sa śrīmān akalaṅkadhīḥ svayam upetyāryo 'nujagrāha yaṃ vyaktaṃ tasya na vetty ayaṃ jaḍamatir loko garīyaḥ padam / tatropāsitalokabhartari kṛtā svalpāpy anarthodayā sammohād avadhīraṇeti kṛpayā tannītir uddyotyate // 0.1 pratyakṣam anumānaṃ ca pramāṇe sadṛśātmanā / apratyakṣasya sambandhād anyataḥ pratipattitaḥ // 1.1 pramāṇetarasāmānyasthiter anyadhiyo gateḥ / pramāṇāntarasadbhāvaḥ pratiṣedhāc ca kasyacit // 1.2 arthasyāsambhave 'bhāvāt pratyakṣe 'pi pramāṇatā / pratibaddhasvabhāvasya taddhetutve samaṃ dvayam // 1.3 pratyakṣaṃ kalpanāpoḍham abhrāntam abhilāpinī / pratītiḥ kalpanā arthasya sāmarthyena samudbhāvāt // 1.4 arthopayoge 'pi punaḥ smārtaṃ śabdānuyojanam / akṣadhīr yady apekṣeta so 'rtho vyavahito bhavet // 1.5 yaḥ prāg ajanako buddher upayogāviśeṣataḥ / sa paścād api tena syād arthāpāye 'pi netradhīḥ // 1.6 viśeñaṇaṃ viśeṣyaṃ ca sambandhaṃ laukikīṃ sthitim / gṛhītvā saṅkalayyaitat tathā pratyeti nānyathā // 1.7 saṅketasmaraṇopāyaṃ dṛṣṭasaṅkalanātmakam / pūrvāparaparāmarśaśūnye tac cākṣuṣe katham // 1.8 vikalpotthāpitā sā ca nivartyetecchayā matiḥ / nārthasannidhim īkṣeta nānyathedantayeti cet // 1.9 avidyamānābhede 'pi tadakṣāgocaratvataḥ / spṛśato 'py asti sā buddhiḥ dravyaṃ tat spārśanaṃ yadi // 1.10 nāyaṃ ghaṭa iti jñāne varṇapratyavabhāsanāt / yatsannidhāne yo dṛṣṭas taddṛṣṭes taddhanau smṛtiḥ // 1.11 yuktā tadgatyabhāve tu śabdabhede smṛtiḥ katham / tadasmṛtau ca tenārthaṃ saṃsṛṣṭaṃ vetty asau katham // 1.12 saṃhṛtya sarvataś cintāṃ stimitenāntarātmanā / sthito 'pi cakṣuṣā rūpam īkṣate sākṣajā matiḥ // 1.13 punar vikalpayan kiñcid āsīn me kalpanedṛśī / iti vetti na pūrvoktāvasthāyām indriyād gatau // 1.14 śabdenāvyāpṛtākṣasya buddhāv apratibhāsanāt / arthasya dṛṣṭāv iva tadanirdeśyasya vedakam // 1.15 ekatra dṛṣṭo bhedo hi kvacin nānyatra dṛśyate / na tasmād bhinnam asty anyat sāmānyaṃ buddhyabhedataḥ // 1.16 dhīśabdavṛtter anyatra tato nānupalakṣaṇam / tasmād viśeṣaviṣayā sarvaivendriyajā matiḥ // 1.17 taddṛṣṭāv eva dṛṣṭeṣu saṃvitsāmarthyabhāvinaḥ / smaraṇād abhilāṣeṇa vyavahāraḥ pravartate // 1.18 mānasaṃ cākṣavijñānānantarapratyayodbhavam / tadarthānantaragrāhi sukhādīnāṃ svavedanam // 1.19 bhinnakālaṃ kathaṃ grāhyam iti ced grāhyatāṃ viduḥ / hetutvam eva yuktijñā jñānākārārpaṇakṣamam // 1.20 aśakyasamayo hy ātmā sukhādīnām ananyabhāk / teṣām ataḥ svasaṃvittir nābhijalpānuṣaṅgiṇī // 1.21 tadatadrūpiṇo bhāvas tadatadrūpahetujāḥ / tatsukhādi kim ajñānaṃ vijñānābhinnahetujam // 1.22 aviśeṣe 'pi bāhyasya viśeṣāt prītitāpayoḥ / bhāvanāyā viśeṣeṇa nārtharūpāḥ sukhādayaḥ // 1.23 cetanāś cāpi vedyatvād atadrūpāpravedanāt / tadrūpavyatirekeṇa buddher anupalakṣaṇāt // 1.24 saṃsargād avibhāgaś ced ayogolakavahnivat / bhedābhedavyavasthaivam utsannā sarvavastuṣu // 1.25 