃ paryāyeṇa samudbhave // 2.240 nirdoṣaviṣayaḥ sneho nirdoṣaḥ sādhanāni ca / etāvad eva ca jagat kvedānīṃ sa virajyate // 2.241 sadoṣatāpi cet tatra tasya tatrātmany api sā samā / tatrāviraktas taddoṣe kvedānīṃ sa virajyate // 2.242 guṇadarśanasaṃbhūtaṃ snehaṃ bādhitadoṣadṛk / sa cendriyādau na tv evaṃ bālāder api darśanāt // 2.243 doṣavaty api sadbhāvāt svabhāvād guṇavaty api / anyatrātmīyatāyāṃ vā vyatītādau vihānitaḥ // 2.244 tata eva ca nātmīyabuddher api guṇekṣaṇam / kāraṇaṃ hīyate sāpi tasmān nāguṇadarśanāt // 2.245 api cāsad guṇāropaḥ snehāt tatra hi dṛśyate / tasmāt tat kāraṇā bādhī vidhis taṃ bādhate katham // 2.246 parāparaprārthanāto vināśotpattibuddhitaḥ / indriyādeḥ pṛthag bhūtam ātmānaṃ vetty ayaṃ janaḥ // 2.247 tasmān naikatvadṛṣṭyāpi snehaḥ snihyan sa ātmani / upalambhāntaraṅgeṣu prakṛtyaivānurajyate // 2.248 pratyutpannā tu yo duḥkhān nirvedo dveṣa īdṛśaḥ / na vairāgyaṃ tadāpy asya sneho 'vasthāntar eṣaṇāt // 2.249 dveṣasya duḥkhayonitvāt sa tāvan mātrasaṃsthitiḥ / tasmin nivṛtte prakṛtiṃ svām eva bhajate punaḥ // 2.250 audāsīnyaṃ tu sarvatra hānopādānahānitaḥ / vāsīcandanakalpānāṃ vairāgyaṃ nāma kathyate // 2.251 saṃskāraduḥkhatāṃ matvā kathitā duḥkhabhāvanā / sā ca naḥ pratyayotpattiḥ sā nairātmyadṛgāśrayaḥ // 2.252 yuktis tu śūnyatādṛṣṭes tadarthāḥ śeṣabhāvanāḥ / anityāt prāha tenaiva duḥkhaṃ duḥkhān nirātmatām // 2.253 aviraktaś ca tṛṣṇāvān sarvārambhasamāśritaḥ / so 'muktaḥ kleśakarmabhyāṃ saṃsārī nāma tādṛśaḥ // 2.254 ātmīyam eva yo necched bhoktāpy asya na vidyate / ātmāpi na tadā tasya kriyābhogau hi lakṣaṇam // 2.255 tasmād anādisaṃtānatulyajātīyabījikām / utkhātamūlāṃ kuruta sattvadṛṣṭiṃ mumukṣavaḥ // 2.256 āgamasya tathā bhāvanibandhanam apaśyatām / muktim āgamamātreṇa vadan na paritoṣakṛt // 2.257 nālaṃ bījādisaṃsiddho vidhiḥ puṃsām ajanmane / tailābhyaṅgāgnidāhāder api muktiprasaṅgataḥ // 2.258 prāg guror lāghavāt paścān na pāpaharaṇaṃ kṛtam / mā bhūd gauravam evāsya na pāpaṃ gurvamūrtitaḥ // 2.259 mithyājñānatadudbhūtatarṣasaṃcetanāvaśāt / hīnasthānagatir janma tena tac chin na jāyate // 2.260 tayor eva hi sāmarthyaṃ jātau tanmātrabhavataḥ / te cetane svayaṃ karmety akhaṇḍaṃ janmakāraṇam // 2.261 gatipratītyoḥ kāraṇānyāśrayas tāny adṛṣṭataḥ / adṛṣṭanāśād agatis tat saṃskāro na cetanā // 2.262 sāmarthyaṃ karaṇotpatter bhāvābhāvānuvṛttitaḥ / dṛṣṭaṃ buddher na cānyasya tāni santi na santi kim // 2.263 dhāraṇapreraṇakṣobhanirodhāś cetanāvaśāḥ / na syus teṣām asāmarthye tasya dīkṣādyanantaram // 2.264 atha buddhes tadābhāvān na syuḥ saṃdhīyate malaiḥ / buddhes teṣām asāmarthye jīvato 'pi syur akṣamāḥ // 2.265 nirhrāsātiśayāt puṣṭau pratipakṣasvapakṣayoḥ / doṣāḥ svabījasaṃtānā dīkṣite 'py anivāritāḥ // 2.266 nityasya nirapekṣatvāt kramotpattir virudhyate / kriyāyām akriyāyāṃ ca kriyā ca sadṛśātmanaḥ // 2.267 aikyaṃ ca hetuphalayor vyatireke tatas tayoḥ / kartṛbhoktṛtvahāniḥ syāt sāmarthyaṃ ca na sidhyati // 2.268 anyasmaraṇabhogādiprasaṅgāś ca na bādhakāḥ / asmṛteḥ kasyacit tena hy anubhūteḥ smṛtodbhavaḥ // 2.269 sthiraṃ sukhaṃ mamāhaṃ cety ādi satyacatuṣṭaye / abhūtān ṣoḍaśākārān āropya paritṛṣyati // 2.270 tatraiva tadviruddhātmatattvākārānurodhinī / hanti sānucarāṃ tṛṣṇāṃ samyagdṛṣṭiḥ subhāvitā // 2.271 trihetor nodbhavaḥ karmadehayoḥ sthitayor api / ekābhāvād vinā bījaṃ nāṅkurasyeva janmanaḥ // 2.272 asaṃbhavād vipakṣasya na hāniḥ karmadehayoḥ / aśakyatvāc ca tṛṣṇāyāṃ sthitāyāṃ punar udbhavāt // 2.273 dvayakṣayārthaṃ yatne ca vyarthaḥ karmakṣaye śramaḥ / phalavaicitryadṛṣṭeś ca śaktibhedo 'numīyate // 2.274 karmaṇāṃ tāpasaṃkleśān naikarūpāt tataḥ kṣayaḥ / phalaṃ kathaṃcit tajjanyam alpaṃ syān na vijātimat // 2.275 athāpi tapasaḥ śaktyā śaktisaṃkarasaṃkṣayaiḥ / kleśāt kutaścid dhīyetāśeṣam akleśaleśataḥ // 2.276 yadīṣṭam aparaṃ kleśāt tat tapaḥ kleśa eva cet / tat karmaphalam ity asmān na śakteḥ saṃkarādikam // 2.277 utpitsudoṣanirghātādye 'pi doṣavirodhinaḥ / tajje karmaṇi śaktāḥ syuḥ kṛtahāniḥ kathaṃ bhavet // 2.278 doṣā na karmaṇo duṣṭaḥ karoti na viparyayāt / mithāvikalpena vinā nābhilāṣaḥ sukhād api // 2.279 tāyāt tattvasthirāśeṣaviśeṣajñānasādhanam / bodhārthatvād gamer bāhyaśaikṣāśaikṣādhikas tataḥ // 2.280 parārthajñānaghaṭanaṃ tasmāt tac chāsanaṃ dayā / tataḥ parārthatantratvaṃ siddhārthasyāvirāmataḥ // 2.281 dayayā śreya ācaṣṭe jñānāt satyaṃ sasādhanam / tac cābhiyogavān vaktuṃ yatas tasmāt pramāṇatā // 2.282 upadeśatathābhāvastutis tad upadeśataḥ / pramāṇatattvasiddhyartham anumāne 'py avāraṇāt // 2.283 prayogadarśanād vāsya yat kiṃcid udayātmakam / nirodhadharmakaṃ sarvaṃ tad ity ādāv anekadhā // 2.284 anumānāśrayo liṅgam avinābhāvalakṣaṇam / vyāptipradarśanād dhetoḥ sādhyenoktaṃ ca tat sphuṭam // 2.285 mānaṃ dvividhaṃ viṣayadvaividhyāc chaktyaśaktitaḥ / arthakriyāyāṃ keśādir nārtho 'narthādhimokṣataḥ // 3.1 sadṛśāsadṛśatvāc ca viṣayāviṣayatvataḥ / śabdasyānyanimittānāṃ bhāve dhīsadasattvataḥ // 3.2 arthakriyāsamarthaṃ yat tad atra paramārthasat / anyat saṃvṛtisat proktaṃ te svasāmānyalakṣaṇe // 3.3 aśaktaṃ sarvam iti ced bījāder aṅkurādiṣu / dṛṣṭā śaktir matā sā cet saṃvṛtyāstu yathā tathā // 3.4 sāsti sarvatra ced buddher nānvayavyatirekayoḥ / sāmānyalakṣaṇe 'dṛṣṭeś cakṣūrūpādibuddhivat // 3.5 etena samayābhogādyantaraṅgānurodhataḥ / ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ // 3.6 keśādayo na sāmānyam anarthābhiniveśataḥ / jñeyatvena grahād doṣo nābhāveṣu prasajyate // 3.7 teṣām api tathābhāve 'pratiṣedhāt sphuṭābhatā / jñānarūpatayārthatvāt keśādīti matiḥ punaḥ // 3.8 sāmānyaviṣayā keśapratibhāsam anarthakam / jñānarūpatayārthatve sāmānye cet prasajyate // 3.9 tatheṣṭatvād adoṣo 'rtharūpatvena samānatā / sarvatra samarūpatvāt tadvyāvṛttisamāśrayāt // 3.10 tad avastv abhidheyatvāt sāphalyād akṣasaṃhateḥ / nāmādivacane vaktṛśrotṛvācyānubandhini // 3.11 asaṃbandhini nāmādāv arthe syād apravartanam / sārūpyād bhrāntito vṛttir arthe cet syān na sarvadā // 3.12 deśabhrāntiś ca na jñāne tulyam utpattito dhiyaḥ / tathāvidhāyā anyatra tan nānupagamād dhiyaḥ // 3.13 bāhyārthapratibhāsāyā upāye vāpramāṇatā / vijñānavyatiriktasya vyatirekāprasiddhitaḥ // 3.14 sarvajñānārthavattvāc cet svapnādāv anyathekṣaṇāt / ayuktaṃ na ca saṃskārān nīlādipratibhāsataḥ // 3.15 nīlādy apratighātān na jñānaṃ tad yogyadeśakaiḥ / ajñātasya svayaṃ jñānān nāmādy etena varṇitam // 3.16 saiveṣṭārthavatī kena cakṣurādimatir matā / arthasāmarthyadṛṣṭeś ced anyat prāptam anarthakam // 3.17 apravṛttir asaṃbandhe 'py arthasaṃbandhavad yadi / atītānāgataṃ vācyaṃ na syād arthena tatkṣayāt // 3.18 sāmānyagrahaṇāc chabdād aprasaṅgo mato yadi / tan na kevalasāmānyāgrahaṇād grahaṇe 'pi vā // 3.19 atatsamānatāvyaktī tena nityopalambhanam / nityatvāc ca yadi vyaktir vyakteḥ pratyakṣatāṃ prati // 3.20 ātmani jñānajanane yac chaktaṃ śaktam eva tat / athāśaktaṃ kadācic ced aśaktaṃ sarvadaiva tat // 3.21 tasya śaktir aśaktir vā yā svabhāvena saṃsthitā / nityatvād acikitsyasya kas tāṃ kṣapayituṃ kṣamaḥ // 3.22 tac ca sāmānyavijñānam anurundhan vibhāvyate / nīlādyākāraleśo yaḥ sa tasmin kena nirmitaḥ // 3.23 pratyakṣapratyayārthatvān nākṣāṇāṃ vyarthateti cet / saivaikarūpāc chabdāder bhinnābhāsā matiḥ kutaḥ // 3.24 na jātir jātimad vyaktirūpaṃ yenāparāśrayam / siddhaṃ pṛthak cet kāryatvaṃ hy apekṣety abhidhīyate // 3.25 niṣpatter aparādhīnam api kāryaṃ svahetutaḥ / saṃbadhyate kalpanayā kim akāryaṃ kathaṃcana // 3.26 anyatve tad asaṃbaddhaṃ siddhāto niḥsvabhāvatā / jātiprasaṅgo 'bhāvasya nāpekṣābhāvatas tayoḥ // 3.27 tasmād arūpā rūpāṇām āśrayeṇopakalpitā / tadviśeṣāvagāhārthair jātiḥ śabdaiḥ prakāśyate // 3.28 tasyāṃ rūpāvabhāso yas tattvenārthasya vā grahaḥ / bhrāntiḥ sānādikālīnadarśanābhyāsanirmitā // 3.29 arthānāṃ yac ca sāmānyam anyavyāvṛttilakṣaṇam / yanniṣṭhās ta ime śabdā na rūpaṃ tasya kiṃcana // 3.30 sāmānyabuddhau sāmānyenārūpāyām apīkṣaṇāt / arthabhrāntir apīṣyeta sāmānyaṃ sāpy abhiplavāt // 3.31 artharūpatayā tattvenābhāvāc ca na rūpiṇī / niḥsvabhāvatayāvācyaṃ kutaścid vacanān matam // 3.32 yadi vastu na vastūnām avācyatvaṃ kathaṃcana / naiva vācyam upādānabhedād bhedopacārataḥ // 3.33 atītānāgate 'py arthe sāmānyavinibandhanāḥ / śrutayo niviśante sad asaddharmaḥ kathaṃ bhavet // 3.34 upacārāt tad iṣṭaṃ ced vartamānaghaṭasya kā / pratyāsattir abhāvena yā paṭādau na vidyate // 3.35 buddher askhalitā vṛttir mukhyāropitayoḥ sadā / siṃhe māṇavake ceti ghoṣaṇāpy asti laukikī // 3.36 yatra rūḍhyāsadartho 'pi janaiḥ śabdo niveśitaḥ / sa mukhyas tatra tatsāmyād gauṇo 'nyatra skhaladgatiḥ // 3.37 yathā bhāve 'py abhāvākhyāṃ yathākalpanam eva vā / kuryād aśakte śakte vā pradhānādiśrutiṃ janaḥ // 3.38 śabdebhyo yādṛśī buddhir naṣṭe 'naṣṭe 'pi dṛśyate / tādṛśy eva sadarthānāṃ naitac chrotrādicetasām // 3.39 sāmānyamātragrahaṇāt sāmānyaṃ cetasor dvayoḥ / tasyāpi kevalasya prāg grahaṇaṃ vinivāritam // 3.40 parasparaviśiṣṭānām aviśiṣṭaṃ kathaṃ bhavet / rūpaṃ dvirūpatāyāṃ vā tad vastv ekaṃ kathaṃ bhavet // 3.41 tābhyāṃ tad anyad eva syād yadi rūpaṃ samaṃ tayoḥ / tayor iti na saṃbandho vyāvṛttis tu na duṣyate // 3.42 tasmāt samānataivāsmin sāmānye 'vastulakṣaṇam / kāryaṃ cet tad anekaṃ syān naśvaraṃ ca na tan matam // 3.43 vastumātrānubandhitvād vināśasya na nityatā / asaṃbandhaś ca jātīnām akāryatvād arūpatā // 3.44 yac ca vastubalāj jñānaṃ jāyate tad apekṣate / na saṃketaṃ na sāmānyabuddhiṣv etad vibhāvyate // 3.45 yāpy abhedānugā buddhiḥ kācid vastudvayekṣaṇe / saṃketena vinā sārthapratyāsattinibandhanā // 3.46 pratyāsattir vinā jātyā yatheṣṭā cakṣurādiṣu / jñānakāryeṣu jātir vā yayānveti vibhāgataḥ // 3.47 kathaṃcid api vijñāne tadrūpānavabhāsataḥ / yadi nāmendriyāṇāṃ syād draṣṭā bhāseta tadvapuḥ // 3.48 rūpavattvān na jātīnāṃ kevalānām adarśanāt / vyaktigrahe ca tacchabdarūpād anyan na dṛśyate // 3.49 jñānamātrārthakaraṇe 'py ayogyam ata eva tat / tad ayogyatayārūpaṃ tad dhy avastuṣu lakṣaṇam // 3.50 yathoktaviparītaṃ yat tat svalakṣaṇam iṣyate / sāmānyaṃ trividhaṃ tac ca bhāvābhāvobhayāśrayāt // 3.51 yadi bhāvāśrayaṃ jñānaṃ bhāve bhāvānubandhataḥ / noktottaratvād dṛṣṭatvād atītādiṣu cānyathā // 3.52 bhāvadharmatvahāniś ced bhāvagrahaṇapūrvakam / tajjñānam ity adoṣo 'yaṃ meyaṃ tv ekaṃ svalakṣaṇam // 3.53 tasmād arthakriyāsiddheḥ sadasattāvicāraṇāt / tasya svapararūpābhyāṃ gater meyadvayaṃ matam // 3.54 ayathābhiniveśena dvitīyā bhrāntir iṣyate / gatiś cet pararūpeṇa na ca bhrānteḥ pramāṇatā // 3.55 abhiprāyāvisaṃvādād api bhrānteḥ pramāṇatā / gatir apy anyathā dṛṣṭā pakṣaś cāyaṃ kṛtottaraḥ // 3.56 maṇipradīpaprabhayor maṇibuddhyābhidhāvataḥ / mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati // 3.57 yathā tathāyathārthatve 'py anumānatadābhayoḥ / arthakriyānurodhena pramāṇatvaṃ vyavasthitam // 3.58 buddhir yatrārthasāmarthyād anvayavyatirekiṇī / tasya svatantraṃ grahaṇam ato 'nyad vastv atīndriyam // 3.59 tasyādṛṣṭātmarūpasya gater anyo 'rtha āśrayaḥ / tadāśrayeṇa saṃbandhī yadi syād gamakas tadā // 3.60 gamakānugasāmānyarūpeṇaiva tadā gatiḥ / tasmāt sarvaḥ parokṣo 'rtho viśeṣeṇa na gamyate // 3.61 yā ca saṃbandhino dharmād gatir dharmiṇi jāyate / sānumānaṃ parokṣāṇām ekāntenaiva sādhanam // 3.62 na pratyakṣaparokṣābhyāṃ meyasyānyasya saṃbhavaḥ / tasmāt prameyadvitvena pramāṇadvitvam iṣyate // 3.63 tryekasaṃkhyānirāso vā prameyadvayadarśanāt / ekam evāprameyatvād asataś cen mataṃ ca naḥ // 3.64 anekānto 'prameyatve hy abhāvasyāpi niścayāt / tanniścayapramāṇaṃ vā dvitīyaṃ nākṣajā matiḥ // 3.65 abhāve 'rthabalāj jāter arthaśaktyanapekṣaṇe / vyavadhānādibhāve 'pi jāyetendriyajā matiḥ // 3.66 abhāve vinivṛtteś cet pratyakṣasyaiva niścayaḥ / viruddhaṃ saiva vā liṅgam anvayavyatirekiṇī // 3.67 siddhaṃ ca paracaitanyapratipatteḥ pramādvayam / vyāhārādau pravṛtteś ca siddhas tadbhāvaniścayaḥ // 3.68 pramāṇam avisaṃvādāt tad kvacid vyabhicārataḥ / nāśvāsa iti cel liṅgaṃ durdṛṣṭer etad īdṛśam // 3.69 yataḥ kadācit siddhāsya pratītir vastunaḥ kvacit / tad avaśyaṃ tato jātaṃ tatsvabhāvo 'pi vā bhavet // 3.70 svanimittāt svabhāvād vā vinā nārthasya saṃbhavaḥ / yac ca rūpaṃ tayor dṛṣṭaṃ tad evānyatra lakṣaṇam // 3.71 svabhāve svanimitte vā dṛśye darśanahetuṣu / anyeṣu satsv adṛśye ca sattā vā tadvataḥ katham // 3.72 aprāmāṇye ca sāmānyabuddhes tallopa āgataḥ / pretyabhāvavad akṣaiś cet paryāyeṇa pratīyate // 3.73 tac ca nendriyaśaktyādāv akṣabuddher asaṃbhavāt / abhāvapratipattau syād buddher janmānimittikam // 3.74 svalakṣaṇe ca pratyakṣam avikalpatayā vinā / vikalpena na sāmānyagrahas tasmiṃs tato 'numā // 3.75 prameyaniyame varṇānityatā na pratīyate / pramāṇam anyat tadbuddhir vinā liṅgena saṃbhavāt // 3.76 viśeṣadṛṣṭe liṅgasya saṃbandhasyāprasiddhitaḥ / tat pramāṇāntaraṃ meyabahutvād bahutāpi vā // 3.77 pramāṇānām anekasya vṛtter ekatra vā yathā / viśeṣadṛṣṭer ekatrisaṃkhyāpoho na vā bhavet // 3.78 viṣayāniyamād anyaprameyasya ca saṃbhavāt / yojanād varṇasāmānye nāyaṃ doṣaḥ prasajyate // 3.79 nāvasturūpaṃ tasyaiva tathāsiddhe prasādhanāt / anyatra nānyasiddhiś cen na tasyaiva prasiddhitaḥ // 3.80 yo hi bhāvo yathābhūtaḥ sa tādṛgliṅgacetasaḥ / hetus tajjā tathābhūte tasmād vastuni liṅgidhīḥ // 3.81 liṅgaliṅgidhiyor evaṃ pāraṃparyeṇa vastuni / pratibandhāt tadābhāsaśūnyayor apy avañcanam // 3.82 tadrūpādhyavasāyāc ca tayos tadrūpaśūnyayoḥ / tadrūpāvañcakatve 'pi kṛtā bhrāntivyavasthitiḥ // 3.83 tasmād vastuni boddhavye vyāpakaṃ vyāpyacetasaḥ / nimittaṃ tat svabhāvo vā kāraṇaṃ tac ca taddhiyaḥ // 3.84 pratiṣedhas tu sarvatra sādhyate 'nupalambhataḥ / siddhiṃ pramāṇair vadatām arthād eva viparyayāt // 3.85 dṛṣṭā viruddhadharmoktis tasya tatkāraṇasya vā / niṣedhe yāpi tasyaiva sāpramāṇatvasūcanā // 3.86 anyathaikasya dharmasya svabhāvoktyā parasya tat / nāstitvaṃ kena gamyeta virodhāc ced asāv api // 3.87 siddhaḥ kenāsahasthānād iti cet tat kuto matam / dṛśyasya darśanābhāvād iti cet sāpramāṇatā // 3.88 tasmāt svaśabdenoktāpi sābhāvasya prasādhikā / yasyāpramāṇaṃ sāvācyo niṣedhas tena sarvathā // 3.89 etena tadviruddhārthakāryoktir upavarṇitā / prayogaḥ kevalaṃ bhinnaḥ sarvatrārtho na bhidyate // 3.90 viruddhaṃ tac ca sopāyam avidhāyāpidhāya ca / pramāṇoktir niṣedhe yā na sā nyāyānusāriṇī // 3.91 uktyādeḥ sarvavitpretyabhāvādipratiṣedhavat / atīndriyāṇām arthānāṃ virodhasyāprasiddhitaḥ // 3.92 bādhyabādhakabhāvaḥ kaḥ syātāṃ yady uktisaṃvidau / tādṛśo 'nupalabdheś ced ucyatāṃ saiva sādhanam // 3.93 aniścayakaraṃ proktam īdṛkṣānupalambhanam / tan nātyantaparokṣeṣu sadasattāviniścayau // 3.94 bhinno 'bhinno 'pi vā dharmaḥ sa viruddhaḥ prayujyate / yathāgnir ahime sādhye sattā vā janmabādhanī // 3.95 yathā vastv eva vastūnāṃ sādhane sādhanaṃ matam / tathā vastv eva vastūnāṃ svanivṛttau nivartakam // 3.96 etena kalpanānyasto yatra kvacana saṃbhavāt / dharmaḥ pakṣasapakṣānyataratvādir apoditaḥ // 3.97 tatrāpi vyāpako dharmo nivṛtter gamako mataḥ / vyāpyasya svanivṛttiś cet paricchinnā kathaṃcana // 3.98 yadapramāṇatābhāve liṅgaṃ tasyaiva kathyate / tad atyantavimūḍhārtham āgopālam asaṃvṛteḥ // 3.99 etāvan niścayaphalam abhāve 'nupalambhanam / tac ca hetau svabhāve vādṛśye dṛśyatayā mate // 3.100 anumānād anityāder grahaṇe 'yaṃ kramo mataḥ / prāmāṇyam eva nānyatra gṛhītagrahaṇān matam // 3.101 nānyāsyānityatā bhāvāt pūrvasiddhaḥ sa caindriyāt / nānekarūpo vācyo 'sau vācyo dharmo vikalpajaḥ // 3.102 sāmānyāśrayasaṃsiddhau sāmānyaṃ siddham eva tat / tadasiddhau tathāsyaiva hy anumānaṃ prasiddhaye // 3.103 kvacit tad aparijñānaṃ sadṛśāparasaṃbhavāt / bhrānter apaśyato bhedaṃ māyāgolakabhedavat // 3.104 tathā hy aliṅgam ābālam asaṃśliṣṭottarodayam / paśyan paricchinatty eva dīpādi nāśinaṃ janaḥ // 3.105 bhāvasvabhāvabhūtāyām api śaktau phale 'dṛśaḥ / anānantaryato moho viniścetur apāṭavāt // 3.106 tasyaiva vinivṛttyartham anumānopavarṇanam / vyavasyantīkṣaṇād eva sarvākārān mahādhiyaḥ // 3.107 vyāvṛtteḥ sarvatas tasmin vyāvṛttivinibandhanāḥ / buddhayo 'rthe pravartante 'bhinne bhinnāśrayā iva // 3.108 yathācodanam ākhyāś ca so 'sati bhrāntikāraṇe / pratibhāḥ pratisaṃdhatte svānurūpāḥ svabhāvataḥ // 3.109 siddho 'trāpy athavā dhvaṃso liṅgād anupalambhanāt / prāg bhūtvā hy abhavan bhāvo 'nitya ity abhidhīyate // 3.110 yasyobhayāntavyavadhisattāsaṃbandhavācinī / anityatāśrutis tena tāv antāv iti kau smṛtau // 3.111 prāk paścād apy abhāvaś cet sa evānityatā na kim / ṣaṣṭhyādyayogād iti ced antayoḥ sa kathaṃ bhavet // 3.112 sattāsaṃbandhayor dhrauvyād antābhyāṃ na viśeṣaṇam / aviśeṣaṇam eva syād antau cet kāryakāraṇe // 3.113 asaṃbandhān na bhāvasya prāgabhāvaṃ sa vāñchati / tadupādhisamākhyāne te 'py asya ca na sidhyataḥ // 3.114 sattāsvakāraṇāśleṣakaraṇāt kāraṇaṃ kila / sā sattā sa ca saṃbandho nityau kāryam atheha kim // 3.115 yasyābhāvaḥ kriyetāsau na bhāvaḥ prāgabhāvavān / saṃbandhānabhyupagamān nityaṃ viśvam idaṃ tataḥ // 3.116 tasmād anarthāskandinyo 'bhinnārthābhimateṣv api / śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ // 3.117 viśeṣapratyabhijñānaṃ na pratikṣaṇabhedataḥ / na vā viśeṣaviṣayaṃ dṛṣṭasāmyena tadgrahāt // 3.118 nidarśanaṃ tad eveti sāmānyāgrahaṇaṃ yadi / nidarśanatvāt siddhasya pramāṇenāsya kiṃ punaḥ // 3.119 vismṛtatvād adoṣaś cet tata evānidarśanam / dṛṣṭe tadbhāvasiddhiś cet pramāṇād anyavastuni // 3.120 tattvārope viparyāsas tatsiddher apramāṇatā / pratyakṣetarayor aikyād ekasiddhir dvayor api // 3.121 saṃdhīyamānaṃ cānyena vyavasāyaṃ smṛtiṃ viduḥ / taccihnāpekṣaṇān no cet smṛtir na vyabhicārataḥ // 3.122 pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva sidhyati / pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ // 3.123 saṃhṛtya sarvataś cintāṃ stimitenāntarātmanā / sthito 'pi cakṣuṣā rūpam īkṣate sākṣajā matiḥ // 3.124 punar vikalpayan kiṃcid āsīn me kalpanedṛśī / iti vetti na pūrvoktāvasthāyām indriyād gatau // 3.125 ekatra dṛṣṭo bhedo hi kvacin nānyatra dṛśyate / na tasmād bhinnam asty anyat sāmānyaṃ buddhyabhedataḥ // 3.126 tasmād viśeṣaviṣayā sarvaivendriyajā matiḥ / na viśeṣeṣu śabdānāṃ pravṛttāv asti saṃbhavaḥ // 3.127 ananvayād viśeṣāṇāṃ saṃketasyāpravṛttitaḥ / viṣayo yaś ca śabdānāṃ saṃyojyeta sa eva taiḥ // 3.128 asyedam iti saṃbandhe yāv arthau pratibhāsinau / tayor eva hi saṃbandho na tadendriyagocaraḥ // 3.129 viśadapratibhāsasya tadārthasyāvibhāvanāt / vijñānābhāsabhedo hi padārthānāṃ viśeṣakaḥ // 3.130 cakṣuṣo 'rthāvabhāse 'pi yaṃ paro 'syeti śaṃsati / sa eva yojyate śabdair na khalv indriyagocaraḥ // 3.131 avyāpṛtendriyasyānyavāṅmātreṇāvibhāvanāt / na cānuditasaṃbandhaḥ svayaṃ jñānaprasaṅgataḥ // 3.132 manasor yugapadvṛtteḥ savikalpāvikalpayoḥ / vimūḍho laghuvṛtter vā tayor aikyaṃ vyavasyati // 3.133 vikalpavyavadhānena vicchinnaṃ darśanaṃ bhavet / iti ced bhinnajātīyavikalpe 'nyasya vā katham // 3.134 alātadṛṣṭivad bhāvapakṣaś ced balavān mataḥ / anyatrāpi samānaṃ tad varṇayor vā sakṛcchrutiḥ // 3.135 sakṛtsaṃgatasarvārtheṣv indriyeṣv iha satsv api / pañcabhir vyavadhāne 'pi bhāty avyavahiteva yā // 3.136 sā matir nāma paryantakṣaṇikajñānamiśraṇāt / vicchinnābheti tac citraṃ tasmāt santu sakṛd dhiyaḥ // 3.137 pratibhāsāviśeṣaś ca sāntarānantare katham / śuddhe manovikalpe ca na kramagrahaṇaṃ bhavet // 3.138 yo 'grahaḥ saṃgate 'py arthe kvacid āsaktacetasaḥ / saktyānyotpattivaiguṇyāc codyaṃ caitad dvayor api // 3.139 śīghravṛtter alātāder anvayapratighātinī / cakrabhrāntiṃ dṛśā dhatte na dṛśāṃ ghaṭanena sā // 3.140 kecid indriyajatvāder bāladhīvad akalpanām / āhur bālāvikalpe ca hetuṃ saṃketamandatām // 3.141 teṣāṃ pratyakṣam eva syād bālānām avikalpanāt / saṃketopāyavigamāt paścād api bhaven na saḥ // 3.142 mano 'vyutpannasaṃketam asti tena sa cen mataḥ / evam indriyaje 'pi syāc cheṣavac cedam īdṛśam // 3.143 yad eva sādhanaṃ bāle tad evātrāpi kathyatām / sāmyād akṣadhiyām uktam anenānubhavādikam // 3.144 viśeṣaṇaṃ viśeṣyaṃ ca saṃbandhaṃ laukikīṃ sthitim / gṛhītvā saṃkalayyaitat tathā pratyeti nānyathā // 3.145 yathā daṇḍini jātyāder vivekenānirūpaṇāt / tadvatā yojanā nāsti kalpanāpy atra nāsty ataḥ // 3.146 yady apy anvayivijñānaṃ śabdavyaktyavabhāsi tat / varṇākṛtyakṣarākāraśūnyaṃ gotvaṃ hi varṇyate // 3.147 samānatve 'pi tasyaiva nekṣaṇaṃ netragocaram / pratibhāsadvayābhāvād buddher bhedaś ca durlabhaḥ // 3.148 samavāyāgrahād akṣaiḥ saṃbandhādarśanaṃ sthitam / paṭas tantuṣv ihetyādiśabdāś ceme svayaṃ kṛtāḥ // 3.149 śṛṅgaṃ gavīti loke syāc chṛṅge gaur ity alaukikam / gavākhyapariśiṣṭāṅgavicchedānupalambhanāt // 3.150 tais tantubhir iyaṃ śāṭīty uttaraṃ kāryam ucyate / tantusaṃskārasaṃbhūtaṃ naikakālaṃ kathaṃcana // 3.151 kāraṇāropataḥ kaścid ekāpoddhārato 'pi vā / tantvākhyāṃ vartayet kārye darśayann āśrayaṃ śruteḥ // 3.152 upakāryopakāritvaṃ vicchedādṛṣṭir eva vā / mukhyaṃ yad askhalajjñānam ādisaṃketagocaraḥ // 3.153 anumānaṃ ca jātyādau vastuno nāsti bhedini / sarvatra vyapadeśo hi daṇḍyāder api sāṃvṛtāt // 3.154 vastuprāsādamālādiśabdāś cānyānapekṣiṇaḥ / geho yady api saṃyogas tanmālā kiṃ nu tad bhavet // 3.155 jātiś ced geha eko 'pi mālety ucyeta vṛkṣavat / mālābahutve tacchabdaḥ kathaṃ jāter ajātitaḥ // 3.156 mālādau ca mahattvādir iṣṭo yaś caupacārikaḥ / mukhyāviśiṣṭavijñānagrāhyatvān naupacārikaḥ // 3.157 ananyahetutā tulyā sā mukhyābhimateṣv api / padārthaśabdaḥ kaṃ hetum anyaṃ ṣaṭsu samīkṣate // 3.158 yo yathā rūḍhitaḥ siddhas tatsāmyād yas tathocyate / mukhyo gauṇaś ca bhāveṣv apy abhāvasyopacārataḥ // 3.159 saṃketānvayinī rūḍhir vaktur icchānvayī ca saḥ / kriyate vyavahārārthaṃ chandaḥśabdāṃśanāmavat // 3.160 vastudharmatayaivārthās tādṛgvijñānakāraṇam / bhede 'pi yatra tajjñānaṃ tāṃs tathā pratipadyate // 3.161 jñānāny api tathā bhede 'bhedapratyavamarśane / ity atatkāryaviśleṣasyānvayo naikavastunaḥ // 3.162 vastūnāṃ vidyate tasmāt tanniṣṭhā vastuni śrutiḥ / bāhyaśaktivyavacchedaniṣṭhābhāve 'pi tacchrutiḥ // 3.163 vikalpapratibimbeṣu tanniṣṭheṣu nibadhyate / tato 'nyāpohaniṣṭhatvād uktānyāpohakṛc chrutiḥ // 3.164 vyatirekīva yaj jñāne bhāty arthapratibimbakam / śabdāt tad api nārthātmā bhrāntiḥ sā vāsanodbhavā // 3.165 tasyābhidhāne śrutibhir arthe ko 'ṃśo 'vagamyate / tasyāgatau ca saṃketakriyā vyarthā tadarthikā // 3.166 śabdo 'rthāṃśaṃ kam āheti tatrānyāpoha ucyate / ākāraḥ sa ca nārthe 'sti taṃ vadann arthabhāk katham // 3.167 śabdasyānvayinaḥ kāryam arthenānvayinā sa ca / ananvayī dhiyo 'bhedād darśanābhyāsanirmitaḥ // 3.168 tadrūpāropagatyānyavyāvṛttādhigateḥ punaḥ / śabdārtho 'rthaḥ sa eveti vacane na virudhyate // 3.169 mithyāvabhāsino vaite pratyayāḥ śabdanirmitāḥ / anuyāntīmam arthāṃśam iti cāpohakṛc chrutiḥ // 3.170 tasmāt saṃketakāle 'pi nirdiṣṭārthena saṃyutaḥ / svapratītiphalenānyāpohaḥ saṃbadhyate śrutau // 3.171 anyatrādṛṣṭyapekṣatvāt kvacit taddṛṣṭyapekṣaṇāt / śrutau saṃbadhyate 'poho naitad vastuni yujyate // 3.172 tasmāj jātyāditadyogā nārthe teṣu ca na śrutiḥ / saṃyojyate 'nyavyāvṛttau śabdānām eva yojanāt // 3.173 saṃketasmaraṇopāyaṃ dṛṣṭasaṃkalanātmakam / pūrvāparaparāmarśaśūnye