abhinnavedanasyaikye yan naivaṃ tadvibhedavat / sidhyed asādhanatve 'sya na siddhaṃ bhedasādhanam // 1.26 bhinnābhaḥ sitaduḥkhādir abhinno buddhivedane / abhinnābhe vibhinne ced bhedābhedau kimāśrayau // 1.27 bhāvanābalataḥ spaṣṭaṃ bhayādāv iva bhāsate / yaj jñānam avisaṃvādi tat pratyakṣam akalpakam // 1.28 kāmaśokabhayonmādacaurasvapnādyupaplutāḥ / abhūtān api paśyanti purato 'vasthitān iva // 1.29 yathāviplavamāvegapratipattipradarśanāt / parokṣagatisañjñāyāṃ tathāvṛtter adarśanāt // 1.30 tasmād bhūtam abhūtaṃ vā yad yad evābhibhāvyate / bhāvanāpariniṣpattau tat sphuṭākalpadhīphalam // 1.31 na vikalpānubaddhasya spaṣṭārthapratibhāsitā / svapne 'pi smaryate smārtaṃ na ca tat tādṛgarthavat // 1.32 vikalpo 'vastunirbhāsād visaṃvādād upaplavaḥ / pratyakṣābho 'kṣajatve 'pi tadanyebhyo 'viśeṣataḥ // 1.33 arthena ghaṭayaty enāṃ na hi muktvā'rtharūpatām / tasmāt prameyādhigateḥ pramāṇaṃ meyarūpatā // 1.34 tasmāt prameyādhigateḥ sādhanaṃ meyarūpatā / sādhane 'nyatra tatkarmasambandho na prasidhyati // 1.35 sā ca tasyātmabhūtaiva tena nārthāntaraṃ phalam / dadhānaṃ tac ca tām ātmany arthādhigamanātmanā // 1.36 savyāpāram ivābhāti vyāpāreṇa svakarmaṇi / tadvaśāt tadvyavasthānād akārakam api svayam // 1.37 nānyo 'nubhāvyo buddhyāsti tasyā nānubhavo 'paraḥ / grāhyagrāhakavaidhuryāt svayaṃ saiva prakāśate // 1.38 avedyavedakākārā yathā bhrāntair nirīkṣyate / vibhaktalakṣaṇagrāhyagrāhakākāraviplavā // 1.39 tathākṛtavyavastheyaṃ keśādijñānabhedavat / yadā tadā na sañcodyagrāhyagrāhakalakṣaṇā // 1.40 tadā'nyasaṃvido 'bhāvāt svasaṃvit phalam iśyate / 1.41 tathā'vabhāsamānasya tādṛśo 'nyādṛśo 'pi vā / jñānasya hetur artho 'pīty arthasyeṣṭā prameyatā // 1.42 yathā kathañcit tasyārtharūpaṃ muktvā'vabhāsinaḥ / arthagrahaḥ kathaṃ satyaṃ na jāne 'ham apīdṛśam // 1.43 avibhāgo 'pi buddhyātmā viparyāsitadarśanaiḥ / grāhyagrāhakasaṃvittibhedavān iva lakṣyate // 1.44 mantrādyupaplutākṣāṇāṃ yathā mṛcchakalādayaḥ / anyathaivāvabhāsante tadrūparahitā api // 1.45 tathaivādarśanāt teṣām anupaplutacakṣuṣā / dūre yathā vā maruṣu mahān alpo 'pi dṛśyate // 1.46 yathānudarśanaṃ ceyaṃ meyamānaphalasthitiḥ / kriyate 'vidyamānā'pi grāhyagrāhakasaṃvidām // 1.47 anyathaikasya bhāvasya nānārūpāvabhāsinaḥ / satyaṃ kathaṃ syur ākārās tadekatvasya hānitaḥ // 1.48 anyasyānyatvahāneś ca nābhedo 'rūpadarśanāt / rūpābhedaṃ hi paśyantī dhīr abhedaṃ vyavasyati // 1.49 bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ / yasmād ekam anekaṃ ca rūpaṃ teṣāṃ na vidyate // 1.50 sādharmyadarśanāl loke bhrāntir nāmopajāyate / atadātmani tādātmyavyavasāyena neha tat // 1.51 adarśanāj jagat yasmin nekasyāpi tadātmanaḥ / astīyam api yā tv antarupaplavasam udbhavā // 1.52 doṣodbhavāt prakṛtyā sā vitathapratibhāsinī / anapekṣitasādharmyadṛgādis taimirādivat // 1.53 sahopalambhaniyamād abhedo nīlataddhiyoḥ / apratyakṣopalambhasya nārthadṛṣṭiḥ prasidhyati // 1.54 tatrātmaviṣaye māne yathā rāgādivedanam / iyaṃ sarvatra saṃyojyā mānameyaphalasthitiḥ // 1.55 tatrāpy anubhavātmatvāt te yogyāḥ svātmasaṃvidi / iti sā yogyatā mānam ātmā meyaḥ phalaṃ svavit // 1.56 grāhakākārasaṅkhyātā paricchedātmatātmani / sā yogyateti ca proktaṃ pramāṇaṃ svātmavedanam // 1.57 bāhye 'py arthe tato 'bhedo bhāsamānārthatadvidoḥ / dvairūpyaṃ taddhiyaḥ bāhyasiddhiḥ syād vyatirekataḥ // 1.58 anumānaṃ dvidhā svārthaṃ trirūpāl liṅgato 'rthadṛk / atasmiṃs tadgrahād bhrāntir api sambandhataḥ pramā // 2.1 yo hi bhāvo yathābhūtaḥ sa tādṛgliṅgacetasaḥ / hetus tajjā tathābhūte tasmād vastuni liṅgidhīḥ // 2.2 liṅgaliṅgidhiyor evaṃ pāramparyeṇa vastuni / pratibandhāt tadābhāsaśūnyayor apy avañcanam // 2.3 tasyās tadrūpaśūnyāyās tadrūpādhyavasāyataḥ / tadrūpāvañcakatve 'pi kṛtā bhrāntivyavasthitiḥ // 2.4 maṇipradīpaprabhayor maṇibuddhyābhidhāvataḥ / mithyājñānāviśeṣe 'pi viśeṣo 'rthakriyāṃ prati // 2.5 yathā tathāyathārthatve 'py anumānatadābhayoḥ / arthakriyānurodhena pramāṇatvaṃ vyavasthitam // 2.6 pramāṇyaṃ vastuviṣayaṃ dvayoḥ arthabhidāṃ jagau / pratibhāsasya bhinnatvād ekasmiṃs tadayogataḥ // 2.7 atadrūpaparāvṛttavastumātraprasādhanāt / sāmānyaviṣayaṃ proktaṃ liṅgaṃ bhedāpratiṣṭhiteḥ // 2.8 anumeye 'tha tattulye sadbhāvo nāstitāsati / niścitā 'nupalambhātmakāryākhyā hetavas trayaḥ // 2.9 ayogaṃ yogam aparair atyantāyogam eva ca / vyavacchinatti dharmasya nipāto vyatirecakaḥ // 2.10 viśeṣaṇaviśeṣyābhyāṃ kriyayā ca sahoditaḥ / vivakṣāto 'prayoge 'pi tasyārtho 'yaṃ pratīyate // 2.11 vyavacchedaphalaṃ vākyaṃ yataś caitro dhanurdharaḥ / pārtho dhanurdharo nīlaṃ sarojam iti vā yathā // 2.12 pratiyogivyavacchedas tatrāpy artheṣu gamyate / tathā prasiddheḥ sāmarthyād vivakṣānugamād dhvaneḥ // 2.13 tadayogavyavacchedād dharmī dharmaviśeṣaṇam / tadviśiṣṭatayā dharmo na niranvayadoṣabhāk // 2.14 nivṛttyabhāvas tu vidhir vastubhāvo 'sato 'pi san / vastvabhāvas tu nāstīti paśya vāndhyavijṛmbhitam // 2.15 nivṛttir yadi tasmin na hetor vṛttiḥ kim iṣyate / sāpi na pratiṣedho 'yaṃ nivṛttiḥ kiṃ niṣidhyate // 2.16 vidhānaṃ pratiṣedhaṃ ca muktvā śabdo 'sti nāparaḥ / vyavahāraḥ sa cāsatsu neti prāptātra mūkatā // 2.17 satāṃ ca na niṣedho 'sti so 'satsu ca na vartate / jagaty anena nyāyena nañarthaḥ pralayaṃ gataḥ // 2.18 deśakālaniṣedhaś ced yathāsti sa niṣidhyate / na tathā na yathā so 'sti tathāpi na niṣidhyate // 2.19 tasmād āśritya śabdāthaṃ bhāvābhāvasamāśrayam / abāhyāśrayam atreṣṭaṃ sarvaṃ vidhiniṣedhanam // 2.20 tābhyāṃ sa dharmī sambaddhaḥ khyātyabhāve 'pi tādṛśaḥ / śabdapravṛtter astīti so 'pīṣṭo vyavahārabhāk // 2.21 anyathā syāt padārthānāṃ vidhānapratiṣedhane / ekadharmasya