tac cākṣuṣe katham // 3.174 anyatra gatacitto 'pi cakṣuṣā rūpam īkṣate / tatsaṃketāgrahas tatra spaṣṭas tajjā ca kalpanā // 3.175 jāyante kalpanās tatra yatra śabdo niveśitaḥ / tenecchātaḥ pravarteran nekṣeran bāhyam akṣajāḥ // 3.176 rūpaṃ rūpam itīkṣeta taddhiyaṃ kim itīkṣate / asti cānubhavas tasyāḥ so 'vikalpaḥ kathaṃ bhavet // 3.177 tasyaivānubhave dṛṣṭaṃ na vikalpadvayaṃ sakṛt / etena tulyakālānyavijñānānubhavo gataḥ // 3.178 smṛtir bhaved atīte ca sāgṛhīte kathaṃ bhavet / syāc cānyadhīparicchedābhinnarūpā svabuddhidhīḥ // 3.179 atītam apadṛṣṭāntam aliṅgaṃ cārthavedanam / siddhaṃ tat kena tasmin hi na pratyakṣaṃ na laiṅgikam // 3.180 tatsvarūpāvabhāsinyā buddhyānantarayā yadi / rūpādir iva gṛhyeta na syāt tatpūrvadhīgrahaḥ // 3.181 so 'vikalpaḥ svaviṣayo vijñānānubhavo yathā / aśakyasamayaṃ tadvad anyad apy avikalpakam // 3.182 sāmānyavācinaḥ śabdās tadekārthā ca kalpanā / abhāve nirvikalpasya viśeṣādhigamaḥ katham // 3.183 asti cen nirvikalpaṃ ca kiṃcit tattulyahetukam / sarvaṃ tathaiva hetor hi bhedād bhedaḥ phalātmanām // 3.184 anapekṣitabāhyārthā yojanā samayasmṛteḥ / tathānapekṣya samayaṃ vastuśaktyaiva netradhīḥ // 3.185 saṃketasmaraṇāpekṣaṃ rūpaṃ yady akṣacetasi / anapekṣya na cec chaktaṃ syāt smṛtāv eva liṅgavat // 3.186 tasyās tatsaṃgamotpatter akṣadhīḥ syāt smṛter na vā / tataḥ kālāntare 'pi syāt kvacid vyākṣepasaṃbhavāt // 3.187 krameṇobhayahetuś cet prāg eva syād abhedataḥ / anyo 'kṣabuddhihetuś cet smṛtis tatrāpy anarthikā // 3.188 yathāsamitasiddhyartham iṣyate samayasmṛtiḥ / bhedaś cāsamito grāhyaḥ smṛtis tatra kim arthikā // 3.189 sāmānyamātragrahaṇe bhedāpekṣā na yujyate / tasmāc cakṣuś ca rūpaṃ ca pratītyodeti netradhīḥ // 3.190 sākṣāc cet jñānajanane samartho viṣayo 'kṣavat / atha kasmād dvayādhīnajanma tat tena nocyate // 3.191 samīkṣya gamakatvaṃ hi vyapadeśo niyujyate / tac cākṣavyapadeśe 'sti taddharmaś ca niyojyatām // 3.192 tato liṅgasvabhāvo 'tra vyapadeśe niyojyatām / nivartate vyāpakasya svabhāvasya nivṛttitaḥ // 3.193 saṃcitaḥ samudāyaḥ sa sāmānyaṃ tatra cākṣadhīḥ / sāmānyabuddhiś cāvaśyaṃ vikalpenānubadhyate // 3.194 arthāntarābhisaṃbandhāj jāyante ye 'ṇavo 'pare / uktās te saṃcitās te hi nimittaṃ jñānajanmanaḥ // 3.195 aṇūnāṃ sa viśeṣaś ca nāntareṇāparān aṇūn / tad ekāniyamāj jñānam uktaṃ sāmānyagocaram // 3.196 athaikāyatanatve 'pi nānekaṃ gṛhyate sakṛt / sakṛd grahāvabhāsaḥ kiṃ viyukteṣu tilādiṣu // 3.197 pratyuktaṃ lāghavaṃ cātra teṣv eva kramapātiṣu / kiṃ nākramagrahas tulyakālāḥ sarvāś ca buddhayaḥ // 3.198 kāścit tāsv akramābhāsāḥ kramavatyo 'parāś ca kim / sarvārthagrahaṇe tasmād akramo 'yaṃ prasajyate // 3.199 naikaṃ citrapataṃgādi rūpaṃ vā dṛśyate katham / citraṃ tad ekam iti ced idaṃ citrataraṃ tataḥ // 3.200 naikaṃ svabhāvaṃ citraṃ hi maṇirūpaṃ yathaiva tat / nīlādipravibhāgaś ca tulyaś citrapaṭādiṣu // 3.201 tatrāvayavarūpaṃ cet kevalaṃ dṛśyate tathā / nīlādīni nirasyānyac citraṃ citraṃ yad īkṣase // 3.202 tulyārthākārakālatvenopalakṣitayor dhiyoḥ / nānārthā kramavaty ekā kim ekārthākramāparā // 3.203 vaiśvarūpyād dhiyām eva bhāvānāṃ viśvarūpatā / tac ced anaṅgaṃ keneyaṃ siddhā bhedavyavasthitiḥ // 3.204 vijātīnām anārambhān nālekhyādau vicitradhīḥ / arūpatvān na saṃyogaś citro bhakteś ca nāśrayaḥ // 3.205 pratyekam avicitratvād gṛhīteṣu krameṇa ca / na citradhīsaṃkalanam anekasyaikayāgrahāt // 3.206 nānārthaikā bhavet tasmāt siddhāto 'py avikalpikā / vikalpayann apy ekārthaṃ yato 'nyad api paśyati // 3.207 citrāvabhāseṣv artheṣu yady ekatvaṃ na yujyate / saiva tāvat kathaṃ buddhir ekā citrāvabhāsinī // 3.208 idaṃ vastubalāyātaṃ yad vadanti vipaścitaḥ / yathā yathārthāś cintyante viśīryante tathā tathā // 3.209 kiṃ syāt sā citrataikasyāṃ na syāt tasyāṃ matāv api / yadīdaṃ svayam arthānāṃ rocate tatra ke vayaṃ // 3.210 tasmān nārtheṣu na jñāne sthūlābhāsas tadātmanaḥ / ekatra pratiṣiddhatvād bahuṣv api na saṃbhavaḥ // 3.211 paricchedo 'ntar anyo 'yaṃ bhāgo bahir iva sthitaḥ / jñānasyābhedino bhedapratibhāso hy upaplavaḥ // 3.212 tatraikasyāpy abhāvena dvayam apy avahīyate / tasmāt tad eva tasyāpi tattvaṃ yā dvayaśūnyatā // 3.213 tadbhedāśrayiṇī ceyaṃ bhāvānāṃ bhedasaṃsthitiḥ / tadupaplavabhāve ca teṣāṃ bhedo 'py upaplavaḥ // 3.214 na grāhyagrāhakākārabāhyam asti ca lakṣaṇam / ato lakṣaṇaśūnyatvān niḥsvabhāvāḥ prakāśitāḥ // 3.215 vyāpāropādhikaṃ sarvaṃ skandhādīnāṃ viśeṣataḥ / lakṣaṇaṃ sa ca tattvaṃ na tenāpy ete vilakṣaṇāḥ // 3.216 yathāsvaṃpratyayāpekṣād avidyopaplutātmanām / vijñaptir vitathākārā jāyate timirādivat // 3.217 asaṃviditatattvā ca sā sarvāparadarśanaiḥ / asaṃbhavād vinā teṣāṃ grāhyagrāhakaviplavaiḥ // 3.218 tadupekṣitatattvārthaiḥ kṛtvā gajanimīlanam / kevalaṃ lokabuddhyaiva bāhyacintā pratanyate // 3.219 nīlādiś citravijñāne jñānopādhir ananyabhāk / aśakyadarśanas taṃ hi pataty arthe vivecayan // 3.220 yad yathā bhāsate jñānaṃ tat tathaivānubhūyate / iti nāmaikabhāvaḥ syāc citrākārasya cetasi // 3.221 paṭādirūpasyaikatve tathā syād avivekitā / vivekīni nirasyānyadāviveki ca nekṣyate // 3.222 ko vā virodho bahavaḥ saṃjātātiśayāḥ sakṛt / bhaveyuḥ kāraṇaṃ buddher yadi nāmendriyādivat // 3.223 hetubhāvād ṛte nānyā grāhyatā nāma kācana / tatra buddhir yadākārā tasyās tad grāhyam ucyate // 3.224 kathaṃ vāvayavī grāhyaḥ sakṛt svāvayavaiḥ saha / na hi gopratyayo dṛṣṭaḥ sāsnādīnām adarśane // 3.225 guṇapradhānādhigamaḥ sahāpy abhimato yadi / saṃpūrṇāṅgo na gṛhyeta sakṛn nāpi guṇādimān // 3.226 vivakṣāparatantratvād viśeṣaṇaviśeṣyayoḥ / yad aṅgabhāvenopāttaṃ tat tenaiva hi gṛhyate // 3.227 svato vastvantarābhedād guṇāder bhedakasya ca / agrahād ekabuddhiḥ syāt paśyato 'pi parāparam // 3.228 guṇādibhedagrahaṇān nānātvapratipad yadi / astu nāma tathāpy eṣāṃ bhavet saṃbandhisaṃkaraḥ // 3.229 śabdādīnām anekatvāt siddho 'nekagrahaḥ sakṛt / saṃniveśagrahāyogād agrahe saṃniveśinām // 3.230 sarvato vinivṛttasya vinivṛttir yato yataḥ / tadbhedonnītabhedā sā dharmiṇo 'nekarūpatā // 3.231 te kalpitā rūpabhedā nirvikalpasya cetasaḥ / na vicitrasya citrābhāḥ kādācitkasya gocaraḥ // 3.232 yady apy asti sitatvādi yādṛg indriyagocaraḥ / na so 'bhidhīyate śabdair jñānayo rūpabhedataḥ // 3.233 ekārthatve 'pi buddhīnāṃ nānāśrayatayā sa cet / śrotrādicittānīdānīṃ bhinnārthānīti tat kutaḥ // 3.234 jāto nāmāśrayo 'nyonyaś cetasāṃ tasya vastunaḥ / ekasyaiva kuto rūpaṃ bhinnākārāvabhāsi tat // 3.235 vṛtter dṛśyāparāmarśenābhidhānavikalpayoḥ / darśanāt pratyabhijñānaṃ gavādīnāṃ nivāritam // 3.236 anvayāc cānumānaṃ yad abhidhānavikalpayoḥ / dṛśye gavādau jātyādes tad apy etena dūṣitam // 3.237 darśanāny eva bhinnāny apy ekāṃ kurvanti kalpanām / pratyabhijñānasaṃkhyātāṃ svabhāveneti varṇitam // 3.238 pūrvānubhūtagrahaṇe mānasasyāpramāṇatā / adṛṣṭagrahaṇe 'ndhāder api syād arthadarśanam // 3.239 kṣaṇikatvād atītasya darśane ca na saṃbhavaḥ / vācyam akṣaṇikatve syāl lakṣaṇaṃ saviśeṣaṇam // 3.240 niṣpāditakriye kaṃcid viśeṣam asamādadhat / karmaṇy aindriyam anyad vā sādhanaṃ kim itīṣyate // 3.241 sakṛdbhāvaś ca sarvāsāṃ dhiyāṃ tadbhāvajanmanām / anyair akāryabhedasya tadapekṣāvirodhataḥ // 3.242 tasmād indriyavijñānānantarapratyayodbhavam / mano 'nyam eva gṛhṇāti viṣayaṃ nāndhadṛk tataḥ // 3.243 svārthānvayārthāpekṣaiva hetur indriyajā matiḥ / tato 'nyagrahaṇe 'py asya niyatagrāhyatā matā // 3.244 tadatulyakriyākālaḥ katham svajñānakālikaḥ / sahakāri bhaved artha iti ced akṣacetasaḥ // 3.245 asataḥ prāg asāmarthyāt paścād vānupayogataḥ / prāgbhāvaḥ sarvahetūnāṃ nāto 'rthaḥ svadhiyā saha // 3.246 bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ / hetutvam eva yuktijñā jñānākārārpaṇakṣamam // 3.247 kāryaṃ hy anekahetutve 'py anukurvad udeti yat / tat tenārpitatadrūpaṃ gṛhītam iti cocyate // 3.248 aśakyasamayo hy ātmā sukhādīnām ananyabhāk / teṣām ataḥ svasaṃvittir nābhijalpānuṣaṅgiṇī // 3.249 avedakāḥ parasyāpi te svarūpaṃ kathaṃ viduḥ / ekārthāśrayiṇā vedyā vijñāneneti kecana // 3.250 tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ / tat sukhādi kim ajñānaṃ vijñānābhinnahetujam // 3.251 sārthe satīndriye yogye yathāsvam api cetasi / dṛṣṭaṃ janma sukhādīnāṃ tattulyaṃ manasām api // 3.252 asatsu satsu caiteṣu na janmājanma vā kvacit / dṛṣṭaṃ sukhāder buddher vā tat tato nānyataś ca te // 3.253 sukhaduḥkhādibhedaś ca teṣām eva viśeṣataḥ / tasyā eva yathā buddher māndyapāṭavasaṃśayāḥ // 3.254 yasyārthasya nipātena te jātā dhīsukhādayaḥ / muktvā taṃ pratipadyeta sukhādīn eva sā katham // 3.255 avicchinnā na bhāseta tatsaṃvittiḥ kramagrahe / tallāghavāc cet tattulyam ity asaṃvedanaṃ na kim // 3.256 na caikayā dvayajñānaṃ niyamād akṣacetasaḥ / sukhādyabhāve 'py arthāc ca jātes tacchaktyasiddhitaḥ // 3.257 pṛthak pṛthak ca sāmarthye dvayor nīlādivat sukham / gṛhyeta kevalaṃ tasya taddhetvartham agṛhṇataḥ // 3.258 na hi saṃvedanaṃ yuktam arthenaiva sahagrahe / kiṃ sāmarthyaṃ sukhādīnāṃ neṣṭā dhīr yat tadudbhavā // 3.259 vinārthena sukhādīnāṃ vedane cakṣurādibhiḥ / rūpādiḥ stryādibhedo 'kṣṇā na gṛhyeta kadācana // 3.260 na hi saty antaraṅge 'rthe śakte dhīr bāhyadarśanī / arthagrahe sukhādīnāṃ tajjānāṃ syād avedanam // 3.261 dhiyor yugapadutpattau tattadviṣayasaṃbhavāt / sukhaduḥkhavidau syātāṃ sakṛd arthasya saṃbhave // 3.262 saty āntare 'py upādāne jñāne duḥkhādisaṃbhavaḥ / nopādānaṃ viruddhasya tac caikam iti cen matam // 3.263 tad ajñānasya vijñānaṃ kenopādānakāraṇam / ādhipatyaṃ tu kurvīta tad viruddhe 'pi dṛśyate // 3.264 akṣṇor yathaika āloko naktaṃcaratadanyayoḥ / rūpadarśanavaiguṇyāvaiguṇye kurute sakṛt // 3.265 tasmāt sukhādayo 'rthānāṃ svasaṃkrāntāvabhāsinām / vedakāḥ svātmanaś caiṣām arthebhyo janma kevalam // 3.266 arthātmā svātmabhūto hi teṣāṃ tair anubhūyate / tenārthānubhavakhyātir ālambas tu tadābhatā // 3.267 kaścid bahiḥsthitān eva sukhādīn apracetanān / grāhyān āha na tasyāpi sakṛd yukto dvayagrahaḥ // 3.268 sukhādyabhinnarūpatvān nīlādeś cet sakṛdgrahaḥ / bhinnāvabhāsinor grāhyaṃ cetasos tad abhedi kim // 3.269 tasyāviśeṣe bāhyasya bhāvanātāratamyataḥ / tāratamyaṃ ca buddhau syān na prītiparitāpayoḥ // 3.270 sukhādyātmatayā buddher api yady avirodhitā / sa idānīṃ kathaṃ bāhyaḥ sukhādyātmeti gamyate // 3.271 agrāhyagrāhakatvāc ced bhinnajātīyayoḥ pumān / agrāhakaḥ syāt sarvasya tato hīyeta bhoktṛtā // 3.272 kāryakāraṇatānena pratyuktākāryakāraṇe / grāhyagrāhakatābhāvād bhāve 'nyatrāpi sā bhavet // 3.273 tasmāt ta āntarā eva saṃvedyatvāc ca cetanāḥ / saṃvedanaṃ na yadrūpaṃ na hi tat tasya vedanam // 3.274 atatsvabhāvo 'nubhavo bauddhāṃs tān samavaiti cet / muktvādhyakṣasmṛtākārāṃ saṃvittiṃ buddhir atra kā // 3.275 tāṃs tān arthān upādāya sukhaduḥkhādivedanam / ekam āvirbhavad dṛṣṭaṃ na dṛṣṭaṃ tv anyad antarā // 3.276 saṃsargād avibhāgaś ced ayogolakavahnivat / bhedābhedavyavasthaivam ucchinnā sarvavastuṣu // 3.277 abhinnavedanasyaikye yan naivaṃ tad vibhedavat / sidhyed asādhanatve 'sya na siddhaṃ bhedasādhanam // 3.278 bhinnābhaḥ sitaduḥkhādir abhinno buddhivedane / abhinnābhe vibhinne ced bhedābhedau kim āśrayau // 3.279 tiraskṛtānāṃ paṭunāpy ekadā bhedadarśanāt / pravāhe vittibhedānāṃ siddhā bhedavyavasthitiḥ // 3.280 prāg uktaṃ yogināṃ jñānaṃ teṣāṃ tad bhāvanāmayam / vidhūtakalpanājālaṃ spaṣṭam evāvabhāsate // 3.281 kāmaśokabhayonmādacaurasvapnādyupaplutāḥ / abhūtān api paśyanti purato 'vasthitān iva // 3.282 na vikalpānubaddhasya spaṣṭārthapratibhāsitā / svapne 'pi smaryate smārtaṃ na ca tat tādṛgarthavat // 3.283 