sarvātmavidhānapratiṣedhanam // 2.22 anānātmatayā bhede nānāvidhiniṣedhavat / ekadharmiṇyasaṃhāro vidhānapratiṣedhayoḥ // 2.23 ekaṃ dharmiṇam uddiśya nānādharmasamāśrayam / vidhāv ekasya tadbhājam ivānyeṣām upekṣakam // 2.24 niṣedhe tadviviktam ca tadanyeṣām apekṣakam / vyavahāram asatyārthaṃ prakalpayati dhīr yathā // 2.25 taṃ tathaivāvikalpyārthabhedāśrayam upāgatāḥ / anādivāsanodbhūtaṃ bādhante 'rthaṃ na laukikam // 2.26 tatphalo 'tatphalaś cārtho bhinna ekas tatas tataḥ / tais tair upaplavair nītasañcayāpacayair iva // 2.27 atadvān api sambandhāt kutaścid upanīyate / dṛṣṭiṃ bhedāśrayais te 'pi tasmād ajñātaviplavāḥ // 2.28 sarvabhāvāḥ svabhāvena svasvabhāvavyavasthiteḥ / svabhāvaparabhāvābhyāṃ yasmād vyāvṛttibhāginaḥ // 2.29 tasmād yato yato 'rthānāṃ vyāvṛttis tannibandhanāḥ / jātibhedāḥ prakalpyante tadviśeṣāvagāhinaḥ // 2.30 tasmād yo yena dharmeṇa viśeṣaḥ sampratīyate / na sa śakyas tato 'nyena tena bhinnā vyavasthitiḥ // 2.31 asattāniścayaphalo 'nupalambhaḥ caturvidhaḥ / iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // 2.32 dṛśyasya darśanābhāvakāraṇāsambhave sati / bhāvasyānupalabdhasya bhāvābhāvaḥ pratīyate // 2.33 itthaṃ viruddhakārye 'pi deśakālādyapekṣaṇam / anyathā vyabhicāri syād bhasmevāśītasādhane // 2.34 svayaṃ rāgādimān nārthaṃ vetti vedasya nānyataḥ / na vedayti vedo 'pi vedārthasya kuto gatiḥ // 2.35 tenāgnihotraṃ juhuyāt svargakāma iti śrutau / khādecchvamāṃsam ity eṣa nārtha ity atra kā pramā // 2.36 prasiddho lokavādaś cet tatra ko 'tīndriyārthadṛk / anekārtheṣu śabdeṣu yenārtho 'yaṃ vivecitaḥ // 2.37 svargorvaśyādiśabdaś ca dṛṣṭo 'rūḍhārthavācakaḥ / śabdāntareṣu tādṛkṣu tādṛśyevāstu kalpanā // 2.38 aprasiddhārthayogasya tatprasiddhiprasādhane / nāsiddhārthaḥ svayaṃ śaktas tulyaḥ paryanuyogataḥ // 2.39 prasiddhiś ca nṛṇāṃ vādaḥ pramāṇaṃ sa ca neṣyate / tataś ca bhūyo 'rthagatiḥ kim etaddviṣṭakāmitam // 2.40 atha prasiddhim ullaṅghya kalpane kiṃ nibandhanam / prasiddher apramāṇatvāt tadgrahe kiṃ nibandhanam // 2.41 utpāditā prasiddhyaiva śaṅkā śabdārthaniścaye / yasmān nānārthavṛttitvaṃ śabdānāṃ tatra dṛśyate // 2.42 na yuktibādhā yatrāsti tadgrāhyaṃ laukikaṃ yadi / gṛhyate vātaputrīyaṃ kiṃ na yuktyā na bādhitam // 2.43 āgamārthāśrayā yuktir atyakṣeṣu na cetarā / tadarthasyāpratiṣṭhānād yukter atra na sambhavaḥ // 2.44 anyathā 'sambhavābhāvān nānāśakteḥ svayam dhvaneḥ / avaśyaṃ śaṅkayā bhāvyaṃ niyāmakam apaśyatām // 2.45 eṣa sthāṇur ayaṃ mārga iti vaktīti kaścana / anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām // 2.46 sarvatra yogyasyaikārthadyotane niyatiḥ kutaḥ / jñātā vā 'tīndriyāḥ kena vivakṣāvacanād ṛte // 2.47 vivakṣā niyame hetuḥ saṅketas tatprakāśanaḥ / apauruṣeye sā nāsti tasya saikārthatā kutaḥ // 2.48 svabhāvaniyame 'nyatra na yojyeta tayā punaḥ / saṅketaś ca nirarthaḥ syād vyaktau ca niyamaḥ kutaḥ // 2.49 yatra svātantryam icchāyā niyamo nāma tatra kaḥ / dyotayet tena saṅketo neṣṭām evāsya yogyatām // 2.50 pravṛtter buddhipūrvatvāt so 'pravṛttiphalo mataḥ / anyaḥ pravartanaphalas tannimittasya darśanāt // 2.51 tadbhāvamātrānvayini svabhāvo hetur ātmani / upādhyapekṣaḥ śuddho vā nāśe kāryatvasattvavat // 2.52 ahetutvād vināśasya svabhāvād anubandhitā / sāpekṣāṇāṃ hi dharmāṇāṃ nāvaśyambhāvitekṣyate // 2.53 etena vyabhicāritvam uktaṃ kāryāvyavasthiteḥ / sarveṣāṃ nāśahetūnāṃ hetumannāśavādinām // 2.54 arthakriyāsamarthaṃ yat tad atra paramārthasat / asanto 'kṣaṇikās tasyāṃ kramākramavirodhataḥ // 2.55 asāmarthyāc ca taddhetor bhavaty eṣa svabhāvataḥ / yatra nāma bhavaty asmād anyatrāpi svabhāvataḥ // 2.56 kāryaṃ svabhāvair yāvadbhir avinābhāvi kāraṇe / hetus tadvyabhicāre 'sya hetumattāvyatikramāt // 2.57 nityaṃ sattvam asattvaṃ vāhetor anyānapekṣaṇāt / apekṣāto hi bhāvānāṃ kādācitkatvasambhavaḥ // 2.58 agnisvabhāvaḥ śakrasya mūrdhā yady agnir eva saḥ / athānagnisvabhāvo 'sau dhūmas tatra kathaṃ bhavet // 2.59 dhūmahetusvabhāvo hi vahnis tacchaktibhedavān / adhūmahetor dhūmasya bhāve sa syād ahetukaḥ // 2.60 anvayavyatirekād yo yasya dṛṣṭo 'nuvartakaḥ / svabhāvas tasya taddhetur ato bhinnān na sambhavaḥ // 2.61 kāryakāraṇabhāvād vā svabhāvād vā niyāmakāt / avinābhāvaniyamo 'darśanān na na darśanāt // 2.62 avaśyambhāvaniyamaḥ kaḥ parasyānyathā paraiḥ / arthāntaranimitte vā dharme vāsasi rāgavat // 2.63 arthāntaranimitto hi dharmaḥ syād anya eva saḥ / paścād bhāvān na hetutvaṃ phale 'py ekāntatā kutaḥ // 2.64 na yuktādṛṣṭimātreṇa vipakṣe 'vyabhicāritā / sambhāvyavyabhicāratvāt sthālītaṇḍulapākavat // 2.65 yasyādarśanamātreṇa vyatirekaḥ pradarśyate / tasya saṃśayahetutvāc cheṣavat tad udāhṛtam // 2.66 hetos triṣv api rūpeṣu niścayas tena varṇitaḥ / asiddhaviparītārthavyabhicārivipakṣataḥ // 2.67 na ca nāstīti vacanāt tan nāsty eva yathā yadi / nāsti sa khyāpyate nyāyas tadā nāstīti gamyate // 2.68 tasmāt tanmātrasambaddhaḥ svabhāvo bhāvam eva vā / nivartayet kāraṇaṃ vā kāryam avyabhicārataḥ // 2.69 anyathaikanivṛttyānyavinivṛttiḥ kathaṃ bhaved / nāśvavān iti martyena na bhāvyaṃ gomatāpi kim // 2.70 sannidhānāt tathaikasya katham anyasya sannidhiḥ / gomān ity eva martyena bhāvyam aśvavatāpi kim // 2.71 hetusvabhāvābhāvo 'taḥ pratiṣedhe ca kasyacit / hetur yuktopalambhasya tasya cānupalambhanam // 2.72 parārthamanumānaṃ tu svadṛṣṭārthaprakāśanam / āgamātparadṛṣṭaṃ na sādhanaṃ nāpyanarthataḥ // 3.1 riktasya jantorjātasya guṇadoṣamapaśyataḥ / vilabdhā vata keneme siddhāntaviṣamagrahāḥ // 3.2 kalpanāgamayoḥ karturicchāmātrānurodhataḥ / vastunaścānyathābhāvāttatkṛtā vyabhicāriṇaḥ // 3.3 arthādarthagateḥ śaktiḥ pakṣahetvabhidhānayoḥ / nārthe tena tayornāsti svataḥ sādhanasaṃsthitiḥ // 3.4 sādhyābhidhānātpakṣoktiḥ pāramparyeṇa nāpyalam / śaktasya sūcakaṃ hetuvaco 'śaktamapi svayam // 3.5 svarūpeṇaiva nirdeśyaḥ svayamiṣṭo 'nirākṛtaḥ / asiddhāsādhanārthoktavādyabhyupagamagrahaḥ // 3.6 kaiścitprakaraṇairicchā bhavetsā gamyate ca taiḥ / balāttaveccheyamiti vyaktamīśvaraceṣṭitam // 3.7 vadannakāliṅgo tāṃ vyabhicāreṇa bādhyate / anāntarīyake cārthe bādhite 'nyasya kā kṣatiḥ // 3.8 uktaṃ ca nāgamāpekṣamanumānaṃ svagocare / siddhaṃ tena susiddhaṃ tanna tadā śāstramīkṣyate // 3.9 vādatyāgastadā syāccenna tadānabhyupāyataḥ / upāyo hyabhyupāye 'yamanaṅgaṃ sa tadāpi san // 3.10 tathā viśuddhe viṣayadvaye śāstraparigraham / cikīrṣoḥ sa hi kālaḥ syāttadā śāstreṇa bādhanam // 3.11 tadvirodhena cintāyāstatsiddhārtheṣvayogataḥ / tṛtīyasthānasaṅkrāntau nyāyyaḥ śāstraparigrahaḥ // 3.12 tatrāpi sādhyadharmasya sambaddhasyaiva bādhanam / parihāryaṃ na cānyeṣāmanavasthāprasaṅgataḥ // 3.13 keneyaṃ sarvacintāsu śāstraṃ grāhyamiti sthitiḥ / kṛtedānīmasiddhāntairgrāhyo dhūmena nānalaḥ // 3.14 yadi sādhana ekatra sarvaṃ śāstraṃ nidarśane / darśayetsādhanaṃ syādityeṣā lokottarā sthitiḥ // 3.15 asambaddhasya dharmasya kimasiddhau na sidhyati / hetustatsādhanāyoktaḥ kiṃ duṣṭastatra sidhyati // 3.16 dharmānanupanīyaiva dṛṣṭānte dharmiṇo 'khilān / vāgdhūmāderjano 'nveti caitanyadahanādikam // 3.17 svabhāvaṃ kāraṇaṃ vārtho 'vyabhicāreṇa sādhayan / kasyacidvādabādhāyāṃ svabhāvānna nivartate // 3.18 prapadyamānaścānyastaṃ nāntarīyakamīpsitaiḥ / sādhyārthairhetunā tena kathamapratipāditaḥ // 3.19 yadi kiñcitkvacicchāstre na yuktaṃ pratiṣidhyate / bruvāṇo yuktamapyanyaditi rājakulasthitiḥ // 3.20 sarvānarthānsamīkṛtya vaktuṃ śakyaṃ na sādhanam / sarvatra tenotsanneyaṃ sādhyasādhanasaṃsthitiḥ // 3.21 hetvādilakṣaṇairbādhyaṃ muktvā pakṣasya lakṣaṇam / ucyate parihārārthamavyāptivyatirekayoḥ // 3.22 svayaṃnipātarūpākhyā vyatirekasya bādhikāḥ / sahānirākṛteneṣṭaśrutiravyāptibādhanī // 3.23 sādhyābhyupagamaḥ pakṣalakṣaṇaṃ teṣvapakṣatā / nirākṛte bādhanataḥ śeṣe 'lakṣaṇavṛttitaḥ // 3.24 dṛṣṭervipratipattīnāmatrākārṣītsvayaṃśrutim / iṣṭākṣatimasādhyatvamanavasthāṃ ca darśayan // 3.25 pratyakṣārthānumānāptaprasiddhanānirākṛtaḥ / sandigdhe hetuvacanādvyasto hetoranāśrayaḥ // 3.26 anumānasya bhedena sā bādhoktā caturvidhā / tatrābhyupāyaḥ kāryāṅgaṃ svabhāvāṅgaṃ jagatsthitiḥ // 3.27 naimittikyāḥ śruterarthamarthaṃ vā pāramārthikam / śabdānāṃ pratirundhāno na bādhyastena varṇitaḥ // 3.28 tasmādviṣayabhedasya darśanāya pṛthakkṛtā / anumānābahirbhūtā pratītirapi pūrvavat // 3.29 tadeva rūpaṃ tatrārthaḥ śeṣaṃ vyāvṛttilakṣaṇam / avasturūpaṃ sāmānyamatastannākṣagocaraḥ // 3.30 tena sāmānyadharmāṇāmapratyakṣatvasiddhitaḥ / pratikṣepe 'pyabādheti śrāvaṇoktyā prakāśitam // 3.31 sarvathā'vācyarūpatvātsiddhyā tasya samāśrayāt / bādhanāttadbalenoktaḥ śrāvaṇenākṣagocaraḥ // 3.32 sapakṣe sannasandvedhā pakṣadharmaḥ punastridhā / pratyekamasapakṣe 'pi sadasadvividhatvataḥ // 3.33 svabhāvakāryasiddhyarthaṃ dvau dvau hetuviparyayau / vivādādbhedasāmānye śeṣo vyāvṛttisādhanaḥ // 3.34 prayatnānantaraṃ jñānaṃ prāksato niyamena na / tasyāvṛtyakṣaśabdeṣu sarvathānupayogataḥ // 3.35 kadācinnirapekṣasya kāryākṛtivirodhataḥ / kādācitkaphalaṃ siddhaṃ talliṅgaṃ jñānamīdṛśam // 3.36 yannāntarīyakā sattā yo vātmā svo 'vibhāgavān / sa tenāvyabhicārī syādityarthaṃ tatprabhedanam // 3.37 saṃyogyādiṣu yeṣvasti pratibandho na tādṛśaḥ / na te hetava ityuktaṃ vyabhicārasya sambhavāt // 3.38 sati vā pratibandhe 'stu sa eva gatisādhanaḥ / niyamo hyavinābhāvo 'niyataśca na sādhanam // 3.39 na hyanyānupalabhyeṣu nāstitānupalambhanāt / tajjñānaśabdāḥ sādhyante tadbhāvāttannibandhanāḥ // 3.40 siddho hi vyavahāro 'yaṃ dṛśyādṛṣṭāvasanniti / tasyāḥ siddhāvasandigdhau tatkāryatve 'pi dhīdhvanī // 3.41 vidyamāne 'pi viṣaye mohādatrānanubruvan / kevalaṃ siddhasādharmyātsmāryate samayaṃ paraḥ // 3.42 kāryakāraṇatā yadvatsādhyate dṛṣṭyadṛṣṭitaḥ / kāryādiśabdā hi tayorvyavahārāya kalpitāḥ // 3.43 kāraṇātkāryasaṃsiddhiḥ svabhāvāntargamādiyam / hetuprabhedākhyāne na darśitodāhṛtiḥ pṛthak // 3.44 ekopalambhānubhavādidaṃ nopalabhe iti / buddherupalabhe veti kalpikāyāḥ samudbhavaḥ // 3.45 viśiṣṭarūpānubhavādanyā nānyanirākriyā / 3.46 tadviśiṣṭopalambho 'tastasyāpyanupalambhanam / tasmādanupalambho 'yaṃ pratyakṣeṇaiva sidhyati // 3.47 anyathārthasya nāstitvaṃ gamyate 'nupalambhataḥ / upalambhasya nāstitvamanyenetyanavasthitiḥ // 3.48 adṛśye niścayāyogātsthitiranyatra vāryate / yathā'liṅgo 'nyasattveṣu vikalpādirna sidhyati // 3.49 aniścayaphalā hyeṣā nālaṃ vyāvṛttisādhane / ādyādhikriyate hetau niścitenaiva sādhanāt // 3.50 tasyāḥ svayaṃ prayogeṣu svarūpaṃ vā prayujyate / arthabādhanarūpaṃ vā bhāve bhāvādabhāvataḥ // 3.51 anyonyabhedasiddhervā dhruvabhāvavināśavat / pramāṇabādhanādvāpi sāpekṣadhruvabhāvavat // 3.52 anādivāsanodbhūtavikalpapariniṣṭhitaḥ / śabdārthastrividho dharmo bhāvābhāvobhayāśrayaḥ // 3.53 tasminbhāvānupādāne sādhye 'syānupalambhanam / tathā heturna tasyaivābhāvaḥ śabdaprayogataḥ // 3.54 paramārthaikatānatve śabdānāmanibandhanā / na syātpravṛttirartheṣu darśanāntarabhediṣu // 3.55 atītājātayorvāpi na ca syādanṛtārthatā / vācaḥ kasyāścidityeṣā bauddhārthaviṣayā matā // 3.56 sadasatpakṣabhedena śabdārthānapavādibhiḥ / vastveva cintyate hyatra pratibaddhaḥ phalodayaḥ // 3.57 sattāsvabhāvo hetuścenna sattā sādhyate katham / ananvayo hi bhedānāṃ vyāhato hetusādhyayoḥ // 3.58 bhāvopādānamātre tu sādhye sāmānyadharmiṇi / na kaścidarthaḥ siddhaḥ syādaniṣiddhaṃ ca tādṛśam // 3.59 