aśubhāpṛthivīkṛtsnādy abhūtam api varṇyate / spaṣṭābhaṃ nirvikalpaṃ ca bhāvanābalanirmitam // 3.284 tasmād bhūtam abhūtaṃ vā yad yad evābhibhāvyate / bhāvanāpariniṣpattau tat sphuṭākalpadhīphalam // 3.285 tatra pramāṇaṃ saṃvādi yat prāṅnirṇītavastuvat / tad bhāvanājaṃ pratyakṣam iṣṭaṃ śeṣā upaplavāḥ // 3.286 śabdārthagrāhi yad yatra taj jñānaṃ tatra kalpanā / svarūpaṃ ca na śabdārthas tatrādhyakṣam ato 'khilam // 3.287 trividhaṃ kalpanājñānam āśrayopaplavodbhavam / avikalpakam ekaṃ ca pratyakṣābhaṃ caturvidham // 3.288 anakṣajatvasiddhyartham ukte dve bhrāntidarśanāt / siddhānumādivacanaṃ sādhanāyaiva pūrvayoḥ // 3.289 saṃketasaṃśrayānyārthasamāropavikalpane / pratyakṣāsannavṛttitvāt kadācid bhrāntikāraṇam // 3.290 yathaiveyaṃ parokṣārthakalpanā smaraṇādikā / samayāpekṣiṇī nārthaṃ pratyakṣam adhyavasyati // 3.291 tathānubhūtasmaraṇam antareṇa ghaṭādiṣu / na pratyayo 'nuyaṃs tac ca pratyakṣāt parihīyate // 3.292 apavādaś caturtho 'tra tenoktam upaghātajam / kevalaṃ tatra timiram upaghātopalakṣaṇam // 3.293 mānasaṃ tad apīty eke teṣāṃ grantho virudhyate / nīladvicandrādidhiyāṃ hetur akṣāṇy apīty ayam // 3.294 pāraṃparyeṇa hetuś ced indriyajñānagocare / vicāryamāṇe prastāvo mānasasyeha kīdṛśaḥ // 3.295 kiṃ vaindriyaṃ yad akṣāṇāṃ bhāvābhāvānurodhi cet / tat tulyaṃ vikriyāvac cet saiveyaṃ kiṃ niṣidhyate // 3.296 sarpādibhrāntivac cāsyāḥ syād akṣavikṛtāv api / nivṛttir na nivarteta nivṛtte 'py akṣaviplave // 3.297 kadācid anyasaṃtāne tathaivārpyeta vācakaiḥ / dṛṣṭasmṛtim apekṣeta na bhāseta parisphuṭam // 3.298 suptasya jāgrato vāpi yaiva dhīḥ sphuṭabhāsinī / sā nirvikalpobhayathāpy anyathaiva vikalpikā // 3.299 tasmāt tasyāvikalpe 'pi prāmāṇyaṃ pratiṣidhyate / visaṃvādāt tadarthaṃ ca pratyakṣābhaṃ dvidhoditam // 3.300 kriyāsādhanam ity eva sarvaṃ sarvasya karmaṇaḥ / sādhanaṃ na hi tat tasyāḥ sādhanaṃ yā kriyā yataḥ // 3.301 tatrānubhavamātreṇa jñānasya sadṛśātmanaḥ / bhāvyaṃ tenātmanā yena pratikarma vibhajyate // 3.302 anātmabhūto bhedo 'sya vidyamāno 'pi hetuṣu / bhinne karmaṇy abhinnasya na bhedena niyāmakaḥ // 3.303 tasmād yato 'syātmabhedād asyādhigatir ity ayam / kriyāyāḥ karmaniyamaḥ siddhā sā tatprasādhanā // 3.304 arthena ghaṭayaty enāṃ na hi muktvārtharūpatām / anyaḥ svabhedāj jñānasya bhedako 'pi kathaṃcana // 3.305 tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā / sādhane 'nyatra tatkarmasaṃbandho na prasidhyati // 3.306 sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam / dadhānaṃ tac ca tām ātmany arthādhigamanātmanā // 3.307 savyāpāram ivābhāti vyāpāreṇa svakarmaṇi / tadvaśāt tadvyavasthānād akārakam api svayam // 3.308 yathā phalasya hetūnāṃ sadṛśātmatayodbhavāt / heturūpagraho loke 'kriyāvattve 'pi kathyate // 3.309 ālocanākṣasaṃbandhaviśeṣaṇadhiyām ataḥ / neṣṭaṃ prāmāṇyam eteṣāṃ vyavadhānāt kriyāṃ prati // 3.310 sarveṣām upayoge 'pi kārakāṇāṃ kriyāṃ prati / yad antyaṃ bhedakaṃ tasyās tat sādhakatamaṃ matam // 3.311 sarvasāmānyahetutvād akṣāṇām asti nedṛśam / tadbhede 'pi hy atadrūpasyāsyedam iti tat kutaḥ // 3.312 etena śeṣaṃ vyākhyātaṃ viśeṣaṇadhiyāṃ punaḥ / atādrūpye na bhedo 'pi tadvad anyadhiyo 'pi vā // 3.313 neṣṭo viṣayabhedo 'pi kriyāsādhanayor dvayoḥ / ekārthatve dvayaṃ vyarthaṃ na ca syāt kramabhāvitā // 3.314 sādhyasādhanatābhāvaḥ sakṛdbhāve dhiyo 'ṃśayoḥ / tadvyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ // 3.315 sarvātmanāpi saṃbaddhaṃ kaiścid evāvagamyate / dharmaiḥ sa niyamo na syāt saṃbandhasyāviśeṣataḥ // 3.316 tadabhede 'pi bhedo 'yaṃ yasmāt tasya pramāṇatā / saṃskārāc ced atādrūpye na tasyāpy avyavasthiteḥ // 3.317 kriyākaraṇayor aikyavirodha iti ced asat / dharmabhedābhyupagamād vastv abhinnam itīṣyate // 3.318 evaṃprakārā sarvaiva kriyākārakasaṃsthitiḥ / bhāveṣu bhinnābhimateṣv apy āropeṇa vṛttitaḥ // 3.319 kārthasaṃvid yad evedaṃ pratyakṣaṃ prativedanam / tadarthavedanaṃ kena tādrūpyād vyabhicāri tat // 3.320 atha so 'nubhavaḥ kvāsya tad evedaṃ vicāryate / sarūpayanti tat kena sthūlābhāsaṃ ca te 'ṇavaḥ // 3.321 tan nārtharūpatā tasya satyāṃ vā vyabhicāriṇī / tatsaṃvedanabhāvasya na samarthā prasādhane // 3.322 tatsārūpyatadutpattī yadi saṃvedyalakṣaṇam / saṃvedyaṃ syāt samānārthaṃ vijñānaṃ samanantaram // 3.323 idaṃ dṛṣṭaṃ śrutaṃ vedam iti yatrāvasāyadhīḥ / sa tasyānubhavaḥ saiva pratyāsattir vicāryate // 3.324 dṛśyadarśanayor yena tasya tad darśanaṃ matam / tayoḥ saṃbandham āśritya draṣṭur eṣa viniścayaḥ // 3.325 ātmā sa tasyānubhavaḥ sa ca nānyasya kasyacit / pratyakṣaprativedyatvam api tasya tadātmatā // 3.326 nānyo 'nubhāvyas tenāsti tasya nānubhavo paraḥ / tasyāpi tulyacodyatvāt svayaṃ saiva prakāśate // 3.327 nīlādirūpas tasyāsau svabhāvo 'nubhavaś ca saḥ / nīlādyanubhavaḥ khyātaḥ svarūpānubhavo 'pi san // 3.328 prakāśamānas tādātmyāt svarūpasya prakāśakaḥ / yathā prakāśo 'bhimatas tathā dhīr ātmavedinī // 3.329 tasyāś cārthāntare vedye durghaṭau vedyavedakau / avedyavedakākārā yathā bhrāntair nirīkṣyate // 3.330 vibhaktalakṣaṇagrāhyagrāhakākāraviplavā / tathākṛtavyavastheyaṃ keśādijñānabhedavat // 3.331 yadā tadā na saṃcodyagrāhyagrāhakalakṣaṇā / tadānyasaṃvido 'bhāvāt svasaṃvit phalam iṣyate // 3.332 yadi bāhyo 'nubhūyeta ko doṣo naiva kaścana / idam eva kim uktaṃ syāt sa bāhyo 'rtho 'nubhūyate // 3.333 yadi buddhis tadākārā sāsty ākāraviśeṣiṇī / sā bāhyād anyato veti vicāram idam arhati // 3.334 darśanopādhirahitasyāgrahāt tadgrahe grahāt / darśanaṃ nīlanirbhāsaṃ nārtho bāhyo 'sti kevalam // 3.335 kasyacit kiṃcid evāntarvāsanāyāḥ prabodhakam / tato dhiyāṃ viniyamo na bāhyārthavyapekṣayā // 3.336 tasmād dvirūpam asty ekaṃ yad evam anubhūyate / smaryate cobhayākārasyāsya saṃvedanaṃ phalam // 3.337 yadā niṣpannatadbhāva iṣṭo 'niṣṭo 'pi vā paraḥ / vijñaptihetur viṣayas tasyāś cānubhavas tathā // 3.338 yadā saviṣayaṃ jñānaṃ jñānāṃśe 'rthavyavasthiteḥ / tadā ya ātmānubhavaḥ sa evārthaviniścayaḥ // 3.339 yadīṣṭākāra ātmā 'syā anyathā vānubhūyate / iṣṭo 'niṣṭo 'pi vā tena bhavaty arthaḥ praveditaḥ // 3.340 vidyamāne 'pi bāhye 'rthe yathānubhavam eva saḥ / niścitātmā svarūpeṇa nānekātmatvadoṣataḥ // 3.341 abhyupāye 'pi bhedena na syād anubhavo dvayoḥ / adṛṣṭāvaraṇān no cen na nāmārthavaśā gatiḥ // 3.342 tam anekātmakaṃ bhāvam ekātmatvena darśayet / tad adṛṣṭaṃ kathaṃ nāma bhaved arthasya darśakam // 3.343 iṣṭāniṣṭāvabhāsinyaḥ kalpanā nākṣadhīr yadi / ariṣṭādāv asaṃdhānaṃ dṛṣṭaṃ tatrāpi cetasām // 3.344 tasmāt prameye bāhye 'pi yuktaṃ svānubhavaḥ phalam / yataḥ svabhāvo 'sya yathā tathaivārthaviniścayaḥ // 3.345 tadārthābhāsataivāsya pramāṇaṃ na tu sann api / grāhakātmāparārthatvād bāhyeṣv artheṣv apekṣyate // 3.346 yasmād yathā niviṣṭo 'sāv arthātmā pratyaye tathā / niścīyate niviṣṭo 'sāv evam ity ātmasaṃvidaḥ // 3.347 ity arthasaṃvit saiveṣṭā yato 'rthātmā na dṛśyate / tasyā buddhiniveśyārthaḥ sādhanaṃ tasya sā kriyā // 3.348 yathā niviśate so 'rtho yataḥ sā prathate tathā / arthasthites tadātmatvāt svavid apy arthavin matā // 3.349 tasmād viṣayabhedo 'pi na svasaṃvedanaṃ phalam / uktaṃ svabhāvacintāyāṃ tādātmyād arthasaṃvidaḥ // 3.350 tathāvabhāsamānasya tādṛśo 'nyādṛśo 'pi vā / jñānasya hetur artho 'pīty arthasyeṣṭā prameyatā // 3.351 yathā kathaṃcin tasyārtharūpaṃ muktvāvabhāsinaḥ / arthagrahaḥ kathaṃ satyaṃ na jāne 'ham apīdṛśam // 3.352 avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavān iva lakṣyate // 3.353 mantrādyupaplutākṣāṇāṃ yathā mṛcchakalādayaḥ / anyathaivāvabhāsante tadrūparahitā api // 3.354 tathaivādarśanāt teṣām anupaplutacakṣuṣām / dūre yathā vā maruṣu mahān alpo 'pi dṛśyate // 3.355 yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ / kriyate 'vidyamānāpi grāhyagrāhakasaṃvidām // 3.356 anyathaikasya bhāvasya nānārūpāvabhāsinaḥ / satyaṃ kathaṃ syur ākārās tadekatvasya hānitaḥ // 3.357 anyasyānyatvahāneś ca nābhedo 'rūpadarśanāt / rūpābhedaṃ hi paśyantī dhīr abhedaṃ vyavasyati // 3.358 bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ / yasmād ekam anekaṃ vā rūpaṃ teṣāṃ na vidyate // 3.359 sādharmyadarśanāl loke bhrāntir nāmopajāyate / atadātmani tādātmyavyavasāyena neha tat // 3.360 adarśanāj jagaty asminn ekasyāpi tadātmanaḥ / astīyam api yā tv antarupaplavasamudbhavā // 3.361 doṣodbhavā prakṛtyā sā vitathapratibhāsinī / anapekṣitasādharmyadṛgādis taimirādivat // 3.362 tatra buddheḥ paricchedo grāhakākārasammataḥ / tādātmyād ātmavit tasya sa tasyāḥ sādhanaṃ tataḥ // 3.363 tatrātmaviṣaye māne yathā rāgādivedanam / iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ // 3.364 tatrāpy anubhavātmatvāt te yogyāḥ svātmasaṃvidi / iti sā yogyatā mānam ātmā meyaḥ phalaṃ svavit // 3.365 grāhakākārasaṃkhyātā paricchedātmatātmani / sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam // 3.366 sarvam eva hi vijñānaṃ viṣayebhyaḥ samudbhavat / tadanyasyāpi hetutve kathaṃcid viṣayākṛti // 3.367 yathaivāhārakālāder hetutve 'patyajanmani / pitros tadekasyākāraṃ dhatte nānyasya kasyacit // 3.368 taddhetutvena tulye 'pi tadanyair viṣaye matam / viṣayatvaṃ tadaṃśena tadabhāve na tad bhavet // 3.369 anarthākāraśaṅkā syād apy arthavati cetasi / atītārthagrahe siddhe dvirūpatvātmavedane // 3.370 nīlādyābhāsabheditvān nārtho jātir atadvatī / sā cānityā na jātiḥ syān nityā vā janikā katham // 3.371 nāmādikaṃ niṣiddhaṃ prāṅ nāyam arthavatāṃ kramaḥ / icchāmātrānubandhitvād arthaśaktir na sidhyati // 3.372 smṛtiś cedṛgvidhaṃ jñānaṃ tasyāś cānubhavād bhavaḥ / sa cārthākārarahitaḥ sedānīṃ tadvatī katham // 3.373 nārthād bhāvas tadābhāvāt syāt tathānubhave 'pi saḥ / ākāraḥ sa ca nārthasya spaṣṭākāravivekataḥ // 3.374 vyatiriktaṃ tadākāraṃ pratīyād aparas tathā / nityam ātmani saṃbandhe pratīyāt kathitaṃ ca na // 3.375 ekaikenābhisaṃbandhe pratisaṃdhir na yujyate / ekārthābhiniveśātmā pravaktṛśrotṛcetasoḥ // 3.376 tadekavyavahāraś cet sādṛśyād atadābhayoḥ / bhinnātmārthaḥ kathaṃ grāhyas tadā syād dhīr anarthikā // 3.377 tac cānubhavavijñānam ubhayāṃśāvalambinā / ekākāraviśeṣeṇa tajjñānenānubadhyate // 3.378 anyathā hy atadākāraṃ kathaṃ jñāne 'dhirohati / ekākārottaraṃ jñānaṃ tathā hy uttaram uttaram // 3.379 tasyārtharūpeṇākārāv ātmākāraś ca kaścana / dvitīyasya tṛtīyena jñānena hi vivicyate // 3.380 arthakāryatayā jñānasmṛtāv arthasmṛter yadi / bhrāntyā saṃkalanaṃ jyotirmanaskāre 'pi sā bhavet // 3.381 sarveṣām api kāryāṇāṃ kāraṇaiḥ syāt tathā grahaḥ / kulālādivivekena na smaryeta ghaṭas tataḥ // 3.382 yasmād atiśayāj jñānam arthasaṃsargabhājanam / sārūpyāt tat kim anyat syād dṛṣṭeś ca yamalādiṣu // 3.383 ādyānubhayarūpatve hy ekarūpe vyavasthitam / dvitīyaṃ vyatiricyeta na parāmarśacetasā // 3.384 arthasaṃkalanāśleṣā dhīr dvitīyāvalambate / nīlādirūpeṇa dhiyaṃ bhāsamānāṃ puras tataḥ // 3.385 anyathā hy ādyam evaikaṃ saṃyojyetārthasaṃbhavāt / jñānaṃ nādṛṣṭasaṃbandhaṃ pūrvārthenottarottaram // 3.386 sakṛt saṃvedyamānasya niyamena dhiyā saha / viṣayasya tato 'nyatvaṃ kenākāreṇa sidhyati // 3.387 bhedaś ca bhrāntivijñānair dṛśyetendāv ivādvaye / saṃvittiniyamo nāsti bhinnayor nīlapītayoḥ // 3.388 nārtho 'saṃvedanaḥ kaścid anarthaṃ vāpi vedanam / dṛṣṭaṃ saṃvedyamānaṃ tat tayor nāsti vivekitā // 3.389 tasmād arthasya durvāraṃ jñānakālāvabhāsinaḥ / jñānād avyatirekitvaṃ hetubhedānumā bhavet // 3.390 abhāvād akṣabuddhīnāṃ satsv apy anyeṣu hetuṣu / niyamaṃ yadi na brūyāt pratyayāt samanantarāt // 3.391 bījād aṅkurajanmāgner dhūmāt siddhir itīdṛśī / bāhyārthāśrayiṇī yāpi kārakajñāpakasthitiḥ // 3.392 sāpi tadrūpanirbhāsās tathāniyatasaṃgamāḥ / buddhir āśritya kalpyeta yadi kiṃ vā virudhyate // 3.393 anagnijanyo dhūmaḥ syāt tat kāryāt kāraṇe gatiḥ / na syāt kāraṇatāyāṃ vā kuta ekāntato gatiḥ // 3.394 tatrāpi dhūmābhāsā dhīḥ prabodhapaṭuvāsanām / gamayed agninirbhāsāṃ dhiyam eva na pāvakam // 3.395 tadyogyavāsanāgarbha eva dhūmāvabhāsinīm / vyanakti cittasaṃtāno dhiyaṃ dhūmo 'gnitas tataḥ // 3.396 asty eṣa viduṣāṃ vādo bāhyaṃ tv āśritya varṇyate / dvairūpyaṃ sahasaṃvittiniyamāt tac ca sidhyati // 3.397 jñānam indriyabhedena paṭumandāvilādikām / pratibhāsabhidām arthe bibhrad ekatra dṛśyate // 3.398 arthasyābhinnarūpatvād ekarūpaṃ bhaven manaḥ / sarvaṃ tadartham arthāc cet tasya nāsti tadābhatā // 3.399 arthāśrayeṇodbhavatas tadrūpam anukurvataḥ / tasya kenacid aṃśena parato 'pi bhidā bhavet // 3.400 tathā hy āśritya pitaraṃ tadrūpo 'pi sutaḥ pituḥ / bhedaṃ kenacid aṃśena kutaścid avalambate // 3.401 mayūracandrakākāraṃ nīlalohitabhāsvaram / saṃpaśyanti pradīpāder maṇḍalaṃ mandacakṣuṣaḥ // 3.402 tasya tadbāhyarūpatve kā prasannekṣaṇe 'kṣamā / bhūtaṃ paśyaṃś ca taddarśī kathaṃ copahatendriyaḥ // 3.403 śodhitaṃ timireṇāsya vyaktaṃ cakṣur atīndriyam / paśyato 'nyākṣadṛśye 'rthe tad avyaktaṃ kathaṃ punaḥ // 3.404 ālokākṣamanaskārād anyasyaikasya gamyate / śaktir hetus tato nānyo 'hetuś ca viṣayaḥ katham // 3.405 sa eva yadi dhīhetuḥ kiṃ pradīpam apekṣate / dīpamātreṇa dhībhāvād ubhayaṃ nāpi kāraṇam // 3.406 dūrāsannādibhedena vyaktāvyaktaṃ na yujyate / tat syād ālokabhedāc cet tatpidhānāpidhānayoḥ // 3.407 tulyā dṛṣṭir adṛṣṭir vā sūkṣmo 'ṃśas tasya kaścana / ālokena na mandena dṛśyate 'to bhidā yadi // 3.408 ekatve 'rthasya bāhyasya dṛśyādṛśyabhidā kutaḥ / anekatve 'ṇuśo bhinne dṛśyādṛśyabhidā kutaḥ // 3.409 māndyapāṭāvabhedena bhāso buddhibhidā yadi / bhinne 'nyasminn abhinnasya kuto bhedena bhāsanam // 3.410 mandaṃ tad api tejaḥ kim āvṛtter iha sā na kim / tanutvāt tejaso 'py etad asty anyatrāpy atānavam // 3.411 atyāsanne ca suvyaktaṃ tejas tat syād atisphuṭam / tatrāpy adṛṣṭam āśritya bhaved rūpāntaraṃ yadi // 3.412 anyonyāvaraṇaṃ teṣāṃ syāt tejovihatis tataḥ / tatraikam eva dṛśyeta tasyānāvaraṇe sakṛt // 3.413 paśyet sphuṭāsphuṭaṃ rūpam eko 'dṛṣṭena vāraṇe / arthānarthau na yena stas tad adṛṣṭaṃ karoti kim // 3.414 tasmāt saṃvid yathāhetu jāyamānārthasaṃśrayāt / pratibhāsabhidāṃ dhatte śeṣāḥ kumatidurnayāḥ // 3.415 jñānaśabdapradīpānāṃ pratyakṣasyetarasya vā / janakatvena pūrveṣāṃ kṣaṇikānāṃ vināśataḥ // 3.416 vyaktiḥ kuto 'satāṃ jñānād anyasyānupakāriṇaḥ / vyaktau vyajyeta sarvo 'rthas taddhetor niyamo yadi // 3.417 naiṣāpi kalpanā jñāne jñānaṃ tv arthāvabhāsataḥ / taṃ vyanaktīti kathyeta tadabhāve 'pi tatkṛtam // 3.418 nākārayati cānyo 'rtho 'nupakārāt sahoditaḥ / vyakto nākārayañ jñānaṃ svākāreṇa kathaṃ bhavet // 3.419 vajropalādir apy arthaḥ sthiraḥ so 'nyānapekṣaṇāt / sakṛt sarvasya janayej jñānāni jagataḥ svayam // 3.420 kramād bhavanti tāny asya sahakāryupakārataḥ / āhuḥ pratikṣaṇaṃ bhedaṃ sa doṣo 'trāpi pūrvavat // 3.421 saṃvedanasya tādātmye na vivādo 'sti kasyacit / tasyārtharūpatāsiddhā sāpi sidhyati saṃsmṛteḥ // 3.422 bhedenānanubhūte 'sminn avibhakte svagocaraiḥ / evam etan na khalv evam iti sā syān na bhedinī // 3.423 na cānubhavamātreṇa kaścid bhedo vivecakaḥ / vivekinī na cāspaṣṭabhede dhīr yamalādivat // 3.424 dvairūpyasādhanenāpi prāyaḥ siddhaṃ svavedanam / svarūpabhūtābhāsasya tadā saṃvedanekṣaṇāt // 3.425 dhiyā tadrūpayā jñāne niruddhe 'nubhavaḥ kutaḥ / svaṃ ca rūpaṃ na sā vettīty utsanno 'nubhavo 'khilaḥ // 3.426 bahir mukhaṃ ca tajjñānaṃ bhāty arthapratibhāsavat / buddheś ca grāhikā buddhir nityam antarmukhātmani // 3.427 yo yasya viṣayābhāsas taṃ vetti na tad ity api / prāptaṃ kā saṃvid anyāsti tādrūpyād iti cen matam // 3.428 prāptaṃ saṃvedanaṃ sarvasadṛśānāṃ parasparam / buddhiḥ sarūpā tadvic cet nedānīṃ vit sarūpikā // 3.429 svayaṃ so 'nubhavas tasyā na sa sārūpyakāraṇaḥ / kriyākarmavyavasthāyās tal loke syān nibandhanam // 3.430 svabhāvabhūtatadrūpasaṃvid āropaviplavāt / nīlāder anubhūtākhyā nānubhūteḥ parātmanaḥ // 3.431 dhiyo nīlādirūpatve bāhyo 'rthaḥ kiṃpramāṇakaḥ / dhiyo 'nīlādirūpatve sa tasyānubhavaḥ katham // 3.432 yadā saṃvedanātmatvaṃ na sārūpyanibandhanam / siddhaṃ tat svata evāsya kim arthenopanīyate // 3.433 sarvātmanā hi sārūpye jñānam ajñānatāṃ vrajet / sāmye kenacid aṃśena syāt sarvaṃ sarvavedanam // 3.434 yathā nīlādirūpatvān nīlādyanubhavo mataḥ / tathānubhavarūpatvāt tasyāpy anubhavo bhavet // 3.435 nānubhūto 'nubhava ity arthavat tadviniścayaḥ / tasmād adoṣa iti cet nārthe 'py asty eṣa sarvadā // 3.436 kasmād vānubhave nāsti sati sattānibandhane / api cedaṃ yad ābhāti dṛśyamāne sitādike // 3.437 puṃsaḥ sitādyabhivyaktirūpaṃ saṃvedanaṃ sphuṭam / tat kiṃ sitādyabhivyakteḥ pararūpam athātmanaḥ // 3.438 pararūpe 'prakāśāyāṃ vyaktau vyaktaṃ kathaṃ sitam / jñānaṃ vyaktir na sā vyaktety avyaktam akhilaṃ jagat // 3.439 vyakter vyaktyantaravyaktāv api doṣaprasaṅgataḥ / dṛṣṭyā vājñātasaṃbandhaṃ viśinaṣṭi tayā katham // 3.440 yasmād dvayor ekagatau na dvitīyasya darśanam / dvayoḥ saṃsṛṣṭayor dṛṣṭau syād dṛṣṭam iti niścayaḥ // 3.441 sarūpaṃ darśanaṃ yasya dṛśyate 'nyena cetasā / dṛṣṭākhyā tatra cet siddhaṃ sārūpye 'sya svavedanam // 3.442 athātmarūpaṃ no vetti pararūpasya vit katham / sārūpyād vedanākhyā ca prāg eva pratipāditā // 3.443 dṛṣṭayor eva sārūpyagraho 'rthaṃ ca na dṛṣṭavān / prāk kathaṃ darśanenāsya sārūpyaṃ so 'dhyavasyati // 3.444 sārūpyam api necched yaḥ tasya nobhayadarśanam / tadārtho jñānam iti ca jñāte ceti gatā kathā // 3.445 atha svarūpaṃ sā tarhi svayam eva prakāśate / yat tasyām aprakāśāyām arthaḥ syād aprakāśitaḥ // 3.446 etenānātmavitpakṣe sarvārthādarśanena ye / apratyakṣāṃ dhiyaṃ prāhus te 'pi nirvarṇitottarāḥ // 3.447 āśrayālambanābhyāsabhedād bhinnapravṛttayaḥ / sukhaduḥkhābhilāṣādibhedā buddhaya eva tāḥ // 3.448 pratyakṣās tadviviktaṃ ca nānyat kiṃcid vibhāvyate / yat tajjñānaṃ paro 'py enāṃ bhuñjītānyena vid yadi // 3.449 tajjā tatpratibhāsā vā yadi dhīr vetti nāparā / ālambamānasyānyasyāpy asty avaśyam idaṃ dvayam // 3.450 atha notpadyate tasmān na ca tatpratibhāsinī / sā dhīr nirviṣayā prāptā sāmānyaṃ ca tadagrahe // 3.451 na gṛhyata iti proktaṃ na ca tad vastu kiṃcana / tasmād arthāvabhāso 'sau nānyas tasyā dhiyas tataḥ // 3.452 siddhe pratyakṣabhāvātmavidau gṛhṇāti tān punaḥ / nādhyakṣam iti ced eṣa kuto bhedaḥ samarthayoḥ // 3.453 adṛṣṭaikārthayogādeḥ saṃvido niyamo yadi / sarvathānyo na gṛhṇīyāt saṃvidbhedo 'py apoditaḥ // 3.454 yeṣāṃ ca yogino 'nyasya pratyakṣeṇa sukhādikam / vidanti tulyānubhavās tadvat te 'pi syur āturāḥ // 3.455 viṣayendriyasaṃpātābhāvāt teṣāṃ tadudbhavam / nodeti duḥkham iti cen na vai duḥkhasamudbhavaḥ // 3.456 duḥkhasya vedanaṃ kiṃ tu duḥkhajñānasamudbhavaḥ / na hi duḥkhādy asaṃvedyaṃ pīḍānugrahakāraṇam // 3.457 bhāsamānaṃ svarūpeṇa pīḍā duḥkhaṃ svayaṃ yadā / na tadālambanaṃ jñānaṃ na tadaivaṃ prasajyate // 3.458 bhinne jñānasya sarvasya tenālambanavedane / arthasārūpyam ālamba ātmā vittiḥ svayaṃ sphuṭaḥ // 3.459 api cādhyakṣatābhāve dhiyaḥ syāl liṅgato gatiḥ / tac cākṣam artho dhīḥ pūrvo manaskāro 'pi vā bhavet // 3.460 kāryakāraṇasāmagryām asyāṃ saṃbandhi nāparam / sāmarthyādarśanāt tatra nendriyaṃ vyabhicārataḥ // 3.461 tathārtho dhīmanaskārau jñānaṃ tau ca na sidhyataḥ / nāprasiddhasya liṅgatvaṃ vyaktir arthasya cen matā // 3.462 liṅgaṃ saiva nanu jñānaṃ vyakto 'rtho 'nena varṇitaḥ / vyaktāv ananubhūtāyāṃ tadvyaktatvāviniścayāt // 3.463 athārthasyaiva kaścit sa viśeṣo vyaktir iṣyate / nānutpādavyayavato viśeṣo 'rthasya kaścana // 3.464 tadiṣṭau vā pratijñānaṃ kṣaṇabhaṅgaḥ prasajyate / sa ca jñāto 'thavājñāto bhavej jñātasya liṅgatā // 3.465 yadi jñāne 'paricchinne jñāto 'sāv iti tat kutaḥ / jñātatvenāparicchinnam api tad gamakaṃ katham // 3.466 adṛṣṭadṛṣṭayo 'nyena dṛṣṭā dṛṣṭā na hi kvacit / viśeṣaḥ so 'nyadṛṣṭāv apy astīti syāt svadhīgatiḥ // 3.467 tasmād anumitir buddheḥ svadharmanirapekṣiṇaḥ / kevalān nārthadharmāt kaḥ svadharmaḥ svadhiyo 'paraḥ // 3.468 yaḥ pratyakṣo dhiyo hetuḥ tulyakāraṇajanmanaḥ / tasya bhedaḥ kuto buddher vyabhicāry anyajaś ca saḥ // 3.469 rūpādīn pañca viṣayān indriyāṇy upalambhanam / muktvā na kāryam aparaṃ tasyāḥ samupalabhyate // 3.470 tatrātyakṣaṃ dvayaṃ pañcasv artheṣv eko 'pi nekṣyate / rūpadarśanato jāto yo 'nyathā vyastasaṃbhavaḥ // 3.471 yad evam apratītaṃ tal liṅgam ity atilaukikam / vidyamāne 'pi liṅge tāṃ tena sārdham apaśyataḥ // 3.472 kathaṃ pratītir liṅgaṃ hi nādṛṣṭasya prakāśakam / tata evāsya liṅgāt prāk prasiddher upavarṇane // 3.473 dṛṣṭāntāntarasādhyatvaṃ tasyāpīty anavasthitiḥ / ity arthasya dhiyaḥ siddhir nārthāt tasyāḥ kathaṃcana // 3.474 tadaprasiddhāv arthasya svayam evāprasiddhitaḥ / pratyakṣāṃ ca dhiyaṃ dṛṣṭvā tasyāś ceṣṭābhidhādikam // 3.475 paracittānumānaṃ ca na syād ātmany adarśanāt / saṃbandhasya manobuddhāv arthaliṅgāprasiddhitaḥ // 3.476 prakāśitā kathaṃ vā syād buddhir buddhyantareṇa vaḥ / aprakāśātmanoḥ sāmyād vyaṅgyavyañjakatā kutaḥ // 3.477 viṣayasya kathaṃ vyaktiḥ prakāśe rūpasaṃkramāt / sa ca prakāśas tadrūpaḥ svayam eva prakāśate // 3.478 tathābhyupagame buddher buddhau buddhiḥ svavedikā / siddhānyathā tulyadharmā viṣayo 'pi dhiyā saha // 3.479 iti prakāśarūpā naḥ svayaṃ dhīḥ saṃprakāśate / anyo 'syāṃ rūpasaṃkrāntyā prakāśaḥ san prakāśate // 3.480 sādṛśye 'pi hi dhīr anyā prakāśyā na tayā matā / svayaṃ prakāśanād arthas tadrūpeṇa prakāśate // 3.481 yathā pradīpayor dīpaghaṭayoś ca tadāśrayaḥ / vyaṅgyavyañjakabhāvena vyavahāraḥ pratanyate // 3.482 viṣayendriyamātreṇa na dṛṣṭam iti niścayaḥ / tasmād yato 'yaṃ tasyāpi vācyam anyasya darśanam // 3.483 smṛter apy ātmavit siddhā jñānasyānyena vedane / dīrghādigrahaṇaṃ na syād bahumātrānavasthiteḥ // 3.484 avasthitāv akramāyāṃ sakṛdābhāsanān matau / varṇaḥ syād akramo 'dīrghaḥ kramavān akramāṃ katham // 3.485 upakuryād asaṃśliṣyan varṇabhāgaḥ parasparam / āntyaṃ pūrvasthitāv ūrdhvaṃ vardhamāno dhvanir bhavet // 3.486 akrameṇa grahād ante kramavaddhīś ca no bhavet / dhiyaḥ svayaṃ ca na sthānaṃ tadūrdhvaviṣayāsthiteḥ // 3.487 sthāne svayaṃ na naśyet sā paścād apy aviśeṣataḥ / doṣo 'yaṃ sakṛdutpannākramavarṇasthitāv api // 3.488 sakṛd yatnodbhavād vyarthaḥ syād yatnaś cottarottaraḥ / vyaktāv apy eṣa varṇānāṃ doṣaḥ samanuṣajyate // 3.489 anekayā tadgrahaṇe yāntyā dhīḥ sānubhūyate / na dīrghagrāhikā sā ca tan na syād dīrghadhīsmṛtiḥ // 3.490 pṛthak pṛthak ca buddhīnāṃ saṃvittau taddhvaniśruteḥ / avicchinnābhatā na syād ghaṭanaṃ ca nirākṛtam // 3.491 vicchinnaṃ śṛṇvato 'py asya yady avicchinnavibhramaḥ / hrasvadvayoccāraṇe 'pi syād avicchinnavibhramaḥ // 3.492 vicchinne darśane cākṣād avicchinnādhiropaṇam / nākṣāt sarvākṣabuddhīnāṃ vitathatvaprasaṅgataḥ // 3.493 sarvāntyo 'pi hi varṇātmā nimeṣatulitasthitiḥ / sa ca kramād anekāṇusaṃbandhena nitiṣṭhati // 3.494 ekāṇvatyayakālaś ca kālo 'lpīyān kṣaṇo mataḥ / buddhiś ca kṣaṇikā tasmāt kramād varṇān prapadyate // 3.495 iti varṇeṣu rūpādāv avicchinnāvabhāsinī / vicchinnāpy anyayā buddhiḥ sarvā syād vitathārthikā // 3.496 ghaṭanaṃ yac ca bhāvānām anyatrendriyavibhramāt / bhedālakṣaṇavibhrāntaṃ smaraṇaṃ tad vikalpakam // 3.497 tasya spaṣṭāvabhāsitvaṃ jalpasaṃsargiṇaḥ kutaḥ / nākṣagrāhye 'sti śabdānāṃ yojaneti vivecitam // 3.498 vicchinnaṃ paśyato 'py akṣair ghaṭayed yadi kalpanā / arthasya tatsaṃvitteś ca satataṃ bhāsamānayoḥ // 3.499 bādhake 'sati