upāttabhede sādhye 'sminbhaveddheturananvayaḥ / sattāyāṃ tena sādhyāyāṃ viśeṣaḥ sādhito bhavet // 3.60 aparāmṛṣṭatadbhede vastumātre tu sādhane / tanmātravyāpinaḥ sādhyasyānvayo na vihanyate // 3.61 nāsiddhe bhāvadharmo 'sti vyabhicāryubhayāśrayaḥ / dharmo viruddho 'bhāvasya sā sattā sādhyate katham // 3.62 hetunā yaḥ samarthena kāryotpādo 'numīyate / arthāntarānapekṣatvātsa svabhāvo 'nuvarṇitaḥ // 3.63 ekasāmagryadhīnasya rūpāderasato gatiḥ / hetudharmānumānena dhūmendhanavikāravat // 3.64 samudāyavyavasthāyāḥ kāraṇaṃ samudāyinaḥ / asatsu teṣu sā na syāditi gotvādviṣāṇitā // 3.65 ādhārato 'bhinirvṛtterātmanastādṛśo 'mbhasaḥ / kāryaṃ tasya balākāpi vṛttestoyasamāśrayāt // 3.66 asiddhajñāpanāṅgasya jñāpanaṃ pratyaśaktitaḥ / trairūpyāsiddhisandehe prapattṝṇāmasādhanam // 3.67 ekāprasiddhisandehe 'prasiddho vyabhicārabhāk / dvayorviruddho 'siddhau ca sandehe vyabhicārabhāk // 3.68 siddhaṃ yādṛgadhiṣṭhātṛbhāvābhāvānuvṛttimat / sanniveśādi tadyuktaṃ tasmādyadanumīyate // 3.69 vastubhede prasiddhasya śabdasāmyādabhedinaḥ / na yuktānumitiḥ pāṇḍudravyādiva hutāśane // 3.70 anyathā kumbhakāreṇa mṛdvikārasya kasyacit / ghaṭādeḥ karaṇātsidhyedvalmīkasyāpi tatkṛtiḥ // 3.71 sādhyenānugamātkārye sāmānyenāpi sādhane / sambandhibhedādbhedoktidoṣaḥ kāryasamo mataḥ // 3.72 jātyantare prasiddhasya śabdasāmānyadarśanāt / na yuktaṃ sādhanaṃ gotvādvāgādīnāṃ viṣāṇivat // 3.73 vivakṣāparatantratvānna śabdāḥ santi kutra vā / tadbhāvādarthasiddhau tu sarvaṃ sarvasya sidhyati // 3.74 vastusvarūpe 'siddhe 'yaṃ nyāyaḥ siddhe viśeṣaṇam / adoṣakṛdasiddhāvapyākāśāśrayavaddhvaneḥ // 3.75 asiddhāvapi śabdasya siddhe vastuni sidhyati / aulūkyasya yathā bauddhenoktaṃ mūrtyādisādhanam // 3.76 yathāsvaṃ bhedaniṣṭheṣu pratyayeṣu vivekinaḥ / dharmī dharmāśca bhāsante vyavahārastadāśrayaḥ // 3.77 vyavahāropanīto 'tra sa evāśliṣṭabhedadhīḥ / sādhyaḥ sādhanatāṃ nītastenāsiddhaḥ prakāśitaḥ // 3.78 bhedasāmānyayordharmabhedādaṅgāṅgiteṣyate / yathā'nityaḥ prayatnotthaḥ prayatnotthatayā dhvaniḥ // 3.79 pakṣāṅgatve 'pyabādhatvānnāsiddhirbhinnadharmiṇi / yathāśvo na viṣāṇitvādeṣa piṇḍo viṣāṇavān // 3.80 sādhyakālāṅgatā vā na nivṛtterupalakṣya tat / tata evāpratijñārtho viśeṣo dharmabhedataḥ // 3.81 yasminsati bhavatyeva yattato 'nyasya kalpane / taddhetutvena sarvatra hetūnāmanavasthitiḥ // 3.82 sapakṣāvyatirekī ceddheturheturato 'nvayī / nānvayyavyatirekī cedanairātmyaṃ na sātmakam // 3.83 hetostrilakṣaṇatvānna dṛṣṭāntaḥ pṛthagucyate / tadrūpāsparśane ca syādasambandhādapārthakaḥ // 3.84 dūṣaṇā nyūnatādyuktiḥ tadābhāsāstu jātayaḥ / mithyottarāṇāmānantyātpratanyante na tā iha // 3.85 yukto 'yamartha iti sūtramamoghanīter draṣṭurmayāgamitamāgamamadhyupekṣya / tasyāpyavaśyamavadātadhiyo 'yameva bhāvo 'vibhāvitadhiyāvidito janena // 4.1