sannyāye vicchinna iti tat kutaḥ / buddhīnāṃ śaktiniyamād iti cet sa kuto mataḥ // 3.500 yugapadbuddhyadṛṣṭeś cet tad evedaṃ vicāryate / tāsāṃ samānajātīye sāmarthyaniyamo bhavet // 3.501 tathā hi samyak lakṣyante vikalpāḥ kramabhāvinaḥ / etena yaḥ samakṣe 'rthe pratyabhijñānakalpanām // 3.502 spaṣṭāvabhāsāṃ pratyakṣāṃ kalpayet so 'pi vāritaḥ / keśagolakadīpādāv api spaṣṭāvabhāsanāt // 3.503 pratītabhede 'py adhyakṣā dhīḥ kathaṃ tādṛśī bhavet / tasmān na pratyabhijñānād varṇādyekatvaniścayaḥ // 3.504 pūrvānubhūtasmaraṇāt taddharmāropaṇād vinā / sa evāyam iti jñānaṃ nāsti tac cākṣaje kutaḥ // 3.505 na cārthajñānasaṃvittyor yugapatsaṃbhavo yataḥ / lakṣyate pratibhāso vā nārthārthajñānayoḥ pṛthak // 3.506 na hy arthābhāsi ca jñānam artho bāhyaś ca kevalaḥ / ekākāramatigrāhye bhedābhāvaprasaṅgataḥ // 3.507 sūpalakṣeṇa bhedena yau saṃvittau na lakṣitau / arthārthapratyayau paścāt smaryete tau pṛthak katham // 3.508 krameṇānubhavotpāde 'py arthārthamanasor ayam / pratibhāsasya nānātvacodyadoṣo duruddharaḥ // 3.509 tathā hi nīlādyākāra eka ekaṃ ca vedanam / lakṣyate na tu nīlābhe vedane vedanaṃ param // 3.510 jñānāntareṇānubhavo bhavet tatrāpi ca smṛtiḥ / dṛṣṭā tadvedanaṃ kena tasyāpy anyena ced imām // 3.511 mālāṃ jñānavidāṃ ko 'yaṃ janayaty anubandhinīm / pūrvā dhīḥ saiva cen na syāt saṃcāro viṣayāntare // 3.512 tāṃ grāhyalakṣaṇaprāptām āsannāṃ janikāṃ dhiyam / agṛhītvottaraṃ jñānaṃ gṛhṇīyād aparaṃ katham // 3.513 ātmani jñānajanane svabhāve niyatāṃ ca tām / ko nāmānyo vibadhnīyād bahiraṅgo 'ntaraṅgikām // 3.514 bāhyaḥ saṃnihito 'py arthas tāṃ vibandhuṃ hi na prabhuḥ / dhiyaṃ nānubhavet kaścid anyathārthasya saṃnidhau // 3.515 na cāsaṃnihitārthāsti daśā kācid ato dhiyaḥ / utsannamūlā smṛtir apy utsannety ujjvalaṃ matam // 3.516 atītādivikalpānāṃ yeṣāṃ nārthasya saṃnidhiḥ / saṃcārakāraṇābhāvād utsīded arthacintanam // 3.517 ātmani jñānajanane śaktisaṃkṣayataḥ śanaiḥ / viṣayāntarasaṃcāro yadi saivārthadhīḥ kutaḥ // 3.518 śaktikṣaye pūrvadhiyo na hi dhīḥ prāgdhiyā vinā / anyārthāsaktiviguṇe jñāne jñānodayāgateḥ // 3.519 sakṛd vijātīyajātāv apy ekena paṭīyasā / cittenāhitavaiguṇyād ālayān nānyasaṃbhavaḥ // 3.520 nāpekṣetānyathā sāmyaṃ manovṛtter mano'ntaram / manojñānakramotpattir apy apekṣāprasādhanī // 3.521 ekatvān manaso 'nyasmin saktasyānyāgater yadi / jñānāntarasyānudayo na kadācit sahodayāt // 3.522 samavṛttau ca tulyatvāt sarvadānyāgatir bhavet / janma cātmamanoyogamātrajānāṃ sakṛd bhavet // 3.523 ekaiva cet kriyaikasmāt kiṃ dīpo 'nekadarśanaḥ / krameṇāpi na śaktaṃ syāt paścād apy aviśeṣataḥ // 3.524 anena dehapuruṣāv uktau saṃskārato yadi / niyamaḥ sa kutaḥ paścād buddheś ced astu sammatam // 3.525 na grāhyatānyā jananāj jananaṃ grāhyalakṣaṇam / agrāhyaṃ na hi tejo 'sti na ca saukṣmyādy anaṃśake // 3.526 grāhyatāśaktihāniḥ syān nānyasya jananātmanaḥ / grāhyatāyā na khalv anyaj jananaṃ grāhyalakṣaṇe // 3.527 sākṣān na hy anyathā buddhe rūpādir upakārakaḥ / grāhyatālakṣaṇād anyas tadbhāvaniyamo 'sya kaḥ // 3.528 buddher api tad astīti sāpi tattve vyavasthitā / grāhyupādānasaṃvittī cetaso grāhyalakṣaṇam // 3.529 rūpādeś cetasaś caivam aviśuddhadhiyaṃ prati / grāhyalakṣaṇacinteyam acintyā yogināṃ gatiḥ // 3.530 tatra sūkṣmādibhāvena grāhyam agrāhyatāṃ vrajet / rūpādi buddheḥ kiṃ jātaṃ paścād yat prāṅ na vidyate // 3.531 sati svadhīgrahe tasmād yaivānantarahetutā / cetaso grāhyatā saiva tato nārthāntare gatiḥ // 3.532 nānaikaśaktyabhāve 'pi bhāvo nānaikakāryakṛt / prakṛtyaiveti gaditaṃ nānaikasmān na ced bhavet // 3.533 na kiṃcid ekam ekasmāt sāmagryāḥ sarvasaṃbhavaḥ / ekaṃ syād api sāmagryor ity uktaṃ tad anekakṛt // 3.534 arthaṃ pūrvaṃ ca vijñānaṃ gṛhṇīyād yadi dhīḥ parā / pūrvāparārthabhāsitvāc cintādāv ekacetasi // 3.535 abhilāpadvayaṃ nityaṃ syād dṛṣṭakramam akramam / dvirdvir ekaṃ ca bhāseta bhāsanād ātmatadvidoḥ // 3.536 viṣayāntarasaṃcāre yady antyaṃ nānubhūyate / parānubhūtavat sarvānanubhūtiḥ prasajyate // 3.537 ātmānubhūtaṃ pratyakṣaṃ nānubhūtaṃ parair yadi / ātmānubhūtiḥ sā siddhā kuto yenaivam ucyate // 3.538 vyaktihetvaprasiddhiḥ syān na vyakter vyaktam icchataḥ / vyaktyasiddhāv api vyaktaṃ yadi vyaktam idaṃ jagat // 3.539 parasya pratipādyatvād adṛṣṭo 'pi svayaṃ paraiḥ / dṛṣṭaḥ sādhanam ity eke tat kṣepāyātmadṛgvacaḥ // 4.1 anumāviṣaye neṣṭaṃ parīkṣitaparigrahāt / vācaḥ prāmāṇyam asmin hi nānumānaṃ pravartate // 4.2 bādhanāyāgamasyokteḥ sādhanasya paraṃ prati / so 'pramāṇaṃ tadāsiddhaṃ tatsiddham akhilaṃ tataḥ // 4.3 tadāgamavataḥ siddhaṃ yadi kasya ka āgamaḥ / bādhyamānaḥ pramāṇena sa siddhaḥ katham āgamaḥ // 4.4 tadviruddhābhyupagamas tenaiva ca kathaṃ bhavet / tadanyopagame tasya tyāgāṅgasyāpramāṇatā // 4.5 tat kasmāt sādhanaṃ noktaṃ svapratītir yad udbhavā / yuktyā yayāgamo grāhyo grāhikāsyāpi sā na kim // 4.6 prākṛtasya sataḥ prāg yaiḥ pratipattyakṣasaṃbhavau / sādhanaiḥ sādhanāny arthaśaktijñāne 'sya tāny alam // 4.7 vicchinnānugamā ye ca sāmānyenāpy agocarāḥ / sādhyasādhanacintāsti na teṣv artheṣu kācana // 4.8 puṃsām abhiprāyavaśāt tattvātattvavyavasthitau / luptau hetutadābhāsau tasya vastv asamāśrayāt // 4.9 sann artho jñānasāpekṣo nāsañ jñānena sādhakaḥ / sato 'pi vastv asaṃśliṣṭāsaṃgatyā sadṛśī gatiḥ // 4.10 liṅgaṃ svabhāvaḥ kāryaṃ vā dṛśyādarśanam eva vā / saṃbaddhaṃ vastutaḥ siddhaṃ tad asiddhaṃ kim ātmanaḥ // 4.11 pareṇāpy anyato gantum ayuktaṃ parakalpitaiḥ / prasaṅgo dvayasaṃbandhād ekābhāve 'nyahānaye // 4.12 tadarthagrahaṇaṃ śabdakalpanāropitātmanām / aliṅgatvaprasiddhyartham arthād arthaprasiddhitaḥ // 4.13 kalpanāgamayoḥ kartur icchāmātrānurodhataḥ / vastunaś cānyathābhāvāt kalpitā vyabhicāriṇaḥ // 4.14 arthād arthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ / nārthe tena tayor nāsti svataḥ sādhanasaṃsthitiḥ // 4.15 tat pakṣavacanaṃ vaktur abhiprāyanivedane / pramāṇaṃ saṃśayotpatteḥ tataḥ sākṣān na sādhanam // 4.16 sādhyasyaivābhidhānena pāraṃparyeṇa nāpy alam / śaktasya sūcakaṃ hetuvaco 'śaktam api svayam // 4.17 hetvarthaviṣayatvena tadaśaktoktir īritā / śaktis tasyāpi ced dhetuvacanasya pravartanāt // 4.18 tatsaṃśayena jijñāsor bhavet prakaraṇāśrayaḥ / vipakṣopagame 'py etat tulyam ity anavasthitiḥ // 4.19 antaraṅgaṃ tu sāmarthyaṃ triṣu rūpeṣu saṃsthitam / tatra smṛtisamādhānaṃ tadvacasyeva saṃsthitam // 4.20 akhyāpite hi viṣaye hetuvṛtter asaṃbhavāt / viṣayakhyāpanād eva siddhau cet tasya śaktatā // 4.21 vyāptipūrve vināpy asmāt kṛtakaḥ śabda īdṛśaḥ / sarve 'nityā iti prokte 'py arthāt tan nāśadhīr bhavet // 4.22 anuktāv api pakṣasya siddher apratibandhataḥ / triṣv anyatam arūpasyaivānuktir nyūnatoditā // 4.23 sādhyoktiṃ vā pratijñāṃ sa vadan doṣair na yujyate / sādhanādhikṛter eva hetvābhāsāprasaṅgataḥ // 4.24 aviśeṣoktir apy ekajātīye saṃśayāvahā / anyathā sarvasādhyokteḥ pratijñātvaṃ prasajyate // 4.25 siddhokteḥ sādhanatvāc cet parasyāpi na duṣyate / idānīṃ sādhyanirdeśaḥ sādhanāvayavaḥ katham // 4.26 sābhāsoktyādyupakṣepaparihāraviḍambanā / asaṃbaddhā tathā hy eṣa na nyāya iti sūcitam // 4.27 gamyārthatve 'pi sādhyokter asaṃmohāya lakṣaṇam / tac caturlakṣaṇaṃ rūpanipāteṣu svayaṃ padaiḥ // 4.28 asiddhāsādhanārthoktavādyabhyupagamagrahaḥ / anukto 'pīcchayā vyāptaḥ sādhya ātmārthavan mataḥ // 4.29 sarvānyeṣṭanivṛttāv apy āśaṅkāsthānavāraṇam / vṛttau svayaṃ śruteḥ prāha kṛtā caiṣā tadarthikā // 4.30 viśeṣas tadvyapekṣātaḥ kathito dharmadharmiṇoḥ / anuktāv api vāñchāyā bhavet prakaraṇād gatiḥ // 4.31 ananvayo 'pi dṛṣṭānte doṣas tasya yathoditaḥ / ātmā paraś cet so 'siddha iti tatreṣṭaghātakṛt // 4.32 sādhanaṃ yad vivāde na nyastaṃ tac cen na sādhyate / kiṃ sādhyam anyathāniṣṭaṃ bhaved vaiphalyam eva vā // 4.33 sadvitīyaprayogeṣu niranvayaviruddhate / etena kathite sādhyaṃ sāmānyenātha saṃmatam // 4.34 tad evārthāntarābhāvād dehānāptau na sidhyate / vācyaṃ śūnyaṃ pralapatāṃ tad etaj jāḍyacintitam // 4.35 tulyaṃ nāśe 'pi cec chabdaghaṭabhedena kalpane / na siddhena vināśena tadvataḥ sādhanād dhvaneḥ // 4.36 tathārthāntarabhāve syāt tadvān kumbho 'py anityatā / viśiṣṭā dhvaninānveti no cen nāyogavāraṇāt // 4.37 dvividho hi vyavacchedo viyogāparayogayoḥ / vyavacchedād ayoge tu nānyenānanvayāgamaḥ // 4.38 sāmānyam eva tat sādhyaṃ na ca siddhaprasādhanam / viśiṣṭaṃ dharmiṇā tac ca na niranvayadoṣavat // 4.39 etena dharmidharmābhyāṃ viśiṣṭau dharmadharmiṇau / pratyākhyātau nirākurvan dharmiṇy evam asādhanāt // 4.40 samudāyāpavādo hi na dharmiṇi virudhyate / sādhyaṃ yatas tathā neṣṭaṃ sādhyo dharmo 'tra kevalaḥ // 4.41 ekasya dharmiṇaḥ śāstre nānādharmasthitāv api / sādhyaḥ syād ātmanaiveṣṭa ity upāttā svayaṃ śrutiḥ // 4.42 śāstrābhyupagamād eva sarvādānāt prabādhane / tatraikasyāpi doṣaḥ syād yadi hetupratijñayoḥ // 4.43 śabdanāśe prasādhye syād gandhe bhūguṇatākṣateḥ / hetur viruddho 'prakṛter no ced anyatra sā samā // 4.44 athātra dharmī prakṛtas tatra śāstrārthabādhanam / atha vādīṣṭatāṃ brūyād dharmidharmādisādhanaiḥ // 4.45 kaiścit prakaraṇair icchā bhavet sā gamyate ca taiḥ / balāt taveccheyam iti vyaktam īśvaraceṣṭitam // 4.46 vadan na kāryaliṅgāṃ tāṃ vyabhicāreṇa bādhyate / anāntarīyake cārthe bādhite 'nyasya kā kṣatiḥ // 4.47 uktaṃ ca nāgamāpekṣam anumānaṃ svagocare / siddhaṃ tena susiddhaṃ tan na tadā śāstram īkṣyate // 4.48 vādatyāgas tadā syāc cen na tadānabhyupāyataḥ / upāyo hy abhyupāye 'yam anaṅgaṃ sa tadāpi san // 4.49 tathā viśuddhe viṣayadvaye śāstraparigraham / cikīrṣoḥ sa hi kālaḥ syāt tadā śāstreṇa bādhanam // 4.50 tadvirodhena cintāyās tat siddhārtheṣv ayogataḥ / tṛtīyasthānasaṃkrāntau nyāyaḥ śāstraparigrahaḥ // 4.51 tatrāpi sādhyadharmasya saṃbaddhasyaiva bādhanam / parihāryaṃ na cānyeṣām anavasthāprasaṅgataḥ // 4.52 keneyaṃ sarvacintāsu śāstraṃ grāhyam iti sthitiḥ / kṛtedānīm asiddhāntair grāhyo dhūmena nānalaḥ // 4.53 riktasya jantor jātasya guṇadoṣam apaśyataḥ / vilabdhā bata kenāmī siddhāntaviṣam agrahāḥ // 4.54 yadi sādhana ekatra sarvaṃ śāstraṃ nidarśane / darśayet sādhanaṃ syād ity eṣā lokottarā sthitiḥ // 4.55 asaṃbaddhasya dharmasya kim asiddhau na sidhyati / hetus tatsādhanāyoktaḥ kiṃ duṣṭas tatra sidhyati // 4.56 dharmānanupanīyaiva dṛṣṭānte dharmiṇo 'khilān / vāgdhūmāder jano 'nveti caitanyadahanādikam // 4.57 svabhāvaṃ kāraṇaṃ vārtho 'vyabhicāreṇa sādhayan / kasyacid vādabādhāyāṃ svabhāvān na nivartate // 4.58 prapadyamānaś cānyas taṃ nāntarīyakam īpsitaiḥ / sādhyārthair hetunā tena katham apratipāditaḥ // 4.59 ukto 'nukto 'pi ced dhetur virodho vādino 'tra kim / na hi tasyoktidoṣeṇa sa jātaḥ śāstrabādhanaḥ // 4.60 bādhakasyābhidhānāc ced doṣo yadi vaden na saḥ / kiṃ na bādheta so 'kurvan na yuktaṃ kena duṣyati // 4.61 anyeṣu hetvābhāseṣu sveṣṭasyaivāprasādhanāt / duṣyed vyarthābhidhānena nātra tasya prasādhanāt // 4.62 yadi kiṃcit kvacic chāstre na yuktaṃ pratiṣidhyate / bruvāṇo yuktam apy anyad iti rājakulasthitiḥ // 4.63 sarvān arthān samīkṛtya vaktuṃ śakyaṃ na sādhanam / sarvatra tenotsanne 'yaṃ sādhyasādhanasaṃsthitiḥ // 4.64 viruddhayor ekadharmiṇy ayogād astu bādhanam / viruddhaikāntikenātra tadvad asti virodhitā // 4.65 abādhyabādhakatve 'pi tayoḥ śāstrārthaviplavāt / asaṃbandhe 'pi bādhā cet syāt sarvaṃ sarvabādhakam // 4.66 saṃbandhas tena tatraiva bādhanād asti ced asat / hetoḥ sarvasya cintyatvāt svasādhye guṇadoṣayoḥ // 4.67 nāntarīyakatāsādhye saṃbandhaḥ seha nekṣyate / kevalaṃ śāstrapīḍeha doṣaḥ sānyakṛte samā // 4.68 śāstrābhyupagamāt sādhyaḥ śāstradṛṣṭo khilo yadi / pratijñāsiddhadṛṣṭāntahetuvādaḥ prasajyate // 4.69 uktayoḥ sādhanatvena no ced īpsitavādataḥ / nyāyaprāptaṃ na sādhyatvaṃ vacanād vinivartate // 4.70 anīpsitam asādhyaṃ ced vādinānyo 'py anīpsitaḥ / dharmo 'sādhyas tadāsādhyaṃ bādhamānaṃ virodhi kim // 4.71 pakṣalakṣaṇabāhyārthaḥ svayaṃ śabdo 'py anarthakaḥ / śāstreṣv icchāpravṛttyartho yadi śaṅkā kuto 'nviyam // 4.72 so 'niṣiddhaḥ pramāṇena gṛhṇan kena nivāryate / niṣiddhaś cet pramāṇena vācā kena pravartyate // 4.73 pūrvam apy eṣa siddhāntaṃ svecchayaiva gṛhītavān / kathaṃcid anyaṃ sa punar grahītuṃ labhate na kim // 4.74 dṛṣṭer vipratipattīnām atrākārṣīt svayaṃ śrutim / iṣṭākṣatim asādhyatvam anavasthāṃ ca darśayan // 4.75 samayāhitabhedasya parihāreṇa dharmiṇaḥ / prasiddhasya gṛhītyarthaṃ jagādānyaḥ svayaṃ śrutim // 4.76 vicāraprastuter eva prasiddhaḥ siddha āśrayaḥ / svecchākalpitabhedeṣu padārtheṣv avivādataḥ // 4.77 asādhyatām atha prāha siddhādeśena dharmiṇaḥ / svarūpeṇaiva nirdeśya ity anenaiva tad gatam // 4.78 siddhasādhanarūpeṇa nirdeśasya hi saṃbhave / sādhyatvenaiva nirdeśya itīdaṃ phalavad bhavet // 4.79 anumānasya sāmānyaviṣayatvaṃ ca varṇitam / ihaivaṃ na hy anukte 'pi kiṃcit pakṣe virudhyate // 4.80 kuryāc ced dharmiṇaṃ sādhyaṃ tataḥ kiṃ tan na śakyate / kasmād dhetvanvayābhāvān na ca doṣas tayor ayam // 4.81 uttarāvayavāpekṣo na doṣaḥ pakṣa iṣyate / tathā hetvādidoṣo 'pi pakṣadoṣaḥ prasajyate // 4.82 sarvaiḥ pakṣasya bādhātas tasmāt tanmātraliṅginaḥ / pakṣadoṣā matā nānye pratyakṣādivirodhavat // 4.83 hetvādilakṣaṇair bādhyaṃ muktvā pakṣasya lakṣaṇam / ucyate parihārārtham avyāptivyatirekayoḥ // 4.84 svayaṃ nipātarūpākhyā vyatirekasya bādhikāḥ / sahānirākṛteneṣṭaśrutir avyāptibādhanī // 4.85 sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣv apakṣatā / nirākṛte bādhanataḥ śeṣe 'lakṣaṇavṛttitaḥ // 4.86 svayam iṣṭābhidhānena gatārthe 'py avadhāraṇe / kṛtyāntenābhisaṃbandhād uktaṃ kālāntaracchide // 4.87 ihānaṅgamiṣer niṣṭā tenepsitapade punaḥ / aṅgam eva tathāsiddhahetvādi pratiṣidhyate // 4.88 avācakatvāc cāyuktaṃ teneṣṭaṃ svayam ātmanā / anapekṣyākhilaṃ śāstraṃ tad abhīṣṭasya sādhyatā // 4.89 tenānabhīṣṭasaṃsṛṣṭasyeṣṭasyāpi hi bādhane / yathā sādhyam abādhātaḥ pakṣahetū na duṣyataḥ // 4.90 aniṣiddhaḥ pramāṇābhyāṃ sa copagama iṣyate / saṃdigdhe hetuvacanād vyasto hetor anāśrayaḥ // 4.91 anumānasya bhedena sā bādhoktā caturvidhā / tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagat sthitiḥ // 4.92 ātmāparodhābhimato bhūtaniścayayuktavāk / āptaḥ svavacanaṃ śāstraṃ caivam uktaṃ samatvataḥ // 4.93 yathātmano 'pramāṇatve vacanaṃ na pravartate / śāstradṛṣṭe tathā nārthe vicāras tad anāśraye // 4.94 tat prastāvāśrayatve hi śāstraṃ bādhakam ity amum / vaktum arthaṃ svavācāsya sahoktiḥ sāmyadṛṣṭaye // 4.95 udāharaṇam apy atra sadṛśaṃ tena varṇitam / pramāṇānām abhāve hi śāstravācor ayogataḥ // 4.96 svavāgvirodhe vispaṣṭam udāharaṇam āgame / diṅmātradarśanaṃ tatra pretyadharmo sukhapradaḥ // 4.97 śāstriṇo 'py atadālambe viruddhoktau tu vastuni / na bādhā pratibandhaḥ syāt tulyakakṣyatayā dvayoḥ // 4.98 yathā svavāci tac cāsyā tadā svavacanātmakam / tayoḥ pramāṇaṃ yasyāsti tat syād anyasya bādhakam // 4.99 pratijñām anumānaṃ vā pratijñāpetayuktikā / tulyakakṣyā yathārthaṃ vā bādheta katham anyathā // 4.100 prāmāṇyam āgamānāṃ ca prāg eva vinivāritam / abhyupāyavicāreṣu tasmād doṣo 'yam iṣyate // 4.101 tasmād viṣayabhedasya darśanāya pṛthak kṛtaḥ / anumānābahirbhūto 'py abhyupāyaḥ prabādhanāt // 4.102 anyathātiprasaṅgaḥ syād vyarthatā vā pṛthak kṛteḥ / bhedo vāṅmātravacane pratibandhaḥ svavācy api // 4.103 tenābhyupagamāc chāstraṃ pramāṇaṃ sarvavastuṣu / bādhakaṃ yadi necchet sa bādhakaṃ kiṃ punar bhavet // 4.104 svavāgvirodho 'bhedaḥ syāt svavākśāstravirodhayoḥ / puruṣecchā kṛtā cāsya paripūrṇā pramāṇatā // 4.105 tasmāt prasiddheṣv artheṣu śāstratyāge 'pi na kṣatiḥ / parokṣeṣv āgamāniṣṭau na cintaiva pravartate // 4.106 virodhodbhāvanaprāyā parīkṣāpy atra tadyathā / adharmamūlaṃ rāgādi snānaṃ cādharmaśodhanam // 4.107 śāstraṃ yat siddhayā yuktyā svavācā ca na bādhyate / dṛṣṭe 'dṛṣṭe 'pi tad grāhyam iti cintā pravartate // 4.108 artheṣv apratiṣiddhatvāt puruṣecchānurodhinaḥ / iṣṭaśabdābhidheyatvasyāpto 'trākṣatavāg janaḥ // 4.109 uktaḥ prasiddhaśabdena dharmas tad vyavahārajaḥ / pratyakṣādim iti mānaśrutyāropeṇa sūcitaḥ // 4.110 tadāśrayabhuvām icchāvartitvād aniṣedhinām / kṛtānām akṛtānāṃ vā yogyaṃ viśvaṃ svabhāvataḥ // 4.111 arthamātrānurodhinyā bhāvinyā bhūtayāpi vā / bādhyate pratirundhānaḥ śabdayogyatayā tayā // 4.112 tadyogyatābalād eva vastuto ghaṭito dhvaniḥ / sarvo 'syām apratīte 'pi tasmiṃs tatsiddhatā tataḥ // 4.113 asādhāraṇatā na syāt bādhāhetor ihānyathā / tan niṣedho 'numānāt syāc chabdārthe 'nakṣavṛttitaḥ // 4.114 asādhāraṇatā tatra hetūnāṃ yatra nānvayi / sattvam ity abhyudāhāro hetor evaṃ phalo mataḥ // 4.115 saṃketasaṃśrayāḥ śabdāḥ sa cecchāmātrasaṃśrayaḥ / nāsiddhiḥ śabdasiddhānām iti śābdaprasiddhavāk // 4.116 anumānaprasādhyeṣu viruddhāvyabhicāriṇaḥ / abhāvaṃ darśayaty evaṃ pratīter anumā tv ataḥ // 4.117 athavā bruvato lokasyānumābhāva ucyate / kiṃ tena bhinnaviṣayā pratītir anumānataḥ // 4.118 tenānumānād vastūnāṃ sadasattānurodhinaḥ / bhinnasyātadvaśād vṛttis tad icchājeti sūcitam // 4.119 candratāṃ śaśino 'nicchan kāṃ pratītiṃ sa vāñchati / iti taṃ pratyadṛṣṭāntaṃ tadasādhāraṇaṃ matam // 4.120 nodāharaṇam evedam adhikṛtyedam ucyate / lakṣaṇatvāt tathāvṛkṣo dhātrīty uktau ca bādhanāt // 4.121 atrāpi loke dṛṣṭatvāt karpūrarajatādiṣu / samayād vartamānasya kāsādhāraṇatābhidhā // 4.122 yadi tasya kvacit sidhyet siddhaṃ vastubalena tat / pratītisiddhopagame 'śaśiny apy anivāraṇāt // 4.123 tasya vastuni siddhasya śaśiny apy anivāraṇam / tadvastvabhāve śaśini vāraṇe 'pi na duṣyati // 4.124 tasmād avastuniyatasaṃketadhvanibhāvinām / yogyāḥ padārthā dharmāṇām icchāyā anirodhanāt // 4.125 tāṃ yogyatāṃ nirundhānaṃ saṃketāpratiṣedhajā / pratihanti pratītākhyā yogyatā viṣayānumā // 4.126 śabdānām arthaniyamaḥ saṃketānuvidhāyinām / nety anenoktam atraiṣāṃ pratiṣedho virudhyate // 4.127 naimittikyāḥ śruter artham arthaṃ vā pāramārthikam / śabdānāṃ pratirundhāno na bādhyas tena varṇitaḥ // 4.128 tasmād viṣayabhedasya darśanāya pṛthakkṛtā / anumānābahirbhūtā pratītir api pūrvavat // 4.129 siddhayoḥ pṛthagākhyāne darśayaṃś ca prayojanam / ete sahetuke prāha nānumādhyakṣabādhane // 4.130 tatrāpy adhyakṣabādhāyāṃ nānārūpatayā dhvanau / prasiddhasya śrutau rūpaṃ yad eva pratibhāsate // 4.131 advayaṃ śabalābhāsasyādṛṣṭer buddhijanmanaḥ / tadarthārthoktir asyaiva kṣepe 'dhyakṣeṇa bādhanam // 4.132 tad eva rūpaṃ tatrārthaḥ śeṣaṃ vyāvṛttilakṣaṇam / avasturūpaṃ sāmānyam atas tan nākṣagocaraḥ // 4.133 tena sāmānyadharmāṇāṃ apratyakṣatvasiddhitaḥ / pratikṣepe 'py abādheti śrāvaṇoktyā prakāśitam // 4.134 sarvathāvācyarūpatvāt siddhyā tasya samāśrayāt / bādhanāt tadbalenoktaḥ śrāvaṇenākṣagocaraḥ // 4.135 sarvatra vādino dharmo yaḥ svasādhyatayepsitaḥ / tad dharmavati vādhā syān nānyadharmeṇa dharmiṇi // 4.136 anyathāsyoparodhaḥ ko bādhite 'nyatra dharmiṇi / gatārthe lakṣaṇe nāsmin svadharmivacanaṃ punaḥ // 4.137 bādhāyāṃ dharmiṇo 'pi syāt bādhety asya prasiddhaye / āśrayasya virodhena tadāśritavirodhanāt // 4.138 anyathaivaṃvidho dharmaḥ sādhya ity abhidhānataḥ / tad bādhām eva manyeta svadharmivacanaṃ tataḥ // 4.139 nanv etad apy arthasiddhaṃ satyaṃ kecit tu dharmiṇaḥ / kevalasyoparodhe 'pi doṣavat tām upāgatāḥ // 4.140 yathā parair anutpādyā pūrvarūpan na khādikam / sakṛc chabdādyahetutvād ity ukte prāha dūṣakaḥ // 4.141 tadvad vastusvabhāvo 'san dharmī vyomādir ity api / naivam iṣṭasya sādhyasya bādhā kvacana vidyate // 4.142 dvayasyāpi hi sādhyatve sādhyadharmoparodhi yat / bādhanaṃ dharmiṇas tatra bādhety etena varṇitam // 4.143 tathaiva dharmiṇo 'py atra sādhyatvāt kevalasya na / yady evam atra bādhā syān nānyānutpādyaśaktikaḥ // 4.144 sakṛc chabdādyahetutvāt sukhādir iti pūrvavat / virodhitā bhavet atra hetur aikāntiko yadi // 4.145 kramakriyānityatayor avirodhād vipakṣataḥ / vyāvṛtteḥ saṃśayād eṣa śeṣavad bheda iṣyate // 4.146 svayam iṣṭo yato dharmaḥ sādhyas tasmāt tadāśrayaḥ / bādhyo na kevalo nānyasaṃśrayo veti sūcitam // 4.147 svayaṃ śrutyānyadharmāṇāṃ bādhābādheti kathyate / tathā svadharmiṇānyasya dharmiṇo 'pīti kathyate // 4.148 sarvasādhanadoṣeṇa pakṣa evoparudhyate / tathāpi pakṣadoṣatvaṃ pratijñāmātrasaṃjñinaḥ // 4.149 uttarāvayavāpekṣo yo doṣaḥ so 'nubadhyate / tenety uktam ato 'pakṣadoṣo 'siddhāśrayādikaḥ // 4.150 dharmidharmaviśeṣāṇāṃ svarūpasya ca dharmiṇaḥ / bādhāsādhyāṅgabhūtānām anenaivopadarśitā // 4.151 tatrodāhṛtidiṅmātram ucyate 'rthasya dṛṣṭaye / dravyalakṣaṇayukto 'nyaḥ saṃyoge 'rtho 'sti dṛṣṭibhāk // 4.152 adṛśyasyāviśiṣṭasya pratijñā niṣprayojanā / iṣṭo hy avayavī kāryaṃ dṛṣṭyādṛśyeṣv asaṃbhavī // 4.153 aviśiṣṭasya cānyasya sādhane siddhasādhanam / gurutvādhogatī syātāṃ yady asau syāt tulānatiḥ // 4.154 tan nirguṇakriyas tasmāt samavāyi na kāraṇam / tata eva na dṛśyo 'sāv adṛṣṭeḥ kāryarūpayoḥ // 4.155 tadbādhānyaviśeṣasya nāntarīyakabhāvinaḥ / āsūkṣmād dravyam ālāyās tolyatvād aṃśupātavat // 4.156 dravyāntaragurutvasya gatir nety aparo 'bravīt / tasya krameṇa saṃyukte pāṃśurāśau sakṛd yute // 4.157 bhedaḥ syād gaurave tasmāt pṛthak saha ca tolite / krameṇa māṣakādīnāṃ saṃkhyāsāmyaṃ na yujyate // 4.158 sarṣapād āmahārāśer uttarottaravṛddhimat / gurutvaṃ kāryam ālāyā yadi naivopalakṣyate // 4.159 āsarṣapād gurutvaṃ tad durlakṣitam analpakam / taulyaṃ tatkāraṇaṃ kāryagauravānupalakṣaṇāt // 4.160 nanv adṛṣṭo 'ṃśuvat so 'rtho na ca tatkāryam īkṣyate / gurutvāgativat sarvatadguṇānupalakṣaṇāt // 4.161 māṣakāder anādhikyamanatiḥ sopalakṣaṇam / yathā svam akṣeṇādṛṣṭe rūpādāv adhikādhike // 4.162 abhyupāyaḥ svavāgādibādhāyāḥ saṃbhavena tu / udāharaṇam apy anyad diśā gamyaṃ yathoktayā // 4.163 trikālaviṣayatvāt tu kṛtyānām atathātmakam / tathā paraṃ pratinyastaṃ sādhyaṃ neṣṭaṃ tadāpi tat // 4.164 pratyāyanādhikāre tu sarvāsiddhāvarodhinī / tasmāt sādhyaśrutir neṣṭaṃ viśeṣam avalambate // 4.165 tenāprasiddhadṛṣṭāntahetūdāharaṇaṃ kṛtam / anyathā śaśaśṛṅgādau sarvāsiddhe 'pi sādhyatā // 4.166 sarvasya cāprasiddhatvāt kathaṃcit tena na kṣamaḥ / karmādibhedopakṣepaparihārāvivecane // 4.167 prāgasiddhasvabhāvatvāt sādhyāvayava ity asat / tulyasiddhāntatā te hi yenopagamalakṣaṇāḥ // 4.168 samudāyasya sādhyatve 'py anyonyasya viśeṣaṇam / sādhyaṃ dvayaṃ tadāsiddhaṃ hetudṛṣṭāntalakṣaṇam // 4.169 asaṃbhavāt sādhyaśabdo dharmivṛttir yadīṣyate / śāstreṇālaṃ yathāyogaṃ loka eva pravartatām // 4.170 sādhanākhyānasāmarthyāt tadarthe sādhyatā gatā / hetvādilakṣaṇair vyāpter anāśaṅkyaṃ ca sādhanam // 4.171 pūrvāvadhāraṇe tena pratijñālakṣaṇābhidhā / vyarthā vyāptiphalā soktiḥ sāmarthyād gamyate tataḥ // 4.172 viruddhateṣṭāsaṃbandho 'nupakārasahāsthitī / evaṃ sarvāṅgadoṣāṇāṃ pratijñādoṣatā bhavet // 4.173 pakṣadoṣaḥ parāpekṣo neti ca pratipāditam / iṣṭāsaṃbhavyasiddhaś ca sa eva syān nirākṛtaḥ // 4.174 anityatvasahetutve śabda evaṃ prakīrtayet / dṛṣṭāntākhyān ato 'nyat kim asty atrārthānudarśanam // 4.175 viśeṣe bhinnam ākhyāya sāmānyasyānuvartane / na tadvyāpteḥ phalaṃ vā kiṃ sāmānyenānuvartane // 4.176 syān nirākaraṇaṃ śabde sthitenaivety ato 'bravīt / viruddhaviṣaye 'nyasmin vadann āhānyatāṃ śruteḥ // 4.177 sā ca bhedāpratikṣepāt sāmānyānāṃ na vidyate / vṛkṣo na śiṃśapaiveti yathā prakaraṇe kvacit // 4.178 sarvaśruter ekavṛttir niṣedhaḥ syān na tāvatā / so 'sarvaḥ sarvabhedānām atattve tadasaṃbhavāt // 4.179 jñāpyajñāpakayor bhedād dharmiṇo hetubhāvinaḥ / asiddher jñāpakatvasya dharmyasiddhaḥ svasādhane // 4.180 dharmadharmivivekasya sarvabhāveṣv asiddhitaḥ / sarvatra doṣas tulyaś cen na saṃvṛtyā viśeṣataḥ // 4.181 paramārthavicāreṣu tathābhūtāprasiddhitaḥ / tattvānyatvaṃ padārtheṣu sāṃvṛteṣu niṣidhyate // 4.182 anumānānumeyārthavyavahārasthitis tv iyam / bhedaṃ pratyayasaṃsiddham avalambya ca kalpyate // 4.183 yathā svaṃ bhedaniṣṭheṣu pratyayeṣu vivekinaḥ / dharmī dharmāś ca bhāsante vyavahāras tadāśrayaḥ // 4.184 vyavahāropanīto 'tra sa evāśliṣṭabhedadhīḥ / sādhyaḥ sādhanatāṃ nītas tenāsiddhaḥ prakāśitaḥ // 4.185 bhedasāmānyayor dharmabhedād aṅgāṅgitā tataḥ / yathānityaḥ prayatnotthaḥ prayatnotthatayā dhvaniḥ // 4.186 pakṣāṅgatve 'py abādhatvān nāsiddhir bhinnadharmiṇi / yathāśvo na viṣāṇitvād eṣa piṇḍo viṣāṇavān // 4.187 sādhyakālāṅgatā vā na nivṛtter upalakṣya tat / viśeṣo 'pi pratijñārtho dharmabhedān na yujyate // 4.188 pakṣadharmaprabhedena sukhagrahaṇasiddhaye / hetuprakaraṇārthasya sūtrasaṃkṣepa ucyate // 4.189 ayogaṃ yogam aparair atyantāyogam eva ca / vyavacchinatti dharmasya nipāto vyatirecakaḥ // 4.190 viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ / vivakṣāto prayoge 'pi tasyārtho 'yaṃ pratīyate // 4.191 vyavacchedaphalaṃ vākyaṃ yataś caitro dhanurdharaḥ / pārtho dhanurdharo nīlaṃ sarojam iti vā yathā // 4.192 pratiyogivyavacchedas tatrāpy artheṣu gamyate / tathā prasiddheḥ sāmarthyād vivakṣānugamād dhvaneḥ // 4.193 tad ayogavyavacchedād dharmidharmaviśeṣaṇam / tadviśiṣṭatayā dharmo na niranvayadoṣabhāk // 4.194 svabhāvakāryasiddhyarthaṃ dvau dvau hetuviparyayau / vivādād bhedasāmānye śeṣo vyāvṛttisādhanaḥ // 4.195 na hi svabhāvād anyena vyāptir gamyasya kāraṇe / saṃbhavād vyabhicārasya dvidhā vṛttiphalaṃ tataḥ // 4.196 prayatnānantaraṃ jñānaṃ prāk sato niyamena na / tasyāvṛttyakṣaśabdeṣu sarvathānupayogataḥ // 4.197 kadācin nirapekṣasya kāryākṛtivirodhataḥ / kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānam īdṛśam // 4.198 etenaiva prasiddho 'pi svabhāvasya pṛthak kṛtiḥ / kāryeṇa saha nirdeśe mā jñāsīt sarvam īdṛśam // 4.199 vyutpattyarthī ca hetūktir uktārthānumitau kṛtā / prabhedamātram ākhyātaṃ lakṣaṇaṃ tu na bhidyate // 4.200 tenātra kāryaliṅgena svabhāvo 'py ekadeśabhāk / sadṛśodāhṛtiś cātaḥ prayatnād vyaktijanmanaḥ // 4.201 yannāntarīyikā sattā yo vātmā svo 'vibhāgavān / sa tenāvyabhicārī syād ity arthaṃ tat prabhedanam // 4.202 saṃyogyādiṣu yeṣv asti pratibandho na tādṛśam / na te hetava ity uktaṃ vyabhicārasya saṃbhavāt // 4.203 sati vā pratibandhes tu sa eva gatisādhanaḥ / niyamo hy avinābhāvo 'nityaś ca na sādhanam // 4.204 aikāntikatvaṃ vyāvṛtter avinābhāva ucyate / tac ca nāpratibaddheṣu tata evānvayasthitiḥ // 4.205 svātmatve hetubhāve vā siddhe hi vyatirekitā / sidhyaty ato viśeṣe na vyatireko na cānvayaḥ // 4.206 adṛṣṭimātram ādāya kevalaṃ vyatirekitā / uktānaikāntikas tasmād anyathā gamako bhavet // 4.207 prāṇādyabhāvo nairātmyavyāptīti vinivartane / ātmano vinivarteta prāṇādir yadi tac ca na // 4.208 anyasya vinivṛttyānyavinivṛtter ayogataḥ / tadātmā tatprasūtaś cen naitad ātmopalambhane // 4.209 tasyopalabdhāv agatāv agatau ca prasidhyati / te cātyantaparokṣasya dṛṣṭyadṛṣṭī na sidhyataḥ // 4.210 anyatrādṛṣṭarūpasya ghaṭādau neti vā kutaḥ / ajñātavyatirekasya vyāvṛtter vyāpitā kutaḥ // 4.211 prāṇādeś ca kvacid dṛṣṭyā sattvāsattvaṃ pratīyate / tathātmā yadi dṛśyeta sattvāsattvaṃ pratīyate // 4.212 yasya hetor abhāvena ghaṭe prāṇo na dṛśyate / dehe 'pi yady asau na syād yukto dehena saṃbhavaḥ // 4.213 bhinne 'pi kiṃcit sādharmyād yadi tattvaṃ pratīyate / prameyatvād ghaṭādīnāṃ sātmatvaṃ kiṃ na mīyate // 4.214 aniṣṭaṃ cet pramāṇaṃ hi sarveṣṭīnāṃ nibandhanam / bhāvābhāvavyavasthāṃ kaḥ kartuṃ tena vinā prabhuḥ // 4.215 smṛtīcchāyatnajaḥ prāṇanimeṣādis tadudbhavaḥ / viṣayendriyacittibhyas tāḥ svajātisamudbhavāḥ // 4.216 anyonyapratyayāpekṣā anvayavyatirekabhāk / etāv atyātmabhāvo 'yam anavasthāny akalpane // 4.217 śrāvaṇatvena tattulyaṃ prāṇādivyabhicārataḥ / na tasya vyabhicāritvād vyatireke 'pi cet katham // 4.218 nāsādhyād eva viśleṣas tasya nanv evam ucyate / sādhye 'nuvṛttyabhāvo 'rthāt tasyānyatrāpy asau samaḥ // 4.219 asādhyād eva viccheda iti sādhye 'stitocyate / arthāpattyāta evoktam ekena dvayadarśanam // 4.220 īdṛgavyabhicāro 'to 'nanvayeṣu na sidhyati / pratiṣedhaniṣedhaś ca vidhānāt kīdṛśo 'paraḥ // 4.221 nivṛttir nāsataḥ sādhyād asādhyeṣv eva no tataḥ / neti saiva nivṛttiḥ kiṃ nivṛtter asato matā // 4.222 nivṛttyabhāvas tu vidhir vastubhāvo 'sato 'pi san / vastvabhāvas tu nāstīti paśya bāndhyavijṛmbhitam // 4.223 nivṛttir yadi tasmin na hetor vṛttiḥ kim iṣyate / sāpi na pratiṣedho 'yaṃ nivṛttiḥ kiṃ niṣidhyate // 4.224 vidhānaṃ pratiṣedhaṃ ca muktvā śābdo 'sti nāparaḥ / vyavahāraḥ sa cāsatsu neti prāptātra mūkatā // 4.225 satāṃ ca na niṣedho 'sti so 'satsu ca na vidyate / jagaty anena nyāyena nañarthaḥ pralayaṃgataḥ // 4.226 deśakālaniṣedhaś ced yathāsti sa niṣidhyate / na tathā na yathā so 'sti tathāpi na niṣidhyate // 4.227 tasmād āśritya śabdārthaṃ bhāvābhāvasamāśrayam / abāhyāśrayam atreṣṭaṃ sarvaṃ vidhiniṣedhanam // 4.228 tābhyāṃ sa dharmī saṃbaddhaḥ khyātyabhāve 'pi tādṛśaḥ / śabdapravṛtter astīti so 'pīṣṭo vyavahārabhāk // 4.229 anyathā syāt padārthānāṃ vidhānapratiṣedhane / ekadharmasya sarvātmavidhānapratiṣedhanam // 4.230 anānātmātmatayā bhede nānāvidhiniṣedhavat / ekadharmiṇy asaṃhāro vidhānapratiṣedhayoḥ // 4.231 ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam / vidhāv ekasya tadbhājām ivānyeṣām upekṣakam // 4.232 niṣedhe tad viviktaṃ ca tad anyeṣām apekṣakam / vyavahāram asatyārthaṃ prakalpayati dhīr yathā // 4.233 taṃ tathaivāvikalpyārthabhedāśrayam upāgatāḥ / anādivāsanodbhūtaṃ bādhante 'rthaṃ na laukikam // 4.234 tatphalo 'tatphalaś cārtho bhinna ekas tatas tataḥ / tais tair upaplavair nītasaṃcayāpacayair iva // 4.235 atadvān api saṃbandhāt kutaścid upanīyate / dṛṣṭiṃ bhedāśrayais te 'pi tasmād ajñātaviplavāḥ // 4.236 sattāsādhanavṛtteś ca saṃdigdhaḥ syād asan na saḥ / asattvaṃ cābhyupagamād apramāṇān na yujyate // 4.237 asato 'vyatireke 'pi sapakṣād vinivartanam / saṃdigdhaṃ tasya saṃdehād vipakṣād vinivartanam // 4.238 ekatra niyame siddhe sidhyaty anyanivartanam / dvairāśye saty adṛṣṭe 'pi syād adṛṣṭeṣu saṃśayaḥ // 4.239 avyaktivyāpino 'py arthāḥ santi tajjātibhāvinaḥ / kvacin na niyamo dṛṣṭyā pārthivā lohalekhyavat // 4.240 bhāve virodhasyādṛṣṭau kaḥ saṃdehaṃ nivartayet / kvacid viniyamāt ko 'nyas tatkāryātmatayā sa ca // 4.241 nairātmyād api tenāsya saṃdigdhaṃ vinivartanam / astu nāma tathāpy ātmā nānairātmyāt prasidhyati // 4.242 yenāsau vyatirekasya nābhāvaṃ bhāvam icchati / yathā nāvyatireke 'pi prāṇādir na sapakṣataḥ // 4.243 sapakṣāvyatirekī ced dhetur hetur ato 'nvayī / nānvayavyatirekī ced anairātmyaṃ na sātmakam // 4.244 yan nāntarīyakaḥ svātmā yasya siddhaḥ pravṛttiṣu / nivartakaḥ sa evātaḥ pravṛttau ca pravartakaḥ // 4.245 nāntarīyakatā sā ca sādhanaṃ samapekṣate / kārye dṛṣṭir adṛṣṭiś ca kāryakāraṇatā hi te // 4.246 arthāntarasya tadbhāve 'bhāvo niyamato 'gatiḥ / abhāvāsaṃbhavāt teṣām abhāve nityabhāvinaḥ // 4.247 kāryasvabhāvabhedānāṃ kāraṇebhyaḥ samudbhavāt / tair vinā bhavato 'nyasmāt tajjaṃ rūpaṃ kathaṃ bhavet // 4.248 sāmagrīśaktibhedād dhi vastūnāṃ viśvarūpatā / sā cen na bhedikā prāptam ekarūpam idaṃ jagat // 4.249 bhedakābhedakatve syād vyāhatā bhinnarūpatā / ekasya nānārūpatve dve rūpe pāvaketarau // 4.250 tat tasyājananaṃ rūpam anyasya yadi saiva sā / na tasyājananaṃ rūpaṃ tat tasyāḥ saṃbhavet katham // 4.251 tataḥ svabhāvau niyatāv anyonyaṃ hetukāryayoḥ / tasmāt svadṛṣṭāv iva tad dṛṣṭe kārye 'pi gamyate // 4.252 ekaṃ katham anekasmāt kledavad dugdhavāriṇaḥ / dravaśakter yataḥ kledaḥ sā tv ekaiva dvayor api // 4.253 bhinnābhinnaḥ kim asyātmā bhinno 'tha dravatā katham / abhinnety ucyate buddhes tadrūpāyā abhedataḥ // 4.254 tadvad bhede 'pi dahano dahanapratyayāśrayaḥ / yenāṃśenādadhad dhūmaṃ tenāṃśena tathā gatiḥ // 4.255 dahanapratyayāṅgād evānyāpekṣāt samudbhavāt / dhūmo 'tadvyabhicārīti siddhaṃ kāryaṃ tathā param // 4.256 dhūmendhanavikārāṅgatāpade dahanasthiteḥ / anagniś ced adhūmo 'sau sadhūmaś cet sapāvakaḥ // 4.257 nāntarīyakatā jñeyā yathā svaṃ hetvapekṣayā / svabhāvasya yathoktaṃ prāk vināśakṛtakatvayoḥ // 4.258 ahetutvagatinyāyaḥ sarvo 'yaṃ vyatirekiṇaḥ / abhyūhyaḥ śrāvaṇatvokteḥ kṛtāyāḥ sāmyadṛṣṭaye // 4.259 hetusvabhāvavyāvṛttyaivārthavyāvṛttivarṇanāt / siddhodāharaṇety uktānupalabdhiḥ pṛthag na tu // 4.260 tatrāpy adṛśyāt puruṣāt prāṇāder anivartanāt / saṃdehahetutākhyātyā dṛśyārthe seti sūcitam // 4.261 anaṅgīkṛtavastvaṃśo niṣedhaḥ sādhyate nayā / vastuny api tu pūrvābhyāṃ paryudāso vidhānataḥ // 4.262 tatropalabhyeṣv astitvam upalabdher na cāparam / ity ajñajñāpanāyaikānupākhyodāhṛtir matā // 4.263 viṣayāsattvatas tatra viṣayi pratiṣidhyate / jñānābhidhānasaṃdehaṃ yathādāhād apāvakaḥ // 4.264 tathānyā nopalabhyeṣu nāstitānupalambhanāt / tajjñānaśabdāḥ sādhyante tadbhāvāt tannibandhanāḥ // 4.265 siddho hi vyavahāro 'yaṃ dṛśyādṛṣṭāv asann iti / tasyāḥ siddhāv asaṃdigdhau tatkāryatve 'pi dhīdhvanī // 4.266 vidyamāne hi viṣaye mohād atrānanubruvan / kevalaṃ siddhasādharmyāt smāryate samayaṃ paraḥ // 4.267 kāryakāraṇatā yadvat sādhyate dṛṣṭyadṛṣṭitaḥ / kāryādiśabdā hi tayor vyavahārāya kalpitāḥ // 4.268 kāraṇāt kāryasaṃsiddhiḥ svabhāvāntargamād iyam / hetuprabhedākhyānena darśitodāhṛtiḥ pṛthak // 4.269 ekopalambhānubhavād idaṃ nopalabhe iti / buddher upalabhe veti kalpikāyāḥ samudbhavaḥ // 4.270 viśeṣo gamyate 'rthānāṃ viśiṣṭād eva vedanāt / tathābhūtātmasaṃvittir bhedadhīhetur asya ca // 4.271 tasmāt svato dhiyor bhedasiddhis tābhyāṃ tadarthayoḥ / anyathā hy anavasthānād bhedaḥ sidhyen na kasyacit // 4.272 viśiṣṭarūpānubhavān nāto 'nyānyanirākriyā / tadviśiṣṭopalambho 'taḥ tasyāpy anupalambhanam // 4.273 tasmād anupalambho 'yaṃ svayaṃ pratyakṣato gataḥ / svamātravṛtter gamakas tadabhāvavyavasthiteḥ // 4.274 anyathārthasya nāstitvaṃ gamyate 'nupalambhataḥ / upalambhasya nāstitvam anyenety anavasthitiḥ // 4.275 adṛśye niścayāyogāt sthitir anyatra vāryate / yathāliṅgo 'nyasattveṣu vikalpādir na sidhyati // 4.276 aniścayaphalā hy eṣā nālaṃ vyāvṛttisādhane / ādyādhikriyate hetor niścayenaiva sādhane // 4.277 tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate / arthabādhanarūpaṃ vā bhāve bhāvād abhāvataḥ // 4.278 anyonyabhedasiddher vā dhruvabhāvavināśavat / pramāṇāntarabādhād vā sāpekṣadhruvabhāvavat // 4.279 hetvantarasamūhasya saṃnidhau niyamaḥ kutaḥ / bhāvahetubhavatve kiṃ pāraṃparyapariśramaiḥ // 4.280 nāśanaṃ janayitvānyaṃ sa hetus tasya nāśanaḥ / tam eva naśvaraṃ bhāvaṃ janayed yadi kiṃ bhavet // 4.281 ātmopakārakaḥ kaḥ syāt tasya siddhātmanaḥ sataḥ / nātmopakārakaḥ kaḥ syāt tena yaḥ samapekṣyate // 4.282 anapekṣaś ca kiṃbhāvo 'tathābhūtaḥ kadācana / yathā na kṣepabhāg iṣṭaḥ sa evodbhūtanāśakaḥ // 4.283 kṣaṇam apy anapekṣatve bhāvo bhāvasya neti cet / bhāvo hi sa tathābhūto 'bhāve bhāvas tathā katham // 4.284 ye 'parāpekṣatadbhāvās tadbhāvaniyatā hi te / asaṃbhavād vibandhe ca sāmagrī kāryakarmaṇi // 4.285 anadhyavasitāvagāhanam analpadhīśaktināpy adṛṣṭaparamārthasāram adhikābhiyogair api / mataṃ mama jagaty alabdhasadṛśapratigrāhakaṃ prayāsyati payonidheḥ paya iva svadehe jarām // 5.1